Adyanatha:
Anuttaraprakasapancasika
Based on the edition by Mukundarama Shastri
Bombay : Tatva Vivechaka Press 1918
(Kashmir Series of Sanskrit Texts and Studies, 13)

Input by Somadeva Vasudeva


TEXT WITH PADA-MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


Ādyanātha: Anuttaraprakāśapañcāśikā


oṃ namo 'nuttaraprakāśaśaṅkarāya

akṛtrimāhamāmarśa- $ prakāśaikaghanaḥ śivaḥ &
śaktyā vimarśavapuṣā % svātmano 'nanyarūpayā // Aprp_1 //

śivādikṣitiparyantaṃ $ viśvaṃ vapur udañcayan &
pañcakṛtyamahānāṭya- % rasikaḥ krīḍati prabhuḥ // Aprp_2 //

pṛthagartham arthavattā $ viśvaviśvaśarīrayoḥ &
na viśvaviśvavapuṣor % bhinnatā kāpi tāttvikī // Aprp_3 //

bhede sattāsphurattābhyāṃ $ bhinnaṃ kiṃ tu jagad bhavet &
sattāsphurattāsaṃbandhāt % sattā-bhānaṃ ca tan na cet // Aprp_4 //

asataḥ kiṃ satas tābhyāṃ $ saṃbandhaḥ so 'yam iṣyate &
svarūpalābhasulabhaḥ % saṃbandho na hy avastunaḥ // Aprp_5 //

na labdharūpasaṃbandhe $ tābhyāṃ kiṃ cid upekṣyate &
upekṣāyām avasthānaṃ % na syād etasya kiṃ cana // Aprp_6 //

svabhāvataḥ sphurattā ca $ sattā ca na vināśinī &
vināśānabhupagame % jaḍatāpi nivartate // Aprp_7 //

tato gatyantarābhāvāc $ cid eva pariśiṣyate &
sataś cidaikyaṃ prakṛtaṃ % kadā cin na nivartate // Aprp_8 //

prakāśe 'nanyato bhāvaḥ $ svātantryollāsakevalaḥ &
parichinnātmikā śaktiḥ % śambhor viśvātiśāyinaḥ // Aprp_9 //

yat prakāśātmakaṃ sarvaṃ $ tamaḥkevalatāṃ gatam &
yac ca kiṃ cij jagad etat % prakāśād atiricyate // Aprp_10 //

vimṛśyasaraṇīṃ prāptam $ ity eṣā tāttvikī matiḥ &
avabhāsaikatānānāṃ % matir ekātra sākṣiṇī // Aprp_11 //

kiṃ pramāṇāir varākais taiś $ cidānuprāṇitātmabhiḥ &
na hi vaikartanaṃ jyotir % dīpālokam apekṣate // Aprp_12 //

śaktipātapavitre 'smin $ dhītattve ca parīkṣyatām &
ādarśavimalābhoge % na tu sarvaṃ prakāśate // Aprp_13 //

itthaṃ cidātmakaṃ sarvaṃ $ ṣaṭtriṃśadbhedatattvataḥ &
ādau śuddhātmakaṃ tattvaṃ % pañcadhā-tamasaḥ param // Aprp_14 //

śivaḥ śaktiś ca sādākhyam $ īśo vidyeti bhidyate &
akṣādiśāntavarṇātmā- % niramāyi śivena tu // Aprp_15 //

kalāvidyārāgakāla- $ niyatir bandha ucyate &
māyāpūrvo vakārādi- % kṣakārāntākṣarātmakaḥ // Aprp_16 //

pumāñ śaktir mano buddhir $ ahaṃkārādipañcakam &
śrotrādipañcakaṃ tādi % ṭādi vāgādipañcakam // Aprp_17 //

tanmātrapañcakaṃ cādi $ kādi vyomādipañcakam &
sisṛkṣoḥ prathamaspandaḥ % śivatattvaṃ vibhoḥ smṛtam // Aprp_18 //

icchaiva sāparimlānā $ śaktitattvam udañcayan &
svecchayā-sūcitaṃ viśvam % ācchādyāhantayā sthitam // Aprp_19 //

sa eva tattvaṃ sādākhyaṃ $ sarvānugrahaṇodyatam &
sa eveśvaratattvaṃ syāt % paśyan viśvam idantayā // Aprp_20 //

idantāhantayor aikyam $ iti vidyā nigadyate &
svāṅgakalpeṣu bhāveṣu % māyātattvaṃ vibhedadhīḥ // Aprp_21 //

māyāgṛhītasaṃkocaḥ $ śivaḥ puṃtattvam ucyate &
ayam eva hi saṃsārī % jīvo bhoktaiva dṛśyate // Aprp_22 //

jñatvakartṛtvapūrṇatva- $ nityatvānyasya śaktayaḥ &
tatsaṃkocāt saṃkucitaḥ % kalādyātmatayā mataḥ // Aprp_23 //

māyātmakaṃ kalā nāma $ kiṃcitkartṛtvakāraṇam &
kālaḥ paricchedakaro % niyatiś cedam eva me // Aprp_24 //

kartavyaṃ nānyad ity eṣā $ vyavasthā yantraṇākṛitiḥ &
prakṛtir guṇasāmyaṃ syād % ahaṃkārādijanmabhūḥ // Aprp_25 //

ahaṃ mamedam ity etad $ buddhihetur ahaṃkṛtiḥ &
buddhir adhyavasāyasya % kāraṇaṃ niścayātmanaḥ // Aprp_26 //

saṃkalpasya vikalpasya $ bījaṃ mana udīryate &
vacanādeś ca śabdāder % vāgādiśravaṇādikam // Aprp_27 //

kāraṇaṃ śravaṇādīnāṃ $ grāhyaṃ tanmātrapañcakam &
ākāśādyavakāśādi- % kāraṇaṃ bhūtapañcakam // Aprp_28 //

parāparāśaktimaye $ śuddhe vidyādipañcakam &
tadanyad aparāśaktir % ity etat tattvam īritam // Aprp_29 //

iyaṃ devī parā śaktiḥ $ śuddhāśuddhādhvagarbhiṇī &
pṛthivyādīni tattvāni % yadā-līnāni kāraṇe // Aprp_30 //

tadā kāraṇamātrāṇi $ bahir udvamate vibhuḥ &
anuttarecche unmeṣe % ānandeśanam ūnatā(?) // Aprp_31 //

kriyecchājñānaśaktīnāṃ $ sattā ṣaṭ . . . . .* &
iccheśanāntarārūḍhā % sphuṭāsphuṭajaganmayī // Aprp_32 //
*COMM.: anuttaretyāditripadyeṣv arthāsaṃgatyā pāṭhāśuddhiḥ pratibhāti

catvāraḥ parato varṇāḥ $ ṣaṇḍātmānaḥ pracoditāḥ &
anuttarānandaśāktis % trikoṇād vṛttiyogataḥ // Aprp_33 //

tathaivoneṣayogena $ kriyāśakteḥ sphuṭaṃ vapuḥ &
uktaṃ triśaktisaṃghaṭṭāt % triśūlaṃ dvaitaghasmaram // Aprp_34 //

parasparavirodhe tu $ kāryeṣu pravirohati &
na kathaṃcid upādeyam % āsāṃ rūpam idaṃ bhavet // Aprp_35 //

bindur vedyasya saṃskāro $ vimarśaḥ sarga ity asau &
kalāṣoḍaśakākārā % śaktir vijayate parā // Aprp_36 //

tithayaḥ pratipatpūrvāḥ $ pañcadaśeti māyayā &
sūryācandramasau svāntaś- % carantau sthitihetave // Aprp_37 //

yathā-vimarśavapuṣaḥ $ sargasyādyāḥ kalāḥ smṛtāḥ &
dvidheyaṃ mātṛkā devī % bījayonyātmanā sthitā // Aprp_38 //

nityapravṛttaśṛṅgāṭa- $ vapurviśvasya janmabhūḥ &
hṛdayaṃ bījam etasyāṃ % sāraṃ yat tat paraṃ mahaḥ // Aprp_39 //

vaṭabīje yathā vṛkṣas $ tathātra nihitaṃ jagat &
vicāryamāṇe naivedaṃ % kāraṇād atiricyate // Aprp_40 //

mṛdādeḥ kalaśādīnāṃ $ tattvaṃ nānyan nirūpaṇe &
ity āhus tattvavādinyaḥ % śrutīnām antimā giraḥ // Aprp_41 //

idaṃ sarvaṃ sad evāsīd $ agre iti viniścayāt &
sattāvācini bīje 'smin % bhāti māyā tv idaṃ jagat // Aprp_42 //

viluptapratyayākāram $ etat sa pariśiṣyate &
tato jñānakriyāsāra- % vidyeśvarasadāśivāḥ // Aprp_43 //

śaktitriśūle līyante $ caturdaśakalātmani &
ūrdhvādhaḥ sṛṣṭivapuṣi % sarvaṃ līnam ataḥ [param] // Aprp_44 //

itthaṃ parasyāṃ saṃvittau $ sarvaṃ saṃkucitaṃ kramāt &
athavā manasātīte % yatra kvāpi nirañjane // Aprp_45 //

ṣaṭtriṃśattattvalaharī- $ kalahātītagocare &
viśvātmani mahāmantre % svabhāve sā vilīyate // Aprp_46 //

kṛtaś cainmathite dhāmni $ dīpte kenāpi hetunā &
sarvaṃ havir idaṃ juhvan % na dāridryeṇa pīḍyate // Aprp_47 //

pañcapañcātmakaṃ viśvaṃ $ pañcaspandavijṛmbhitam &
saṃkocayatparāmarśāt % sāmānyaspandakevalam // Aprp_48 //

ahami pralayaṃ kurvann $ idamaḥ pratiyoginaḥ &
parākramaparo bhuṅkte % svabhāvam aśivāpaham // Aprp_49 //

iti ṣaḍadhikatriṃśadbhedaprasaktajagattanuḥ $ prasarati mahāśaktyullekhavicitramahāpaṭī &
jayati bahuśaḥ spandākārā parā cid anuttarā % vimṛśata janāḥ kiṃ no svabhāvavijṛmbhitam // Aprp_50 //

iti śrīmadādyanāthaviracitā anuttaraprakāśapañcāśikā samāptā

seyaṃ kāśmīrabhūpāla- $ saṃśritena prakāśitā &
satā mukundarāmeṇa % sanmude 'stu śive 'rpitā // Aprp_*1 //