Śrīkaṇṭha: Ratnatrayaparīkṣā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zrIkaNTha-ratnatrayaparIkSA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dominic Goodall ## Contribution: Dominic Goodall ## Date of this version: 2020-07-31 ## Source: - Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ratnatrayaparīkṣā = SRtp, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from sratrpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Srikantha: Ratnatrayapariksa Based on the ed. by Vajravallabha Dvivedi's edition: Astaprakaranam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) Input by Dominic Goodall (not proofread) TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text namaḥ śivāya śaktyai ca bindave śāśvatāya ca gurave ca gaṇeśāya kārtikeyāya dhīmate // SRtp_1 binduśaktiśivākhyāni trīṇi siddhāntasāgarāt samuddhṛtya satāṃ dhartuṃ hṛtkaṇṭhaśravaṇe sadā // SRtp_2 ratnāni vāṅmayaiḥ sūtrair nibadhyante mayā tataḥ kṣantumarhanti tatsanto nāsūyā paricārake // SRtp_3 rañjanātsarvatattveṣu rāgādebhyo 'dhikārayoḥ īśvarāṇāṃ śivānāṃ ca dhāraṇīyatayā dhiyā // SRtp_4 puṃsāmapratighodāramarīcinicayena ca ratnānīṣṭavidhānācca bindvādyāḥ śivaśāsane // SRtp_5 ratnatrayaṃ samāśritya vartate tattvasaṃhatiḥ adhvaitatprāpyate ṣoḍhā varṇyate parameṣṭhinā // SRtp_6 etadeva mataṃ bījaṃ trayaṃ dīkṣāpratiṣthayoḥ yogāśca vividhāḥ karma nityanaimittikaṃ tathā // SRtp_7 jñānāni siddhayo mokṣā api tasyāvabodhanāt etadeva parā kāṣṭhā mokṣākhyāṇorvicārataḥ // SRtp_8 śrotavyametadāptoktyā mantavyaṃ copapattibhiḥ dhyeyaṃ ca yogamārgeṇa śaktipātoditātmabhiḥ // SRtp_9 āptoktiratra siddhāntaḥ śiva evāptimān yataḥ na tābhyāṃ sadṛśaḥ kaścic chreya āptividhāyakaḥ // SRtp_10 siddhānta eva siddhāntaḥ pūrvapakṣāstataḥ pare āptastu śiva evaikaḥ śivānye tvaśivā matāḥ // SRtp_11 siddhāntaḥ sevyate sadbhiḥ śaktipātapavitritaiḥ kāmakāritayānyaistu nindyate paśuśāstravat // SRtp_12 na hi kastūrikāmodaḥ puruṣaiḥ pratihanyate hetubhiḥ sādhyate kintu dhanyairāghrāyate sadā // SRtp_13 vedāntaiśca kulāmnāyais tathānyaiḥ pratipādyate ānandavipralabdhānām ānandopahitā citiḥ // SRtp_14 cinmahodadhigāmbhīryam avasīyeta sūribhiḥ avagāhya parānandalaharī yadi notkṣipet // SRtp_15 tadatra kathitaṃ sarvasrotasāṃ jyāyasi prabhoḥ udakṣeṇordhvavaktreṇa tatastadavadhārayet // SRtp_16 hetūnapi parīkṣāyai lakṣayet tasya śāstrataḥ na hyatra śemuṣī śuddhā vipulāpi pragalbhate // SRtp_17 alaukikāni sūkṣmāṇi gopitāni śivena ca trīṇi ratnāni ko vetti siddhāntena vinā svayam // SRtp_18 hetūnapi kutarkāndhatamasārīn manīṣayā tadvadyogaṃ ca ko vetti sabījābījalakṣaṇam // SRtp_19 siddhāntaḥ sevitaḥ sadbhir api kāmān prayacchati sarvān sādhakacittasthān āptaścintāmaṇiryathā // SRtp_20 tamāsevya mayāpyeṣā binduśaktiśivāśrayā parīkṣā kriyate tatra bindurādau nirūpyate // SRtp_21 jāyate 'dhvā yataḥ śuddho vartate yatra līyate sa binduḥ paranādākhyaḥ nādabindvarṇakāraṇam // SRtp_22 uttīrṇamāyāmbudhayo bhagnakarmamahārgalāḥ aprāptaśivadhāmānas tridhā vijñānakevalāḥ // SRtp_23 vidyāvidyādhipatayaḥ paśupūrvāḥ sadāśivāḥ tatra vidyābhujaḥ pūrve mantrā vidyāśca nāmataḥ // SRtp_24 vidyeśvaraniyojyāste saṃkhyayā saptakoṭayaḥ teṣāṃ purāṇi viyāyāṃ vāmādīni yathottaram // SRtp_25 sphītāni nava jātāni tanubhogendriyādibhiḥ madhyāḥ praśāntakaluṣā vidyeśāḥ śivatejasaḥ // SRtp_26 adhikāramalopetās tattvamaiśaṃ samāśritāḥ śivārkakarasamparkavikāsātmīyaśaktayaḥ // SRtp_27 aṣṭāvanantapūrvāste yathāpūrvaṃ guṇādhikāḥ tathā purāṇi tatraiṣām anantaḥ parameśvaraḥ // SRtp_28 tatrāṇavaḥ pureṣvāsan nāpyanye tadvibhūtayaḥ pare sadāśivasamāḥ patikṛtyādhikāriṇaḥ // SRtp_29 mūrdhānamadhvanaḥ prāptāḥ prasanne parameśvare tattvameṣāmasūtāṅgapurabhogādiśobhitam // SRtp_30 sadāśivamadhiṣṭhātṛnāmnā te 'pi sadāśivāḥ aṣṭādaśabhiradhvāyaṃ bhuvanaiḥ saha bhoktṛbhiḥ // SRtp_31 tribhiśca tattvairuddiṣṭo viśuddhaḥ śivakartṛkaḥ sadāśivāditattvaugho nityopādānakāraṇaḥ // SRtp_32 vikāritvādyathā kumbhas tathā caiṣa tatastathā pārthivo 'pi bhavetkumbho māyopādānakāraṇaḥ // SRtp_33 vināśotpattimattvābhyāṃ pariṇāmitayā tathā yadyadutpadyate vastu tanmāyeyaṃ yathā kalā // SRtp_34 utpattināśau māyeyadharmāvāha maheśvaraḥ pariṇāmo hi vastūnāṃ pūrvāvasthāparicyuteḥ // SRtp_35 avasthāntarasamprāptiḥ kṣīrasya dadhibhāvavat dadhnaśca takravat tatra takrāvasthā nirūpyate // SRtp_36 na dadhno nāpi dugdhasya pūrvāvasthe hi te mate sadavasthaṃ hi vastvekaṃ pūrvaṃ kṣīraṃ tato dadhi // SRtp_37 paścāttakraṃ tathā māyā vicitrapariṇāmataḥ tattvatāttvikabhāvānām upādānamanaśvaram // SRtp_38 tato nidarśanaṃ sādhu prasiddhoktaviśeṣaṇam na māyā neśvaro nāṇur na śaktiḥ śuddhavartmanaḥ // SRtp_39 upādānamato binduḥ pariśeṣeṇa labhyate tathā hi māyā yā teṣāṃ kṣobhitānantatejasā // SRtp_40 jalādikṣitiparyantaṃ tattvajātamasūta sā aviśuddhajaḍatvena māyāmārgatayā tathā // SRtp_41 duḥkhānuṣaṅgānmāyeyakārmāṇavamalānvayaiḥ sakalāṇūpabhogyatvāt pariṇāmodayairapi // SRtp_42 māyā jaḍāntaravyāptā pariṇāmavatī ca yat niṣpādane kalādīnāṃ śarīrādisamanvitam // SRtp_43 puruṣaṃ gamayedeva parādhīnamasaṃśayam suvarṇamiva karmāraṃ makuṭotpādakarmaṇi // SRtp_44 saiṣā vikalpavijñānagocaraiva satī ca yat kṣobhyate 'nantanāthena kumbhakāreṇa mṛd yathā // SRtp_45 savikalpakavijñānaṃ citeḥ śabdānuvedhataḥ sa tu śabdaścaturdhā vāgvaikharyādivibhedataḥ // SRtp_46 jāyate bindusaṃkṣobhād anantasyārthadarśane vidyāśarīro bhagavān anantaḥ kṣobhako mataḥ // SRtp_47 māyāyāḥ sā ca vidvadbhir baindavaṃ tattvamucyate ato na māyopādānaṃ tathaivāyaṃ maheśvaraḥ // SRtp_48 cetanatvādavṛttitvāt pariṇāmāt tatastathā ātmā śaktiśca vijñeyau vistaro 'traiva vakṣyate // SRtp_49 ito 'pi lakṣyate bindur aṇuvaiṣamyadarśanāt dṛśyante pudgalāḥ kecid alpajñānakriyānvitāḥ // SRtp_50 tebhyo 'dhikāḥ pare 'nye tu sarvajñā balaśālinaḥ pudgalaścetano nityo vikārarahito mataḥ // SRtp_51 vikāritve jaḍānityabhāvaḥ syād ghaṭakuḍyavat tathaiva ca citiḥ śaktis tayorapyavikāriṇoḥ // SRtp_52 bahudhā yadavasthānaṃ tadupādhivaśād bhavet sampṛktā cidaṇoryena māyādyarthāvalokane // SRtp_53 yadupādhervicitrā ca sa bindurbahuvṛttikaḥ na karmaṇāṇorvaicitryam anapekṣeṇa jāyate // SRtp_54 vaicitryamapi bhogasya sāpekṣeṇaiva tena yat karmopabhogaṃ kurute vaicitryaṃ candanādayaḥ // SRtp_55 tadeva yadi tatkuryāt kiṃ tairiti vilupyatām pravṛttiḥ sarvabhūtānāṃ tyāgopādānakāraṇam // SRtp_56 kiñcātiśāyikaṃ prāhus tamambaramanaśvaram śivānāmasamaiśvaryabhājāṃ bhogādhikārayoḥ // SRtp_57 jyotirgaṇānāmākāśam iva bhūtādikāraṇam bindureva vikalpākhyāṃ savikalpakabuddhiṣu // SRtp_58 svavṛttibhedasambhedair ullikhan labhate citim na cāyaṃ bhāvanāsaṃjñaḥ saṃskāro 'dhyakṣabhāvataḥ // SRtp_59 saṃskārāḥ smṛtiliṅgā hi nāsmatpratyakṣagocarāḥ na buddheḥ pariṇāmo vā māyordhvamapi sambhavāt // SRtp_60 tathā vidyeśvaro 'nanto māyāmākramya tejasā tataḥ sṛṣṭiṃ prakurute savikalpakabodhavān // SRtp_61 aṇutvea sati kartṛtvād asmatpreṣyo yathā janaḥ anye vṛttiparīṇāmabhedavādaviśāradāḥ // SRtp_62 guravaḥ kathayantyenam anyathoktaviśeṣaṇam pariṇāmasya kartāyaṃ na tu vṛttestatastathā // SRtp_63 idamevaṃ mayā kṣubdham iṣṭaṃ sampādayed dhruvam iti jānāti yaḥ śaktaḥ sa kartā pariṇāminām // SRtp_64 pariṇāmiṣvayaṃ dharmo vṛttimatsvanyathā bhavet tathā hi sarvo nirdhūtavikalpamavalokayan // SRtp_65 vastu loko vijānāti savikalpakamanyathā anantenāpi śabdānuviddhavijñānapūrvakam // SRtp_66 sarvaṃ cediha vijñātam iṣyetaiṣa karoti ca savikalpaṃ vijānāmīty avabodhābhimānataḥ // SRtp_67 vṛttireva matā bindoḥ paṭasyeva kuṭī tataḥ nirvikalpakabodhe 'pi bindumīśo 'dhitiṣṭhati // SRtp_68 naivaṃ vidyeśvaro māyām eṣā hi pariṇāminī na vṛttipariṇāmābhyāṃ kartṛbhedo 'vadhāryate // SRtp_69 kurvato 'pi kuṭīṃ buddhiḥ savikalpā hi dṛśyate śabdatattvamaghoṣā vāg brahma kuṇḍalinī dhruvam // SRtp_70 vidyāśaktiḥ parā nādo mahāmāyeti deśikaiḥ bindurevaṃ samākhyāto vyomānāhatamityapi // SRtp_71 catasro vṛttayastasya yābhirvyāptāstridhāṇavaḥ vaikharī madhyamābhikhyā paśyantī sūkṣmasaṃjñitā // SRtp_72 tatra sā vaikharī śrotragrāhyā yārthasya vācikā sthāneṣu vidhṛte vāyau kṛtavarṇaparigrahā // SRtp_73 prayoktṝṇāmiyaṃ prāyaḥ prāṇavṛttinibandhanā kevalaṃ buddhyupādānā kramād varṇānupāyinī // SRtp_74 antaḥsaṃjalparūpā tu na śrotramupasarpati prāṇavṛttimatikramya vartate madhyamāhvayā // SRtp_75 avibhāgena varṇānāṃ sarvataḥ saṃhṛtikramāt svayamprakāśā paśyantī māyūrāṇḍarasopamā // SRtp_76 svarūpajyotirevāntaḥ sūkṣmā vāganapāyinī yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate // SRtp_77 puruṣe ṣoḍaśakale tāmāhuramṛtāhvayām kevalaḥ paramānando ghoro nityoditaḥ prabhuḥ // SRtp_78 nāstameti na codeti na śrānto na vikāravān sarvabhūtāntaracaraḥ śabdabrahmātmako raviḥ // SRtp_79 bhittvā yaṃ bodhakhaḍgena nirgacchantyaviśaṅkitāḥ tāmeva vāṇīṃ sūkṣmākhyām āhurātmavido janāḥ // SRtp_80 pratyātmaniyatā etā vṛttayo bandhanātmikāḥ ābhyo viviktamātmānaṃ na hi paśyanti pudgalāḥ // SRtp_81 paramātmaiva vāgātmā vāgevātmeti ca śruteḥ vaikharī śrotraje bodhe madhyamā savikalpake // SRtp_82 paśyantī madhyamotpādasamudyogeṣu lakṣyate yadāvṛttiraśeṣeṇa vilīnā cittasaṃśrayā // SRtp_83 tadā sūkṣmā viśuddheva cidābhātyavivekataḥ na so 'sti pratyayo 'ṇūnāṃ yaḥ śabdānugamādṛte // SRtp_84 anuviddhamiha jñānaṃ sarvaṃ śabdena jāyate saiṣā caturvidhā vṛttir nivṛttyādikalāśrayāt // SRtp_85 pañcadhā bhidyate bhūyaḥ kalāstā binduvṛttayaḥ nivṛttiśca pratiṣṭhā ca vidyā śāntiśca pañcamī // SRtp_86 śāntyatītāḥ kalā etā yābhivyāpto 'dhvapañcakam tattvādhvā bhuvanādhvā ca varṇādhvā ca padātmakaḥ // SRtp_87 mantrādhvā vyāpakasteṣāṃ kalādhvā bindumāśritaḥ tyaktvaikamekaṃ samprāpya kalādiṣvajarāmaram // SRtp_88 padamāsādyate pumbhir ato 'dhvānaḥ kalādayaḥ kalādhvā varṇitaḥ pūrvaṃ nivṛttyādivibhedataḥ // SRtp_89 vyāptiṃ tasyābhidhāsyāmi sādhārāṅkādhidevatām sākārakāraṇāmātmabinduśaktiśivāśrayām // SRtp_90 nivṛttikalā:--- nivṛttau pārthivaṃ tattvaṃ purāṇyaṣṭottaraṃ śatam teṣu kālānalādīnām anantāṇḍasya ṣaḍ bahiḥ // SRtp_91 prācyādiṣu daśasvāsann āśāsvekaikaśo daśa rudrāṇāṃ śatasaṃkhyānāṃ vīrabhadrasya copari // SRtp_92 bhadrakālyāśca bhuvane kṣakāro 'rṇeṣu kīrtitaḥ ekāśītipadā devī pratisargapadakramāt // SRtp_93 aṣṭāviṃśatisaṃkhyasitu padairatra pratiṣṭhitā mantrāvajātahṛdayau tatra sā tu parā kalā // SRtp_94 bhuvanādīnabhivyāpya pañca pañcasu vartate pītaiṣā caturaśrā ca kaṭhinā vajralāñchitā // SRtp_95 dhyātavyodyadanekārcir māṃsalā hṛdayāmbuje tatpralīnāṇusaṃghasya saṃkalpo vinivartate // SRtp_96 anāsādya phalaṃ tena nivṛttirabhidhīyate brahmātra kāraṇaṃ mantraḥ sadyojāto 'dhidevatā // SRtp_97 pratiṣṭhākalā:--- pratiṣṭhāyāṃ tu catvāri kalāyāmavanīṃ vinā bhūtāni pañca tanmātrāḥ pañca karmendriyāṇi ca // SRtp_98 pañca buddhīndriyāṇyāsan mano'haṅkārabuddhayaḥ avyaktamapi varṇāśca hādiṭāntā vilomataḥ // SRtp_99 trayoviṃśatirāmnātāḥ ṣaṭpañcāśat purāṇi ca jalatejo 'nilākāśabuddhyavyakteṣvahaṅkṛtau // SRtp_100 aṣṭāvaṣṭau padānyekaviṃśatistatra saṃkhyayā śiro vāmaśca mantrau dvau viṣṇuḥ kāraṇamucyate // SRtp_101 sā tu śuklārdhacandrābhā nīlotpaladalāṅkitā dhyātavyā galapadmāntarbahulālokaśālinī // SRtp_102 tatpralīnāṇusaṃghasya saṃkalpo 'rthaprasiddhaye pratiṣṭhito yatastena pratiṣṭhā nāma sā kalā // SRtp_103 vāmadevo hyadhiṣṭhātā vācyamantrātmako mataḥ SRtp_104cd vidyākalā:--- vidyāyāṃ sapta puruṣo rāgo niyatisaṃyutaḥ // SRtp_104cd vidyā kalā ca kālaśca māyātattvāni tatra tu māyādibhuvanānāṃ ca vijñeyāḥ saptaviṃśatiḥ // SRtp_105 ñādayo 'tra ghakārāntā varṇāḥ sapta vilomataḥ padāni viṃśatirmantrau śikhāghorau vyavasthitau // SRtp_106 rudro 'tra kāraṇaṃ mantro bahurūpo 'dhidevatā sā tu sphuradanekārcis trikoṇā svastikāṅkitā // SRtp_107 dhyātavyā tālupadmāntarnīlāñjanasamadyutiḥ tatpralīnāṇusaṃghasya saṃkalpo 'śeṣagocaraḥ // SRtp_108 savārthadyotako yena tena vidyeti gīyate SRtp_109ab śāntikalā:--- śāntau tu trīṇi tattvāni daśāṣṭau bhuvanāni ca // SRtp_109cd kathitānyatra varṇāstu gādikāntāstrayo matāḥ padānyekādaśātrāsan mantrau vaktratanucchadau // SRtp_110 bhuvanādīnyabhivyāpya pañca ṣaḍbindulāñchitā ṣaṭkoṇoditamalpāntasahasrakiraṇadyutiḥ // SRtp_111 dhyātavyā sā parā śaktir bhrūmadhyakamalodare tatpralīnāṇusaṃghasya dveṣarāgādyabhāvataḥ // SRtp_112 saṃkalpasya praśāntatvāc chāntireṣā nigadyate īśvaraḥ kāraṇaṃ tatra mantrastatpuruṣāhvayaḥ // SRtp_113 tadadhiṣṭhāyako jñeyaḥ puruṣastvadhidevatā atra ca trīṇi tattvāni pañcamī tu parā kalā // SRtp_114 śāntyatītakalā:--- śivatattvātmakaṃ tatra purāṇi daśa pañca ca varṇā visargapūrvā ye ṣoḍaśa svarasaṃjñitāḥ // SRtp_115 omityādyaṃ padaṃ mantrāḥ śivāstreśānaśabditāḥ śāntyatītā ca pañcādhvagarbhiṇī paramā kalā // SRtp_116 cintanīyā mahākāśasvarūpā mūrdhapaṅkaje īśāno mantrarāḍenām adhitiṣṭhati kāraṇam // SRtp_117 devaḥ sadāśivastatra kalādhveti prakīrtitaḥ vyāpako bhuvanādīnām abhivyāptaḥ sa bindunā // SRtp_118 binduḥ śaktyā śivenaiṣā nānyena vyāpyate śivaḥ sa hi devaḥ samāvṛtya svaśaktyānanyabhūtayā // SRtp_119 sarvamākramya ca tayā vijānāti karoti ca anyasyānyatra sadbhāvaḥ sarvadāvyabhicāriṇī // SRtp_120 vyāptirāptapadārthātmalābhasthitinibandhanam dvidhā sā sannidhāvekā paramātmavidhānataḥ // SRtp_121 tatra sannidhimātreṇa vidadhātyakhilaṃ citiḥ yathārko dinaceṣṭānāṃ sannidherupakārakaḥ // SRtp_122 bindurātmani nādādīn adhvanaḥ ṣaḍapi kramāt vicitraiḥ pariṇāmaistair vidadhāti śiveritaḥ // SRtp_123 yathā mṛtkalaśādīni kulālādhiṣṭhitā satī yena yad vyāpyate vastu pariṇāmitayā svayam // SRtp_124 sā tasya vikṛtiḥ proktā hemnastu makuṭo yathā bindunā vyāpyate yo 'sau ṣaḍvidho 'dhvā kalādikaḥ // SRtp_125 sā tasya vikṛtistena vyāptatvānnādabinduvat kecidācakṣate binduḥ samavaiti śive tataḥ // SRtp_126 dṛkśaktivat kriyāśaktir iyaṃ kuṇḍalinī parā dve śaktī samavāyinyau śive jñānakriyātmike // SRtp_127 ādyā tu saṃvid vijñānaṃ kriyā kuṇḍalinī parā jñānaśaktyā vijānāti kriyayā kurute jagat // SRtp_128 kriyā hi phaladā puṃsāṃ na jñānaṃ syāt phalapradam tābhyāṃ na virahastasya te ca na staḥ śivaṃ vinā // SRtp_129 tayoḥ prasaratoḥ sāmye tattvātmā syāt sadāśivaḥ īśādhikakriyāśaktyor vidyājñānātiriktayoḥ // SRtp_130 tattveṣu teṣu vijñānakevalānāṃ mahātmanām bhuvanāni vicitrāṇi svabhāvalalitāḥ priyāḥ // SRtp_131 bhogānapyaparimlānān aṅgāni karaṇāni ca vidadhāti śivaḥ śakter ananyāyāḥ kriyātmanaḥ // SRtp_132 nādādīnapi tenaiṣa kartā śuddhādhvano mataḥ ato nāyaṃ pṛthak śakteḥ śaktireva kriyātmikā // SRtp_133 samavetā śive bindur iti tatrābhidhīyate so 'yamātmani tattvaugham anekabhuvanāvalim // SRtp_134 vidadhad vividhānalpatanubhogendriyādikam bindurākhyāyate yuktyā pariṇāmī pradhānavat // SRtp_135 pariṇāmi ca yadvastu tadavaśyaṃ jaḍātmakam yathā kṣīraṃ jaḍatve 'sya samavāyaḥ kathaṃ śive // SRtp_136 sa hi tādātmyasambandho jaḍena jaḍimāvahaḥ śivasyānupamākhaṇḍacidghanaikasvarūpiṇaḥ // SRtp_137 yastvenaṃ manyate mohāj jaḍadhīrjaḍamīśvaram na tasya yuktiḥ śāstraṃ vā nātmā nāsti ca devatā // SRtp_138 sa varjanīyo vidvadbhiḥ sarvāstikabahiṣkṛtaḥ kriyayā hetubhūtatvāt kriyāśaktiścideva yat // SRtp_139 binduranyo na māyordhvam acidastīti cetanam jāyate 'dhvā kutaḥ śuddhaḥ kva vā līyeta kena vā // SRtp_140 ṣoḍhā bhavedayaṃ tattvabhuvanādivibhedataḥ vijñānakevalāstredhā kathaṃ kasmācca te punaḥ // SRtp_141 vimucyerannṛte bindos tadvaicitryavidhāyinaḥ na hi cit pariṇāmena kurute tadaśeṣataḥ // SRtp_142 caitanyabhāvādityagre vakṣyate śaktinirṇaye // SRtp_143ab parāśaṅkā-- syādeṣa kalpitānekabhedaḥ kāryaviśeṣataḥ // SRtp_143cd eka eva śivo naikaśaktimāniti cenmatam māyeyo 'pi tathā tu syād adhvā yuktyaviśeṣataḥ // SRtp_144 yathāsvaṃ hetubhiḥ śāstraiḥ pratyakṣairapi yoginām prasiddhānadhvanaḥ śuddhān pratyācaṣṭe kathaṃ sudhīḥ // SRtp_145 viśiṣṭe paramodāradātarīśe yathāgamam pravṛttirupabhogāya mokṣāya ca nigadyate // SRtp_146 sadāśivapadaṃ yogāc caryāto vātha dīkṣayā prāpyate cittabhedena mokṣo vātha catuṣṭayāt // SRtp_147 iti bhogaḥ samākhyātaḥ sadāśivapadaṃ mahat na tatra māyopādānaṃ tanubhogādi jāyate // SRtp_148 viśuddhatvādataḥ siddhaḥ śuddhādhvā copabhuktaye kiñca māyā prayojyena kartrā kenāpyadhiṣṭhitā // SRtp_149 upādānaṃ kalādīnāṃ kalāvyāptasvarūpiṇī yathā mṛtkalaśādīnāṃ kulālena tathā hyasau // SRtp_150 prayojyaḥ paśubhāvena kartā heturmaheśvaraḥ ajño janturanīśo 'yam ātmakārye 'pi kīrtitaḥ // SRtp_151 īśvarapreritaḥ kuryāc chubhaṃ vā yadi vāśubham prayojyatvāccharīrādiyukto 'nantaḥ kulālavat // SRtp_152 māyāyāḥ kṣobhako yena śarīreṇendriyeṇa ca deśādinā sa siddho 'dhvā viśuddhaḥ śivaśāsane // SRtp_153 avasthāmapare bindor māyāmāhurvipaścitaḥ kalāvyāptasvarūpā ca pudgalādhiṣṭhitā ca yat // SRtp_154 tathaiva prakṛtisteṣāṃ sthūlā sūkṣmā paretyasau mahāmāyā bhavet tredhā tatra sthūlā guṇātmikā // SRtp_155 buddhyādibhogyajananī prakṛtiḥ puruṣasya sā sūkṣmā kalāditattvānām avibhāgasvarūpiṇī // SRtp_156 jananī mohinī māyā sarvāśuddhādhvakāraṇam mantrayoniḥ parā māyā nityā kuṇḍalinī tu yā // SRtp_157 upādānaṃ śarīrāṇāṃ vidyāvidyeśvarātmanām kāryātmikā sā māyeyaṃ pariṇāmavatī ca yat // SRtp_158 śarīrendriyasaṃyuktaṃ kartāraṃ sādhayet tataḥ viśuddhasyādhvanaḥ siddhir anivāryāvatiṣṭhate // SRtp_159 yeṣāṃ māyā mate 'nityā kalāvidyādikāraṇam na teṣāmasito mārgaḥ kalāśuddhyā viśuddhyati // SRtp_160 kalā hi śodhitāḥ pañca nivṛttyādyā viśuddhaye tattvādīnāmato bindoḥ kāryamadhvā viśeṣataḥ // SRtp_161 na tu vyāpakamātrāṇāṃ śuddhyā śuddhirmatādhvasu anupādānarūpāṇāṃ kalānāṃ nityaśuddhayoḥ // SRtp_162 śivaśaktyorviśuddhyaiva sadā śuddhiprasaṅgataḥ ityākhyātā mahāmāyā sarvādhvaprakṛtiḥ parā // SRtp_163 ācāryaistairaśeṣādhvakāryavādavicakṣaṇaiḥ anye tu kathayantyatra māyāmadhvasvanaśvarīm // SRtp_164 upādānaṃ kalādīnām abhivyāptāṃ ca bindunā śuddhiśca tādṛśī jñeyā tayorāgamavedibhiḥ // SRtp_165 yayā vyāpakaśuddhyaiva viśuddhiritarāśrayā mantrayonirmahāmāyā yā parigrahavartinī // SRtp_166 śivasya śaktirākrāntā yayā sarve 'pi pudgalāḥ seyaṃ kriyātmikā śaktir īśvarī sarvadoditā // SRtp_167 vartamānā paśuṣveva pāśatvena vyavasthitā paśūn vartayate nityaṃ nānāyoniṣvaniścitā // SRtp_168 svaparāmarśavīryeṇa bhogamokṣau prayacchati sā bhogasādhanopāyapratyayodayahetunā // SRtp_169 śabdānuvedhena sadā mohayedavivecitā sarvathaivāmṛtaprāpteḥ pṛthakkāraṃ pratanvatī // SRtp_170 tato 'bhūd viṣayābhogaprītilālasacetasaḥ jñānaṃ parāmṛtopāyahetuḥ parikaraḥ paśoḥ // SRtp_171 tacca śabdānuvedhena śabdarāśerabhūdasau śabdarāśiśca bindūttho bindurnādādasāvapi // SRtp_172 bindoranāhatādeṣa kāraṇaṃ śuddhavartmanaḥ tatra bhoktṛtayā bhogaiḥ śarīrendriyagocaraiḥ // SRtp_173 malaḥ karma ca māyā ca viśuddhamanumīyate māyaiva kāraṇaṃ śuddhāśuddhayormalakarmaṇoḥ // SRtp_174 aśuddhayoraśuddhaiva māyāto dvividhā matā bindorviveke sahasā cchidyate malakambukaḥ // SRtp_175 māyāpuruṣaviveke tu dharmādharmatuṣakṣayaḥ uttirṇamāyamātmānaṃ mahāmāyānuṣaṅgiṇam // SRtp_176 uddiśya śaktirīśasya bindoḥ kṣobhāya vartate yathodadhiruparyeva vikarotyanileraṇāt // SRtp_177 tathaikadeśato binduḥ śaktervyāpnoti cākhilam evaṃ māyaikadeśena vikaroti tathākhilam // SRtp_178 vyāpnoti kāryamātmīyaṃ tathaivāvyaktamiṣyate tatrākṣubdhe bhavedbhogo bindāvānandarūpiṇi // SRtp_179 kṣubdhe 'dhikāro devasya layo 'tikrāntabindukaḥ ekaiva khalu cicchaktiḥ śivasya samavāyinī // SRtp_180 trividhopādhisambhedāl layabhogādhikāriṇī tayaitayābhisambandhād eko devastridhā bhavet // SRtp_181 śivaḥ sadāśivo 'dhīśo layabhogādhikāravān śaktirapratighodāramarīcinicayātmikā // SRtp_182 nityoditānavacchinnā nirvikalpasvarūpiṇī nirāvaraṇavirdvandvanirupādānavaibhavā // SRtp_183 vividhopādhisambandhavivartabhidurodayā śāntoditaprapañcādibinduvyāptipaṭīyasī // SRtp_184 parānapekṣānanyātmaprakāśyā sarvatomukhī ādimadhyāntarahitā rahitā sarvabandhanaiḥ // SRtp_185 niṣṭhā kāṣṭhā parā sūkṣmā vastumātrātilālasā citireva matāmlānamahimā parameṣṭhinaḥ // SRtp_186 śivasyānāhitāpūrvaviśeṣasyaiva sannidhau tayaitayābhisambandhaviśeṣānnityarūpayā // SRtp_187 vikaroti vicitrābhir vṛttibhiḥ sthagayanniva bindurāpūrayannādair āṇavaṃ cinnabho muhuḥ // SRtp_188 saridvānabhisambandhād indunārkasya sannidhau vikaroti yathā lolaiḥ kallolairnādayannabhaḥ // SRtp_189 saiṣā śivāśrayā śaktir amoghā balaśālinī ekānekavibhāgeva kāryabhedād vibhāvyate // SRtp_190 yathaikā savituḥ śaktir dānādānādikarmabhiḥ icchākāryamanicchāpi kurvāṇecchā cidavyayā // SRtp_191 jñānamajñānarūpaivam akriyāpi kriyā tathā yad yasyāḥ kāryamāmnāyalokābhyāmavadhāritam // SRtp_192 tadetadrūpiṇī śaktiḥ kurute 'cintyavaibhavā kāmānapi bahūnekaḥ kalpavṛkṣaḥ prayacchati // SRtp_193 cintāmaṇiśca vividhān acintyamahimā yathā tathānāhitasaṃskāraviśeṣaikasvarūpiṇī // SRtp_194 cidacintyā vibhoḥ śaktir aśeṣārthakriyāvidhau na jāyate na mriyate kṣīyate na ca vardhate // SRtp_195 citiḥ śaktiḥ prakāśatvād ajaḍatvācca yat punaḥ utpadyate naśyati vā cinotyapacinoti ca // SRtp_196 tadaprakāśarūpaṃ vā jaḍaṃ vā dṛśyate yathā śarīrādi tathā nāsau tasmānnaiṣā vikāriṇī // SRtp_197 tābhyāmevopadeśābhyāṃ pariṇāmo nirākṛtaḥ bodhaśakterabodhasya pariṇāmo hi dṛśyate // SRtp_198 pariṇāmāparimlānaṃ śāśvataṃ śivamāśritā samavāyena tādātmyān na hi cit pariṇāmiṇī // SRtp_199 nityaiṣāśeṣakāryāṇāṃ kāraṇatvād yatheśvaraḥ sattve kāraṇaśūnyatvād api binduvadiṣyate // SRtp_200 tathā hi tāṃ samāśritya santo 'nye śāśvatī satī yatsiddhau jagataḥ siddhir yadasiddhau na kiñcana // SRtp_201 tatsattā sādhyate kasya kena vā pratipādyate tāmetāmadvayāmeke kīrtayanti vipaścitaḥ // SRtp_202 citiṃ sadasadākāravivartollāsaśālinīm yathā rajjurahicchidramālāvibhramakāriṇī // SRtp_203 na tānutpādayatyarthān asataḥ prathayatyasau jñānamātraṃ tathaiveyam ekānekāyate bhramāt // SRtp_204 seyaṃ bhrāntiranālambā sarvanyāyavirodhinī vicārāllūnamūlatvād aheturbandhamokṣayoḥ // SRtp_205 tasmānna baddho bandho 'nyo bandhakaśca vicārataḥ nityamuktādvayānantasaṃvidevāsti kevalam // SRtp_206 kathaṃ punarayaṃ bhedapratibhāso 'pi dṛśyate vyavahārastu bhedātmā vijñeyo vaṭayakṣavat // SRtp_207 tathā hi bhedo bhāvānāṃ na pratyakṣo 'kṣadhīryataḥ bālamūkādivijñānatulyaivākalpanārthajā // SRtp_208 sā vidhātrī padārthānāṃ na niṣedhati kiñcana yad viśeṣaṇavijñānaṃ śabdasaṃskārapūrvakam // SRtp_209 deśakālādyapekṣākṣair udapādi na tatpunaḥ arthasāmarthajaṃ jñānaṃ smṛtisaṅkalpavanmatam // SRtp_210 nānumānāgamau tatra pramāṇaṃ tadabhāvataḥ pratyakṣa eva tāvarthe vikalpaviṣayāvapi // SRtp_211 svotthairnibaddhyate tasmāc chaṅkāpāśairvimūḍhadhīḥ mucyate tebhya evāyaṃ bandhamokṣau na vastutaḥ // SRtp_212 ityadvaitagrahāviṣṭāḥ pralapanto dayālubhiḥ gurubhiḥ pratibodhyante siddhāntāgamadāyibhiḥ // SRtp_213 yadyadvayeyaṃ saṃvittiḥ pramāṇairvyāvahārikaiḥ sādhyeta taireva dṛḍhaṃ tasyāḥ syāt sadvitīyatā // SRtp_214 prasiddhāḥ pṛthagevālaṃ dharmidṛṣṭāntahetavaḥ aprasiddhasya dharmasya siddhyai vyāptyupabṛṃhitāḥ // SRtp_215 na siddhaḥ sādhyate dharmo nāsiddhairapi taistathā siddhyasiddhī ca sambhūya naikatra sthātumarhataḥ // SRtp_216 sapakṣapakṣayorbhede pramāṇamanumā bhavet aikye hi na tayorhetusādharmyaṃ tadabhāvataḥ // SRtp_217 kasya kena kathaṃ vyāptir ityadvaitaprasiddhaye prayukto bhedamākhyāti prayogaḥ svāṅgasiddhaye // SRtp_218 advayeti niṣedho 'pi citi yujyeta tanmate(?) dvaitabhāvastato 'nyatra siddhyet siddhāvapi dhruvam // SRtp_219 pratijñā bhajyate teṣām āśāmātravijṛmbhitā āgamo 'pi padaistaistaiḥ smāritārthaviśeṣataḥ // SRtp_220 padārthajātaṃ saṃsargaviśiṣṭaṃ kathayet katham yadyadvayeyaṃ saṃvittiḥ svena syādabhidhitsitā // SRtp_221 āgamaḥ kathamadvaitam anumānaṃ ca sādhayet nivāryamāṇamaṅgaiḥ svair advaitakṣapaṇakṣamaiḥ // SRtp_222 kiñca śabdāḥ parityajya mukhyamarthaṃ virodhataḥ vartamānā hi dṛśyante gauṇe 'rthe lokavedayoḥ // SRtp_223 gaurbrāhmaṇo 'yamādityo yūpa ityevamādayaḥ naivaṃ heturadṛṣṭāyāṃ vyāptau sādhyaṃ na sādhayet // SRtp_224 ato hetubalākrāntāḥ śrutayo dvaitamātmanām mukhyamapyapahāyārthaṃ nutiṃ kurvanti saṃvidaḥ // SRtp_225 pratyakṣamapi gṛhṇāti vastuno nirvikalpakam bhedaṃ parebhyo vyāvṛttirūpaṃ yenopajāyate // SRtp_226 jāyamānena nāmādiviśeṣasmṛtipūrvakam savikalpamasandigdhaṃ vyabhicāravivarjitam // SRtp_227 pratyakṣasaṃjñaṃ vijñānam anyathā nopapadyate agṛhītārthabhedasya tannāmādiviśeṣavat // SRtp_228 anumānasya sāphalyam api bhedagrahe sati vyāptigrahaṇasambandhe sāmānye siddhasādhanāt // SRtp_229 api cānyatvamadvaitabhedayorabhyupaiti cet bhedaḥ siddhyedathānanyabhāva evaṃ ca sādhyate // SRtp_230 na hi dṛṣṭāntamātreṇa sādhyasiddhirbhavedataḥ rajjūdāharaṇaṃ śiṣyasammohāyaiva kevalam // SRtp_231 nāpi saṃvitsamā rajjor viśeṣānupalabdhitaḥ vivartamānā tairbhāvair jñānamātranivartakaiḥ // SRtp_232 sā tu saṃvedavijñātā taistairbhāvairvivartate maloparuddhadṛkśakter narasyevoḍurāṭ paśoḥ // SRtp_233 yathā taimiriko hetusahasreṇāpi tarkayan ekamindumanekāṃstān bhūyobhūyaḥ samīksate // SRtp_234 yathā vā pittasanduṣṭarasanaḥ svādu tarkayan api tiktaṃ vijānāti payaḥ karaṇadoṣataḥ // SRtp_235 yathā vāñjanasaṃyukte kvathyamāne ca vāriṇi viduṣāmapi nīloṣṇapratyayāvavivekataḥ // SRtp_236 tathā parīkṣitā samyag āgamaiḥ sopapattikaiḥ vivartamānā jāteti naṣṭeti vividheti ca // SRtp_237 jñānānivṛttiṃ gamayet kāraṇaṃ timirādivat tacchivapraṇidhānena śivaśāstroditena ca // SRtp_238 karmaṇaiva nivartyeta nānyathā jñānakoṭibhiḥ timirādiryathārogyaśāstroktenaiva karmaṇā // SRtp_239 deśakālanarānyatve 'pyanyathānavabhāsitaḥ abādhitaḥ pramāṇaiśca vivartaḥ syāt kathaṃ citeḥ // SRtp_240 prapañcaḥ kiñca māyeyaḥ pramāṇaireva sādhitaḥ tasmādvivartate saṃvid aṇūnāmeva bandhanāt // SRtp_241 vivartaḥ khalu cicchakter mithyāpariṇatiryayā atadrūpāpi tadrūparūpiṇīvānubhūyate // SRtp_242 sa parasparasambaddhaś cidacidgocarastayoḥ anyonyādhyāsasādhyatvād avivekakṛtodayaḥ // SRtp_243 tatra cit svābhisambandhabuddhitattvāvivekataḥ āropyātmani tadvṛttivikārānavikāriṇī // SRtp_244 janmādīnanu jāteti naṣṭeti vividheti ca sasukheti saduḥkheti svātmānaṃ darśayatyaṇoḥ // SRtp_245 tadvajjaḍaṃ ca caitanyam āropyātmani cidguṇam avivekena jānati bālo 'haṃ kṛśa ityataḥ // SRtp_246 sarveṣāmaviveko 'yam aṇūnāṃ malahetukaḥ bhrāntipradhānasantānakandaścijjaḍavastunoḥ // SRtp_247 na hi saṃvidviśeṣāṇāṃ viśiṣṭairjaḍavastubhiḥ vivartabhedo yujyerann antarā dṛḍhabandhanam // SRtp_248 tathā hi dehe 'haṃbuddhir na loṣṭe sāpi kasyacit aṇoreva na sarveṣām ato bandhastayormataḥ // SRtp_249 yāni yasyendriyāṇāsan narasya jñānakarmaṇoḥ na tāni punaranyasya karaṇāni tayostathā // SRtp_250 viśiṣṭaiva vivartāya cidviśeṣasya vāryate buddhirna sarvā sarveṣāṃ tena bandhastayormataḥ // SRtp_251 buddhyārūḍhaṃ sukhaṃ duḥkhaṃ kiñcit kenacideva yat puṃsopabhujyate tena tayorbandho niyāmakaḥ // SRtp_252 aviveko niyantā cet sa tayoreva kiṅkṛtaḥ tena bandho 'sti bandhaśca pṛthageveśiturmataḥ // SRtp_253 bandhavartī vimūḍhātmā mokṣastadbandhamocanam galite sarvathā bandhe vimukte cāṇave male // SRtp_254 sarvārthadyotikā śaktiḥ śivasyaiva vijṛmbhate sarvāvaraṇanirmuktā śaktireṣā mahīyasī // SRtp_255 alpīyāṃsaṃ samāvṛtya viṣayaṃ sā tu darśayet parasaṃvitsvarūpāyāḥ śakterasati bandhane // SRtp_256 paramātraṃ prakāśeta muktāṇūnāmanāratam ato vimuktāḥ sarvajñā na tu cinmātravedinaḥ // SRtp_257 sati bāhye tadajñānaṃ vastuni syāt tamaḥkṛtam tamasācchādyamānā hi na te muktā bhavanti ca // SRtp_258 vikalpo bindusaṃkṣobhāc chabdavedhena saṃvidām jāyate malaruddhānām aṇūnāmarthadarśane // SRtp_259 nirmalānāmasaṃkṣobhād bindostadbandhamokṣajā nirvikalpārthasaṃvittis tadaharjātabālavat // SRtp_260 yo yadā vartate bhāvo bhūto bhāvi ca tat tadā yathārthasthitiṃ gṛḥnāti svasaṃvedyā cidavyayā // SRtp_261 na te viśvasya kartāraḥ kartāsya śiva eva yat na hi kartṛbahutvasya gamakaṃ vidyate kvacit // SRtp_262 nityamuktoditācintyaprabhāvā śaktisaṃjñitā saṃvidāśrayate śaśvacchivaṃ paramakāraṇam // SRtp_263 sa tayā jaḍamākramya sṛjatyavati hanti ca tirodadhāti bhagavān anugṛhṇāti cātmanaḥ // SRtp_264 kṛtyeṣu teṣu kartāsau trividhaḥ pañcasūcyate śaktimānāhitodyogaḥ pravṛttaśceti deśikaiḥ // SRtp_265 tatra śakto bhavedādyo niṣkalaḥ śivasaṃjñitaḥ tasmin mukulitevāste kriyākhyā śaktiraiśvarī // SRtp_266 saivonmiṣantī samprāptabindugarbhabharālasā patyurāviṣkarotyuccaiḥ paramānandasantatim // SRtp_267 sa tayā ramate nityaṃ samudyuktaḥ sadāśivaḥ pañcamantratanuḥ śrīmān devaḥ sakalaniṣkalaḥ // SRtp_268 mananāt sarvabhāvānāṃ trāṇāt saṃsārasāgarāt mantrarūpā hi tacchaktir mananatrāṇadharmiṇī // SRtp_269 kāryabhedādadhiṣṭhānavaśādekaiva pañcadhā sā bhāti binduśāntyādipañcādhiṣṭheyagocarā // SRtp_270 binduḥ śāntiḥ kalā vidyā pratiṣṭhā sanivṛttikā bhogasthānāni pañcaiṣāṃ bindusaṃjñā śiveritā // SRtp_271 kalānāmavibhāgo 'yaṃ pañcānāṃ bindusaṃjñitaḥ tadgocarā parā mūrtir aparā kāryagocarā // SRtp_272 yā taysa vimalā śaktiḥ śivasya samavāyinī saiva mūrtiḥ kriyābhedāt sādākhyā tanurucyate // SRtp_273 mahāmāyā samākrāntā śivena balaśālinā bhogasthānaniviṣṭānāṃ nirmalānāṃ śivātmanām // SRtp_274 tanubhogendriyasthānavijñānādi karoti yat tatkāryaṃ sā kriyāśaktir asāvapi tathocyate // SRtp_275 sarvajñānakriyārūpā śaktirekā hi śūlinaḥ icchājñānakriyādyā yat prabhavāḥ karyayonayaḥ // SRtp_276 īśvarāṇāṃ śivānāṃ ca mahāmāyāmayāstathā dehendriyādayaḥ śuddhāḥ subhagāḥ svadhikārakāḥ // SRtp_277 seyaṃ kriyātmikā śaktiḥ śivasyāvyabhicāriṇī tatsambandhācchivo 'śeṣakāryāṇāṃ heturucyate // SRtp_278 sa bindoravatīryāṇusadāśivasamāvṛtaḥ patikṛtyādhikāreṣu sadāśivamaheśvarān // SRtp_279 sampreṣayannaśeṣādhvamūrdhani bhrājate prabhuḥ pañcasrotomukhaḥ śāntaḥ prabhuḥ śaktiśirāḥ śivaḥ // SRtp_280 dṛkkriyecchāviśālākṣo vijñānendukalānvitaḥ īśānamūrdhā puṃvaktro daśadigbāhumaṇḍalaḥ // SRtp_281 aghorahṛdayo vāmaguhyo jātatanūjjvalaḥ pravṛttimānayaṃ devaḥ sakalaḥ sarvapāvanaḥ // SRtp_282 eka eva śivastadvac chaktirapyavikāriṇī layabhogādhikāreṣu tau hi cinmātrarūpiṇau // SRtp_283 tathā hi vimalodāragabhīre cinmahodadhau svātmani pravilīyante tenaike samadhiṣṭhitāḥ // SRtp_284 śivena nibhṛtātmīyaśaktayo 'nye viśerate samāliṅgya mahāmāyām apare vṛttiśālinīm // SRtp_285 tatsamparkiasukhaikāgrabuddhayo bhogalampaṭāḥ tathā pare paravyoma samāśrityādhvamūrdhani // SRtp_286 kurvanti pañcakṛtyāni patyurājñānuvartinaḥ tataḥ sa teṣāmeko 'pi layabhogādhikāriṇām // SRtp_287 adhiṣṭhātṛtayā bhedam aupacārikamṛcchati tadvadeva matā śaktis tayorbhedo 'dhunocyate // SRtp_288 śuddhe 'dhvani śivaḥ kartā kāraṇaṃ śaktirāśritā samāśrayaḥ sa vijñeyaḥ svaniṣṭhaghanacinmayaḥ // SRtp_289 sā tu saṃvidaśeṣārthagrahaṇe lampaṭodayā paramaiśvaryarūpā ca mahimā vyāptirūpiṇī // SRtp_290 maheśvaro mahāneṣa sarvārthavyāpakastayoḥ parānapekṣaṃ rūpaṃ yad vijñānaṃ śivasaṃjñitam // SRtp_291 tasya śaktiṃ parāpekṣaṃ rūpamāhurvipaścitaḥ ākāradvayasaṃvittir aśeṣasyāpi vastunaḥ // SRtp_292 parāpekṣānapekṣābhyām asti śaktiḥ śivāśrayā nityoditānavacchinnavibhūterīśvarasya yat // SRtp_293 śeyādhiṣṭheyakāryādau na tu hetvādikaṃ param tena śaktiḥ parāpekṣaṃ rūpamīśasya yujyate // SRtp_294 na sarvasya parāpekṣaṃ rūpamātramasau bhavet kāryaputrādirūpāṇām anyathaivopalambhanāt // SRtp_295 na tu nirviṣayaṃ jñānaṃ tadeva viṣayagrahaḥ virodhenātha paryāyān naivamapyavināśi yat // SRtp_296 naśvarāṇāmayaṃ dharmo yaḥ kāle nānyathodayaḥ avināśi ca tannityam iṣṭamasmād vibhidyate // SRtp_297 śaktirāśayataḥ śambhoḥ sa ca tasyāstatastathā kāryopādhivaśācchaktisaṃjñā syādapi cidghane // SRtp_298 na tu śaktiḥ parāpekṣā vastuto 'stīti kecana karaṇena vinā kāryaṃ kurvan kartā bhavediti // SRtp_299 matireṣāmayuktaiva yuktipratyakṣabādhitā kiñcāgṛhītamapi ced upādhiḥ kāryamīśituḥ // SRtp_300 sadopahitabhāvena nirupādhiḥ kathaṃ śivaḥ kathaṃ vāyaṃ bhavet kartā kāraṇajñānavarjitaḥ // SRtp_301 puruṣo vā kathaṃ buddhiṃ paśyet śaktyā tayā vinā idamandhatamaḥ kṛtsnam antarā śaktidīpikām // SRtp_302 jāyetānyacca bhagavān aśaktaḥ kiṃ kariṣyati ananyāpi tathā śambhor vibhinnā śaktiriṣyate // SRtp_303 yathā masūrastvaṅguṣṭhān nāpi bhinnoktahetubhiḥ ananyāpi vibhinnātaḥ śambhoḥ sā samavāyinī // SRtp_304 svābhāvikī ca tanmūlā prabhā bhānorivāmalā na hyeṣa bhagavān śaktyā svātmano 'tyantabhinnayā // SRtp_305 kadācit kurute kiñcin nāpi jānāti kiñcana anāhitaviśeṣo 'pi heturdevo maheśvaraḥ // SRtp_306 kāryabhedo 'pi kāryasya syādavasthāviśeṣataḥ binduḥ pralīnakāryo 'sau śivaśaktisamīritaḥ // SRtp_307 sargāya sthitaye sraṣṭṛprapañcavilayāya ca cirasthāpitaviśvo hi bindureva pravartate // SRtp_308 avasthābhedamāsādya ghaṭamārabhate yathā mṛdavasthāntarāpattyā pūrvamevamasāvapi // SRtp_309 prabhuśaktisamākrāntas tattadvṛttiviśeṣataḥ kāryabhedāya ghaṭate nirvikāre 'pi śūlini // SRtp_310 anāpannavikāro 'pi yathoktakramabhāvinām bhedasaṃśoṣacūrṇānām avasthābhedajanmanām // SRtp_311 vidhātā kamalasyoṣṇagabhastiḥ syāt tathā śivaḥ kartā sargādikāryāṇām avikāro 'pi śaktimān // SRtp_312 yathā madhūcchiṣṭamṛdor anapekṣaḥ kṣaṇena ca dravatāśuṣkatāhetur avikāro 'pi bhāskaraḥ // SRtp_313 tathā samāsamātmīyapuṇyāpuṇyākhyakarmaṇām aṇūnāmavikāro 'pi bandhamokṣakaraḥ śivaḥ // SRtp_314 parasparavirodhena nivāritavipākayoḥ karmaṇoḥ sannipātena śaivī śaktiḥ patatyaṇoḥ // SRtp_315 tasyāṃ patitamātrāyāṃ nirdhūtaghanasaṃvṛtiḥ praśāntamalakāluṣyam ātmānamanupaśyati // SRtp_316 tadaiva hi vimukto 'sau yadāghrātaḥ śivecchayā nityanaimittikenaiṣa karmaṇā vartate param // SRtp_317 anenaiva śarīreṇa parāṃ vyāptimakhaṇḍitām prāpnuvanti mahādhīrā dhanyā hi śivayoginaḥ // SRtp_318 sa punāti dṛśā vācā caraṇena kareṇa ca nadījanapadodyānapurādīni svalīlayā // SRtp_319 kiṃ punaḥ śaraṇāyātaṃ bhavabhītamimaṃ janam namastathāvidhāyāsmadgurave śivatejase // SRtp_320 nidhaye yogaratnānām anantaphaladāyinām rāmakaṇṭhakṛtālokanirmalīkṛtacetasā // SRtp_321 ratnatrayaparīkṣeyaṃ kṛtā śrīkaṇṭhasūriṇā śrīrāmakaṇṭhasadvṛttiṃ mayaivamanukurvatā ratnatrayaparīkṣārthaḥ saṃkṣepeṇa prakāśitaḥ // SRtp_322 iti ratnatrayaparīkṣā samāptā