Śivopaniṣad # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zivopaniSad.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Reinhold Grünendahl ## Contribution: Reinhold Grünendahl ## Date of this version: 2020-07-31 ## Source: - included in: Un-published Upanisads / ed. by the Pandits of Adyar Library under the supervision of C. Kunhan Raja Adyar 1933 (The Adyar Library Series ; 14). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śivopaniṣad = SU, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from sivup_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Siva-Upanisad Based on the edition included in: Un-published Upanisads / ed. by the Pandits of Adyar Library under the supervision of C. Kunhan Raja Adyar 1933 (The Adyar Library Series ; 14) Input by Reinhold Gruenendahl Text analysis according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedā1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cā7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śivopaniṣad kailāsaśikharāsīnam aśeṣāmarapūjitam kālaghnaṃ śrīmahākālam īśvaraṃ jñānapāragam // SU_1.1 saṃpūjya vidhivad bhaktyā ṛṣyātreyaḥ susaṃyataḥ sarvabhūtahitārthāya papracchedaṃ mahāmuniḥ // SU_1.2 jñānayogaṃ na vindanti ye narā mandabuddhayaḥ te mucyante kathaṃ ghorād bhagavan bhavasāgarāt // SU_1.3 evaṃ pṛṣṭaḥ prasannātmā ṛṣy ātreyeṇa dhīmatā mandabuddhivimuktyarthaṃ mahākālaḥ prabhāṣate // SU_1.4 purā rudreṇa gaditāḥ śivadharmāḥ sanātanāḥ devyāḥ sarvagaṇānāṃ ca saṃkṣepād granthakoṭibhiḥ // SU_1.5 āyuḥ prajñāṃ tathā śaktiṃ prasamīkṣya nṝṇām iha tāpatrayaprapīḍāṃ ca bhogatṛṣṇāvimohinīm // SU_1.6 te dharmāḥ skandanandibhyām anyaiś ca munisattamaiḥ sāramādāya nirdiṣṭāḥ samyakprakaraṇāntaraiḥ // SU_1.7 sārād api mahāsāraṃ śivopaniṣadaṃ param alpagranthaṃ mahārthaṃ ca pravakṣyāmi jagaddhitam // SU_1.8 śivaḥ śiva ime śāntanāma cādyaṃ muhurmuhuḥ uccārayanti tad bhaktyā te śivā nātra saṃśayaḥ // SU_1.9 aśivāḥ pāśasaṃyuktāḥ paśavaḥ sarvacetanāḥ yasmād vilakṣaṇās tebhyas tasmād īśaḥ śivaḥ smṛtaḥ // SU_1.10 guṇo buddhir ahaṃkāras tanmātrāṇīndriyāni ca bhūtāni ca caturviṃśad iti pāśāḥ prakīrtitāḥ // SU_1.11 pañcaviṃśakam ajñānaṃ sahajaṃ sarvadehinām pāśājālasya tan mūlaṃ prakṛtiḥ kāraṇāya naḥ // SU_1.12 satyajñāne nibadhyante puruṣāḥ pāśabandhanaiḥ madbhāvāc ca vimucyante jñāninaḥ pāśapañjarāt // SU_1.13 ṣaḍviṃśakaś ca puruṣaḥ paśur ajñaḥ śivāgame saptaviṃśa iti proktaḥ śivaḥ sarvajagatpatiḥ // SU_1.14 yasmāc chivaḥ susaṃpūrṇaḥ sarvajñaḥ sarvagaḥ prabhuḥ tasmāt sa pāśaharitaḥ sa viśuddhaḥ svabhāvataḥ // SU_1.15 paśupāśaparaḥ śāntaḥ paramajñānadeśikaḥ śivaḥ śivāya bhūtānāṃ taṃ vijñāya vimucyate // SU_1.16 etad eva paraṃ jñānaṃ śiva ity akṣaradvayam vicārād yāti vistāraṃ tailabindur ivāmbhasi // SU_1.17 sakṛd uccāritaṃ yena śiva ity akṣaradvayam baddhaḥ parikaras tena mokṣopagamanaṃ prati // SU_1.18 dvyakṣaraḥ śivamantro 'yaṃ śivopaniṣadi smṛtaḥ ekākṣaraḥ punaś cāyam om ity evaṃ vyavasthitaḥ // SU_1.19 nāmasaṃkīrtaṇād eva śivasyāśeṣapātakaiḥ yataḥ pramucyate kṣipraṃ mantro 'yaṃ dvyakṣaraḥ paraḥ // SU_1.20 yaḥ śivaṃ śivam ity evaṃ dvyakṣaraṃ mantram abhyaset ekākṣaraṃ vā satataṃ sa yāti paramaṃ padam // SU_1.21 mitrasvajanabandhūnāṃ kuryān nāma śivātmakam api tat kīrtanād yāti pāpamuktaḥ śivaṃ puram // SU_1.22 vijñeyaḥ sa śivaḥ śānto naras tadbhāvabhāvitaḥ āste sadā nirudvignaḥ sa dehānte vimucyate // SU_1.23 hṛdy antaḥkaraṇaṃ jñeyaṃ śivasya āyatanaṃ param hṛtpadmaṃ vedikā tatra liṅgam oṃkāram iṣyate // SU_1.24 puruṣaḥ sthāpako jñeyaḥ satyaṃ saṃmārjanaṃ smṛtam ahiṃsā gomayaṃ proktaṃ śāntiś ca salilaṃ param // SU_1.25 kuryāt saṃmārjanaṃ prājño vairāgyaṃ candanaṃ smṛtam pūjayed dhyānayogena saṃtoṣaiḥ kusumaiḥ sitaiḥ // SU_1.26 dhūpaś ca guggulur deyaḥ prāṇāyāmasamudbhavaḥ pratyāhāraś ca naivedyam asteyaṃ ca pradakṣiṇam // SU_1.27 iti divyopacāraiś ca saṃpūjya paramaṃ śivam japed dhyāyec ca muktyarthaṃ sarvasaṅgavivarjitaḥ // SU_1.28 jñānayogavinirmuktaḥ karmayogasamāvṛttaḥ mṛtaḥ śivapuraṃ gacchet sa tena śivakarmaṇā // SU_1.29 tatra bhuktvā mahābhogān pralaye sarvadehinām śivadharmāc chivajñānaṃ prāpya muktim avāpnuyāt // SU_1.30 jñānayogena mucyante dehapātād anantaram bhogān bhuktvā ca mucyante pralaye karmayoginaḥ // SU_1.31 tasmāj jñānavido yogāt tathājñāḥ karmayoginaḥ sarva eva vimucyante ye narāḥ śivam āśritāḥ // SU_1.32 sa bhogaḥ śivavidyārthaṃ yeṣāṃ karmāsti nirmalam te bhogān prāpya mucyante pralaye śivavidyayā // SU_1.33 vidyā saṃkīrtanīyā hi yeṣāṃ karma na vidyate te cāvartya vimucyante yāvat karma na tad bhavet // SU_1.34 śivajñānavidaṃ tasmāt pūjayed vibhavair gurum vidyādānaṃ ca kurvīta bhogamokṣajigīṣayā // SU_1.35 śivayogī śivajñānī śivajāpī tapo'dhikaḥ kramaśaḥ karmayogī ca pañcaite muktibhājanāḥ // SU_1.36 karmayogasya yan mūlaṃ tad vakṣyāmi samāsataḥ liṅgam āyatanaṃ ceti tatra karma pravartate // SU_1.37 // iti śivopaniṣadi muktinirdeśādhyāyaḥ prathamaḥ // atha pūrvasthito liṅge garbhaḥ sa triguṇo bhavet garbhād vāpi vibhāgena sthāpya liṅgaṃ śivālaye // SU_2.1 yāval liṅgasya dairghyaṃ syāt tāvad vedyāś ca vistaraḥ liṅgatṛtīyabhāgena bhaved vedyāḥ samucchrayaḥ // SU_2.2 bhāgam ekaṃ nyased bhūmau dvitīyaṃ vedimadhyataḥ tṛtīyabhāge pūjā svād iti liṅgaṃ tridhā sthitam // SU_2.3 bhūmisthaṃ caturaśraṃ svād aṣṭāśraṃ vedimadhyataḥ pūjārthaṃ vartulaṃ kāryaṃ dairghyāt triguṇavistaram // SU_2.4 adhobhāge sthitaḥ skandaḥ sthitā devī ca madhyataḥ ūrdhvaṃ rudraḥ kramād vāpi brahmaviṣṇumaheśvarāḥ // SU_2.5 eta eva trayo lokā eta eva trayo guṇāḥ eta eva trayo vedā etac cānyat sthitaṃ tridhā // SU_2.6 navahastaḥ smṛto jyeṣṭhaḥ ṣaḍḍhastaś cāpi madhyamaḥ vidyāt kanīyas traihastaṃ liṅgamānam idaṃ smṛtam // SU_2.7 garbhasyānataḥ pravistāras tadūnaś ca na śasyate garbhasyānataḥ pravistārād tadupary api saṃsthitam // SU_2.8 prāsādaṃ kalpayec chrīmān vibhajeta tridhā punaḥ bhāga eko bhavej jaṅghā dvau bhāgau mañjarī smṛtā // SU_2.9 mañjaryā ardhabhāgasthaṃ śukanāsaṃ prakalpayet garbhād ardhena vistāram āyāmaṃ ca suśobhanam // SU_2.10 garbhād vāpi tribhāgena śukanāsaṃ prakalpayet garbhād ardhena vistīrṇā garbhāc ca dviguṇāyatā // SU_2.11 jaṅghābhiś ca bhavet kāryā mañjaryaṅgularāśinā prāsādārdhena vijñeyo maṇḍapas tasya vāmataḥ // SU_2.12 maṇḍapāt pādavistīrṇā jagatī tāvaducchritā prāsādasya pramāṇena jagatyā sārdham aṅgaṇam // SU_2.13 prākāraṃ tatsamantāc ca gupurād ālabhūṣitam prākārāntaḥ sthitaṃ kāryaṃ vṛṣasthānaṃ samucchritam // SU_2.14 nandīśvaramahākālau dvāraśākhāvyavasthitau prākārād dakṣiṇe kāryaṃ sarvopakaraṇānvitam // SU_2.15 pañcabhaumaṃ tribhaumaṃ vā yogīndrāvasathaṃ mahat prākāraguptaṃ tat kāryaṃ maitrasthānasamanvitam // SU_2.16 sthānād daśasamāyuktaṃ bhavyavṛkṣajalānvitam tan mahānasam āgneyyāṃ pūrvataḥ sattramaṇḍapam // SU_2.17 sthānaṃ caṇḍeśam aiśānyāṃ puṣpārāmaṃ tathottaram koṣṭhāgāraṃ ca vāyavyāṃ vāruṇyāṃ varuṇālayam // SU_2.18 śamīndhanakuśasthānam āyudhānāṃ ca nairṛtam sarvalokopakārāya nagarasthaṃ prakalpayet // SU_2.19 śrīmadāyatanaṃ śambhor yogināṃ vijane vane śivasyāyatane yāvat sametāḥ paramāṇavaḥ // SU_2.20 manvantarāṇi tāvanti kartur bhogāḥ śive pure mahāpratimaliṅgāni mahānty āyatanāni ca // SU_2.21 kṛtvāpnoti mahābhogān ante muktiṃ ca śāśvatīm liṅgapratiṣṭhāṃ kurvīta yadā tallakṣaṇaṃ kṛtī // SU_2.22 pañcagavyena saṃśodhya pūjayitvādhivāsayet pālāśodumbarāśvatthapṛṣadājyatilair yavaiḥ // SU_2.23 agnikāryaṃ prakurvīta dadyāt pūrṇāhutitrayam śivasyāṣṭaśataṃ hutvā liṅgamūlaṃ spṛśed budhaḥ // SU_2.24 evaṃ madhye 'vasāne tan mūrtimantraiś ca mūrtiṣu aṣṭau mūrtīśvarāḥ kāryāḥ navamaḥ sthāpakaḥ smṛtaḥ // SU_2.25 prātaḥ saṃsthāpayel liṅgaṃ mantrais tu navabhiḥ kramāt mahāsnāpanapūjāṃ ca sthāpya liṅgaṃ prapūjayet // SU_2.26 guror mūrtidharāṇāṃ ca dadyād uttamadakṣiṇām yatīnāṃ ca samastānāṃ dadyān madhyamadakṣiṇām // SU_2.27 dīnāndhakṛpaṇebhyaś ca sarvāsām upakalpayet sarvabhakṣyānnapānādyair aniṣiddhaṃ ca bhojanam // SU_2.28 kalpayed āgatānāṃ ca bhūtebhyaś ca baliṃ haret rātrau mātṛgaṇānāṃ ca baliṃ dadyād viśeṣataḥ // SU_2.29 evaṃ yaḥ sthāpayel liṅgaṃ tasya puṇyaphalaṃ śṛṇu kulatriṃśakam uddhṛtya bhṛtyaiś ca parivāritaḥ // SU_2.30 kalatraputramitrādyaiḥ sahitaḥ sarvabāndhavaiḥ vimucya pāpakalilaṃ śivalokaṃ vrajen naraḥ tatra bhuktvā mahābhogān pralaye muktim āpnuyāt // SU_2.31 // iti śivopaniṣadi liṅgāyatanādhyāyo dvitīyaḥ // athānyair alpavittaiś ca nṛpaiś ca śivabhāvitaiḥ śaktitaḥ svāśrame kāryaṃ śivaśāntigṛhadvayam // SU_3.1 gṛhasyeśānadigbhāge kāryam uttarato 'pi vā khātvā bhūmiṃ samuddhṛtya śalyān ākoṭya yatnataḥ // SU_3.2 śivadevagṛhaṃ kāryam aṣṭahastapramāṇataḥ dakṣiṇottaradigbhāge kiṃcic dīrghaṃ prakalpayet // SU_3.3 hastamātrapramāṇaṃ ca dṛḍhapaṭṭacatuṣṭayam catuṣkoṇeṣu saṃyojyam arghyapātrādisaṃśrayam // SU_3.4 garbhamadhye prakurvīta śivavediṃ suśobhanām udagarvāk cchritāṃ(?) kiṃcic catuḥśīrṣakasaṃyutām // SU_3.5 trihastāyām avistārām ṣoḍaśāṅgulam ucchritām tacchīrṣāṇīva hastārdham āyāmād vistareṇa ca // SU_3.6 śivasthaṇḍilam ity etac caturhastaṃ samaṃ śiraḥ mūrtinaivedyadīpānāṃ vinyāsārthaṃ prakalpayet // SU_3.7 śaivaliṅgena kāryaṃ syāt kāryaṃ maṇijapārthivaiḥ sthaṇḍilārdhe ca kurvanti vedim anyāṃ savartulām // SU_3.8 ṣoḍaśāṅgulam utsedhāṃ vistīrṇāṃ dviguṇena ca gṛhe na sthāpayec chailaṃ liṅgaṃ maṇijam arcayet // SU_3.9 trisaṃdhyaṃ pārthivaṃ vāpi kuryād anyad dinedine sarveṣām eva varṇānāṃ sphāṭikaṃ sarvakāmadam // SU_3.10 sarvadoṣavinirmuktam anyathā doṣam āvahet āyuṣmān balavāñ śrīmān putravān dhanavān sukhī // SU_3.11 varam iṣṭaṃ ca labhate liṅgaṃ pārthivam arcayan tasmād dhi pārthivaṃ liṅgaṃ jñeyaṃ sarvārthasādhakam // SU_3.12 nirdoṣaṃ sulabhaṃ caiva pūjayet satataṃ budhaḥ yathā yathā mahāliṅgaṃ pūjā śraddhā yathā yathā // SU_3.13 tathā tathā mahat puṇyaṃ vijñeyam anurūpataḥ pratimāliṅgavedīṣu yāvantaḥ paramāṇavaḥ tāvatkalpān mahābhogas tatkartāste śive pure // SU_3.14 // iti śivopaniṣadi śivagṛhādhyāyas tṛtīyaḥ // athaikabhinnāvicchinnaṃ purataḥ śāntimaṇḍapam pūrvāparāṣṭahastaṃ syād dvādaśottaradakṣiṇe // SU_4.1 tad dvārabhittisaṃbaddhaṃ kapicchukasamāvṛtam paṭadvayaṃ bhavet sthāpya sruvādyāvārahetunā // SU_4.2 dvāraṃ triśākhaṃ vijñeyaṃ navatyaṅgulam ucchritam tadardhena ca vistīrṇaṃ satkavāṭaṃ śivālaye // SU_4.3 dīrghaṃ pañcanavatyā ca pañcaśākhāsuśobhitam satkavāṭadvayopetaṃ śrīmad vāhanamaṇṭapam // SU_4.4 dvāraṃ paścānmukhaṃ jñeyam aśeṣārthaprasādhakam abhāve prāṅmukhaṃ kāryam udagdakṣiṇato na ca // SU_4.5 gavākṣakadvayaṃ kāryam apidhānaṃ suśobhanam dhūmanirgamanārthāya dakṣiṇottarakuḍyayoḥ // SU_4.6 āgneyabhāgāt paritaḥ kāryā jālagavākṣakāḥ ūrdhvastūpikayā yuktā īṣacchidrapidhānayā // SU_4.7 śivāgnihotrakuṇḍaṃ ca vṛttaṃ hastapramāṇataḥ caturaśravedi(kā) śrīman mekhalātrayabhūṣitam // SU_4.8 kuḍyaṃ dvihastavistīṛṇaṃ pañcahastasamucchritam śivāgnihotraśaraṇaṃ kartavyam atiśobhanam // SU_4.9 jagatīstambhapaṭṭādyaṃ saptasaṃkhyaṃ ca kalpayet bandhayogavinirmuktaṃ tulyasthānapadāntaram // SU_4.10 aiṣṭakaṃ kalpayed yatnāc chivāgnyāyatanaṃ mahat catuḥpregīvakopetam(?) ekapregīvakena vā(?) // SU_4.11 sudhāpraliptaṃ kartavyaṃ pañcāṇḍakabibhūṣitam śivāgnihotraśaraṇaṃ caturaṇḍakasaṃyutam // SU_4.12 bahis tad eva jagatī trihastā vā sukuṭṭimā tāvad eva ca vistīrṇā mekhalādivibhūṣitā // SU_4.13 kartavyā cātra jagatī tasyāś cādhaḥ samantataḥ dvihastamātravistīrṇā tadardhārdhasamucchritā // SU_4.14 anyā vṛttā prakartavyā rudravedī suśobhanā daśahastapramāṇā ca caturaṅgulam ucchritā // SU_4.15 rudramātṛgaṇānāṃ ca dikpatīnāṃ ca sarvadā sarvāgrapākasaṃyuktaṃ tāsu nityabaliṃ haret // SU_4.16 vedy anyā sarvabhūtānāṃ bahiḥ kāryā dvihastikā vṛṣasthānaṃ ca kartavyaṃ śivālokanasaṃmukham // SU_4.17 agrārṣasavitur vyoma vṛṣaḥ kāryaś ca paścime vyomnaś cādhas trigarbhaṃ syāt pitṛtarpaṇavedikā // SU_4.18 prākārāntarbahiḥ kāryaṃ śrīmad gopurabhūṣitam puṣpārāmajalopetaṃ prākārāntaṃ ca kārayet // SU_4.19 mṛddārujaṃ tṛṇacchannaṃ prakurvīta śivālayam bhūmikādvayavinyāsād utkṣiptaṃ kalpayed budhaḥ // SU_4.20 śivadakṣiṇataḥ kāryaṃ tabhukter yogyam ālayam śayyāsanasamāyuktaṃ vāstuvidyāvinirmitam // SU_4.21 dhvajasiṃhau vṛṣagajau catvāraḥ śobhanāḥ smṛtāḥ dhūmaśvagardabhadhvāṅkṣāś catvāraś cārthanāśakāḥ // SU_4.22 gṛhasyāyāmavistāraṃ kṛtvā triguṇam āditaḥ aṣṭabhiḥ śodhayed āpaiḥ śeṣaś ca gṛham ādiśet // SU_4.23 iti śāntigṛhaṃ kṛtvā rudrāgniṃ yaḥ pravartayet apy ekaṃ divasaṃ bhaktyā tasya puṇyaphalaṃ śṛṇu // SU_4.24 kalatraputramitrādyaiḥ sa bhṛtyaiḥ parivāritaḥ kulaikaviṃśad uttārya devalokam avāpnuyāt // SU_4.25 nīlotpaladalaśyāmāḥ pīnavṛttapayodharāḥ hemavarṇāḥ striyaś cānyāḥ sundaryaḥ priyadarśanāḥ // SU_4.26 tābhiḥ sārdhaṃ mahābhogair vimānaiḥ sārvakāmikaiḥ icchayā krīḍate tāvad yāvad ābhūtasaṃplavam // SU_4.27 tataḥ kalpāgninā sārdhaṃ dahyamānaṃ suvihvalam dṛṣṭvā virajyate bhūyo bhavabhogamahārṇavāt // SU_4.28 tataḥ saṃpṛcchate rudrāṃs tatrasthān jñānapāragān tebhyaḥ prāpya śivajñānaṃ śāntaṃ nirvāṇam āpnuyāt // SU_4.29 aviraktaś ca bhogebhyaḥ sapta janmāni jāyate pṛthivyadhipatiḥ śrīmān icchayā vā dvijottamaḥ // SU_4.30 saptamāj janmanaś cānte śivajñānam anāpnuyāt jñānād viraktaḥ saṃsārāc chuddhaḥ khāny adhitiṣṭhati // SU_4.31 ity etad akhilaṃ kāryaṃ phalam uktaṃ samāsataḥ utsave ca punar brūmaḥ pratyekaṃ dravyajaṃ phalam // SU_4.32 sadgandhaguṭikām ekāṃ lākṣāṃ prāṇyaṅgavarjitām karpāsāsthipramāṇaṃ ca hutvāgnau śṛṇuyāt phalam // SU_4.33 yāvat satgandhaguṭikā śivāgnau saṃkhyayā hutā tāvatkoṭyas tu varṣāṇi bhogān bhuṅkte śive pure // SU_4.34 ekāṅgulapramāṇena hutvāgnau candanāhutim varṣakoṭidvayaṃ bhogair divyaiḥ śivapure vaset // SU_4.35 yāvatkesarasaṃkhyānaṃ kusumasyānale hutam tāvadyugasahasrāṇi śivaloke mahīyate // SU_4.36 nāgakesarapuṣpaṃ tu kuṅkumārdhena kīrtitam yat phalaṃ candanasyoktam uśīrasya tadardhakam // SU_4.37 yat puṣpadhūpabhaṣyānnadadhikṣīraghṛtādibhiḥ puṇyaliṅgārcane proktaṃ tad dhomasya daśādhikam // SU_4.38 hutvāgnau samidhas tisrau śivomāskandanāmabhiḥ paścād dadyāt tilānnāni homayīta yathākramam // SU_4.39 palāśāaṅkurajāriṣṭapālālyaḥ(?) samidhaḥ śubhāḥ pṛṣadājyaplutā hutvā śṛṇu yat phalam āpnuyāt // SU_4.40 palāśāṅkurasaṃkhyānāṃ yāvad agnau hutaṃ bhavet tāvatkalpān mahābhogaiḥ śivaloke mahīyate // SU_4.41 tallakṣyamadhyasaṃbhūtaṃ hutvāgnau samidhaḥ śubhāḥ kalpārdhasaṃmitaṃ kālaṃ bhogān bhuṅkte śive pure // SU_4.42 śamīsamitphalaṃ deyam abdān api ca lakṣakam śamyardhaphalavaccheṣāḥ samidhaḥ kṣīravṛkṣajāḥ // SU_4.43 tilasaṃkhyāṃs tilān hutvā hy ājyāktā(?) yāvatī bhavet tāvat sa varṣalakṣāṃs tu bhogān bhuṅkte śive pure // SU_4.44 yāvat surauṣadhīrajñas(?) tilatulyaphalaṃ smṛtam itarebhyas tilebhyaś ca kṛṣṇānāṃ dviguṇaṃ phalam // SU_4.45 lājākṣatāḥ sagodhūmāḥ varṣalakṣaphalapradāḥ daśasāhasrikā jñeyāḥ śeṣāḥ syur bījajātayaḥ // SU_4.46 palāśendhanaje vahnau homasya dviguṇaṃ phalam kṣīravṛkṣasamṛddhe 'gnau phalaṃ sārdhārdhikaṃ bhavet // SU_4.47 asamiddhe sadhūme ca homakarma nirarthakam andhaś ca jāyamānaḥ syād dāridryopahatas tathā // SU_4.48 na ca kaṇṭakibhir vṛkṣair agniṃ prajvālya homayet śuṣkair navaiḥ praśastaiś ca kāṣṭhair agniṃ samindhayet // SU_4.49 evam ājyāhutiṃ hutvā śivalokam avāpnuyāt tatra kalpaśataṃ bhogān bhuṅkte divyān yathepsitān // SU_4.50 srucaikāhitamātreṇa vratasyāpūritena ca yāhutir dīyate vahnau sā pūrṇāhutir ucyate // SU_4.51 ekāṃ pūrṇāhutiṃ hutvā śivena śivabhāvitaḥ sarvakāmam avāpnoti śivaloke vyavasthitaḥ // SU_4.52 aśeṣakulajair sārdhaṃ sa bhṛtyaiḥ parivāritaḥ ābhūtasaṃplavaṃ yāvad bhogān bhuṅkte yathepsitān // SU_4.53 tataś ca pralaye prāpte saṃprāpya jñānam uttamam prasādād īśvarasyaiva mucyate bhavasāgarāt // SU_4.54 śivapūrṇāhutiṃ vahnau patantīṃ yaḥ prapaśyati so 'pi pāpari naraḥ sarvair muktaḥ śivapuraṃ vrajet // SU_4.55 śivāgnidhūmasaṃspṛṣṭā jīvāḥ sarve carācarāḥ te 'pi pāpavinirmuktāḥ svargaṃ yānti na saṃśayaḥ // SU_4.56 śivayajñamahāvedyā jāyate ye na santi vā te 'pi yānti śivasthānaṃ jīvāḥ sthāvarajaṅgamāḥ // SU_4.57 pūrṇāhutiṃ ghṛtābhāve kṣīratailena kalpayet homayed atasītailaṃ tilatailaṃ vinā naraḥ // SU_4.58 sarṣapeṅguḍikāśāmrakarañjamadhukākṣajam priyaṅgubilvapaippalyanālikerasamudbhavam(?) // SU_4.59 ity evam ādikaṃ tailam ājyābhāve prakalpayet dūrvayā bilvapattrair vā samidhaḥ saṃprakīrtitāḥ // SU_4.60 annārthaṃ homayet kṣīraṃ dadhi mūlaphalāni vā tilārthaṃ taṇḍulaiḥ kuryād darbhārthaṃ haritais tṛṇaiḥ // SU_4.61 paridhīnām abhāvena śarair vaṃśaiś ca kalpayet indhanānām abhāvena dīpayet tṛṇagomayaiḥ // SU_4.62 gomayānām abhāvena mahaty ambhasi homayet apām asaṃbhave homaṃ bhūmibhāge manohare // SU_4.63 viprasya dakṣiṇe pāṇāv aśvatthe tadabhāvataḥ chāgasya dakṣiṇe karṇe kuśamūle ca homayet // SU_4.64 svātmāgnau homayet prājñaḥ sarvāgnīnām asaṃbhave abhāve na tyajet karma karmayogavidhau sthitaḥ // SU_4.65 āpatkāle 'pi yaḥ kuryāc chivāgner manasārcanam sa mohakañcukaṃ tyaktvā parāṃ śāntim avāpnuyāt // SU_4.66 prāṇāgnihotraṃ kurvanti paramaṃ śivayoginaḥ bāhyakarmavinirmuktā jñānadhyānasamākulāḥ // SU_4.67 // iti śivopaniṣadi śāntigṛhāgnikāryādhyāyaś caturthaḥ // athāgneyaṃ mahāsnānam alakṣmīmalanāśanam sarvapāpaharaṃ divyaṃ tapaḥ śrīkīrtivardhanam // SU_5.1 agnirūpeṇa rudreṇa svatejaḥ paramaṃ balam bhūtirūpaṃ samudgīrṇaṃ viśuddhaṃ duritāpaham // SU_5.2 yakṣarakṣaḥpiśācānāṃ dhvaṃsanaṃ mantrasatkṛtam rakṣārthaṃ bālarūpāṇāṃ sūtikānāṃ gṛheṣu ca // SU_5.3 yaś ca bhuṅkte dvijaḥ kṛtvā [a]nnasya vā paridhitrayam(?) api śūdrasya paṅktisthaḥ paṅktidoṣair na lipyate // SU_5.4 āhāram ardhabhuktaṃ ca kīṭakeśādidūṣitam tāvanmātraṃ samuddhṛtya bhūtispṛṣṭaṃ viśuddhyati // SU_5.5 āraṇyaṃ gomayakṛtaṃ karīṣaṃ vā praśasyate śarkarāpāṃsunirmuktam abhāve kāṣṭhabhasmanā // SU_5.6 svagṛhāśramavallibhyaḥ kulālālayabhasmanā gomayeṣu ca dagdheṣu hīṣṭakāni ca yeṣu ca // SU_5.7 sarvatra vidyate bhasma duḥkhāpārjanarakṣaṇam (duḥkhopār) śaṅkhakundenduvarṇābham ādadyāj jantuvarjitam // SU_5.8 bhasmānīya prayatnena tad rakṣed yatnavāṃs tathā mārjāramūṣikādyaiś ca nopahanyeta tad yathā // SU_5.9 pañcadoṣavinirmuktaṃ guṇapañcakasaṃyutam śivaikādaśikājaptaṃ śivabhasma prakīrtitam // SU_5.10 jātikārukavākkāyasthānaduṣṭaṃ ca pañcamam pāpaghnaṃ śāṃkaraṃ rakṣāpavitraṃ yogadaṃ guṇāḥ(?) // SU_5.11 śivavratasya śāntasya bhāsakatvāc chubhasya ca bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam // SU_5.12 bhasmasnānaṃ śivasnānaṃ vāruṇād adhikaṃ smṛtam jantuśaivālanirmuktam āgneyaṃ paṅkavarjitam // SU_5.13 apavitraṃ bhavet toyaṃ niśi pūrvam anāhṛtam nadītaḍāgavāpiṣu giriprasravaṇeṣu ca // SU_5.14 snānaṃ sādhāraṇaṃ proktaṃ vāruṇaṃ sarvadehinām asādhāraṇam evoktaṃ bhasmasnānaṃ dvijanmanām // SU_5.15 trikālaṃ vāruṇasnānād anārogyaṃ prajāyate āgneyaṃ rogaśamanam etasmād sārvakāmikam // SU_5.16 saṃdhyātraye 'rdharātre ca bhuktvā cānnavirecane śivayogy ācaret snānam uccārādikriyāsu ca // SU_5.17 bhasmāstṛte mahībhāge same jantuvivarjite dhyāyamānaḥ śivaṃ yogī rajanyantaṃ śayīta ca // SU_5.18 ekarātroṣitasyāpi yā gatir bhasmaśāyinaḥ na sā śakyā gṛhasthena prāptuṃ yajñaśatair api // SU_5.19 gṛhasthas tryāyuṣoṃkāraiḥ snānaṃ kuryāt tripuṇḍrakaiḥ yatiḥ sārvāṅgikaṃ snānam āpādatalamastakāt // SU_5.20 śivabhaktas tridhā vedyāṃ bhasmasnānaphalaṃ labhet hṛdi mūrdhni lalāṭe ca śūdraḥ śivagṛhāśramī // SU_5.21 gaṇāḥ pravrajitāḥ śāntāḥ bhūtim ālabhya pañcadhā śirolalāṭe hṛdbāhvor bhasmasnānaphalaṃ labhet // SU_5.22 saṃvatsaraṃ tadardhaṃ vā caturdaśyaṣṭamīṣu ca yaḥ kuryād bhasmanā snānaṃ tasya puṇyaphalaṃ śṛnu // SU_5.23 śivabhasmani yāvantaḥ sametāḥ paramāṇavaḥ tāvadvarṣasahasrāṇi śivaloke mahīyate // SU_5.24 ekaviṃśakulopetaḥ patnīputrādisaṃyutaḥ mitrasvajanabhṛtyaiś ca samastaiḥ parivāritaḥ // SU_5.25 tatra bhuktvā mahābhogān icchayā sārvakāmikān jñānayogaṃ samāsādya pralaye muktim āpnuyāt // SU_5.26 bhasma bhasmāntikaṃ yena gṛhītaṃ naiṣṭhikavratam(?) anena vai sa dehena rudraś caṅkramate kṣitau // SU_5.27 bhasmasnānarataṃ śāntaṃ ye namanti dine dine te sarvapāpanirmuktā narā yānti śivaṃ puram // SU_5.28 ity etat paramaṃ snānam āgneyaṃ śivanirmitam trisaṃdhyam ācaren nityaṃ jāpī yogam avāpnuyāt // SU_5.29 bhasmānīya pradadyād yaḥ snānārthaṃ śivayogine kalpaṃ śivapure bhogān bhuktvānte syād dvijottamaḥ // SU_5.30 āgneyaṃ vāruṇaṃ māntraṃ vāyavyaṃ tv aindrapañcamam mānasaṃ śāntitoyaṃ ca jñānasnānaṃ tathāṣṭamam // SU_5.31 āgneyaṃ rudramantreṇa bhasmasnānam anuttamam ambhasā vāruṇaṃ snānam kāryaṃ vāruṇamūrtinā // SU_5.32 mūrdhānaṃ pāṇinālabhya śivaikādaśikāṃ japet dhyāyamānaḥ śivaṃ śāntam mantrasnānaṃ paraṃ smṛtam // SU_5.33 gavāṃ khurapuṭotkhātapavanoddhūtareṇunā kāryaṃ vāyavyakaṃ snānam mantreṇa marudātmanā // SU_5.34 vyabhre 'rke varṣati snānaṃ kuryād aindrīṃ diśaṃ sthitaḥ ākāśamūrtimantreṇa tad aindram iti kīrtitam // SU_5.35 udakaṃ pāṇinā gṛhya sarvatīrthāni saṃsmaret abhyukṣayec chiras tena snānaṃ mānasam ucyate // SU_5.36 pṛthivyāṃ yāni tīrthāni sarāṃsy āyatanāni ca teṣu snātasya yat puṇyaṃ tat puṇyaṃ kṣāntivāriṇā // SU_5.37 na tathā śudhyate tīrthais tapobhir vā mahādhvaraiḥ puruṣaḥ sarvadānaiś ca yathā kṣāntyā viśuddhyati // SU_5.38 ākruṣṭas tāḍitas tasmād adhikṣiptas tiraskṛta kṣamed akṣamamānānāṃ svargamokṣajigīṣayā // SU_5.39 yaiva brahmavidāṃ prāptir yaiva prāptis tapasvinām yaiva yogābhiyuktānāṃ gatiḥ saiva kṣamāvatām // SU_5.40 jñānāmalāmbhasā snātaḥ sarvadaiva muniḥ śuciḥ nirmalaḥ suviśuddhaś ca vijñeyaḥ sūryaraśmivat // SU_5.41 medhyāmedhyarasaṃ yadvad api vatsa vinā karaiḥ naiva lipyati tad doṣais tadvaj jñānī sunirmalaḥ // SU_5.42 eṣām ekatame snātaḥ śuddhabhāvaḥ śivaṃ vrajet aśuddhabhāvaḥ snāto 'pi pūjayann āpnuyāt phalam // SU_5.43 jalaṃ mantraṃ dayā dānaṃ satyam indriyasaṃyamaḥ jñānaṃ bhāvātmaśuddhiś ca śaucam aṣṭavidhaṃ śrutam // SU_5.44 aṅguṣṭhatalamūle ca brāhmaṃ tīrtham avasthitam tenācamya bhavec chuddhaḥ śivamantreṇa bhāvitaḥ // SU_5.45 yad adhaḥ kanyakāyāś ca tat tīrthaṃ daivam ucyate tīrthaṃ pradeśinīmūle pitryaṃ pitṛvidhodayam(?) // SU_5.46 madhyamāṅgulimadhyena tīrtham āriṣam ucyate karapuṣkaramadhye tu śivatīrthaṃ pratiṣṭhitam // SU_5.47 vāmapāṇitale tīrtham aumam nāma prakīrtitam śivomātīrthasaṃyogāt kuryāt snānābhiṣecanam // SU_5.48 devān daivena tīrthena tarpayed akṛtāmbhasā uddhṛtya dakṣiṇaṃ pāṇim upavītī sadā budhaḥ // SU_5.49 prācīnāvītinā kāryaṃ pitṝṇāṃ tilavāriṇā tarpaṇaṃ sarvabhūtānām āriṣeṇa nivītinā // SU_5.50 savyaskandhe yadā sūtram upavīty ucyate tadā prācīnāvīty asavyena nivītī kaṇṭhasaṃsthite // SU_5.51 pitṝṇāṃ tarpaṇaṃ kṛtvā sūryāyārghyaṃ prakalpayet upasthāya tataḥ sūryaṃ yajec chivam anantaram // SU_5.52 // iti śivopaniṣadi śiva-bhasma-snānādhyāyaḥ pañcamaḥ // atha bhaktyā śivaṃ pūjya naivedyam upakalpayet yad annam ātmanāśnīyāt tasyāgre vinivedayet // SU_6.1 yaḥ kṛtvā bhakṣyabhojyāni yatnena vinivedayet śivāya sa śive loke kalpakoṭiṃ pramodate // SU_6.2 yaḥ pakvaṃ śrīphalaṃ dadyāc chivāya vinivedayet guror vā homayed vāpi tasya puṇyaphalaṃ śṛṇu // SU_6.3 śrīmadbhiḥ sa mahāyānair bhogān bhuṅkte śive pure varṣāṇām ayutaṃ sāgraṃ tadante śrīpatir bhavet // SU_6.4 kapittham ekaṃ yaḥ pakvam īśvarāya nivedayet varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.5 ekam āmraphalaṃ pakvaṃ yaḥ śambhor vinivedayet varṣāṇām yutaṃ bhogaiḥ krīḍate sa śive pure // SU_6.6 ekaṃ vaṭaphalaṃ pakvaṃ yaḥ śivāya nivedayet varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.7 yaḥ pakvaṃ dāḍimaṃ caikaṃ dadyād vikasitaṃ navam śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu // SU_6.8 yāvat tadbījasaṃkhyānaṃ śobhanaṃ parikīrtitam tāvadaṣṭāyutāny uccaiḥ śivaloke mahīyate // SU_6.9 drākṣāphalāni pakvāni yaḥ śivāya nivedayet bhaktyā vā śivayogibhyas tasya puṇyaphalaṃ śṛṇu // SU_6.10 yāvat tatphalasaṃkhyānam ubhayor viniveditam tāvadyugasahasrāṇi rudraloke mahīyate // SU_6.11 drākṣāphaleṣu yat puṇyaṃ tat kharjūraphaleṣu ca tad eva rājavṛkṣeṣu pārāvataphaleṣu ca // SU_6.12 yo nāraṅgaphalaṃ pakvaṃ vinivedya maheśvare aṣṭalakṣaṃ mahābhogaiḥ kṛḍate sa śive pure // SU_6.13 bījapūreṣu tasyārdhaṃ tadardhaṃ likuceṣu ca jambūphaleṣu yat puṇyaṃ tat puṇyaṃ tindukeṣu ca // SU_6.14 panasaṃ nārikelaṃ vā śivāya vinivedayet varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.15 puruṣaṃ ca priyālaṃ ca madhūkakusumāni ca jambūphalāni pakvāni vaikaṅkataphalāni ca // SU_6.16 nivedya bhaktyā śarvāya pratyekaṃ tu phale phale daśavarṣasahasrāṇi rudraloke mahīyate // SU_6.17 kṣīrikāyāḥ phalaṃ pakvaṃ yaḥ śivāya nivedayet varṣalakṣaṃ mahābhogair modate sa śive pure // SU_6.18 vālukātrapusādīni yaḥ phalāni nivedayet śivāya gurave vāpi pakvaṃ ca karamardakam // SU_6.19 daśavarṣasahasrāṇi rudraloke mahīyate badarāṇi supakvāni tintiḍīkaphalāni ca // SU_6.20 darśanīyāni pakvāni hy āmalakyāḥ phalāni ca evam ādīni cānyāni śākamūlaphalāni ca // SU_6.21 nivedayati śarvāya śṛṇu yat phalam āpnuyāt ekaikasmin phale bhogān prāpnuyād anupūrvaśaḥ // SU_6.22 pañcavarṣasahasrāṇi rudraloke mahīyate godhūmacandakādyāni sukṛtaṃ saktubharjitam // SU_6.23 nivedayīta śarvāya tasya puṇyaphalaṃ śṛṇu yāvat tadbījasaṃkhyānaṃ śubhaṃ bhraṣṭaṃ nivedayet // SU_6.24 tāvadvarṣasahasrāṇi rudraloke mahīyate yaḥ pakvānīkṣudaṇḍāni śivāya vinivedayet // SU_6.25 gurave vāpi tad bhaktyā tasya puṇyaphalaṃ śṛṇu ikṣuparṇāni caikaikaṃ varṣalokaṃ pramodate // SU_6.26 sākaṃ śivapure bhogaiḥ pauṇḍraṃ pañcaguṇaṃ phalam nivedya parameśāya śuktimātrarasasya tu // SU_6.27 varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate nivedya phāṇitaṃ śuddhaṃ śivāya gurave 'pi vā // SU_6.28 rasāt sahasraguṇitaṃ phalaṃ prāpnoti mānavaḥ guḍasya phalam ekaṃ yaḥ śivāya vinivedayet // SU_6.29 ambakoṭiṃ śive loke mahābhogaiḥ pramodate khaṇḍasya palanaivedyaṃ guḍāc chataguṇaṃ phalam // SU_6.30 khaṇḍāt sahasraguṇitaṃ śarkarāyā nivedane matsaṇḍikāṃ mahāśuddhāṃ śaṃkarāya nivedayet // SU_6.31 kalpakoṭiṃ naraḥ sāgraṃ śivaloke mahīyate pariśuddhaṃ bhṛṣṭam ājyaṃ siddhaṃ caiva susaṃskṛtam // SU_6.32 māsaṃ nivedya śarvāya śṛṇu yat phalam āpnuyāt aśeṣaphaladānena yat puṇyaṃ parikīrtitam // SU_6.33 tat puṇyaṃ prāpnuyāt sarvaṃ mahādānanivedane panasāni ca divyāni svādūni surabhīṇi ca // SU_6.34 nivedayet tu śarvāya tasya puṇyaphalaṃ śṛṇu kalpakoṭiṃ naraḥ sāgraṃ śivaloke vyavasthitaḥ // SU_6.35 piban śivāmṛtaṃ divyaṃ mahābhogaiḥ pramodate dine dine ca yas tv āpaṃ vastrapūtaṃ samācaret // SU_6.36 sukhāya śivabhaktebhyas tasya puṇyaphalaṃ śṛṇu mahāsarāṃsi yaḥ kuryād bhavet puṇyaṃ śivāgrataḥ // SU_6.37 tat puṇyaṃ sakalaṃ prāpya śivaloke mahīyate yad iṣṭam ātmanaḥ kiṃcid annapānaphalādikam // SU_6.38 tat tac chivāya deyaṃ syād uttamaṃ bhogam icchatā na śivaḥ paripūrṇatvāt kiṃcid aśnāti kasyacit // SU_6.39 kintv īśvaranibhaṃ kṛtvā sarvam ātmani dīyate na rohati yathā bījaṃ svastham āśrayavarjitam // SU_6.40 puṇyabījaṃ tathā sūkṣmaṃ niṣphalaṃ syān nirāśrayam sukṣetreṣu yathā bījam uptaṃ bhavati satphalam // SU_6.41 alpam apy akṣayaṃ tadvat puṇyaṃ śivasamāśrayāt tasmād īśvaram uddiśya yad yad ātmani rocate // SU_6.42 tat tad īśvarabhaktebhyaḥ pradātavyaṃ phalārthinā yaḥ śivāya guror vāpi racayen maṇibhūmikam // SU_6.43 naivedya bhojanārthaṃ yaḥ pattraiḥ puṣpaiś ca śobhanam yāvat tat pattrapuṣpāṇāṃ parisaṃkhyā vidhīyate // SU_6.44 tāvadvarṣasahasrāṇi suraloke mahīyate palāśakadalīpadmapattrāṇi ca viśeṣataḥ // SU_6.45 dattvā śivāya gurave śṛṇu yat phalam āpnuyāt yāvat tatpattrasaṃkhyānam īśvarāya niveditam // SU_6.46 tāvadabdāyutānāṃ sa loke bhogān avāpnuyāt yāvat tāmbulapattrāṇi pūgāṃś ca vinivedayet // SU_6.47 tāvanti varṣalakṣāṇi śivaloke mahīyate yac chuddhaṃ śaṅkhacūrṇaṃ vā gurave vinivedayet // SU_6.48 tāmbūlayogasiddhyarthaṃ tasya puṇyaphalaṃ śṛṇu yāvat tāmbūlapattrāṇi cūrṇamānena bhakṣayet // SU_6.49 tāvadvarṣasahasrāṇi rudraloke mahīyate jātīphalaṃ sakaṅkolaṃ latākastūrikotpalam // SU_6.50 ity etāni sugandhīni phalāni vinivedayet phale phale mahābhogair varṣalakṣaṃ tu yatnataḥ // SU_6.51 kāmikena vimānena krīḍate sa śive pure truṭimātrapramāṇena karpūrasya śive gurau // SU_6.52 varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate pūgatāmbūlapattrāṇām ādhāraṃ yo nivedayet // SU_6.53 varṣakoṭyaṣṭakaṃ bhogaiḥ śivaloke mahīyate yaś cūeṇādhārasatpātraṃ kasyāpi vinivedayet // SU_6.54 modate sa śive loke varṣakoṭīś caturdaśa mṛtkāṣṭhavaṃśakhaṇḍāni yaḥ pradadyāc chivāśrame // SU_6.55 prāpnuyād vipulān bhogān divyāñ chivapure naraḥ māṇikyaṃ kalaśaṃ pātrīṃ sthālyādīn bhāṇḍasaṃpuṭān // SU_6.56 dattvā śivāgrajas tebhyaḥ śivaloke mahīyate toyādhārapidhānāni mṛdvastratarujāni vā // SU_6.57 vaṃśālābusamutthāni dattvāpnoti śivaṃ puram pañcasaṃmārjanītoyaṃ gomayāñjanakarpaṭān // SU_6.58 mṛtkumbhapīṭikāṃ dadyād bhogāñ chivapure labhet yaḥ puṣpadhūpagandhānāṃ dadhikṣīraghṛtāmbhasām // SU_6.59 dadyād ādhārapātrāṇi śivaloke sa gacchati vaṃśatālādisaṃbhūtaṃ puṣpādhārakaraṇḍakam // SU_6.60 ity evamādyān yo dadyāc chivalokam avāpnuyāt yaḥ sruksruvādipātrāṇi homārthaṃ vinivedayet // SU_6.61 varṣakoṭiṃ mahābhāgaiḥ śivaloke mahīyate yaḥ sarvadhātusaṃyuktaṃ dadyāl lavaṇaparvatam // SU_6.62 śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // SU_6.63 sa gotrabhṛtyasaṃyukto vasec chivapure naraḥ vimānayānaiḥ śrīmadbhiḥ sarvakāmasamanvitaiḥ // SU_6.64 bhogān bhuktvā tu vipulāṃs tadante sa mahīpatiḥ manaḥśilāṃ harītālaṃ rājapaṭṭaṃ ca hiṅgulam // SU_6.65 gairikaṃ maṇidantaṃ ca hematoyaṃ tathāṣṭamam yaś ca taṃ parvatavaraṃ śālitaṇḍulakalpitam // SU_6.66 śivāyagurave vāpi tasya puṇyaphalaṃ śṛṇu kalpakoṭiśataṃ sāgraṃ bhogān bhuṅkte śive pure // SU_6.67 yaḥ sarvadhānyaśikharair upetaṃ yavaparvatam ghṛtatailanadīyuktaṃ tasya puṇyaphalaṃ śṛṇu // SU_6.68 kalpakoṭiśataṃ sāgraṃ bhogān bhuṅkte śive pure samastakulajaiḥ sārdhaṃ tasyānte sa mahīpatiḥ // SU_6.69 tiladhenuṃ pradadyād yaḥ kṛtvā kṛṣṇājine naraḥ kapilāyāḥ pradānasya yat phalaṃ tad avāpnuyāt // SU_6.70 ghṛtadhenuṃ naraḥ kṛtvā kāṃsyapātre sakāñcanān nivedya gopradānasya samagraṃ phalam āpnuyāt // SU_6.71 dvīpicarmaṇi yaḥ sthāpya pradadyāl lavaṇāḍhakam aśeṣarasadānasya yat puṇyaṃ tad avāpnuyāt // SU_6.72 maricāḍhena kurvīta(?) mārīcaṃ nāma parvatam dadyād yaj jīrakaṃ pūrvam āgneyaṃ hiṅgum uttamam // SU_6.73 dakṣiṇe guḍaśuṇṭhīṃ ca nairṛte nāgakesaram pippalīṃ paścime dadyād vāyavye kṛṣṇajīrakam // SU_6.74 kauberyām ajamodaṃ ca tvagelāś ceśadaivate kustumbaryāḥ pradeyāḥ syur bahiḥ prākārataḥ sthitāḥ // SU_6.75 kakubhām antarāleṣu samantāt saindhavaṃ nyaset sapuṣpākṣatatoyena śivāya vinivedayet // SU_6.76 yāvat taddīpasaṃkhyānaṃ sarvam ekatra parvate tāvadvarṣaśatād ūrdhvaṃ bhogān bhuṅkte śive pure // SU_6.77 kūśmāṇḍaṃ madhyataḥ sthāpya kāliṅgaṃ pūrvato nyaset dakṣiṇe kṣīratumbīṃ tu vṛntākaṃ paścime nyaset // SU_6.78 paṭīsāny uttare sthāpya karkaṭīm īśadaivate nyased gajapaṭolāṃś ca madhurān vahnidaivate // SU_6.79 kāravellāṃś ca nairṛtyāṃ vāyavyāṃ nimbakaṃ phalam uccāvacāni cānyāni phalāni sthāpayed bahiḥ // SU_6.80 abhyarcya puṣpadhūpaiś ca samantāt phalaparvatam śivāya gurave vāpi praṇipatya nivedayet // SU_6.81 yāvat tatphalasaṃkhyānaṃ taddīpānāṃ ca madhyataḥ tāvadvarṣasahasrāṇi rudraloke mahīyate // SU_6.82 mūlakaṃ madhyataḥ sthāpya tatpūrve vālamūlakam āgneyyāṃ vāstukaṃ sthāpya yāmyāyāṃ kṣāravāstukam // SU_6.83 pālakyaṃ nairṛte sthāpya sumukhaṃ paścime nyaset kuhadrakaṃ ca vāyavyām uttare vāpi tālikīm // SU_6.84 kusumbhaśākam aiśānyāṃ sarvaśākāni tadbahiḥ pūrvakrameṇa vinyasya śivāya vinivedayet // SU_6.85 yāvat tanmūlanālānāṃ pattrasaṃkhyā ca kīrtitā tāvadvarṣasahasrāṇi rudraloke mahīyate // SU_6.86 dattvā labhen mahābhogān guggulvadreḥ paladvayam varṣakoṭidvayaṃ svarge dviguṇaṃ guḍamiśritaiḥ // SU_6.87 guḍārdrakaṃ salavaṇam āmramañjarisaṃyutam nivedya gurave bhaktyā saubhāgyaṃ paramaṃ labhet // SU_6.88 hastāropyeṇa vā kṛtvā mahāratnānvitāṃ mahīm nivedayitvā śarvāya śivatulyaḥ prajāyate // SU_6.89 vajrendranīlavaiḍūryapadmarāgaṃ samauktikam kīṭapakṣaṃ suvarṇaṃ ca mahāratnāni sapta vai // SU_6.90 yaś ca siṃhāsanaṃ dadyān mahāratnānvitaṃ nṛpaḥ kṣudraratnaiś ca vividhais tasya puṇyaphalaṃ śṛṇu // SU_6.91 kulatriṃśakasaṃyuktaḥ sāntaḥpuraparicchadaḥ samastabhṛtyasaṃyuktaḥ śivaloke mahīyate // SU_6.92 tatra bhuktvā mahābhogān śivatulyaparākramaḥ āmahāpralayaṃ yāvat tadante muktim āpnuyāt // SU_6.93 yadi ced rājyam ākaṅkṣet tataḥ sarvasamāhitaḥ saptadvīpasamudrāyāḥ kṣiter adhipatir bhavet // SU_6.94 janmakoṭisahasrāṇi janmakoṭiśatāni ca rājyaṃ kṛtvā tataś cānte punaḥ śivapuraṃ vrajet // SU_6.95 etad eva phalaṃ jñeyaṃ makuṭābharaṇādiṣu ratnāsanapradānena pāduke vinivedayet // SU_6.96 dadyād yaḥ kevalaṃ vajraṃ śuddhaṃ godhūmamātrakam śivāya sa śive loke tiṣṭhed āpralayaṃ sukhī // SU_6.97 indranīlapradānena sa vaiḍūryapradānataḥ modate vividhair bhogaiḥ kalpakoṭiṃ śive pure // SU_6.98 masūramātram api yaḥ padmarāgaṃ suśobhanam nivedayitvā śarvāya modate kālam akṣayam // SU_6.99 nivedya mauktikaṃ svaccham ekabhāgaikamātrakam bhogaiḥ śivapure divyaiḥ kalpakoṭiṃ pramodate // SU_6.100 kīṭapakṣaṃ mahāśuddhaṃ nivedya yavamātrakam śivāyādyaḥ śive loke modate kālam akṣayam // SU_6.101 hemnā kṛtvā ca yaḥ puṣpam api māṣakamātrakam nivedayitvā śarvāya varṣakoṭiṃ vased divi // SU_6.102 kṣudraratnāni yo dadyād dhemni baddhāni śambhave modate sa śive loke kalpakoṭyayutaṃ naraḥ // SU_6.103 yathā yathā mahāratnaṃ śobhanaṃ ca yathā yathā tathā tathā mahat puṇyaṃ jñeyaṃ tac chivadānataḥ // SU_6.104 bhūmibhāge sa()vistīṛṇe jambūdvīpaṃ prakalpayet aṣṭāvaraṇasaṃyuktaṃ nagendrāṣṭakabhūṣitam // SU_6.105 tanmadhye kārayed divyaṃ meruprāsādam uttamam anekaśikharākīrṇam aśeṣāmarasaṃyutam // SU_6.106 bahiḥ suvarṇanicitaṃ sarvaratnopaśobhitam catuḥpragrīvakopetaṃ cakṣurliṅgasamāyutam // SU_6.107 caturdikṣu vanopetaṃ caturbhiḥ saṃyutaiḥ śaraiḥ caturṇāṃ purayuktena prākāreṇa ca saṃyutam // SU_6.108 meruprāsādam ity evaṃ hemaratnavibhūṣitam yaḥ kārayed vanopetaṃ so 'nantaphalam āpnuyāt // SU_6.109 bhūmyambhaḥparamāṇūnāṃ yathā saṃkhyā na vidyate śivāyatanapuṇyasya tathā saṃkhyā na vidyate // SU_6.110 kulatriṃśakasaṃyuktaḥ sarvabhṛtyasamanvitaḥ kalatraputramitraiś ca sarvasvajanasaṃyutaḥ // SU_6.111 āśrtitopāśritaiḥ sarvair aśeṣagaṇasaṃyutaḥ yathā śivas tathaivāyaṃ śarvaloke sa pūjyate // SU_6.112 na ca mānuṣyakaṃ lokam āgacchet kṛpaṇaṃ punaḥ sarvajñaḥ paripūrṇaś ca muktaḥ svātmani tiṣṭhati // SU_6.113 yaḥ śivāya vanaṃ kṛtvā mudābdasalilotthitam(?) tad daṇḍakopaśobhaṃ ca haste kurvīta sarvadā // SU_6.114 śobhayed bhūtanāthaṃ vā candraśālāṃ kvacit kvacit vedīṃ vāthābhyapadyanta pronnatāḥ stambhapaṅktayaḥ // SU_6.115 śātakumbhamayīṃ vāpi sarvalakṣaṇasaṃyutām īśvarapratimāṃ saumyāṃ kārayet puruṣocchritām // SU_6.116 triśūlasavyahastāṃ ca varadābhayadāyikāṃ savyahastākṣamālāṃ ca jaṭākusumabhūṣitām // SU_6.117 padmasiṃhāsanāsīnāṃ vṛṣasthāṃ vā samucchritām vimānasthāṃ rathasthāṃ vā vedisthāṃ vā prabhānvitām // SU_6.118 saumyavaktrāṃ karālāṃ vā mahābhairavarūpiṇīm atyucchritāṃ suvistīrṇāṃ nṛtyasthāṃ yogasaṃsthitām // SU_6.119 kuryād asaṃbhave hemnas tāreṇa vimalena ca ārakūṭamayīṃ vāpi tāmramṛcchailadārujām // SU_6.120 aśeṣakaiḥ sarūpaiś ca varṇakair vā paṭe likhet kuḍye vā phalake vāpi bhaktyā vittānusārataḥ // SU_6.121 ekāṃ saparivārāṃ vā pārvatīṃ gaṇasaṃyutām pratīhārasamopetāṃ(?) kuryād evāvikalpataḥ // SU_6.122 pīṭhaṃ vā kārayed raupyaṃ tāmraṃ pittalasaṃbhavam caturmukhaikavaktraṃ vā bahiḥ kāñcanasaṃskṛtam // SU_6.123 pṛthakpṛthaganekāni kārayitvā mukhāni tu saumyabhairavarūpāṇi śivasya bahurūpiṇaḥ // SU_6.124 nānābharaṇayuktāni hemaraupyakṛtāni ca śivasya rathayātrāyāṃ tāni lokasya darśayet // SU_6.125 uktāni yāni puṇyāni saṃkṣepeṇa pṛthak pṛthak kṛtvaikena mamaiteṣām akṣayaṃ phalam āpnuyāt // SU_6.126 mātuḥ pituḥ sahopāyair(?) daśabhir daśabhiḥ kulaiḥ kalatraputramitrādyair bhṛtyair yuktaḥ sa bāndhavaiḥ // SU_6.127 ayutena vimānānāṃ sarvakāmayutena ca bhuṅkte svayaṃ mahābhogān ante muktim avāpnuyāt // SU_6.128 maṇḍapastambhaparyante kīlayed darpaṇānvitam abhiṣicya janā yasmin pujāṃ kuvanti bilvakaiḥ // SU_6.129 kālakālakṛtiṃ kṛtvā kīlayed yaḥ śivāśrame sarvalokopakārāya pūjayec ca dine dine // SU_6.130 dhūpavelāpramāṇārthaṃ kalpayed yaḥ śivāśrame kṣarantīṃ pūryamāṇāṃ vā sadāyāme ghaṭīṃ nṛpaḥ // SU_6.131 eṣām ekatamaṃ puṇyaṃ kṛtvā pāpavivarjitaḥ śivaloke naraḥ prāpya sarvajñaḥ sa sukhī bhavet // SU_6.132 rathayātrāṃ pravakṣyāmi śivasya paramātmanaḥ sarvalokahitārthāya mahāśilpivinirmitām // SU_6.133 rathamadhye samāveśya yathā yaṣṭiṃ tu kīlayet yaṣṭer madhye sthitaṃ kāryaṃ vimānam atiśobhitam // SU_6.134 pañcabhaumaṃ tribhaumaṃ vā dṛḍhavaṃśaprakalpitam karmaṇā sunibaddhaṃ ca rajjubhiś ca susaṃyutam // SU_6.135 pañcaśālāṇḍikair yuktaṃ nānābhaktisamanvitam citravarṇaparicchannaṃ paṭair vā varṇakānvitaiḥ // SU_6.136 lambakaiḥ sūtradāmnā ca ghaṇṭācāmarabhūṣitam budbudair ardhacandraiś ca darpaṇaiś ca samujjvalam // SU_6.137 kadalyardhadhvajair yuktaṃ mahācchattraṃ mahādhvajam puṣpamālāparikṣiptaṃ sarvaśobhāsamanvitam // SU_6.138 mahārathavimāne 'smin sthāpayed gaṇasaṃyutam īśvarapratimāṃ hemni prathame puramaṇḍape // SU_6.139 mukhatrayaṃ ca badhnīyād bahiḥ kuryāt tathāśritam pure pure bahir dikṣu gṛhakeṣu samāśritam // SU_6.140 catuṣkaṃ śivavaktrāṇāṃ saṃsthāpya pratipūjayet dinatrayaṃ prakurvīta snānam arcanabhojanam // SU_6.141 nṛtyakrīḍāprayogeṇa geyamaṅgalapāṭhakaiḥ mahāvāditranirghoṣaiḥ pauṣapūrṇimaparvaṇi // SU_6.142 bhrāmayed rājamārgeṇa caturthe 'hani tadratham tataḥ svasthānam ānīya taccheṣam api vardhayet // SU_6.143 avadhārya jagaddhātrī pratimām avatārayet mahāvimānayātraiṣā kartavyā paṭṭake 'pi vā // SU_6.144 vaṃśair navaiḥ supakvaiś ca kaṭaṃ kuryād bharakṣamam(?) vṛttaṃ dviguṇadīrghaṃ ca caturaśram adhaḥ samam // SU_6.145 sarvatra carmaṇā baddhaṃ mahāyaṣṭisamāśritam mukhaṃ baddhaṃ ca kurvīta vaṃśamaṇḍalinā dṛḍham // SU_6.146 kaṭe 'smiṃs tāni vastrāṇi sthāpya badhnīta yatnataḥ upary upari sarvāṇi tanmadhye pratimāṃ nyaset // SU_6.147 varṇakaiḥ kuṅkumādyaiś ca citrapuṣpaiś ca pūjayet nānābharaṇapūjābhir muktāhārapralambibhiḥ // SU_6.148 rathasya mahato madhye sthāpya paṭṭadvayaṃ dṛḍham adharottarabhāgena madhye chidrasamanvitam // SU_6.149 kaṭiyaṣṭer adhobhāgaṃ sthāpya chidramayaṃ śubhaiḥ ābaddhya kīlayed yatnād yaṣṭyardhaṃ ca dhvajāṣṭakam // SU_6.150 kaṭasya pṛṣṭaṃ sarvatra kārayet paṭasaṃvṛtam tatpaṭe ca likhet somaṃ sagaṇaṃ savṛṣaṃ śivam // SU_6.151 vicitrapuṣpasragdāmnā samantād bhūṣayet kaṭam ravakaiḥ kiṅkiṇījālair ghaṇṭācāmarabhūṣitaiḥ // SU_6.152 mahāpūjāviśeṣaiś ca kautūhalasamanvitam vādyārambhopacāreṇa mārgaśobhāṃ prakalpayet // SU_6.153 tad rathaṃ bhrāmayed yatnād rājamārgeṇa sarvataḥ tataḥ svāśramam ānīya sthāpayet tatsamīpataḥ // SU_6.154 mahāśabdaṃ tataḥ kuryāt tālatrayasamanvitam tatas tuṣṇīṃ sthite loke tacchāntim iha dhārayet // SU_6.155 śivaṃ tu sarvajagataḥ śivaṃ gobrāhmaṇasya ca śivam astu nṛpāṇāṃ ca tadbhaktānāṃ janasya ca // SU_6.156 rājā vijayam āpnoti putrapautraiś ca vardhatām dharmaniṣṭhaś ca bhavatu prajānāṃ ca hite rataḥ // SU_6.157 kālavarṣī tu parjanyaḥ sasyasaṃpattir uttamā subhikṣāt kṣemam āpnoti kāryasiddhiś ca jāyatām // SU_6.158 doṣāḥ prayāntu nāśaṃ ca guṇāḥ sthairyaṃ bhajantu vaḥ bahukṣīrayutā gāvo hṛṣṭapuṣṭā bhavantu vaḥ // SU_6.159 evaṃ śivamahāśāntim uccārya jagataḥ kramāt abhivardhya tataḥ śeṣam aiśvarīṃ sārvakāmikīm // SU_6.160 śivamālāṃ samādāya sadāsīparicārikaḥ phalair bhakṣaiś ca saṃyuktāṃ gṛhya pātrīṃ niveśayet // SU_6.161 pātrīṃ ca dhārayen mūrdhnā soṣṇīṣāṃ devaputrakaḥ alaṃkṛtaḥ śuklavāsā dhārmikaḥ satataṃ śuciḥ // SU_6.162 tataś ca tāṃ samutkṣipya pāṇinā dhārayed budhaḥ prabrūyād aparaś cātra śivadharmasya bhājakaḥ // SU_6.163 toyaṃ yathā ghaṭīsaṃstham ajasraṃ kṣarate tathā kṣarate sarvalokānāṃ tadvad āyur aharniśam // SU_6.164 yadā sarvaṃ parityajya gantavyam avaśair dhruvam tadā na dīyate kasmāt pātheyārtham idaṃ dhanam // SU_6.165 kalatraputramitrāṇi pitā mātā ca bāndhavāḥ tiṣṭhanti na mṛtasyārthe paraloke dhanāni ca // SU_6.166 nāsti dharmasamaṃ mitraṃ nāsti dharmasamaḥ sakhā yataḥ sarvaiḥ parityaktaṃ naraṃ dharmo 'nugacchati // SU_6.167 tasmād dharmaṃ samuddiśya yaḥ śeṣām abhivardhayet samastapāpanirmuktaḥ śivalokaṃ sa gacchati // SU_6.168 upary upari vittena yaḥ śeṣām abhivardhayet tasyeyam uttamā deyā yataś cānyā na vardhate // SU_6.169 ity evaṃ madhyamāṃ śeṣāṃ vardhayed vā kanīyasīm tatas teṣāṃ pradātavyā sarvaśokasya śāntaye // SU_6.170 yenottamā gṛhītā syāc śivaśeṣā mahīyasī prāpaṇīyā gṛhaṃ tasya tathaiva śirasā vṛtā // SU_6.171 dhvajacchattravimānādyair mahāvāditraniḥsvanaiḥ gṛhadvāraṃ tataḥ prāptam arcayitvā niveśayet // SU_6.172 dadyād gotrakalatrāṇāṃ bhṛtyānāṃ svajanasya ca tarpayec cānatān(?) bhaktyā vāditradhvajavāhakān // SU_6.173 evam ādīyate bhaktyā yaḥ śivasyottamā gṛhe śobhayā rājamārgeṇa tasya dharmaphalaṃ śṛṇu // SU_6.174 samastapāpanirmuktaḥ samastakulasaṃyutaḥ śivalokam avāpnoti sabhṛtyaparicārakaḥ // SU_6.175 tatra divyair mahābhogair vimānaiḥ sārvakāmikaiḥ kalpānāṃ krīḍate koṭim ante nirvāṇam āpnuyāt // SU_6.176 rathasya yātrāṃ yaḥ kuryād ity evam upaśobhayā bhakṣabhojyapradānaiś ca tatphalaṃ śṛnu yatnataḥ // SU_6.177 aśeṣapāpanirmuktaḥ sarvabhṛtyasamanvitaḥ kulatriṃśakam uddhṛtya suhṛdbhiḥ svajanaiḥ saha // SU_6.178 sarvakāmayutair divyaiḥ svacchandagamanālayaiḥ mahāvimānaiḥ śrīmadbhir divyastrīparivāritaḥ // SU_6.179 icchayā krīḍate bhogaiḥ kalpakoṭiṃ śive pure jñānayogaṃ tataḥ prāpya saṃsārād avamucyate // SU_6.180 śivasya rathayātrāyām upavāsaparaḥ kṣamī purataḥ pṛṣṭhato vāpi gacchaṃs tasya phalaṃ śṛṇu // SU_6.181 aśeṣapāpanirmuktaḥ śuddhaḥ śivapuraṃ gataḥ mahārathopamair yānaiḥ kalpāśītiṃ pramodateä // SU_6.182 dhvajacchattrapatākābhir dīpadarpaṇacāmaraiḥ dhūpair vitānakalaśair upaśobhā sahasraśaḥ // SU_6.183 gṛhītvā yāti purataḥ svecchayā vā parecchayā saṃparkāt kautukāl lābhāc chivaloke vrajante te // SU_6.184 śivasya rathayātrāṃ tu yaḥ prapaśyati bhaktitaḥ prasaṅgāt kautukād vāpi te 'pi yānti śivaṃ puram // SU_6.185 nānāyatnādiśeṣānte nānāprekṣaṇakāni ca kurvīta rathayātrāyāṃ ramate ca vibhūṣitā // SU_6.186 te bhogair vividhair divyaiḥ śivāsannā gaṇeśvarāḥ krīḍanti rudrabhavane kalpānāṃ viṃśatīr narāḥ // SU_6.187 mahatā jñānasaṅghena tasmāc chivarathena ca pṛthakjīvā mṛtā yānti śivalokaṃ na saṃśayaḥ // SU_6.188 śrīparvate mahākāle vārāṇasyāṃ mahālaye jalpeśvare kurukṣetre kedāre maṇḍaleśvare // SU_6.189 gokarṇe bhadrakarṇe ca śaṅkukarṇe sthaleśvare bhīmeśvare suvarṇākṣe kālañjaravane tathā // SU_6.190 evam ādiṣu cānyeṣu śivakṣetreṣu ye mṛtāḥ jīvāś carācarāḥ sarve śivalokaṃ vrajanti te // SU_6.191 prayāgaṃ kāmikaṃ tīrtham avimuktaṃ tu naiṣṭhikam śrīparvataṃ ca vijñeyam ihāmutra ca siddhidam // SU_6.192 prasaṅgenāpi yaḥ paśyed anyatra prasthitaḥ kvacit śrīparvataṃ mahāpuṇyaṃ so 'pi yāti śivaṃ puram // SU_6.193 vrajed yaḥ śivatīrthāni sarvapāpaiḥ pramucyate pāpayuktaḥ śivajñānaṃ prāpya nirvāṇam āpnuyāt // SU_6.194 tīrthasthāneṣu yaḥ śrāddhaṃ śivarātre prayatnataḥ kalpayitvānusāreṇa kālasya viṣuvasya ca // SU_6.195 tīrthayātrāgataṃ śāntaṃ hāhābhūtam acetanam kṣutpipāsāturaṃ loke pāṃsupādaṃ tvarānvitam // SU_6.196 saṃtarpayitvā yatnena mlānalakṣmīm ivāmbubhiḥ pādyāsanapradānena kas tena puruṣaḥ samaḥ // SU_6.197 aśnanti yāvat tatpiṇḍaṃ tīrthanirdhūtakalmaṣāḥ tāvadvarṣasahasrāṇi taddātās te śive pure // SU_6.198 dadyād yaḥ śivasattrārthaṃ mahiṣīṃ supayasvinīm modate sa śive loke yugakoṭiśataṃ naraḥ // SU_6.199 ārtāya śivabhaktāya dadyād yaḥ supayasvinīm ajām ekāṃ supuṣṭāṅgīṃ tasya puṇyaphalaṃ śṛṇu // SU_6.200 yāvat tadromasaṃkhyānaṃ tatprasūtikuleṣu ca tāvadvarṣasahasrāṇi rudraloke mahīyate // SU_6.201 mṛduromāñcitāṃ kṛṣṇāṃ nivedya gurave naraḥ romṇi romṇi suvarṇasya dattasya phalam āpnuyāt // SU_6.202 gajāśvarathasaṃyuktair vimānaiḥ sārvakāmikaiḥ sānugaḥ krīḍate bhogaiḥ kalpakoṭiṃ śive pure // SU_6.203 nivedyāśvataraṃ puṣṭam aduṣṭaṃ gurave naraḥ saṃgatiṃ sopakaraṇaṃ bhogān bhuṅkte śive pure // SU_6.204 divyāśvayuktaiḥ śrīmadbhir vimānaiḥ sārvakāmikaiḥ koṭiṃ koṭiṃ ca kalpānāṃ tadante syān mahīpatiḥ // SU_6.205 api yojanamātrāya śibikāṃ parikalpayet guroḥ śāntasya dāntasya tasya puṇyaphalaṃ śṛṇu // SU_6.206 vimānānāṃ sahasreṇa sarvakāmayutena ca kalpakoṭyayutaṃ sāgraṃ bhogān bhuṅkte śive pure // SU_6.207 chāgaṃ meṣaṃ mayūraṃ ca kukkuṭaṃ śārikāṃ śukam bālakrīḍanakān etān ity ādyān aparān api // SU_6.208 nivedayitvā skandāya tatsāyujyam avāpnuyāt bhuktvā tu vipulān bhogāṃs tadante syād dvijottamaḥ // SU_6.209 musalolūkhalādyāni gṛhopakaraṇāni ca dadyāc chivagṛhasthebhyas tasya pūṇyaphalaṃ śṛṇu // SU_6.210 pratyekaṃ kalpam ekaikaṃ gṛhopakaraṇair naraḥ ante divi vased bhogais tadante ca gṛhī bhavet // SU_6.211 kharjūratālapattrair vā carmaṇā vā sukalpitam dattvā koṭyāsanaṃ vṛttaṃ śivalokam avāpnuyāt // SU_6.212 prātarnīhāravelāyāṃ hemante śivayoginām kṛtvā pratāpanāyāgniṃ śivaloke mahīyate // SU_6.213 sūryāyutaprabhādīptair vimānaiḥ sārvakāmikaiḥ kalpakoṭiśataṃ bhogān bhuktvā sa tu mahīpatiḥ // SU_6.214 yaḥ prāntaraṃ videśaṃ vā gacchantaṃ śivayoginam bhojayīta yathāśaktyā śivaloke mahīyate // SU_6.215 yaś chattraṃ dhārayed grīṣme gacchate śivayogine sa mṛtaḥ pṛthivīṃ kṛtsnām ekacchattrām avāpnuyāt // SU_6.216 yaḥ samuddharate mārge mātropakaraṇāsanam śivayogapravṛttasya tasya puṇyaphalaṃ śṛṇu // SU_6.217 kalpāyutaṃ naraḥ sāgraṃ bhuktvā bhogāñ chive pure tadante prāpnuyād rājyaṃ sarvaiśvaryasamanvitam // SU_6.218 abhyaṅgodvartanaṃ snānam ārtasya śivayoginaḥ kṛtvāpnoti mahābhogān kalpāñ chivapure naraḥ // SU_6.219 apanīya samucchiṣṭaṃ bhaktitaḥ śivayoginām daśadhenupradānasya phalam āpnoti mānavaḥ // SU_6.220 pañcagavyasamaṃ jñeyam ucchiṣṭaṃ śivayoginām tad bhuktvā labhate śuddhiṃ mahataḥ pātakād api // SU_6.221 nārī ca bhuktvā satputraṃ kulādhāraṃ guṇānvitam rājyayogyaṃ dhanāḍhyaṃ ca prāpnuyād dharmatatparam // SU_6.222 yaś ca yāṃ śivayajñāya gṛhasthaḥ parikalpayet śivabhakto 'sya mahataḥ paramaṃ phalam āpnuyāt // SU_6.223 śivomāṃ ca prayatnena bhaktyābdaṃ yo 'nupālayet gavāṃ lakṣapradānasya saṃpūrṇaṃ phalam āpnuyāt // SU_6.224 prātaḥ pradadyāt saghṛtaṃ sukṛtaṃ bālapiṇḍakam dūrvāṃ ca bālavatsānāṃ(?) tasya puṇyaphalaṃ śṛṇu // SU_6.225 yāvat tadbālavatsānāṃ pānāhāraṃ prakalpayet tāvadaṣṭāyutān pūrvair bhogān bhuṅkte śive pure // SU_6.226 vidhavānāthavṛddhānāṃ pradadyād yaḥ prajīvanam ābhūtassaṃplavaṃ yāvac chivaloke mahīyate // SU_6.227 dadyād yaḥ sarvajantūnām āhāram anuyatnataḥ triḥ pṛthvīṃ ratnasaṃpūrṇāṃ yad dattvā tat phalaṃ labhet // SU_6.228 vinayavratadānāni yāni siddhāni lokataḥ tāni tenaiva vidhinā śivamantreṇa kalpayet // SU_6.229 nivedayīta rudrāya rudrāṇyāḥ ṣaṇmukhasya ca prāpnuyād vipulān bhogān divyāñ chivapure naraḥ // SU_6.230 punar yaḥ kartarīṃ dadyāt keśakleśāpanuttaye sarvakleśavinirmuktaḥ śivaloke sukhī bhavet // SU_6.231 nāsikāśodhanaṃ dadyāt saṃdaṃśaṃ śivayogine varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate // SU_6.232 nakhacchedanakaṃ dattvā śivaloke mahīyate varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.233 dattvāñjanaśalākāṃ vā lohādyāṃ śivayogine bhogāñ chivapure prāpya jñānacakṣur avāpnuyāt // SU_6.234 karṇaśodhanakaṃ dattvā lohādyaṃ śivayogine varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate // SU_6.235 dadyād yaḥ śivabhaktāya sūcīṃ kaupīnaśodhanīm varṣalakṣaṃ sa lakṣārdhaṃ śivaloke mahīyate // SU_6.236 nivedya śivayogibhyaḥ sūcikaṃ sūtrasaṃyutam varṣalakṣaṃ mahābhogaiḥ krīḍate sa śive pure // SU_6.237 dadyād yaḥ śivayogibhyaḥ sukṛtāṃ patravedhanīm varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.238 dadyād yaḥ pustakādīnāṃ sarvakāryārthakartṛkām pañcalakṣaṃ mahābhogair modate sa śive pure // SU_6.239 śamīndhanatṛṇādīnāṃ dadyāt tacchedanaṃ ca yaḥ krīḍate sa śive loke varṣalakṣacatuṣṭayam // SU_6.240 śivāśramopabhogāya lohopakaraṇaṃ mahat yaḥ pradadyāg kuṭhārādyaṃ tasya puṇyaphalaṃ śṛṇu // SU_6.241 yāvat tatphalasaṃkhyānaṃ lohopakaraṇe bhavet tāvanti varṣalakṣāṇi śivaloke mahīyate // SU_6.242 śivāyatanavittānāṃ rakṣārthaṃ yaḥ prayacchati dhanuḥkhaḍgāyudhādīni tasya puṇyaphalaṃ śṛṇu // SU_6.243 ekaikasmin parijñeyam āyudhe cāpi vai phalam varṣakoṭyaṣṭakaṃ bhogaiḥ śivaloke mahīyate // SU_6.244 yaḥ svātmabhogabhṛtyarthaṃ kusumāni nivedayet śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu // SU_6.245 yāvad anyo'nyasaṃbandhās tasyāṃśāḥ parikīrtitāḥ varṣalakṣaṃ sa tāvac ca śivaloke pramodate // SU_6.246 naṣṭāpahṛtam anviṣya punar vittaṃ nivedayet śivātmakaṃ śivāyaiva tasya puṇyaphalaṃ śṛṇu // SU_6.247 yāvac chivāya tadvittaṃ prāṅ nivedya phalaṃ smṛtam naṣṭam ānīya tad bhūyaḥ puṇyaṃ śataguṇaṃ labhet // SU_6.248 devadravyaṃ hṛtaṃ naṣṭam anveṣyam api yatnataḥ na prāpnoti tadā tasya prāpnuyād dviguṇaṃ phalam // SU_6.249 tāmrakumbhakaṭāhādyaṃ yaḥ śivāya nivedayet śivātmakaṃ śivāyaiva tasya puṇyaphalaṃ śṛṇu // SU_6.250 yāvac chivāya tad vittaṃ prāṅ nivedya phalaṃ smṛtam naṣṭam ānīya tad bhūyaḥ puṇyaṃ śataguṇaṃ labhet // SU_6.251 snānasattropabhogāya tasya puṇyaphalaṃ śṛṇu yāvat tatphalasaṃkhyānaṃ tāmropakaraṇe sthitam // SU_6.252 pale pale varṣakoṭiṃ modate sa śive pure yaḥ pattrapuṣpavastūnāṃ dadyād ādhārabhājanam // SU_6.253 tadvastudātur yat puṇyaṃ tat puṇyaṃ sakalaṃ bhavet dattvopakaraṇaṃ kiṃcid api yo vittam arthinām // SU_6.254 yad vastu kurute tena tatpradānaphalaṃ labhet yaḥ śaucapītavastrāṇi kṣārādyaiḥ śivayoginām // SU_6.255 sa pāpamalanirmuktaḥ śivalokam avāpnuyāt yaḥ puṣpapaṭṭasaṃyuktaṃ paṭagarbhaṃ ca kambalam // SU_6.256 pradadyāc chivayogibhyas tasya puṇyaphalaṃ śṛṇu teṣāṃ ca vastratantūnāṃ yāvatsaṃkhyā vidhīyate // SU_6.257 tāvadvarṣasahasrāṇi bhogān bhuṅkte śive pure ślakṣṇavastrāṇi śuklāni dadyād yaḥ śivayogine // SU_6.258 citravastrāṇi tadbhaktyā tasya puṇyaphalaṃ śṛṇu yāvat tatsūkṣmavastrāṇāṃ tantusaṃkhyā vidhīyate // SU_6.259 tāvadyugāni saṃbhogaiḥ śivaloke mahīyate śaṅkhapātraṃ tu vistīrṇaṃ bhāṇḍaṃ vāpi suśobhanam // SU_6.260 pradadyāc chivayogibhyas tasya puṇyaphalaṃ śṛṇu divyaṃ vimānam ārūḍhaḥ sarvakāmasamanvitam // SU_6.261 kalpakoṭyayutaṃ sāgraṃ śivaloke mahīyate śuktyādīni ca pātrāṇi śobhanāny amalāni ca // SU_6.262 nivedya śivayogibhyaḥ śaṅkhārdhena phalaṃ labhet sphāṭikānāṃ ca pātrāṇāṃ śaṅkhatulyaphalaṃ smṛtam // SU_6.263 śailajānāṃ tadardhena pātrāṇāṃ ca tadardhakam tālakharjūrapātrāṇāṃ vaṃśajānāṃ nivedane // SU_6.264 anyeṣām evam ādīnāṃ puṇyaṃ vārkṣyārdhasaṃmitam vaṃśajārdhasamaṃ puṇyaṃ phalapātranivedane // SU_6.265 nānāparṇapuṭāṇāṃ ca sārāṇāṃ vā phalārdhakam yas tāmrakāṃsyapātrāṇi śovhanāny amalāni ca // SU_6.266 snānabhojanapānārthaṃ dadyād yaḥ śivayogine tāmrāṃ kāṃsīṃ trilohīṃ vā yaḥ pradadyāt tripādikām // SU_6.267 bhojane bhojanādhāraṃ gurave tatphalaṃ śṛṇu yāvat tatpalasaṃkhyānaṃ tripādyā bhojaneṣu ca // SU_6.268 tāvadyugasahasrāṇi bhogān bhuṅkte śive pure lohaṃ tripādikaṃ dattvā satkṛtvā śivayogine // SU_6.269 daśakalpān mahābhogair naraḥ śivapure vaset yaḥ pradadyāt triviṣṭambhaṃ bhikṣāpātrasamāśrayam // SU_6.270 vaṃśajaṃ dārujaṃ vāpi tasya puṇyaphalaṃ śṛṇu divyastrībhogasaṃpanno vimāne mahati sthitaḥ // SU_6.271 caturyugasahasraṃ tu bhogān bhuṅkte śive pure bhikṣāpātramukhācchādam vastraparṇādikalpitam // SU_6.272 dattvā śivapure bhogān kalpam ekaṃ vasen naraḥ saṃśrayaṃ yaḥ pradadyāc ca bhikṣāpātre kamaṇḍalau // SU_6.273 kalpitaṃ vastrasūtrādyais tasya puṇyaphalaṃ śṛṇu tadvastrapūtatantūnāṃ saṃkhyā yāvad vidhīyate // SU_6.274 tāvadvarṣasahasrāṇi rudraloke mahīyate sūtravalkalavālair vā śikyabhāṇḍasamāśrayam // SU_6.275 yaḥ kṛtvā dāmanīyoktraṃ pragrahaṃ rajjum eva vā evam ādīni cānyāni vastūni vinivedayet // SU_6.276 śivagoṣṭhopayogārthaṃ tasya puṇyaphalaṃ śṛṇu yāvat tadrajjusaṃkhyānaṃ pradadyāc chivagokule // SU_6.277 tāvac caturyugaṃ dehī śivaloke mahīyate yathā yathā priyaṃ vastraṃ śobhanaṃ ca yathā yathā // SU_6.278 tathā tathā mahāpuṇyaṃ taddānād uttarottaram yaḥ panthānaṃ diśet pṛṣṭaṃ praṇaṣṭaṃ ca gavādikaṃ // SU_6.279 sa godānasamaṃ puṇyaṃ prajñāsaukhyaṃ ca vindati kṛtvopakāram ārtānāṃ svargaṃ yāti na saṃśayaḥ // SU_6.280 api kaṇṭakam uddhṛtya kimutānyaṃ mahāguṇam(?) annapānauṣadhīnāṃ ca yaḥ pradātāram uddiśet // SU_6.281 ārtānāṃ tasya vijñeyaṃ dātus tatsadṛśaṃ phalam śivāya tasya saṃruddhaṃ karma tiṣṭhati yad vinā // SU_6.282 tad alpam api yajñāṅgaṃ dattvā yajñaphalaṃ labhet api kāśakuśaṃ sūtraṃ gomayaṃ samidindhanam // SU_6.283 śivayajñopayogārthaṃ pravakṣyāmi samāsataḥ sarveṣāṃ śivabhaktānāṃ dadyād yat kiṃcid ādarāt dattvā yajñaphalaṃ vidyāt kimu tadvastudānataḥ // SU_6.284 // iti śivopaniṣadi phalopakaraṇapradānādhyāyaḥ ṣaṣṭhaḥ // atha svargāpavargārthe pravakṣyāmi samāsataḥ sarveṣāṃ śivabhaktānāṃ śivācāram anuttamam // SU_7.1 śivaḥ śivāya bhūtānāṃ yasmād dānaṃ prayacchati gurumūrtiḥ sthitas tasmāt pūjayet satataṃ gurum // SU_7.2 nālakṣaṇe yathā liṅge sāṃnidhyaṃ kalpayec chivaḥ alpāgame gurau tadvat sāṃnidhyaṃ na prakalpayet // SU_7.3 śivajñānārthatattvajñaḥ prasannamanasaṃ gurum śivaḥ śivaṃ samāsthāya jñānaṃ vakti na hītaraḥ // SU_7.4 guruṃ ca śivavad bhaktyā namaskāreṇa pūjayet kṛtāñjalis trisaṃdhyaṃ ca bhūmivinyastamastakaḥ // SU_7.5 na viviktam anācāntam(?) caṅkramantaṃ tathākulam samādhisthaṃ vrajantaṃ ca namaskuryād guruṃ budhaḥ // SU_7.6 vyākhyāne tatsamāptau ca saṃpraśne snānabhojane bhuktvā ca śayane svapne namaskuryāt sadā gurum // SU_7.7 grāmāntaram abhiprepsur guroḥ kuryāt pradakṣiṇam sārvāṅgikapraṇāmaṃ ca punaḥ kuryāt tadāgataḥ // SU_7.8 parvotsaveṣu sarveṣu dadyād gandhapavitrakam śivajñānasya cārambhe pravāsagamanāgatau // SU_7.9 śivadharmavratārambhe tatsamāptau ca kalpayet prasādanāya kupito vijitya ca ripuṃ tathā // SU_7.10 puṇyāhe grahaśāntau ca dīkṣāyāṃ ca sadakṣiṇam āvārya padasaṃprāptau pavitre copavigrahe // SU_7.11 upānacchattraśayanaṃ vastram āsanabhūṣaṇam pātradaṇḍākṣasūtraṃ vā gurusaktaṃ na dhārayet // SU_7.12 hāsyaniṣṭhīvanāsphoṭam uccabhāṣyavijṛmbhaṇam pādaprasāraṇaṃ gatiṃ na kuryād gurusaṃnidhau // SU_7.13 hīnānnapānavastraḥ syān nīcaśayyāsano guroḥ na yatheṣṭaś ca saṃtiṣṭhet kalahaṃ ca vivarjayet // SU_7.14 prativāte 'nuvāte vā na tiṣṭhed guruṇā saha asaṃśraye ca satataṃ na kiṃcit kīrtayed guroḥ // SU_7.15 anyāsakto na bhuñjāno na tiṣṭhann aparāṅmukhaḥ na śayano na cāsīnaḥ saṃbhāsyed guruṇā saha // SU_7.16 dṛṣṭvaiva gurum āyāntam uttiṣṭhed dūratas tvaram anujñātaś ca guruṇā saṃviśec cānupṛṣṭhataḥ // SU_7.17 na kaṇṭhaṃ prāvṛtaṃ kuryān na ca tatrāvasaktikām na pādadhāvanasnānaṃ yatra paśyed guruḥ sthitaḥ // SU_7.18 na dantadhāvanābhyaṅgam āyāmodvartanakriyāḥ utsargaparidhānaṃ ca guroḥ kurvīta paśyataḥ // SU_7.19 gurur yad arpayet kiṃcid gṛhāsannaṃ tadañjalau pātre vā purataḥ śiṣyas tad vaktram abhivīkṣayan // SU_7.20 yad arpayed guruḥ kiṃci tan namraḥ purataḥ sthitaḥ pāṇidvayena gṛhṇīyat sthāpayet tac ca susthitam // SU_7.21 na guroḥ kīrtayen nāma paro'kṣam api kevalam samānasaṃjñam anyaṃ vā nāhvayīta tadākhyayā // SU_7.22 svagurus tadguruś caiva yadi syātāṃ samaṃ kvacit guror gurus tayoḥ pūjyaḥ svaguruś ca tadājñayā // SU_7.23 anivedya na bhuñjīta bhuktvā cāsya nivedayet nāvijñāpya guruṃ gacched bahiḥ kāryeṇa kenacit // SU_7.24 gurvājñayā karma kṛtvā tatsamāptau nivedayet kṛtvā ca naityakaṃ sarvam adhīyītājñayā guroḥ // SU_7.25 mṛdbhasmagomayajalaṃ pattrapuṣpendhanaṃ samit paryāptam aṣṭakaṃ hy etad gurvarthaṃ tu samāharet // SU_7.26 bhaiṣajyāhārapātrāṇi vastraśayyāsanaṃ guroḥ ānayet sarvayatnena prārthayitvā dhaneśvarān // SU_7.27 guror na khaṇḍayed ājñām api prāṇān parityajet kṛtvājñāṃ prāpnuyān muktiṃ laṅghayan narakaṃ vrajet // SU_7.28 paryaṭet pṛthivīṃ kṛtsnāṃ saśailavanakānanām gurubhaiṣajyasiddhyartham api gacched rasātalam // SU_7.29 yad ādiśed guruḥ kiṃcit tat kuryād avicārataḥ amīmāṃsyā hi guravaḥ sarvakāryeṣu sarvathā // SU_7.30 notthāpayet sukhāsīnaṃ śayānaṃ na prabodhayet āsīno gurum āsīnam abhigacchet pratiṣṭhitam // SU_7.31 pathi prayāntaṃ yāntaṃ ca yatnād viśramayed gurum kṣitpipāsāturaṃ snātaṃ jñātvā śaktaṃ ca bhojayet // SU_7.32 abhyaṅgodvartanaṃ snānaṃ bhojanaṣṭhīvamārjanam gātrasaṃvāhanaṃ rātrau pādābhyaṅgaṃ ca yatnataḥ // SU_7.33 prātaḥ prasādhanaṃ dattvā kāryaṃ saṃmārjanāñjanam nānāpuṣpaprakaraṇaṃ śrīmadvyākhyānamaṇḍape // SU_7.34 sthāpyāsanaṃ guroḥ pūjyaṃ śivajñānasya pustakam tatra tiṣṭhet pratīkṣaṃs tad guror āgamanaṃ kramāt // SU_7.35 guror nindāpavādaṃ ca śrutvā karṇau pidhāpayet anyatra caiva sarpet tu nigṛhṇīyād upāyataḥ // SU_7.36 na guror apriyaṃ kuryāt pīḍitas tārito 'pi vā noccārayec ca tadvākyam uccārya narakaṃ vrajet // SU_7.37 gurur eva pitā mātā gurur eva paraḥ śivaḥ yasyaiva niścito bhāvas tasya muktir na dūrataḥ // SU_7.38 āhārācāradharmāṇāṃ yat kuryād gurur īśvaraḥ tathaiva cānukurvīta nānuyuñjīta kāraṇam // SU_7.39 yajñas tapāṃsi niyamāt tāni vai vividhāni ca guruvākye tu sarvāṇi saṃpadyante na saṃśayaḥ // SU_7.40 ajñānapaṅkanirmagnaṃ yaḥ samuddharate janam śivajñānātmahastena kas taṃ na pratipūjayet // SU_7.41 iti yaḥ pūjayen nityaṃ gurumūrtistham īśvaram sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam // SU_7.42 snātvāmbhasā bhasmanā vā śuklavastropavītavān dūrvāgarbhasthitaṃ puṣpaṃ guruḥ śirasi dhārayet // SU_7.43 rocanālabhanaṃ kuryād dhūyayed ātmanas tanum aṅgulīyākṣasūtraṃ ca karṇamātre ca dhārayet // SU_7.44 gurur evaṃvidhaḥ śrīmān nityaṃ tiṣṭhet samāhitaḥ yasmāj jñānopadeśārthaṃ gurur āste sadāśivaḥ // SU_7.45 dhārayet pāduke nityaṃ mṛduvarmaprakalpite pragṛhya daṇḍaṃ chattraṃ vā paryaṭed āśramād bahiḥ // SU_7.46 na bhūmau vinyaset pādam antardhānaṃ vinā guruḥ kuśapādakam ākramya tarpaṇārthaṃ prakalpayet // SU_7.47 pādasthānāni pattrādyaiḥ kṛtvā devagṛhaṃ viśet pātrāstaritapādaś ca(?) nityaṃ bhuñjīta vāgyataḥ // SU_7.48 na pādau dhāvayet kāṃsye lohe vā parikalpite śaucayet tṛṇagarbhāyāṃ dvitīyāyāṃ tathācamet // SU_7.49 na raktam ulbaṇaṃ vastraṃ dhārayet kusumāni ca na bahir gandhamālyāni vāsāṃsi malināni ca // SU_7.50 keśāsthīni kapālāni kārpāsāsthituṣāṇi ca amedhyāṅgārabhasmāni nādhitiṣṭhed rajāṃsi ca // SU_7.51 na ca loṣṭaṃ vimṛdnīyān na ca chindyān nakhais tṛṇam na pattrapuṣpamūlyāni vaṃśamaṅgalakāṣṭhitām // SU_7.52 evam ādīni cānyāni pāṇibhyāṃ na ca mardayet na dantakhādanaṃ kuryād romāṇy utpāṭayen na ca // SU_7.53 na padbhyām ullikhed bhūmiṃ loṣṭakāṣṭhaiḥ kareṇa vā na nakhāṃś ca nakhair vidhyān na kaṇḍūyen nakhais tanum // SU_7.54 muhurmuhuḥ śiraḥ śmaśru na spṛśet karajair budhaḥ na likṣākarṣaṇaṃ kuryād ātmano vā parasya vā // SU_7.55 sauvarṇyaraupyatāmraiś ca śṛṅgadantaśalākayā dehakaṇḍūyanaṃ kāryaṃ vaṃśakāṣṭhīkavīraṇaiḥ(?) // SU_7.56 na vicittaṃ prakurvīta diśaś caivāvalokayan na śokārtaś ca saṃtiṣṭhed dhūtvā pāṇau kapolakam // SU_7.57 na pāṇipādavākcakṣuḥśrotraśiśnagudodaraiḥ cāpalāni na kurvīta sa sarvārtham avāpnuyāt // SU_7.58 na kuryāt kenacid vairam adhruve jīvite sati lokakautūhalaṃ pāpaṃ saṃdhyāṃ ca parivarjayet // SU_7.59 na kudvāreṇa veśmāni nagaraṃ grāmam āviśet na divā prāvṛtaśirā rātrau prāvṛtya paryaṭet // SU_7.60 nātibhramaṇaśīlaḥ syān na viśec ca gṛhād gṛham na cājñānam adhīyīta śivajñānaṃ samabhyaset // SU_7.61 śivajñānaṃ paraṃ brahma tad ārabhya na saṃtyajet brahmāsādhya ca yo gacched brahmahā sa prakīrtitaḥ // SU_7.62 kṛtāñjaliḥ sthitaḥ śiṣyo laghuvastram udaṅmukhaḥ śivamantraṃ samuccārya prāṅmukho 'dhyāpayed guruḥ // SU_7.63 nāgadantādisaṃbhūtaṃ caturaśraṃ suśobhanam hemaratnacitaṃ vāpi guror āsanam uttamam // SU_7.64 na śuśrūṣārthakāmāś ca na ca dharmaḥ pradṛśyate na bhaktir na yaśaḥ krauryaṃ na tam adhyāpayed guruḥ // SU_7.65 devāgnigurugoṣṭhīṣu vyākhyādhyayanasaṃsadi praśne vāde 'nṛte 'śauce dakṣiṇaṃ bāhum uddharet // SU_7.66 vaśe satatanamraḥ syāt saṃhṛtyāṅgāni kūrmavat tatsaṃmukhaṃ ca nirgacchen namaskārapurassaraḥ // SU_7.67 devāgniguruviprāṇāṃ na vrajed antareṇa tu nārpayen na ca gṛhṇīyāt kiṃcid vastu tadantarā // SU_7.68 na mukhena dhamed agniṃ nādhaḥkuryān na laṅghayet na kṣiped aśuciṃ vahnau na ca pādau pratāpayet // SU_7.69 tṛṇakāṣṭhādigahane jantubhiś ca samākule sthāne na dīpayed agniṃ dīptaṃ cāpi tataḥ kṣipet // SU_7.70 agniṃ yugapad ānīya dhārayeta prayatnataḥ jvalantaṃ na pradīpaṃ ca svayaṃ nirvāpayed budhaḥ // SU_7.71 śivavratadharaṃ dṛṣṭvā samutthāya sadā drutam śivo 'yam iti saṃkalpya harṣitaḥ praṇamet tataḥ // SU_7.72 bhogān dadāti vipulān liṅge saṃpūjitaḥ śivaḥ agnau ca vividhāṃ siddhiṃ gurau muktiṃ prayacchati // SU_7.73 mokṣārthaṃ pūjayet tasmād gurumūrtistham īśvaram gurubhaktyā labhej jñānaṃ jñānān muktim avāpnuyāt // SU_7.74 sarvaparvasu yatnena hy eṣu saṃpūjayec chivam kuryād āyatane śobhāṃ gurusthāneṣu sarvataḥ // SU_7.75 naradvayocchrite pīṭhe sarvaśobhāsamanvite saṃsthāpya maṇijaṃ liṅgaṃ sthāne kuryāj jagaddhitam // SU_7.76 annapānaviśeṣaiś ca naivedyam upakalpayet bhojayed vratinaś cātra svaguruṃ ca viśeṣataḥ // SU_7.77 pūjayec ca śivajñānaṃ vācayīta ca parvasu darśayec chivabhaktebhyaḥ satpūjāṃ parikalpitām // SU_7.78 priyaṃ brūyāt sadā tebhyaḥ pradeyaṃ cāpi śaktitaḥ evaṃ kṛte viśeṣeṇa prasīdati maheśvaraḥ // SU_7.79 chinnaṃ bhinnaṃ mṛtaṃ naṣṭaṃ vardhate nāsti kevalam ity ādyān na vadec chabdān sākṣād brūyāt tu maṅgalam // SU_7.80 adhenuṃ dhenum ity eva brūyād bhadram abhadrakam kapālaṃ ca bhagālaṃ syāt paramaṃ maṅgalaṃ vadet // SU_7.81 aindraṃ dhanur maṇidhanur dāhakāṣṭhādi candanam svaryātaṃ ca mṛtaṃ brūyāc chivībhūtaṃ ca yoginam // SU_7.82 dvidhābhūtaṃ vadec chinnaṃ bhinnaṃ ca bahudhā sthitam naṣṭam anveṣaṇīyaṃ ca riktaṃ pūrṇābhivardhitam // SU_7.83 nāstīti śobhanaṃ sarvam ādyam aṅgābhivardhanam siddhimad brūhi gacchantaṃ suptaṃ brūyāt pravardhitam // SU_7.84 na mlecchamūrkhapatitaiḥ krūraiḥ saṃtāpavedibhiḥ durjanair avaliptaiś ca kṣudraiḥ saha na saṃvadet // SU_7.85 nādhārmikanṛpākrānte na daṃśamaśakāvṛte nātiśītajalākīrṇe deśe rogaprade vaset // SU_7.86 nāsanaṃ śayanaṃ pānaṃ namaskārābhivādanam sopānatkaḥ prakurvīta śivapustakavācanam // SU_7.87 ācāryaṃ daivataṃ tīrtham uddhūtodaṃ mṛdaṃ dadhi vaṭam aśvatthakapilāṃ dīkṣitodadhisaṃgamam // SU_7.88 yāni caiṣāṃ prakārāṇi maṅgalānīha kānicit śivāyeti namaskṛtvā proktam etat pradakṣiṇam // SU_7.89 upānacchattravastrāṇi pavitraṃ karakaṃ srajam āsanaṃ śayanaṃ pānaṃ dhṛtam anyair na dhārayet // SU_7.90 pālāśam āsanaṃ śayyāṃ pāduke dantadhāvanam varjayec cāpi niryāsaṃ raktaṃ na tu samudbhavam // SU_7.91 saṃdhyām upāsya kurvīta nityaṃ dehaprasādhanam spṛśed vandec ca kapilāṃ pradadyāc ca gavāṃ hitam // SU_7.92 yaḥ pradadyād gavāṃ samyak phalāni ca viśeṣataḥ kṣetram uddāmayec cāpi tasya puṇyaphalaṃ śṛṇu // SU_7.93 yāvat tatpattrakusumakandamūlaphalāni ca tāvadvarṣasahasrāṇi śivaloke mahīyate // SU_7.94 kṛśarogārtavṛddhānāṃ tyaktānāṃ nirjane vane kṣutpipāsāturāṇāṃ ca gavāṃ vihvalacetasām // SU_7.95 nītvā yas tṛṇatoyāni vane yatnāt prayacchati karoti ca paritrāṇaṃ tasya puṇyaphalaṃ śṛṇu // SU_7.96 kulaikaviṃśakopetaḥ patnīputrādisaṃyutaḥ mitrabhṛtyair upetaś ca śrīmacchivapuraṃ vrajet // SU_7.97 tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ sa mahāpralayaṃ yāvat tadante muktim āpnuyāt // SU_7.98 gobrāhmaṇaparitrāṇaṃ sakṛt kṛtvā prayatnataḥ mucyate pañcabhir ghorair mahadbhiḥ pātakair drutam // SU_7.99 ahiṃsā satyam asteyaṃ brahmacaryam akalkatā akrodho guruśuśrūṣā śaucaṃ saṃtoṣam ārjavam // SU_7.100 ahiṃsādyā yamāḥ pañca yatīnāṃ parikīrtitāḥ akrodhādyāś ca niyamāḥ siddhivṛddhikarāḥ smṛtāḥ // SU_7.101 daśalākṣaṇiko dharmaḥ śivācāraḥ prakīrtitaḥ yogīndrāṇāṃ viśeṣeṇa śivayogaprasiddhaye // SU_7.102 na vindati naro yogaṃ putradārādisaṃgataḥ nibaddhaḥ snehapāśena mohastambhabalīyasā // SU_7.103 mohāt kuṭumbasaṃsaktas tṛṣṇayā śṛṅkhalīkṛtaḥ bālair baddhas tu loko 'yaṃ musalenābhihanyate // SU_7.104 ime bālāḥ kathaṃ tyājyā jīviṣyanti mayā vinā mohād dhi cintayaty evaṃ paramārthau na paśyati // SU_7.105 saṃparkād udare nyastaḥ śukrabindur acetanaḥ sa pitrā kena yatnena garbhasthaḥ paripālitaḥ // SU_7.106 karkaśāḥ kaṭhinā bhakṣā jīryante yatra bhakṣitāḥ tasminn evodare śukraṃ kiṃ na jīryati bhakṣyavat // SU_7.107 yenaitad yojitaṃ garbhe yena caiva vivardhitam tenaiva nirgatṃ bhūyaḥ karmaṇā svena pālyate // SU_7.108 na kaścit kasyacit putraḥ pitā mātā na kasyacit yat svayaṃ prāktanaṃ karma pitā māteti tat smṛtam // SU_7.109 yena yatra kṛtaṃ karma sa tatraiva prajāyate pitarau cāsya dāsatvaṃ kurutas tatpracoditau // SU_7.110 na kaścit kasyacic chaktaḥ kartuṃ duḥkhaṃ sukhāni ca karoti prāktanaṃ karma mohāl lokasya kevalam // SU_7.111 karmadāyādasaṃbandhād upakāraḥ parasparam dṛśyate nāpakāraś ca mohenātmani manyate // SU_7.112 īśvarādhiṣṭhitaṃ karma phalatīha śubhāśubham grāmasvāmiprasādena sukṛtaṃ karṣaṇaṃ yathā // SU_7.113 dvayaṃ devatvamokṣāya mameti na mameti ca mameti badhyate jantur na mameti vimucyate // SU_7.114 dvyakṣaraṃ ca bhaven mṛtyus tryakṣaraṃ brahma śāśvatam mameti dvyakṣaraṃ mṛtyus tryakṣaraṃ na mameti ca // SU_7.115 tasmād ātmany ahaṃkāram utsṛjya pravicārataḥ vidhūyāśeṣasaṅgāṃś ca mokṣopāyaṃ vicintayet // SU_7.116 jñānād yogaparikleśaṃ kuprāvaraṇabhojanam kucaryāṃ kunivāsaṃ ca mokṣārthī na vicintayet // SU_7.117 na duḥkhena vinā saukhyaṃ dṛśyate sarvadehinām duḥkhaṃ tanmātrakaṃ jñeyaṃ sukham ānantyam uttamam // SU_7.118 sevāyāṃ pāśupālye ca vānijye kṛṣikarmaṇi tulye sati parikleśe varaṃ kleśo vimuktaye // SU_7.119 svargāpavargayor ekaṃ yaḥ śīghraṃ na prasādhayet yāti tenaiva dehena sa mṛtas tapyate ciram // SU_7.120 yad avaśyaṃ parādhīnais tyajanīyaṃ śarīrakam kasmāt tena vimūḍhātmā na sādhayati śāśvatam // SU_7.121 yauvanasthā gṛhasthāś ca prāsādasthāś ca ye nṛpāḥ sarva eva viśīryante śuṣkasnigdhānnabhojanāḥ // SU_7.122 anekadoṣaduṣṭasya dehasyaiko mahān guṇah yāṃ yām avasthām āpnoti tāṃ tām evānuvartate // SU_7.123 mandaṃ pariharan karma svadeham anupālayet varṣāsu jīrṇakaṭavat tiṣṭhann apy avasīdati // SU_7.124 na te 'tra dehinaḥ santi ye tiṣṭhanti suniścalāḥ sarve kurvanti karmāṇi vikṛśāḥ pūrvakarmabhiḥ // SU_7.125 tulye saty api kartavye varaṃ karma kṛtaṃ param yaḥ kṛtvā na punaḥ kuryān nānākarma śubhāśubham // SU_7.126 tasmād antarbahiścintām anekākārasaṃsthitām saṃtyajyātmahitārthāya svādhyāyadhyānam abhyaset // SU_7.127 vivikte vijane ramye puṣpāśramavibhūṣite sthānaṃ kṛtvā śivasthāne dhyāyec chāntaṃ paraṃ śivam // SU_7.128 ye 'tiramyāṇy araṇyāni sujalāni śivāni tu vihāyābhiratā grāme prāyas te daivamohitāḥ // SU_7.129 vivekinaḥ praśāntasya yat sukhaṃ dhyāyataḥ śivam na tat sukhaṃ mahendrasya brahmaṇaḥ keśavasya vā // SU_7.130 iti nāmāmṛtaṃ divyaṃ mahākālād avāptavān vistareṇānupūrvāc ca ṛṣyātreyaḥ(?) suniścitam // SU_7.131 prajñām athā vinirmathya(?) śivajñānamahodadhim ṛṣyātreyaḥ samuddhṛtya prāhedam aṇumātrakam // SU_7.132 śivadharme mahāśāstre śivadharmasya cottare yad anuktaṃ bhavet kiṃcit tad atra parikīrtitam // SU_7.133 tridaivatyam idaṃ śāstraṃ munīndrātreyabhāṣitam tiryaṅmanujadevānāṃ sarveṣāṃ ca vimuktidam // SU_7.134 nandiskandamahākālās trayo devāḥ prakīrtitāḥ candrātreyas tathātriś ca ṛṣy ātreyo munitrayam // SU_7.135 etair mahātmabiḥ proktāḥ śivadharmāḥ samāsataḥ sarvalokopakārārthaṃ namas tebhyaḥ sadā namaḥ // SU_7.136 teṣāṃ śiṣyapraśiṣyaiś ca śivadharmapravaktṛbhiḥ vyāptaṃ jñānasaraḥ śārvaṃ vikacair iva paṅkajaiḥ // SU_7.137 ye śrāvayanti satataṃ śivadharmaṃ śivārthinām te rudrās te munīndrāś ca te namasyāḥ svabhaktitaḥ // SU_7.138 ye samutthāya śṛṇvanti śivadharmaṃ dine dine te rudrā rudralokeśā na te prakṛtimānuṣāḥ // SU_7.139 śivopaniṣadaṃ hy etad adhyāyaiḥ saptabhiḥ smṛtam ṛṣyātreyasagotreṇa muninā hitakāmyayā // SU_7.140 // iti śivopaniṣadi śivācārādhyāyaḥ saptamaḥ // // iti śivopaniṣat samāptā //