Śivasaṃkalpopaniṣad # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zivasaMkalpopaniSad.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Maximilian Mehner ## Contribution: Maximilian Mehner ## Date of this version: 2019-11-01 ## Source: - Scheftelowitz, Isidor: »Śivasaṅkalpopaniṣad.« In: Zeitschrift der Deutschen Morgenländischen Gesellschaft 75 (1921), pp. 201-212. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śivasaṃkalpopaniṣad = ŚSU, - the number of the verse in arabic numerals. # Text yenedaṃ bhūtaṃ bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam yena yajñas tāyate saptahotā tan me manaś śivasaṃkalpam astu ŚSU_1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ yad apūrvaṃ yakṣam antaḥ prajānāṃ tan me manaś śivasaṃkalpam astu ŚSU_2 yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu yasmān na ṛte kiṃ cana karma kriyate tan me manaś śivasaṃkalpam astu ŚSU_3 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti dūraṃgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaś śivasaṃkalpam astu ŚSU_4 yasmin ṛcas sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāv ivārāḥ yasmiṃś cittaṃ sarvam otam prajānāṃ tan me manaś śivasaṃkalpam astu ŚSU_5 suṣārathir aśvān iva yan manuṣyān nenīyatebhīśubhir vājina iva hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaś śivasaṃkalpam astu ŚSU_6 yad atra ṣaṣṭhaṃ triśataṃ śarīraṃ yajñasya guhyaṃ navanābham ādyam daśa pañcatriṃśataṃ yat paraṃ ca tan me manaś śivasaṃkalpam astu ŚSU_7 ye pañca pañcā daśataṃ śataṃ ca sahasraṃ ca niyutaṃ nyarbudaṃ ca te yajñacitteṣṭakāttaṃ śarīraṃ tan me manaś śivasaṃkalpam astu ŚSU_8 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt tasya yoniṃ paripaśyanti dhīrās tan me manaś śivasaṃkalpam astu ŚSU_9 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca saṃvidam anu saṃyanti prāṇinas tan me manaś śivasaṃkalpam astu ŚSU_10 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti ye śrotraṃ cakṣuṣī saṃcaranti tan me manaś śivasaṃkalpam astu ŚSU_11 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca yenedaṃ jagad vyāptaṃ prajānāṃ tan me manaś śivasaṃkalpam astu ŚSU_12 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ tad evāgnitapaso jyotir ekaṃ tan me manaś śivasaṃkalpam astu ŚSU_13 acintyaṃ cāprameyaṃ ca vyaktāvyaktaparaṃ ca yat sūkṣmāt sūkṣmataraṃ jñānaṃ tan me manaḥ śivasaṃkalpam astu ŚSU_14 asti vināśayitvā sarvam idaṃ nāsti punas tathaivā dṛṣṭaṃ dhruvaṃ asti nāsti hitaṃ madhyamaṃ padaṃ tan me manaḥ śivasaṃkalpam astu ŚSU_15 asti nāsti viparīto pravāho 'sti nāsti sarvaṃ vā idaṃ guhyam asti nāsti parāt paro yat paraṃ tan me manaḥ śivasaṃkalpam astu ŚSU_16 parāt parataraṃ yasya tatparāc caiva tat paraṃ tatparāt paratojñeyaṃ tan me manaḥ śivasaṃkalpam astu ŚSU_17 parāt parataro brahma tatparāt parato hariḥ tatparāt parato hy eṣa tan me manaḥ śivasaṃkalpam astu ŚSU_18 gobhir juṣṭo dhanena hy āyuṣā ca balena ca prajayā paśubhiḥ puṣkalādyaṃ tan me manaḥ śivasaṃkalpam astu ŚSU_19 prayataḥ praṇavo nityaṃ paramaṃ puruṣottamaṃ oṃkāraṃ param ātmānaṃ tan me manaḥ śivasaṃkalpam astu ŚSU_20 yo vai vedādiṣu gāyatrī sarvavyāpī maheśvaraḥ yad dviruktaṃ tathādvyaiśyaṃ tan me manaḥ śivasaṃkalpam astu ŚSU_21 yo vai veda mahādevam paramaṃ puruṣottamaṃ yaḥ sarvaṃ yasya cit sarvaṃ tan me manaḥ śivasaṃkalpam astu ŚSU_22 yo 'sau sarveṣu vedeṣu pathate hy aja īśvaraḥ akāyo nirguṇo dhyātvā tan me manaḥ śivasaṃkalpam astu ŚSU_23 kailāśaśikhare ramye śaṃkarasya śubhe gṛhe devatās tatra modyanti tan me manaḥ śivasaṃkalpam astu ŚSU_24 kailāśaśikharābhāsā hi bhavad girisaṃsthitāḥ nīlakaṇṭhaṃ trinetraṃ ca tan me manaḥ śivasaṃkalpam astu ŚSU_25 ābrahmastambaparyantaṃ trailokyaṃ sacarācaram utpātitaṃ jagad vyāptaṃ tan me manaḥ śivasaṃkalpam astu ŚSU_26 ya imaṃ śivasaṃkalpam sadā dhyāyanti brāhmaṇāḥ te paramokṣaṃ gamiṣyanti tan me manaḥ śivasaṃkalpam astu ŚSU_27 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanaṃ urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt tan me manaḥ śivasaṃkalpam astu ŚSU_28