Śivamahimnastava # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zivamahimnastava.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Harunaga Isaacson ## Contribution: Harunaga Isaacson ## Date of this version: 2020-07-31 ## Source: - : The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śivamahimnastava = Smst, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from sivmstau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Sivamahimnastava Based on: The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. E-text prepared by Harunaga Isaacson, 2002. % NB Brown's most important source an inscription on the Amaresvara temple % at Mandhata in the district of Nimad on the northern % bank of the Narmada river. Dated Samvat 1120 or 1220 (November 21, 1063 % or October 27, 1163 AD). ANALYTIC TEXT (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mahimnaḥ pāraṃ te paramaviduṣo yady asadṛśī stutir brahmādīnām api tadavasannās tvayi giraḥ | athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || Smst_1 atītaḥ panthānaṃ tava ca mahimā vāṅmanasayor atadvyāvṛttyā yaṃ cakitam abhidhatte śrutir api | sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tv arvācīne patati na manaḥ kasya na vacaḥ || Smst_2 madhusphītā vācaḥ paramam amṛtaṃ nirmitavatas tava brahman kiṃ vāg api suraguror vismayapadam | mama tv etāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ punāmīty arthe 'smin puramathana buddhir vyavasitā || Smst_3 tavaiśvaryaṃ yat taj jagadudayarakṣāpralayakṛt trayīvastu vyastaṃ tisṛṣu guṇabhinnāsu tanuṣu | abhavyānām asmin varada ramaṇīyām aramaṇīṃ vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiyaḥ || Smst_4 kimīhaḥ kiṃkāyaḥ sa khalu kimupāyas tribhuvanaṃ kimādhāro dhātā sṛjati kimupādāna iti ca | atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ kutarko 'yaṃ kāṃścin mukharayati mohāya jagataḥ || Smst_5 ajanmāno lokāḥ kim avayavavanto 'pi jagatām adhiṣṭhātāraṃ kiṃ bhavavidhir anādṛtya bhavati | anīśo vā kuryād bhuvanajanane kaḥ parikaro yato mandās tvāṃ praty amaravara saṃśerata ime || Smst_6 trayī sāṃkhyaṃ yogaḥ paśupatimataṃ vaiṣṇavam iti prabhinne prasthāne param idam adaḥ pathyam iti ca | rucīnāṃ vaicitryād ṛjukuṭilanānāpathajuṣāṃ nṛṇām eko gamyas tvam asi payasām arṇava iva || Smst_7 mahokṣaḥ khaṭvāṅgaṃ paraśur ajinaṃ bhasma phaṇinaḥ kapālaṃ cetīyat tava varada tantropakaraṇam | surās tāṃ tām ṛddhiṃ dadhati tu bhavadbhrūpraṇihitāṃ na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati || Smst_8 dhruvaṃ kaścit sarvaṃ sakalam aparas tv adhruvam idaṃ paro dhrauvyādhrauvye jagati gadati vyastaviṣaye | samaste 'py etasmin puramathana tair vismita iva stuvañ jihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā || Smst_9 tavaiśvaryaṃ yatnād yad upari viriñco harir adhaḥ paricchettuṃ yātāv analam analaskandhavapuṣaḥ | tato bhaktiśraddhābharagurugṛṇadbhyāṃ giriśa yat svayaṃ tasthe tābhyāṃ tava kim anuvṛttir na phalati || Smst_10 ayatnād āpādya tribhuvanam avairavyatikaraṃ daśāsyo yad bāhūn abhṛta raṇakaṇḍūparavaśān | śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ sthirāyās tvadbhaktes tripurahara visphūrjitam idam || Smst_11 amuṣya tvatsevāsamadhigatasāraṃ bhujavanaṃ balāt kailāse 'pi tvadadhivasatau vikramayataḥ | alabhyā pātāle 'py alasacalitāṅguṣṭhaśirasi pratiṣṭhā tvayy āsīd dhruvam upacito muhyati khalaḥ || Smst_12 yadṛddhiṃ sutrāmṇo varada paramoccair api satīm adhaś cakre bāṇaḥ parijanavidheyatribhuvanaḥ | na tac citraṃ tasmin varivasitari tvaccaraṇayor na kasyā unnatyai bhavati śirasas tvayy avanatiḥ || Smst_13 akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpāvidheyasyāsīd yas trinayana viṣaṃ saṃhṛtavataḥ | na kalmāṣaḥ kaṇṭhe tava na kurute na śriyam aho vikāro 'pi ślāghyo bhuvananbhayabhaṅgavyasaninaḥ || Smst_14 asiddhārthā naiva kvacid api sadevāsuranare nivartante nityaṃ jagati jayino yasya viśikhāḥ | sa paśyan īśa tvām itarasurasādhāraṇam abhūt smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || Smst_15 mahī pādāghātād vrajati sahasā saṃśayapadaṃ padaṃ viṣṇor bhrāmyadbhujaparigharugṇagrahagaṇam | muhur dyaur dauḥsthyaṃ yāty anibhṛtajaṭātāḍitataṭā jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā || Smst_16 viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ pravāho vārāṃ yaḥ pṛṣ.atalaghudṛṣṭaḥ śirasi te | jagad dvīpākāraṃ jaladhivalayaṃ tena kṛtam ity anenaivonneyaṃ dhṛtamahima divyaṃ tava vapuḥ || Smst_17 rathaḥ kṣoṇī yantā śatadhṛtir agendro dhanur atho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti | didhakṣos te ko 'yaṃ tripuratṛṇam āḍambaravidhir vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ || Smst_18 haris te sāhasraṃ kamalabalim ādhāya padayor yad ekone tasmin nijam udaharan netrakamalam | gato bhaktyudrekaḥ pariṇatim asau cakravapuṣā trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām || Smst_19 kratau supte jāgrat tvam asi phalayoge kratumatāṃ kva karma pradhvastaṃ palati puruṣārādhanam ṛte | atas tvāṃ samprekṣya tratuṣu phaladānapratibhuvaṃ śrutau śraddhāṃ baddhvā dṛḍhaparikaraḥ karmasu janaḥ || Smst_20 kriyādakṣo dakṣaḥ kratupatir adhīśas tanubhṛtām ṛṣīṇām ārtvijyaṃ śaraṇada sadasyāḥ suragaṇāḥ | kratubhraṃśas tvattaḥ kratuphalavidhānavyasanino dhruvaṃ kartuḥ śraddhāvidhuram abhicārāya hi makhāḥ || Smst_21 prajānāthaṃ prasabham abhikaṃ svāṃ duhitaraṃ gataṃ rohidbhūtāṃ riramayiṣum ṛśyasya vapuṣā | dhanuṣpāṇer yātaṃ divam api sapatrākṛtam amuṃ trasantaṃ te 'dyāpi tyajati na mṛgavyādharabhasaḥ || Smst_22 svalāvaṇyāśaṃsādhṛtadhanuṣam ahnāya tṛṇavat puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudham api | yadi straiṇaṃ yamanirata dehārdhaghaṭanād avaiti tvām addhā bata varada mugdhā yuvatayaḥ || Smst_23 śmaśāneṣv ākrīḍā smarahara piśācāḥ sahacarāś citābhasmālepaḥ srag api nṛkaroṭīparikaraḥ | amāṅgalyaṃ śīlaṃ tava bhavatu nāmaivam akhilaṃ tathāpi smart.rṇāṃ varada paramaṃ maṅgalam asi || Smst_24 manaḥ pratyakcitte savidham avadhāyāttamarutaḥ prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ | yad ālokyāhlādaṃ hrada iva nimajyāmṛtamaye dadhaty antas tattvaṃ kim api yaminas tat kila bhavān || Smst_25 tvam arkas tvaṃ somas tvam asi pavanas tvaṃ hutavahas tvam āpas tvaṃ vyoma tvam u dharaṇir ātmā tvam iti ca | paricchinnām evaṃ tvayi pariṇatā bibhrati giraṃ na vidmas tat tattvaṃ vayam iha tu yat tvaṃ na bhavasi || Smst_26 trayīṃ tisro vṛttīs tribhuvanam atho trīn api surān nakārādyair varṇais tribhir abhidadhat tīrṇavikṛti | turīyaṃ te dhāma dhvanibhir avarundhānam aṇubhiḥ samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātīm iti padam || Smst_27 bhavaḥ śarvo rudraḥ paśupatir athograḥ sahamahāṃs tathā bhīmeśānāv iti yad abhidhānāṣṭakam idam | amuṣmin pratyekaṃ pravicarati deva śrutir api priyāyāsmai dhāmne praṇihitanamasyo 'smi bhavate || Smst_28 namo nediṣṭhāya priyadava daviṣṭhāya ca namo namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ | namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo namaḥ sarvasmai te tad idam iti sarvāya ca namaḥ || Smst_29 bahularajase viśvotpattau bhavāya namo namaḥ prabalatamase tatsaṃhāre harāya namo namaḥ | janasukhakṛte sattvotpattau mṛdāya namo namaḥ pramahasi pade nistraiguṇye śivāya namo namaḥ || Smst_30 kṛśapariṇati cetaḥ kleśavaśyaṃ kva cedaṃ kva ca tava guṇasīmollaṅghinī śāśvadṛddhiḥ | iti cakitam anandīkṛtya māṃ bhaktir ādhād varaca caraṇayos te vākyapuṣpopahāram || Smst_31 asitagirisamaṃ syāt kajjalaṃ sindhupātre surataruvaraśākhā lekhanī patram urvī | likhati yadi gṛhītvā śāradā sarvakālaṃ tad api tava guṇānām īśa pāraṃ na yāti || Smstadd_1 asurasuramunīndrair arcitasyendumauleḥ prathitaguṇamahimno nirguṇasyeśvarasya | sakalaguṇavariṣṭhaḥ puṣpadantābhidhāno ruciram alaghuvṛttaiḥ stotram etac cakāra || Smstadd_2 aharāhar anavadyaṃ dhūrjaṭe stotram etat paṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ | sa bhavati śivaloke rudratulyaḥ sadātmā pracurataradhanāyuḥ putravān kīrtimāṃś ca || Smstadd_3 maheśān nāparo devo mahimno nāparā stutiḥ | aghorān nāparo mantro nāsti tattvaṃ guroḥ param || Smstadd_4 dīkṣā dānaṃ tapas tīrthaṃ jñānaṃ yāgādikāḥ kriyāḥ | mahimnas tava pāṭhasya kalāṃ nārhanti ṣoḍaśīm || Smstadd_5 āsamāptam idaṃ stotraṃ puṇyaṃ gandharvabhāṣitam | anaupamyaṃ manohāri śivam īśvaravarṇanam || Smstadd_6 kusumadaśananāmā sarvagandharvarājaḥ śiśuśaśadharamauler devadevasya dāsaḥ | sa khalu nijamahimno bhraṣṭa evāsya roṣāt stavanam idam akārṣīd divyadivyaṃ mahimnaḥ || Smstadd_7 suragurum abhipūjya svargamokṣaikahetuṃ paṭhati yadi manuṣyaḥ prāñjalir nānyacetāḥ | vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ stavanam idam amoghaṃ puṣpadantapraṇītam || Smstadd_8 śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa | kaṇṭhasthitena paṭhitena gṛhasthitena samprīṇito bhavati bhūtapatir maheśaḥ || Smstadd_9 apūrvaṃ lāvaṇyaṃ vivasanatanos te vimṛṣatāṃ munīnāṃ dārāṇāṃ samajani sa ko 'py avyatikaraḥ | yato bhagne guhye sakṛd api saparyāṃ vidadhatāṃ dhruvaṃ mokṣaṃ līlāṃ kim api puruṣārthaṃ prasavite || Smstadd_10 vapuḥprādurbhāvād anumitam idaṃ janmani purā purāre naivāhaṃ kvacid api bhavantaṃ praṇatavān | naman muktaḥ sampraty atanur aham agre 'py anatimān maheśa kṣantavyaṃ tad idam aparādhadvayam api || Smstadd_11 ity eṣā vāṅmayī pūjā śrīmacchaṃkarapādayoḥ | arpitā tena deveśaḥ prīyatāṃ me sadāśivaḥ || Smstadd_12 tava tattvaṃ na jānāmi kīdṛśo 'si maheśvara | yādṛśo 'si mahādeva tādṛśāya namo namaḥ || Smstadd_13 ekakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhen naraḥ | lambapāśavinirmuktaḥ śivalokaṃ sa gacchati || Smstadd_14 kīrtanena hi rudrasya pāpaṃ yāti sahasradhā | pracaṇḍapavanenaiva dhanaṃ jaladamaṇḍalam || Smstadd_15