Śayanāsanavastu # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zayanAsanavastu.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Seishi Karashima ## Contribution: Seishi Karashima ## Date of this version: 2020-07-31 ## Source: - R. Gnoli: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, Roma 1978 (Serie Orientale Roma, 50). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śayanāsanavastu = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv15_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vinayavastu, 15: Sayanasanavastu. Based on the ed. by R. Gnoli: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, Roma 1978 (Serie Orientale Roma, 50) Input by Seishi Karashima (April 2000) First proofread: K. Wille (June 2000) A = fol.no. in the manuscript MSV III = Gilgit Manuscript, ed. N. Dutt, vol. 1-4, Calcutta, Srinagar 1939-1959; vol. 3: Mūlasarvāstivādavinayavastu, part 1-4; part III (Srinagar 1943): Pāṇḍulohitakavastu, Pudgalavastu, Pārivāsikavastu, Poṣadhasthāpanavastu, Śayanāsanavastu; dto.: second edition, Delhi 1984. Śay-v = Śayanāsanavastu, in: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, ed. R. Gnoli, Roma 1978 (Serie Orientale Roma, 50), pp. 1-56. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śayanāsanavastu (śay-v 3) (a 314a5) (msv iii 121) uddānam śākyā paṃcanakādhaś ca sāṅghikaṃ paudgalikaṃ ca vastubhaṅgena / kārayet pratisaṃstaraṇaṃ bhūmir araṇyaṃ ca tricīvaram / ucchedyam araṇyaṃ bhikṣusthaviro lābhaṣaṭkair bhavati paścimam // old monks are entitled to veneration buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme; tena khalu samayena saṃbahulānāṃ upasthānaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ; ko 'smābhir āyuṣmantaḥ satkartavyo gurukartavyo mānayaitavyaḥ pūjayitavyaḥ? kasya cāsmābhir abhivādanavandanapratyutthānāṃjalisāmīcīkarma kartavyam? ko 'smākam arhati agrāsanam agrodakam agrapiṇḍapātaṃ paribhoktum iti? tatraike evam āhuḥ śākyaḥ pravrajita iti; anye tv evam āhuḥ yo brāhmaṇaḥ pravrajita iti; apare yaḥ kṣatriyaḥ pravrajitaḥ; apare yo vaiśyaḥ pravrajitaḥ; apare yaḥ śūdraḥ pravrajitaḥ; (msv iii 122) apare uccāt kulāt pravrajito 'nyūnāt; āḍhyāt kulāt pravrajito 'dīnāt; apare yo 'bhirūpo darśanīyaḥ prāsādikaḥ kalyāṇavākyo vākkaraṇenopeto jñāto mahāpuṇyaḥ sūtradharo vinayadharo mātṛkādharo bahuśruto dhārmakathikaḥ sthaviro rājanyaḥ āraṇyakaḥ traicīvariko nāmatikaḥ pāṃsukulikaḥ piṇḍapātikaḥ ekāsanikaḥ khalupaścādbhaktiko vṛkṣamūlikaḥ śmāśāniko 'bhyavakāśikaḥ naiṣadiko yathāsaṃstariko yo lābhī anityasaṃjñāyāḥ pūrvavad yāvad yo 'rhann aṣṭavimokṣadhyāyīti; apare evam āhuḥ sarveṣām asmākam āyuṣmanto na sameti yaduta nānāprajñaptyā; (a 314b) ete vayaṃ yena bhagavāṃs tenopasaṃkramāmaḥ; upasaṃkramya bhagavantam etam arthaṃ paripṛcchāmaḥ; yathāsmākaṃ sa bhagavān vyākariṣyati tathainaṃ dhārayiṣyāma iti atha saṃbahulā bhikṣavo yena bhagavāṃs tenopasaṃkrāntāḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ; ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantam idam avocan; ihāsmakaṃ (śay-v 4) bhadanta saṃbahulānāṃ bhikṣūṇām upasthānaśālāyaṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ; pūrvavad yāvad yathāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāma iti; te vayaṃ bhadanta bhagavantam etam evārthaṃ patipṛcchāmaḥ; ko 'smābhiḥ (msv iii 123) satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ? pūrvavad yāvad agrapiṇḍapātam paribhoktum iti; bhagavān āha: vṛddhatarako yuṣmābhir bhikṣavaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ; abhivādanavandanapratyutthānāṃjalisāmīcīkarma kartavyam; sa ca yuṣmākam arhaty agrāsanam agrodakam agrapiṇḍapātam paribhkotum iti uktaṃ bhagavatā: vṛddhatarako bhikṣur yuṣmābhiḥ satkartavyah; pūrvavad yāvad agrāsanaṃ paribhoktum iti old house-holders, etc., are not entitled to veneration bhikṣavaḥ āgārikān vṛddhān satkurvanti gurukurvanti mānayanti pūjayanti; śrutvā brāhmaṇagṛhapatayo 'vadhyāyanti kṣipanti vivācayanti; āryā vayaṃ kāmabhoginaḥ kāmapaṃkanimagnāḥ; kathaṃ yūyam asmākaṃ satkurvatha? etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagvān āha: pravrajitān bhikṣavo mayā sandhāyoktaṃ no tv āgarikān iti bhikṣavaḥ anyatīrthikān vṛddhān dṛṣṭvā satkurvanti gurukurvanti mānayanti pūjayanti; bhagavān āha; iha dhārmikān mayā sandhāyoktaṃ no tu bāhyakān iti te śrāmaṇerakān vṛddhapravrajitān dṛṣṭvā satkurvanti gurukurvanti mānayanti pūjayanti; bhagavān āha: upasaṃpannān bhikṣavo mayā sandhāyoktaṃ no tu śrāmaṇerakān iti te navopasaṃpannān vṛddhān satkurvani gurukurvanti mānayanti pūjayanti; bhagavān āha: anyonyaṃ varṣāgraṃ pṛṣṭvā vanditavyaṃ; te pṛṣṭāḥ santo janmavarṣāṇi kathayanti; bhagavān āha; upasaṃpadvarṣāgraṃ praṣṭavyam iti; bhikṣavo na jānate ḥkati varṣāgrāṇītiḥ; (msv iii 124) bhagavān āha; sāmayikam ārocayitavyam; bhikṣavo na jānate kati sāmayikānīti; bhagabān āha: paṃceme bhikṣavaḥ samayāḥ, haimantikaṃ graiṣmikaṃ vārṣikaṃ mṛtavārṣikaṃ dīrghavārṣikam iti; tatra haimantikaṃ catvāro māsāḥ; graiṣmikaṃ catvāro māsāḥ; ḥvārṣikam eko māsaḥḥ; mṛtavārṣikam ekaṃ rātrindivasam; dīrghavārṣikaṃ rātryūnās trayo māsāḥ; ity evaṃ sāmayikam ārocayitvā yaḥ pūrvopasaṃpannaḥ sa vanditavyaḥ apare bhikṣavaś catvāro vandyāḥ; katame catvāro vandyāḥ? sadevakasya (śay-v 5) tāval lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyā prajāyāḥ sadevamānuṣāyās tathāgatārhatsamyaksaṃbuddho vandyaḥ; sarveṣāṃ gṛhiṇaḥ pravrajitā vandyāḥ; sarveṣām upasaṃpannānāṃ pūrvopasaṃpannā vandyāḥ (a 315a) sthāpayitvā bhikṣuṇīm; tasyā varṣaśatopasaṃpannāyā api tadahaḥ upasaṃpanno bhikṣur vandyaḥ; sarvasyānupasaṃpannakasyopasaṃpannako vandyaḥ daśāvandyāḥ; katame ḥdaśa?ḥ pārivāsiko mūlapārivāsikaḥ paryuṣitaparivāsaḥ mānāpyacārikaś caritamānāpyo 'darśanāyotkṣiptakaḥ apratikarmāyotkṣiptakaḥ apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakaḥ sarvo gṛhī ḥsarvāśḥ cānupasaṃpannaḥ yadā bhagavatā yathāvṛddhikayā prajñaptās tadā bhikṣavo 'nyonyaṃ satkurvanti gurukurvanti mānayanti pūjayanti; te 'nyonyaṃ satkurvvanto ḥgurukurvantoḥ mānayantaḥ pūjayanto vardhante kuśalair dharmair utpalaṃ vā (msv iii 125) yathodake bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta yadā bhagavatā yathāvṛddhikayā prajñaptās tadā bhikṣavo 'nyonyaṃ satkurvanti gurukurvanti mānayanti pūjayanti; te 'nyonyaṃ satkurvanto gurukurvanto mānayantaḥ pūjayanto vardhante kuśalair dharmair utpalaṃ vā yathodake iti; bhagavān āha: kim atra bhikṣavaḥ āścaryaṃ yad idānīm mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyavaśiprāptena yathāvṛddhikāyāṃ prajñaptāyāṃ yathāvṛddhikām āgamya bhikṣavo 'nyonyaṃ satkurvanti gurukurvanti pūrvavad yāvad utpalaṃ vā yathodake iti; yat tu mayā sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsair vinipatitaśarīreṇa yathāvṛddhikāyāṃ prajñaptāyāṃ yathāvṛddhikām āgamya sakalo jambūdvīpanivāsī janakāyo yadbhūyasā praṇīte trayastriṃśe devanikāye upapannas tac chrūyatām the story of the francoline, the hare, the monkey and the elephant bhūtapūrvaṃ bhikṣavaḥ kāśīṣu janapade anyatamasmin vanagahane catvāraḥ prāṇinaḥ prativasanti kapiñjalaḥ śaśo markaṭo gajaś (śay-v 6) ca; te ca parasparaṃ sakhyenāvasthitāḥ sahitāḥ samagrāḥ saṃmodamānā avivadamānā aśaṃkino yatheṣṭavihāratayā kālam atināmayanti; yāvad apareṇa samayena teṣāṃ buddhir utpannā; (msv iii 126) asti vayaṃ bhavantaḥ parasparaṃ sakhyenāvasthitāḥ sahitāḥ samagrāḥ saṃmodamānā avivadamānāḥ; kin tu na jānīmaḥ ko 'smābhiḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ iti; yan nu vayaṃ yathāvṛddhikāṃ prajñapayema iti; te parasparaṃ saṃjalpaṃ kartum ārabdhā iti; ko 'smākaṃ vṛddha iti; tataḥ kapiṃjalena vaṭavṛkṣo darśitaḥ; bhavantaḥ eṣa vaṭavṛkṣaḥ kena kiyatpramāṇo dṛṣṭa iti; hastī kathayati; mayā yūthena sahānena pathā gacchatā ayaṃ dṛṣṭo matpramāṇa eva uccatveneti; markaṭaḥ kathayati; mayā yūthena sahānena pathā gacchatā ayaṃ dṛṣṭo mama tulya evoccatveneti; te kathayanti; tvam asya vṛddha iti; śaśaḥ kathayati; mayāpy asya dvipatrakasya patreṣv evāvaśyayanbindavo jihvayā nirlīḍhā iti; te kathayanti: tvam apy anayor vṛddha iti; kapiñjalaḥ kathayati; paśyata yūyam enaṃ vaṭavṛkṣaṃ mahatpramāṇākāram; te kathayanti: paśyāmaḥ; etasmān mayā phalāni bhakṣayitvāsmin pradeśe uccāraḥ kṛtas tasmād ayaṃ jāta iti; (a 315b) te kathayanti: yady evaṃ tvam asmākaṃ sarveṣāṃ vṛddha iti; tato hastī sarveṣāṃ satkartuṃ ārabdhaḥ; markaṭaḥ śaśaṃ kapiṃjalaṃ ca; śāśaḥ kapiṃjalam eva; te evaṃ yathāvṛddhikayā satkurvantas tasmin vanagahane itaś cāmutaś ca paribhramanti; yadā viṣamanimnāḥ pradeśā gantavyā bhavanti tadā hastinaṃ markaṭo 'bhirohati markaṭam śaśaḥ śaśam api kapiṃjalaḥ teṣām evaṃ pravṛddhasnehānāṃ sagauravāṇāṃ ca buddhir utpannā; asti vayaṃ bhavantaḥ pravṛddhasnehāḥ sagauravāś ca; anyad api (msv iii 127) tāvat kiṃcit kuśalaṃ samādāya vartema iti; kiṃ kurmaḥ; kapiṃjalaḥ kathayati; prāṇātipātāt prativiramāmaḥ; kīdṛṣo 'smākaṃ prāṇātipātaḥ? kapiṃjalaḥ kathayati: santi tṛṇapuṣpaphalāni sapṛāṇakāni santi niṣprāṇakāni; tad asmābhir adyāgreṇa saprāṇakāni parityajya niṣprāṇakāni; paribhoktavyāni; te saprāṇakāni parityajya niṣprāṇakāni paribhoktum ārabdhāḥ teṣām etad abhavat; asti vayaṃ prāṇātipātāt prativiratā no tv adattādānāt prativiramāmaḥ; kīdṛśo 'smākam adattādānam? kapiṃjalaḥ kathayati: santi saparigrahāṇi tṛṇapatrapuṣpaphalāni santi niṣparigrahāṇi; tad asmābhir adyāgreṇa saparigrahāṇi parityajya niṣparigrahāṇi (śay-v 7) paribhoktavyāni; te saparigrahāṇi parityajya niṣparigrahāṇi paribhoktum ārabdhāḥ teṣām etad abhavat; asti vayam adattādānāt prativiratāḥ no tu kāmamithyācārāt; yan nu vayaṃ kāmamithyācārāt prativiramāmaḥ; kīdṛśo 'smākaṃ kāmamithyācāraḥ? kapiṃjalaḥ katyayati: vayam gamyā api gacchāmaḥ; agamyā api gacchāmaḥ; tad asmābhir adyāgreṇa gamyaiva gantavyā nāgamyā te gamyāṃ gacchanti nāgamyām. teṣām etad abhavat: asti vayaṃ kāmamithyācārāt prativiratāḥ; no tu mṛṣāvādāt; yan nu vayaṃ mṛṣāvādāt prativiramāmaḥ; kīdṛśo 'smākaṃ mṛṣāvādaḥ? kapiṃjalaḥ kathayati: vayaṃ yadvā tadvā vipralapāmaḥ; tad asmābhir adyāgreṇa na yadvā tadvā vipralapitavyam; (msv iii 128) vicārya vicārya kāle vāg udīrayitavyā; te na yadvā tadvā vipralapanti kiṃ tu vicārya vicārya kālena vācam udīrayanti teṣām etad abhavat; asti vayaṃ mṛṣāvādāt prativiratāḥ; no tu surāmaireyamadyapramādasthānāt prativiratāḥ; yan nu vayaṃ surāmaireyamadyapramādasthānāt prativiramāmaḥ; kidṛśam asmākaṃ surāmaireyamadyapramādasthānam? kapiṃjalaḥ kathayati: santi mādanīyāni phalāni santy amādanīyāni; tad asmābhir adyāgreṇa mādanīyāni phalāni parityajyamādanīyāni phalāni paribhoktavyāni; te mādanīyāni phalāni parityajyamādanīyāni phalāni paribhoktum ārabdhāḥ yadā te pañcasu vratapadeṣu pratiṣṭhāpitās tadā kapiṃjalaḥ kathayati: asti vayaṃ bhavantaḥ paṃcasu vratapadeṣu pratiṣṭhitāḥ; yan nu vayam anyān api paṃcasu vratapadeṣu pratiṣṭhāpayāmaḥ; te kathayanti: evaṃ kurmaḥ; ko yuṣmākaṃ pratiṣṭhāpayati? markaṭaḥ kathayati: ahaṃ sarvān śākhāmṛgān pratiṣṭhāpayāmi; tataḥ śaśaḥ kathayati: ahaṃ sarvān śaśān lomaśān mṛgāṃś ca pratiṣṭhāpayāmi; (a 316a) hastī kathayati: ahaṃ sarvān hastinaḥ siṃhān vyāghradvīpinaś ca pratiṣṭhāpayāmi; kapiṃjalaḥ kathayati: yady evam etat saṃkṣepād yuṣmākam avinayā apadā dvipadāś catuṣpadāḥ pakṣiṇaś ca tān ahaṃ sarvān paṃcasu vratapadeṣu pratiṣṭhāpayāmīti (śay-v 8) tatas te kāśīviṣaye (msv iii 129) yāvattiryagyonigatāḥ prāṇinas te sarve paṃcasu vratapadeṣu pratiṣṭhāpitāḥ; te anyonyam avyābādhamānās tasmin vanaṣaṇḍe saṃprajānadvihāriṇo yatheṣṭaṃ viharanti; teṣām anubhāvād devaḥ kālavarṣī saṃvṛttaḥ; sadā puṣpaphalā vṛkṣāḥ, śasyavatī vasumatī; te manuṣyair dṛṣṭā anyonyam avyābādhamānā viharantaḥ, sadā puṣpaphalā vṛkṣāḥ, śasyavatī vasumatī; rājā kathayati: ahaṃ dharmeṇa rājyaṃ kārayāmi mamaiṣo 'nubhāva iti; antaḥpuraṃ kumārāmātyā bhaṭabalāgraṃ naigamajānapadāś ca ḥkathayanti; asmākam eṣo 'nubhāvaḥḥ; rājā saṃlakṣayati; sarva ete kathayanti mamānubhāvo mamānubhāva iti; tan na jñāyate kasyānubhāva iti; sa kutūhalajāto naimittikān āhūya pṛṣṭavān; tair api na jñātam; yāvad vārāṇasyāṃ nātidūre udyānam; tatra pañcābhijña riṣiḥ prativasati sakalasya vārāṇasīnivāsino janakāyasya pūjyo mānyo 'bhivādyaś ca; tato rājā tasya ṛṣeḥ sakāśam upasaṃkrāntaḥ pādayor nipatya kathayati: maharṣe mama vijite yāvattityagyonigatāḥ prāṇinas te sarve anyonyam avyābādhamānāḥ saṃprajānadvihāriṇo yatheṣṭaṃ viharanti; devaḥ kālavarṣī sadā puṣpaphalā vṛkṣāḥ śasyavatī ca vasumatī; tasmān mamaitad abhavat: ahaṃ dharmeṇa rājyaṃ kārayāmi; mamaiso 'nubhāva iti; antaḥpuraṃ kumārāmātyā bhaṭabalāgraṃ naigamajānapadāś ca saṃlakṣayanti: asmākam eṣo 'nuhāva iti; tan na jñāyate kasyāyam anubhāva iti; kautukaś ca me mahān; tvam arhasi saṃśayaṃ chettum; kasyāyam anubhāva iti; sa kathayati: mahārāja ma tavaiṣo 'nubhāvo nāntaḥpurasya na kumārāṇāṃ nāmātyānāṃ na bhaṭabalāgrasya na (msv iv 130) naigamajānapadānaṃ; api tu tava vijite catvāraḥ prāniṇaḥ prativasanti; teṣām ayam anubhāva tit; rājā kathayati: gacchāmi tān paśyamīti; ṛṣiḥ kathayati: mahārāja kiṃ tava tair dṛṣṭair api tu yat te samādāya vartante tat samādāya vartasveti; kiṃ te samādāya vartante? pañca vratapadāni; maharṣe kidṛśāni pañca vratapadāni? mahārāja te prāṇinaṃ jīvitān na vyavaropayanti; parasvaṃ nāpaharanti; agamyāgamanaṃ na kurvanti; mṛṣāvādaṃ na bhāṣante; madyapānaṃ ca nādhyācaranti; rājā kathayati: maharṣe yady evaṃ aham apy etāni pañca vratapadāni samādāya vartema; atha sa rājā pañca vratapadāni samādāya vartitum ārabdhaḥ; rājā pañca vratapadāni samādāya vartata iti devyo 'pi pañaca vratapadāni samādāya vartitum ārabdhāḥ; kumārā amātyā bhaṭabalāgraṃ naigamajānapadā api pañca vratapadāni samādaya vartitum ārabdhāni; pṛtisīmaiḥ (śay-v 9) koṭṭarājabhiḥ śrutam; rājā brahmadattaḥ pañca vratapadāni samādāya vartate sārdham antaḥpureṇa kumārair amātyair bhaṭabalāgrair naigamajānapadair iti; śrutvā ca punas te 'pi pañcavratapadāni (a 316b) samādaya vartitum ārabdhāḥ sārdham antaḥpureṇa kumārair amātyair bhaṭabalāgrair naigamajānapadair iti; bhūyasā sarva eva janakāyaḥ pañca vratapadāni samādāya vartitum ārabdhaḥ tena khalu samayena jambūdvīpe yaḥ kālaṃ karoti sa kāyasya bhedāt praṇīteṣu deveṣū trayastriṃśeṣūpapadyate; tataḥ śakro devendraḥ āpūryamāṇaṃ devaparṣadaṃ dṛṣṭvā ca punar gāthāṃ bhāṣate; (msv iii 131) sagauravāḥ sapratīśā viharanti tapovane / kapiṃjalabrahmacaryaṃ pṛthaglokaprakāśitam // iti / bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau kapiṃjalaḥ aham eva saḥ tena kālena tena samayena; śaśaḥ śāriputro bhikṣur markaṭo maudgalyāyano bhikṣur gaja ānandaḥ; tadāpi mayā yathāvṛddhikāyāṃ prajñaptāyāṃ yathāvṛddhikām āgamya sakalo jambūdvīpanivāsī janakāyo bhūyasā trayastriṃśe devanikāye upapannaḥ; etarhy api mayā yathāvṛddhikāyāṃ prajñaptāyāṃ yathāvṛddhikām āgamya bhikṣavo 'nyonyaṃ satkurvanto gurukurvanto mānayantaḥ pūyayanto vardhante kuśalair dharmair utpalaṃ vā yathodake the buddha eulogises the order by age tasmāt tarhi bhikṣavaḥ sagauravā viharata sapratīṣāḥ sabhayavaśavartinaḥ sabrahmacāriṣu sthavireṣu madhyeṣu navakeṣu; tat kasya hetoḥ? sa tāvad bhikṣavo bhikṣur agauravo viharann apratīśaḥ abhayavaśavartī sthavireṣu madhyeṣu navakeṣu āsamudācārikān dharmān paripūrayiṣyati nedaṃ sthānaṃ vidyate; āsamudācārikān dharmān aparipūrya śaikṣān dharmān paripūrayiṣyati nedaṃ sthānaṃ vidyate; śaikṣān dharmān aparipūrya śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ paripūrayiṣyati nedaṃ sthānaṃ vidyate; vimuktijñānadarśanaskandham aparipūryānupādāya (śay-v 10) parinirvāsyati nedaṃ sthānaṃ vidyate; sa tāvad bhikṣavo bhikṣuḥ sagauravo viharan sapratīśaḥ sabhayavaśavartī brahmacāriṣu sthavireṣu madhyeṣu navakeṣu āsamudācārikān dharmān pūrayiṣyati (msv iii 132) sthānam etad vidyate; āsamudācārikān dharmān paripūrya śaikṣān dharmān paripūrayiṣyati sthānam etad vidyate; śaikṣān dharmān paripūrya śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ paripūrayiṣyati sthānam etad vidyate; vimuktijñānadarśanaskandhaṃ paripūryānupādāya parinirvāsyati sthānam etad vidyate; tasmāt tahi bhikṣava evaṃ śikṣitavyam; yat sagauravā vihariṣyāmaḥ sapratīśāḥ sabhayavaśavartinaḥ ḥsabrahmacāriṣūḥ sthavireṣu madhyeṣu navakeṣu: ity evaṃ vo bhikṣavaḥ śikṣitavyam the institution of vihāras yadā bhagavatā pañcakā vinītās te araṇye prativasanti; te araṇye prativasanto āgamyā bhavanti siṃhānāṃ vyāghrāṇāṃ dvīpināṃ tarakṣūṇām bhagavān saṃlakṣayati: kutra pūrvakāṇāṃ samyaksaṃbuddhānāṃ śrāvakā āvāsaṃ kalpitavantaḥ? paśyati vihāre; devatābhir apy evaṃ bhagavata ārocitam tena khalu samayena vārāṇasyāṃ kalayāṇabhadro nāma gṛhapatiḥ prativasati; tasya kuśalamūlapratibodhitasantater etad abhavat; aho batāhaṃ bhagavataḥ śrāvakāṇaṃ vihāraṃ kārayeyam iti; sa kālyam evotthāya yena bhagavāṃs tenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau (a 317a) śirasā vanditvaikānte niṣaṇṇaḥ; ekāntaniṣaṇṇaṃ kalyāṇabhadrikaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; anekaparyāyeṇa dharmyayā kathayā saṃdarṣya (msv iii 133) samādāpya samuttejya saṃpraharṣya tūṣṇīm; atha kalyāṇabhadriko gṛhapatir utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavantam ieam avocat: yadi bhagavān anujānīyād ahaṃ bhagavataḥ śrāvakāṇāṃ vihāraṃ karayeyam iti; bhagavān āha; tasmād gṛhapate anujānāmi kāraya iti; sa na jānīte kīdṛśaḥ kārayitavya iti; bhagavān āha: yadi trilayanaṃ kārayasi madhye gandhakuṭiḥ kārayitavyā dvayoḥ pārśvayor dve layane; evaṃ triṣāle nava layanāni; catuḥśāle madhye dvārakoṣṭhakābhimukhaṃ (śay-v 11) gandhakuṭiḥ; dvārakoṣṭhakapārśvayor dve layane; sa na jānīte kati purāḥ kartavyā iti; bhagavān āha: bhikṣūṇāṃ pañcapurā vihārāḥ kartavyāḥ saptapurā gandhakuṭiḥ; saptapūrā bālāgrapotikāḥ; bhikṣūṇīnāṃ tu tripurā vihārāḥ kartavyāḥ; paṃcapurā gandhakuṭiḥ; paṃcapurā bālāgrapotikā iti the story of anāthapiṇḍada: his birth and wonders tena khalu samayena śrāvastyāṃ datto nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhoga vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī; tena sadṛśāt kulāt kalatram ānītam; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya (msv iii 134) paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā; sā cāṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā; dārako jātaḥ; tasya trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate; kiṃ bhavatu dārakasya nāmeti; jñātaya ūcuḥ: ayaṃ dārako dattasya gṛhapateḥ putras tasmād bhavatu dārakasya sudatta iti nāmeti; tasya sudatta iti nāmadheyaṃ vyavasthāpitam; sudatto dārako 'ṣṭābhyo dhātrībhyo dattaḥ; dvābhyām aṃsadhātrībhyām; dvābhyāṃ kṣīradhātrībhyām; dvābhyāṃ maladhātrībhyām; dvābhyāṃ krīḍanakābhyām; so 'ṣṭābhir dhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśu vardhate hradastham iva paṃkajam; so 'pareṇa samayena sarvālaṃkāravibhūṣito dhātryaṃsagato niṣaṇṇo bahirnirgataḥ; yācanakenālaṃkāraṃ prārthitaḥ: kumārāham alaṃkāreṇārthī; prayaccha me alaṃkāram iti; tena pramuditamanasā asāv alaṃkāro dattaḥ; sa gṛhaṃ praviṣṭaḥ; pitrā cāsya dhātrī pṛṣṭā; kutra kumārasyālaṃkāra iti; sā kathayati: dattaḥ kumāreṇa (śay-v 12) yācanakāyeti; so 'nyenālaṃkāreṇa vibhūṣitaḥ; so 'pi dattaḥ; bhūyo 'py alaṃkṛtaḥ; so 'pi tena dattaḥ; sa gṛhapatiḥ patnīm āmantrayate: bhadre sobhano 'smākaṃ putro jātaḥ; nityaṃ dānābhirata iti; sā kathayati: āryaputra yady evaṃ nainaṃ bhūyo 'py alaṃkariṣyāmi; sa kathayati: bhadre asty asmākaṃ suvarṇam aprameyaṃ ratnāni ca; kin tu alaṃkāraghaṭakā na santi; sarvathā nāyaṃ bahir (a 317b) niṣkāsayitavya iti; so 'bhyantara eva lāḍyate; yāvad apareṇa samayena datto gṛhapatir bhṛtyajanaparivṛto (msv iii 135) nadīm ajīravatīṃ snātuṃ saṃprasthitaḥ; sudatto dārakaḥ kathayati: tāta aham api gacchāmīti; sa taṃ vipralambhayitum ārabdhaḥ; putra ihaiva śobhanaṃ salilam; nadī grāhākulā; iyaṃ te dhātrī snāpayiṣyatīti; sa rodituṃ pravṛttaḥ; mātāsya kathayati: āryaputra kimartham ayaṃ dārako rautīti; tena yathāvṛttaṃ samākhyātam; sā kathayati: āryaputra tvayā sārdhaṃ gacchatu; ko 'tra virodhaḥ; sutarāṃ gupto bhaviṣyatīti; sa tam ādāya nadīṃ gataḥ; snāpayitvā kule sthāpitaḥ kathayati: tāta kimarthaṃ mama rakṣā kriyate? putra tava doṣo 'sti; katham? dattam alaṃkāraṃ yācanakebhyo 'nuprayacchasi; kiṃ tāto dravyeṇārthī? putra ko 'nārthī? tāta yady evam avatāraya mām; sa tenāvatāritaḥ; tatas tenobhau pāṇī nadyām āplāvya suvarṇapūrṇās catvāro lohasaṃghāṭā uddhṛtāḥ; kathayati: tāta atas tnaṃ yāvadāptaḥṃḥ dhanena dhanakāryaṃ kṛtvāvaśiṣṭam atraiva plāvaya; putra kiṃ tvaṃ jalagatān nidhīn paśyasi? tāta na kevalaṃ jalagatān sthalagatān api sasvāmikān asvāmikān api ye 'pi dūre ye 'py antike; datto gṛhapatir vismayotphullalocanaḥ saṃlakṣayati: śakyam evaṃvidhena dānaptinā dānaṃ dātum iti viditvā kathayati: putra yady evaṃ dehi dānaṃ yatheṣṭam iti; dharmatā hy eṣā: na tāvat putro yaśasvī bhavati yāvad asya pitā jīvatīti yāvad apareṇa samayena datto gṛhapatiḥ kālagataḥ; sudatto gṛhasvāmī saṃvṛttaḥ; satatam anāthebhyaḥ piṇḍakam anuprayacchatīti samantāc chadbo visṛtaḥ: dattasya gṛhapateḥ putraḥ sudatto gṛhasvāmī saṃvrṭtaḥ; (śay-v 13) so 'nāthebhyaḥ piṇḍakam anuprayacchatīti; tasyānāthapiṇḍado (msv iii 136) gṛhapatir iti saṃjñā saṃvṛttā; tatas tena sadṛśāt kulāt kalatram ānitaṃ; sa tayā sārdham krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ; evaṃ yāvat sapta putrā jātāḥ; tena ṣaṇṇāṃ niveśaḥ kṛtaḥ; saptamaḥ sujāto nāmnā; tasya sadṛśaṃ kulaṃ samanveṣate; na ārāgayati; sa kare kapolaṃ datvā cintāpro vyavasthitaḥ; tasya madhuskandho nāma mānavo vayasyaḥ; tenāsau dṛṣṭas tathā cintāparaḥ; sa kathayati: kasmāt tvaṃ gṛhapate kare kapolaṃ datvā cintāparas tiṣṭhasīti; sa kathayati: mayā ṣaṇṇāṃ putrāṇāṃ niveśaḥ kṛtaḥ; saptamasya sujātasya sadṛśakulaṃ cintayāmi katarat tat kulaṃ yato 'sya niveṣaṃ kariṣyāmīti; sa kathayati: alpotsukas tiṣṭha aham asya sadṛśaṃ kulaṃ gaveṣayāmi; katarasmin deśe? sa kathayati; magadhaviṣayaṃ tāvad gacchami; evaṃ kuru; sa rājagṛhaṃ gataḥ; rājagṛhe anyatamo gṛhapatir āḍhyo mahādhano mahābhogo 'nāthapiṇḍadasya pratirūpaḥ; sa tasya gṛhaṃ praviṣṭo dvāraśālāyāṃ sthitvā kathayati: svasti svastīti; tasya gṛhajanāḥ kathayanti: brāhmaṇa kiṃ prārthayasi? kanyābhikṣām; kasyārthāya? śrāvastyām anāthapiṇḍado gṛhapatis tasya putraḥ sujāto nāmnā; te kathayanti sādṛṣo 'smākaṃ kulena; api tu prabhūtam asmākaṃ kulaśulkam; (a 318a) kiyatprabhūtam? śatam aśvānāṃ śataṃ niṣkāṇāṃ śatam aśvatarīrathānāṃ śataṃ kāmbojikānāṃ kanyānām iti; madhuskandhena (msv iii 137) mānavenānāthapiṇḍadasya gṛhapater anenārthena lekho dattaḥ: tenāpi vācayitvā pratīccha sarvaṃ mayā deyam iti; tena divasamuhūrtayogena pratīṣṭam tatas taiḥ śucinā praṇītena prabhūtenāhāreṇa saṃtarpito mānavakaḥ śālāṃ gatvā vāsam upagato viṣūcitaḥ; aparicitā brāhmaṇāḥ; sa tair aśucibhayād bahir niṣkāsayitvā cchoritaḥ; daivād āyuṣmantau śāriputramaudgalyāyanau taṃ pradeśam āgatau; sa tābhyāṃ dṛṣṭaḥ; tatas tābhyāṃ vaṃśavidalikayā nirlikhya pāṇḍumṛttikayā udvartya snāpitaḥ; tasyaiva dharmaṃ deśayitvā prakrāntau; tasya pravāhikā nāvatiṣṭhate; sa tayor antike cittam abhiprasādya kālagataḥ; cāturmahārājikeṣu deveṣūpapannaḥ; sa vaiśravaṇasya mahārājasya sakāśaṃ gatvā bhavanaṃ prārthayate; sa kathayati: gaccha tad eva te śivikādvāraṃ bhavanam iti; sa tatra gatvā naivāsikaḥ saṃvṛttaḥ (śay-v 14) videharājena rājño biṃbisārasya haimavatānāṃ nāgānāṃ sātam anupreṣitam; tena rājñā prasenajitaḥ kosalasya sandiṣṭam: mama videharājena haimavatānāṃ nāgānāṃ śatam anupreṣitam; yady arthī bhavasi preṣya iti anāthapiṇḍado gṛhapatir yena rājā prasenajit kosalas tenopasaṃkrāntaḥ; upasaṃkramya rājānaṃ prasenajitaṃ kosalam idam avocat: deva mama rājagṛhe kiṃcit prayojanam; tatra gatvā āgamiṣyāmīti; rājā kathayati: śobhanaṃ gaccha mamāpi tasmāt hastiśatam āneyaṃ (msv iii 138) tad aneṣyasīti; sa kathayati: deva yadi mama tatra prayojanaṃ ḥnaḥ bhavati grahīṣyāmīti; ihāgamya devasya cttagrāhaṃ kariṣyāmīti; rājā kathayati: śobhanam evaṃ bhavatv iti anāthapiṇḍada meets the buddha tato 'nāthapiṇḍado gṛhapatiḥ prabhūtaṃ kulaśulkam ādāya rājagṛhaṃ gataḥ; sa yasya gṛhapater gṛhe vāsam upagataḥ sa gṛhapatiḥ sarātram evotthāyāntarjanam āmaṃtrayate: uttiṣṭhāryā uttiṣṭha; bhadramukhāḥ kāṣṭhāni pāṭayata samitiṃ prajvālayata; bhaktaṃ pacata; sūpikaṃ pacata; khādyakāny ullāḍayata; pratijāgṛta maṇḍalavāṭam iti; athānāthapiṇḍasya gṛhapater etad abhavat: kiṃ punar asya gṛhapater āvāho vā vivāho vā bhaviṣyati; rāṣṭraṃ vānena bhaktenopanimantritam? śreṇī vā, pūgo vā parṣado vā? rājā vānena māgadhaḥ śreṇyo bimbisāraḥ bhaktenopanimantritaḥ; iti viditvā taṃ gṛhapatim idam avocat: kiṃ punas te gṛhapate āvāho vā bhaviṣyati, vivāho vā rāṣṭraṃ vā tvayā bhaktenopanimantritaṃ śreṇī vā pūgo vā parṣado vā rājā vā te māgadhaḥ śreṇyo bimbisāro bhaktenopanimantrita iti; sa kathayati: gṛhapate na me āvāho bhaviṣyati na vivāho vā nāpi mayā rāṣṭraṃ bhaktenopanimantritaṃ, na śreṇī na pūgo na parṣado nāpi rājā māgadhaḥ śreṇyo bimbisāro bhaktenopanimantritaḥ api tu buddhapramukho bhikṣusaṃgho bhaktenopanimantrita; iti anāthapaiṇḍadasya gṛhapater buddha ity aśrutapūrvaṃ ghoṣaṃ śrutvā sarvaromakūpāny (a 318b) āhṛṣṭāni; sa āhṛṣṭaromakūpas taṃ gṛhapatim idam avocat: ka eṣa gṛhapate buddho nāma? asti gṛhapate śramaṇo (śay-v 15) gautamaḥ śākyaputraḥ (msv iii 139) śākyakulāt keśaśmaśrū avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ; so 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ; sa eṣa gṛhapate buddho nāma; ka eṣa gṛhapate saṅgho nāma? santi gṛhapate kṣatriyakulād api kulaputrāḥ keśaśmaśrū avatārya kāṣāyāṇy vastrāṇy ācchādya samyag eva śraddhayā agārād anāgārikāṃ tam eva bhagavantaṃ pravrajitam anupravrajitāḥ; brāhmaṇakulād api vaiśyakulād api śūdrakulād api kulaputrāḥ keāśaśmaśrū avatārya kāṣāyāṇi vastrāṇi ācchādya samyag eva śraddhayā anāgārād anāgārikāṃ tam eva bhagavantaṃ pravrajitam anupravrajitāḥ; sa eṣa gṛhapate saṅgho nāma; ḥśvaḥḥ sa mayā buddhapramukho bhikṣusaṅgho 'ntargṛhe bhaktenopanimantritaḥ; kutra gṛhapate sa bhagavān etarhi viharati? asminn eva rājagṛhe śītavane śmaśāne; labhyaṃ gṛhapate so 'smābhir bhagavān draṣṭum? tena hi gṛhapate āgamaya tāvat tvam; sthānam etad vidyate yad ihāgataṃ śvo drakṣyasi; anāthapiṇḍado gṛhapatis tāṃ rātriṃ buddhālambanayā smṛtyā middham avakrāntaḥ; so 'prabhāte prabhātasaṃjñī yena śivakadvāraṃ tenopsaṅkrāntaḥ; tena khalu samayena śivakadvāraṃ rātryā dvau yāmau vivṛtaṃ tiṣṭhati; pūrvakaṃ paścimakaṃ ca, māhaiva āgantukānāṃ gamikānāṃ ca dūtānāṃ vighno bhaviṣyatīti; yāvat paśyati śivakadvāraṃ vivṛtam ālokena ca sphuṭam; tasyaitad adhavat: nūnaṃ prabhātā rajanī: tathā hi śivakadvāraṃ vivṛtaṃ tiṣṭhati; iti viditvā tenaiva ālokena nagarān niṣkrāntaḥ; samanantaraniṣkrāntasya cāsya ya ālokaḥ (msv iii 140) so 'ntarhitaḥ; andhakāraṃ prādurbhūtam; tasyābhūd bhayam; abhūc chambhitatvaṃ; abhūd romaharṣah; māhaiva kaścid viheṭayen manuṣyo vāmanuṣyo vā dhūrtako vā asaṃprāptam vā syāt prabhūtaṃ kulaśulkam iti; viditvā pratinivartitukāmo madhuskandhasya devaputrasya sthaṇḍilaṃ pradakṣiṇīkaroti, namaskaroti ca; atha madhuskandhasya devaputrasya etad abhavat: adyaivānāthapiṇḍadena gṛhapatinā satyadarśanaṃ kartavyam; adyaivāyaṃ buddhaṃ bhagavantam apāsya anyadevatānamaskāraṃ kariṣyati; iti viditvā yāvacca śivakadvāraṃ yavac ca śītavanaṃ śmaśānam atrāntarād udāreṇāvabhāsenāvabhāsya anāthapiṇḍadaṃ gṛhapatim idam avocat: abhikrama gṛhapate, mā pratikrama; abhikramatas te śreyo bhaviṣyati; na pratikramataḥ; tat kasya hetoḥ? (śay-v 16) śatam aśvā śataṃ niṣkāḥ śatam aśvatarīrathāḥ / nānāvittasya saṃpūrṇāḥ śataṃ ca vaḍavārathāḥ / padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm // abhikrāma gṛhapate, mā pratikrāma; abhikramatas te śreyo bhavati, na pratikramataḥ; tat kasya hetoḥ? śataṃ haimavatā nāgāḥ suvarṇamaṇikalpitāḥ / īṣādantā mahākāyā vyūḍhavanto mataṅgajāḥ / padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm // abhikrāma gṛhapate, mā pratikrama; abhikramatas (msv iii 141) te śreyo bhavati; na pratikramataḥ; tat kasya hetoḥ? śataṃ kāmbojikā kanyāḥ āmuktamaṇikuṇḍalāḥ / suvarṇakeyūradharāḥ niṣkagrīvāḥ svalaṅkṛtāḥ / padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm // abhikrāma gṛhapate, mā pratikrāma; abhikrāmatas te śreyo bhavati; na pratikrāmataḥ; (a 319a) athānāthapiṇḍado gṛhapatis taṃ devaputram idam avocat: kas tvam bhadrmukha? aham asmi gṛhapate madhuskandho nāma māṇavaḥ; tavaiva purāṇo gṛhasakhā; so 'haṃ śāriputramaudgalyāyanayor bhikṣvor antike cittam abhiprasādya kālagataś cāturmahārājikeṣu deveṣūpapannaḥ, asminn eva śivikādvāre naivāsikaḥ; tasmād aham evaṃ vadāmi: abhikrāma gṛhapate mā pratikrāma; abhikrāmatas te śreyo bhavati, na pratikrāmata iti; athānāthapiṇḍādasya gṛhapater etad abhavat: nāvaro buddho bhaviṣyati, nāvaraṃ dharmākhyānaṃ, yatredānīṃ devatā api autsukyam āpadyante tasya bhagavato darśanāya; iti viditvā yena śītavanaṃ śmaśānaṃ tenopasaṅkrāntaḥ; tena khalu samayena bahir vihārasyābhyavakāśe bhagavān caṅkrameṇa caṅkramyate, yadbhūyasā anāthapiṇḍadaṃ gṛhapatim āgamayamānaḥ; adrākṣīd anāthapiṇḍado gṛhapatir bhagavantam durād eva; dṛṣṭvā ca punar yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavantam gṛhapatiḥ pratisaṃmodanayā pratisammodate: (msv iii 142) kaccid bhagavān sukhaṃ śāyita iti; atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate; sarvathā vai sukhaṃ śete brāhmaṇaḥ parinirvṛtaḥ / (śay-v 17) lipyate yo na kāmair hi vipramukto nirupadhiḥ // chitveha sarvam āśaktin vinīya hṛdayajvaram / upaśāntaḥ sukhaṃ śete śāntiprāptena cetasā // atha bhagavān anāthapiṇḍadaṃ gṛhapatim ādāya vihāraṃ praviśya prajñapta evāsane niṣaṇṇaḥ; anāthapiṇḍado gṛhpatir bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekānte niṣaṇṇam anāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā sandarśayati samādāpayati samuttejayati, saṃpraharṣayati; yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā, tadyathā dānakathā śīlakathā svargakathā kāmānām āsvādādīnavasaṃkleśavyavadānanaiṣkramyapraviveka anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati; yadā cainaṃ bhagavān adrākṣīt hṛṣṭacittaṃ kalyacittaṃ muditacittaṃ vinivaraṇacittaṃ bhavyaṃ pratibalaṃ sāmutkarṣikīṃ dharmadeśanām ājñātum, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṃ samudayo nirodho mārgaś catvāry āryasatyāni vistareṇa saṃprakāśayati; athānāthapiṇḍado gḥapatis tasminn evāsane niṣaṇṇaś catvaṛy āryasatyāny abhisameti; tadyathā duḥkhaṃ samudayo nirodho mārgaḥ; tasyathā śuddhaṃ vastram apagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇāti, evam evānāthapiṇḍado gṛhapatis tasminn eva āsane niṣaṇṇaś catvāry āryasatyāny abhisameti; tadyathā duḥkhaṃ samudayo nirodho mārga iti; athānāthapiṇḍado gṛhapatir dṛṣṭadharmā prāptadharmā viditadharmā (msv iii 143) paryavagāḍhadharmā tīrṇakāṅkṣo tīrṇavicikitsaḥ aparapratyayo 'nanyaneyaḥ śāstuś śāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā, yena bhagavāṃs tenāñjalim praṇamya bhagavantam idam (a 319b) avocat; abhikrānto 'haṃ bhadantābhikrāntaḥ; eso 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi; dharmaṃ ca bhikṣusaṅghaṃ ca; upāsakam māṃ ca dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇāgatam abhiprasannam; atha bhagavān anāthapiṇḍadaṃ gṛhapatim idam āvocat: kinnāmā tvaṃ gṛhapate? aham asmi bhadanta sudatto nāmnā; api tv anāthebhyaḥ piṇḍakam anuprayacchāmi; tato mām anāthapiṇṣado gṛhapatir anāthapiṇḍado gṛhapatir iti janaḥ sañjānīte; kutobhūmakas tvaṃ gṛhapate? (śay-v 18) asti bhadanta prācīneṣu janapadeṣu śrāvastī nāma kosalānāṃ nigamaḥ; tatrāhaṃ prativasāmi anāthapiṇḍada invites the buddha to śrāvastī āgacchatu bhagavān śrāvastīm; ahaṃ bhagavantam upasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaglānapratyayabhaiṣaiyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena; santi gṛhapate vihārāḥ śrāvastyām? no bhadanta: yatra gṛhapate vihārāḥ santi tatra bhikṣava āgantavyaṃ gantavyaṃ vastavyaṃ manyante; āgacchatu bhagavān; ahaṃ tathā kariṣyāmi yathā śrāvastyāṃ vihārā bhaviṣyanti; bhikṣavaś ca āgantavyaṃ gantavyaṃ vastavyaṃ maṃsyanta iti; adhivāsayati bhagavān anāthapiṇḍadasya gṛhapates tūṣṇīṃbhāvena; anāthapiṇḍado gṛhapatir bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ; tato 'sya yad rājagṛhe kṛtyaṃ vā karaṇīyaṃ vā tat sarvaṃ kṛtvā pariprāpya (msv iii 144) punar yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaninṣaṇṇo 'nāthapiṇḍado gṛhapatir bhagavantam idam avocat: anuprayaccha me bhagavan bhikṣuṃ sahāyakan yena sahāyakena śrāvastyāṃ bhagavato 'rthāya vihāraṃ kārayāmīti; bhagavān saṃlakṣayati; katarasya bhikṣor anāthapiṇḍado gṛhapatiḥ saparivāro śrāvastīnivāsī ca janakāyo vidheyaḥ? paśyati śāriputrasya bhikṣoḥ; tatra bhagavān āyuṣmantam śāriputram āmantrayate: samanvāhara śāriputra anāthapiṇḍadaṃ gṛhapatiṃ saparivāraṃ śrāvastīnivāsinaṃ ca janakāyam iti; adhivāsayaty āyuṣmāṃś chāriputro bhagavatas tūṣṇīṃbhāvena; athāyuṣmāṃś chāriputro bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt ptakrāntaḥ śāriputra leaves for śrāvastī athāyuṣmāṃś chāriputras tasyā eva rātrer atyayāt pūrvāhṇe nivāsya, pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāvikṣat; rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrānto yathāparibhuktaṃ śayanāsanaṃ pratiśamayya, samādāya pātracīvaraṃ, yena śrāvastī tena cārikāṃ prakrāntaḥ; athānāthapiṇḍado gṛhapatiḥ prabhūtaṃ śambalam ādāya ekaikarātrinivāsena śrāvastīm anuprāptaḥ; sa praviśann eva śrāvastīm ārāmeṇārāmam udyānenodyānam upavanenopavanaṃ caṅkramam anucaṅkramyamāṇo suvicarann evam āha: kataraḥ sa pṛthivīpradeśo bhaviṣyati śrāvastyā nātidūre (śay-v 19) nātyāsanne divā alpākīrṇo 'lpavilāpo rātrāv alpaśabdo 'lpanirghoṣaḥ alpadaṃśamaśakavātātapasarīsṛpasaṃsparśaḥ, yatrāhaṃ bhagavato 'rthāya vihāraṃ māpayiṣyāmīti; adrākṣīd anāthapiṇḍado gṛhapatiḥ, jetasya kumarasyārāmam śrāvastyā nātidūre nātyāsanne divā alpākīṇam alpavilāpaṃ rātrāv alpaśabdṃ alpanirghoṣaṃ alpadaṃśamaśakavātātapasarīsṛpasparśam; dṛṣṭvā ca punar asyaitad abhavat: atrāhaṃ bhagavato 'rthāya vihāraṃ māpayiṣyāmīti; sa praviśann eva svaṃ niveśanaṃ yena jetaḥ kumāras tenopasaṅkrāntaḥ; upasaṅkramya jetaṃ kumāram idam avocat; anuprayaccha me kumāra ārāmam; ahaṃ tatra bhagavato 'rthāya vihāraṃ kārayāmi iti; sa kathayati; na me gṛhapate sa ārāmaḥ; kin tu udyānaṃ tan mameti; dvir api trir apy anāthapiṇḍado gṛhapatir jetaṃ kumāram idam avocat: anuprayaccha me kumāra ārāmam; ahaṃ tatra bhagavato 'rthāya vihāraṃ māpayāmīti; aparityakto ḥgṛhapateḥ me ārāmāḥ koṭisaṃstareṇāpi; punar apy anāthapiṇḍado gṛhaptir jetaṃ kumaram idam avocat: kṛtārgho 'si kumāra ārāmasya; pratīccha hiraṇyasuvarṇam; mamārāmaḥ; kaḥ kṛtārghaḥ? tvaṃ kṛtārghaḥ; tau kṛtārgho na kṛtargha iti vivādam āpannau, yena vyāvahārikapuruṣās tena saṃprasthitāḥ; atrāntare caturṇāṃ lokapālānām etad abhavat; ayam anāthapiṇḍado gṛhapatir udyukto bhagavato 'rthāya vihāraṃ vihāraṃ māpayitum; sāhāyyam asyānuṣṭheyam iti; tato vyāvahārikapuruṣam ātmānam abhinirmāya arthādhikaraṇe niṣaṇṇāḥ; anāthapiṇḍado gṛhapatir jetaś ca kumāro vyāvahārikasakāśam upasaṅkrāntau; athānāthapiṇḍako gṛhapatir vyāvahārikapuruṣāṇām etam arthaṃ vistareṇa nivedayati; te kathayanti; kṛtārgho 'si kumāra ārāmasya; pratīccha suvarṇam: gṛhapatre ārāma iti; sa tūṣṇīm avasthitaḥ; anāthapiṇḍado gṛhapatiḥ śakaṭair bhāraiḥ mūṭaiḥ piṭakair uṣṭrair gobhir gardabhaiḥ prabhūtaṃ suvarṇam abhinirhṛtya, sarvaṃ jetavanaṃ saṃstartum ārabdhaḥ; na parisamāpyate; tiṣṭhate evānāstīrṇaḥ kaścit pṛthivīpradeśaḥ; tataḥ anāthapiṇḍado gṛhapatir etam arthaṃ cintayan muhūrtaṃ tūṣṇīm asthāt; katarat tan nidhānaṃ bhaviṣyati? nātistokaṃ, nātiprabhūtaṃ yena ayam anāstīrṇaḥ pṛthivīpradeśaḥ āstariṣyati; na ca punar gopayitavyo bhaviṣyatīti; jetaḥ kumāraḥ saṃlakṣayati; nūnam anāthapiṇḍadasya gṛhapater vipratisāraḥ; kasmād ārāmakāraṇād iyantaṃ mahāntaṃ dhanaskandhaṃ parityajāmi; iti viditvā anāthapiṇḍadaṃ gṛhapatim idam (śay-v 20) avocat; sacet te ha gṛhapate vipratisāraḥ pratīccha suvarṇam; mamaivārāmaḥ; na me kumāra vipratisāraḥ; api tv aham etam evārtham anucintayan muhūrtaṃ tūṣṇīm avasthitaḥ; katarat tan nidhānaṃ bhaviṣyati? nātistokaṃ nātiprabhūtaṃ, yenāyam anāstīrṇaḥ pṛthivīpradeśaḥ āstariṣyati; na ca punar gopayitavyo bhaviṣyatīti; atha jetasya kumārasya etad abhavat: na batāvaro buddho bhaviṣyati; nāvaraṃ dharmākhyānam; yatredānīm ayaṃ gṛhapatir ārāmakāraṇād iyantaṃ mahāntaṃ dhanaskandhaṃ parityajati; iti viditvā anāthapiṇḍadaṃ gṛhapatim idam avocat: anuprayaccha me gṛhapate anāstīrṇaṃ pṛthivīpradeśam; atrāhaṃ bhagavato 'rthāya dvārakoṣṭhakaṃ māpayāmi; anāthapiṇḍado gṛhapatir jetasya kumārasya anāstīrṇaṃ pṛthivīpradeśam anuprayacchati; yatra jetaḥ kumāro bhagavato 'rthāya dvārakoṣṭhakaṃ māpayati obstruction by tīrthyas athānāthapiṇḍado gṛhapatir bhagavato 'rthāya vihāraṃ māpayitum ārabdha iti tīvradveṣaparyākulīkṛtamanasas tīrthyās te saṃbhūya yenānāthapiṇḍado gṛhapatis tenopasaṃkrāntāḥ; upasaṃkramya kathayanti: mā tvaṃ gṛhapate śramaṇasya gautamasya arthāyātra vihāraṃ kāraya; kiṃ kāraṇam? asmābhir nagarāṇi bhājitāni; śramaṇasya gautamasya rājagṛham; asmākaṃ śrāvastī; sa kathayati: bhājitāni yuṣmābhir nagarāṇi, na tu madīyam svāpateyam; yasyābhipretaṃ tasya dharmaskandhaṃ kārayāmīti; te rājñaḥ sakāśaṃ gataḥ; tatrāpy anāthapiṇḍadena parājitāḥ; dhvāṅkṣās tīrthyā avikṛtavadanāḥ kathayanti; gṛhapate na te kāmakāram anuprayacchāmaḥ; śramaṇasya gautamasyāgraśrāvakaḥ āgataḥ; sa yady asmān vādena parājayate, kāraya vihāram iti; sa kathayati: śobhanam; āryaśāriputraṃ tāvad avalokayāmīti; athānāthapiṇḍado gṛhapatir yenāyuṣmān śāriputraḥ tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmataḥ śāriputrasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekantaniṣaṇṇo 'nāthapiṇḍado gṛhapatir āyuṣmantaṃ śāriputram idam avocat; tīrthyā bhadanta śāriputra evam āhuḥ; gṛhapate na te kāmakāram anuprayacchāmaḥ; śramaṇasya gautamasya agraśrāvaka āgataḥ; sa yady asmān vādena parājayate, kāraya vihāram iti; katham atra pratipattavyam iti; āyuṣmān śāriputraḥ saṃlakṣayati; kim eṣāṃ santi kānicit kuśalamūlāni uta na santīti; paśyati, santi; kasyāntike pratibaddhāni; mamaiva; punaḥ saṃlakṣayati; kim etāvanta eva mama pratibaddhā vineyā āhosvid anye 'pi vādena vineyāḥ santīti; paśyati, santi; kiyaccireṇa sannipatiṣyanti; (śay-v 24) paśyati, saptāhasyātyayād iti; samanvāhṛtya kathayati: gṛhapate enaṃ bhavatu; kiṃ tu saptame divase; tato 'nāthapiṇḍado gṛhapatiḥ prītiprāmodyajāto yena tīrthyās tena upasaṅkrāntaḥ; upasaṅkramya tīrthyān idam avocat; bhadanta āryaśāriputraḥ kathatyati: śobhanam, evaṃ bhavatu; kiṃ tu saptame divase iti; te saṃlakṣayanti; dvābhyām atra kāraṇābhyām bhavitavyam; athavāsau niṣpalāyitukāmaḥ; athavā pakṣaṃ samanveṣṭukāmaḥ; kim atra prāptakālam; vayam api pakṣaṃ samanveṣāmaha iti; te pakṣaṃ samanveṣṭum ārabdhāḥ; taiḥ pakṣam samanveṣamānai raktākṣo nāma parivrājako dṛṣṭaḥ; sa tair uktaḥ; tvam asmākaṃ sabrahmacāri; śramaṇasya gautamasyāgraśrāvako 'smābhir vādenāhūtaḥ; sa pakṣaṃ samanveṣate; tvam asmākaṃ sāhāyyaṃ kalpaya; kiyatā kālena? itaḥ saptame divase; śobhanam, evaṃ bhavatu; yadā yuṣmākaṃ sannipato bhavati tadā mamārocayitavyam; tīrthyāḥ śaṅkitodvignamanaso divasānudivasaṃ pakṣaṃ samanveṣayante; divasāṃś ca gaṇayanti tīrthyas and śāriputra contest yāvat saptame divase anāthapiṇḍadena gṛhapatinā vistīrṇāvakāśe pṛthivīpradeśe āsanaprajñaptiḥ kāritā; āyuṣmataś ca śāriputrasyārthāya siṃhāsanaṃ prajñaptam; nānādeśanvāsinas tīrthyāḥ sannipatitāḥ; śrāvastīnivāsī janakāyaḥ anekāni ca tatsāmatanivāsīni prāṇiśatasahasrāṇi, kānicit kutūhalajātāni, kānicit pūrvakaiḥ kūśalamūlaiḥ saṃcodyamānāni; tata āyuṣmān śāriputro 'nāthapiṇḍadena gṛhapatinā saparivāreṇa saṃpuraskṛto vādimaṇḍalaṃ praviśya vineyajanam abhisaṃīkṣya smitapūrvaṃ samaśānteneryāpathena siṃhāsanam abhiruhya niṣaṇṇaḥ; sarvaiva sā parṣad avahitacetaskā āyuṣmantam śāriputraṃ abhisamīkṣamāṇā niṣaṇṇnā defeat of the tīrthyas tata āyuṣmān śāriputras tīrthyān āmantrayāmāsa: bhavantaḥ kiṃ tāvat kariṣyatha? āhosvid vikariṣyatha? te kathayanti: vayaṃ kurmaḥ: tvāṃ vikuru; āyuṣmān śāriputraḥ saṃlakṣayati: yady ahaṃ kariṣyāmi; sadevako 'pi loko na śakṣyati vikartum; prāg eva raktākṣaḥ parivrājakaḥ; iti viditvā raktākṣaṃ parivrājakam idam avocat: tvaṃ kuru, ahaṃ vikariṣyāmīti; sa indrajāle kṛtāvī; tena supuṣpitaḥ sahakārapādapo nirmitaḥ; āyuṣmatā śāriputreṇa tumulo vātavarṣa (śay-v 22) utsṛṣṭaḥ; yenāsau samūla utpāṭya itaś cāmutaś ca vikīrṇo yogijanānām apy aviṣayībhūtaḥ; tatad tena padminī nirmitā; āyuṣmatā śāriputreṇa kalabhahastī nirmitaḥ; tena sā samantān marditā; tena saptaśīrṣo nāgo nirmitaḥ; āyuṣmatā śāriputreṇa garuḍo nirmitaḥ; yenāsāv apahṛtaḥ; tena vetāḍo nirmitaḥ; āyuṣmatā śāriputreṇa mantraiḥ kīlitaḥ; kuprayukto vetāḍa ātmavadhāya cetayate; sa tasyaivopari pradhāvitaḥ; tato 'sau bhītas trastaḥ saṃvigna āhṛṣṭaromakūpaḥ āyuṣmataḥ śāriputrasya pādayor nipatitaḥ; ārya śāriputra trāyasva śaraṇāgato 'smīti; tata āyuṣmatā śāriputreṇa mantrā utkīlitāḥ; sa vetāḍo vyupaśāntaḥ; tasyāyuṣmatā śāriputreṇa dharmo deśitaḥ; sa prasādajātaḥ kathayati: labheyāham āryaśāriputra svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam; careyam aham āryaśāriputrasyāntike brahmacaryam iti; āyuṣmatā śāriputreṇa sa pravrājitaḥ upasaṃpāditaḥ avavādo dattaḥ, tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam; arhan saṃvṛttaḥ; traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñapratisaṃvitprāpto bhavalābhalobhaparāṅmukhaḥ; sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ; tataḥ sā parṣat vismayotphullalocanā saṃvṛttā; āyuṣmati śāriputre 'bhiprasannā kathayati: mahān āryaśāriputreṇa vādivṛṣabho nigṛhītaḥ; iti viditvā āyuṣmataḥ śāriputrasya mukhe 'valokikāḥ saṃvṛttāḥ; tata āyuṣmatā śāriputreṇa tasyāḥ parṣadaḥ āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ satvasahasraiḥ mahān viśeṣa āgataḥ; kaiścic chrāvakabodhau cittāny utpāditāni; kaiścit pratyekāyāṃ bodhau; kaiścid anuttarāyāṃ samyaksaṃbodhau; kaiścic charaṇagamanaśikṣāpadāni gṛhītāni; kaiścit srotaāpattiphalaṃ sākṣātkṛtam; kaiścit sakṛdāgāmiphalam; kāiścid anāgāmiphalam; kaiścit pravrajya sarvakleśasaṃprahāṇāḍ arhatvaṃ sākṣātkṛtam; yadbhūyasā sā parṣat buddhanimnā, dharmapravaṇā, saṅghaprāgbhārā, vyavasthāpitā; tīrthyāḥ saṃlakṣayanti; na śakyam asmābhir ayaṃ vāde nigrahītum; upāyasaṃvidhānaṃ kartavyam; atraiva bhṛtikayā karma kurmaḥ; tataś chidraṃ labdhvā baiṣkeṇainaṃ praghātayāma iti; te sarve saṃbhūya anāthapiṇḍadasya gṛhapateḥ sakāśaṃ gatvā kathayanti; gṛhapate tvayāsmākaṃ sarvāṇi vṛttipadāni samucchinnāni; tad anukampāṃ kuru; tvadīyavihāre bhṛtikayā karma kurmaḥ; ciraṃ vayam atra avasthitāḥ; mā deśaparityāgaṃ kūrma iti; anāthapiṇḍadaḥ kathayati: āryaśāriputraṃ tāvad avalokayāmi; sa yenāyuṣmān śāriputras tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmantaṃ (śay-v 23) śāriputram idam avocat: ḥāryaḥ, tīrthyāḥ kathayanti, kathayanti, asmākaṃ tvayā sarvāṇi vṛttipadāni samucchinnāni; tad anukampāṃ kuru; tvadīye vihāre bhṛtikayā karma kurmaḥ; ciraṃ vayam atrāvasthitāḥ; ma deśaparityāgaṃ kurma iti; āyuṣmāṃś chāriputraḥ samanvāhartuṃ pravṛttaḥ; kiṃ teṣāṃ santi kānicit kuśalamūlāni āhosvin na santi iti paśyati, santi; kasyāntike pratibaddhāni; mamaiveti; samanvāhṛtya kathayati: gṛhapate evaṃ bhavatu, ko 'tra virodha iti; te tasmin vihāre bhṛtikayā karma kartum ārabdhāḥ; āyuṣmatā śāriputreṇa latāvārikaḥ puruṣo raudro nirmitaḥ; sa tat karma kārayitum ārabdhaḥ; āyuṣmān śāripuptraḥ teṣāṃ vinayakālaṃ jñātvā tatsamīpe vṛkṣamūlasyādhastāc caṅkramyamāṇas tiṣṭhati; sa tair dṛṣṭaḥ; te saṃlakṣayanti, (a 322a) ayam asya kālaḥ praghātayituṃ pravivikte tiṣṭhatīti; te tasya sakāśam upasaṅkramya parivārya avasthitāḥ; āyuṣmān śāriputraḥ saṃlakṣayati: kīdṛśena cittena ete matsakāśam upasaṅkrāntā iti; yāvat paśyati vadhakacittena; tenāsau latāvāriko nirmita utsṛṣṭaḥ; tena te 'bhidrutā gacchata karma kuruteti; te kathayanti: ārya śāriputra paritrāyasva; sa kathayati: āyuśman gaccha; viśrāmyantu tāvad iti; te saṃlakṣayanti; īdṛśo 'sty ayaṃ mahātmā; vayam asya vadhakacittāḥ; eṣo 'smākaṃ maitracittaḥ iti viditvā abhiprasannāḥ; tata āyuṣmatā śāriputreṇa teṣām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam conversion of the tīrthyas te dṛṣṭasatyāḥ: labhemahi vayaṃ śāriputra svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam; carema vayaṃ bhadantaśāriputrasyāntike brahmacaryam iti; te āyuṣmatā śāriputreṇa pravrājitā upasaṃpāditāḥ; avavādo dattaḥ; tair yujyamānair, ghaṭamānair, vyāyacchamānair idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam ity arhantaḥ saṃvṛttāḥ; traidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāś ca saṃvṛttāḥ (śay-v 24) construction of vihāras tatra āyuṣmatā śariputreṇa vihārasūtram ekānte gṛhītam; anāthapiṇḍadenāpi gṛhapatinā ekānte gṛhītam; āyuṣmān śāriputraḥ smitaṃ prāviṣkartum ārabdhaḥ; anātapiṇḍado gṛhapatiḥ kathayati: nāhetvapratyayam āryśāriputra tathāgatā vā tathāgataśrāvakā vā smitaṃ prāviṣkurvanti; kaḥ āryaśāriputra hetuḥ? kaḥ pratyayaḥ smitasya prāviṣkaraṇāya? enam etad gṛhapate, evam etat; nāhetvapraytyayaṃ tathāgatā vā tathāgataśrāvakā vā smitaṃ prāviṣkurvanti; tvayā ceha sūtraṃ gṛhītam; tuṣite devanikāye sauvarṇam bhavanam abhinirvṛttam; tato 'nāthapiṇḍado gṛhapatir vismayotphullalocanaḥ kathayati: āryaśāriputra yady evaṃ, tena hi punaḥ sūtraṃ prasāraya bhūyasyā mātrayā; cittam abhiprasādayāmīti; āyuṣmatā śāriputreṇa tat sūtram gṛhītam; anāthapiṇḍadena gṛhapatinā bhuyasyā mātrayā tīvreṇa prasādavegena cittam abhiprasāditam; yena prasādajātena samanantaram eva tat sauvarṇaṃ bhavanaṃ catūratnamayaṃ saṃvṛttam; āyuṣmatā cāsya śāriputreṇa niveditam; tato 'nāthapiṇḍadena gṛhapatinā uttarottarapravṛddhapuṇyasantatinā ṣoḍaśamahallikā vihārā māpitāḥ; ṣaṣṭiś (a 322b) ca kuṭikāvastūni; ṣoḍaśamahallikān vihārān māpayitvā ṣaṣṭiṃ ca kuṭikāvastūni sarvopakaraṇaiḥ pūrayitvā yenāyuṣmān śāriputras tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmantaṃ śāriputram idam avocat: kiyatpramāṇair āryaśāriputra prayāṇakair bhagavān adhvānaṃ gacchati? tadyathā gṛhapate rājā cakravartī; kiyatpramāṇai rājā cakravartī? daśakrośakair gṛhapate rājā cakravartī prayāṇakair adhvānaṃ gacchati; tato 'nāthapiṇḍadena gṛhapatinā yāvac ca śrāvastī yāvac ca rājagṛham atrāntarād vāsakān parisaṅkhyāya parikramaṇakā māpitāḥ; dānaśalā kāritā; kālārocakaḥ puruṣaḥ sthāpitaḥ; chatradhvajapatākāśobhitāś candanavāripariṣiktāḥ surabhidhūpaghaṭikopanibaddhās toraṇāḥ kāritāḥ; kālikāni yāmikāni ca bhaiṣajyāny upasthāpitāni messenger to buddha tataḥ saṃbhṛtasaṃbhāro 'nyatamaṃ puruṣam āmantrayate: ehi tvaṃ bhoḥ puruṣa; yena bhagavāṃs tenopasaṅkrāma; upasaṅkramyāsmākaṃ vacanena bhagavataḥ pādau vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca spārśavihāratāṃ ca; evaṃ ca vada; āgacchatu bhagavān śravastīm; ahaṃ bhagavantam upasthāsyāmi yāvajjīvaṃ (śay-v 25) cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena ḥitiḥ; evam ārya iti sa puruṣo 'nāthapiṇḍadasya gṛhapateḥ pratiśrutya yena rājagṛhaṃ tena saṃprasthitaḥ; anupūrveṇa rājagṛham anuprāptaḥ; tato mārgaśramaṃ prativinodya yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt; ekāntasthitaḥ sa puruṣo bhagavantam idam avocat: anāthapiṇḍado bhadanta gṛhapatir bhagavataḥ pādau śirasā vandate; pūrvavad yāvat sparśavihāratāṃ ca; sukhī bhavatu bhoḥ puruṣa anāthapiṇḍado gṛhapatis tvaṃ ca; anāthapiṇḍado bhadanta gṛhapatir evam āha: āgacchatu bhagavān śravastīm; ahaṃ bhagavantam upasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅgheneti; adhivāsayati bhagavāṃs tasya puruṣasya tūṣṇīṃbhāvena; atha sa puruṣo bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ buddha arrives at śrāvastī tato bhagavān dānto dāntaparivāraḥ, śānto śāntaparivāraḥ, mukto muktaparivāraḥ, āśvasta āśvastaparivāraḥ, vinīto vinītaparivāraḥ, arhann arhatparivāraḥ, vītarāgo vītarāgaparivāraḥ, prāsādikaḥ prāsādikaparivāraḥ; ṛṣabha iva gogaṇaparivṛtaḥ, gaja iva kalabhaparivṛtaḥ, siṃha iva daṃṣṭrigaṇaparivṛtaḥ, haṃsa iva haṃsagaṇaparivtaḥ, suparṇīva pakṣigaṇaparivṛto, vipra iva śiṣyagaṇaparivṛtaḥ suvaidya (a 323a) ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva parijanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva rāśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ, śakra iva tṛdaśagaṇaparivṛto brahmeva brahmakāyaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaih, samalaṃkṛto 'śītyanuvyañjanair virājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasarātirekaprabho jaṅgama iva ratnaparvata samantatobhadrako (śay-v 26) daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca samanvāgato bhikṣusaṃghena anāthapiṇḍadena ca gṛhapatinā ca saparivāreṇa śrāvastīnivāsinā ca janakāyena anekaiś ca devatāśatasahasrair anugamyamānaḥ śrāvastīṃ nagarīṃ anuprāptaḥ; yadā ḥcaḥ bhagavatā śrāvastīṃ nagarīṃ praviṣatā sābhisaṃskāraṃ nagarendrakīle dakṣiṇapādo nyastaḥ tadā ṣaḍvikāraṃ pṛthivīkampo jātaḥ; iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati; vyathate pravyathate saṃpravyathate; pūrvo digbhāga unnamati pāścimo 'vanamati; paścima unnamati pūrvo 'vanamati; dakṣiṇa unnamati uttaro 'vanamati; uttara unnamati dakṣiṇo 'vanamati; anta unnamati; madhyo 'vanamati; madhya unnamati anto 'vanamati; sarvaś cāyaṃ loka udāreṇāvabhāsena sphuṭaḥ saṃvṛttaḥ sārdhaṃ lokāntarikābhir antarīkṣe ca devadundubhayas tāḍitā gaganatalasthā devatā bhagavata upariṣṭād divyāny utpalāni kṣeptum ārabdhāḥ padmāni kumudāni puṇḍarikāny agarucūrṇāni kuṅkumacūrṇāni tamālapatrāṇi divyāni māndarakāṇi puṣpāṇi kṣipanti cailavikṣepāṃś cākārṣuḥ effects felt following buddha's arrival bhagavataḥ purapraveśe imāny evaṃvidhāny āścaryāṇy abhuvan aparāṇi ca; saṃkṣiptāni viśālībhavanti nīcāny uccāni bhavanti uccāni ca samāni bhavanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā nardante gṛhagatāni vividhāni vāditrabāṇḍāni svayaṃ nadanti; andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti; pariśiṣṭendriyavikalā indriyāṇi pratilabhante; madyamadākṣiptā vimadībhavanti; viṣapāyitā nirviṣībhavanti; anyonyavairiṇo maitrīṃ pratilabhante; gurviṇyaḥ svastinā prasūyante; bandhanabaddhā mucyante; adhanā dhanāni pratilabhante: imāni cānyani ḥcaḥ bhagavataḥ purapraveśe adbhutaśatasahasrāṇi prādurbhavanti the jetavana tato bhagavān evaṃvidhena mahatā satkāreṇa śrāvastīṃ praviṣṭaḥ; praviśya purastād bhikṣusaṃghasya (a 323b) prajñapta evāsane niṣannaḥ; athānāthapiṇḍado gṛhapatiḥ suhṛtsambandhibāndhavajanaparivṛtaḥ sauvarṇaṃ (śay-v 27) bhṛṃgāram ādāya vāridhārāṃ pātayitum ārabdhaḥ; sā na prapatati; athānāthapiṇḍado gāhapatir durmanāḥ saṃlakṣayati; mā mayā kānicit sāpakṣālāni karmāṇi kṛtāni syuḥ iti; bhagavān āha: na tvayā gṛhapate kānicit sāpakṣālāni karmāṇi kṛtāny api tv etasmin pradeśe sthitena tvayā pūrvakānāṃ samyaksaṃbuddhānām ayaṃ pradeśo niryātitaḥ; anyasmin pradeśe sthitvā pātaya; tena ḥanyasmin pradeśe sthitvāḥ pātitā; bhagavān pañcāṅgopetena svareṇa svayam eva jetavanam udghoṣayati; udghoṣyamāṇe jetavane jetaḥ kumāraḥ saṃlakṣayati; aho bata bhagavān mamāpi tatprathamataraṃ nāmodgrahaṇaṃ kuryād iti; bhagavatā jetasya kumārasya cetasā cittam ājñāya tatprathamata udgrahaṇaṃ kṛtam; idaṃ bhikṣavo jetavanam anāthapiṇḍadasyārāmaḥ iti; śrutvā jetaḥ kumāro 'tivābhiprasannaḥ mama bhagavatā tatprathamato nāmodgrahaṇaṃ kṛtam iti; tena prītiprāmodyajātena sarveṇaiva tena dravyajātena bhagavato 'rthāya catūratnamayaṃ dvārakoṣṭhakaṃ kāritam; tathā saṃgītakārair api sthaviraiḥ sūtra upanibaddham bhagavān śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme iti previous births of anāthapiṇḍada at the time of the seven buddhas bhikṣavaḥ saṃśayajātaḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kutra bhadantānāthapiṇḍadena gṛhapatināyaṃ pṛthivīpradeśaḥ pūrvakāṇāṃ samyaksaṃbuddhānāṃ niryātitapūrvaḥ? iti; bhagavān āha; bhūtapūrvaṃ bhikṣava ekanavate kalpe vipāśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; ḥsaḥ dvāṣaṣṭibhikṣuasahasraparivṛtaḥ imaṃ pradeśam anuprāptaḥ; tena khalu samayenāsyāṃ śrāvastyāṃ tiṣyo nāma gṛhapatir abhūt; tenāyaṃ pradeśaḥ ṣaṭkrośahiraṇyasuvarṇenāstīrya rājakumārasyāntikāt krītvā vipaśyinaḥ samyaksaṃbuddhasya niryātitaḥ; tasyaivāntike pravrajya sarvakleśaprahāṇād arhatvaṃ sāksātkṛtam; tiṣyasya gṛhapater bhāgineyaḥ tatsaṃparkād vipaśyini tathāgate 'tyartham abhiprasannaḥ; tena vipaśyinaḥ samyaksaṃbuddhasya (śay-v 28) keśanakhastūpaḥ kāritah; sa saṃlakṣayati: ko 'sāv upāyaḥ syād yenāham etaṃ rātrau divā cānāvṛtaṃ pāśyeyam iti tasyāntevasinā samudratīrasthenāvabhāsātmakaṃ maṇiratnaṃ prāvṛtam anupreṣitam; tenāsau tasmin caitye samāropitaṃ; tadanubhāvād asau taṃ keśanakhastūpaṃ divā rātrau cānāvṛtaṃ paśyati; tataḥ prasādajātena praṇidhānaṃ kṛtaṃ: yathāyaṃ pṛthivīpradeśo mama mātulena kumārasyāntikāt krītvā hiraṇyasuvarṇenāstīrya vipaśyinaḥ samyaksaṃbuddhasya niryātitaḥ; evam aham imam pṛthivīpradeśaṃ hiraṇyasuvarṇenāstīrya saptānāṃ samyaksaṃbuddhānāṃ niryātayeyam; yaś ca teṣām apaścimaka tasyāham antike pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryām iti kiṃ manyadhve bhikṣavaḥ? yo 'sau tasya gṛhapater (a 324a) bhāgineya eṣa evāsāv anāthapiṇḍado gṛhaptis tena kālena tena samayena tato 'rvāg ekatriṃśatime kalpe śikhī nāma sāstā loka utpannaḥ pūrvavad yāvad huddho bhagavān; ḥsaḥ ṣaṣṭibhikṣusahasraparivāra imaṃ pradeśam anuprāptaḥ; tena kyalu punaḥ samayena puṣyo nāma gṛhaptir abhūt; tenāyaṃ pṛthivīpradeśo ardhatṛtīyān kośān maṇibhir āstīrya kumārasyāntikān niṣkrīya śikhinaḥ samyaksaṃbuddhasya saśrāvakasaṃghasya niryātitaḥ; syāt khalu yuṣmākaṃ bhikṣavo 'nyatamaḥ sa tena kālena tena samayena puṣyo nāma grhapatir abhūd iti? na khalv evaṃ draṣṭavyam, api tv eṣa evāsāv anāthapiṇḍado gṛhaptis tena kālena tena samayena tato 'rvak tasminn evaikatriṃśatime kalpe viśvabhuṅ nāma śāstā loka utpannaḥ pūrvavad yāvad buddho bhagavān; sa ṣāṣṭibhikṣusahasraparivāraḥ imaṃ pradeśam anuprāptaḥ; tena khalu samayena māghur nāma gṛhapatir abhūt; tenāyaṃ pradeśo dvau krośau muktikābhir āstīrya kumārasyāntikān niṣkrīya viśvabhujaḥ samyaksaṃbuddhasya saśrāvakasaṃghasya niryātitaḥ; syāt khalu yuṣmākan bhikṣavo 'nyatamaḥ (śay-v 29) sa tena kālena tena samayena māghur māghur nāma gṛhapatir abhūd iti? na khalv evaṃ draṣṭavyam api tv eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena tato 'rvāg asmin bhadrake kalpe krakutsundo nāma śāstā loka utpannaḥ pūrvavad yāvad buddho bhagavān; sa catvāriṃśadbhikṣusahasraparivāra imam pradeśam anuprāptaḥ; tena khalu samayena bhavadatto nāma gṛhapatir abhūt; tenāpy ayaṃ prādeśo gobhiḥ pūrayitvā kumārasyāntikān niṣkrīya krakutsundasya samyaksaṃbuddhasya saśravakasaṃghasya niryātitaḥ; syāt khalu yuṣmākaṃ bhikṣavo 'nyatamaḥ sa tena kālena tena samayena bhavadatto nāma gṛthapatir abhūd iti? na khalv evaṃ draṣṭavyam, api tv eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena tato 'rvāg asminn eva bhadrake kalpe triṃṣadvarṣasahasrāyuṣi prajāyāṃ kanakamunir nāma śāstā loka udapādi pūrvavad yāvad buddho bhagavān; sa triṃśadbhikṣusahasraparivāraḥ imaṃ pradeśam anuprāptaḥ; tena khalu samayena bṛhaspatir nāma gṛhapatir abhūt; tenāpy ayaṃ pradeśaḥ paṭṭair āstīrya kumārasyāntikān niṣkrīya niṣkrīya kanakamuneḥ samyaksaṃbuddhasya saśrāvakasaṃghasya niryātitāḥ; syāt khalu ḥyuṣmākaṃḥ bhikṣavo 'nyatamaḥ sa tena kālena tena samayena bṛhaspatir nāma gṛhapatir abhūd iti? na khalv evaṃ draṣṭavyam; api tv esa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena tato 'rvāg asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi pūrvavad yāvad buddho bhagavān: sa viṃśatisahasraparivāraḥ imaṃ pradeśam anuprāptaḥ; tena khalu samayena āṣāḍho nāma gṛhapatir abhūt; tenāpy ayaṃ pṛthivīpradeśo ardhakroṣaṃ sauvarṇair yāvair āstīrya (a 324b) kumārasyāntikān niṣkrīya kāśyapasya samyaksaṃbuddhasya saśrāvakasaṃghasya niryātitaḥ ; syāt khalu yuṣmākaṃ bhikṣavo anyatamaḥ sa tena kālena tena samayena āṣāḍho nāma gṛhapatir ahbūd iti: na khalv evaṃ draṣṭavyam, api tv eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena (śay-v 30) etarhy apy ahaṃ bhikṣavaḥ śāstā loka utpannas tathāgato 'rhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyaśarathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; aham apy ardhatrayodaśaśataprivāra imaṃ pradeśam anuprāptaḥ; etarhy apy anāthapiṇḍadena gṛhapatinā ṣoḍaśalāṅgalāvaktākoṭai saṃstareṇa saṃstīrya jetasya kumārasyāntikān niṣkrīya mama saśrāvakasaṃghasya niryātitaḥ bhaviṣyati bhikṣavo 'nāgate 'py aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma śāstā ṣaṇṇavatyarhatkoṭīsahasraparivāra imaṃ pradeśam āgamiṣyati; tena khalu samayena sudhano nāma gṛhapatir udbhaviṣyati; so 'pīmaṃ pradeśaṃ trīṇi yojanāni hiraṇyasuvarṇenāstīrya kumārasyāntikān niṣkrīya maitreyasya saśrāvakasaṃghasya niryātayiṣyati; tasyaiva śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkariṣyati; syāt khalu yuṣmākaṃ bhikṣavo 'nyatamaḥ sa tena kālena tena samayena sudhano nāma gṛhaptir abhūd iti? na khalv evaṃ draṣṭavyam, api tv eṣa evāsāv anāthapiṇḍado gṛhapatiḥ sudhano nāma grhapatir udbhaviṣyati anāthapiṇḍada has the power to see absconded treasures, no matter whether close or far away athānāthapiṇḍado gṛhapatir nidhīn paśyati svāmikān apy asvāmikān api sthalagatān api jalagatān api ye 'pi dūre ye 'py antike; sāmantakena śabdo nisṛta anāthapiṇḍado gṛhaptir nidhīn paśyati sasvāmikān ḥapiḥ asvāmikān api sthalagatān api jalagatān api ye 'pi dūre ye 'py antike iti; tena khalu samayena saṃbahulānāṃ nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ; katamena bhavanto lakṣaṇena samanvāgato 'nāthapiṇḍado gṛhapatir nidhīn paśyati sasvāmikān apy asvāmikān api sthalagatān api jalagatān api ye 'pi dūre ye 'py (śay-v 31) antike? tena khalu samayena upagur nāma māṇava tasyām eva parṣadi saṃnisaṇṇo 'bhūt saṃnipatitaḥ; sa kathayati: alpotsukā yūyaṃ bhavanto bhavantu; ahaṃ vicārya bhavatām kathayiṣyāmi yena lakṣaṇena samanvāgato 'nāthapiṇḍado gṛhapatir nidhīn paśyati sasvāmikān apy asvamikān api sthalagatān api jalagatān api ye 'pi dūre ye 'py antike iti; so 'nāthapiṇḍadasya gṛhapateś cāravihārānveṣatatparaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho yāvad apareṇa samayenānāthapiṇḍado gṛhapatir nadyām ajiravatyāṃ snātvā uttīrṇaḥ; tasya tena pṛṣṭhena talaprahāro dattaḥ; anāthapiṇḍado gṛhapatiḥ paśyann eva tūṣṇīm avasthitaḥ; sa kathayati: (a 325a) vijñāto 'si gṛhapate kṣāntisauratyasamanvāgataḥ tvam yena nidhīn paśyasi sasvāmikān apy asvāmikān api sthalagatān api jalagatān api ye 'pi dūre ye 'py antike iti; tena tīrthyānām ārocitam; tīrtyair api vikatthamānaiḥ samantād ārocitam; sāmantena śabdo visṛtaḥ; athānāthapiṇḍado gṛhapatiḥ kṣāntisauratyasamanvāgataḥ yena nidhīn paśyati sasvāmikān apy asvāmikān api sthalagatān api jalagatān api ye 'pi dūre ye 'py antike iti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha; tīrthyakoṭiśatasahasreṇāpi bhikṣavo na sukaram ājñātuṃ yena lakṣaṇena samanvāgato 'nāthapiṇḍado gṛhapatir nidhīn paśyati api tu ratnacitrāntakośo 'nāthapiṇḍado gṛhaptir hiraṇyeśvaraś ca yena nidhīn paśyati sasvāmikān apy asvāmikān api sthalagatān api jalagatān api ye 'pi dūre ye 'py antike bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadānta anāthapiṇḍadena gṛhapatinā karma kṛtaṃ yasya karmaṇo vipākena ratnacitrāntakośo hiranyeśvaraś ca saṃvṛttaḥ? bhagavān āha: anāthapiṇḍadenaiva bhikṣavo gṛhapatinā karmāṇi kṛtyāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyabhāvīni; anāthapiṇḍadena gṛhapatinā karmāṇi kṛtāny upacitāni ko 'nyaḥ pratyanubhaviṣyati; na bhikṣavaḥ karmāṇi kṛtany upacitāni bāhye pṛthivīdhātau ḥvipacyanteḥ nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca: na praṇaśyanti karmāṇy api kalpaśatair api / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (śay-v 32) the story of the pratyekabuddha (concerning a previous life of anāthapiṇḍada) bhūtapūrvaṃ bhikṣavo anyatarasmin karvaṭake gṛhapatiḥ prativasty āḍhyo mahādhano mahābhogo vistīrṇaviśālapratigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī; sa saṃprāpte vasantakālasamaye saṃpuṣpiteṣu haṃsakrauñcamayūraśukasārikākokilajīvajīvakanirghoṣite vanaṣaṇḍe sāntarjanena udyānabhūmiṃ nirgataḥ; asati buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya; yāvad anyataro pratyekabuddho janapadacārikāṃ caraṃs taṃ karvaṭakam anuprāptaḥ; sa tasmin udyāne 'nyatarasmin pradeśe sthitaḥ; udyānapālena puruṣeṇa tasya gṛhapater niveditam; athāmuṣmin pradeśe śāntātmā pravrajito 'vatiṣṭhate iti; tasya śrutvā saumanasyam utpannam; bhāgy ahaṃ yasya me udyāne tādṛśaḥ pravrajito 'vasthitaḥ iti prasādajātas taddarśanāya saṃprasthitaḥ; sa mahātmā nirupadhiśeṣam nirvāṇadhātuṃ praviśya parinirvṛtaḥ; tatas tena gṛhapatinā suhṛtsaṃbandhibāndhavāntarjanasahīyena mahatā satkāreṇa dhyāpitaḥ; sā (a 325a) citā kṣīreṇa nirvāpitā; tāny asthīni sphaṭikamaye kumbhe ratnair vyāmiśrya prakṣiptāni; tāny antaḥsthāny avabhāsante śabdaṃ ca kurvanti; tatas tena pādayor nipatya praṇidhānaṃ kṛtam; yathā tasyāsthīni ratnamiśrāṇy atyarthaṃ bhāsante śabdaṃ ca kurvanti evam evāham anena kuśalamūlena ratnacitrāntakośaḥ syāṃ hiraṇyeśvaraś ca iti kiṃ manyadhve bhikṣavaḥ? yo 'sau gṛhapatiḥ tena kālena tena samayena eṣa evāsāv anāthapiṇḍado gṛhapatiḥ; yad anena pratyekabuddhe kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ yac ca tiṣyasya gṛhapates bhāgineyena satā vipaśyinaḥ samyaksaṃbuddhasya keśanakhastūpe avabhāsātmake maṇir āropitaḥ tasya karmaṇo vipākena ratnacitrāntrakośo hiraṇyeśvaraś ca saṃvṛttaḥ; iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāṃ ekāntakṛṣṇo vipākaḥ ekāntaśuklānām ekāntaśuklo vyatimiśrāṇām vyatimiśraḥ; tasmāt tarhi bhikṣavaḥ evaṃ śikṣitavyam yat (śay-v 33) kṛṣṇāṇi karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ ity evaṃ vo bhikṣavaḥ śikṣitāvyam antaroddānam tiṣyaḥ puṣyaś ca māghuś ca bhavadatto bṛhaspatiḥ / āṣāḍhaś ca sudattaś ca sudhano bhavati paścimam // hiraṇyaṃ ca suvarṇaṃ ca maṇimuktā tṛtīyakam / gobhiḥ paṭair yavaiḥ koṭir hiraṇyena samucchritā // disciplinary prescriptions yadānāthapiṇḍadena gṛhapatinā koṭīsaṃstareṇa saṃstīrya jetasya kumārasya sakāśān niṣkrīya buddhapramukhāya bhikṣusaṃghāya niryātitaṃ tadā nānādeśanivāsinaḥ śrāddhāś caityābhivandakā śrāvastīṃ gacchanti; teṣāṃ kecid abhiprasannāḥ kathayanti: ārya vayam apy āryasaṃghāya jetavane kiṃcid vastu kārayema –für kārayāma?– iti; bhikṣavaḥ kathayanti: mūlyena bhūmiṃ krītvā kārayata; ārya kiyatā mūlyena dīyate iti; iyatā hiraṇyena; ārya kuto 'smākam etāvad bhavati; tathāpi tu yady etasmin pradeśe labhāmahe kārayāma iti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha: gṛhapatir avalokayitavyaḥ; yady anujānīte kārayitavyam iti; bhikṣubhir anāthapiṇḍado gṛhapatir avalokitaḥ; sa kathayati; māmāgamya śrāddhā brāhmaṇagṛhapatayaḥ saṃghasyārthāya puṇyakriyāvastu kurvanti anujānāmi; pudgalasya kurvanti nānujānāmi iti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha; tasmād anujānāmi saṃghasyārthāya kārayitavyam; pudgalasyārthāya dānapatir avalokayitavyaḥ; yady anujānīte kārayitavyam; nānujānīte, na kārayitavyam iti āgantukā bhikṣavaḥ caityavandakā śrāvastīm āgatāḥ; te yathāsaṃstutikayā bhikṣūṇāṃ sakāśe 'vatīrṇāḥ; anyeṣāṃ saṃstutikā (śay-v 34) na santi te vihanyante; asyām utpattau bhagavān āha: āgantukānām arthāya anuddiṣṭaṃ vastu sthāpayitavyam iti; anyatamasmin karvaṭake vihāraḥ; tatra bhikṣavo (a 326a) varṣā upagataḥ; yāvat tasmin karvaṭake 'ntarvarṣe bhayam utpannam; tannivāsino bhikṣavaḥ saṃtrastā apravāritāḥ santaḥ śrāvastīm āgatāḥ; te bhikṣubhiḥ pratiśrāmitāḥ mārgaśrame prativinodite kathayanti: āyuṣmantaḥ śayanāsanam uddiśatha iti; te 'ntarvarṣam iti kṛtvā noddiśanti; āgantukā bhikṣava avadhyāyanti kṣipanti vivācayanti; katham idānīṃ yūyam āyuṣmantaḥ sthitasya eva śāstuḥ śāsanam antardhāpayatha; yady asti vo kaukṛtyaṃ yathāvṛddhikayā prayacchata śayanāsanam iti; tathāpi te noddiśanti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: tasmād anujānāmi bhaṅgikabhagnakānāṃ bhikṣūṇām arthāya dvitīyā varṣopanāyikā kartavyā iti; bhikṣavo na jānate: kathaṃ kartavyā iti; bhagavān āha: traimāsikī pravāraṇā kartavyā śrāvaṇamāse tu dvitīyā varṣopanāyikā kartavyā iti; uktaṃ bhagavatā: bhaṅgibhagnakānāṃ bhikṣūṇām arthāya dvitīyā varṣopanāyikā kartavyā iti yāvad apare 'pi bhaṅgibhagnakā bhikṣavaḥ śrāvastīm āgatāḥ; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha: bhaṅgibhagnakān mayā bhikṣavo bhikṣūn āgamya dvitīyā varṣopanāyikā prajñaptā, na tṛtīyā; bhaṅgibhagnakās tu bhikṣavaḥ yathāsaṃstutikayā viśrāmayitavyāḥ; bhikṣavaḥ tān karmādānaṃ kārayanti; bhagavān āha: na te karmādānaṃ kārayitavyāḥ iti; bhikṣavas teṣāṃ lābham anuprayacchanti; bhagavān āha: na teṣāṃ lābho deyah; bhikṣava āmiṣalābham api nānuprayacchanti; bhagavān āha: āmiṣalābhas teṣāṃ no tu vastralābha iti (śay-v 35) ṣrāddhaiḥ prabhūtā vihārāḥ kāritāḥ; śrāvastyām alpā bhikṣava varṣā upagatāḥ; te śūnyakās tiṣṭhanti; dānapatīnāṃ paribhogānvayaṃ puṇyaṃ na bhavati; vātaputraiś cāvāsyante; bhagavāṇ āha: sarve uddeṣṭavyāḥ pratyekam ekaikasya dvau trayaś catvāro vā yathāpramāṇataḥ sarve paribhoktavyāḥ, kvacit pūrvāhṇe sthātavyam, kvacin madhyāhne, kvacid aparāhṇe, kvacid rātrau vastavyam iti; bhikṣavas te punaḥ karma na kurvanti pralubhyante; bhagavān āha: dānapatir utsāhayitavyaḥ; sa vai saṃpadyata ity evaṃ kuśalam, no cet saṃpadyate sāṃghikena pratisaṃstartavyāḥ; na cet śakyate yāvatāṃ śakyate tāvatāṃ saṃskāraḥ kartavyaḥ, anye vyupekṣitavyāḥ iti yadā bhagavataḥ vaistārikaṃ saṃvṛttaṃ tadā bahavo bhikṣavaḥ śrāvastīm āgatāḥ; te layane nirvihanyante; bhagavān āha: dvayos trayāṇām coddeṣṭavyam antataḥ sarveṣāṃ sāmānyena niṣadanaprāmāṇikam uddeṣṭavyam udakasthālakasthānapānīyabhaiṣajyadantakāṣṭhapātrasthānaṃ varjayitvā; sāmīcī ca parasparam upacāras tu sāmānya eva noddeṣṭavya iti uktaṃ bhagavatā; ekāny araṇyāni vṛkṣamūlāni śūnyāgārāṇi parvatakandaragiriguhapalālapuñjābhyavakāśaśmaśānavanaprasthāni (śay-v 36) prāntāni śayanāsanāni dhyāyata, bhikṣavaḥ, mā pramādyata, mā paścād vipratisāriṇo (a 326b) bhūta iti; āraṇyakatvasya ca bahudhā varṇo bhāṣitaḥ tadā kecid bhikṣava āraṇyakatvaṃ samādāya araṇye 'dhyavasthitāḥ; te tatra coraiḥ muṣyante; muṣitāḥ santaḥ brāhmaṇagṛhapatikulebhyaś cīvarārthaṃ paryeṣṭim āpadyamānāḥ riṃcanty uddeśaṃ pāṭham svādhyāyaṃ yogaṃ manasikāram; etat prakaraṇam bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: āraṇyakānāṃ bhikṣūṇām arthāya vastu sthāpayitavyam iti; uktaṃ bhagavatā: āraṇyakānāṃ bhikṣūṇām arthāya vastu sthāpayitavyam iti; bhikṣava aprakāśe sthāpayanti; āraṇyako bhikṣuḥ pātracīvaraṃ sthāpayitvā dvāraṃ baddhvā tāḍakam ādāya prakrāntaḥ; anayeṣām āraṇyakānāṃ bhikṣūṇām vighāto jātaḥ; bhagavān āha: prakāśe sthāne āraṇyakānāṃ bhikṣūṇāṃ vastu sthāpayitavyam iti; upanandasyānyatamena gṛhapatinā vihāraḥ kāritaḥ; sa tatra na prativasati; yo bhikṣur āgantuka āgacchati tasmai vastu dadāti lābhaṃ tv ātmanā gṛhṇāti; yāvad anyatamas traicīvariko bhikṣur āgataḥ; tenāsau vihāro dṛṣṭaḥ śūnyaḥ; sa pṛcchati, kasyāyaṃ vihāraḥ iti; bhikṣavaḥ kathayanti: upanandasya bhikṣoḥ; sa tena gatvā yācitaḥ; sa kathayati: ayaṃ vihāraḥ, prativasa; yo 'tra lābhaḥ sa mama iti; tatrāvasthitaḥ; tenāsau vihāro na kadācit saṃmṛṣṭaḥ, na sukumārī gomayakārṣī na dattā; yāvad asau tasmād vihārād apakrāntaḥ; anyo bhikṣur āgataḥ; so 'py upanandasya sakāśād yācitvā tasmin vihāre 'vasthitaḥ; paśyati taṃ vihāraṃ saṃkāraparipūrṇam; tenāsau saṃmṛṣṭaḥ saṃkāraṃ chorayitvā saṃmārjanīṃ gṛhītvaiva saṃkārakuṭasamīpe 'vasthitaḥ, yāvad anyatamena bhikṣuṇā dṛṣṭaḥ; sa kathayati: āyuṣman kiṃ tvaṃ saṃmārjanīvyagrahasta evāvatiṣṭhase, neyaṃ saṃmārjanī sthāpyata? iti; sa kathayati: ko 'py atra hastarakṣāsthitaḥ, tena na kadācit saṃmārjanīpadam api dattam iti; sa kathayati: amuko 'tra traicīvariko (śay-v 37) bhikṣur avasthitaḥ iti; yāvat tenāsau piṇḍapātam aṭatā dṛṣṭa upālabdhaś ca; sa kathayati: upanando lābhaṃ gṛhṇāti ahaṃ tasya vihāraṃ śodhayāmi? iti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: yo lābhaṃ gṛhṇāti tena vihāraḥ saṃmārṣṭavyaḥ iti uktaṃ bhagavatā: abhyatītakālagatānāṃ dānapatīnām nāmnā dakṣiṇā ādeṣṭavyā iti; saṃghasthaviro 'bhyatītakālagatānāṃ dānapatīnām arthāya gāthāṃ bhāṣate; anyatamaś ca gṛhapatir vihāram āgataḥ; tenāsau śrutaḥ; dakṣiṇām ādiśat; sa tasya sakāśam upasaṃkrāntaḥ kathayati: ārya yady ahaṃ vihāraṃ kārayāmi mamāpi nāmnā dakṣiṇām uddiśasi iti; sa kathayati: kāraya suṣṭv ādiśāmi iti; yāvat tena gṛhapatinā vihāraḥ kāritaḥ; tatrānena na kiṃcid dattaṃ; sa śūnya evāvasthitaḥ; yāvat tena gṛhapatinā dṛṣṭaḥ; sa vihāram āgamya kathayati: ārya madīyo vihāraḥ śūnya avasthitaḥ, na tatra kaścid bhikṣuḥ prativasati iti; saṃghasthaviraḥ kathayati: bhadramukha utsvedyaḥ; sa gṛhapatiḥ kathayati: ārya ūṣare jaṃgale kāritaḥ, kathaṃ utsvedyo bhavati? gṛhapate (a 327a) nāham etat saṃdhāya kathayāmi api tu tatra lābho nāsti iti; sa kathayati: ārya idānīṃ yo madīye vihāre prativasati tam ahaṃ paṭenācchādayāmi; iti lābho labhyate iti upanandena anupūrveṇa svabhāga iva udgṛhītaḥ; so 'nyatraiva prativasati; sa śūnyas tiṣṭhati, yāvad anyatamaḥ piṇḍapātiko caityābhivandakaḥ śrāvastīm āgataḥ; tenāsau vihāraḥ śūnyo dṛṣṭaḥ; sa bhikṣūn pṛcchati; kasyāyaṃ vihāraḥ iti; taiḥ samākhyātam: sāṃghiko 'yaṃ vihāraḥ kiṃ tūpanandasya bhikṣor uddiṣṭa iti; sa upanandasya sakāśam upasaṃkrāntaḥ: tavoddiṣṭo 'yaṃ vihāro 'tra tiṣṭhāmi iti; sa kathayati: evaṃ kuruṣva iti; sa tatrāvasthitaḥ; sa piṇḍapātiko dakṣo 'nalasaḥ; tenāsau pratidinam upaliptasaṃmṛṣṭaṃ kriyate; pañcānuśaṃsā saṃmarjane; ātmanaś cittaṃ prasīdati; parasya cittaṃ (śay-v 38) prasīdati; devatā āttamanaso bhavanti; prāsādikasaṃvartanīyaṃ kuśalamūlam upacinoti; kāyasya bhedāt sugato svargaloke deveṣūpapadyata iti; ye taṃ vihāram upaliptasaṃmṛṣṭaṃ paśyanti te tasya gṛhapater gatvā ārocayanti; sa śrutvā prāmodyam utpādayati; yāvad apareṇa samayena svayam evāgataḥ paśyati tathaiva taṃ vihāram upaliptasaṃmṛṣṭam; so 'bhiprasannaḥ; tenāsau piṇḍapātikaḥ paṭenācchāditaḥ; upanandena śrutam; sa tvaritatvaritaṃ gataḥ kathayati; piṇḍapātika mamāyaṃ vihāra uddiṣṭaḥ, prayaccha me paṭakam iti; piṇḍapātika saṃlakṣayati: lābhātmako 'yaṃ yadi na dāsyāmi tathāpy ayaṃ balād grahīṣyati māṃ ca vihārān niṣkāsayiṣyati iti; tena tasya samarpitaḥ iti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: yasya prasannaḥ prasannādhikāraṃ karoti tasyaiva sa; upanandasya tu vārṣiko lābhaḥ iti guṇapriyo lokaḥ prapīḍya prapīḍyātmānaṃ sa putradāraṃ ca; guṇavadbhyo dānam anuprayacchanti śrāddhā brāhmaṇagṛhapatayaḥ; āraṇyakān bhikṣūn upanimantrya bhojayanti; āraṇyakānāṃ bhikṣūṇām antargṛhe bhoktuṃ gatānām adattādāyikair vihārā muṣyante; bhagavān āha: dvāraṃ baddhvā kuñcikām ādāya prakramitavyam iti; corā adattādāyikā pratikuñcikayā muṣanti; bhaganān āha: ārakṣakaṃ bhikṣuṃ sthāpayitvā gantavyam; tasya piṇḍakenāvighātaḥ kartavyaḥ iti; adattādāyikā anyaṃ bhikṣuṃ gṛhītvā gacchanti; sa kathayati: muñca dvāram iti; bhagavān āha; saṃjñā kartavyā sajvaro nirjvara iti; yadi kathayati sajvara iti na moktavyam; atha kathayati nirjvara iti moktavyam; api tv āraṇyakena bhikṣuṇā ardhaśākhā upasthāpayitavyā iti; uktaṃ bhagavatā: āraṇyakena bhikṣuṇā ardhaśākhā upasthāpayitavyā iti; bhikṣavo na jānīte kedṛśī ardhaśākhā iti; bhagavān āha: kukkuro bhikṣavo ardhaśākhā tasya pātraśeṣaṃ dātavyam; āraṇyakair bhikṣubhir kukkurā upasthāpitā; te stūpāṅgaṇaṃ vihāraṃ ca nakharikābhir upalikhanti uccāraprasrāveṇa nāśayanti; bhagavān āha: kukkurapoṣakasyāhaṃ bhikṣavo (śay-v 39) bhikṣor āsamudācārikān dharmān prajñāpayāmi, (a 327b) kukkurapoṣakena bhikṣuṇā kālyam evotthāya stūpāṅgaṇaṃ vihāraś ca pratyavekṣitavyaḥ yan nakharikābhir upalikhitaṃ tat samaṃ kartavyam; uccāraprasrāvaś chorayitavyaḥ, kukkurapoṣako bhikṣur yathāprajñaptān āsamudācārikān dharmān asamādāya vartate, sātisāro vartate upananda's misdemeanours āyuṣmān upanando 'nyatamasmin vihāre saṃghasthaviraḥ, yāvat tatrānyatamaḥ saṃghasthaviraḥ āgataḥ; upanandaḥ saṃlakṣayati: mayā nāmeha vihāre saṃghasthavireṇa bhūtvā dvitīyasthavireṇa bhavitavyam; gacchāmy anyaṃ vihāram iti; so 'nyaṃ vihāraṃ gataḥ; tato vihārād asau gataḥ; tasmin yo dvitīyasthavirasya lābha sa saṃghasthavirasya; sa saṃlakṣayati: ihāpi me eva lābha iti; tatrāpi me sa eva lābhaḥ, kiṃ vinā prayojanena saṃghasthaviratvaṃ karomi iti; sa punas tvaritatvaritam eva vihāraṃ saṃprasthitaḥ; ardhoddiṣṭaśayanāsane vihāraṃ praviṣṭaḥ; sa kathayati: yathāvṛddhikayā vihāram uddiśa iti; bhikṣavo 'tikrānta iti kṛtvā noddiśanti; upanandaḥ kathayati: āyuṣmanta kiṃ tiṣṭhata eva śāstuḥ śāsanam antardhāpayata, yathāvṛddhikayā uddiśata vihāraṃ iti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha: yaḥ saṃghikena vā staupikena ḥvāḥ karaṇīyena gato bhavati tasya śayanāsanaṃ yathāvṛddhikayā uddeṣṭavyam, anyatra yathāgatyā iti (śay-v 40) upananda atilobhena dvayor vihārayor varṣā upagataḥ ubhayavaihārikaṃ lābhaṃ lapsayata iti sa vṛttāsu varṣāsu lābhaṃ prārthayate naitasmin labhyate nāpy aparasmin; śayanāsanodddeśakān bhikṣūn paribhāṣata; etat prakaraṇam bhikṣavo bhagavata ārocayanti; bhagavān āha: varṣoṣito 'sau deyo 'sya lābhaḥ iti; bhikṣava ubhayavihārābhyām api prayacchanti; bhagavān āha: na tatrobhayavihārābhyāṃ dātavyam; ekasmāt prayacchanti; anye bhikṣavo 'vadhyāyanti kṣipanti vivācayanti: uhayavihārayor varṣoṣitaḥ kimartham ekasamād dīyate iti; ḥetat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha:ḥ ubhayavihārābhyām apy ardhārdhaṃ deyam, na ca punar bhikṣuṇā dvayor vihārayor upagantavyaṃ; upagacchati, sātisāro bhavati anyatamena gṛhapatinā dvau vihārau kāritau, eka āraṇyakānāṃ, divtīyo grāmāntikānām; ācaritam tasya gṛhapter varṣoṣitasya bhikṣusaṃghasya ekaikaṃ bhikṣuṃ paṭenācchādayitum; sa paṭakān ādāya āraṇyakānāṃ vihāraṃ saṃprasthitaḥ; upanandena śrutam; āraṇyake vihāre lābho dīyate iti; tena nandasya saṃdiṣṭam; yady atra lābho dīyate tad grahīṣyasi ity uktvā sa tvaramāṇaḥ āraṇyakaṃ vihāraṃ saṃprasthitaḥ; tena gṛhapatinā dṛṣṭaḥ; sa saṃlakṣayati: yādṛśo 'sya padoddhātaḥ; gato 'yam āraṇyakaṃ vihāram, kim atra prāptakālam, ihaiva tāvat grāmāntikavihāre dadāmi; paścāt tatra dāsyāmi iti; sa pratinivartya paṭakāṃś cārayitum ārabdhaḥ; nandena hastaḥ prasāritaḥ; gṛhapatinā paṭako dattaḥ; bhūyaḥ prasārayati; gṛhapatiḥ kathayati: ārya dattas te paṭakaḥ, kiṃ bhūyaḥ prasārayasi iti; sa kathayati: (a 328a) gṛhapate upanandas tava vihāre varṣoṣitaḥ tasya santakaṃ prārthayāmi iti; gṛhaptiḥ kathayati: ḥāryaḥ svahastena bhagavata dānaṃ praśastam, svahastenaiva dāsyāmi iti; sa lajjitas tūṣṇīm avasthitaḥ; upanandaḥ saṃlakṣayati: cirayaty asau gṛhapatiḥ, grāmāntikaṃ gamiṣyāmi iti viditvā grāmāntikavihāraṃ (śay-v 41) gataḥ nandaṃ pṛcchati; ārya gṛhīto madīyaḥ paṭakaḥ? tena yathāvṛttaṃ samākhyātam; gṛhapatir apy anyena pathā āraṇyakaṃ vihāram gatvā patākāṃś cārayitvā prakṛāntaḥ; ḥupanandaḥḥ punar āraṇyakaṃ vihāraṃ pradhāvitaḥ, yāvat paṭakāś cāritāḥ; sa ubhayavihārayor apy atilobhena lābhāt paribhraṣṭaḥ; sa śocati klāmyati paridevate bhikṣavaḥ saṃśayajātāḥ sarvaśaṃṣayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta upananda atilobhena paṭakāt paribhraṣṭah; bhagavān āha: na bhikṣava etarhi yathātīte 'py adhvany anena atilobhāt bhaktacchedaḥ kṛtaḥ; tac chrūyatām the story of the dog vhich was too greedy (being a previous birth of upananda) bhūtapūrvaṃ bhikṣavo nadyā ubhayakūle dvau vihārau, ekaḥ saṃghalābhikānām, dvitīyo piṇḍapātikānām; yāvad anyatamaḥ kukkuraḥ gaṇḍīśabdapratisaṃvedī; sa gaṇḍīśabdaṃ śrutvā saṃghalābhikānāṃ vihāraṃ gacchati; tasya te bhikṣavaḥ pātraśeṣaṃ prayacchanti; sa taṃ paribhujya piṇḍapātikānāṃ vihāraṃ gacchati, tatrāpi pātraśeṣaṃ bhuktvā yatheṣṭaṃ gacchati; yāvad apareṇa samayena piṇḍapātikānām aupapādukānāṃ lābhaḥ saṃpannaḥ; tais sānukālaṃ gaṇḍī dattā; sa gaṇḍīkukkuraḥ gaṇḍīśabdaṃ śrutvā nadīm uttartum ārabdhaḥ; madhyaṃ gatasyāsya saṃghalābhikānāṃ vihāre gaṇḍī dattā; sa bhagnotsāho pratinivartitum ārabdhaḥ; srotasā dūram ūḍha ubhayaparibhraṣṭaḥ kiṃ manyadhve bhikṣavaḥ? yo 'sau gaṇḍīkukkuraḥ tena kālena tena samayena eṣa evāsāv upanandaḥ; tadāpy ayam atilobhena ubhayaparibhraṣṭah; etarhy apy atilobhena ubhayaparibhraṣṭaḥ; tasmāt tarhi bhikṣavo na bhikṣuṇā atilobhaḥ kartavyaḥ; karoti, sātisāro bhavati (śay-v 42) uddānam kalaho glānaparyāpti rātrikālaś ca kāśiṣu / vṛkṣasthaṇḍilaśādvalaṃ bhājakānāṃ ca saṃvṛtiḥ // precautions to take against quarrelsome monks āyuṣmān upālir buddhaṃ bhagavantaṃ pṛcchati; yathāpitad bhikṣavaḥ śṛṇvanti bhikṣavaḥ āgacchanti kalahakārakā ḥbhaṇḍanakārakā vigrahakārakāḥ vivādakārakā ādhikaraṇikā te 'smāṃś codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā iti; taiḥ teṣāṃ kathaṃ pratipattavyam? naivāsikair upāli bhikṣubhiḥ kalahakārikān bhikṣūn āgacchataḥ śrutvā trayaḥ śayanāsanoddeśakāḥ kartavyāḥ, ṣaṭ śayanāsanagrāhakāḥ; trayaḥ śayanāsanoddeśakāḥ katame? haimantiko graiṣmiko vārṣakaś ca; ṣaṭ śayanāsanagrāhakāḥ katame? sarvo vihāra uddeṣṭavyaḥ sarvo vihārasāmantakaḥ ḥsarvaḥ parigaṇaḥḥ sarvaḥ parigaṇasāmantakaḥ sarva ārāma sarva ārāmasāmantakaḥ: yadi kathayati vihāram uddiśata iti vaktavyam uddiṣṭo 'yam, vihārasāmantakam uddiśata eṣo 'py udddiṣṭaḥ, parigaṇam uddiśata eṣo (a 328b) 'py uddiṣṭaḥ parigaṇasāmantakam uddiśata eṣo 'py uddiṣṭaḥ, ārāmam uddiśata eṣo 'py uddiṣṭaḥ, ārāmasāmantakam uddiśata eṣo 'py uddiṣṭaḥ; te alayanā apratiṣṭhitāḥ kaṃcid doṣaṃ janayiṣyanti; tataḥ paścād gatavegaiḥ gatapratyarthikaiḥ gatapratyamitraiḥ yathāvṛddhikayā (śay-v 43) śayanāsanam uddeṣṭavyam; uktaṃ bhagavatā: yathāvṛddhikayā śayanāsanam uddeṣṭavyam iti the care of the sick monks and upananda's mischief again yāvad eko bhikṣur glānaḥ; tasya vṛddhataraka bhikṣur agataḥ; yathāvṛddhikayā tatsantakaṃ layanam uddiṣṭam; sa sarvanavakiaḥ; tasyānyalayanaṃ na prāpadyate; sa tena bhikṣuṇābhihitaḥ; āyuṣman mamaital layanam uddiṣṭam, nirgaccha iti; sa kathayati: glāno 'ham, yāvat svastībhavāmi; niṣṭhur asau bhikṣuḥ; sa tena puṣkariṇyāṃ niṣkāsya sthāpitaḥ; yāvad brāhmaṇagṛhapatayo vihāram āgatāḥ; draṣṭukāmais tair asau bhikṣur dṛṣṭaḥ; te kathayanti: āryā kim ayaṃ bhikṣuḥ kālagataḥ? bhadramukhā, nāyam kālagataḥ; atha kasmād atra sthāpitaḥ? asya vṛddhatarako bhjikṣur āgataḥ, etatsantakaṃ layanaṃ tasyoddiṣṭam; tenāyaṃ niṣkāsyeha sthāpitaḥ; āryā vayam āgārikāḥ santo 'nurakṣaṇayā glānagṛhān ḥnaḥ niṣkāsayāmaḥ, yūyaṃ pravrajitāḥ, kāruṇikaś ca yuṣmākaṃ śāstā, tat kathaṃ glānaṃ niṣkāsayatha? te 'vadhyāyanti kṣipanti vivācayanti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: tasmāt tarhi bhikṣavo glānasya bhikṣor vastuparihāro dātavyaḥ iti; uktaṃ bhagavatā: glānasya bhikṣor vastuparihāro deyaḥ iti āyuṣman upananda hum iti kṛtvā tūṣṇīm avasthitaḥ; yāvad ṣaḍbhir saptabhir vā divasaiḥ śayanāsanam uddekṣyati iti pāde vraṇapaṭṭakaṃ baddhvāvasthitaḥ; śayanāsanoddeśakair bhikṣubhir glāna iti kṛtvā tatsantakaṃ layanaṃ uddiṣṭam; sa uddiṣṭeṣu śayanāsaneṣu vraṇapaṭṭakaṃ muktvāvasthitaḥ; tatas sa glānāvalokakair bhikṣubhir pṛṣṭaḥ kiṃ sthavirasya pādaḥ svasthībhūtaḥ iti; sa kathayati: nānūktaṃ bhagavatā sarvasaṃskārā anityā iti; tat kiṃ mama (śay-v 44) vyādhir nityo bhaviṣyati? te kathayanti: śīghraṃ sthavira svasthībhūtaḥ, ha kalpaglānaḥ iti; sa kathayati: kim icchatha māṃ jīrṇalayane prakṣeptum iti; alpāthā bhikṣavo 'vadhyāyanti kṣipanti vivācayanti: katham idānīṃ bhikṣava aglānā eva vastuparihāraṃ svīkurvanti? etat prakaraṇam bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: tasmāt tarhi bhikṣavo kalpaglānasya vastuparihāro 'deyaḥ, nāpi tena svīkartavyaḥ, karoti, sātisāro bhavati the various blessings of the men who master the vinaya: the six pentads pañcikānāṃ piṇḍoddānam puraḥkṛtaś ca svaṃ śīlam asaṃsaktam athāpica / ālokajātā utpattir āntarāyikam eva ca // āpattiḥ paścimaṃ kṛtvā piṇḍoddānasamuddhṛtam / antaroddānam puraḥkṛtyam aparaṃ ca cābhyantaraṃ ca pareṣām / bahujanahitāya kṛtvā prathamā bhavati pañcikā // bhagavatā sūtraṃ (a 329a) mātṛkā ca devamanuṣyeṣu pratiṣṭhāpite, sūtraṃ nāgeṣu; vinayas tu ḥgambhīroḥ gambhīrāvabhāso durdṛśo duravabodho bahusaṃdhir lokākṣarapratisaṃyuktaḥ; bhikṣavo vinayaṃ gambhīratvāt bahusaṃdhikatvāt lokākṣarapratisaṃyuktatvāc ca notsahante paṭhitum; dharmatā caiṣā yenāṅgena śāsanaṃ parihīyate tasya buddhā bhagavanto 'tyarthaṃ varṇam bhāṣante; tatra bhagavān bhikṣūn āmantrayate sma; pañca me bhikṣavo ānuśaṃsā vinayadharapudgale; katame pañca? puraskṛto bhavati catasṛṇāṃ parṣadām: (śay-v 45) aparāpratibaddhāsya bhavaty avavādānuśāsanī; atītānāgatapratyutpannānāṃ samyaksaṃbuddhānām abhyantarakośadharo bhavati; pareṣāṃ śramaṇabrāhmaṇānām mūrdhānaṃ āsādya tiṣṭhati; bahujanahitāya bahujanasukhāya ca pratipanno bhavati saddharmasthitaye antaroddānam svaśīlam abhigamanaṃ kaukṛtyaṃ viśāradaś ca / saha dharmeṇa kṛtvā dvitīyā bhavati pañcikā // apre pañcānuśaṃsā vinayadhare pudgale; ḥkatame pañca?ḥ svo 'sya śīlaskandhaḥ sugupto bhavati sugopitaḥ; abhigamanīyo bhavati catasṛṇāṃ parṣadām; kaukṛtyaprasṛtānāṃ pudgalānāṃ pratiśaraṇabhūto bhavati; viśāradḥ saṃghamadhye viharati; pratyarthinaḥ svasaddharme gṛhṇāti antaroddānam asaṃsaktam arthaniścayaḥ śikṣāpadāny athāpi / cāstv ālokadvayaṃ caiva tṛtīyā bhavati pañcikā // apare pañcānuśaṃsā vinayadhare pudgale; katame pañca? asaṃsaktam artham uddharati; suviniścito bhavati arthaviniścaye; śikṣāpadāny asya sugṛhītāni bhavanti; ālokajātena cetasā bahulaṃ viharati; paścimāyā janatāyā ālokaṃ karoti uddānam ālokābhāsaprabhāsaś ca alpotsuko 'śūnyakena ca / apare pañcānuśaṃsā vinayadhare pudgale; katame pañca? ālokajātā (śay-v 46) me dik khyāti avabhāsajātā prabhāsajātā, alpotsuko 'haṃ tasyāṃ diśi viharāmi, aśūnyā ca me dik khyāti yasyāṃ diśi vinayadharaḥ pudgalaḥ prativasati ḥuddānam utpattir atha prajñaptir anuprajñaptir eva ca / pratikṣepo 'bhyanujñā ca saiva pañcamā pañcikā //ḥ apare pañcānuśaṃsā vinayadhare pudgale; kathame pañca? uptattiṃ jānāti, prajñaptim ḥjānātiḥ, anuprajñaptiṃ jānāti, pratikṣepaṃ jānāti, abhyanujñāṃ jānāti ḥuddānamḥ ................................... ................................... apare pañcānuśaṃsā vinayadhare pudgale; katame pañca? antarāyikaṃ jānāti, anantarāyikāṃ jānāti, avavadati, anuśāsti; pratibalo bhavati sārdhaṃvihāryantevāsikānāṃ niśrayaṃ grāhayitum ḥuddānamḥ .................................. .................................. apare pañcānuśaṃsā vianayadhare pudgale; katame pañca? āpattiṃ jānāti, anāpattiṃ jānāti, gurvīṃ jānāti, prātimokṣasūtroddeśo 'sya vistareṇoddiṣṭo bhavati (śay-v 47) upālin is the foremost amidst them who master and know the vinaya. the teaching of the vinaya bhagavatā vinayasya varṇo bhāṣita iti sthavirasthavirā bhikṣavaḥ sotsāhā vinayaṃ paṭhitum ārahdhāḥ; tena khalu samayenāyuṣmān upālī agro 'bhūd vinayanidānasamutpattikuśalānām; sthavirasthavirā bhikṣavo vinayaṃ paryavāpnuvanti iti satkṛtyoddeṣṭum ārabdhaḥ; sa utpāṇḍuko jātaḥ kṛśālako durbalako mlāno prāptakāyaḥ; jānakā pṛcchakā (a 329b) buddhā bhagavantaḥ, jānantaḥ pṛcchanti, ajānanto na pṛcchanti, kāle pṛcchanti, kālātikrāntaṃ na pṛcchanti, arthopasaṃhitaṃ pṛcchanti, anarthopasaṃhitaṃ na pṛcchanti; setusamudghāto buddhānām bhagavatām anarthopasaṃhitāyāṃ pṛcchāyām; tatra kālajñā buddhā bhagavanta arthopasaṃhitāyāṃ pṛccchāyām; pṛcchati buddho bhagavān āyuṣmantam ānandaṃ: kasmād ānanda upālī bhikṣur utpāṇḍūtpāṇḍukaḥ kṛśālako durbalako mlāno prāptakāya iti; sa kathayati: bhagavatā vinayasya varṇo bhāṣitaḥ yat kṛtvā sthavirasthavirā bhikṣavaḥ sotsāhā vinayaṃ paṭhitum ārabdhāḥ; āyuṣmān upālī sthavirasthavirā bhikṣavaḥ sagauravā vinayam paryavāpnuvanti iti satkṛtyoddeṣṭum ārabdhaḥ; tenāsāv utpāṇḍūtpāṇḍukaḥ kṛśālako ḥdurbalakoḥ mlāno prāptakāya iti; asyām utpattau bhagavān āha: uddeśadāyakasyāhaṃ ḥbhikṣavoḥ bhikṣor āsamudācārikān dharmān prajñāpayāmi; uddeśadāyakenā bhikṣuṇā caturbhir āryapathair uddeśo dātavyaḥ; caṅkramyamāṇena tiṣṭhatā niṣannena nipannena ca; uddeśagrāhakena bhikṣuṇā tṛbhir āryapathair uddeśo grahītavyaḥ; uddeśagrāhako bhikṣur uddeśadāyakasya bhikṣoḥ sacet cāṅkramyamāṇasyāgacchati navakaś (śay-v 48) ca bhavati tena sāmīcīṃ kṛtvā dhātusāmyaṃ pṛṣṭvā kāyam avanāmya ṛjukacittena sagauraveṇa padaparihāṇikayā uddeśo grahītavyaḥ; atha vṛddhatarako bhavati, tena dhātusāmyaṃ pṛṣṭvā kāyam avanāmya ṛjukacittena sagauraveṇa padaparihāṇikagā uddeśo grahītavyaḥ; sacet tiṣṭhata āgacchati navakaś ca bhavati tena sāmīcīṃ kṛtvā dhātusāmyaṃ pṛṣṭvā utkuṭukena kṛtvā nīcatarake vā āsane niṣadya ṛjukacittena sagauraveṇoddeśo grahītavyaḥ; atha vṛddho bhavati tena dhātusāmyaṃ pṛṣṭvā utkuṭukena sthitvā nīcatarake vā āsane niṣadya ṛjukacittena sagauraveṇa uddeśo grahītavyaḥ; yathā tiṣṭhata evaṃ niṣaṇṇasya nipannasya ca yojayitavyam: uddeśadāyakena bhikṣuṇā svabhyastaṃ suparicitaṃ niḥsaṃdhigdhaṃ ca kṛtvā uddeśo dātavyaḥ; uddeśagrāhakenāpi suparipṛṣṭam sūdgṛhītaṃ niḥsaṃdigdhaṃ ca kṛtvā uddeśo grahītavyaḥ; uddeśadāyako bhikṣur uddeśagrāhakaś ca yathāprajñaptān āsamudācārikān dharmān na samādāya vartate, sātisāro bhavati the mischief of the six monks ṣaḍvargikā bhikṣavo janapadacārikāṃ caranto rātrau vihāraṃ saṃprāptā yathasaṃstutikayā bhikṣubhiḥ pratiśāmitāḥ; te kathayanti: āyuṣmantaḥ kiṃ tiṣṭhatha śayanāsanoddeśakaṃ śabdayata; te kathayanti: kimartham? śayanāsanam uddeṣṭum; te kathayanti: śayanāsanaṃ sukhaṃ svaptāḥ prabhātāyāṃ rajanyām uddiṣyayiṣyatha iti; te paryavasthitā kathayanti: yūyaṃ tiṣṭhata eva śāstuḥ śāsanam antardhāpayata; yady asti kaukṛtyam uddiṣata yathāvṛddihikayā (śay-v 49) śayanāsanam; vāgbalinas te; śayanāsanoddeśakena saṃtrastenoddiṣṭam; ṣaḍvargikā vṛddhānte śayanāsanaṃ gṛhītvā śayitāḥ; yāvan navakā uddiśyante tāvat prabhātā rajanī; ṣaḍvargikā laghv laghv evotthāya kathayanti: āyuṣmanto gṛhṇīta śayanāsanam (a 330a), gacchāma iti; te bhikṣubhir ucyante: āyuṣmanto yuṣmābhir ekarātrasyārthāya kṛtsnāṃ rātriṃ bhikṣusaṃgho viheṭhitaḥ aho bata yūyam ihaiva tiṣṭhata; te kathayanti: nandopananda śrāvastīm gacchāmaḥ savātalā eta iti kṛtvā prakrāntāḥ; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: tasmāt tarhi bhikṣavo na rātrau śayanāsanam uddeṣṭavyam; yadi rātrāv āgacchanti yathāsaṃstutikayā pratiśrāmayitavyā disciplinary prescriptions janapadād bhikṣuś caityavandakaḥ śrāvastīm āgataḥ; sa tatrāgocarakuśalaḥ kālyam evotthāya bhagavatsakāśam upasaṃkrāntaḥ bhagavataḥ pādābhivandanaṃ kṛtvā sthavirasthavirāṇāṃ ca bhikṣūṇāṃ śrāvastīṃ piṇḍāya prāvikṣat; tasya piṇḍāya carataḥ prāptavelā; tatraiva kuḍyamūlam niśritya bhaktakṛtyaṃ kartum ārabdhaḥ; anāthapiṇḍadaś ca tena pathā caityābhivandakaḥ saṃprasthitaḥ; sa tena dṛṣṭa uktaś ca: ārya samantaprāsādike śāsane pravrajya kim ārāṭikāṃ karoṣi iti; sa kathayati: āyuṣman kātrārāṭikā, na paśyasi velām āsannām iti; sa kathayati: madīyaṃ gṛhaṃ kasmān na gataḥ iti; kiṃ nāma tvam; anāthapiṇḍadaḥ; asti mayā śrutaṃ teṣu (śay-v 50) teṣu sūtreṣv anāthapiṇḍado gṛhapatir anāthapiṇḍado gṛhapatir iti, nāham tvā jāne nāpi gṛham; anāthapiṇḍado gṛhapatiḥ saṃlakṣayati: aprakṛtijño 'yaṃ bhikṣur dūrāgataḥ, dhruvaṃ na māṃ vetti ḥnāpi mama gṛhamḥ; kim atra prāptakālaṃ bhagavantam ālokayāmi yāvac ca śrāvastī yāvac ca jetavanam atrāntarāt parikramaṇakāṃ kārayāmi iti viditvā yena bhagavāṃs tenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatir bvhagavantam idam avocat: āgantukā bhadanta bhikṣava agocarakuśalā piṇḍapātam aṭantaḥ kālātikramatayā kuḍyamūlaṃ niśritya bhaktakṛtyaṃ kurvanti; aśraddhā anenāṅgenāryakān dhvaṃsayisyanti; tad yadi bhagavān anujānīyād ahaṃ yāvac ca śrāvastī yāvac ca jetavanaṃ atrāntarāt parikramaṇakāṃ kārayeyam iti; yasya yatra velā bhaviṣyati sa tatra piṇḍapātaṃ paribhokṣyate iti; bhagavān āha: tasmād gṛhapate 'nujānāmi kāraya iti; tena yāvac ca śrāvastī yāvac ca jetavanam atrāntarāt parikramaṇakā kāritā; yasya bhikṣor yatra velā bhavati sa tatra bhaktakṛtyaṃ karoti apareṣāṃ bhikṣūṇāṃ pānīyavighāto bhavati; anāthapiṇḍadena gṛhapatinā tatra kūpaḥ kāritaḥ trikaṭukasya triphalāyāś ca śakaṭabhāra utkṣiptaḥ; tat pānīyaṃ svādu saṃpannaṃ sarvalokaprakhyātam; janakāyaḥ śrutvā āgataḥ; bhikṣavo vārayanti; śrāvastīnivāsinaḥ: āryā vayaṃ yuṣmākaṃ sarvopakaraṇaiḥ pratyupasthitaḥ, yūyaṃ sarvalokasādhāraṇam pānīyaṃ vārayatha iti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha: na nivārayitavyā iti; mātṛgrāmo bhikṣūṇāṃ pānīyaṃ yācate; bhikṣavo nānuprayacchanti; (a 330b) bhagavān āha: dātavyam; uktaṃ bhagavatā: mātṛgrāmaṃ samantapāśaṃ mārabandhanam iti; bhikṣavaḥ pānīyam anuprayacchanto mātṛgrāme saṃrajyante; yāvad anyatarā strī rūpayauvanasaṃpannā taruṇakasya bhikṣor antike 'tyartham avekṣāvatī (śay-v 50) tat pānīyaṃ yācate; yo 'pi tasyām avekṣāvān pratibandhacittaḥ; nivāryamāṇo 'py acchinnadhārayā dadāti evaṃ sāpi nirīkṣate, pibati, bata pānīyaṃ viṣamam gatam, kālagatā; akpārthā bhikṣavo 'vadhyāyanti kṣipanti vivācayanti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: yā strīr bhikṣor antike avekṣāvatī bhavati pratibaddhacittā bhavati tasyā svayaṃ na dātavyam; na ca mātṛgrāmasya acchinnayā dhārayā pānīyaṃ dātavyam; antarāntarā vāridhārā cchettavyā vaktavyā vā añjaliṃ pūrayitvā piba iti, anyathā sātisāraḥ tena khalu samayena ye 'grapiṇḍapātaṃ jetavane pratipādayanti te tatraiva dātum ārabdhāḥ; ṣaḍvargikaiḥ śrutam; te parikramaṇikāṃ gatvāvasthitāḥ; yena ānīyate agarapiṇḍapātas taṃ pṛcchanti; yadi pāyaso bhavati pātram upanāmayanti; atha pānīyapeyā bhavati, kathayanti: mahardhikaḥ saṃghaḥ, saṃghaḥ sa mahānubhāvaḥ, saṃghāyānuprayacchata, evaṃ khaṇḍakhādyakādi yojayitavyam; alpārthā bhikṣavo 'vadhyāyanti kṣipanti vivācayanti; etat prakaraṇam bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: na bhikṣuṇā parakīye lābhe saṃnipatitavyam: saṃnipatati, sātisāro bhavati; uktaṃ bhagavatā: na bhikṣuṇā parakīye lābhe saṃnipatitavyam iti bhikṣavaḥ kenacit karaṇīyena vihārāntaraṃ gacchanti; teṣāṃ tatra gatānāṃ velā āsannā bhavati; kaukṛtyān na paribhuñjate; etat prakaraṇam bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: saṃcintya na gantavyam anyathā gatānāṃ yadi velā bhavati bhoktavyam, nātra kaukṭrtyaṃ karaṇīyam iti (śay-v 52) sakṛcchraḥ kālo vartate; bhikṣavo vihārāntaraṃ gatāḥ; te tatra bhikṣūn bhuñjānāṃ dṛṣṭvā punar ākāṃkṣante bhoktum; ḥkaukṛtyānḥ na paribhuñjante; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha; yan na gṛhītaṃ pūrvavihāre tac ced aparimitaṃ cāryate grahītavyam; atha bhikṣuprāmāṇyaṃ kṛtaṃ bhavati na grahītavyam; gṛhṇāti, sātisāro bhavati nefarious doings of the monks aśvaka and punarvasuka atha bhagavān kāśiṣu janapadeṣu cārikān caran kiṭāgirim anuprāptaḥ; tena khalu samayena kiṭāgirāv aśvakapunarvasukau bhikṣū prativasataḥ; tābhyāṃ śrutaṃ: bhagavān kāśiṣu janapadeṣu cārikāṃ caritvā ihāgamiṣyati sārdhaṃ bhikṣusaṃghena iti; śrutvā ca punaḥ saṃlakṣayataḥ: bhikṣavo 'smān śāstuḥ saṃnidhau codayiṣyanti ḥsmārayiṣyantiḥ alajjitena vā vaitarikeṇa vā; yan nu vayaṃ bhagavato 'rthāya mahallakaṃ vihāraṃ sthāpayitvā bhikṣūn ārabhya trīn śayanāsanoddeśakān kārayema, ṣaṭ śayanāsanagrāhakān; trayaḥ śayanāsanoddeśalāḥ katame? haimantiko graiṣmiko (a 331a) varṣikaś ca; ṣaṭ śayanāsanagrahakāḥ katame? sarvo vihāra uddeṣṭavyaḥ, sarvo vihārasāmantakaḥ, sarvaḥ parigaṇaḥ, sarvaḥ parigaṇasāmantakaḥ, sarva ārāmaḥ sarvaḥ ārāmasāmantakaḥ; yadi kathayanti vihāram uddiśateti vaktavyā uddiṣṭo 'yam; parigaṇam uddiśata eṣoddiṣṭaḥ; vihārasāmantakam uddiśata eṣo 'py uddiṣṭa; ārāmam uddiśata eṣo 'py uddiṣṭaḥ; ārāmasāmantakam uddiśata eṣo 'py uddiṣṭaḥ; te alayanā apratiṣṭhitā nāsmān codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā; tābhyāṃ trayaḥ śayanāsanoddeśakā kāritāḥ, ṣāṭ śayanāsanagrāhakāḥ; (śay-v 53) yāvad bhagavān kiṭāgirim anuprāptaḥ; tābhyāṃ bhagavataḥ pūrvakalpita eva vihāraḥ; bhikṣavaḥ kathayanti: āyuṣmantau śayanāsanam uddiśatāṃ vihāraṃ ca; kathayataḥ: pūrvoddiṣṭako vihāraḥ; parigaṇam uddiṣata; so 'py uddiṣṭaḥ; vihārasāmantakam uddiśata; so 'py uddiṣṭaḥ; parigaṇasāmantakam uddiśata; so 'py uddiṣṭakaḥ; ārāmam uddiśata; so 'py uddiṣṭakaḥ; ārāmasāmantakam uddiśata; so 'py uddiṣṭakaḥ; yatas tau sarvāvasthau noddiśataḥ tato 'nte ārāmasyoccaśabdo mahāśabdo jātaḥ; jānakā pṛcchakā buddhā bhagavanto jānantaḥ pṛcchanti, ajānanto na pṛcchanti; kāle pṛcchanti; kālātikrāntaṃ na pṛcchanti, arthopasaṃhitaṃ pṛcchanti, anarthopasaṃhitaṃ na pṛcchanti, setusamudghāto buddhānāṃ bhagavatām anarthopasaṃhitāyāṃ pṛcchāyāṃ; tatra kālajñā buddhā bhagavantaḥ arthopasaṃhitāyāṃ pṛcchāyām; pṛcchati buddho bhagavān āyuṣmantan ānandam; kim eṣa ānanda ante ārāmasya uccaśabdo mahāśabdo jātaḥ mahājanakāyasya ca nirghoṣaḥ? sa kathayati: aśvakapunarvasukābhyām ḥbhikṣūbhyāṃḥ bhikṣūn ārabhyā trayaḥ śayanāsanoddeśakāḥ kṛtāḥ, ṣaṭ śayanāsanagrāhakāḥ; bhikṣavaḥ śayanāsanaṃ na labhante; tenāyam ante ārāmasya uccaśabdo mahāśabdo mahājanakāyasya ca nirghoṣaḥ; bhagavān āha: kalahakārakān ānanda mayā bhikṣūn saṃdhāya trayaḥ śayanāsanoddeśakāḥ ṣaṭ śayanāsanagrāhakāḥ kṛtāḥ, no 'tra prakṛtisthakānām; tasmān na bhikṣubhiḥ prakṛtisthakān bhikṣūn ārabhya trayaḥ śayanāsanoddeśakāḥ kartavyāḥ ṣaṭ śayanāsanagrāhakāḥ; kurvanti, sātisārā bhavanti the mischief of the six monks again bhagavān kośaleṣu janapadeṣu cārikān caran anyatarasmin agrāmake 'raṇyāyatane rātrivāsam upagataḥ sārdhaṃ bhikṣusaṃghena; ṣaḍvargikair bhagavato 'rthāya ekaṃ śobhanavṛkṣaṃ sthāpayitvā (śay-v 54) anye śobhanavṛkṣā ātmanā gṛhītāḥ; sthavirasthavirāṇāṃ bhikṣūṇāṃ koṭaravṛkṣā prāptāḥ; rājñā prasenajitā kośalena śrutam; sa caturaṅgena balakāyena pratyudgataḥ; sa bhagavataḥ pādābhivandanaṃ kṛtvā sthavirasthavirān paryeṣate; yāvat paśyati ṣaḍvargikān śobhaneṣu vṛkṣesv avasthāpitān; sthavirasthavirān koṭaravṛkṣeṣu; sa hum iti kṛtvā yena bhagavāṃs tenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ; ekāntaniṣaṇṇo rājā prasenajit kośalo (a 331b) bhagavantam idam avocat: aham asmi bhadanta rājā kṣatriyo mūrdhābhiṣiktaḥ prabhuḥ sarvaviṣayodbhavānāṃ ratnānām; sarvaṃ praṇītavastu tan mama; ḥyadḥ avaśiṣṭam yathārhaṃ tad devīnāṃ kumārāṇām amātyānām baṭabalāgrasya; bhagavān apy uttaro dharmarājā, āryakauṇḍinyaśāriputramaudgalyāyanakāśyaparevataprabhṛtayo mahāśrāvakā koṭaravṛkṣeṣv avasthitāḥ; ṣaḍvargikās tu śobhanavṛkṣeṣu; aho bata bhagavān vṛkṣān api yathāvṛddhikayā prajñapayed anukampām ādāya iti; adhivāsayati bhagavān rājñaḥ prasenajitaḥ kośalasya tūṣṇīṃbhāvena; atha rājā prasenajit kośalo bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā utthāyāsnāt prakrāntaḥ; asyām utpattau bhagavān āha: tasmāt tarhi bhikṣavo vṛkṣā api yathāvṛddhikayā uddeṣṭavyā sthaṇḍilāny api śādvalāny api iti; uktaṃ bhagavatā: vṛkṣā api yathāvṛddhikayā uddeṣṭavyā sthaṇḍilāni śādvalāny api iti bhikṣavaḥ svayam evoddiśanti; bhagavān āha: vihāroddeśako bhikṣuḥ saṃmantavyaḥ; bhikṣavo 'viśeṣeṇa saṃmanyante; bhagavān āha: pañcabhir dharmaiḥ samanvāgato vihāroddeśako bhikṣur asaṃmato na saṃmantavyaḥ, saṃmataś cāvakāśayitavyaḥ; katamaiḥ pañcabhiḥ? chandād gacchati dveṣān mohād bhayād gacchati uddiṣṭānuddiṣṭavihāraṃ na jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ vihāroddeśako 'saṃmato na saṃmantavyaḥ, saṃmataś cāvakāśayitavyaḥ; (śay-v 54) pañcabhis tu dharmaiḥ samanvāgato vihāroddeśakaḥ asaṃmataḥ saṃmantavyaḥ, saṃmataś ca nāvakāśayitavyaḥ; katamaiḥ pañcabhiḥ? na chandād gacchati na dveṣān na bhayān na mohād gacchati uddiṣṭānudhiṣṭaṃ ca jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgato vihāroddeśakaḥ asaṃmataś ca saṃmantavyaḥ, saṃmataś ca nāvakāśayitavyaḥ evaṃ ca punaḥ saṃmantavyaḥ: śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite pūrvavad yāvad utsāhayitavyaḥ; utsahase tvam evaṃnāmā saṃghasya vihārān uddeṣṭum iti; saced utsahate ḥtena vaktavyam utsahe iti; tataḥ paścādḥ ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam; śṛṇotu bhadantāḥ saṃghaḥ, ayaṃ evaṃnāmā vihāroddeśako bhikṣur utsahate saṃghasya vihārān uddeṣṭum; sacet saṃghasya prāptakālaṃ kṣameta, anujānīyaṭ saṃgho yat saṃgha evaṃnāmānaṃ vihāroddeśakam saṃmanyeta ity eṣā jñāptiḥ; karma kartavyam; śṛṇotu bhadantāḥ saṃghaḥ, ayam evaṃnāmā vihāroddeśako bhikṣuḥ utsahate saṃghasya vihārān uddeṣṭum tat saṃgha evaṃnāmānaṃ vihāroddeśakaṃ bhikṣuṃ saṃmanyate; yeṣām āyuṣmatām kṣamate evaṃnāmānaṃ vihāroddeśakaṃ bhikṣuṃ saṃmantum tet tūṣṇīm; na kṣamate, bhāṣantā; saṃmataḥ saṃghena evaṃnāmā vihāroddeśako bhikṣuḥ; kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm; evam etad dhārayāmi; yathā vihāroddeśakaḥ evaṃ bhaktoddeśakaḥ yavāgūcāradaḥ khādyakabhājakaḥ yatkiṃciccārakaḥ bhāṇḍagopakaḥ cīvaragopakaḥ ḥcīvarabhājakaḥḥ varṣāśāṭigopakaḥ varṣāśāṭībhājakaḥ preṣakaḥ; pañcabhir (śay-v 56) dharmaiḥ samanvāgataḥ prāsādavāriko bhikṣur asaṃmato na saṃmantavyaḥ, ḥsaṃmntaś cāvakāśayitavyaḥḥ; katamaiḥ pañcabhiḥ? chandād gacchati dveṣān mohād bhayād gacchati, prāsādikāprāsādikaṃ ca na jānātī; pañcabhis tu dharmaiḥ samanvāgataḥ prāsādavāriko bhikṣur asaṃmata saṃmantavyaḥ, saṃmataś cānavakāśayitavyaḥ; katamaiḥ pañcabhiḥ? na chandād gacchati, na dveṣān na mohān na bhayād gacchati prāsādikāprāsādikaṃ ca jānāti uddānam vihārabhaktoddeśako yavāgūkhādyakena ca / yatkiṃcid bhaṇḍagopakaś cīvaradvayam eva ca // varṣāśāṭī ca gopaś ca bhājakaḥ preṣakas tathā / prāsādavārikaś caiva pudgalā dvādśa smṛtāḥ // śayanāsanavastu samāptam index of the english titles in the śayanāsanavastu: old monks are entitled to veneration old house-holders, etc., are not entitled to veneration4 the story of the francoline, the hare, the monkey and the elephant the buddha eulogises the order by age the institution of vihāras the story of anāthapiṇḍada: his birth and wonders anāthapiṇḍada invites the buddha anāthapiṇḍada invites the buddha to śrāvastī śāriputra leaves for śrāvasti obstruction by tīrthyas tīthyas and śāriputra contest defeat of the tīthyas conversion of the tīthyas construction of the vihāras messenger to buddha buddha arrives to śrāvastī effects felt following buddha's arrival the jetavana previous births of anāthapiṇḍada at the time of the seven buddhas anāthapiṇḍada has the power to see absconded treasures, no matter whether close or far away the story of the pratyekabuddha (concerning a previous life of anāthapiṇḍada) disciplinary presciptions upananda's misdemeanours the story of the dog which was too greedy (being a previous birth of upananda) precautions to take against quarrelsome monks the care fo the sick monks and upananda's mischief again the various blessings of the men who master the vinaya: the six pentads upāli is the foremost amidst them who master and know the vinaya. the teaching of the vinaya. the teaching of the vinaya the mischief of the six monks disciplinary presciptions nefarious doings of the monks aśvaka and punarvasuka the mischief of the six monks again