Śaṃkara (attrib.): Vivekacuḍāmaṇi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zaMkara-vivekacuDAmaNi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vivekacuḍāmaṇi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vivcud_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Samkara (attrib.): Vivekacudamani Input by ... [Not proof-read! Transliteration intended to emulate Nagari script.] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vivekacuḍāmaṇi sarva-vedānta-siddhānta-gocaraṃ tamagocaram & govindaṃ paramānandaṃ sad-guruṃ praṇato 'smy aham // 1 // jantūnāṃ narajanma durlabhamataḥ puṃstvaṃ tato vipratā tasmādvaidikadharmamārgaparatā vidvattvamasmātparam & ātmānātma-vivecanaṃ svanubhavo brahmātmanā saṃsthitiḥ muktir no śata-janma-koṭi-sukṛtaiḥ puṇyair vinā labhyate // 2 // durlabhaṃ trayam evaitaddevānugrahahetukam & manuṣyatvaṃ mumukṣutvaṃ mahāpuruṣasaṃśrayaḥ // 3 // labdhvā kathaṃcin narajanma durlabhaṃ tatrāpi puṃstvaṃ śrutipāradarśanam & yastv ātma-muktau na yateta mūḍhadhīḥ sa hy ātma-hā svaṃ vinihantyasadgrahāt // 4 // itaḥ ko nvasti mūḍhātmā yas tu svārthe pramādyati & durlabhaṃ mānuṣaṃ dehaṃ prāpya tatrāpi pauruṣam // 5 // vadantu śāstrāṇi yajantu devān kurvantu karmāṇi bhajantu devatāḥ & ātmaikyabodhena vināpi muktiḥ na sidhyati brahmaśatāntare 'pi // 6 // amṛtatvasya nāśāsti vittenety eva hi śrutiḥ & bravīti karmaṇo mukterahetutvaṃ sphuṭaṃ yataḥ // 7 // ato vimuktyai prayatet vidvān saṃnyastabāhyārthasukhaspṛhaḥ san & santaṃ mahāntaṃ samupetya deśikaṃ tenopadiṣṭārthasamāhitātmā // 8 // uddharedātmanātmānaṃ magnaṃ saṃsāravāridhau & yogārūḍhatvamāsādya samyagdarśananiṣṭhayā // 9 // saṃnyasya sarvakarmāṇi bhavabandhavimuktaye & yatyatāṃ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ // 10 // cittasya śuddhaye karma na tu vastūpalabdhaye & vastusiddhirvicāreṇa na kiṃcit karmakoṭibhiḥ // 11 // samyagvicārataḥ siddhā rajjutattvāvadhāraṇā & bhrāntoditamahāsarpabhayaduḥkhavināśinī // 12 // arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ & na snānena na dānena prāṇāyamaśatena vā // 13 // adhikāriṇamāśāste phalasiddhirviśeṣataḥ & upāyā deśakālādyāḥ santyasminsahakāriṇaḥ // 14 // ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ & samāsādya dayāsindhuṃ guruṃ brahmaviduttamam // 15 // medhāvī puruṣo vidvānuhāpohavicakṣaṇaḥ & adhikāryātmavidyāyāmuktalakṣaṇalakṣitaḥ // 16 // vivekino viraktasya śamādiguṇaśālinaḥ & mumukṣor eva hi brahmajijñāsāyogyatā matā // 17 // sādhanānyatra catvāri kathitāni manīṣibhiḥ & yeṣu satsv eva sanniṣṭhā yadabhāve na sidhyati // 18 // ādau nityānityavastuvivekaḥ parigamyate & ihāmutraphalabhogavirāgastadanantaram \ śamādiṣaṭkasampattirmumukṣutvamiti sphuṭam // 19 // brahma satyaṃ jaganmithyety evaṃrūpo viniścayaḥ & so 'yaṃ nityānityavastuvivekaḥ samudāhṛtaḥ // 20 // tadvairāgyaṃ jihāsā yā darśanaśravaṇādibhiḥ & dehādibrahmaparyante hyanitye bhogavastuni // 21 // virajya viṣayavrātāddoṣadṛṣṭyā muhurmuhuḥ & svalakṣye niyatāvasthā manasaḥ śama ucyate // 22 // viṣayebhyaḥ parāvartya sthāpanaṃ svasvagolake & ubhayeṣāmindriyāṇāṃ sa damaḥ parikīrtitaḥ \ bāhyānālambanaṃ vṛttereṣoparatiruttamā // 23 // sahanaṃ sarvaduḥkhānāmapratīkārapūrvakam & cintāvilāparahitaṃ sā titikṣā nigadyate // 24 // śāstrasya guruvākyasya satyabuddhyavadhāraṇam & sā śraddhā kathitā sadbhiryayā vastūpalabhyate // 25 // sarvadā sthāpanaṃ buddheḥ śuddhe brahmaṇi sarvadā & tatsamādhānamityuktaṃ na tu cittasya lālanam // 26 // ahaṃkārādidehāntān bandhānajñānakalpitān & svasvarūpāvabodhena moktumicchā mumukṣutā // 27 // mandamadhyamarūpāpi vairāgyeṇa śamādinā & prasādena guroḥ seyaṃ pravṛddhā sūyate phalam // 28 // vairāgyaṃ ca mumukṣutvaṃ tīvraṃ yasya tu vidyate & tasminnevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ // 29 // etayor mandatā yatra viraktatvamumukṣayoḥ & marau salīlavattatra śamāderbhānamātratā // 30 // mokṣakāraṇasāmagryāṃ bhaktir eva garīyasī & svasvarūpānusandhānaṃ bhaktirityabhidhīyate // 31 // svātmatattvānusandhānaṃ bhaktirityapare jaguḥ & uktasādhanasaṃpannastattvajijñāsurātmanaḥ \ upasīdedguruṃ prājñyaṃ yasmādbandhavimokṣaṇam // 32 // śrotriyo 'vṛjino 'kāmahato yo brahmavittamaḥ & brahmaṇy uparataḥ śānto nirindhana ivānalaḥ \ ahetukadayāsindhurbandhurānamatāṃ satām // 33 // tamārādhya guruṃ bhaktyā prahvapraśrayasevanaiḥ & prasannaṃ tamanuprāpya pṛcchejjñātavyamātmanaḥ // 34 // svāmin namaste natalokabandho kāruṇyasindho patitaṃ bhavābdhau & māmuddharātmīyakaṭākṣadṛṣṭyā ṛjvyātikāruṇyasudhābhivṛṣṭyā // 35 // durvārasaṃsāradavāgnitaptaṃ dodhūyamānaṃ duradṛṣṭavātaiḥ & bhītaṃ prapannaṃ paripāhi mṛtyoḥ śaraṇyamanyadyadahaṃ na jāne // 36 // śāntā mahānto nivasanti santo vasantavallokahitaṃ carantaḥ & tīrṇāḥ svayaṃ bhīmabhavārṇavaṃ janān ahetunān yān api tārayantaḥ // 37 // ayaṃ svabhāvaḥ svata eva yatpara- śramāpanodapravaṇaṃ mahātmanām & sudhāṃśureṣa svayamarkakarkaśa- prabhābhitaptāmavati kṣitiṃ kila // 38 // brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ yuṣmadvākkalaśojjhitaiḥ śrutisukhair vākyāmṛtaiḥ secaya & saṃtaptaṃ bhavatāpadāvadahanajvālābhirenaṃ prabho dhanyāste bhavadīkṣaṇakṣaṇagateḥ pātrīkṛtāḥ svīkṛtāḥ // 39 // kathaṃ tareyaṃ bhavasindhumetaṃ kā vā gatirme katamo 'sty upāyaḥ & jāne na kiñjcitkṛpayāva māṃ prabho saṃsāraduḥkhakṣatimātanuṣva // 40 // tathā vadantaṃ śaraṇāgataṃ svaṃ saṃsāradāvānalatāpataptam & nirīkṣya kāruṇyarasārdradṛṣṭyā dadyādabhītiṃ sahasā mahātmā // 41 // vidvān sa tasmā upasattimīyuṣe mumukṣave sādhu yathoktakāriṇe & praśāntacittāya śamānvitāya tattvopadeśaṃ kṛpayaiva kuryāt // 42 // mā bhaiṣṭa vidvaṃstava nāsty apāyaḥ saṃsārasindhostaraṇe 'sty upāyaḥ & yenaiva yātā yatayo 'sya pāraṃ tam eva mārgaṃ tava nirdiśāmi // 43 // asty upāyo mahān kaścitsaṃsārabhayanāśanaḥ & tena tīrtvā bhavāmbhodhiṃ paramānandamāpsyasi // 44 // vedāntārthavicāreṇa jāyate jñānamuttamam & tenātyantikasaṃsāraduḥkhanāśo bhavatyanu // 45 // śraddhābhaktidhyānayogāmmumukṣoḥ mukterhetūnvakti sākṣācchrutergīḥ & yo vā eteṣv eva tiṣṭhatyamuṣya mokṣo 'vidyākalpitāddehabandhāt // 46 // ajñānayogātparamātmanastava hyanātmabandhastata eva saṃsṛtiḥ & tayor vivekoditabodhavanhiḥ ajñānakāryaṃ pradahetsamūlam // 47 // śiṣya uvāca kṛpayā śrūyatāṃ svāmin praśno 'yaṃ kriyate mayā & yaduttaramahaṃ śrutvā kṛtārthaḥ syāṃ bhavanmukhāt // 48 // ko nāma bandhaḥ katham eṣa āgataḥ kathaṃ pratiṣṭhāsya kathaṃ vimokṣaḥ & ko 'sāvanātmā paramaḥ ka ātmā tayor vivekaḥ katham etaducyatām // 49 // śrīguruvāca dhanyo 'si kṛtakṛtyo 'si pāvita te kulaṃ tvayā & yadavidyābandhamuktyā brahmībhavitumicchasi // 50 // ṛṇamocanakartāraḥ pituḥ santi sutādayaḥ & bandhamocanakartā tu svasmādanyo na kaścana // 51 // mastakanyastabhārāderduḥkhamanyair nivāryate & kṣudhādikṛtaduḥkhaṃ tu vinā svena na kenacit // 52 // pathyamauṣadhasevā ca kriyate yena rogiṇā & ārogyasiddhirdṛṣṭāsya nānyānuṣṭhitakarmaṇā // 53 // vastusvarūpaṃ sphuṭabodhacakṣuṣā svenaiva vedyaṃ na tu paṇḍitena & candrasvarūpaṃ nijacakṣuṣaiva jñātavyamanyair avagamyate kim // 54 // avidyākāmakarmādipāśabandhaṃ vimocitum & kaḥ śaknuyādvinātmānaṃ kalpakoṭiśatair api // 55 // na yogena na sāṃkhyena karmaṇā no na vidyayā & brahmātmaikatvabodhena mokṣaḥ sidhyati nānyathā // 56 // vīṇāyā rūpasaundaryaṃ tantrīvādanasauṣṭhavam & prajārañjjanamātraṃ tan na sāmrājyāya kalpate // 57 // vāgvaikharī śabdajharī śāstravyākhyānakauśalam & vaiduṣyaṃ viduṣāṃ tadvadbhuktaye na tu muktaye // 58 // avijñāte pare tattve śāstrādhītistu niṣphalā & vijñāte 'pi pare tattve śāstrādhītistu niṣphalā // 59 // śabdajālaṃ mahāraṇyaṃ cittabhramaṇakāraṇam & ataḥ prayatnājjñātavyaṃ tattvajñaistattvam ātmanaḥ // 60 // ajñānasarpadaṣṭasya brahmajñānauṣadhaṃ vinā & kimu vedaiśca śāstraiśca kimu mantraiḥ kimauṣadhaiḥ // 61 // na gacchati vinā pānaṃ vyādhirauṣadhaśabdataḥ & vināparokṣānubhavaṃ brahmaśabdair na mucyate // 62 // akṛtvā dṛśyavilayamajñātvā tattvam ātmanaḥ & brahmaśabdaiḥ kuto muktiruktimātraphalair nṛṇām // 63 // akṛtvā śatrusaṃhāramagatvākhilabhūśriyam & rājāhamiti śabdānno rājā bhavitumarhati // 64 // āptoktiṃ khananaṃ tathopariśilādyutkarṣaṇaṃ svīkṛtiṃ nikṣepaḥ samapekṣate nahi bahiḥ śabdaistu nirgacchati & tadvadbrahmavidopadeśamananadhyānādibhirlabhyate māyākāryatirohitaṃ svamamalaṃ tattvaṃ na duryuktibhiḥ // 65 // tasmātsarvaprayatnena bhavabandhavimuktaye & svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ // 66 // yastvayādya kṛtaḥ praśno varīyāñjchāstravinmataḥ & sūtraprāyo nigūḍhārtho jñātavyaśca mumukṣubhiḥ // 67 // śṛṇuṣvāvahito vidvanyanmayā samudīryate & tadetacchravaṇātsadyo bhavabandhādvimokṣyase // 68 // mokṣasya hetuḥ prathamo nigadyate vairāgyamatyantamanityavastuṣu & tataḥ śamaścāpi damastitikṣā nyāsaḥ prasaktākhilakarmaṇāṃ bhṛśam // 69 // tataḥ śrutis tanmananaṃ satattva- dhyānaṃ ciraṃ nityanirantaraṃ muneḥ & tato 'vikalpaṃ parametya vidvān ihaiva nirvāṇasukhaṃ samṛcchati // 70 // yadboddhavyaṃ tavedānīmātmān ātmavivecanam & taducyate mayā samyak śrutvātmanyavadhāraya // 71 // majjāsthimedaḥpalaraktacarma- tvagāhvayair dhātubhirebhiranvitam & pādor uvakṣobhujapṛṣṭhamastakaiḥ aṅgair upāṅgair upayuktametat // 72 // ahaṃmametiprathitaṃ śarīraṃ mohāspadaṃ sthūlamitīryate budhaiḥ & nabhonabhasvaddahanāmbubhūmayaḥ sūkṣmāṇi bhūtāni bhavanti tāni // 73 // parasparāṃśair militāni bhūtvā sthūlāni ca sthūlaśarīrahetavaḥ & mātrāstadīyā viṣayā bhavanti śabdādayaḥ pañca sukhāya bhoktuḥ // 74 // ya eṣu mūḍhā viṣayeṣu baddhā rāgorupāśena sudurdamena & āyānti niryāntyadha ūrdhvamuccaiḥ svakarmadūtena javena nītāḥ // 75 // śabdādibhiḥ pañcabhir eva pañca pañcatvamāpuḥ svaguṇena baddhāḥ & kuraṅgamātaṅgapataṅgamīna- bhṛṅgā naraḥ pañcabhirañcitaḥ kim // 76 // doṣeṇa tīvro viṣayaḥ kṛṣṇasarpaviṣād api & viṣaṃ nihanti bhoktāraṃ draṣṭāraṃ cakṣuṣāpyayam // 77 // viṣayāśāmahāpāśādyo vimuktaḥ sudustyajāt & sa eva kalpate muktyai nānyaḥ ṣaṭśāstravedy api // 78 // āpātavairāgyavato mumukṣūn bhavābdhipāraṃ pratiyātumudyatān & āśāgraho majjayate 'ntarāle nigṛhya kaṇṭhe vinivartya vegāt // 79 // viṣayākhyagraho yena suviraktyasinā hataḥ & sa gacchati bhavāmbhodheḥ pāraṃ pratyūhavarjitaḥ // 80 // viṣamaviṣayamārgair gacchato 'nacchabuddheḥ pratipadamabhiyāto mṛtyurapyeṣa viddhi & hitasujanaguruktyā gacchataḥ svasya yuktyā prabhavati phalasiddhiḥ satyam ity eva viddhi // 81 // mokṣasya kāṃkṣā yadi vai tavāsti tyajātidūrādviṣayānviṣaṃ yathā & pīyūṣavattoṣadayākṣamārjava- praśāntidāntīrbhaja nityamādarāt // 82 // anukṣaṇaṃ yatparihṛtya kṛtyaṃ anādyavidyākṛtabandhamokṣaṇam & dehaḥ parārtho 'yamamuṣya poṣaṇe yaḥ sajjate sa svamanena hanti // 83 // śarīrapoṣaṇārthī san ya ātmānaṃ didṛkṣati & grāhaṃ dārudhiyā dhṛtvā nadi tartuṃ sa gacchati // 84 // moha eva mahāmṛtyurmumukṣorvapurādiṣu & moho vinirjito yena sa muktipadamarhati // 85 // mohaṃ jahi mahāmṛtyuṃ dehadārasutādiṣu & yaṃ jitvā munayo yānti tadviṣṇoḥ paramaṃ padam // 86 // tvaṅmāṃsarudhirasnāyumedomajjāsthisaṃkulam & pūrṇaṃ mūtrapurīṣābhyāṃ sthūlaṃ nindyamidaṃ vapuḥ // 87 // pañcīkṛtebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā & samutpannamidaṃ sthūlaṃ bhogāyatanam ātmanaḥ \ avasthā jāgarastasya sthūlārthānubhavo yataḥ // 88 // bāhyendriyaiḥ sthūlapadārthasevāṃ srakcandanastryādivicitrarūpām & karoti jīvaḥ svayametad ātmanā tasmātpraśastirvapuṣo 'sya jāgare // 89 // sarvāpi bāhyasaṃsāraḥ puruṣasya yadāśrayaḥ & viddhi dehamidaṃ sthūlaṃ gṛhavadgṛhamedhinaḥ // 90 // sthūlasya saṃbhavajarāmaraṇāni dharmāḥ sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ & varṇāśramādiniyamā bahudhāmayāḥ syuḥ pūjāvamānabahumānamukhā viśeṣāḥ // 91 // buddhīndriyāṇi śravaṇaṃ tvagakṣi ghrāṇaṃ ca jivhā viṣayāvabodhanāt & vākpāṇipādā gudamapyupasthaḥ karmendriyāṇi pravaṇena karmasu // 92 // nigadyate 'ntaḥkaraṇaṃ manodhīḥ ahaṃkṛtiścittamiti svavṛttibhiḥ & manastu saṃkalpavikalpanādibhiḥ buddhiḥ padārthādhyavasāyadharmataḥ // 93 // atrābhimānādahamityahaṃkṛtiḥ & svārthānusandhānaguṇena cittam // 94 // prāṇāpānavyānodānasamānā bhavatyasau prāṇaḥ & svayam eva vṛttibhedādvikṛtibhedātsuvarṇasalilādivat // 95 // vāgādi pañca śravaṇādi pañca prāṇādi pañcābhramukhāni pañca & buddhyādyavidyāpi ca kāmakarmaṇī puryaṣṭakaṃ sūkṣmaśarīramāhuḥ // 96 // idaṃ śarīraṃ śṛṇu sūkṣmasaṃjñitaṃ liṅgaṃ tvapañcīkṛtasaṃbhavam & savāsanaṃ karmaphalānubhāvakaṃ svājñānato 'nādirupādhir ātmanaḥ // 97 // svapno bhavatyasya vibhaktyavasthā svamātraśeṣeṇa vibhāti yatra & svapne tu buddhiḥ svayam eva jāgrat kālīnanānāvidhavāsanābhiḥ // 98 // kartrādibhāvaṃ pratipadya rājate yatra svayaṃ bhāti hyayaṃ parātmā & dhīmātrakopādhiraśeṣasākṣī na lipyate tatkṛtakarmaleśaiḥ \ yasmādasaṅgastata eva karmabhiḥ na lipyate kiṃcid upādhinā kṛtaiḥ // 99 // sarvavyāpṛtikaraṇaṃ liṅgamidaṃ syāccid ātmanaḥ puṃsaḥ & vāsyādikam iva takṣṇastenaivātmā bhavatyasaṅgo 'yam // 100 // andhatvamandatvapaṭutvadharmāḥ sauguṇyavaiguṇyavaśāddhi cakṣuṣaḥ & bādhiryamūkatvamukhāstathaiva śrotrādidharmā na tu vettur ātmanaḥ // 101 // ucchvāsaniḥśvāsavijṛmbhaṇakṣut prasyandanādyutkramaṇādikāḥ kriyāḥ & prāṇādikarmāṇi vadanti tajñāḥ prāṇasya dharmāvaśanāpipāse // 102 // antaḥkaraṇameteṣu cakṣurādiṣu varṣmaṇi & ahamityabhimānena tiṣṭhatyābhāsatejasā // 103 // ahaṃkāraḥ sa vijñeyaḥ kartā bhoktābhimānyayam & sattvādiguṇayogena cāvasthātrayamaśnute // 104 // viṣayāṇāmānukūlye sukhī duḥkhī viparyaye & sukhaṃ duḥkhaṃ ca taddharmaḥ sadānandasya nātmanaḥ // 105 // ātmārthatvena hi preyānviṣayo na svataḥ priyaḥ & svata eva hi sarveṣāmātmā priyatamo yataḥ \ tata ātmā sadānando nāsya duḥkhaṃ kadācana // 106 // yatsuṣuptau nirviṣaya ātmānando 'nubhūyate & śrutiḥ pratyakṣamaitihyamanumānaṃ ca jāgrati // 107 // avyaktanāmnī parameśaśaktiḥ anādyavidyā triguṇātmikā parā & kāryānumeyā sudhiyaiva māyā yayā jagatsarvamidaṃ prasūyate // 108 // sannāpyasannāpyubhayātmikā no bhinnāpyabhinnāpyubhayātmikā no & sāṅgāpyanaṅgā hyubhayātmikā no mahādbhutānirvacanīyarūpā // 109 // śuddhādvayabrahmavibhodhanāśyā sarpabhramo rajjuvivekato yathā & rajastamaḥsattvamiti prasiddhā guṇāstadīyāḥ prathitaiḥ svakāryaiḥ // 110 // vikṣepaśaktī rajasaḥ kriyātmikā yataḥ pravṛttiḥ prasṛtā purāṇī & rāgādayo 'syāḥ prabhavanti nityaṃ duḥkhādayo ye manaso vikārāḥ // 111 // kāmaḥ krodho lobhadambhādyasūyā ahaṃkārerṣyāmatsarādyāstu ghorāḥ & dharmā ete rājasāḥ pumpravṛttiḥ yasmādeṣā tadrajo bandhahetuḥ // 112 // eṣāvṛtirnāma tamoguṇasya śaktirmayā vastvavabhāsate 'nyathā & saiṣā nidānaṃ puruṣasya saṃsṛteḥ vikṣepaśakteḥ pravaṇasya hetuḥ // 113 // prajñāvān api paṇḍito 'pi caturo 'py atyantasūkṣmātmadṛg- vyālīḍhas tamasā na vetti bahudhā saṃbodhito 'pi sphuṭam & bhrāntyāropitam eva sādhu kalayatyālambate tadguṇān hantāsau prabalā durantatamasaḥ śaktirmahatyāvṛtiḥ // 114 // abhāvanā vā viparītabhāvanā asaṃbhāvanā vipratipattirasyāḥ & saṃsargayuktaṃ na vimuñcati dhruvaṃ vikṣepaśaktiḥ kṣapayatyajasram // 115 // ajñānamālasyajaḍatvanidrā- pramādamūḍhatvamukhāstamoguṇāḥ & etaiḥ prayukto nahi vetti kiṃcin nidrāluvatstambhavad eva tiṣṭhati // 116 // sattvaṃ viśuddhaṃ jalavattathāpi tābhyāṃ militvā saraṇāya kalpate & yatrātmabimbaḥ pratibimbitaḥ san prakāśayatyarka ivākhilaṃ jaḍam // 117 // miśrasya sattvasya bhavanti dharmāḥ tvamānitādyā niyamā yamādyāḥ & śraddhā ca bhaktiśca mumukṣatā ca daivī ca sampattirasannivṛttiḥ // 118 // viśuddhasattvasya guṇāḥ prasādaḥ svātmānubhūtiḥ paramā praśāntiḥ & tṛptiḥ praharṣaḥ paramātmaniṣṭhā yayā sadānandarasaṃ samṛcchati // 119 // avyaktametattriguṇair niruktaṃ tatkāraṇaṃ nāma śarīram ātmanaḥ & suṣuptiretasya vibhaktyavasthā pralīnasarvendriyabuddhivṛttiḥ // 120 // sarvaprakārapramitipraśāntiḥ bījātmanāvasthitir eva buddheḥ & suṣuptiretasya kila pratītiḥ kiṃcin na vedmīti jagatprasiddheḥ // 121 // dehendriyaprāṇamano 'ham ādayaḥ sarve vikārā viṣayāḥ sukhādayaḥ & vyomādibhūtānyakhilaṃ na viśvaṃ avyaktaparyantamidaṃ hyanātmā // 122 // māyā māyākāryaṃ sarvaṃ mahadādidehaparyantam & asadidamanātmatattvaṃ viddhi tvaṃ marumarīcikākalpam // 123 // atha te saṃpravakṣyāmi svarūpaṃ param ātmanaḥ & yadvijñāya naro bandhānmuktaḥ kaivalyamaśnute // 124 // asti kaścitsvayaṃ nityamahaṃpratyayalambanaḥ & avasthātrayasākṣī saṃpañcakośavilakṣaṇaḥ // 125 // yo vijānāti sakalaṃ jāgratsvapnasuṣuptiṣu & buddhitadvṛttisadbhāvamabhāvamahamityayam // 126 // yaḥ paśyati svayaṃ sarvaṃ yaṃ na paśyati kaścana & yaścetayati buddhyādi na tadyaṃ cetayatyayam // 127 // yena viśvamidaṃ vyāptaṃ yaṃ na vyāpnoti kiṃcana & abhārūpamidaṃ sarvaṃ yaṃ bhāntyamanubhātyayam // 128 // yasya sannidhimātreṇa dehendriyamanodhiyaḥ & viṣayeṣu svakīyeṣu vartante preritā iva // 129 // ahaṅkārādidehāntā viṣayāśca sukhādayaḥ & vedyante ghaṭavad yena nityabodhasvarūpiṇā // 130 // eṣo 'ntarātmā puruṣaḥ purāṇo nirantarākhaṇḍasukhānubhūtiḥ & sadaikarūpaḥ pratibodhamātro yeneṣitā vāgasavaścaranti // 131 // atraiva sattvātmani dhīguhāyāṃ avyākṛtākāśa uśatprakāśaḥ & ākāśa uccai ravivatprakāśate svatejasā viśvamidaṃ prakāśayan // 132 // jñātā mano 'haṃkṛtivikriyāṇāṃ dehendriyaprāṇakṛtakriyāṇām & ayo 'gnivattānanuvartamāno na ceṣṭate no vikaroti kiṃcana // 133 // na jāyate no mriyate na vardhate na kṣīyate no vikaroti nityaḥ & vilīyamāne 'pi vapuṣyamuṣmin na līyate kumbha ivāmbaraṃ svayam // 134 // prakṛtivikṛtibhinnaḥ śuddhabodhasvabhāvaḥ sadasadidamaśeṣaṃ bhāsayannirviśeṣaḥ & vilasati paramātmā jāgradādiṣvavasthā- svahamahamiti sākṣātsākṣirūpeṇa buddheḥ // 135 // niyamitamanasāmuṃ tvaṃ svamātmānam ātmany ayamahamiti sākṣādviddhi buddhiprasādāt & janimaraṇataraṅgāpārasaṃsārasindhuṃ pratara bhava kṛtārtho brahmarūpeṇa saṃsthaḥ // 136 // atrānātmanyahamiti matirbandha eṣo 'sya puṃsaḥ prāpto 'jñānājjananamaraṇakleśasaṃpātahetuḥ & yenaivāyaṃ vapuridamasatsatyamity ātmabuddhyā puṣyatyukṣatyavati viṣayaistantubhiḥ kośakṛdvat // 137 // atasmiṃstadbuddhiḥ prabhavati vimūḍhasya tamasā vivekābhāvādvai sphurati bhujage rajjudhiṣaṇā & tato 'narthavrāto nipatati samādāturadhikaḥ tato yo 'sadgrāhaḥ sa hi bhavati bandhaḥ śṛṇu sakhe // 138 // akhaṇḍanityādvayabodhaśaktyā sphurantamātmānamanantavaibhavam & samāvṛṇotyāvṛtiśaktireṣā tamomayī rāhurivārkabimbam // 139 // tirobhūte svātmanyamalataratejovati pumān anātmānaṃ mohādahamiti śarīraṃ kalayati & tataḥ kāmakrodhaprabhṛtibhiramuṃ bandhanaguṇaiḥ paraṃ vikṣepākhyā rajasa uruśaktirvyathayati // 140 // mahāmohagrāhagrasanagalitātmāvagamano dhiyo nānāvasthāṃ svayamabhinayaṃstadguṇatayā & apāre saṃsare viṣayaviṣapūre jalanidhau nimajyonmajyāyaṃ bhramati kumatiḥ kutsitagatiḥ // 141 // bhānuprabhāsaṃjanitābhrapaṅktiḥ bhānuṃ tirodhāya vijṛmbhate yathā & ātmoditāhaṃkṛtir ātmatattvaṃ tathā tirodhāya vijṛmbhate svayam // 142 // kavalitadinanārthe durdine sāndrameghaiḥ vyathayati himajhaṃjhāvāyurugro yathaitān & aviratatamasātmanyāvṛte mūḍhabuddhiṃ kṣapayati bahuduḥkhaistīvravikṣepaśaktiḥ // 143 // etābhyām eva śaktibhyāṃ bandhaḥ puṃsaḥ samāgataḥ & yābhyāṃ vimohito dehaṃ matvātmānaṃ bhramatyayam // 144 // bījaṃ saṃsṛtibhūmijasya tu tamo dehātmadhīraṅkuro rāgaḥ pallavamambu karma tu vapuḥ skandhoo 'savaḥ śākhikāḥ & agrāṇīndriyasaṃhatiśca viṣayāḥ puṣpāṇi duḥkhaṃ phalaṃ nānākarmasamudbhavaṃ bahuvidhaṃ bhoktātra jīvaḥ khagaḥ // 145 // ajñānamūlo 'yamanātmabandho naisargiko 'nādirananta īritaḥ & janmāpyayavyādhijarādiduḥkha- pravāhapātaṃ janayatyamuṣya // 146 // nāstrair na śastrair anilena vanhinā chettuṃ na śakyo na ca karmakoṭibhiḥ & vivekavijñānamahāsinā vinā dhātuḥ prasādena śitena mañjunā // 147 // śrutipramāṇaikamateḥ svadharma niṣṭhā tayaivātmaviśuddhirasya & viśuddhabuddheḥ param ātmavedanaṃ tenaiva saṃsārasamūlanāśaḥ // 148 // kośair annamayādyaiḥ pañcabhirātmā na saṃvṛto bhāti & nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham // 149 // tacchaivālāpanaye samyak salilaṃ pratīyate śuddham & tṛṣṇāsantāpaharaṃ sadyaḥ saukhyapradaṃ paraṃ puṃsaḥ // 150 // pañcānām api kośānāmapavāde vibhātyayaṃ śuddhaḥ & nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṃjyotiḥ // 151 // ātmānātmavivekaḥ kartavyo bandhamuktaye viduṣā & tenaivānandī bhavati svaṃ vijñāya saccidānandam // 152 // muñjādiṣīkām iva dṛśyavargāt pratyañcamātmānamasaṅgamakriyam & vivicya tatra pravilāpya sarvaṃ tad ātmanā tiṣṭhati yaḥ sa muktaḥ // 153 // deho 'yamannabhavano 'nnamayastu kośaḥ cānnena jīvati vinaśyati tadvihīnaḥ & tvakcarmamāṃsarudhirāsthipurīṣarāśiḥ nāyaṃ svayaṃ bhavitumarhati nityaśuddhaḥ // 154 // pūrvaṃ janeradhimṛter api nāyamasti jātakṣaṇaḥ kṣaṇaguṇo 'niyatasvabhāvaḥ & naiko jaḍaśca ghaṭavatparidṛśyamānaḥ svātmā kathaṃ bhavati bhāvavikāravettā // 155 // pāṇipādādimāndeho nātmā vyaṅge 'pi jīvanāt & tattacchakteranāśācca na niyamyo niyāmakaḥ // 156 // dehataddharmatatkarmatadavasthādisākṣiṇaḥ & sata eva svataḥsiddhaṃ tadvailakṣaṇyam ātmanaḥ // 157 // śalyarāśirmāṃsalipto malapūrṇo 'tikaśmalaḥ & kathaṃ bhavedayaṃ vettā svayametadvilakṣaṇaḥ // 158 // tvaṅmāṃsamedo 'sthipurīṣarāśā- vahaṃmatiṃ mūḍhajanaḥ karoti & vilakṣaṇaṃ vetti vicāraśīlo nijasvarūpaṃ paramārtha bhūtam // 159 // deho 'ham ity eva jaḍasya buddhiḥ dehe ca jīve viduṣastvahaṃdhīḥ & vivekavijñānavato mahātmano brahmāham ity eva matiḥ sadātmani // 160 // atrātmabuddhiṃ tyaja mūḍhabuddhe tvaṅmāṃsamedo 'sthipurīṣarāśau & sarvātmani brahmaṇi nirvikalpe kuruṣva śānti paramāṃ bhajasva // 161 // dehendriyādāvasati bhramoditāṃ vidvānahaṃ tāṃ na jahāti yāvat & tāvan na tasyāsti vimuktivārtāpy astveṣa vedāntanayāntadarśī // 162 // chāyāśarīre pratibimbagātre yatsvapnadehe hṛdi kalpitāṅge & yathātmabuddhistava nāsti kācij jīvaccharīre ca tathaiva māstu // 163 // dehātmadhīr eva nṛṇāmasaddhiyāṃ janmādiduḥkhaprabhavasya bījam & yatastatastvaṃ jahi tāṃ prayatnāt tyakte tu citte na punarbhavāśā // 164 // karmendriyaiḥ pañcabhirañcito 'yaṃ prāṇo bhavetprāṇamayastu kośaḥ & yenātmavānannamayo 'nupūrṇaḥ pravartate 'sau sakalakriyāsu // 165 // naivātmāpi prāṇamayo vāyuvikāro gantāgantā vāyuvadantarbahireṣaḥ & yasmāt kiṃcit kvāpi na vettīṣṭamaniṣṭaṃ svaṃ vānyaṃ vā kiṃcana nityaṃ paratantraḥ // 166 // jñānendriyāṇi ca manaśca manomayaḥ syāt kośo mamāhamiti vastuvikalpahetuḥ & saṃjñādibhedakalanākalito balīyāṃs tatpūrvakośamabhipūrya vijṛmbhate yaḥ // 167 // pañcendriyaiḥ pañcabhir eva hotṛbhiḥ pracīyamāno viṣayājyadhārayā & jājvalyamāno bahuvāsanendhanaiḥ manomayāgnirdahati prapañcam // 168 // na hyasty avidyā manaso 'tiriktā mano hyavidyā bhavabandhahetuḥ & tasminvinaṣṭe sakalaṃ vinaṣṭaṃ vijṛmbhite 'sminsakalaṃ vijṛmbhate // 169 // svapne 'rthaśūnye sṛjati svaśaktyā bhoktrādiviśvaṃ mana eva sarvam & tathaiva jāgraty api no viśeṣaḥ tatsarvametanmanaso vijṛmbhaṇam // 170 // suṣuptikāle manasi pralīne naivāsti kiṃcit sakalaprasiddheḥ & ato manaḥkalpit eva puṃsaḥ saṃsāra etasya na vastuto 'sti // 171 // vāyunānīyate medhaḥ punastenaiva nīyate & manasā kalpyate bandho mokṣastenaiva kalpyate // 172 // dehādisarvaviṣaye parikalpya rāgaṃ badhnāti tena puruṣaṃ paśuvadguṇena & vairasyamatra viṣavat suvudhāya paścād enaṃ vimocayati tanmana eva bandhāt // 173 // tasmānmanaḥ kāraṇamasya jantoḥ bandhasya mokṣasya ca vā vidhāne & bandhasya heturmalinaṃ rajoguṇaiḥ mokṣasya śuddhaṃ virajastamaskam // 174 // vivekavairāgyaguṇātirekāc chuddhatvamāsādya mano vimuktyai & bhavatyato buddhimato mumukṣos tābhyāṃ dṛḍhābhyāṃ bhavitavyamagre // 175 // mano nāma mahāvyāghro viṣayāraṇyabhūmiṣu & caratyatra na gacchantu sādhavo ye mumukṣavaḥ // 176 // manaḥ prasūte viṣayānaśeṣān sthūlātmanā sūkṣmatayā ca bhoktuḥ & śarīravarṇāśramajātibhedān guṇakriyāhetuphalāni nityam // 177 // asaṅgacidrūpamamuṃ vimohya dehendriyaprāṇaguṇair nibaddhya & ahaṃmameti bhramayatyajasraṃ manaḥ svakṛtyeṣu phalopabhuktiṣu // 178 // adhyāsadoṣātpuruṣasya saṃsṛtiḥ adhyāsabandhastvamunaiva kalpitaḥ & rajastamodoṣavato 'vivekino janmādiduḥkhasya nidānametat // 179 // ataḥ prāhurmano 'vidyāṃ paṇḍitāstattvadarśinaḥ & yenaiva bhrāmyate viśvaṃ vāyunevābhramaṇḍalam // 180 // tanmanaḥśodhanaṃ kāryaṃ prayatnena mumukṣuṇā & viśuddhe sati caitasminmuktiḥ karaphalāyate // 181 // mokṣaikasaktyā viṣayeṣu rāgaṃ nirmūlya saṃnyasya ca sarvakarma & sacchraddhayā yaḥ śravaṇādiniṣṭho rajaḥsvabhāvaṃ sa dhunoti buddheḥ // 182 // manomayo nāpi bhavetparātmā hyādyantavattvātpariṇāmibhāvāt & duḥkhātmakatvādviṣayatvahetoḥ draṣṭā hi dṛśyātmatayā na dṛṣṭaḥ // 183 // buddhirbuddhīndriyaiḥ sārdhaṃ savṛttiḥ kartṛlakṣaṇaḥ & vijñānamayakośaḥ syātpuṃsaḥ saṃsārakāraṇam // 184 // anuvrajaccitpratibimbaśaktiḥ vijñānasaṃjñaḥ prakṛtervikāraḥ & jñānakriyāvānahamityajasraṃ dehendriyādiṣvabhimanyate bhṛśam // 185 // anādikālo 'yamahaṃsvabhāvo jīvaḥ samastavyavahāravoḍhā & karoti karmāṇy api pūrvavāsanaḥ puṇyānyapuṇyāni ca tatphalāni // 186 // bhuṅkte vicitrāsv api yoniṣu vrajan nāyāti niryātyadha ūrdhvameṣaḥ & asyaiva vijñānamayasya jāgrat- svapnādyavasthāḥ sukhaduḥkhabhogaḥ // 187 // dehādiniṣṭhāśramadharmakarma- guṇābhimānaḥ satataṃ mameti & vijñānakośo 'yamatiprakāśaḥ prakṛṣṭasānnidhyavaśātparātmanaḥ & ato bhavatyeṣa upādhirasya yad ātmadhīḥ saṃsarati bhrameṇa // 188 // yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdi sphuratyayaṃ jyotiḥ & kūṭasthaḥ sannātmā kartā bhoktā bhavatyupādhisthaḥ // 189 // svayaṃ paricchedamupetya buddheḥ tādātmyadoṣeṇa paraṃ mṛṣātmanaḥ & sarvātmakaḥ sann api vīkṣate svayaṃ svataḥ pṛthaktvena mṛdo ghaṭān iva // 190 // upādhisaṃbandhavaśātparātmā hyupādhidharmānanubhāti tadguṇaḥ & ayovikārānavikārivanhivat sadaikarūpo 'pi paraḥ svabhāvāt // 191 // śiṣya uvāca bhrameṇāpyanyathā vāstu jīvabhāvaḥ parātmanaḥ & tadupādheranāditvānnānādernāśa iṣyate // 192 // ato 'sya jīvabhāvo 'pi nityā bhavati saṃsṛtiḥ & na nivarteta tanmokṣaḥ kathaṃ me śrīguro vada // 193 // śrīgururuvāca samyakpṛṣṭaṃ tvayā vidvansāvadhānena tacchṛṇu & prāmāṇikī na bhavati bhrāntyā mohitakalpanā // 194 // bhrāntiṃ vinā tvasaṅgasya niṣkriyasya nirākṛteḥ & na ghaṭetārthasaṃbandho nabhaso nīlatādivat // 195 // svasya draṣṭurnirguṇasyākriyasya pratyagbodhānandarūpasya buddheḥ & bhrāntyā prāpto jīvabhāvo na satyo mohāpāye nāsty avastusvabhāvāt // 196 // yāvadbhrāntistāvadevāsya sattā mithyājñānojjṛmbhitasya pramādāt & rajjvāṃ sarpo bhrāntikālīna eva bhrānternāśe naiva sarpo 'pi tadvat // 197 // anāditvamavidyāyāḥ kāryasyāpi tatheṣyate & utpannāyāṃ tu vidyāyāmāvidyakamanādy api // 198 // prabodhe svapnavatsarvaṃ sahamūlaṃ vinaśyati & anādyapīdaṃ no nityaṃ prāgabhāva iva sphuṭam // 199 // anāder api vidhvaṃsaḥ prāgabhāvasya vīkṣitaḥ & yadbuddhyupādhisaṃbandhātparikalpitam ātmani // 200 // jīvatvaṃ na tato 'nyastu svarūpeṇa vilakṣaṇaḥ & saṃbandhastv ātmano buddhyā mithyājñānapuraḥsaraḥ // 201 // vinivṛttirbhavettasya samyagjñānena nānyathā & brahmātmaikatvavijñānaṃ samyagjñānaṃ śrutermatam // 202 // tadātmānātmanoḥ samyagvivekenaiva sidhyati & tato vivekaḥ kartavyaḥ pratyagātmasadātmanoḥ // 203 // jalaṃ paṅkavadatyantaṃ paṅkāpāye jalaṃ sphuṭam & yathā bhāti tathātmāpi doṣābhāve sphuṭaprabhaḥ // 204 // asannivṛttau tu sadātmanā sphuṭaṃ pratītiretasya bhavetpratīcaḥ & tato nirāsaḥ karaṇīya eva sadātmanaḥ sādhvahamādivastunaḥ // 205 // ato nāyaṃ parātmā syādvijñānamayaśabdabhāk & vikāritvājjaḍatvācca paricchinnatvahetutaḥ & dṛśyatvādvyabhicāritvānnānityo nitya iṣyate // 206 // ānandapratibimbacumbitatanurvṛttistamojṛmbhitā syādānandamayaḥ priyādiguṇakaḥ sveṣṭārthalābhodayaḥ & puṇyasyānubhave vibhāti kṛtināmānandarūpaḥ svayaṃ sarvo nandati yatra sādhu tanubhṛnmātraḥ prayatnaṃ vinā // 207 // ānandamayakośasya suṣuptau sphūrtirutkaṭā & svapnajāgarayorīṣadiṣṭasaṃdarśanāvinā // 208 // naivāyamānandamayaḥ parātmā sopādhikatvātprakṛtervikārāt & kāryatvahetoḥ sukṛtakriyāyā vikārasaṅghātasamāhitatvāt // 209 // pañcānām api kośānāṃ niṣedhe yuktitaḥ śruteḥ & tanniṣedhāvadhi sākṣī bodharūpo 'vaśiṣyate // 210 // yo 'yamātmā svayaṃjyotiḥ pañcakośavilakṣaṇaḥ & avasthātrayasākṣī sannirvikāro nirañjanaḥ \ sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā // 211 // śiṣya uvāca mithyātvena niṣiddheṣu kośeṣveteṣu pañcasu & sarvābhāvaṃ vinā kiṃcin na paśyāmyatra he guro \ vijñeyaṃ kimu vastvasti svātmanātmavipaścitā // 212 // śrīgururuvāca satyamuktaṃ tvayā vidannipuṇo 'si vicāraṇe & ahamādivikārāste tadabhāvo 'yamapyanu // 213 // sarve yenānubhūyante yaḥ svayaṃ nānubhūyate & tamātmānaṃ veditāraṃ viddi buddhyā susūkṣmayā // 214 // tatsākṣikaṃ bhavettattadyadyadyenānubhūyate & kasyāpyananubhūtārthe sākṣitvaṃ nopayujyate // 215 // asau svasākṣiko bhāvo yataḥ svenānubhūyate & ataḥ paraṃ svayaṃ sākṣātpratyagātmā na cetaraḥ // 216 // jāgratsvapnasuṣuptiṣu sphuṭataraṃ yo 'sau samujjṛmbhate pratyagrūpatayā sadāhamahamityantaḥ sphurannaikadhā & nānākāravikārabhāgina imān paśyannahaṃdhīmukhān nityānandacid ātmanā sphurati taṃ viddhi svametaṃ hṛdi // 217 // ghaṭodake bimbitamarkabimbam ālokya mūḍho ravim eva manyate & tathā cidābhāsamupādhisaṃsthaṃ bhrāntyāham ity eva jaḍo 'bhimanyate // 218 // ghaṭaṃ jalaṃ tadgatamarkabimbaṃ vihāya sarvaṃ vinirīkṣyate 'rkaḥ & taṭastha etattritayāvabhāsakaḥ svayaṃprakāśo viduṣā yathā tathā // 219 // dehaṃ dhiyaṃ citpratibimbam evaṃ visṛjya buddhau nihitaṃ guhāyām & draṣṭāramātmānamakhaṇḍabodhaṃ sarvaprakāśaṃ sadasadvilakṣaṇam // 220 // nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ antarbahiḥśūnyamananyam ātmanaḥ & vijñāya samyaṅnijarūpametat pumān vipāpmā virajo vimṛtyuḥ // 221 // viśoka ānandaghano vipaścit svayaṃ kutaścin na bibheti kaścit & nānyo 'sti panthā bhavabandhamukteḥ vinā svatattvāvagamaṃ mumukṣoḥ // 222 // brahmābhinnatvavijñānaṃ bhavamokṣasya kāraṇam & yenādvitīyamānandaṃ brahma sampadyate budhaiḥ // 223 // brahmabhūtastu saṃsṛtyai vidvānnāvartate punaḥ & vijñātavyamataḥ samyagbrahmābhinnatvam ātmanaḥ // 224 // satyaṃ jñānamanantaṃ brahma viśuddhaṃ paraṃ svataḥsiddham & nityānandaikarasaṃ pratyagabhinnaṃ nirantaraṃ jayati // 225 // sadidaṃ paramādvaitaṃ svasmādanyasya vastuno 'bhāvāt & na hyanyadasti kiṃcit samyak paramārthatattvabodhadaśāyām // 226 // yadidaṃ sakalaṃ viśvaṃ nānārūpaṃ pratītamajñānāt & tatsarvaṃ brahmaiva pratyastāśeṣabhāvanādoṣam // 227 // mṛtkāryabhūto 'pi mṛdo na bhinnaḥ kumbho 'sti sarvatra tu mṛtsvarūpāt & na kumbharūpaṃ pṛthagasti kumbhaḥ kuto mṛṣā kalpitanāmamātraḥ // 228 // kenāpi mṛdbhinnatayā svarūpaṃ ghaṭasya saṃdarśayituṃ na śakyate & ato ghaṭaḥ kalpita eva mohān mṛd eva satyaṃ paramārthabhūtam // 229 // sadbrahmakāryaṃ sakalaṃ sadevaṃ tanmātrametan na tato 'nyadasti & astīti yo vakti na tasya moho vinirgato nidritavatprajalpaḥ // 230 // brahmaivedaṃ viśvam ity eva vāṇī śrautī brūte 'tharvaniṣṭhā variṣṭhā & tasmādetadbrahmamātraṃ hi viśvaṃ nādhiṣṭhānādbhinnatāropitasya // 231 // satyaṃ yadi syājjagadetad ātmano 'nantattvahānirnigamāpramāṇatā & asatyavāditvamapīśituḥ syān naitattrayaṃ sādhu hitaṃ mahātmanām // 232 // īśvaro vastutattvajño na cāhaṃ teṣvavasthitaḥ & na ca matsthāni bhūtānīty evam eva vyacīkḷpat // 233 // yadi satyaṃ bhavedviśvaṃ suṣuptāmupalabhyatām & yannopalabhyate kiṃcid ato 'satsvapnavanmṛṣā // 234 // ataḥ pṛthaṅnāsti jagatparātmanaḥ pṛthakpratītistu mṛṣā guṇādivat & āropitasyāsti kimarthavattād dhiṣṭhānamābhāti tathā bhrameṇa // 235 // bhrāntasya yady adbhramataḥ pratītaṃ bhrāmaiva tattadrajataṃ hi śuktiḥ & idaṃtayā brahma sadaiva rūpyate tvāropitaṃ brahmaṇi nāmamātram // 236 // ataḥ paraṃ brahma sadadvitīyaṃ viśuddhavijñānaghanaṃ nirañjanam & prāśāntamādyantavihīnamakriyaṃ nirantarānandarasasvarūpam // 237 // nirastamāyākṛtasarvabhedaṃ nityaṃ sukhaṃ niṣkalamaprameyam & arūpamavyaktamanākhyamavyayaṃ jyotiḥ svayaṃ kiṃcid idaṃ cakāsti // 238 // jñātṛjñeyajñānaśūnyamanantaṃ nirvikalpakam & kevalākhaṇḍacinmātraṃ paraṃ tattvaṃ vidurbudhāḥ // 239 // aheyamanupādeyaṃ manovācāmagocaram & aprameyamanādyantaṃ brahma pūrṇamahaṃ mahaḥ // 240 // tattvaṃpadābhyāmabhidhīyamānayoḥ brahmātmanoḥ śodhitayoryadīttham & śrutyā tayostattvamasīti samyag ekatvam eva pratipādyate muhuḥ // 241. aikyaṃ tayor lakṣitayor na vācyayoḥ nigadyate 'nyonyaviruddhadharmiṇoḥ & khadyotabhānvor iva rājabhṛtyayoḥ kūpāmburāśyoḥ paramāṇumervoḥ // 242 // tayor virodho 'yamupādhikalpito na vāstavaḥ kaścidupādhireṣaḥ & īśasya māyā mahadādikāraṇaṃ jīvasya kāryaṃ śṛṇu pañcakośam // 243 // etāvupādhī parajīvayostayoḥ samyaṅnirāse na paro na jīvaḥ & rājyaṃ narendrasya bhaṭasya kheṭak tayor apohe na bhaṭo na rājā // 244 // athāta ādeśa iti śrutiḥ svayaṃ niṣedhati brahmaṇi kalpitaṃ dvayam & śrutipramāṇānugṛhītabodhāt tayor nirāsaḥ karaṇīya eva // 245 // nedaṃ nedaṃ kalpitatvān na satyaṃ rajjudṛṣṭavyālavatsvapnavacca & itthaṃ dṛśyaṃ sādhuyuktyā vyapohya jñeyaḥ paścādekabhāvastayor yaḥ // 246 // tatastu tau lakṣaṇayā sulakṣyau tayor akhaṇḍaikarasatvasiddhaye & nālaṃ jahatyā na tathājahatyā kintūbhayārthātmikayaiva bhāvyam // 247 // sa devadatto 'yamitīha caikatā viruddhadharmāṃśamapāsya kathyate & yathā tathā tattvamasītivākye viruddhadharmānubhayatra hitvā // 248 // saṃlakṣya cinmātratayā sadātmanoḥ akhaṇḍabhāvaḥ paricīyate budhaiḥ & evaṃ mahāvākyaśatena kathyate brahmātmanor aikyamakhaṇḍabhāvaḥ // 249 // asthūlamityetadasannirasya siddhaṃ svato vyomavadapratarkyam & ato mṛṣāmātramidaṃ pratītaṃ jahīhi yatsvātmatayā gṛhītam \ brahmāham ity eva viśuddhabuddhyā viddhi svamātmānamakhaṇḍabodham // 250 // mṛtkāryaṃ sakalaṃ ghaṭādi satataṃ mṛnmātramevāhitaṃ tadvatsajjanitaṃ sadātmakamidaṃ sanmātramevākhilam & yasmānnāsti sataḥ paraṃ kim api tatsatyaṃ sa ātmā svayaṃ tasmāttattvamasi praśāntamamalaṃ brahmādvayaṃ yatparam // 251 // nidrākalpitadeśakālaviṣayajñātrādi sarvaṃ yathā mithyā tadvadihāpi jāgrati jagatsvājñānakāryatvataḥ & yasmād evamidaṃ śarīrakaraṇaprāṇāhamādyapyasat tasmāttattvamasi praśāntamamalaṃ brahmādvayaṃ yatparam // 252 // yatra bhrāntyā kalpita tadviveke tattanmātraṃ naiva tasmādvibhinnam & svapne naṣṭaṃ svapnaviśvaṃ vicitraṃ svasmādbhinnaṃ kinnu dṛṣṭaṃ prabodhe // 253 // jātinītikulagotradūragaṃ nāmarūpaguṇadoṣavarjitam & deśakālaviṣayātivarti yad brahma tattvamasi bhāvayātmani // 254 // yatparaṃ sakalavāgagocaraṃ gocaraṃ vimalabodhacakṣuṣaḥ & śuddhacidghanamanādi vastu yad brahma tattvamasi bhāvayātmani // 255 // ṣaḍbhirūrmibhirayogi yogihṛd- bhāvitaṃ na karaṇair vibhāvitam & buddhyavedyamanavadyamasti yad brahma tattvamasi bhāvayātmani // 256 // bhrāntikalpitajagatkalāśrayaṃ svāśrayaṃ ca sadasadvilakṣaṇam & niṣkalaṃ nirupamānavaddhi yad brahma tattvamasi bhāvayātmani // 257 // janmavṛddhipariṇatyapakṣaya- vyādhināśanavihīnamavyayam & viśvasṛṣṭyavavighātakāraṇaṃ brahma tattvamasi bhāvayātmani // 258 // astabhedamanapāstalakṣaṇaṃ nistaraṅgajalarāśiniścalam & nityamuktamavibhaktamūrti yad brahma tattvamasi bhāvayātmani // 259 // ekam eva sadanekakāraṇaṃ kāraṇāntaranirāsyakāraṇam & kāryakāraṇavilakṣaṇaṃ svayaṃ brahma tattvamasi bhāvayātmani // 260 // nirvikalpakamanalpamakṣaraṃ yatkṣarākṣaravilakṣaṇaṃ param & nityamavyayasukhaṃ nirañjanaṃ brahma tattvamasi bhāvayātmani // 261 // yadvibhāti sadanekadhā bhramān nāmarūpaguṇavikriyātmanā & hemavatsvayamavikriyaṃ sadā brahma tattvamasi bhāvayātmani // 262 // yaccakāstyanaparaṃ parātparaṃ pratyagekarasam ātmalakṣaṇam & satyacitsukhamanantamavyayaṃ brahma tattvamasi bhāvayātmani // 263 // uktamarthamimam ātmani svayaṃ bhāvayetprathitayuktibhirdhiyā & saṃśayādirahitaṃ karāmbuvat tena tattvanigamo bhaviṣyati // 264 // saṃbodhamātraṃ pariśuddhatattvaṃ vijñāya saṅghe nṛpavacca sainye & tadāśrayaḥ svātmani sarvadā sthito vilāpaya brahmaṇi viśvajātam // 265 // buddhau guhāyāṃ sadasadvilakṣaṇaṃ brahmāsti satyaṃ paramadvitīyam & tad ātmanā yo 'tra vasedguhāyāṃ punarna tasyāṅgaguhāpraveśaḥ // 266 // jñāte vastuny api balavatī vāsanānādireṣā kartā bhoktāpyahamiti dṛḍhā yāsya saṃsārahetuḥ & pratyagdṛṣṭyātmani nivasatā sāpaneyā prayatnān muktiṃ prāhustadiha munayo vāsanātānavaṃ yat // 267 // ahaṃ mameti yo bhāvo dehākṣādāvanātmani & adhyāso 'yaṃ nirastavyo viduṣā svātmaniṣṭhayā // 268 // jñātvā svaṃ pratyagātmānaṃ buddhitadvṛttisākṣiṇam & so 'ham ity eva sadvṛttyānātmanyātmamatiṃ jahi // 269 // lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam & śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru // 270 // lokavāsanayā jantoḥ śāstravāsanayāpi ca & dehavāsanayā jñānaṃ yathāvannaiva jāyate // 271 // saṃsārakārāgṛhamokṣamicchor ayomayaṃ pādanibandhaśṛṅkhalam & vadanti tajjñāḥ paṭu vāsanātrayaṃ yo 'smādvimuktaḥ samupaiti muktim // 272 // jalādisaṃsargavaśātprabhūta- durgandhadhūtāgarudivyavāsanā & saṃgharṣaṇenaiva vibhāti samyag- vidhūyamāne sati bāhyagandhe // 273 // antaḥśritānantadūrantavāsanā- dhūlīviliptā param ātmavāsanā & prajñātisaṃgharṣaṇato viśuddhā pratīyate candanagandhavat sphuṭam // 274 // anātmavāsanājālaistirobhūtātmavāsanā & nityātmaniṣṭhayā teṣāṃ nāśe bhāti svayaṃ sphuṭam // 275 // yathā yathā pratyagavasthitaṃ manaḥ tathā tathā muñcati bāhyavāsanām & niḥśeṣamokṣe sati vāsanānāṃ ātmānubhūtiḥ pratibandhaśūnyā // 276 // svātmany eva sadā sthitvā mano naśyati yoginaḥ & vāsanānāṃ kṣayaścātaḥ svādhyāsāpanayaṃ kuru // 277 // tamo dvābhyāṃ rajaḥ sattvātsattvaṃ śuddhena naśyati & tasmātsattvamavaṣṭabhya svādhyāsāpanayaṃ kuru // 278 // prārabdhaṃ puṣyati vapuriti niścitya niścalaḥ & dhairyamālambya yatnena svādhyāsāpanayaṃ kuru // 279 // nāhaṃ jīvaḥ paraṃ brahmetyatadvyāvṛttipūrvakam & vāsanāvegataḥ prāptasvādhyāsāpanayaṃ kuru // 280 // śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ & kvacidābhāsataḥ prāptasvādhyāsāpanayaṃ kuru // 281 // anādānavisargābhyāmīṣannāsti kriyā muneḥ & tadekaniṣṭhayā nityaṃ svādhyāsāpanayaṃ kuru // 282 // tattvamasyādivākyotthabrahmātmaikatvabodhataḥ & brahmaṇy ātmatvadārḍhyāya svādhyāsāpanayaṃ kuru // 283 // ahaṃbhāvasya dehe 'sminniḥśeṣavilayāvadhi & sāvadhānena yuktātmā svādhyāsāpanayaṃ kuru // 284 // pratītirjīvajagatoḥ svapnavadbhāti yāvatā & tāvannirantaraṃ vidvansvādhyāsāpanayaṃ kuru // 285 // nidrāyā lokavārtāyāḥ śabdāder api vismṛteḥ & kvacinnāvasaraṃ dattvā cintayātmānam ātmani // 286 // mātāpitror malodbhūtaṃ malamāṃsamayaṃ vapuḥ & tyaktvā cāṇḍālavaddūraṃ brahmībhūya kṛtī bhava // 287 // ghaṭākāśaṃ mahākāśa ivātmānaṃ parātmani & vilāpyākhaṇḍabhāvena tūṣṇī bhava sadā mune // 288 // svaprakāśamadhiṣṭhānaṃ svayaṃbhūya sadātmanā & brahmāṇḍam api piṇḍāṇḍaṃ tyajyatāṃ malabhāṇḍavat // 289 // cidātmani sadānande dehārūḍhāmahaṃdhiyam & niveśya liṅgamutsṛjya kevalo bhava sarvadā // 290 // yatraiṣa jagadābhāso darpaṇāntaḥ puraṃ yathā & tadbrahmāhamiti jñātvā kṛtakṛtyo bhaviṣyasi // 291 // yatsatyabhūtaṃ nijarūpamādyaṃ cidadvayānandamarūpamakriyam & tadetya mithyāvapurutsṛjeta śailūṣavadveṣamupāttamātmanaḥ // 292 // sarvātmanā dṛśyamidaṃ mṛṣaiva naivāhamarthaḥ kṣaṇikatvadarśanāt & jānāmyahaṃ sarvamiti pratītiḥ kuto 'ham ādeḥ kṣaṇikasya sidhyet // 293 // ahaṃpadārthastvahamādisākṣī nityaṃ suṣuptāv api bhāvadarśanāt & brūte hyajo nitya iti śrutiḥ svayaṃ tatpratyagātmā sadasadvilakṣaṇaḥ // 294 // vikāriṇāṃ sarvavikāravettā nityāvikāro bhavituṃ samarhati & manorathasvapnasuṣuptiṣu sphuṭaṃ punaḥ punardṛṣṭamasattvametayoḥ // 295 // ato 'bhimānaṃ tyaja māṃsapiṇḍe piṇḍābhimāniny api buddhikalpite & kālatrayābādhyamakhaṇḍabodhaṃ jñātvā svamātmānamupaihi śāntim // 296 // tyajābhimānaṃ kulagotranāma- rūpāśrameṣvārdraśavāśriteṣu & liṅgasya dharmān api kartṛtādiṃs tyaktā bhavākhaṇḍasukhasvarūpaḥ // 297 // santyanye pratibandhāḥ puṃsaḥ saṃsārahetavo dṛṣṭāḥ & teṣām evaṃ mūlaṃ prathamavikāro bhavatyahaṃkāraḥ // 298 // yāvatsyātsvasya saṃbandho 'haṃkāreṇa durātmanā & tāvan na leśamātrāpi muktivārtā vilakṣaṇā // 299 // ahaṃkāragrahānmuktaḥ svarūpamupapadyate & candravadvimalaḥ pūrṇaḥ sadānandaḥ svayaṃprabhaḥ // 300 // yo vā pure so 'ham iti pratīto buddhyā prakḷptastamasātimūḍhayā & tasyaiva niḥśeṣatayā vināśe brahmātmabhāvaḥ pratibandhaśūnyaḥ // 301 // brahmānandanidhirmahābalavatāhaṃkāraghorāhinā saṃveṣṭy ātmani rakṣyate guṇamayaiścaṇḍestribhirmastakaiḥ & vijñānākhyamahāsinā śrutimatā vicchidya śīrṣatrayaṃ nirmūlyāhimimaṃ nidhiṃ sukhakaraṃ dhīro 'nubhoktuṃkṣamaḥ // 302 // yāvadvā yat kiṃcid viṣadoṣasphūrtirasti ceddehe & katham ārogyāya bhavettadvadahantāpi yogino muktyai // 303 // ahamo 'tyantanivṛttyā tatkṛtanānāvikalpasaṃhṛtyā & pratyaktattvavivekādidamahamasmīti vindate tattvam // 304 // ahaṃkāre kartaryahamiti matiṃ muñca sahasā vikārātmany ātmapratiphalajuṣi svasthitimuṣi & yadadhyāsātprāptā janimṛtijarāduḥkhabahulā pratīcaścinmūrtestava sukhatanoḥ saṃsṛtiriyam // 305 // sadaikarūpasya cidātmano vibhor ānandamūrteranavadyakīrteḥ & naivānyathā kvāpyavikāriṇaste vināhamadhyāsamamuṣya saṃsṛtiḥ // 306 // tasmādahaṃkāramimaṃ svaśatruṃ bhokturgale kaṇṭakavatpratītam & vicchidya vijñānamahāsinā sphuṭaṃ bhuṅkṣvātmasāmrājyasukhaṃ yatheṣṭam // 307 // tato 'ham ādervinivartya vṛttiṃ saṃtyaktarāgaḥ paramārthalābhāt & tūṣṇīṃ samāssvātmasukhānubhūtyā pūrṇātmanā brahmaṇi nirvikalpaḥ // 308 // samūlakṛtto 'pi mahānahaṃ punaḥ vyullekhitaḥ syādyadi cetasā kṣaṇam & saṃjīvya vikṣepaśataṃ karoti nabhasvatā prāvṛṣi vārido yathā // 309 // nigṛhya śatrorahamo 'vakāśaḥ kvacin na deyo viṣayānucintayā & sa eva saṃjīvanaheturasya prakṣīṇajambīrataror ivāmbu // 310 // dehātmanā saṃsthita eva kāmī vilakṣaṇaḥ kāmayitā kathaṃ syāt & ato 'rthasandhānaparatvam eva bhedaprasaktyā bhavabandhahetuḥ // 311 // kāryapravardhanādbījapravṛddhiḥ paridṛśyate & kāryanāśādbījanāśastasmātkāryaṃ nirodhayet // 312 // vāsanāvṛddhitaḥ kāryaṃ kāryavṛddhyā ca vāsanā & vardhate sarvathā puṃsaḥ saṃsāro na nivartate // 313 // saṃsārabandhavicchittyai tad dvayaṃ pradahedyatiḥ & vāsanāvṛddhiretābhyāṃ cintayā kriyayā bahiḥ // 314 // tābhyāṃ pravardhamānā sā sūte saṃsṛtim ātmanaḥ & trayāṇāṃ ca kṣayopāyaḥ sarvāvasthāsu sarvadā // 315 // sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ & sadbhāvavāsanādārḍhyāttattrayaṃ layamaśnute // 316 // kriyānāśe bhaveccintānāśo 'smādvāsanākṣayaḥ & vāsanāprakṣayo mokṣaḥ sā jīvanmuktiriṣyate // 317 // sadvāsanāsphūrtivijṛmbhaṇe sati hyasau vilīnāpyahamādivāsanā & atiprakṛṣṭāpyaruṇaprabhāyāṃ vilīyate sādhu yathā tamisrā // 318 // tamastamaḥkāryamanarthajālaṃ na dṛśyate satyudite dineśe & tathādvayānandarasānubhūtau na vāsti bandho na ca duḥkhagandhaḥ // 319 // dṛśyaṃ pratītaṃ pravilāpayansan sanmātramānandaghanaṃ vibhāvayan & samāhitaḥ sanbahirantaraṃ vā kālaṃ nayethāḥ sati karmabandhe // 320 // pramādo brahmaniṣṭhāyāṃ na kartavyaḥ kadācana & pramādo mṛtyurityāha bhagavānbrahmaṇaḥ sutaḥ // 321 // na pramādādanartho 'nyo jñāninaḥ svasvarūpataḥ & tato mohastato 'haṃdhīstato bandhastato vyathā // 322 // viṣayābhimukhaṃ dṛṣṭvā vidvāṃsam api vismṛtiḥ & vikṣepayati dhīdoṣair yoṣā jāram iva priyam // 323 // yathāpakṛṣṭaṃ śaivālaṃ kṣaṇamātraṃ na tiṣṭhati & āvṛṇoti tathā māyā prājñaṃ vāpi parāṅmukham // 324 // lakṣyacyutaṃ cedyadi cittamīṣad bahirmukhaṃ sannipatettatastataḥ & pramādataḥ pracyutakelikandukaḥ sopānapaṅktau patito yathā tathā // 325 // viṣayeṣvāviśaccetaḥ saṃkalpayati tadguṇān & samyaksaṃkalpanātkāmaḥ kāmātpuṃsaḥ pravartanam // 326 // ataḥ pramādān na paro 'sti mṛtyuḥ vivekino brahmavidaḥ samādhau & samāhitaḥ siddhimupaiti samyak samāhitātmā bhava sāvadhānaḥ // 327 // tataḥ svarūpavibhraṃśo vibhraṣṭastu patatyadhaḥ & patitasya vinā nāśaṃ punarnāroha īkṣyate // 328 // saṃkalpaṃ varjayettasmātsarvānarthasya kāraṇam & jīvato yasya kaivalyaṃ videhe sa ca kevalaḥ \ yat kiṃcit paśyato bhedaṃ bhayaṃ brūte yajuḥśrutiḥ // 329 // yadā kadā vāpi vipaścideṣa brahmaṇy anante 'py aṇumātrabhedam & paśyatyathāmuṣya bhayaṃ tadaiva yadvīkṣitaṃ bhinnatayā pramādāt // 330 // śrutismṛtinyāyaśatair niṣiddhe dṛśye 'tra yaḥ svātmamatiṃ karoti & upaiti duḥkhopari duḥkhajātaṃ niṣiddhakartā sa malimluco yathā // 331 // satyābhisaṃdhānarato vimukto mahattvamātmīyamupaiti nityam & mithyābhisandhānaratastu naśyed dṛṣṭaṃ tadetadyadacauracaurayoḥ // 332 // yatirasadanusandhiṃ bandhahetuṃ vihāya svayamayamahamasmīty ātmadṛṣṭyaiva tiṣṭhet & sukhayati nanu niṣṭhā brahmaṇi svānubhūtyā harati paramavidyākāryaduḥkhaṃ pratītam // 333 // bāhyānusandhiḥ parivardhayetphalaṃ durvāsanām eva tatastato 'dhikām & jñātvā vivekaiḥ parihṛtya bāhyaṃ svātmānusandhiṃ vidadhīta nityam // 334 // bāhye niruddhe manasaḥ prasannatā manaḥprasāde paramātmadarśanam & tasminsudṛṣṭe bhavabandhanāśo bahirnirodhaḥ padavī vimukteḥ // 335 // kaḥ paṇḍitaḥ sansadasadvivekī śrutipramāṇaḥ paramārthadarśī & jānanhi kuryādasato 'valambaṃ svapātahetoḥ śiśuvanmumukṣuḥ // 336 // dehādisaṃsaktimato na muktiḥ muktasya dehādyabhimatyabhāvaḥ & suptasya no jāgaraṇaṃ na jāgrataḥ svapnastayor bhinnaguṇāśrayatvāt // 337 // antarbahiḥ svaṃ sthirajaṅgameṣu jñātvātmanādhāratayā vilokya & tyaktākhilopādhirakhaṇḍarūpaḥ pūrṇātmanā yaḥ sthita eṣa muktaḥ // 338 // sarvātmanā bandhavimuktihetuḥ sarvātmabhāvān na paro 'sti kaścit & dṛśyāgrahe satyupapadyate 'sau sarvātmabhāvo 'sya sadātmaniṣṭhayā // 339 // dṛśyasyāgrahaṇaṃ kathaṃ nu ghaṭate dehātmanā tiṣṭhato bāhyārthānubhavaprasaktamanasastattatkriyāṃ kurvataḥ & saṃnyastākhila-dharma-karma-viṣayair nityātmaniṣṭhāparaiḥ tattvajñaiḥ karaṇīyam ātmani sadānandecchubhiryatnataḥ // 340 // sarvātmasiddhaye bhikṣoḥ kṛtaśravaṇakarmaṇaḥ & samādhiṃ vidadhātyeṣā śānto dānta iti śrutiḥ // 341 // ārūḍhaśakterahamo vināśaḥ kartun na śakya sahasāpi paṇḍitaiḥ & ye nirvikalpākhyasamādhiniścalāḥ tānantarānantabhavā hi vāsanāḥ // 342 // ahaṃbuddhyaiva mohinyā yojayitvāvṛterbalāt & vikṣepaśaktiḥ puruṣaṃ vikṣepayati tadguṇaiḥ // 343 // vikṣepaśaktivijayo viṣamo vidhātuṃ niḥśeṣamāvaraṇaśaktinivṛttyabhāve & dṛgdṛśyayoḥ sphuṭapayojalavadvibhāge naśyettadāvaraṇam ātmani ca svabhāvāt \ niḥsaṃśayena bhavati pratibandhaśūnyo vikṣepaṇaṃ nahiṃ tadā yadi cenmṛṣārthe // 344 // samyagvivekaḥ sphuṭabodhajanyo vibhajya dṛgdṛśyapadārthatattvam & chinatti māyākṛtamohabandhaṃ yasmādvimuktastu punarna saṃsṛtiḥ // 345 // parāvaraikatvavivekavanhiḥ dahatyavidyāgahanaṃ hyaśeṣam & kiṃ syātpunaḥ saṃsaraṇasya bījaṃ advaitabhāvaṃ samupeyuṣo 'sya // 346 // āvaraṇasya nivṛttirbhavati hi samyakpadārthadarśanataḥ & mithyājñānavināśastadvikṣepajanitaduḥkhanivṛttiḥ // 347 // etattritayaṃ dṛṣṭaṃ samyagrajjusvarūpavijñānāt & tasmādvastusatattvaṃ jñātavyaṃ bandhamuktaye viduṣā // 348 // ayo 'gniyogād iva satsamanvayān mātrādirūpeṇa vijṛmbhate dhīḥ & tatkāryametaddvitayaṃ yato mṛṣā dṛṣṭaṃ bhramasvapnamanoratheṣu // 349 // tato vikārāḥ prakṛterahaṃmukhā dehāvasānā viṣayāśca sarve & kṣaṇe 'nyathābhāvitayā hyamīṣām asattvamātmā tu kadāpi nānyathā // 350 // nityādvayākhaṇḍacidekarūpo buddhyādisākṣī sadasadvilakṣaṇaḥ & ahaṃpadapratyayalakṣitārthaḥ pratyak sadānandaghanaḥ parātmā // 351 // itthaṃ vipaścitsadasadvibhajya niścitya tattvaṃ nijabodhadṛṣṭyā & jñātvā svamātmānamakhaṇḍabodhaṃ tebhyo vimuktaḥ svayam eva śāmyati // 352 // ajñānahṛdayagrantherniḥśeṣavilayastadā & samādhināvikalpena yadādvaitātmadarśanam // 353 // tvamahamidamitīyaṃ kalpanā buddhidoṣāt prabhavati paramātmanyadvaye nirviśeṣe & pravilasati samādhāvasya sarvo vikalpo vilayanamupagacchedvastutattvāvadhṛtyā // 354 // śānto dāntaḥ paramuparataḥ kṣāntiyuktaḥ samādhiṃ kurvannityaṃ kalayati yatiḥ svasya sarvātmabhāvam & tenāvidyātimirajanitānsādhu dagdhvā vikalpān brahmākṛtyā nivasati sukhaṃ niṣkriyo nirvikalpaḥ // 355 // samāhitā ye pravilāpya bāhyaṃ śrotrādi cetaḥ svamahaṃ cidātmani & ta eva muktā bhavapāśabandhaiḥ nānye tu pārokṣyakathābhidhāyinaḥ // 356 // upādhibhedātsvayam eva bhidyate copādhyapohe svayam eva kevalaḥ & tasmādupādhervilayāya vidvān vasetsadākalpasamādhiniṣṭhayā // 357 // sati sakto naro yāti sadbhāvaṃ hyekaniṣṭhayā & kīṭako bhramaraṃ dhyāyan bhramaratvāya kalpate // 358 // kriyāntarāsaktimapāsya kīṭako dhyāyannalitvaṃ hyalibhāvamṛcchati & tathaiva yogī paramātmatattvaṃ dhyātvā samāyāti tadekaniṣṭhayā // 359 // atīva sūkṣmaṃ paramātmatattvaṃ na sthūladṛṣṭyā pratipattumarhati & samādhinātyantasusūkṣmavṛtyā jñātavyamāryair atiśuddhabuddhibhiḥ // 360 // yathā suvarṇaṃ puṭapākaśodhitaṃ tyaktvā malaṃ svātmaguṇaṃ samṛcchati & tathā manaḥ sattvarajastamomalaṃ dhyānena santyajya sameti tattvam // 361 // nirantarābhyāsavaśāttaditthaṃ pakvaṃ mano brahmaṇi līyate yadā & tadā samādhiḥ savikalpavarjitaḥ svato 'dvayānandarasānubhāvakaḥ // 362 // samādhinānena samastavāsanā- granthervināśo 'khilakarmanāśaḥ & antarbahiḥ sarvata eva sarvadā svarūpavisphūrtirayatnataḥ syāt // 363 // śruteḥ śataguṇaṃ vidyānmananaṃ mananād api & nidiṃdhyāsaṃ lakṣaguṇamanantaṃ nirvikalpakam // 364 // nirvikalpakasamādhinā sphuṭaṃ brahmatattvamavagamyate dhruvam & nānyathā calatayā manogateḥ pratyayāntaravimiśritaṃ bhavet // 365 // ataḥ samādhatsva yatendriyaḥ san nirantaraṃ śāntamanāḥ pratīci & vidhvaṃsaya dhvāntamanādyavidyayā kṛtaṃ sadekatvavilokanena // 366 // yogasya prathamadvāraṃ vāṅnirodho 'parigrahaḥ & nirāśā ca nirīhā ca nityamekāntaśīlatā // 367 // ekāntasthitirindriyoparamaṇe henurdamaścetasaḥ saṃrodhe karaṇaṃ śamena vilayaṃ yāyādahaṃvāsanā & tenānandarasānubhūtiracalā brāhmī sadā yoginaḥ tasmāccittanirodha eva satataṃ kāryaḥ prayatno muneḥ // 368 // vācaṃ niyacchātmani taṃ niyaccha buddhau dhiyaṃ yaccha ca buddhisākṣiṇi & taṃ cāpi pūrṇātmani nirvikalpe vilāpya śāntiṃ paramāṃ bhajasva // 369 // dehaprāṇendriyamanobuddhyādibhirupādhibhiḥ & yair yair vṛtteḥsamāyogastatadbhāvo 'sya yoginaḥ // 370 // tannivṛttyā muneḥ samyak sarvoparamaṇaṃ sukham & saṃdṛśyate sadānandarasānubhavaviplavaḥ // 371 // antastyāgo bahistyāgo viraktasyaiva yujyate & tyajatyantarbahiḥsaṅgaṃ viraktastu mumukṣayā // 372 // bahistu viṣayaiḥ saṅgaṃ tathāntarahamādibhiḥ & virakta eva śaknoti tyaktuṃ brahmaṇi niṣṭhitaḥ // 373 // vairāgyabodhau puruṣasya pakṣivat pakṣau vijānīhi vicakṣaṇa tvam & vimuktisaudhāgralatādhirohaṇaṃ tābhyāṃ vinā nānyatareṇa sidhyati // 374 // atyantavairāgyavataḥ samādhiḥ samāhitasyaiva dṛḍhaprabodhaḥ & prabuddhatattvasya hi bandhamuktiḥ muktātmano nityasukhānubhūtiḥ // 375 // vairāgyān na paraṃ sukhasya janakaṃ paśyāmi vaśyātmanaḥ taccecchuddhatarātmabodhasahitaṃ svārājyasāmrājyadhuk & etaddvāramajasramuktiyuvateryasmāttvamasmātparaṃ sarvatrāspṛhayā sadātmani sadā prajñāṃ kuru śreyase // 376 // āśāṃ chinddhi viṣopameṣu viṣayeṣveṣaiva mṛtyoḥ kṛtis tyaktvā jātikulāśrameṣvabhimatiṃ muñcātidūrātkriyāḥ & dehādāvasati tyajātmadhiṣaṇāṃ prajñāṃ kuruṣvātmani tvaṃ draṣṭāsyamano 'si nirdvayaparaṃ brahmāsi yadvastutaḥ // 377 // lakṣye brahmaṇi mānasaṃ dṛḍhataraṃ saṃsthāpya bāhyendriyaṃ svasthāne viniveśya niścalatanuścopekṣya dehasthitim & brahmātmaikyamupetya tanmayatayā cākhaṇḍavṛttyāniśaṃ brahmānandarasaṃ pibātmani mudā śūnyaiḥ kimanyair bhṛśam // 378 // anātmacintanaṃ tyaktvā kaśmalaṃ duḥkhakāraṇam & cintayātmānamānandarūpaṃ yanmuktikāraṇam // 379 // eṣa svayaṃjyotiraśeṣasākṣī vijñānakośo vilasatyajasram & lakṣyaṃ vidhāyainamasadvilakṣaṇam akhaṇḍavṛttyātmatayānubhāvaya // 380 // etamacchīnnayā vṛttyā pratyayāntaraśūnyayā & ullekhayanvijānīyātsvasvarūpatayā sphuṭam // 381 // atrātmatvaṃ dṛḍhīkurvannahamādiṣu saṃtyajan & udāsīnatayā teṣu tiṣṭhetsphuṭaghaṭādivat // 382 // viśuddhamantaḥkaraṇaṃ svarūpe niveśya sākṣiṇy avabodhamātre & śanaiḥ śanair niścalatāmupānayan pūrṇaṃ svamevānuvilokayettataḥ // 383 // dehendriyaprāṇamano 'ham ādibhiḥ svājñānakḷptair akhilair upādhibhiḥ & vimuktamātmānamakhaṇḍarūpaṃ pūrṇaṃ mahākāśamivāvalokayet // 384 // ghaṭakalaśakusūlasūcimukhyaiḥ gaganamupādhiśatair vimuktamekam & bhavati na vividhaṃ tathaiva śuddhaṃ paramahamādivimuktamekam eva // 385 // brahmādistambaparyantā mṛṣāmātrā upādhayaḥ & tataḥ pūrṇaṃ svamātmānaṃ paśyedekātmanā sthitam // 386 // yatra bhrāntyā kalpitaṃ tadviveke tattanmātraṃ naiva tasmādvibhinnam & bhrānternāśe bhāti dṛṣṭāhitattvaṃ rajjustadvadviśvam ātmasvarūpam // 387 // svayaṃ brahmā svayaṃ viṣṇuḥ svayamindraḥ svayaṃ śivaḥ & svayaṃ viśvamidaṃ sarvaṃ svasmādanyan na kiṃcana // 388 // antaḥ svayaṃ cāpi bahiḥ svayaṃ ca svayaṃ purastāt svayam eva paścāt & svayaṃ hyāvācyāṃ svayamapyudīcyāṃ tathopariṣṭātsvayamapyadhastāt // 389 // taraṅgaphenabhramabudbudādi sarvaṃ svarūpeṇa jalaṃ yathā tathā & cid eva dehādyahamantametat sarvaṃ cid evaikarasaṃ viśuddham // 390 // sadevedaṃ sarvaṃ jagadavagataṃ vāṅmanasayoḥ sato 'nyannāsty eva prakṛtiparasīmni sthitavataḥ & pṛthak kiṃ mṛtsnāyāḥ kalaśaghaṭakumbhādyavagataṃ vadatyeṣa bhrāntastvamahamiti māyāmadirayā // 391 // kriyāsamabhihāreṇa yatra nānyaditi śrutiḥ & bravīti dvaitarāhityaṃ mithyādhyāsanivṛttaye // 392 // ākāśavannirmalanirvikalpaṃ niḥsīmaniḥspandananirvikāram & antarbahiḥśūnyamananyamadvayaṃ svayaṃ paraṃ brahma kimasti bodhyam // 393 // vaktavyaṃ kimu vidyate 'tra bahudhā brahmaiva jīvaḥ svayaṃ brahmaitajjagadātataṃ nu sakalaṃ brahmādvitīyaṃ śrutiḥ & brahmaivāhamiti prabuddhamatayaḥ saṃtyaktabāhyāḥ sphuṭaṃ brahmībhūya vasanti santatacidānandātmanaitaddhruvam // 394 // jahi malamayakośe 'haṃdhiyotthāpitāśāṃ prasabhamanilakalpe liṅgadehe 'pi paścāt & nigamagaditakīrtiṃ nityamānandamūrtiṃ svayamiti paricīya brahmarūpeṇa tiṣṭha // 395 // śavākāraṃ yāvadbhajati manujastāvadaśuciḥ parebhyaḥ syātkleśo jananamaraṇavyādhinilayaḥ & yadātmānaṃ śuddhaṃ kalayati śivākāramacalam tadā tebhyo mukto bhavati hi tadāha śrutir api // 396 // svātmanyāropitāśeṣābhāsarvastunirāsataḥ & svayam eva paraṃ brahma pūrṇamadvayamakriyam // 397 // samāhitāyāṃ sati cittavṛttau parātmani brahmaṇi nirvikalpe & na dṛśyate kaścidayaṃ vikalpaḥ prajalpamātraḥ pariśiṣyate yataḥ // 398 // asatkalpo vikalpo 'yaṃ viśvamityekavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 399 // draṣṭudarśanadṛśyādibhāvaśūnyaikavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 400 // kalpārṇava ivātyantaparipūrṇaikavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 401 // tejasīva tamo yatra pralīnaṃ bhrāntikāraṇam & advitīye pare tattve nirviśeṣe bhidā kutaḥ // 402 // ekātmake pare tattve bhedavārtā kathaṃ vaset & suṣuptau sukhamātrāyāṃ bhedaḥ kenāvalokitaḥ // 403 // na hyasti viśvaṃ paratattvabodhāt sadātmani brahmaṇi nirvikalpe & kālatraye nāpyahirīkṣito guṇe na hyambubindurmṛgatṛṣṇikāyām // 404 // māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ & iti brūte śrutiḥ sākṣātsuṣuptāvanubhūyate // 405 // ananyatvamadhiṣṭhānādāropyasya nirīkṣitam & paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ // 406 // cittamūlo vikalpo 'yaṃ cittābhāve na kaścana & ataścittaṃ samādhehi pratyagrūpe parātmani // 407 // kim api satatabodhaṃ kevalānandarūpaṃ nirupamamativelaṃ nityamuktaṃ nirīham & niravadhigaganābhaṃ niṣkalaṃ nirvikalpaṃ hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 408 // prakṛtivikṛtiśūnyaṃ bhāvanātītabhāvaṃ samarasamasamānaṃ mānasaṃ bandhadūram & nigamavacanasiddhaṃ nityamasmatprasiddhaṃ hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 409 // ajaramamaramastābhāvavastusvarūpaṃ stimitasalilarāśiprakhyamākhyāvihīnam & śamitaguṇavikāraṃ śāśvataṃ śāntamekaṃ hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 410 // samāhitāntaḥkaraṇaḥ svarūpe vilokayātmānamakhaṇḍavaibhavam & vicchinddhi bandhaṃ bhavagandhagandhitaṃ yatnena puṃstvaṃ saphalīkuruṣva // 411. sarvopādhivinirmuktaṃ saccidānandamadvayam| bhāvayātmānam ātmasthaṃ na bhūyaḥ kalpase 'dhvane // 412 // chāyeva puṃsaḥ paridṛśyamān mābhāsarūpeṇa phalānubhūtyā & śarīramārācchavavannirastaṃ punarna saṃdhatta idaṃ mahātmā // 413 // satatavimalabodhānandarūpaṃ sametya tyaja jaḍamalarūpopādhimetaṃ sudūre & atha punar api naiṣa smaryatāṃ vāntavastu smaraṇaviṣayabhūtaṃ palpate kutsanāya // 414 // samūlametatparidāhya vanhau sadātmani brahmaṇi nirvikalpe & tataḥ svayaṃ nityaviśuddhabodhā nandātmanā tiṣṭhati vidvariṣṭhaḥ // 415 // prārabdhasūtragrathitaṃ śarīraṃ prayātu vā tiṣṭhatu gor iva srak & na tatpunaḥ paśyati tattvavettā- (ā)nandātmani brahmaṇi līnavṛttiḥ // 416 // akhaṇḍānandamātmānaṃ vijñāya svasvarūpataḥ & kimicchan kasya vā hetor dehaṃ puṣṇāti tattvavit // 417 // saṃsiddhasya phalaṃ tvetajjīvanmuktasya yoginaḥ & bahirantaḥ sadānandarasāsvādanam ātmani // 418 // vairāgyasya phalaṃ bodho bodhasyoparatiḥ phalam & svānandānubhavācchāntireṣaivoparateḥ phalam // 419 // yady uttarottarābhāvaḥ pūrvapūrvantu niṣphalam & nivṛttiḥ paramā tṛptirānando 'nupamaḥ svataḥ // 420 // dṛṣṭaduḥkheṣvanudvego vidyāyāḥ prastutaṃ phalam & yatkṛtaṃ bhrāntivelāyāṃ nānā karma jugupsitam \ paścānnaro vivekena tat kathaṃ kartum arhati // 421 // vidyāphalaṃ syādasato nivṛttiḥ pravṛttirajñānaphalaṃ tadīkṣitam & tajjñājñayor yanmṛgatṛṣṇikādau nocedvidāṃ dṛṣṭaphalaṃ kimasmāt // 422 // ajñānahṛdayagranthervināśo yady aśeṣataḥ & anicchorviṣayaḥ kiṃ nu pravṛtteḥ kāraṇaṃ svataḥ // 423 // vāsanānudayo bhogye vairāgasya tadāvadhiḥ & ahaṃbhāvodayābhāvo bodhasya paramāvadhiḥ \ līnavṛttair anutpattirmaryādoparatestu sā // 424 // brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr anyāveditabhogyabhogakalano nidrāluvadbālavat & svapnālokitalokavajjagadidaṃ paśyan kvacil labdhadhīr āste kaścidanantapuṇyaphalabhugdhanyaḥ sa mānyo bhuvi // 425 // sthitaprajño yatirayaṃ yaḥ sadānandamaśnute & brahmaṇy eva vilīnātmā nirvikāro viniṣkriyaḥ // 426 // brahmātmanoḥ śodhitayor ekabhāvāvagāhinī & nirvikalpā ca cinmātrā vṛttiḥ prajñeti kathyate \ susthitāsau bhavedyasya sthitaprajñaḥ sa ucyate // 427 // yasya sthitā bhavetprajñā yasyānando nirantaraḥ & prapañco vismṛtaprāyaḥ sa jīvanmukta iṣyate // 428 // līnadhīr api jāgarti jāgraddharmavivarjitaḥ & bodho nirvāsano yasya sa jīvanmukta iṣyate // 429 // śāntasaṃsārakalanaḥ kalāvān api niṣkalaḥ & yasya cittaṃ viniścintaṃ sa jīvanmukta iṣyate // 430 // vartamāne 'pi dehe 'smiñchāyāvadanuvartini & ahantāmamatābhāvo jīvanmuktasya lakṣaṇam // 431 // atītānanusandhānaṃ bhaviṣyadavicāraṇam & audāsīnyam api prāptaṃ jīvanmuktasya lakṣaṇam // 432 // guṇadoṣaviśiṣṭe 'sminsvabhāvena vilakṣaṇe & sarvatra samadarśitvaṃ jīvanmuktasya lakṣaṇam // 433 // iṣṭāniṣṭārthasamprāptau samadarśitayātmani & ubhayatrāvikāritvaṃ jīvanmuktasya lakṣaṇam // 434 // brahmānandarasāsvādāsaktacittatayā yateḥ & antarbahiravijñānaṃ jīvanmuktasya lakṣaṇam // 435 // dehendriyādau kartavye mamāhaṃbhāvavarjitaḥ & audāsīnyena yas tiṣṭhetsa jīvanmuktalakṣaṇaḥ // 436 // vijñāta ātmano yasya brahmabhāvaḥ śruterbalāt & bhavabandhavinirmuktaḥ sa jīvanmuktalakṣaṇaḥ // 437 // dehendriyeṣvahaṃbhāva idaṃbhāvastadanyake & yasya no bhavataḥ kvāpi sa jīvanmukta iṣyate // 438 // na pratyagbrahmaṇor bhedaṃ kadāpi brahmasargayoḥ & prajñayā yo vijāniti sa jīvanmuktalakṣaṇaḥ // 439 // sādhubhiḥ pūjyamāne 'smin pīḍyamāne 'pi durjanaiḥ & samabhāvo bhavedyasya sa jīvanmuktalakṣaṇaḥ // 440 // yatra praviṣṭā viṣayāḥ pareritā nadīpravāhā iva vārirāśau & linanti sanmātratayā na vikriyāṃ utpādayantyeṣa yatirvimuktaḥ // 441 // vijñātabrahmatattvasya yathāpūrvaṃ na saṃsṛtiḥ & asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ // 442 // prācīnavāsanāvegādasau saṃsaratīti cet & na sadekatvavijñānānmandī bhavati vāsanā // 443 // atyantakāmukasyāpi vṛttiḥ kuṇṭhati mātari & tathaiva brahmaṇi jñāte pūrṇānande manīṣiṇaḥ // 444 // nididhyāsanaśīlasya bāhyapratyaya īkṣyate & bravīti śrutiretasya prārabdhaṃ phaladarśanāt // 445 // sukhādyanubhavo yāvattāvatprārabdhamiṣyate & phalodayaḥ kriyāpūrvo niṣkriyo na hi kutracit // 446 // ahaṃ brahmeti vijñānāt kalpakoṭiśatārjitam & sañcitaṃ vilayaṃ yāti prabodhātsvapnakarmavat // 447 // yatkṛtaṃ svapnavelāyāṃ puṇyaṃ vā pāpam ulbaṇam & suptotthitasya kiṃ tat syāt svargāya narakāya vā // 448 // svam asaṅgam udāsīnaṃ parijñāya nabho yathā & na śliṣyati ca yat kiṃcit kadācid bhāvikarmabhiḥ // 449 // na nabho ghaṭayogena surāgandhena lipyate & tathātmopādhiyogena taddharmair naiva lipyate // 450 // jñānodayātpurārabdhaṃ karmajñānān na naśyati & adatvā svaphalaṃ lakṣyamuddiśyotsṛṣṭabāṇavat // 451 // vyāghrabuddhyā vinirmukto bāṇaḥ paścāttu gomatau & na tiṣṭhati chinaty eva lakṣyaṃ vegena nirbharam // 452 // prābdhaṃ balavattaraṃ khalu vidāṃ bhogena tasya kṣayaḥ samyagjñānahutāśanena vilayaḥ prākṣaṃcitāgāminām & brahmātmaikyamavekṣya tanmayatayā ye sarvadā saṃsthitāḥ teṣāṃ tattritayaṃ nahi kvacid api brahmaiva te nirguṇam // 453 // upādhitādātmyavihīnakevala- brahmātmanaivātmani tiṣṭhato muneḥ & prārabdhasadbhāvakathā na yuktā svapnārthasaṃbandhakatheva jāgrataḥ // 454 // na hi prabuddhaḥ pratibhāsadehe dehopayoginy api ca prapañce & karotyahantāṃ mamatānidantāṃ kintu svayaṃ tiṣṭhati jāgareṇa // 455 // na tasya mithyārthasamarthanecchā na saṃgrahastajjagato 'pi dṛṣṭaḥ & tatrānuvṛttiryadi cenmṛṣārthe na nidrayā mukta itīṣyate dhruvam // 456 // tadvatpare brahmaṇi vartamānaḥ sadātmanā tiṣṭhati nānyadīkṣate & smṛtiryathā svapnavilokitārthe tathā vidaḥ prāśanamocanādau // 457 // karmaṇā nirmito dehaḥ prārabdhaṃ tasya kalpyatām & nānāder ātmano yuktaṃ naivātmā karmanirmitaḥ // 458 // ajo nityaḥ śāśvata iti brūte śrutiramoghavāk & tad ātmanā tiṣṭhato 'sya kutaḥ prārabdhakalpanā // 459 // prārabdhaṃ sidhyati tadā yadā dehātmanā sthitiḥ & dehātmabhāvo naiveṣṭaḥ prārabdhaṃ tyajyatāmataḥ // 460 // śarīrasyāpi prārabdhakalpanā bhrāntir eva hi & adhyastasya kutaḥ sattvamasatyasya kuto janiḥ \ ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ // 461 // jñānenājñānakāryasya samūlasya layo yadi & tiṣṭhatyayaṃ kathaṃ deha iti śaṅkāvato jaḍān // 462 // samādhātuṃ bāhyadṛṣṭyā prārabdhaṃ vadati śrutiḥ & na tu dehādisatyatvabodhanāya vipaścitām // 463 // paripūrṇamanādyantamaprameyamavikriyam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 464 // sadganaṃ cidghanaṃ nityamānandaghanamakriyam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 465 // pratyagekarasaṃ pūrṇamanantaṃ sarvatomukham & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 466 // aheyamanupādeyamanādeyamanāśrayam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 467 // nirguṇaṃ niṣkalaṃ sūkṣmaṃ nirvikalpaṃ nirañjanam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 468 // anirūpya svarūpaṃ yanmanovācāmagocaram & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 469 // satsamṛddhaṃ svataḥsiddhaṃ śuddhaṃ buddhamanīdṛśam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 470 // nirastarāgā vinirastabhogāḥ śāntāḥ sudāntā yatayo mahāntaḥ & vijñāya tattvaṃ parametadante prāptāḥ parāṃ nirvṛtim ātmayogāt // 471 // bhavānapīdaṃ paratattvam ātmanaḥ svarūpamānandaghanaṃ vicārya & vidhūya mohaṃ svamanaḥprakalpitaṃ muktaḥ kṛtārtho bhavatu prabuddhaḥ // 472 // samādhinā sādhuviniścalātmanā paśyātmatattvaṃ sphuṭabodhacakṣuṣā & niḥsaṃśayaṃ samyagavekṣitaścec chrutaḥ padārtho na punarvikalpyate // 473 // svasyāvidyābandhasaṃbandhamokṣāt satyajñānānandarūpātmalabdhau & śāstraṃ yuktirdeśikoktiḥ pramāṇaṃ cāntaḥsiddhā svānubhūtiḥ pramāṇam // 474 // bandho mokṣaśca tṛptiśca cintārogyakṣudādayaḥ & svenaiva vedyā yajjñānaṃ pareṣāmānumānikam // 475 // taṭasthitā bodhayanti guravaḥ śrutayo yathā & prajñayaiva taredvidvānīśvarānugṛhītayā // 476 // svānubhūtyā svayaṃ jñātvā svamātmānamakhaṇḍitam & saṃsiddhaḥ saṃmukhaṃ tiṣṭhennirvikalpātmanātmani // 477 // vedāntasiddhāntaniruktireṣā brahmaiva jīvaḥ sakalaṃ jagacca & akhaṇḍarūpasthitir eva mokṣo brahmādvitīye śrutayaḥ pramāṇam // 478 // iti guruvacanācchrutipramāṇāt paramavagamya satattvam ātmayuktyā & praśamitakaraṇaḥ samāhitātmā kvacidacalākṛtir ātmaniṣṭhato 'bhūt // 479 // kiṃcit kālaṃ samādhāya pare brahmaṇi mānasam & utthāya paramānandādidaṃ vacanamabravīt // 480 // buddhirvinaṣṭā galitā pravṛttiḥ brahmātmanor ekatayādhigatyā & idaṃ na jāne 'py anidaṃ na jāne kiṃ vā kiyadvā sukhamasty apāram // 481 // vācā vaktumaśakyam eva manasā mantuṃ na vā śakyate svānandāmṛtapūrapūritaparabrahmāmbudhervaibhavam & ambhorāśiviśīrṇavārṣikaśilābhāvaṃ bhajanme mano yasyāṃśāṃśalave vilīnamadhunānandātmanā nirvṛtam // 482 // kva gataṃ kena vā nītaṃ kutra līnamidaṃ jagat & adhunaiva mayā dṛṣṭaṃ nāsti kiṃ mahadadbhutam // 483 // kiṃ heyaṃ kimupādeyaṃ kimanyatkiṃ vilakṣaṇam & akhaṇḍānandapīyūṣapūrṇe brahmamahārṇave // 484 // na kiṃcid atra paśyāmi na śṛṇomi na vedmy aham & svātmanaiva sadānandarūpeṇāsmi vilakṣaṇaḥ // 485 // namo namaste gurave mahātmane vimuktasaṅgāya saduttamāya & nityādvayānandarasasvarūpiṇe bhūmne sadāpāradayāmbudhāmne // 486 // yatkaṭākṣaśaśisāndracandrikā- pātadhūtabhavatāpajaśramaḥ & prāptavānahamakhaṇḍavaibhavā- nandam ātmapadamakṣayaṃ kṣaṇāt // 487 // dhanyo 'haṃ kṛtakṛtyo 'haṃ vimukto 'haṃ bhavagrahāt & nityānandasvarūpo 'haṃ pūrṇo 'haṃ tvadanugrahāt // 488 // asaṅgo 'ham anaṅgo 'ham aliṅgo 'ham abhaṅguraḥ & praśānto 'ham ananto 'ham amalo 'haṃ cirantanaḥ // 489 // akartāhamabhoktāhamavikāro 'ham akriyaḥ & śuddhabodhasvarūpo 'haṃ kevalo 'haṃ sadāśivaḥ // 490 // draṣṭuḥ śroturvaktuḥ karturbhokturvibhinna evāham & nityanirantaraniṣkriyaniḥsīmāsaṅgapūrṇabodhātmā // 491 // nāhamidaṃ nāhamado 'py ubhayor avabhāsakaṃ paraṃ śuddham & bāhyābhyantaraśūnyaṃ pūrṇaṃ brahmādvitīyamevāham // 492 // nirupamamanāditattvaṃ tvamahamidamada iti kalpanādūram & nityānandaikarasaṃ satyaṃ brahmādvitīyamevāham // 493 // nārāyaṇo 'haṃ narakāntako 'haṃ purāntako 'haṃ puruṣo 'ham īśaḥ & akhaṇḍabodho 'ham aśeṣasākṣī nirīśvaro 'haṃ nirahaṃ ca nirmamaḥ // 494 // sarveṣu bhūteṣv aham eva saṃsthito jñānātmanāntarbahirāśrayaḥ san & bhoktā ca bhogyaṃ svayam eva sarvaṃ yadyatpṛthagdṛṣṭamidantayā purā // 495 // mayyakhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ & utpadyante vilīyante māyāmārutavibhramāt // 496 // sthulādibhāvā mayi kalpitā bhramād āropitānusphuraṇena lokaiḥ & kāle yathā kalpakavatsarāya- ṇartvādayo niṣkalanirvikalpe // 497 // āropitaṃ nāśrayadūṣakaṃ bhavet kadāpi mūḍhair atidoṣadūṣitaiḥ & nārdrikarotyūṣarabhūmibhāgaṃ marīcikāvāri mahāpravāhaḥ // 498 // ākāśavallepavidūrago 'haṃ ādityavadbhāsyavilakṣaṇo 'ham & ahāryavannityaviniścalo 'haṃ ambhodhivatpāravivarjito 'ham // 499 // na me dehena saṃbandho megheneva vihāyasaḥ & ataḥ kuto me taddharmā jākratsvapnasuṣuptayaḥ // 500 // upādhirāyāti sa eva gacchati sa eva karmāṇi karoti bhuṅkte & sa eva jīryan mriyate sadāhaṃ kulādrivanniścala eva saṃsthitaḥ // 501 // na me pravṛttirna ca me nivṛttiḥ sadaikarūpasya niraṃśakasya & ekātmako yo niviḍo nirantaro vyomeva pūrṇaḥ sa kathaṃ nu ceṣṭate // 502 // puṇyāni pāpāni nirindriyasya niścetaso nirvikṛternirākṛteḥ & kuto mamākhaṇḍasukhānubhūteḥ brūte hyananvāgatamity api śrutiḥ // 503 // chāyayā spṛṣṭamuṣṇaṃ vā śītaṃ vā suṣṭhu duḥṣṭhu vā & na spṛśaty eva yat kiṃcit puruṣaṃ tadvilakṣaṇam // 504 // na sākṣiṇaṃ sākṣyadharmāḥ saṃspṛśanti vilakṣaṇam & avikāramudāsīnaṃ gṛhadharmāḥ pradīpavat // 505 // raveryathā karmaṇi sākṣibhāvo vanheryathā dāhaniyāmakatvam & rajjoryathāropitavastusaṅgaḥ tathaiva kūṭasthacidātmano me // 506 // kartāpi vā kārayitāpi nāhaṃ bhoktāpi vā bhojayitāpi nāham & draṣṭāpi vā darśayitāpi nāhaṃ so 'haṃ svayaṃjyotiranīdṛgātmā // 507 // calatyupādhau pratibimbalaulyam aupādhikaṃ mūḍhadhiyo nayanti & svabimbabhūtaṃ ravivadviniṣkriyaṃ kartāsmi bhoktāsmi hato 'smi heti // 508 // jale vāpi sthale vāpi luṭhatveṣa jaḍātmakaḥ & nāhaṃ vilipye taddharmair ghaṭadharmair nabho yathā // 509 // kartṛtvabhoktṛtvakhalatvamattatā- jaḍatvabaddhatvavimuktatādayaḥ & buddhervikalpā na tu santi vastutaḥ svasmin pare brahmaṇi kevale 'dvaye // 510 // santu vikārāḥ prakṛterdaśadhā śatadhā sahasradhā vāpi & kiṃ me 'saṅgacitastair na ghanaḥ kvacidambaraṃ spṛśati // 511 // avyaktādisthūlaparyantametat viśva yatrābhāsamātraṃ pratītam & vyomaprakhyaṃ sūkṣmamādyantahīnaṃ brahmādvaitaṃ yattadevāhamasmi // 512 // sarvādhāraṃ sarvavastuprakāśaṃ sarvākāraṃ sarvagaṃ sarvaśūnyam & nityaṃ śuddhaṃ niścalaṃ nirvikalpaṃ brahmādvaitaṃ yattadevāhamasmi // 513 // yatpratyastāśeṣamāyāviśeṣaṃ pratyagrūpaṃ pratyayāgamyamānam & satyajñānānantamānandarūpaṃ brahmādvaitaṃ yattadevāhamasmi // 514 // niṣkriyo 'smy avikāro 'smi niṣkalo 'smi nirākṛtiḥ & nirvikalpo 'smi nityo 'smi nirālambo 'smi nirdvayaḥ // 515 // sarvātmako 'haṃ sarvo 'haṃ sarvātīto 'ham advayaḥ & kevalākṣaṇḍabodho 'ham ānando 'haṃ nirantaraḥ // 516 // svārājyasāmrājyavibhūtireṣā bhavatkṛpāśrīmahimaprasādāt & prāptā mayā śrīgurave mahātmane namo namaste 'stu punarnamo 'stu // 517 // mahāsvapne māyākṛtajanijarāmṛtyugahane bhramantaṃ kliśyantaṃ bahulataratāpair anudinam & ahaṃkāravyāghravyathitamimamatyantakṛpayā prabodhya prasvāpātparamavitavānmāmasi guro // 518 // namastasmai sadaikasmai kasmaicinmahase namaḥ & yadetadviśvarūpeṇa rājate gururāja te // 519 // iti natamavalokya śiṣyavaryaṃ samadhigatātmasukhaṃ prabuddhatattvam & pramuditahṛdayaṃ sa deśikendraḥ punaridamāha vacaḥ paraṃ mahātmā // 520 // brahmapratyayasantatirjagadato brahmaiva tatsarvataḥ paśyādhyātmadṛśā praśāntamanasā sarvāsvavasthāsv api & rūpādanyadavekṣitaṃ kimabhitaścakṣuṣmatāṃ dṛśyate tadvadbrahmavidaḥ sataḥ kimaparaṃ buddhervihārāspadam // 521 // kastāṃ parānandarasānubhūti- mṛtsṛjya śūnyeṣu rameta vidvān & candre mahālhādini dīpyamāne citrendumālokayituṃ ka icchet // 522 // asatpadārthānubhavena kiṃcin na hyasti tṛptirna ca duḥkhahāniḥ & tadadvayānandarasānubhūtyā tṛptaḥ sukhaṃ tiṣṭha sadātmaniṣṭhayā // 523 // svam eva sarvathā paśyanmanyamānaḥ svamadvayam & svānandamanubhuñjānaḥ kālaṃ naya mahāmate // 524 // akhaṇḍabodhātmani nirvikalpe vikalpanaṃ vyomni puraprakalpanam & tadadvayānandamayātmanā sadā śāntiṃ parāmetya bhajasva maunam // 525 // tūṣṇīmavasthā paramopaśāntiḥ buddherasatkalpavikalpahetoḥ & brahmātmana brahmavido mahātmano yatrādvayānandasukhaṃ nirantaram // 526 // nāsti nirvāsanānmaunātparaṃ sukhakṛduttamam & vijñātātmasvarūpasya svānandarasapāyinaḥ // 527 // gacchaṃstiṣṭhannupaviśañchayāno vānyathāpi vā & yathecchayā vesedvidvānātnārāmaḥ sadā muniḥ // 528 // na deśakālāsanadigyamādi- lakṣyādyapekṣāpratibaddhavṛtteḥ & saṃsiddhatattvasya mahātmano 'sti svavedane kā niyamādyavasthā // 529 // ghaṭo 'yamiti vijñātuṃ niyamaḥ ko 'nvavekṣate & vinā pramāṇasuṣṭhutvaṃ yasmin sati padārthadhīḥ // 530 // ayamātmā nityasiddhaḥ pramāṇe sati bhāsate & na deśaṃ nāpi kālaṃ na śuddhiṃ vāpyapekṣate // 531 // devadatto 'ham ity etad vijñānaṃ nirapekṣakam & tadvad brahmavido 'py asya brahmāhamiti vedanam // 532 // bhānuneva jagatsarvaṃ bhāsate yasya tejasā & anātmakamasattucchaṃ kiṃ nu tasyāvabhāsakam // 533 // vedaśāstrapurāṇāni bhūtāni sakalāny api & yenārthavanti taṃ kinnu vijñātāraṃ prakāśayet // 534 // eṣa svayaṃjyotiranantaśaktiḥ ātmāprameyaḥ sakalānubhūtiḥ & yam eva vijñāya vimuktabandho jayatyayaṃ brahmaviduttamottamaḥ // 535 // na khidyate no viṣayaiḥ pramodate na sajjate nāpi virajyate ca & svasminsadā krīḍati nandati svayaṃ nirantarānandarasena tṛptaḥ // 536 // kṣudhāṃ dehavyathāṃ tyaktvā bālaḥ krīḍati vastuniḥ & tathaiva vidvān ramate nirmamo nirahaṃ sukhī // 537 // cintāśūnyamadainyabhaikṣamaśanaṃ pānaṃ saridvāriṣu svātantryeṇa niraṅkuśā sthitirabhīrnidrā śmaśāne vane & vastraṃ kṣālanaśoṣaṇādirahitaṃ digvāstu śayyā mahī saṃcāro nigamāntavīthiṣu vidāṃ krīḍā pare brahmaṇi // 538 // vimānamālambya śarīrametad bhunaktyaśeṣānviṣayānupasthitān & parecchayā bālavad ātmavettā yo 'vyaktaliṅgo 'nanuṣaktabāhyaḥ // 539 // digambaro vāpi ca sāmbaro vā tvagambaro vāpi cidambarasthaḥ & unmattavadvāpi ca bālavadvā piśācavadvāpi caratyavanyām // 540 // kāmānniṣkāmarūpī saṃścaratyekacāro muniḥ & svātmanaiva sadā tuṣṭaḥ svayaṃ sarvātmanā sthitaḥ // 541 // kvacinmūḍho vidvān kvacid api mahārājavibhavaḥ kvacidbhrāntaḥ saumyaḥ kvacidajagarācārakalitaḥ & kvacitpātrībhūtaḥ kvacidavamataḥ kvāpyaviditaḥ caraty evaṃ prājñaḥ satataparamānandasukhitaḥ // 542 // nirdhano 'pi sadā tuṣṭo 'py asahāyo mahābalaḥ & nityatṛpto 'py abhuñjāno 'py asamaḥ samadarśanaḥ // 543 // api kurvannakurvāṇaścābhoktā phalabhogy api & śarīryapyaśarīryeṣa paricchinno 'pi sarvagaḥ // 544 // aśarīraṃ sadā santamimaṃ brahmavidaṃ kvacit & priyāpriye na spṛśatastathaiva ca śubhāśubhe // 545 // sthūlādisaṃbandhavato 'bhimāninaḥ sukhaṃ ca duḥkhaṃ ca śubhāśubhe ca & vidhvastabandhasya sadātmano muneḥ kutaḥ śubhaṃ vāpyaśubhaṃ phalaṃ vā // 546 // tamasā grastavadbhānādagrasto 'pi ravirjanaiḥ & grasta ityucyate bhrāntyāṃ hyajñātvā vastulakṣaṇam // 547 // tadvaddehādibandhebhyo vimuktaṃ brahmavittamam & paśyanti dehivanmūḍhāḥ śarīrābhāsadarśanāt // 548 // ahirnirlvayanīṃ vāyaṃ muktvā dehaṃ tu tiṣṭhati & itastataścālyamāno yat kiṃcit prāṇavāyunā // 549 // strotasā nīyate dāru yathā nimnonnatasthalam & daivena nīyate deho yathākālopabhuktiṣu // 550 // prārabdhakarmaparikalpitavāsanābhiḥ saṃsārivaccarati bhuktiṣu muktadehaḥ & siddhaḥ svayaṃ vasati sākṣivadatra tūṣṇīṃ cakrasya mūlam iva kalpavikalpaśūnyaḥ // 551 // naivendriyāṇi viṣayeṣu niyuṅkta eṣa naivāpayuṅkta updarśanalakṣaṇasthaḥ & naiva kriyāphalamapīṣadavekṣate sa svānandasāndrarasapānasumattacittaḥ // 552 // lakṣyālakṣyagatiṃ tyaktvā yas tiṣṭhet kevalātmanā & śiva eva svayaṃ sākṣādayaṃ brahmaviduttamaḥ // 553 // jīvann eva sadā muktaḥ kṛtārtho brahmavittamaḥ & upādhināśādbrahmaiva san brahmāpyeti nirdvayam // 554 // śailūṣo veṣasadbhāvā- bhāvayoś ca yathā pumān & tathaiva brahmavic chreṣṭhaḥ sadā brahmaiva nāparaḥ // 555 // yatra kvāpi viśīrṇaṃ satparṇam iva taror vapuḥ patatāt & brahmībhūtasya yateḥ prāg eva taccidagninā dagdham // 556 // sadātmani brahmaṇi tiṣṭhato muneḥ pūrṇādvayānandamayātmanā sadā & na deśakālādyucitapratīkṣā tvaṅmāṃsaviṭpiṇḍavisarjanāya // 557 // dehasya mokṣo no mokṣo na daṇḍasya kamaṇḍaloḥ & avidyāhṛdayagranthimokṣo mokṣo yatastataḥ // 558 // kulyāyāmatha nadyāṃ vā śivakṣetre 'pi catvare & parṇaṃ patati cettena taroḥ kiṃ nu śubhāśubham // 559 // patrasya puṣpasya phalasya nāśavad- dehendriyaprāṇadhiyāṃ vināśaḥ & naivātmanaḥ svasya sadātmakasyā- nandākṛter vṛkṣavad asti caiṣaḥ // 560 // prajñānaghana ity ātmalakṣaṇaṃ satyasūcakam & anūdyaupādhikasyaiva kathayanti vināśanam // 561 // avināśī vā are 'yamātmeti śrutir ātmanaḥ & prabravītyavināśitvaṃ vinaśyatsu vikāriṣu // 562 // pāṣāṇavṛkṣatṛṇadhānyakaḍaṅkarādyā dagdhā bhavanti hi mṛd eva yathā tathaiva & dehendriyāsumana ādi samastadṛśyaṃ jñānāgnidagdhamupayāti parātmabhāvam // 563 // vilakṣaṇaṃ yathā dhvāntaṃ līyate bhānutejasi & tathaiva sakalaṃ dṛśyaṃ brahmaṇi pravilīyate // 564 // ghaṭe naṣṭe yathā vyoma vyomaiva bhavati sphuṭam & tathaivopādhivilaye brahmaiva brahmavitsvayam // 565 // kṣīraṃ kṣīre yathā kṣiptaṃ tailaṃ taile jalaṃ jale & saṃyuktamekatāṃ yāti tathātmany ātmavinmuniḥ // 566 // evaṃ videhakaivalyaṃ sanmātratvamakhaṇḍitam & brahmabhāvaṃ prapadyaiṣa yatirnāvartate punaḥ // 567 // sadātmaikatvavijñānadagdhāvidyādivarṣmaṇaḥ & amuṣya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ // 568 // māyākḷptau bandhamokṣau na staḥ svātmani vastutaḥ & yathā rajjau niṣkriyāyāṃ sarpābhāsavinirgamau // 569 // āvṛteḥ sadasattvābhyāṃ vaktavye bandhamokṣaṇe & nāvṛtirbrahmaṇaḥ kācidanyābhāvādanāvṛtam \ yady asty advaitahāniḥ syād dvaitaṃ no sahate śrutiḥ // 570 // bandhañca mokṣañca mṛṣaiva mūḍhā buddherguṇaṃ vastuni kalpayanti & dṛgāvṛtiṃ meghakṛtāṃ yathā ravau yato 'dvayāsaṅgacidetadakṣaram // 571 // astīti pratyayo yaśca yaśca nāstīti vastuni & buddher eva guṇāvetau na tu nityasya vastunaḥ // 572 // atastau māyayā kḷptau bandhamokṣau na cātmani & niṣkale niṣkriye śānte niravadye nirañjane \ advitīye pare tattve vyomavatkalpanā kutaḥ // 573 // na nirodho na cotpattirna baddho na ca sādhakaḥ & na mumukṣurna vai mukta ityeṣā paramārthatā // 574 // sakalanigamacūḍāsvāntasiddhāntarūpaṃ paramidamatiguhyaṃ darśitaṃ te mayādya & apagatakalidoṣaṃ kāmanirmuktabuddhiṃ svasutavadasakṛttvāṃ bhāvyitvā mumukṣum // 575 // iti śrutvā guror vākyaṃ praśrayeṇa kṛtānatiḥ & sa tena samanujñāto yayau nirmuktabandhanaḥ // 576 // gurur eva sadānandasindhau nirmagnamānasaḥ & pāvayanvasudhāṃ sarvāṇ vicacāra nirantaraḥ // 577 // ityācāryasya śiṣyasya saṃvādenātmalakṣaṇam & nirūpitaṃ mumukṣūṇāṃ sukhabodhopapattaye // 578 // hitamidamupadeśamādriyantāṃ vihitanirastasamastacittadoṣāḥ & bhavasukhaviratāḥ praśāntacittāḥ śrutirasikā yatayo mumukṣavo ye // 579 // saṃsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā- khinnānāṃ jalakāṅkṣayā marubhuvi bhrāntyā paribhrāmyatām & atyāsannasudhāmbudhiṃ sukhakaraṃ brahmādvayaṃ darśayaty eṣā śaṃkarabhāratī vijayate nirvāṇasaṃdāyinī // 580 // ||iti śaṃkarācāryaviracitaṃ vivekacuḍāmaṇi|| ||auṃ tatsat||