Śaṃkara (attrib.): Saundaryalaharī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zaMkara-saundaryalaharI.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Peter Schreiner ## Contribution: Peter Schreiner ## Date of this version: 2020-07-31 ## Source: - W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Saundaryalaharī = Saul, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from saulahau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Samkara (attrib.): Saundaryalahari Based on the ed. by W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) Input by Peter Schreiner Version of 14.07.1992 ANALYTIC TEXT (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na ced evaṃ devo na khalu kuśalaḥ spanditum api atas tvām ārādhyāṃ hariharavirañcyādibhir api praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati // Saul_1 tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ virañciḥ saṃcinvan viracayati lokān avikalam vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim // Saul_2 avidyānām antastimiramihiradvīpanagarī jaḍānāṃ caitanyastabakamakarandasrutijharī daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī // Saul_3 tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas tvam ekā naivāsi prakaṭitavarābhītyabhinayā bhayāt trātuṃ dātuṃ phalam api ca vāñchāsamadhikaṃ śaraṇye lokānāṃ tava hi caraṇāv eva nipuṇau // Saul_4 haris tvām ārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripum api kṣobham anayat smaro 'pi tvāṃ natvā ratinayanalehyena vapuṣā munīnām apy antaḥ prabhavati hi mohāya mahatām // Saul_5 dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā vasantaḥ sāmanto malayamarudāyodhanarathaḥ tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ apāṅgāt te labdhvā jagad idam anaṅgo vijayate // Saul_6 kvaṇatkāñcīdāmā karikalabhakumbhastanabharā parikṣīṇā madhye pariṇataśaraccandravadanā dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ purastād āstāṃ naḥ puramathitur āhopuruṣikā // Saul_7 sudhāsindhor madhye suraviṭapivāṭīparivṛte maṇidvīpe nīpopavanavati cintāmaṇigṛhe śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ kati cana cidānandalaharīm // Saul_8 mahīṃ mūlādhāre kam api maṇipūre hutavahaṃ sthitaṃ svādhiṣṭhāne hṛdi marutam ākāśam upari mano 'pi bhrūmadhye sakalam api bhittvā kulapathaṃ sahasrāre padme saha rahasi patyā viharasi // Saul_9 sudhādhārāsāraiś caraṇayugalāntarvigalitaiḥ prapañcaṃ siñcantī punar api rasaāmnāyamahasā avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ svam ātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi // Saul_10 caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ trayaś catvāriṃśad vasudalakalāśratrivalayatrirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ // Saul_11 tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ kavīndrāḥ kalpante katham api viriñciprabhṛtayaḥ yad ālokyautsukyād amaralalanā yānti manasā tapobhir duṣprāpām api giriśasāyujyapadavīm // Saul_12 naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgāloke patitam anudhāvanti śataśaḥ galadveṇībandhāḥ kucakalaśavisrastasicayā haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ // Saul_13 kṣitau ṣatpañcāśad dvisamadhikapañcāśad udake hutāśe dvāṣaṣṭiś caturadhikapañcāśad anile divi dviḥṣattriṃśan manasi ca catuḥṣaṣṭir iti ye mayūkhās teṣām apy upari tava pādāmbujayugam // Saul_14 śarajjyotsnāśubhrāṃ śaśiyutajaṭājūṭamukuṭāṃ varatrāsatrāṇasphaṭikaguṭikāpustakakarām sakṛn na tvā natvā katham iva stāṃ saṃnidadhate madhukṣīradrākṣāmadhurimadhurīṇā bhaṇitayaḥ // Saul_15 kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ bhajante ye santaḥ kati cid aruṇām eva bhavatīm virañcipreyasyās taruṇataraśṛṅgāralaharīgabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī // Saul_16 savitrībhir vācāṃ śaśimaṇiśilābhaṅgarucibhir vaśinyādyābhis tvāṃ saha janani saṃcintayati yaḥ sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgisubhagair vacobhir vāgdevīvadanakamalāmodamadhuraiḥ // Saul_17 tanucchāyābhis te taruṇataraṇiśrīsaraṇibhir divaṃ sarvām urvīm aruṇimanigmagnāṃ smarati yaḥ bhavanty asya trasyadvanahariṇaśālīnanayanāḥ sahorvaśyā vaśyāḥ katikati na gīrvāṇagaṇikā // Saul_18 mukhaṃ binduṃ kṛtvā kucayugam adhas tasya tadadho harārdhaṃ dhyāyed yo haramahiṣi te manmathakalām sa sadyaḥ saṃkṣobhaṃ nayati vanitā ity atilaghu trilokīm apy āśu bhramayati ravīndustanayugām // Saul_19 kirantīm aṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ hṛdi tvām ādhatte himakaraśilāmūrtim iva yaḥ sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā // Saul_20 taḍillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām mahāpadmāṭavyāṃ mṛditamalamāyena manasā mahāntaḥ paśyanto dadhati paramāhlādalaharīm // Saul_21 bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇāṃ iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ mukundabrahmendrasphuṭamukuṭanīrājitapadām // Saul_22 tvayā hṛtvā vāmaṃ vapur aparitṛptena manasā śarīrārdhaṃ śaṃbhor aparam api śaṅke hṛtam abhūt tathā hi tvadrūpaṃ sakalam aruṇābhaṃ trinayanaṃ kucābhyām ānamraṃ kuṭilaśaśicūḍālamukuṭam // Saul_23 jagat sūte dhātā harir avati rudraḥ kṣapayate tiras kurvann etat svam api vapur īśas tirayati sadāpūrvaḥ sarvaṃ tad idam anugṛhṇāti ca śivas tavājñām ālambya kṣanacalitayor bhrūlatikayoḥ // Saul_24 trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive bhavet pūjā pūjā tava caraṇayor yā viracitā tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe sthitā hy ete śaśvan mukulitakarottaṃsamukuṭāḥ // Saul_25 virañciḥ pañcatvaṃ vrajati harir āpnoti viratiṃ vināśaṃ kīnāśo bhajati dhanado yāti nidhanam vitandrī māhendrī vitatir api saṃmīlitadṛśā mahāsaṃhāre +asmin viharati sati tvatpatir asau // Saul_26 japo jalpaḥ śilpaṃ sakalam api mudrāviracanā gatiḥ prādakṣiṇyakramaṇam aśanādy āhutividhiḥ praṇāmaḥ saṃveśaḥ sukham akhilam ātmārpaṇadṛśā saparyāparyāyas tava bhavatu yan me vilasitam // Saul_27 dadāne dīnebhyaḥ śriyam aniśam āśānusadṛśīṃ amandaṃ saundaryaprakaramakarandaṃ vikirati tavāsmin mandārastabakasubhage yātu caraṇe nimajjan majjīvaḥ karaṇacaraṇaiḥ ṣa.ccaraṇatām // Saul_28 sudhām apy āsvādya pratibhayajarāmṛtyuhariṇīṃ vipadyante viśve vidhiśatamakhādyā diviṣadaḥ karālaṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā na śaṃbhos tanmūlaṃ tava janani tāṭaṅkamahimā // Saul_29 kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhore koṭīre skhalasi jahi jambhārimukuṭam praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ bhavasyābhyutthāne tava parijanoktir vijayate // Saul_30 catuḥṣaṣṭyā tantraiḥ sakalam abhisaṃdhāya bhuvanaṃ sthitas tattatsiddhiprasavaparatantraiḥ paśupatiḥ punas tvannirbandhād akhilapuruṣārthaikaghaṭanāsvatantraṃ te tantraṃ kṣititalam avātītarad idam // Saul_31 śivaḥ śaktiḥ kāmaḥ kṣitir atha raviḥ śītakiraṇaḥ smaro haṃsaḥ śakras tad anu ca parāmāraharayaḥ amī hṛllekhābhis tisṛbhir avasāneṣu ghaṭitā bhajante varṇās te tava janani nāmāvayavatām // Saul_32 smaraṃ yoniṃ lakṣmīṃ tritayam idam ādau tava manor nidhāyaike nitye niravadhimahābhogarasikāḥ japanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ // Saul_33 śarīraṃ tvaṃ śaṃbhoḥ śaśimihiravakṣoruhayugaṃ tavātmānaṃ manye bhagavati bhavātmānam anagham ataḥ śeṣaḥ śeṣīty ayam ubhayasādhāraṇatayā sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥ // Saul_34 manas tvaṃ vyoma tvaṃ marud asi marutsārathir asi tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param tvam eva svātmānaṃ pariṇamayituṃ viśvavapuṣā cidānandākāraṃ śivayuvati bhāvena bibhṛṣe // Saul_35 tavājñācakrasthaṃ tapanaśaśikoṭidyutidharam paraṃ śaṃbhuṃ vande parimilitapārśvaṃ paracitā yam ārādhyan bhaktyā raviśaśiśucīnām aviṣaye nirāloke loko nivasati hi bhālokabhavane // Saul_36 viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ śivaṃ seve devīm api śivasamānavyasaninīm yayoḥ kāntyā yāntyā śaśikiraṇasārūpyasaraṇiṃ vidhūtāntardhvāntā vilasati cakorīva jagatī // Saul_37 samunmīlatsaṃvitkamalamakarandaikarasikaṃ bhaje haṃsadvaṃdvaṃ kim api mahatāṃ mānasacaram yadālāpād aṣṭādaśaguṇitavidyāpariṇatir yad ādatte doṣād guṇam akhilam adbhyaḥ paya iva // Saul_38 tava svādhiṣṭhāne hutavaham adhiṣṭhāya nirataṃ tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām yadāloke lokān dahati mahati krodhakalile dayārdrā dṛṣṭis te śiśiram upacāraṃ racayati // Saul_39 taḍitvantaṃ śaktyā timiraparipanthisphuraṇayā sphurannānāratnābharaṇapariṇaddhendradhanuṣam tava śyāmaṃ meghaṃ kam api maṇipūraikaśaraṇaṃ niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam // Saul_40 tavādhāre mūle saha samayayā lāsyaparayā navātmānaṃ vande navarasamahātāṇḍavanaṭam ubhābhyām etābhyām ubhayavidhim uddiśya dayayā sanāthābhyāṃ jajñe janakajananīmad jagad idam // Saul_41 gatair māṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām // Saul_42 dhunotu dhvāntaṃ nas tulitadalitendīvaravanaṃ ghanasnigdhaṃ ślakṣṇaṃ cikuranikurambaṃ tava śive yadīyaṃ saurabhyaṃ sahajam upalabdhuṃ sumanaso vasanty asmin manye balamathanavāṭīviṭapinām // Saul_43 vahantī sundūraṃ prabalakabarībhāratimiratviṣāṃ bṛndair bandīkṛtam iva navīnārkakiraṇam tanotu kṣemaṃ nas tava vadanasaundaryalaharīparīvāhasrotaḥsaraṇir iva sīmantasaraṇiḥ // Saul_44 arālaiḥ svābhāvyād alikalabhasaśrībhir alakaiḥ parītaṃ te vaktraṃ parihasati paṅkeruharucim darasmere yasmin daśanarucikiñjalkarucire sugandhau mādyanti smaramathanacakṣurmadhulihaḥ // Saul_45 lalāṭaṃ lāvaṇyadyutivimalam ābhāti tava yad dvitīyaṃ tan manye mukuṭaśaśikhaṇḍasya śakalam viparyāsanyāsād ubhayam api saṃbhūya ca mithaḥ sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ // Saul_46 bhruvau bhugne kiṃcid bhuvanabhayabhaṅgavyasanini tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇe dhanur manye savyetarakaragṛhītaṃ ratipateḥ prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume // Saul_47 ahaḥ sūte savyaṃ tava nayanam arkātmakatayā triyāmāṃ vāmaṃ te sṛjati rajanīnāyakamayam tṛtīyā te dṛṣtir daradalitahemāmbujaruciḥ samādhatte saṃdhyāṃ divasaniśayor antaracarīm // Saul_48 viśālā kalyāṇī sphuṭarucir ayodhyā kuvalayaiḥ kṛpādhārādhārā kim api madhurā bhogavatikā avantī dṛṣṭis te bahunagaravistāravijayā dhruvaṃ tattannāmavyavaharaṇayogyā vijayate // Saul_49 kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ kaṭākṣavyākṣepabhramarakalabhau karṇayugalam amuñcantau dṛṣṭvā tava nvarasāsvādataralāv asūyāsaṃsargād alikanayanaṃ kiṃcid aruṇam // Saul_50 śive śṛṅgārārdrā taditaramukhe kutsanaparā saroṣā gaṅgāyāṃ giriśacarite vismayavatī harāhibhyo bhītā sarasiruhasaubhāgyajayinī sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā // Saul_51 gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhettuś cittapraśamarasavidrāvaṇaphale ime netre gotrādharapatikulottaṃsakalike tavā-karṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ // Saul_52 vibhaktatraivarṇyaṃ vyatikaritanīlāñjanatayā vibhāti tvannetratritayam idam īśānadayite punaḥ sraṣṭuṃ devān druhiṇaharirudrān uparatān rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayam iva // Saul_53 pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye dayāmitrair netrair aruṇadhavalaśyāmarucibhiḥ nadaḥ śoṇo gaṅgā tapanatanayeti dhruvam amuṃ trayāṇāṃ tīrthānām upanayasi saṃbhedam anaghe // Saul_54 tavā-parṇe karṇejapanayanapaiśunyacakitā nilīyante toye niyatam animeṣāḥ śapharikāḥ iyaṃ ca śrīr baddhacchadapuṭakapāṭaṃ kuvalayam jahāti pratyūṣe niśi ca vighaṭayya praviśati // Saul_55 nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī tavety āhuḥ santo dharaṇidhararājanyatanaye tvadunmeṣāj jātaṃ jagad idam aśeṣaṃ pralayataḥ paritrātuṃ śaṅke parihṛtanimeṣās tava dṛśaḥ // Saul_56 dṛśā drāghīyasyā daradalitanīlotpalarucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive anenāyaṃ dhanyo bhavati na ca te hānir iyatā vane vā harmye vā samakaranipāto himakaraḥ // Saul_57 arālaṃ te pālīyugalam agarājanyatanaye na keṣām ādhatte kusumaśarakodaṇḍakutukam tiraścīno yatra śravaṇapatham ullaṅghya vilasan apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām // Saul_58 sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ catuścakraṃ manye tava mukham idaṃ manmatharatham yam āruhya druhyaty avaniratham arkenducaraṇaṃ mahāvīro māraḥ pramathapataye svaṃ jitavate // Saul_59 sarasvatyāḥ sūktīr amṛtalaharīkauśalaharīḥ pibantyāḥ śarvāṇi śravaṇaculukābhyām aviratam camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo jhaṇatkārais tāraiḥ prativacanam ācaṣṭae iva te // Saul_60 asau nāsāvaṃśas tuhinagirivaṃśadhvajapaṭi tvadīyo nedīyaḥ phalatu phalam asmākam ucitam vahann antar muktāḥ śiśirataraniśvāsaghaṭitāḥ samṛddhyā yas tāsāṃ bahir api ca muktāmaṇidharaḥ // Saul_61 prakṛtyā raktāyās tava sudati dantacchadaruceḥ pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā na bimbaṃ tadbimbapratiphalanalābhād aruṇitaṃ tulām adhyāroḍhuṃ katham iva vilajjeta kalayā // Saul_62 smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ cakorāṇām āsīd atirasatayā cañcujaḍimā atas te śītāṃśor amṛtalaharīm amlarucayaḥ pibanti svacchandaṃ niśiniśi bhṛśaṃ kāñcikadhiyā // Saul_63 aviśrāntaṃ patyur guṇagaṇakathāmreḍanajapā japāpuṣpacchāyā tava janani jihvā jayati sā yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā // Saul_64 raṇe jitvā daityān apahṛtaśirastraiḥ kavacibhir nivṛttaiś caṇḍāṃśutripuraharanirmālyavimukhaiḥ viśākhendropendraiḥ śaśiviśadakarpūraśakalā vilīyante mātas tava vadanatāmbūlakabalāḥ // Saul_65 vipañcyā gāyantī vividham avadānaṃ paśupates tvayārabdhe vaktuṃ calitaśirasā sādhuvacane tvadīyair mādhuryair apalapitatantrīkalaravāṃ nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam // Saul_66 karāgreṇa spaṣṭaṃ tuhinagiriṇā vatsalatayā girīśenodastaṃ muhur adharapānākulatayā karagrāhyaṃ śaṃbhor mukhamukuravṛntaṃ girisute kathaṃkāraṃ brūmas tava cibukam aupamyarahitam // Saul_67 bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī tava grīvā dhatte mukhakamalanālaśriyam iyam svataḥ śvetā kālāgarubahalajambālamalinā mṛṇālīlālityam vahati yadadho hāralatikā // Saul_68 gale rekhās tisro gatigamakagītaikanipuṇe vivāhavyānaddhatriguṇaguṇasaṃkhyāpratibhuvaḥ virājante nānāvidhamadhurarāgākarabhuvāṃ trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te // Saul_69 mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ nakhebhyaḥ saṃtrasyan prathamamathanād andhakaripoś caturṇāṃ śīrṣāṇāṃ samam abhayahastārpaṇadhiyā // Saul_70 nakhānām uddyotair navanalinarāgaṃ vihasatāṃ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍallakṣmīcaraṇatalalākṣāruṇadalam // Saul_71 samaṃ devi skandadvipavadanapītaṃ stanayugaṃ tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham yad ālokyāśaṅkākulitahṛdayo hāsajanakaḥ svakumbhau herambaḥ parimṛśati hastena jhaṭiti // Saul_72 amū te vakṣojāv amṛtarasamāṇikyakutupau na saṃdehaspando nagapatipatāke manasi naḥ pibantau tau yasmād aviditavadhūsaṃgamarasau kumārāv adyāpi dviradavadanakrauñcadalanau // Saul_73 vahaty amba stamberamadanujakumbhaprakṛtibhiḥ samārabdhāṃ muktāmaṇibhir amalāṃ hāralatikām kucābhogo bimbādhararucibhir antaḥ śabalitāṃ pratāpavyāmiśrāṃ puravijayinaḥ kīrtim iva te // Saul_74 tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ payaḥpārāvāraḥ parivahati sārasvata iva dayāvatyā dattaṃ draviḍaśiśur āsvādya tava yat kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā // Saul_75 harakrodhajvālāvalibhir avalīḍhena vapuṣā gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ samuttasthau tasmād acalatanaye dhūmalatikā janas tāṃ jānīte janani tava romāvalir iti // Saul_76 yad etat kālindītanutarataraṅgākṛti śive kṛśe madhye kiṃ cij janani tava tad bhāti sudhiyām vimardād anyoanyaṃ kucakalaśayor antaragataṃ tanūbhūtaṃ vyoma praviśad iva nābhīkuhariṇīm // Saul_77 sthiro gaṅgāvartaḥ stanamukularomāvalilatākalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ rater līlāgāraṃ kim api tava nābhīti girije biladvāraṃ siddher giriśanayanānāṃ vijayate // Saul_78 nisargakṣīṇasya stanataṭabhareṇa klamajuṣo namanmūrter nābhau baliṣu śanakais truṭyatae iva ciraṃ te madhyasya truṭitataṭinītīrataruṇā samāvasthāsthemno bhavatu kuśalaṃ śailatanaye // Saul_79 kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau kaṣantau dormūle kanakakalaśābhau kalayatā tava trātuṃ bhaṅgād alam iti vilagnaṃ tanubhuvā tridhā naddhaṃ devi trivali lavalīvallibhir iva // Saul_80 gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijān nitambād ācchidya tvayi haraṇarūpeṇa nidadhe atas te vistīrṇo gurur ayam aśeṣāṃ vasumatīṃ nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca // Saul_81 karīndrāṇāṃ śuṇḍāḥ kanakakadalīkāṇḍapaṭalīm ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute vijigye jānubhyāṃ vibudhakarikumbhadvayam api // Saul_82 parājetuṃ rudraṃ dviguṇaśaragarbhau girisute niṣaṅgau jaṅghe te viṣamaviśikho bāḍham akṛta yadagre dṛśyante daśaśaraphalāḥ pādayugalīnakhāgracchadmānaḥ suramukuṭaśāṇaikaniśitāḥ // Saul_83 śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā mamāpy etau mātaḥ śirasi dayayā dhehi caraṇau yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī yayor lākṣālakṣmīr aruṇaharicūḍāmaṇiruciḥ // Saul_84 namovākaṃ brūmo nayanaramaṇīyāya padayos tavāsmai dvandvāya sphuṭarucirasālaktakavate asūyaty atyantaṃ yad abhihananāya spṛhayate paśūnām īśānaḥ pramadavanakaṅkelitarave // Saul_85 mṛṣā kṛtvā gotraskhalanam atha vailakṣyanamitaṃ lalāṭe bhartāraṃ caraṇakamale tāḍayati te cirād antaḥśalyaṃ dahanakṛtam unmūlitavatā tulākoṭikvāṇaiḥ kilikilitam īśānaripuṇā // Saul_86 himānīhantavyaṃ himagiritaṭākrānticaturau niśāyāṃ nidrāṇāṃ niśi ca parabhāge ca viśadau paraṃ lakṣmīpātraṃ śriyam atisṛjantau samayināṃ sarojaṃ tvatpādau janani jayataś citram iha kim // Saul_87 padaṃ te kāntīnāṃ prapadam apadaṃ devi vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām kathaṃ vā bāhubhyām upayamanakāle purabhidā yad ādāya nyastaṃ dṛṣadi dayamānena manasā // Saul_88 nakhair nākastrīṇāṃ karakamalasaṃkocaśaśibhis tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau phalāni svasthebhyaḥ kisalayakarāgreṇa dadatāṃ daridrebhyo bhadrāṃ śriyam aniśam ahnāya dadatau // Saul_89 kadā kāle mātaḥ kathaya kalitālaktakarasaṃ pibeyaṃ vidyārthī tava caraṇanirṇejanajalam prakṛtyā mūkānām api ca kavitākāraṇatayā yad ādhatte vāṇīmukhakamalatāmbūlarasatām // Saul_90 padanyāsakrīḍāparicayam ivārabdhumanasaś carantas te khelaṃ bhavanakalahaṃsā na jahati suvikṣepe śikṣāṃ subhagamaṇimañjīraraṇitacchalād ācakṣāṇaṃ caraṇakamalaṃ cārucarite // Saul_91 arālā keśeṣu prakṛtisaralā mandahasite śirīṣābhā citte dṛṣad iva kaṭhorā kucataṭe bhṛśaṃ tanvī madhye pṛthur urasijārohaviṣaye jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā // Saul_92 purārāter antaḥpuram asi tatas tvaccaraṇayoḥ saparyāmaryādā taralakaraṇānām asulabhā tathā hy ete nītāḥ śatamakhamukhāḥ siddhim atulāṃ tava dvāropāntasthitibhir aṇimādyābhir amarāḥ // Saul_93 gatās te mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ tvadīyānāṃ bhāsāṃ pratiphalanalābhāruṇatayā śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam // Saul_94 kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ kalābhiḥ karpūrair marakatakaraṇḍaṃ nibiḍitam atas tvadbhogena pratidinam idaṃ riktakuharaṃ vidhir bhūyobhūyo nibiḍayati nūnaṃ tava kṛte // Saul_95 svadehodbhūtābhir ghṛṇibhir aṇimādyābhir abhito niṣevye nitye tvām aham iti sadā bhāvayati yaḥ kim āścaryaṃ tasya trinayansamṛddhiṃ tṛṇayato mahāsaṃvartāgnir viracayati nīrājanavidhim // Saul_96 kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ śriyo devyāḥ ko vā na bhavati patiḥ kair api dhanaiḥ mahādevaṃ hitvā tava sati satīnām acarame kucābhyām āsaṅgaḥ kuravakataror apy asulabhaḥ // Saul_97 girām āhur devīṃ druhiṇagṛhiṇīm āgamavido hareḥ patnīṃ padmāṃ harasahacārīm adritanayām turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā mahāmāye viśvaṃ bhramayasi parabrahmamahiṣi // Saul_98 sarasvatyā lakṣmyā vidhiharisapatno viharate rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā ciraṃ jīvann eṣa kṣapitapaśupāśavyatikaraḥ parabrahmābhikhyaṃ rasayati rasaṃ tvadbhajanavān // Saul_99 pradīpajvālābhir divasakaranīrājanavidhiḥ sudhāsūteś candropalajalalavair arghyaghaṭanā svakīyair ambhobhiḥ salilanidhisauhityakaraṇaṃ tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam // Saul_100 samānītaḥ padbhyāṃ maṇimukuratām ambaramaṇir bhayād antarbaddhastimitakiraṇaśreṇimasṛṇaḥ dadhāti tvadvaktraṃ pratiphalitam aśrāntivikacaṃ nirātaṅkaṃ candrān nijahṛdayapaṅkeruham iva // Saul_101 samudbhūtasthūlastanabharam uraś cāru hasitaṃ kaṭākṣe kandarpaḥ kusumitakadambadyutivapuḥ harasya tvadbhrāntiṃ manasi janayām āsa madano bhavatyā ye bhaktāḥ pariṇatir amīṣām iyam ume // Saul_102 nidhe nityasmere niravadhiguṇe nītinipuṇe nirāghātajñāne niyamaparacittaikanilaye niyatyā nirmukte nikhilanigamāntastutipade nirātaṅke nitye nigamaya mamāpi stutim imām // Saul_103