Śāntideva: Śikṣāsamuccaya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zAntideva-zikSAsamuccaya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Mirek Rozehnahl ## Contribution: Mirek Rozehnahl ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śikṣāsamuccaya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from sanssr_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Santideva: Siksasamuccaya I. danaparamita II. saddharmaparigraha III. dharmabanakadiraksa IV. (caturthah paricchedah) V. anarthavivarjana VI. atmabhavaraksa VII. bhogapunyaraksa VIII. papasodhana IX. ksantiparamita X. viryaparamita XI. aranyasamvarnana XII. cittaparikarma XIII. smrtyupasthanapariccheda XIV. atmabhavaparisuddhi XV. bhogapunyasuddhi XVI. bhadracaryaviddhi XVII. vandanadyanusamsa XVIII. ratnatrayanusmrti XIX. (punyavrddhi) Input by Mirek Rozehnahl [GRETIL-Version vom 17.03.2017] MARKUP doubtfulreferencesANALYTIC VERSION according to source file + marks word boundaries with resolved sandhi * marks word boundaries with partially resolved sandhi - marks word boundaries in compounds ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text [i. dānapāramitā] śikṣā-samuccayaḥ | dāna-pāramitā nāma prathamaḥ paricchedaḥ || namaḥ sarva-buddha-bodhi-satvebhyaḥ || yasya + a-śraveṇa naraka-ādi mahā-prapāta-dāha-ādi-duṣkham anubhūtam abhūd bhavadbhiḥ | tīvraṃ punaḥ punar an-antam a-śānta-cittais tac * chrotum ādaram udārataraṃ bhajadhvam || śrutvā ... pāpaṃ an-uddhata-ātmā pūrva-arjitaṃ ca vipulaṃ kṣapayaty a-śeṣam | a-prāpta-pūrvam api saukhyam avāpnuvanti hāniṃ sukhāc ca na kadā-cid api prayānti || sambodhi-satva-sukham uttamam a-kṣaya ... apy a-sama-saṃpadam āpnuvanti | tad dharma-ratnam ati-dur-labham apy a-labdhaṃ labdha-kṣaṇāḥ śṛṇvata sa-ādaram ucyamānam || āyāntu ca tri-bhuvana-eka-hitasya vākyaṃ śrotuṃ prasanna-manasaḥ sura-nāga-satvāḥ | gandharva-yakṣa-garuḍa-asura-kinnara-indrāḥ preta-ādayaḥ śravaṇa-jāta-tṛṣaḥ sa-harṣāḥ || su-gatān sa-sutān sa-dharma-kāyān praṇipatya + ādarato * akhilāṃś ca vandyān | su-gata-ātma-ja-samvara-avatāraṃ kathayiṣyāmi samuccita-artha-vākyaiḥ || na ca kiñ-cid a-pūrvam atra vācyaṃ na ca saṃgranthana-kauśalaṃ mama + asti | ata eva na me para-artha-yatnaḥ sva-mano bhāvayituṃ mama + idam iṣṭam || mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasāda-vegaḥ | yadi mat-sama-dhātur eva paśyed a-paro * apy enam ato * api sa-arthako * ayam || kṣaṇa-sampad iyaṃ su-dur-labhā pratilabdhā puruṣa-artha-sādhanī | yadi na + atra vicintyate hitaṃ punar apy eṣa samāgamaḥ kutaḥ || yathā + uktam ārya-gaṇḍa-vyūha-sūtre | ārya-jaya-uṣma-āyatana-vimokṣe || dur-labhā + aṣṭā-kṣaṇa-nirvṛttir dur-labho manuṣya-pratilambho dur-labhā kṣaṇa-saṃpat-viśuddhir dur-labho buddha-utpādo | dur-labhā + a-vikala-indriyatā | dur-labho buddha-dharma-śravo | dur-labhaṃ sat-puruṣa-samavadhānaṃ | dur-labhāni bhūta-kalyāṇa-mitrāṇi | dur-labho bhūta-naya-anuśāsany upasaṃhāraḥ | dur-labhaṃ samyag-jīvitaṃ | dur-labhaḥ sad-dharme tad-anukūlaḥ prayatno manuṣyalokae iti || tad evaṃ-vidhaṃ samāgamam āsādya saṃvṛti-parama-arthataḥ su-vidita-saṃsāra-duṣkhasya + upaśamana-sukha-abhilāṣiṇo buddha-gotra-anubhāvāt tu yasya mahāsatvasya + evaṃ pratyavekṣā + utpadyate || yadā mama pareṣāṃ ca bhayaṃ duṣkhaṃ ca na priyaṃ | tadā + ātmanaḥ ko viśeṣo yat taṃ rakṣāmi na + itaram | iti tena + ātmanaḥ satva-dhātoś ca || duṣkha-antaṃ karttu-kāmena sukha-antaṃ gantum icchatā | śraddhā-mūlaṃ dṛḍhī-kṛtya bodhau kāryā matir dṛḍhā || uktaṃ hi ratna-ulkā-dhāraṇyām || śraddhayamānu jinān jinadharmmān śraddhayate cari buddha-sutānām | bodhi anuttara śraddhayamāno jāyati cittaṃ mahā-puruṣāṇām || śraddha puro-gata-mātṛ-janetrī pālika-varddhika sarva-guṇānām | kāṃkṣa-vinodani ogha-pratāraṇi | śraddha-nidarśani kṣema-purasya || śraddha an-āvila-citta-prasādo māna-vivarjita-gaurava-mūlā | śraddha nidhāna-dhanaṃ caraṇa-agraṃ pāṇi yathā śubha-saṃgraha-mūlam || śraddha pramoda-karī parityāge | śraddha praharṣa-karī jina-dharmme | śraddha viśeṣa-karī guṇa-jñāne | daiśika prāpaṇi buddha-gatī ye || indriya-tīkṣṇa-prabhāsvaratāyai | śraddha-balaṃ a-vimardanatāyai | niśraya-kleśa-adharṣikatāyai | aiṣikā śraddha svayaṃ-bhu-guṇānām || śraddha a-saṅgata-saṅga-sukheṣu a-kṣaṇa-varjita eka-kṣaṇa-agram | śraddha atikramu māra-pathasya | darśika uttama-mokṣa-pathasya || vījam a-pūtiku hetu-guṇānāṃ | śraddha virohaṇi bodhi-drumasya | varddhani jñāna-viśeṣa-sukhānāṃ | śraddha nidarśika sarva-jinānāṃ || ye sada śraddha sa-gaurava-buddhe | te tu na śīla na śikṣa tyajanti | ye tu na śīla na śikṣa tyajantī | te guṇavāṃ stutaye [doubtful] guṇavantaḥ || ye sada śraddha sa-gaurava-dharmme | te jina-dharmma a-tṛpta-śṛṇontī [doubtful] || ye jina-dharmm a-tṛpta-śṛṇontī | teṣv adhimukti a-cintiya-dharmme || ye sada śraddha sa-gaurava-saṃghe | te a-vivarttika saṃgha-prasannāḥ || ye a-vivarttika saṃgha-prasannās te a-vivarttika śraddha-balātaḥ | ye a-vivarttika śraddha-balāto | indriya-tīkṣṇa-prabhāsvara teṣām || indriya-tīkṣṇa-prabhāsvara yeṣām tehi vivarjita pāpaka-mitrāḥ | yehi vivarjita pāpaka-mitrāḥ dhārmmika-mitra-parigraha teṣām || dhārmika-mitra-parigraha yeṣām | te vipulaṃ kuśala + upacinvanti | ye vipulaṃ kuśala + upacinontī hetu-bala-upagatāya mahā-ātmā || hetu-bala-upagatāya mahā-ātmā | teṣa udāra-dhimukti-viśeṣāḥ | yeṣa udāra-dhimukti-viśeṣās te sadā + adhiṣṭhita sarva-jinebhiḥ || ye sadā + adhiṣṭhita sarva-jinebhis teṣu + upapadyati bodhayi cittam | yeṣu + upapadyati bodhayi cittaṃ te abhiyukta maha-rṣi-guṇeṣu || ye abhiyukta maha-rṣi-guṇeṣu jātaya-buddha-kule anujātāḥ | jātaya buddha-kule anujātās te samayoga a-yoga-vimuktāḥ || ye samayoga a-yoga-vimuktāḥ | āśaya teṣa prasāda-viśuddhaḥ || āśayu yeṣa prasāda-viśuddhaḥ teṣa adhyāśayu uttama-śreṣṭhaḥ | yeṣa adhyāśayu uttama-śreṣṭhas te sada pāramitāsu caranti || ye sada pāramitāsu carantī te pratipanna iho maha-yāne | ye pratipanna iho maha-yāne te pratipattitu pūjayi buddhān || ye pratipattitu pūjayi buddhān teṣu anusmṛti buddha a-bhedyā | yeṣu anusmṛti buddha a-bhedyā | te sada paśyiya cintiya buddhān || ye sada paśyiya cintiya buddhān | teṣa na jātu na tiṣṭhati buddhaḥ || yeṣa na jātu na tiṣṭhati buddhaḥ teṣa na jātu rahāyati dharmmaḥ | yeṣa na jātu rahāyati dharmaḥ te sada dhiṣṭhita sarva-jinebhir | ity-ādi-śraddhā-mūlo guṇa-vistaro * an-antas tatra + uktaḥ | tat parisamāpya saṃkṣepataḥ punar āha | dur-llabha-satva-pṛthag-jana-kāyā | ye imi śraddadhi īdṛśi dharmmān | ye tu śubha-upacitāḥ kṛta-puṇyās te imi śraddadhi hetu-balena || yo daśa-kṣetra-raja-upama-satvān kalpam upasthihi sarva-sukhena | na + uta tu tādṛśu puṇya-viśeṣo yādṛśa śraddadhato imi dharmmān || iti | tathā + ārya-daśa-dharma-sūtre * api deśitaṃ || śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ | tasmād buddha-anuśāritvaṃ bhajeta matimān naraḥ || a-śrāddhasya manuṣyasya śuklo dharmo na rohati | vījānām agni-dagdhānām aṅkuro harito yathā || iti | ata eva + ārya-lalita-vistara-sūtre prativeditaṃ | śraddhāyām ānanda yogaḥ karaṇīya idaṃ tathā-gato vijñapayati + iti || tathā siṃha-paripṛcchāyāṃ | śraddhayā | kṣaṇam a-kṣaṇaṃ varjayati ity uktam || tad evaṃ | śraddhā-mūlaṃ dṛḍhī-kṛtya bodhi-cittaṃ dṛḍhaṃ kartavyaṃ sarva-puṇya-saṃgrahatvāt tad yathā + ārya-siṃha-paripṛcchāyāṃ | siṃhena rāja-kumāreṇa bhagavān pṛṣtaḥ || saṃgrahaḥ sarva-dharmāṇāṃ | karmaṇā kena jāyate | priyaś ca bhoti satvānāṃ yatra yatra + upapadyate || bhagavān āha | sarva-satva-pramokṣāya cittaṃ bodhāya nāmayet | eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ || iti | tathā + ārya-gaṇḍa-vyūha-sūtre * api varṇitaṃ | bodhi-cittaṃ hi kula-putra vīja-bhūtaṃ sarva-buddha-dharmāṇāṃ | kṣetra-bhūtaṃ sarva-jagac-chukla-dharma-virohaṇatayā | dharaṇi-bhūtaṃ sarva-loka-pratiśaraṇatayā yāvat pitṛ-bhūtaṃ sarva-bodhi-satva-ārakṣaṇatayā || peyālaṃ || vaiśravaṇa-bhūtaṃ sarva-dāridrya-saṃchedanatayā | cintā-maṇi-rāja-bhūtaṃ sarva-artha-saṃsādhanatayā | bhadra-ghaṭa-bhūtaṃ sarva-abhiprāya-paripūraṇatayā | śakti-bhūtaṃ kleśa-śatru-vijayāya | dharma-bhūtaṃ yoniśo manas-kāra-saṃchedanatayā | khaḍga-bhūtaṃ kleśa-śiraḥ-prapātanatayā | kuṭhāra-bhūtaṃ duṣkha-vṛkṣa-saṃchedanatayā | praharaṇa-bhūtaṃ sarva-upadrava-paritrāṇatayā | vaḍisa-bhūtaṃ saṃsāra-jala-cara-abhyuddharaṇatayā | vāta-maṇḍalī-bhūtaṃ sarva-āvaraṇa-nivaraṇa-tṛna-vikiraṇatayā | uddāna-bhūtaṃ sarva-bodhi-satva-caryā-praṇidhāna-saṃgrahaṇatayā | caitya-bhūtaṃ sa-deva-mānuṣa-asurasya lokasya | iti hi kula-putra bodhi-cittam ebhiś ca + anyaiś ca + a-pramāṇair guṇa-viśeṣaiḥ samanvāgatam iti || kathaṃ punar jñāyate | pṛthag-janasya + api bodhi-cittam utpadyate | na vāṅ-mātram etad iti | an-eka-sūtra-anta-darśanāt || yathā tāvad ārya-vimalakīrtti-nirdeśe nirdiṣṭaṃ | sumeru-samāṃ sat-kāya-dṛṣṭim utpādya bodhi-cittam utpadyate | tataś ca buddha-dharmā virohanti + iti || ratna-karaṇḍa-sūtrāc ca pṛthag-jano * api bodhi-satva iti jñāyate || yathā + uktaṃ | tad yathā + api nāma mañjuśrīḥ aṇḍa-koṣa-prakṣipto * api kalaviṅka-poto | a-saṃbhinna-aṇḍa a-niśkrāntaḥ koṣāt kalaviṅka-rutam eva muñcati || evam eva mañjuśrīḥ a-vidyā-aṇḍa-koṣa-prakṣipto * api bodhi-satvo | a-saṃbhinna-ātma-dṛṣṭir a-niṣkrāntas traidhātukād buddha-rutam eva muñcati | yad idaṃ śūnyatā-nimitta-a-praṇihita-rutam eva || sarva-dharma-pravṛtti-nirdeśe * api kathitaṃ | jayamateś ca bodhi-satvasya pṛthivī vidāram adāt | sa kāla-gato mahā-nirayaṃ prāpatad iti | sa hi śūnyatāṃ na + adhimuktavān śūnyatā-vādini ca pratighaṃ kṛtavān || niyata-a-niyata-avatāra-mudrā-sūtre * apy ākhyātaṃ || katamaḥ paśu-ratha-gatiko bodhi-satvaḥ | tad yathā | kaś-cit puruṣaḥ pañca-buddha-kṣetra-parama-aṇu-rajaḥ-samān loka-dhātūn abhikramitu-kāmaḥ syāt | sa paśu-ratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇa + adhvanā yojana-śataṃ gacchet | sa tatra mahatyā vāta-maṇḍalyā paścāt khalu punar aśītiṃ yojana-sahasrāṇi pratyākṛṣya pratyudāvartya + iti | tat kiṃ śaknuyāt sa puruṣas tān loka-dhātūn paśu-rathena + atikramitum | yāvad an-abhilāpya-an-abhilāpyair api kalpair ekam api loka-dhātum atikramitum | āha | na + u hi + idaṃ bhagavan | bhagavān āha | evam eva mañjuśrīḥ yaḥ kaś-cid bodhi-cittam utpādya mahā-yānaṃ | na dhārayati | na paṭhati | śrāvaka-yānīyān sevate | taiś ca sārddhaṃ saṃstavaṃ karoti | śrāvaka-yānaṃ ca paṭhati sva-adhyāyati mīmāṃsate paribudhyate * arthāṃś ca pāṭhayati yāvad bodhayati | sa tena dhanva-prajño bhavati so * an-uttara-jñāna-mārgāt pratyākṛṣyate pratyudāvarttyate | yad api tasya bodhi-satvasya bodhi-bhāvanā + ataḥ prajñā-indriyaṃ prajñā-cakṣuḥ tad api tasya dhanvī-kriyate pratihanyate | śrayaṃ paśu-ratha-gatiko bodhi-satva iti || tad evam eṣā śūnyatā-an-adhimuktir mahā-yāna-an-abhiratiś ca + a-saṃpūrṇa-adhimukti-citta-caryasya + api prāyo na saṃdṛśyate | prāg eva + adhimātra-adhimukti-caryasya bodhi-satvasya | sa hi ratna-meghe | sarva-bāla-carita-vipatti-samatikrāntaḥ paṭhyate a-saṃkhyeya-samādhi-dhāraṇī-vimokṣa-abhijñā-vidyā-vikrīdito | an-anta-dharma-ārāma-rati-nir-āmiṣa-a-para-anta-kalpa-koṭy-an-ābhoga-nir-vikalpa-prīti-vega-āloka-pratilabdhaś ca + a-prameya-kalpa-koṭī-niyuta-śata-sahasra-parama-mahā-yāna-prasthāna-vicitra-bhāvanā-saṃpūrṇa para-artha-pratipatti-niryāṇa puṇya-jñāna-saṃbhāra-abhinihāra-abhinirvṛttiḥ pūrva-yoga-śata-sahasra-samṛddhaś ca paṭhyate | atha + etan neya-arthaṃ | kasmād anye bodhi-citta-utpādakā asyāṃ bhūmau na + iṣyante | na ca + atra + icchayā kiñ-cid viśeṣa-cihnaṃ nīta-arthaṃ karttuṃ labhyate | adhimātra-adhimukti-caryā + a-dharmatā vacanāc ca gamyate | yathā madhya-mṛdu-prakārā + apy adhimukti-caryā + asty eva + iti || asya punas tathā-gata-guhya-sūtrasya ko * abhiprāyo | yad uktaṃ | kasya bhagavan bodhi-citta-utpādaḥ | āha | yasya mahā-rāja + adhyāśayo * a-vikopitaḥ | āha | kasya bhagavann adhyāśayo * a-vikopitaḥ | āha | yasya mahā-rāja mahā-karuṇā-utpādaḥ | āha | kasya bhagavan mahā-karuṇā-utpādaḥ | āha | yasya mahā-rāja sarva-satva-a-parityāgaḥ | āha | kathaṃ bhagavan satvā a-parityaktā bhavanti | āha | yadā mahā-rāja + ātma-saukhyaṃ parityaktaṃ bhavati + iti | bodhi-citta-mātra-a-santuṣṭānāṃ karuṇā-abhilāṣa-saṃjana-artham idam uktaṃ | yathā na te tathā-gata-śāsane pravrajitā yeṣāṃ na + asti tyāga iti | evam iha + anya-bodhi-citta-nindā draṣṭavyā na tu bodhi-cittam anyathā na + utpadyatae eva || yathā daśa-dharmaka-sūtre deśitaṃ | iha kula-putra bodhi-satvo gotra-sthaḥ sann an-utpādita-bodhi-cittaḥ tathā-gatena vā tathā-gata-śrāvakeṇa vā saṃcodyamānaḥ saṃvedyamānaḥ samādāpyamāno * an-uttarāyāṃ samyak-sambodhau bodhi-cittam utpādayati + idaṃ prathamaṃ kāraṇaṃ bodhi-citta-utpādāya | saṃbodher vā bodhi-cittasya vā varṇaṃ bhāṣyamāṇaṃ śrutvā + an-uttarāyāṃ samyak-saṃbodhau cittam utpādayati + idaṃ dvitīyaṃ kāraṇaṃ | sa satvā ... n-a-śaraṇān a-dvīpān dṛṣṭvā kāruṇya-cittam upasthāpya yāvad an-uttarāyāṃ samyak-sambodhau cittam utpādayati + idaṃ tṛtīyaṃ kāraṇaṃ bodhi-citta-utpādāya | sa tathā-gatasya sarva-ākāra-paripūrṇatāṃ dṛṣṭvā prītim utpādya an-uttarāyāṃ samyak-saṃbodhau cittam utpādayati + idaṃ caturthaṃ kāraṇam iti | tac ca bodhi-cittaṃ dvi-vidhaṃ bodhi-praṇidhi-cittaṃ ca bodhi-prasthāna cittaṃ ca | yathā + ārya-gaṇḍa-vyūha-sūtre bhāṣitaṃ | dur-labhāḥ kula-putra te satvāḥ sarva-loke ye * an-uttarasyāṃ samyak-saṃbodhau cittaṃ praṇidadhati | tato * api dur-labhatamās te satvā ye * an-uttarāṃ samyak-saṃbodhim abhisaṃprasthitā iti | tatra bodhi-praṇidhi-cittaṃ | mayā buddhena bhavitavyam iti cittaṃ praṇidhānād utpannaṃ bhavati | śūraṅgama-sūtre * api | śāṭhya-utpāditasya + api bodhi-cittasya buddhatva-hetutva-abhidhānāt | kaḥ punar vādaḥ kiñ-cid eva kuśalaṃ kṛtvā | yathā + uktaṃ bhadra-kalpika-sūtre | ghoṣadatto nāma tathā-gato yatra nakṣatrarājena tathā-gatena prathamaṃ bodhi-cittam utpāditaṃ tāmbūla-patraṃ dattvā gopālaka-bhūtena | evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṃ bodhi-cittam utpāditaṃ daśikāṃ dattvā tantra-vāya-bhūtena | evam anantaprabho nāma tathā-gato yatra + arciṣmatā tathā-gatena prathamaṃ bodhi-cittam utpāditaṃ tṛṇa-pradīpaṃ dattvā nagara-avalambaka-bhūtena | evaṃ dṛḍhavikramo nāma tathā-gato yatra duṣpradharṣeṇa tathā-gatena prathamaṃ bodhicittam utpāditaṃ datta-kāṣṭhaṃ dattvā kāṣṭha-hāraka-bhūtena + ity ādi || caryā-a-vikale * api ca bodhi-citte na + avamanyatā karttavyā | tasya + apy an-anta-saṃsāra-sukha-prasavanatvāt | yathā + ārya-maitreya-vimokṣe varṇitaṃ | tad yathā + api nāma kula-putra cittam api vajra-ratnaṃ sarva-prativiśiṣṭaṃ suvarṇa-alaṃ-kāram abhibhavati | vajra-ratna-nāma ca na vijahāti | sarva-dāridryaṃ vinivarttayati | evam eva kula-putra + āśaya-pratipatti-bhinnam api sarva-jñatā-citta-utpāda-vajra-ratnaṃ sarva-śrāvaka-praty-eka-buddha-guṇa-suvarṇa-alaṃ-kāram abhibhavati bodhi-sattva-nāma ca na vijahāti | sarva-saṃsāra-dāridryaṃ vinivarttayati + iti | itaś ca vinā + api caryayā bodhi-cittam upakārakam iti jñātavyaṃ | yena + a-para-rāja-avavādaka-sūtre kathitaṃ | yasmāc ca tvaṃ mahā-rāja bahu-kṛtyo bahu-karaṇīyaḥ | a-sahaḥ sarveṇa sarvaḥ sarvathā sarvaṃ sarvadā dāna-pāramitāyāṃ śikṣituṃ | evaṃ yāvat prajñā-pāramitāyāṃ śikṣituṃ | tasmāt tarhi tvaṃ mahā-rāja evam eva samyak-sambodhi-chandaṃ śraddhāṃ tra ... praṇidhiṃ ca gacchann api tiṣṭhann api niṣaṇṇo * api śayāno * api jāgrad api bhuñjāno * api | pivann api | satata-samitam anusmara | manasi-kuru bhāvaya | sarva-buddha-bodhi-satva-praty-eka-buddha-ārya-śrāvaka-pṛthag-j anānām ātmanaś ca + atīta-an-āgata-pratyutpannāni sarva-kuśala-mūlāny abhisaṃkṣipya tulayitvā piṇḍayitvā + anumodasva + agrayā anumodanayā yāvad ākāśa-samatayā nirvāṇa-samatayā + anumodasva + anumodya ca sarva-buddha-bodhi-satva-praty-eka-buddha-ārya-śrāvakāṇāṃ pūjā-karmaṇe niryātaya | niryātya ca sarva-satva-sādhāraṇāni kuru | tataḥ sarva-satvānāṃ yāvat sarva-jñāta-pratilambhāya sarva-buddha-dharma-paripūraṇāya dine dine traikālyam an-uttarāyāṃ samyak-saṃbodhau pariṇāmaya evaṃ khalu tvaṃ mahā-rāja pratipannaḥ san rājyaṃ kārayiṣyasi rājya-kṛtyāni ca na hāyayiṣyasi bodhi-saṃbhārāṃś ca pari-pūrayiṣyasi + iti || atra + eva ca + asya vipāka uktaḥ | sa khalu punas tvaṃ mahā-rāja tasya samyak-saṃbodhi-citta-kuśala-mūla-karmaṇo vipākena + an-eka-śata-kṛtvo deveṣu + upapanno * abhūḥ | an-eka-śata-kṛtvo manuṣyeṣu + upapanno * abhūḥ | sarvāsu ca deva-manuṣya-upapattiṣv ādhipatyam eva kārayasi | na ca tāvat tava mahā-rāja tasya samyak-saṃbodhi-cittasya kuśala-karmaṇa ūnatvaṃ vā + a-pūrṇatvaṃ vā prajñāyate | api ca mahā-rāja ekam api samyak-saṃbodhi-cittaṃ sarva-sattva-uttāraṇa-ārambaṇatvāt sarva-satva-āmocana-ārambaṇatvāt sarva-satva-samāśvāsana-ārambaṇatvāt sarva-satva-parinirvāṇa-ārambaṇatvād a-prameya-a-saṃkhyeya-kuśala-upacayam | kaḥ punar vādo ya evaṃ bahulī-karoti + iti || etac ca bodhi-cittaṃ rūpa-kāya-darśana-utpannaṃ | tatra pūrva-avadāne paṭhyate | evaṃ tāvat praṇidhi-bodhi-cittaṃ veditavyaṃ | idaṃ tu vaktavyaṃ kim a-bhūmi-praviṣṭhasya + api bodhi-satva-samvara-adhikāro * asti na vā + iti | asti + iti veditavyaṃ ākāśa-garbha-sūtre lābha-sat-kāra-arthaṃ mūla-āpatti-śravaṇāt | daśa-bhūmika-sūtre tu prathamāyāṃ bhūmau darśitaṃ | na ca kañ-cit sat-kārāṃ kasya-cit sakāśāt pratikāṃkṣaty anyatra mayā + eva + eṣāṃ sarva-satvānāṃ sarva-upakaraṇa-bāhulyam upanāmayitavyam iti | tathā ca + āha | pramuditāyāṃ bodhi-satva-bhūmau su-vyavasthito bhavaty a-calana-yoge ... ti | punaś ca + uktaṃ | tathā-gata-vaṃśa-niyato bhavati saṃbodhi-parāyaṇa iti | ākāśa-garbha-sūtre tv āha | śrāvaka-yānam eva + asya na bhavati prāg eva mahā-yānam iti | tathā + ārya-ugra-paripṛcchāyāṃ mātsarya-paryavanaddhasya + api śikṣā-padāni prajñaptāni | pramuditāyāṃ tu paṭhyate | ātma-saṃjñā-apagamāc ca + asya + ātma-sneho na bhavati | kutaḥ | punaḥ sarva-upakaraṇa-sneha iti | tathā mastaka-ādi-dānam apy atra + asya + uktaṃ || evam ādi sūtreṣu bhūmi-praviṣṭasya + api śikṣā-prajñaptir dṛśyate | yatra vā + a-sāmānyena bodhi-satvam adhikṛtya + upadeśas tatra + abhyāsa-yogyatayā pratiṣedha-vākyena vā + ādi-karmika-bodhi-satvena na śikṣitavyaṃ bhaved etat | ubhaya-a-saṃbhave tu sarvatra śikṣitavyaṃ | tatra + apy ekasyāṃ śikṣāyāṃ śikṣaṇāyām a-śaktasya + itara-śikṣā-an-abhyāsādana-āpattiḥ || ārya-akṣayamati-sūtre * apy evam avocat | dāna-kāle śīla-upasaṃhārasya + apekṣā + iti vistaraḥ | na ca + atra śithilena bhavitavyaṃ na ca śeṣāsu na samudāgacchati | yathā-balaṃ yathā-bhajamānam iti daśa-bhūmika-sūtre vacanāt | ayaṃ ca saṃvaraḥ strīṇām api mṛdu-kleśānāṃ bodhy-abhilāṣa-cittānāṃ labhyate | uktaṃ hi bodhi-satva-prātimokṣe | caturbhiḥ śāriputra dharmaiḥ samanvāgatāḥ bodhi-satvāḥ satya-vādino bhavanti + ity ārabhya + āha | iha śāriputra kula-putro vā kula-duhitā vā + an-uttarāyāṃ samyak-saṃbodhau cittam utpādya + ārabdha-vīryo viharati kuśala-dharma-paryeṣaṇāya + ity ārabhya sarva upadeśaḥ || saṃvara-grahaṇaṃ ca bodhi-satva-śikṣā-pada-abhyāsa-paramasya sāṃvarikasya + antikāt kartavyaṃ | evaṃ hy asya śikṣā-atikrame tīvram apatrāpyaṃ guru-visaṃvādana-bhayaṃ ca + utpadyate | tatra ca + an-ābhogataḥ prema-gaurava-siddhir ity eṣa sāmānya-saṃvara-dharmaḥ | ata eva bodhi-satvāḥ tathā-gatānāṃ purataḥ śikṣāṇām anyatama-śikṣā-niṣpatti-kāmāḥ samādānaṃ kurvanti | tasya ca kalyāṇa-mitrasya + a-bhāve daśa-dig-avasthita-buddha-bodhi-satva-abhimukhī-bhāva-bhāvanayā saṃvaro grāhyaḥ saṃvaram ātma-balaṃ ca tulayitvā | anyathā tu sarva-buddha-bodhi-satvāḥ sa-devakaś ca loko visaṃvāditaḥ syāt | sad-dharma-smṛty-upasthāna-sūtre hi kiñ-cin mātraṃ cintayitvā + apy a-dadataḥ preta-gatir uktā pratijñātaṃ ca + a-dadato naraka-gatiḥ | kiṃ punar an-uttaram artham a-khilasya jagataḥ pratijñāya + a-saṃpādayataḥ | ata eva + uktaṃ dharma-saṃgīti-sūtre | satya-gurukeṇa kula-putra bodhi-satvena bhavitavyaṃ | satya-saṃgītiḥ kula-putra dharma-saṃgītiḥ | tatra kula-putra katamat satyaṃ yad bodhi-satvo * an-uttarāyāṃ samyak-saṃbodhau cittam utpādya tac cittaṃ jīvita-hetor api na parityajati na satveṣu vipratipadyate | idaṃ bodhi-satvasya satyaṃ || yat punar bodhi-satvo * an-uttarāyāṃ samyak-saṃbodhau cittam utpādya paścāt tac cittaṃ parityajati satveṣu vipratipadyate * ayaṃ bodhi-satvasya pratikṛṣṭo mṛṣā-vāda iti | ārya-sāgaramati-sūtre * api deśitaṃ | syād yathā + api nāma sāgaramate rājā vā rāja-mātro vā sarvaṃ nāgarakaṃ janaṃ śvo bhaktena + upanimantrya + upekṣako bhaven na + anna-pānaṃ samudānayet satyaṃ sarva-jana-kāyaṃ visaṃvādayet | tatra te * anna-pāna-bhojanam a-labhamānā uccagghantaḥ prakrāmeyuḥ | evam eva sāgaramate yo bodhi-satvaḥ sarva-satvān āśvāsya + a-tīrṇa-tāraṇāya + a-mukta-mocanāya + an-āśvasta-āśvāsanāya yāvan na bāhuśrutye * abhiyogaṃ karoti na + api tato * anyeṣu bodhi-pakṣya-kuśala-mūleṣu dharmeṣu | ayaṃ bodhi-satvo visaṃvādayati sa-devakaṃ lokaṃ | evaṃ ca taṃ pūrva-buddha-darśinyo devatā uccagghanti vivādayanti | dur-labhās te yajña-svāmino ye mahā-yajñaṃ pratijñāya + uttārayanti | tasmāt tarhi sāgaramate na sā bodhi-satvena vāg bhāṣitavyā yayā sa-deva-mānuṣa-asuraṃ lokaṃ visaṃvādayet || punar a-paraṃ sāgaramate bodhi-satvaḥ kena-cid eva + adhīṣṭo bhavati dharmeṣv artha-karaṇīyeṣu | tatra bodhi-satvena vāg bhāṣitā bhavati yāvad ātma-parityāgo * api bodhi-satvena kartavyo bhavet tatra na punaḥ sa satvo visaṃvādayitavya iti | tasmāt sva-bala-anurūpeṇa + ekam api kuśala-mūlaṃ samādāya rakṣitavyaṃ | yathā + uktam ārya-kṣitigarbha-sūtre | ebhir daśabhiḥ kuśalaiḥ karma-pathair buddhatvaṃ | na punar yo * antaśa ekam api yāvaj-jīvaṃ kuśalaṃ karma-pathaṃ na rakṣati atha ca punar evaṃ vadati | ahaṃ mahā-yāniko * ahaṃ ca + an-uttarāṃ samyak-saṃbodhiṃ paryeṣāmi + iti | sa pudgalaḥ parama-kuhako mahā-mṛṣā-vādikaḥ sarveṣāṃ buddhānāṃ bhagavatāṃ purato visaṃvādako lokasya + uccheda-vādī sa mūḍhaḥ kālaṃ kurute vinipāta-gāmī bhavati + iti | yāvat kālaṃ ca śaknoti tāvat kālaṃ kuśalaṃ samādāya vartitavyaṃ || etac ca bhaiṣajya-guru-vaiḍūrya-prabha-sūtre draṣṭavyaṃ | yas tu mahā-satva evaṃ śrutvā + api bodhi-satva-caryā-duṣ-karatām api prajñayā + avagāhya + utsahatae eva sakala-duṣkhita-jana-paritrāṇa-dhuram avavoḍhuṃ tena vandana-pūjana-pāpa-deśana-puṇya-anumodana-buddha-adhyeṣaṇa-yācana-bodhi-pariṇāmanaṃ kṛtvā kalyāṇa-mitram abhyetya tad-ukta-anuvādena svayaṃ vā vaktavyaṃ | samanvāhara + ācārya + aham evaṃ nāma + ity uktvā | yathā + ārya-mañjuśrī-buddha-kṣetra-guṇa-vyūha-alaṅ-kāra-sūtre bhagavatā mañjuśriyā pūrva-janma-avadāne caryā-upetaṃ bodhi-cittam utpāditaṃ tathā + utpādayitavyaṃ | evaṃ hi tena + uktaṃ || yāvatī prathamā koṭiḥ saṃsārasya + anta-varjitā | tāvat satva-hita-arthāya cariṣyāmy a-mitāṃ carim || utpādayāma saṃbodhau cittaṃ nāthasya saṃmukham | nimantraye jagat sarvaṃ dāridryān mocitā + asmi tat || vyāpāda-khila-cittaṃ vā īrṣyā-mātsaryam eva vā | adya + agre na kariṣyāmi bodhiṃ prāpsyāmi yāvatā | brahma-caryaṃ cariṣyāmi kāmāṃs tyakṣyāmi pāpakān || buddhānām anuśikṣiṣye śīla-saṃvara-saṃyame | na + ahaṃ tvarita-rūpeṇa bodhiṃ prāptum iha + utsahe || para-anta-koṭiṃ sthāsyāmi satvasya + ekasya kāraṇāt | kṣetraṃ viśodhayiṣyāmi a-prameyam a-cintiyam || nāma-dheyaṃ kariṣyāmi daśa dikṣu ca viśrutaṃ | kāya-vāk-karmaṇī ca + ahaṃ śodhayiṣyāmi sarvaśaḥ || śodhayiṣye manas-karma karma karttā + asmi na + a-śubham | iti || na ca + atra sārvakālikāt saṃvara-grahaṇāj janma-antara-āpatti-śaṅkā kartavyā + atra + eva sūtre * a-kṣobhya-praṇidhāna-anujñānād evaṃ hy uktaṃ | yathā tena + a-kṣobhyeṇa tathā-gatena pūrvaṃ bodhi-satva-bhūtena + evaṃ vāg bhāṣitā | visaṃvāditā me buddhā bhagavanto bhaveyur yadi sarvasyāṃ jātau na pravrajeyam iti | ekā jātiḥ prayatnena saṃśodhyā vibudha-ātmanā | anyās tu jātīr ā-bodheḥ sa + eva saṃśodhayiṣyati + ity ukteḥ || evaṃ śāriputra bodhi-satvena a-kṣobhyasya tathā-gatasya anuśikṣitavyaṃ | evaṃ śikṣamāṇaḥ śāriputra bodhi-satvo mahā-satvaḥ sarvasyāṃ jātau pravrajaty utpādād vā tathā-gatānām an-utpādād vā + a-vaśyaṃ gṛha-āvāsān niṣkrāmati | tat kasya hetoḥ | paramo hy ayaṃ śāriputra lābho yad uta gṛha-āvāsān niṣkramaṇam iti | yāvat | bhāryā-putra-duhitṛ-tṛṣṇā ca + asya na bhavati + iti | yathā janma-antareṣv ayaṃ doṣo na bhavati tathā + atra + eva vakṣyamāṇam ity āstāṃ tāvad etat || tad evaṃ samātta-saṃvarasya sāmānyam āpatti-lakṣaṇam ucyate | yena + āpatti-lakṣaṇena yuktaṃ vastu svayam apy utprekṣya pariharen na ca + āpatti-pratirūpakeṣv an-āpatti-pratirūpakeṣu ca saṃmuhyeta | bodhi-satvaḥ sarva-satvānāṃ varttamāna-an-āgata-sarva-duṣkha-daurmanasya + upaśamāya varttamāna-an-āgata-sukha-saumanasya + utpādāya ca niḥ-śāṭhyataḥ kāya-vāṅ-manaḥ-parākramaiḥ prayatnaṃ karoti | yadi tu tat-pratyaya-sāmagrīṃ na + anveṣate tad-an-antarāya pratikārāya na ghaṭate alpa-duṣkha-daurmanasyaṃ bahu-duṣkha-daurmanasya-pratikāra-bhūtaṃ na + utpādayati | mahā-artha-siddhy-arthaṃ ca + alpa-artha-hāniṃ na karoti kṣaṇam apy upekṣate | sa-āpattiko bhavati | saṃkṣepato * an-āpattiḥ sva-śakty-a-viśayeṣu kāryeṣu tatra niṣ-phalatayā śikṣyā-prajñapty-a-bhāvāt | prakṛti-sa-avadyatayā tv anyad gṛhyatae eva | yatra sva-śaktya-gocare * api tyāga-sāmarthyād āpattiḥ syāt tan na cintyaṃ | sāmānya-pāpa-deśanā na ... vāt tu tato muktiḥ || etat samāsato bodhi-satva-śikṣā-śarīraṃ | vistaratas tv a-pramāṇa-kalpa-a-paryavasāna-nirdeśaṃ | atha-vā saṃkṣepato dve bodhi-satvasya + āpattī | yathā śakti-yukta-a-yuktam a-samīkṣya + ārabhate | nivṛttaḥ samīkṣate sa-āpattiko bhavati | nirūpya yathā-arham atikrāmaty antaśaś caṇḍāla-dāsena + api coditaḥ sa-āpattiko bhavati | kutaḥ || etad adhyāśaya-saṃcodana-sūtre vacanāt | api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṃ sarva-buddha-bhāṣi ... bhiḥ | iha maitreya pratibhānaṃ satya-upasaṃhitaṃ bhavati | na + a-satya-upasaṃhitaṃ dharma-upasaṃhitaṃ bhavati na a-dharma-upasaṃhitaṃ | kleśa-hāyakaṃ bhavati na kleśa-vivarddhakaṃ | nirvāṇa-guṇa-anuśaṃsa-sandarśakaṃ bhavati na saṃsāra-guṇa-anuśaṃsa-sandarśakaṃ | ebhiś caturbhiḥ peyālaṃ | yasya kasya-cin maitreya ebhiś caturbhiḥ kāraṇaiḥ pratibhānaṃ pratibhāti pratibhāsyati vā | tatra śrāddhaiḥ kula-putraiḥ kula-duhitṛbhir vā buddha-saṃjñā + utpādayitavyā śāstṛ-saṃjñāṃ kṛtvā | sa dharmaḥ śrotavyaḥ | tat kasya hetoḥ | yat kiñ-cin maitreya su-bhāṣitaṃ sarvaṃ tad buddha-bhāṣitaṃ | tatra maitreya ya imāni pratibhānāni pratikṣipen na + etāni buddha-bhāṣitāni + iti | teṣu ca + a-gauravam utpādayet pudgala-vidveṣeṇa tena sarva-buddha-bhāṣitaṃ pratibhānaṃ pratikṣiptaṃ bhavati | dharmaṃ pratikṣipya dharma-vyasana-saṃvartanīyena karmaṇā + apāya-gāmī bhavati || yaḥ punar etad abhyāsa-arthaṃ vyutpāditam icchati | tena + atra śikṣā-samuccaye tāvac caryā-mukha-mātra-śikṣaṇa-artham abhiyogaḥ karaṇīyaḥ śikṣā-ārambhasya + eva mahā-phalatvāt | yathā + uktaṃ praśānta-viniścaya-pratihārya-sūtre | yaś ca mañjuśrīr bodhi-satvo gaṅgā-nadī-vālikā-samebhyo buddhebhyaḥ praty-ekaṃ sarvebhyo gaṃgā-nadī-vālikā-samāni buddha-kṣetrāṇi vaśi-rāja-mahā-maṇi-ratna-pratipūrṇāni kṛtvā dahyād evaṃ dadaṅ gaṅgā-nadī-vālikā-samān kalpān dānaṃ dadyād | yo vā + anyo mañjuśrīr bodhisatva imān evaṃ-rūpān dharmān śrutvā eka-antena gatvā cittena + abhinirūpayed imeṣv evaṃ-rūpeṣu dharmeṣu śikṣiṣyāmi + iti | so * a-śikṣito * api mañjuśrīr bodhisatvo * asyāṃ śikṣyāyāṃ chandiko vatataraṃ puṇyaṃ prasavati | na tv eva tad dānam ayaṃ puṇya-kriyā-vastv iti | tasmād evam anuśaṃsa-darśinā bodhi-satvena na kathaṃ-cin nivarttitavyaṃ | yathā + atra + eva + āha | tatra mañjuśrīr ye tri-sāhasra-mahā-sāhasra-loka-dhātu-parama-aṇu-rajaḥ-samāḥ satva-s teṣām eka-ekaḥ satvo rājā bhavej jambū-dvīpa-adhipatis te sarvae evaṃ ghoṣayeyuḥ | yo mahā-yānam udgrahiṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravarttayiṣyati tasya nakha-chedena māsaṃ pañca-palikena divasena + avatārayiṣyāmaḥ taṃ ca + etena + apakrameṇa jīvitād vyaparopayiṣyāma iti | sacen mañjuśrīr bodhi-satva evam ucyamāno na + u trasyati na saṃtrāsam āpsyate * antaśa eka-citta-utpādena + api na bibheti na viṣīdati na vicikitsate | uttari ca sad-dharmma-parigraha-artham abhiyujyate pāṭha-sva-adhyāya-abhimukto viharati | ayaṃ mañjuśrīr bodhi-satvaś citta-śūro dāna-śūraḥ śīla-śūraḥ kṣānti-śūraḥ vīrya-śūraḥ dhyāna-śūraḥ prajñā-śūraḥ samādhi-śūraḥ iti vaktavyaḥ || sacen mañjuśrīr bodhi-satvaḥ teṣāṃ vadhaka-puruṣāṇāṃ na kupyati na ruṣyati na khila doṣa-cittam utpādayati | sa mañjuśrīr bodhi-satvo brahma-sama indra-samo * a-kampya iti || itaś ca + agrya-kāle śikṣā-ādaro mahā-phala-vipākaḥ | tathā hi candra-pradīpa-sūtre | buddhāna koṭīn a-yutān upasthihe | dattena pānena prasanna-cittaḥ | chatraiḥ patākābhi ca dīpa-mālaiḥ | kalpāna koṭyo yatha gaṅga-vālikāḥ || yaś ca + eva sad-dharme pralujyamāne | nirudhyamāne su-gatasya śāsane | rātriṃ divaṃ eka careya śikṣām | idan tataḥ puṇya-viśiṣṭa bhoti || tasmāt kartavyo * atra + ādaraḥ || uktāni ca sūtra-anteṣu bodhi-satva-śikṣā-padāni | yathā + uktam ārya-ratna-meghe | kathaṃ ca kula-putra bodhi-satvā bodhi-satva-śikṣā-saṃvara-saṃvṛtā bhavanti | iha bodhi-satvaḥ evaṃ vicārayati | na prātimokṣa-saṃvara-mātrakeṇa mayā śakyam an-uttarāṃ samyak-saṃbodhim abhisaṃboddhuṃ | kiṃ tarhi yāni + imāni tathā-gatena teṣu teṣu sūtra-anteṣu bodhi-satva-samudācārā | bodhi-satva-śikṣā-padāni prajñaptāni teṣu teṣu mayā śikṣitavyam iti vistaraḥ | tasmād asmad-vidhena manda-buddhinā dur-vijñeyo vistara-uktatvād bodhi-satvasya saṃvaraḥ | tataḥ kiṃ yuktaṃ || marma-sthānāny ato vidyād yena + an-āpattiko bhavet || katamāni ca tāni marma-sthānāni yāni hi sūtra-anteṣu mahā-yāna-abhiratānām arthāya + uktāni | yad uta | ātma-bhāvasya bhogānāṃ try-adhva-vṛtteḥ śubhasya ca | utsargaḥ sarva-satvebhyas tad-rakṣā śuddhi-vardhanam || eṣa bodhi-satva-saṃvara-saṃgrahaḥ | yatra bodhi-satvānām abhyāsa-viśrāme * apy āpattayo vyavasthāpyante || yathā + uktaṃ bodhi-satva-prātimokṣe | yo bodhi-satvena mārgaḥ parigṛhītaḥ sarva-satvānāṃ kṛtena duṣkham upagāmī | saced bodhi-satvasya taṃ mārgaṃ parigṛhya + avasthitasya + api kalpa-koṭer atyayena + ekaṃ sukha-cittam utpadyeta + antaśo niṣadya cittam api | tatra bodhi-satvena + evaṃ cittam utpādayitavyaṃ sarva-satvānām ātyayikaṃ parigṛhya + etad api me varjayan niṣīdāmi + iti | parigṛhyet tam [doubtful] | api mañjuśrīr āha || pañca + imāni deva-putra + ānantaryāṇi yair ānantaryaiḥ samanvāgatā bodhi-satvāḥ kṣipram an-uttarā-samyak-saṃbodhim abhisaṃbudhyate | katamāni pañca | yadā deva-putra bodhi-satvo * adhyāśayaty an-uttarāyāṃ samyak-saṃbodhau cittam utpādya na + antarā śravaka-praty-eka-buddha-bhūmau cittam utpādayati + idaṃ deva-putra prathamam ānantaryaṃ | sarvasva-parityāgitāyāṃ cittam utpādya na + antarā mātsarya-cittena sārddhaṃ sa nyasati + idaṃ deva-putra dvitīyam ānantaryam | sarva-satvā mayā trātavyā ity evaṃ cittam utpādya na + antarā sīdati + idaṃ deva-putra tṛtīyam ānantaryam | an-utpanna-a-niruddhān sarva-dharmān avabhotsyae ity evaṃ cittam utpādya na + antarā dṛṣṭi-gateṣu prapatati + idaṃ deva-putra caturtham ānantaryam | eka-kṣaṇa-samāyuktayā prajñayā sarva-dharmān avabhotsyae ity evaṃ cittam utpādya na + antarā tiṣṭhati na viṣṭhīvati a-prāptāyāṃ sarva-jñatāyām idaṃ deva-putra pañcamam ānantaryam iti || tasmād evam ātma-bhāva-bhoga-puṇyānām a-viratam utsarga-rakṣā-śuddhi-vṛddhayo yathā-yogaṃ bhāvanīyāḥ || tatra tāvad utsarga-arthaṃ parigraha-doṣa-bhāvanā-dvāreṇa vairāgyam utpādayet tyāga-anuśaṃsāṃś ca bhāvayet | yathā tāvac candra-pradīpa-sūtre | adhyavasitā ye bālāḥ kāye * asmin pūtike samyag | jīvite cañcale * a-vaśye māyā-svapna-nibhā-upame || ati-raudrāṇi karmāṇi kṛtvā moha-vaśa-anugāḥ | te yānti narakān ghorān mṛtyu-yāna-gata-a-budhā | iti || tathā + an-anta-mukha-nirhāra-dhāraṇyām uktaṃ || ye ke-cit satvā na bhavanti vigrahāḥ parigrahas tatra nidāna-mūlam | tasmāt tyajed yatra bhavet tṛṣṇā | utsṛṣṭa-tṛṣṇasya hi dhāraṇī bhavet || bodhi-satva-prātimokṣe kathitaṃ | punar a-paraṃ śāriputra bodhi-satvaḥ sarva-dharmeṣu parakīya-saṃjñām utpādayati | na kañ-cid bhāvam upādatte | tat kasya hetoḥ | upādānaṃ hi bhayam iti || ārya-ugradatta-paripṛcchāyām apy āha | yad dattaṃ tan na bhūyo rakṣitavyaṃ | yad gṛhe tad rakṣitavyaṃ | yad dattaṃ tat tṛṣnā-kṣayāya | yad gṛhe tat tṛṣṇā-varddhanaṃ | yad dattaṃ tad a-parigrahaṃ yad gṛhe tat sa-parigrahaṃ | yad dattaṃ tad a-bhayaṃ yad gṛhe tat sa-bhayam | yad dattaṃ tad bodhi-mārga-upastambhāya | yad gṛhe tan māra-upastambhāya | yad dattaṃ tad a-kṣayam | yad gṛhe tat kṣayi | yad dattaṃ tataḥ sukham yad gṛhe tad-ārabhya duṣkhaṃ | yad dattaṃ tat kleśa-utsargāya | yad gṛhe tat kleśa-varddhanam | yad dattaṃ tan mahā-bhogatāyai | yad gṛhe na tan mahā-bhogatāyai | yad dattaṃ tat sat-puruṣa-karma | yad gṛhe tat kā-puruṣa-karma | yad dattaṃ tat sat-puruṣa-citta-grahaṇāya | yad gṛhe tat kā-puruṣa-citta-grahaṇāya | yad dattaṃ tat sarva-buddha-praśastaṃ | yad gṛhe tad bāla-jana-praśastam || yāvat sacet punar asya putre * atiriktataraṃ prema + utpadyate tathā + anyeṣu satveṣu tena tisṛbhiḥ paribhāṣaṇābhiḥ sva-cittaṃ paribhāṣitavyaṃ | katamābhis tisṛbhiḥ | samyak-prayuktasya sama-cittasya bodhi-satvasya bodhir na viṣama-cittasya bodhir na mithyā-prayuktasya | a-nānātva-cāriṇo bodhi-satvasya bodhir na nānātva-cāriṇaḥ | ābhis tisṛbhiḥ paribhāṣaṇābhiḥ sva-cittaṃ paribhāṣya + anyatre * a-mitra-saṃjñā + utpādayitavyā + a-mitraṃ hy etan mama | na maitraṃ | yo * aham asya + arthāya buddha-prajñaptā-śikṣāyā uddhuratād gatvā + asmin putre * atiriktataraṃ prema + utpādayāmi | na tathā + anyeṣu satveṣu | tena tathā tathā cittam utpādayitavyaṃ yathā yathā + asya sarva-satveṣu putra-prema-anugatā maitry utpadyate | ātma-kṣema-anu ... maitry utpadyate | evaṃ ca + anena yoniśaḥ pratyavekṣitavyaṃ | anyata eṣa āgata | anyato * ahaṃ | sarva-satvā api mama putrā abhūvan | ahaṃ ca sarva-satvānāṃ putro * abhūvam | na + iha saṃvidyate kaś-cit kasya-cit ... paro vā | yāvad evaṃ hi gṛha-pate | gṛhiṇā bodhi-satvena na kasmiṃś-cid vastuni mamatvaṃ parigraho vā kartavyaḥ | na + adhyavasānaṃ | na niyatiḥ na tṛṣṇā-anuśayaḥ kartavyaḥ | sacet punar gṛha-pate gṛhiṇaṃ bodhi-satvaṃ yācanaka upasaṃkramya kiñ-cid eva vastu yāceta | saced asya vastv a-parityaktaṃ bhavet | na + evaṃ cittaṃ nidhyāpayitavyaṃ | yady aham etad vastu parityajeyaṃ yadi vā na parityajeyam a-vaśyaṃ mama + etena vastunā vinā-bhāvo bhaviṣyati | a-kāmakena maraṇam upagantavyaṃ bhaviṣyati | etac ca vastu māṃ tyakṣyati ahaṃ ca + enaṃ tyakṣyāmi | etac ca vastu parityajya + ahaṃ ātta-sāraḥ kālaṃ kariṣyāmi etac ca parityaktaṃ na me maraṇa-kāle cittaṃ paryādāya sthāsyati | etac ca me maraṇa-kāle prītiṃ prāmodyam a-vipratisāritāṃ ca janayiṣyati | sacet punar evam api samanvāharan śaknuyāt tad vastu parityaktum | tena sa yācanakaś catasṛbhiḥ saṃjñaptibhiḥ saṃjñapayitavyaḥ | katamābhiś catasṛbhiḥ | dur-balas tāvad asmy a-paripakva-kuśala-mūlaḥ | ādi-karmiko mahā-yāne | na cittasya vaśī parityāgāya | sa-upādāna-dṛṣṭiko * asmi | ahaṃ-kāra-mama-kāra-sthitaḥ | kṣamasva sat-puruṣa | mā paritāpsīs tathā + ahaṃ kariṣyāmi tathā pratipatsye | tathā vīryam ārapsye | yathā + enaṃ ca tava + abhiprāyaṃ paripūrayiṣyāmi sarva-satvānāṃ ca + iti | evaṃ khalu gṛha-pate | tena yācanakaḥ saṃjñapayitavyaḥ | etac ca saṃjñapanam upari doṣa-parihārāya + uktaṃ | mā bhūd bodhi-satvasya tatra a-prasādo bodhi-satve vā yācanakasya + iti | na tu mātsaryam evaṃ an-avadyaṃ bhavati kutsitaṃ ca + idaṃ bhagavatā bodhi-satvānāṃ || yathā + āha bodhi-satva-prātimokṣe | catvāra ime śāriputra dharmā bodhi-satvānāṃ na saṃvidyante | katame catvāraḥ | śāṭhyaṃ bodhi-satvānāṃ na saṃvidyate | mātsaryaṃ bodhi-satvānāṃ na saṃvidyate | īrṣyā-paiśunyaṃ bodhi-satvānāṃ na saṃvidyate | na + ahaṃ śakto * an-uttarāṃ samyak-saṃbodhim abhisaṃboddhum iti | līnaṃ cittaṃ bodhi-satvānāṃ na saṃvidyate | yasya + ime śāriputra catvāro dharmāḥ saṃvidyante sa paṇḍita.ir jñātavyaḥ | kuhako vata + ayaṃ | lapako vata + ayaṃ | naṣṭa-dharmo vata + ayaṃ | saṃkleśa-dharmo vata + ayaṃ loka-āmiṣa-guruko vata + ayaṃ bhakta-coḍaka-paramo vata + ayam iti | tathā citta-śūrāḥ khalu punaḥ śāriputra bodhi-satvā bhavanti | yāvat sva-hasta-parityāgī bhavati pāda-parityāgī | nāsā-parityāgī | śīrṣa-parityāgī | aṅga-praty-aṅga-parityāgī | putra-parityāgī | duhitṛ-parityāgī | bhāryā-parityāgī | rati-parityāgī | parivāra-parityāgī | citta-parityāgī | sukha-parityāgī | gṛha-parityāgī | vastu-parityāgī | deśa-parityāgī ratna-parityāgī | sarvasva-parityāgī + iti || evaṃ nārāyaṇa-paripṛcchāyām apy uktaṃ | na tad vastu + upādātavyaṃ yasmin vastuni na + asya tyāga-cittam utpadyate | na tyāga-buddhiḥ krameta | na sa parigrahaḥ parigrahītavyo yasmin parigrahe na + utsarjana-cittam utpādayen na sa parivāra upādātavyo yasmin yācanakair yācyamānasya parigraha-buddhir utpadyate | na tad rājyam upādātavyaṃ na te bhogā na tad ratnam upādātavyaṃ yāvan na tat kiñ-cid vastu + upādātavyaṃ | yasmin vastuni bodhi-satvasya + a-parityāga-buddhir utpadyate || api tu khalu punaḥ kula-putra bodhi-satvena mahā-satvena + evaṃ cittam utpādayitavyaṃ | ayaṃ mama + ātma-bhāvaḥ sarva-satvebhyaḥ parityaktaḥ utsṛṣṭaḥ | prāg eva bāhyāni vastūni yasya yasya satvasya yena yena yad yat kāryaṃ bhaviṣyati tasmai tasmai tad dāsyāmi sat-saṃvidyamānaṃ hastaṃ hasta-arthikebhyo dāsyāmi pādaṃ pāda-arthikebhyo netraṃ netra-arthikebhyo dāsyāmi | māṃsaṃ māṃsa-arthikebhyaḥ śoṇitaṃ śoṇita-arthikebhyo majjānaṃ majjā-arthikebhyo * aṅga-praty-aṅgāny aṅga-praty-aṅga-arthikebhyaḥ śiraḥ śiro-rthikebhyaḥ parityakṣyāmi | kaḥ punar vādo bāhyeṣu vastuṣu yad uta dhana-dhānya-jāta-rūpa-rajata-ratna-ābharaṇa-haya-gaja-ratha-vāhana-grāma-nagara-nigama-jana-pada-rāṣṭra-rāja-dhānī-pattana-dāsī-dāsa-karma-kara-pauruṣeya-putra-duhitṛ-parivāreṣu | api tu khalu punar yasya yasya yena yena yad yat kāryaṃ bhaviṣyati tasmai tasmai satvāya tat tad deyaṃ saṃvidyamānaṃ dāsyāmi | a-śocann a-vipratisārī a-vipāka-pratikāṅkṣī parityakṣyāmi | an-apekṣo dāsyāmi satva-anugrahāya satva-kāruṇyena satva-anukampayā teṣām eva satvānāṃ saṃgrahāya | yathā me * amī satvāḥ saṃgṛhītā bodhi-prāptasya dharma-jānakāḥ syur iti | peyālaṃ || tad yathā + api nāma kula-putra bhaiṣajya-vṛkṣasya mūlato vā hriyamāṇasya gaṇḍataḥ śākhātaḥ tvaktaḥ patrato vā hriyamāṇasya puṣpataḥ phalataḥ sārato vā hriyamāṇasya na + evaṃ bhavati vikalpo | mūlato me hriyate yāvat sārato me hriyatae iti || api tu khalu punar a-vikalpa eva hīna-madhya-utkṛṣṭānāṃ satvānāṃ vyādhīn apanayati | evam eva kula-putra bodhi-satvena mahā-satvena + asmiṃś cāturmahābhautike ātma-bhāve bhaiṣajya-saṃjñā + utpādayitavyā yeṣāṃ yeṣāṃ satvānāṃ yena yena + arthaḥ tat tad eva me harantu hastaṃ hasta-arthinaḥ pādaṃ pāda-arthina iti pūrva-vat || ārya-akṣayamati-sūtre * api deśitaṃ | ayam eva mayā kāyaḥ sarva-satvānāṃ kiṃ-karaṇīyeṣu kṣapayitavyaḥ | tad yathā + api nāma + imāni bāhyāni catvāri mahā-bhūtāni pṛthivī-dhātur ab-dhātus tejo-dhātur vāyu-dhātuś ca nānā-sukhair nānā-paryāyair nānā-ārambaṇair nānā-upakaraṇair nānā-paribhogaiḥ satvānāṃ nānā-upabhogaṃ gacchanti | evam eva + aham imaṃ kāyaṃ catur-mahā-bhūta-samucchrayaṃ nānā-sukhair nānā-paryāyair nānā-ārambaṇair nānā-upakaraṇair nānā-paribhogair vistareṇa sarva-satvānām upabhogyaṃ kariṣyāmi + iti | sa imam artha-vaśaṃ saṃpaśyan kāya-duṣkhatāṃ ca pratyavekṣate kāya-duṣkhatayā ca na parikhidyate satva-avekṣayā + iti || ārya-vajra-dhvaja-sūtre * apy āha || iti hi bodhi-satva ātmānaṃ sarva-satveṣu niryātayan sarva-kuśala-mūla-upakāritvena sarva-satvānāṃ kuśala-mūlaiḥ samanvāharan pradīpa-samam ātmānaṃ sarva-satveṣu + upanayan sukha-samam ātmānaṃ sarva-satveṣv adhitiṣṭhan | dharma-kukṣi-samam ātmānaṃ sarva-jagati saṃdhārayan āloka-samam ātmānaṃ sarva-satveṣv anugacchan jagat-pratiṣṭhāpana-samam ātmānaṃ saṃpaśyan | kuśala-mūla-pratyaya-bhūtam ātmānaṃ sarva-jagaty anugacchan | mitra-samam ātmānaṃ sarva-satveṣu niyojayamāno * an-uttara-sukha-mārga-samam ātmānaṃ sarva-satveṣu saṃdarśayamānaḥ an-uttara-sukha-upadhāna-samam ātmānaṃ sarva-satveṣu pariśodhamānaḥ sūrya-samam ātmānaṃ sarva-jagati samī-kurvāṇaḥ | evaṃ-dharma-upetam ātmānaṃ sarva-satveṣu prayacchan | yathā-kāma-karaṇīya-vaśyam ātmānaṃ sarva-loke saṃpaśyann agra-caityā bhaviṣyāmaḥ ... sarva-jagat-sthity-ātmānaṃ saṃpaśyan | sama-cittatāṃ sarva-jagati niṣpādayan | sarva-upakaraṇa-tīrtham ātmānaṃ saṃpaśyan | sarva-loka-sukha-dātāram ātmānaṃ pratyavekṣamāṇaḥ | sarva-jagato dāna-patim ātmānam adhimucyamānaḥ sarva-loka-jñāna-samam ātmānaṃ kurvāṇaḥ bodhi-satva-caryā-prayuktam ātmānaṃ saṃjanayamānaḥ | yathā-vādi-tathā-kāritvena + ātmānaṃ niyojayamānaḥ | sarva-jñatā-sannāha-sannadham ātmānaṃ pratyavekṣamāṇaḥ | pūrva-nimantritaṃ cittam anupālayamānaḥ | pratipattau ca + ātmānaṃ sthāpayamāno bodhi-satva-tyāga-cittatāṃ manasi kurvāṇa udyāna-bhūtam ātmānaṃ sarva-satveṣu saṃpaśyan | dharma-rati-bhūtam ātmānaṃ sarva-lokeṣv ādarśayamānaḥ saumanasya-dātāram ātmānaṃ sarva-satvānām adhitiṣṭhan | an-anta-prīti-saṃjananam ātmānaṃ sarva-jagato niryātayamānaḥ sarva-śukla-dharmāya dvāra-bhūtam ātmānaṃ sarva-loke saṃdhārayamānaḥ | buddha-bodhi-dātāram ātmānaṃ sarva-satvānāṃ praṇidadhat | pitṛ-samam ātmānaṃ sarva-prajāyāṃ niyojayamānaḥ | sarva-upakaraṇa-a-vaikalya-adhikaraṇam ātmānaṃ sarva-satva-dhātau pratiṣṭhāpayamānaḥ || iti hi bodhi-satva ātmānam upasthāyakatvāya dadānaḥ yācanakeṣu nīca-manasi-kāra-citto bhūmya-āstaraṇa-adhiṣṭhāna-cetā dharaṇi-sama-sarva-duṣkha-sahana-manasi-kāra-pravṛttaḥ sarva-satva-upasthāna-a-klānta-mānasa-prayukto bāla-jana-duṣ-kṛta-sthiraḥ sthāvara-adhivāsana-jātyaḥ asthitaḥ kuśala-mūla-abhiyuktaḥ a-prayukta-sarva-loka-dhātu-upasthānaḥ karṇo nāsā saṃparityajan yācanakebhya upasaṃkrāntebhyo bodhi-satva-caryā-upātta-tathā-gata-kula-kulīna-saṃbhūta-cittaḥ sarva-bodhi-satva-anusmaraṇa-vihāra-prasṛto * a-sārāt sarva-trailokyāt sa ... tyavekṣamāṇaḥ sva-śarīra-an-adhyavasita-santānaḥ a-niketa-sarva-buddha-dharma-anusmṛti-vihāry a-sārāc * charīrāt sāra-ādāna-abhiprāya iti hi bodhi-satvo jihvāṃ yācitaḥ samāno ma ... vātā premaṇīyayā maitryā-upacāra-vitatayā bhadre siṃha-āsane rāja-arhe niṣādya taṃ yācanakam abhibhāṣate dṛṣṭaḥ | a-riṣṭa-citto bhūtvā + a-kṣata-citto * an-upahata-citto mahā-ātman salā ... citto buddha-vaṃśa-saṃbhūta-citto * a-lulita-santāna-citto mahā-sthāma-bala-ādhāno * an-adhyavasita-śarīra-citto * an-abhiniviṣṭa-vacana-citto jānu-maṇḍala-praṣṭhita-kāyo bhūtvā svakān mukhāj jihvā ... yācanakasya sarva-śarīram a-dhīnaṃ kṛtvā vācaṃ pramuñcan snigdhāṃ mṛdvīṃ premaṇīyāṃ maitryā-upacārāṃ | gṛhāṇa tvaṃ mama jihvāṃ yathā kāma-karaṇīyāṃ kuru | tathā kuru yathā tvaṃ prīto bhavasi prīta-mānasa ātmanā pramudito hṛṣṭaḥ prīti-saumanasya-jāta iti sa śiraḥ parityajan sarva-dharma-agra-śiraḥ parama-jñānam avataran sarva-satva-paritrāṇa-śiro-bodhi ... gacchan sarva-jagad-agrya-śiraḥ an-upama-jñānam abhilaṣan sarva-dik-chiraḥ prāptuṃ jñāna-rājam adhimucyamāno * an-uttara-sarva-dharma-aiśvarya-śīrṣatāṃ paripūrayitu-kāmo * an-anta-yācanaka-prīti-parisphuṭa-cetā | iti hi bodhi-satvo hasta-pādān parityajan yācanakebhyaḥ śraddhā-hasta-prayuktena + anugraha-cāritreṇa bodhi-satva-siṃha-vikrama-tyāga-pratata-pāṇinā vyavasarga-abhiratena hasta-pāda-parityāgena mahā-pratiṣṭhāna-krama-tala-vyatihāreṇa bodhi-satva-caryā-adhyavasāyena vedanā-an-upahatatayā dāna-prasāda-śaktyā vi-mala-citta-utpāda-saṃvaro niṣ-paryavasthāna-jñāna-dharma-śarīra-a-chinna-a-bhinna-a-lupta-kāya-saṃjñaḥ a-nīca-cittaḥ sarva-māra-karma-a-kalyāṇa-mitra-upastabdha-vṛṃhita-cetāḥ sarva-bodhi-satva-saṃvarṇita-eka-tyāga-niryāṇa iti hi bodhi-satvaḥ sva-śarīram ākṣipya rudhiram anuprayacchan yācanakebhyaḥ praharṣita-bodhi-citto | bodhi-satva-caryā-abhilaṣita-citto * a-paryātta-vedita-cittaḥ sarva-yācanaka-abhilaṣita-cittaḥ sarva-pratigrāhaka-a-vidviṣṭa-cittaḥ sarva-bodhi-satva-tyāga-pratipat-pratipanno * a-nivarttyayā prīti-prasrabdhyā sva-śarīra-an-apekṣa-cittaḥ sva-śarīrād rudhiram anuprayacchan jñāna-āyatana-mahā-yāna-prasṛta-cetā mahā-yāna-a-vinaṣṭa-manā iṣṭa-manās tuṣṭa-manāḥ prīta-manāḥ mudita-manā maitry--manāḥ sukha-manāḥ prasanna-manāḥ pramudita-prīti-saumanasya-jāto majjā-māṃsaṃ sva-śarīrāt parityajan yācanakebhyaḥ kalyāṇa-tyāgayā | yācaka-abhilaṣitayā vācā tān yācakān abhilapan | gṛhṇantu bhavanto mama śarīrān majjā-māṃsaṃ yathā kāma-karuṇāyā tulya-prīti-vivarddhanena tyāga-cittena | bodhi-satva-vijña-gaṇa-niṣevitena mahā-kuśala-mūlena loka-mala-apakarṣitena pravareṇa + adhyāśayena | sarva-bodhi-satva-samatā-upāttair mahā-dāna-ārambhair manasā + ākāṅkṣitaiḥ sarva-yācakair an-anutāpya-cittair dāna-vastubhiḥ a-pratyavekṣitena karma-vipāka-pratyayena sarva-loka-dhātv-a-vimukhayā sarva-buddha-kṣetra-alaṃ-kāra-vyūha-pūjayā sarva-jagad-abhimukhayā karuṇā-paritrāṇatayā | sarva-buddha-bodhy-abhimukhayā | daśa-bala ... cāraṇayā + atīta-an-āgata-pratyutpanna-sarva-bodhi-satva-abhimukhayā eka-kuśala-mūla-paricaryayā sarva-vaiśāradya-abhimukhena + ārṣabha-siṃha-nāda-nadanena try-adhva-abhimukhena | sarva-adhva-samatā-jñānena ... loka-abhimukhena + a-para-anta-koṭī-gata-kalpa-vyavasāyena bodhi-satva-praṇidhānena + a-paritrasyana-abhimukhena + a-kheda-citta-utpādena bodhi-satvaḥ sva-hṛdayaṃ parityajan yācanakebhyo dāna-vaśa-śikṣita-cittaḥ pāramitā-niṣpādana-cittaḥ sarva-bodhi-satva-dāna-an-uddhata-su-pratiṣṭhita-cittaḥ | adhiṣṭhāna-sarva-yācanaka-pratimānana-cittaḥ | adhyāśayaṃ pariśodhayamānaḥ | sarva-jagat-paripācana-nidānaṃ mahā-praṇidhānaṃ pratipadyamāno bodhi-satva-caryāyāṃ saṃvasamānaḥ sarva-jñatā-saṃbhāraṃ saṃbharamāṇaḥ praṇidhim a-riñcan so * atra yakṛt-bukkā-phupphuṣaṃ yācakebhyaḥ parityajan yācanaka-abhiprasannayā dṛṣṭyā prasanna-prīty-ākārair netrair bodhi-satva-niryātena premṇā + a-vyutthita-manasi-kāreṇa tyāgena + a-sārāt kāyāt su-pratyavekṣitena sāra-ādāna-cittena śmaśāna-paryantena kāya-anusmṛti-manasi-kāreṇa vṛka-śṛgāla-śva-bhakṣyaṃ śarīraṃ pratyavekṣamāṇaḥ para-bhakti-manasi-kṛtayā | śarīra-a-nityatayā + apaviddha-śarīreṇa para-bhakta-cetanena evaṃ dharma-manasi-kāra-prayukto bodhi-satvas tān yācanakān a-nimiṣaṃ prekṣamāṇa evaṃ cittam utpādayati | yadi ca + aham etad-yācanakasya etac-charīrād antraṃ yakṛt-bukkā-phuṣphuṣaṃ dadyāṃ | yadi vā na dadyāṃ | āyuḥ-kṣaya-paryante na + eṣo nityaḥ śmaśāna-paryavasāna iti | sa evaṃ manasi-kāra-saṃtoṣitena santānena + evaṃ dharma-jñānena + āśayena kalyāṇa-mitra-saṃjñā-adhiṣṭhitena yācanaka-darśanena + a-sārāt kāyāt sāram ādātu-kāmo dharma-kāmatayā sva-māṃsān nakhaṃ parityajann eva tat-kuśala-mūlaṃ pariṇāmayati + ity ātma-bhāva-utsargaṃ kṛtvā || bhoga-puṇya-utsargo * apy atra + eva + ukteḥ | iti hi bodhi-satvo nānā-dakṣiṇīya-pratigrāhakeṣv anya-anya-pudgala-dig-āgateṣv a-prameya-kṛpaṇa-vanīpakeṣu bodhi-satva-śrava-āgateṣu bodhi-satva-śabdaṃ śrutvā + āgateṣu bodhi-satva-pratyaya-avakāśa-gateṣu bodhi-satva-dāna-pūrvaṃ praṇidhāna-śruteṣu | bodhi-satva-praṇidhāna-citta-nimantriteṣu | sarva-tyāga-manasa-abhilaṣiteṣu tṛpta-yācanaka-pratimānanā-cetana āgata-yācanaka-kṣamā-paṇa-cetano | mayā + eva tatra diśaṃ gatvā yūyaṃ pratimānayitavyā abhaviṣyata yena yuṣmākam āgamana-klamo na syāt | evaṃ samṛddha-praṇipātena kṣamayati sarva-yācanakān kṣamayitvā snāpayitvā viśrāmita-śarīrān kṛtvā tebhyo yad-ṛcchayā + upakaraṇaṃ pratipādayati | yad idaṃ maṇi-rathān jambu-dvīpa-kalyāṇa-kanyā-ratna-paripūrṇān yad idaṃ suvarṇa-rathān jana-pada-viśuddha-kanyā-ratna-paripūrṇān | yad idaṃ vaiḍūrya-rathān vā + anukula-gīta-vādya-saṃpravādita-paripūrṇān | evaṃ sphaṭika-rathān su-mukha-su-veśa-dhāri-sv-alaṃ-kṛta-rūpān a-pratikūla-darśana-catura-kanyā-ratna-paripūrṇān iti | tathā + atra + eva deśitaṃ maṇi-rathān vā dadānaḥ sarva-ratna-jāla-saṃchannān ājāneya-hasty-upetān | sa-vāhanān | candana-rathān dadāno ratna-cakra-rathya-prayuktān ratna-siṃha-āsana-pratiṣṭhitān yāvan nānā-ratna-chatra-saṃchanna-vyūhān ratna-vitāna-vitata-saṃchannān dhvaja-patāka-alaṃ-kṛta-catur-dikkān nānā-gandha-vidhūpita ... sāra-gandha-anulepa-anuliptān | sarva-puṣpa-vyūha-avakīrṇān kanyā-śata-sahasra-ratna-sūtra-prakarṣitān a-bhrānta-gamanān abhra-anta-sama-vāhana-prayuktān | yāvad a-pratikūla-mano-jña-pravāta-gandhān su-duhitṛ-putra-vacana-upacāra-prayuktān | vividha-gandha-cūrṇa-sambhṛta-kṛta-upacārān iti || punar atra + eva + āha | ātmānaṃ ca sarva-satvānāṃ niryātayann upasthānaṃ vā sarva-buddhānām upādadāno rājyaṃ vā parityajan paṭa-bhedakaṃ vā nagara-rāja-dhānīṃ sarva-alaṃ-kāra-bhūṣitāṃ yathā-arhaṃ vā yācanakeṣu sarva-parivāraṃ parityajan putra-duhitṛ-bhāryāṃ vā dadāno yācanakebhyaḥ sarva-gṛhaṃ vā + apasṛjan | yāvat sarva-upabhoga-paribhogān vā dadānaḥ | evaṃ pāna-dānaṃ rasa-dānam api bodhi-satvo dadāno vividhān kalyāṇān udārān viśuddhān a-vikalāṃs tiktāṃl lavaṇān kaṭakān kaṣāyān nānā-rasa-agra-upetān su-snigdhān vividha-rasa-vidhinā + upetān dhātu-kṣobhaṇa-samatā-sthāpanān citta-śarīra-bala-upastambhanān prīti-prasāda-prāmodya-kalpatā-jananān | yāvat sarva-para-upakrama-pratiṣedhakān sarva-vyādhi-samana-ārogya-saṃjananān | evaṃ vastra-dānaṃ puṣpa-dānaṃ gandha-dānaṃ vilepana-dānaṃ mālya-dānaṃ | śayana-dānam āvāsa-dānam apāśraya-dānaṃ pradīpa-dānaṃ ca | glāna-pratyaya-bhaiṣajya-pariṣkārān bodhi-satvo * anuprayacchan yāvan nānā-bhājanāni vividha-saṃbhārāṇy an-eka-kāṃsya-pātrīr a-prameya-saṃbhāra-upacitā hiraṇya-suvarṇa-rūpya-cūrṇa-paripūrṇās tāni buddhebhyo bhagavadbhyo dadāno * a-cintya-dakṣiṇīya-adhimukta-cetā bodhi-satva-ratnebhyo vā dadānaḥ | kalyāṇa-mitra-su-dur-labha-citta-utpādena ārya-saṃghāya vā dadānaḥ | buddha-śāsana-upastambhāya pudgalāya vā dadānaḥ | śrāvaka-praty-eka-buddhebhyo vā + ārya-guṇa-su-prasanna-cittatayā mātā-pitṛbhyāṃ dadāno | guru-śuśrūṣa-upasthāna-cittatayā ācārya-guru-dakṣiṇīyebhyo vā dadānas tatra tatra guru-saṃbhāra-avavāda-śikṣaṇa-prayuktaḥ | aśana-vasanaṃ vā kṛpaṇa-vanīpaka-yācanakebhyo dadānaḥ | sarva-satva-a-pratihata-cakṣur maitrī-paribhāvita-cittatayā | peyālaṃ || iti hi bodhi-satvo hasty-ājāneyān dadānaḥ sapta-aṅga-su-pratiṣṭhitān | ṣaṣṭi-hāyanān ṣaḍ-gantra-upetān padma-varṇān mukha-viśuddhān suvarṇa-alaṃ-kārān hema-jāla-praticchanna-śarīrān nānā-ratna-vicitra-alaṃ-kāra-jāla-śuṇḍa-prakṣipta-vyūhān suvarṇa-kalyāṇān kalyāṇa-cāru-darśanān | a-klānta-yojana-sahasra-gamana-upacārān aśva-ājāneyān vā dadānaḥ | sukha-vāhana-sukha-śarīra-upetān anujava-saṃpannāṃś catur-dig-gamana-āhāra-java-upetān āroha-saṃpannān divya-kalyāṇa-cāru-sadṛśa-sarva-vibhūṣaṇa-upetān | sa tān dadānaḥ parityajan gauraveṇa guru-janebhyaḥ kalyāṇa-mitra-mātā-pitṛbhyaḥ kṛpaṇa-vanīpaka-yācanakebhyaḥ sarva-jagat-pratigrāhakabhyo mukta-cittayā dadāno | na + āgṛhīta-cittatayā + avasṛjan mahā-karuṇā-parisphuṭena santānena mahā-tyāga-parimāṇa-bodhi-satva-guneṣu pratipadyamāno * abhijāta-bodhi-satva-adhyāśayān pariśodhayamāno yāvad iti hi bodhi-satva āsana-dānaṃ dadānaḥ parityajan rāja-bhadra-āsanāni vaiḍūrya-pādakāni siṃha-pratiṣṭhitāni suvarṇa-sūtra-ratna-jāla-vitānāny an-eka-cīvara-sparśa-upeta-prajñaptāni sarva-sāra-gandha-vāsita-upacārāṇi vicitra-maṇi-rāja-samucchrita-dhvajāny an-eka-ratna-koṭī-niyuta-śata-sahasra-alaṃ-kāra-vyūhāni hema-jāla-vitāna-vitatāni suvarṇa-kiṅkiṇī-jāla-saṃghaṭita-mano-jña-nāda-nirghoṣa-śabdāni mahāntya-āsanāny abhyudgato dviddha-cakṣur-daśanāny eka-chatra-mahā-pṛthivy--anuśāsana-niṣadana-abhiṣiktāni | sarva-rājya-aiśvarya-adhipateya-niyata-niṣadya-a-pratihata-cakra-śāsana-anuśāsana-sarva-rāja-adhipateye pravarttate | evaṃ yāvad iti hi bodhi-satvaś chatrāṇi dadānaḥ parityajan mahā-ratna-vyūha-pratimaṇḍitāni ratna-daṇḍāni kiṅkiṇī-jāla-saṃchannāni | ratna-sūtra-karṇa-kaṇṭha-āvalī-vināmita-vaiḍūrya-maṇi-hāra-abhipralambitāni nandī-ghoṣa-mano-jña-śabda-upacārāṇi hema-jāla-abhyantara-viśuddha-chadanāni ratna-śalāka-alaṃ-kāra-śata-sahasra-vitatāni ratna-koṣa-sandhāritāny a-guru-candanāny eka-sāra-vara-gandha-koṭī-niyuta-śata-sahasra-vidhūpita-vāsita-upacārāṇi jāmbu-nada-prabhāsvara-śuddhāni | tādṛśānāṃ chatrāṇām an-eka-koṭī-niyuta-śata-sahasra-alaṃ-kārāṇāṃ tad-atiriktāni ca + a-saṃkhyeya-koṭī-niyuta-śata-sahasra-alaṃ-kārāṇy an-apekṣa-citto dadānaḥ parityajann avasṛjann anuprayacchan saṃmukhī-bhūtebhyo vā satva-sārebhyo nirvṛtānāṃ vā tathā-gatānāṃ caitya-alaṃ-kārāya | dharma-paryeṣṭaye bodhi-satva-kalyāṇa-mitrebhyo vā + abhijāta-bodhi-satva-dharma-bhāṇakebhyo vā mātā-pitṛbhyāṃ vā saṃgha-ratne vā sarva-buddha-śāsane vā yāvat sarva-pratigrāhakebhyaḥ sa evaṃ tat-kuśala-mūlaṃ pariṇāmayati || yathā tāvat prathamāyām eva pariṇāmanāyāṃ sarva-kuśala-mūla-prastāveṣu + upadiṣṭaṃ | evaṃ praṇidhānam utpādayati | katham etāni kuśala-mūlāni sarva-jagad-upajīvyāny upakāri-bhūtāni bhaveyur viśuddha-dharma-paryavasānāni yena sarva-satvānām etaiḥ kuśala-mūlair naraka-apāya-pratiprasrabdhir bhavati | tairyagyonika-yāmalaukikād duṣkha-skandhān nivarttayeyuḥ | sa tāni kuśala-mūlāni pariṇāmayann evaṃ tat-kuśala-mūlaṃ pariṇāmayati | anena + ahaṃ kuśala-mūlena sarva-satvānāṃ nayanaṃ bhaveyaṃ sarva-duṣkha-skandha-vinivarttanāya | sarva-satvānāṃ trāṇaṃ bhaveyaṃ sarva-kleśa-parimocanatayā | sarva-satvānāṃ śaraṇaṃ bhaveyaṃ sarva-bhaya-ārakṣaṇatayā | sarva-satvānāṃ gatir bhaveyaṃ sarva-bhūmy-anugamanatayā | sarva-satvānāṃ parāyaṇaṃ bhaveyam atyanta-yoga-kṣema-pratilambhatayā | sarva-satvānāṃ āloko bhaveyaṃ vitimira-jñāna-saṃdarśanatayā | sarva-satvānāṃ ulkā bhaveyam a-vidyā-tamo-andha-kāra-vinivarttanatayā | sarva-satvānāṃ pradyoto bhaveyam atyanta-viśuddhi-pratiṣṭhāpanatayā | sarva-satvānāṃ nāyako bhaveyam a-cintya-dharma-naya-avatāraṇatayā | sarva-satvānāṃ pariṇāyako bhaveyam an-āvaraṇa-jñāna-skandha-upanayanatayā | peyālaṃ || tac ca + adhyāśayataḥ pariṇāmayati na vacana-mātreṇa | tac ca + udagra-cittaḥ pariṇāmayati | hṛṣṭa-cittaḥ pariṇāmayati | prasanna-cittaḥ pariṇāmayati | pramudita-cittaḥ snigdha-cittaḥ pariṇāmayati | maitra-cittaḥ prema-cittaḥ anugraha-citto hita-cittaḥ sukha-cittaḥ pariṇāmayati | tac ca + evaṃ pariṇāmayati | idaṃ mama kuśala-mūlaṃ sarva-satvānāṃ gati-viśuddhaye saṃvarteta | upapatti-viśuddhaye saṃvartteta | puṇya-māhātmya-viśuddhaye saṃvartteta | an-abhibhūtatāyāṃ saṃvartteta | a-paryādānatāyāṃ saṃvartteta | dur-āsada-cittatāyāṃ saṃvartteta | smṛty-a-pramoṣatāyāṃ saṃvartteta | gati-mati-viniścayatāyāṃ saṃvartteta | buddhy-a-pramāṇatāyāṃ saṃvartteta | kāya-karma-manas-karma-sarva-guṇa-alaṃ-kāra-paripūryāṃ saṃvartteta || anena me kuśala-mūlena te sarva-satvāḥ sarva-buddhān ārāgayeyur ārāgayitvā ca mā virāgayeyuḥ | teṣu ca buddheṣu bhagavatsu prasādam a-bhedyaṃ pratilabheran | teṣāṃ ca tathā-gatānām arhatāṃ samyak-saṃbuddhānām antike dharma-deśanāṃ śṛṇuyuḥ | śrutvā ca sarvā vi-matīr vinivarttayeyuḥ | yathā-śrutaṃ ca saṃdhārayeyuḥ | sandhārayantaś ca pratipattyā saṃpādayeyuḥ | tāṃś ca tathāgatān ārādhayeyuḥ | citta-karmaṇyatāṃ ca pratilabheran | an-avadyāni karmāṇi samudānayeyuḥ | mahatsu ca kuśala-mūleṣv ātmānaṃ pratiṣṭhāpayeyur atyantaṃ ca dāridryaṃ vinivarttayeyuḥ sapta dhana-pratilambhāṃś ca paripūrayeyuḥ sarva-buddhānāṃ ca + anuśikṣayeyuḥ kalyāṇa-indriya-pratilambhaṃ ca + adhigaccheyuḥ | udāra-adhimukti-samatāṃ ca pariniṣpādayeyuḥ | sarva-jña-jñāne ca + avakāśaṃ pratilabheran | a-pratihata-cakṣuṣmattāṃ ca sarva-jagaty utpādayeyuḥ | lakṣaṇa-alaṃ-kṛtatāṃ ca kāya-pratipūriṃ pratilabheran | sarva-guṇa-alaṅ-kāraṃ ca vākya-viśuddhiṃ parigṛhṇīyuḥ | saṃvṛta-indriyatāṃ daśa-bala-prayuktāṃ citta-kalyatāṃ samudānayeyuḥ | a-niścita-vihāratāṃ ca paripūrayeyuḥ | yena ca sukha-upadhānena sarva-buddhāḥ samanvāgatās tat-sukha-upadhāna-pratilabdhāḥ sarva-satvā bhaveyur iti || yathā ṣaṣṭhī pariṇāmanā + uktena vidhinā pariṇāmayati | sarva-satvā | jñāna-āhārād bhavantu a-saṅga-prayukta-cetasaḥ | āhāra-prajñā-ātāpino * an-adhyavasita-āhārāḥ prīti-bhakṣā-nir-āmiṣa-āhārā yāvat kāma-tṛṣṇā-vinivarttakāḥ | sarva-satvāḥ dharma-rasa-megha-pravarṣakā bhavantu | an-uttara-dharma-rati-prīṇita-santānāḥ | sarva-satvāḥ sarva-rasa-agra-jihvā bhavantu rasa-nimittā grahītāraḥ sarva-buddha-dharma-cittana-prayuktāḥ a-vipanna-yānā agra-yānā uttama-yānāḥ śīghra-yānā mahā-yānāḥ | sarva-satvā a-tṛpta-darśanā bhavantu buddha-prīti-pratilabdhāḥ | sarva-satvāḥ sarva-kalyāṇa-mitra-darśana-an-upahata-santānā bhavantu | sarva-satvā agada-bhaiṣajya-rāja-upadarśanā bhavantu | sarva-satvāḥ kleśa-viṣa-vinivarttakāḥ | sarva-satvā āditya-maṇḍala-udgata-darśanā bhavantu sarva-satva-tamas-timira-paṭala-vidhamanatvāt || evam ātmānam upanidhāya sva-bhāvana-anukūlyena paṭhitavyaṃ | sarva-satvānām abhirucira-darśanatāyāṃ pariṇāmayāmi | saumanasya-darśanatāyāṃ kalyāṇa-darśanatāyāṃ pariṇāmayāmi | abhilaṣita-darśanatāyāṃ praharṣita-darśanatāyāṃ daurmanasya-a-darśanatāyāṃ buddha-darśana-upetāyāṃ pariṇāmayāmi || sarva-satvāḥ śīla-gandha-upetā bhavantv an-ācchedya-śīlā bodhi-satva-pāramitā-śīlāḥ || sarva-satvā dāna-vāsitā bhavantu sarva-tyāga-parityāginaḥ | sarva-satvāḥ kśānti-vāsitā bhavantu a-kṣobhya-cetanā-pratilabdhāḥ | sarva-satvā vīrya-vāsitā bhavantu mahā-vīrya-yāna-sannaddhāḥ | sarva-satvā dhyāna-vāsitā bhavantu pratyutpanna-buddha-saṃmukhī-bhāva-sthitāḥ samādhi-pratilabdhāḥ | sarva-satvā bodhi-satva-pariṇāmanā-vāsitā bhavantu sarva-satvāḥ sarva-śukla-dharma-vāsitā bhavantu sarva-a-kuśala-dharma-prahīṇāḥ | sarva-satvā divya-śayana-pratilabdhā bhavantu mahā-jñāna-adhigamāya | sarva-satvā ārya-śayana-pratilabdhā bhavantu | niḥ-pṛthag-jana-bodhi-citta-āvāsanatvāt sarva-satvāḥ sukha-śayana-pratilabdhā bhavantu | sarva-saṃsāra-avacara-duḥkha-parivarjanatvāt sarva-satvāḥ kṣema-śayana-pratilabdhā bhavantu dharma-kāma-sparśa-upetāḥ | sarva-satvāḥ pariśuddha-buddha-kṣetra-avabhāsā bhavantu guṇa-vāsa-su-prayuktā ārya-āvāsa-niketa-uccalitāḥ | an-uttara-sarva-buddha-āvāsa-a-virahitāḥ | sarva-satvā buddha-upaniścaya-vihāriṇo bhavantu | sarva-satvā an-anta-ālokā bhavantu sarva-buddha-dharmeṣu sarva-satvā a-pratihata-avabhāsā bhavantu sarva-dharma-dhātv-eka-spharaṇāḥ | sarva-satvā ārogya-śarīrā bhavantu tathā-gata-kāya-pratilabdhāḥ | sarva-satvā bhaiṣajya-rāja-upamā bhavantu atyanta-ākalpana-dharmāṇaḥ | sarva-satvā a-pratihata-bhaiṣajya-stambha-upamā bhavantu jagac-cikitsā-pratipannāḥ | sarva-satvā roga-śalya-niruddhā bhavantu sarva-jña-ārogya-pratilabdhāḥ | sarva-satvāḥ sarav-jagad-bhaiṣajya-kuśalā bhavantu yathā-āśaya-bhaiṣajya-prayoga-saṃprayoktāraḥ || sarva-sattveṣu sarva-roga-vinivarttanāya pariṇāmayāmi | sarva-sattveṣv a-paryanta-sthāma-bala-śarīratāyāṃ pariṇāmayāmi | sarva-satvānāṃ cakra-vāḍa-parvata-an-avamardya-kāya-bala-upapattaye pariṇāmayāmi | sarva-satvānāṃ sarva-bala-upastambhana-a-tṛptāyāṃ pariṇāmayāmi || sarva-satvā a-pramāṇa-bhājanā bhavantv ākāśa-dhātu-vipulāḥ smṛti-indriya-upetāḥ sarva-laukika-loka-uttara-bhāṣa-saṃgrahaṇād grahaṇa-smṛty-a-saṃpramūḍhāḥ | sarva-satvāḥ kalyāṇa-viśuddhi-bhāvanā bhavantu | atīta-an-āgata-pratyutpanna-sarva-buddha-bodhy-a-bheda-prasāda-grāhiṇaḥ | sarva-satvā kāmaṅ-gamā bhavantu sarvatra-gāminī-buddha-bhūmi-pratilabdhāḥ | sarva-satvāḥ sarva-sattveṣv a-pratihata-cittā bhavantu | sarva-satvā an-ābhoga-sarva-buddha-kṣetra-parisphuṭa-gamanā bhavantu | eka-citta-kṣaṇa-sarva-dharma-vikramāḥ | sarva-satvāḥ śrānta-āklānta-sarva-loka-dhātu-gamanā bhavantu | a-viśrāmyamāna-mano-maya-kāya-pratilabdhāḥ | sarva-satvāḥ sukha-gamana-muktā bhavantu sarva-bodhi-satva-caryā-anupraveśinaḥ | anena kuśala-mūlena sarva-satvāḥ kalyāṇa-mitra-a-tyāga-citta-an-utsṛṣṭā bhavantu kṛta-jñāḥ kṛta-anupālanatayā | sarva-satvāḥ kalyāṇa-mitraiḥ saha-eka-arthā bhavantu sa-bhāga-kuśala-mūla-saṃgrahaṇatayā | sarva-satvāḥ kalyāṇa-āśayā bhavantu kalyāṇa-mitra-saṃvasana-saṃpada-vihāra-anudhanvanatayā | sarva-satvāḥ kalyāṇa-mitra-kuśala-mūla-karma-vipāka-viśuddhā bhavantv eka-praṇidhānāḥ | sarva-satvā mahā-yāna-abhiraktāḥ saṃprasthitā bhavantv a-viṣkambhita-yāna-sarva-jñatā-paryavasānāḥ | sarva-satvāḥ pracchādita-kuśala-mūlā bhavantu sarva-buddha-avasthā-gopana-pratilabdhāḥ | sarva-satvā guṇa-jñāna-abhicchāditā bhavantu sarva-loka-upakleśa-vyapavṛttāḥ | sarva-satvā a-cchinna-a-vikṣipta-śukla-dharmāṇo bhavantv a-vipanna-buddha-dharma-pravāhāḥ | sarva-satvāś chatra-bhūtā bhavantu daśa-bala-vitāna-anvitāḥ | sarva-satvā atyanta-bodhy-āsana-pratilabdhā bhavantu | sarva-satvā buddha-vikrānti-siṃha-āsana-pratilabdhā bhavantu sarva-jagad-avalokanīyā iti || ārya-gagana-gañja-sūtre * apy āha | mā bhūt tan mama kuśala-mūlaṃ dharma-jñāna-kauśalyaṃ vā yan na sarva-sattva-upajīvyaṃ syād iti || atīta-an-āgata-śubha-utsargas tv ārya-akṣayamati-sūtre * abhihitaḥ | kuśalānāṃ ca citta-caitasikānānām anusmṛtir anusmṛtya ca bodhi-pariṇāmanā | idam atīta-kauśalyaṃ | yo * an-āgatānāṃ kuśala-mūlānāṃ nidhyapti-bodher āmukhī-karma-samanvāhāraḥ | ye me utpatsyante kuśalāś citta-utpādās tān an-uttarāyāṃ samyak-saṃbodhau pariṇāmiṣyāmi + iti idam an-āgata-kauśalyaṃ || tad evaṃ caitasikena + ābhyāsena sarva-tyāga-adhimuktiṃ paripūrye tyāga-citta-vega-āpannena kāya-prayogeṇa + utsṛṣṭa-sarva-parigrahaḥ | sarva-parigraha-mūlād bhava-duṣkhād vimukto mukta ity ucyate | an-uttarāṃś ca + a-prameya-a-saṃkhyeyān kalpān nānā-ākāra-an-antān laukika-loka-uttarān sukha-saṃpat-pravarṣān anubhavati | tena ca + ātma-bhāva-ādinā [doubtful] vaḍiṣa-āmiṣena + iva svayam an-abhigata-upabhogena + apy ākṛṣya parān api tārayati || ata eva + uktaṃ ratna-meghe | dānaṃ hi bodhi-satvasya bodhir iti || śikṣā-samuccaye dāna-pāramitā prathamaḥ paricchedaḥ || [ii. saddharmaparigrahaḥ] śīla-pāramitāyāṃ sad-dharma-parigraho nāma dvitīyaḥ paricchedaḥ || evam eṣām ātma-bhāva-ādīnām utsṛṣṭānām api rakṣā kāryā | kuto | yasmāt || paribhogāya satvā nāma + ātma-bhāva-ādi dīyate | a-rakṣite kuto bhogaḥ | kiṃ dattaṃ yan na bhujyate || tasmāt satva-upabhoga-artham ātma-bhāva-ādi pālayet || uktaṃ hi bodhi-satva-prātimokṣe | paraṃ śāriputra rakṣiṣyāmi + ity ātmā rakṣitavyaḥ | evaṃ-rūpayā śāriputra hita-aiṣikatayā samanvāgato bodhi-satvo jīvita-hetor api pāpaṃ karma na karoti + iti || vīradatta-paripṛcchāyām apy āha | śakaṭam iva bhāra-udvahana-arthaṃ kevalaṃ dharma-buddhinā vāḍhavyam iti | tathā + akṣayamati-sūtre * api | kāya-duṣkhatayā ca na parikhidyate satva-avekṣatayā + iti || tac ca + ātma-bhāva-ādikaṃ kathaṃ pālayet | kalyāṇa-mitra-an-utsarjanāt | yathā + uktam ārya-gaṇḍa-vyūhe ārya-śrī-saṃbhavena || kalyāṇa-mitra-sandhāritāḥ kula-putra bodhi-satvā na patanti dur-gatiṣu | kalyāṇa-mitra-samanvāhṛtā [doubtful] na + atikrāmanti bodhi-satva-śikṣāṃ | kalyāṇa-mitra-praticchannā abhyudgatā bhavanti lokāt kalyāṇa-mitra-paryupāsitā bodhi-satvā a-saṃpramoṣa-cāriṇo bhavanti sarva-bodhi-satva-caryāsu | kalyāṇa-mitra-parigṛhītāḥ bodhi-satvā dur-ddharṣā bhavanti karma-kleśaiḥ | sambodhakāḥ kalyāṇa-mitrā a-karaṇīyānāṃ sannivārakāḥ pramāda-sthānāt | niṣ-kāsayitāraḥ saṃsāra-purāt | tasmāt tarhi kula-putra evaṃ manasi-kārāt pratipraśrabdhena kalyāṇa-mitrāṇy upasaṃkramitavyāni | pṛthivī-sama-cittena sarva-bhāra-vahana-a-pariṇamanatayā vajra-sama-cittena a-bhedya-āśayatayā | cakra-vāḍa-sama-cittena sarva-duṣkha-a-saṃpravedhanatayā | loka-dāsa-sama-cittena sarva-karma-samādāna-a-jugupsanatayā | rajo-haraṇa-sama-cittena māna-atimāna-vivarjanatayā | yāna-sama-cittena guru-bhāra-nirvahanatayā | śva-sama-cittena + a-krudhyanatayā | nau-sama-cittena gamana-āgamana-a-paritrasyanatayā | su-putra-sadṛśena kalyāṇa-mitra-mukha-vīkṣaṇatayā | ātmani ca te kula-putra + ātura-saṃjñā + utpādayitavyā | kalyāṇa-mitreṣu ca vaidya-saṃjñā | anuśāsanīṣu bhaiṣajya-saṃjñā | pratipattiṣu vyādhi-nirghātana-saṃjñā | ātmani ca te kula-putra bhīru-saṃjñā + utpādayitavyā | kalyāṇa-mitreṣu śūra-saṃjñā | anuśāsanīṣu praharaṇa-samjñā | pratipattiṣu śatru-nirghātana-saṃjñā || atra + eva vācanā-upāsikā-vimokṣe varṇitaṃ | kalyāṇa-mitra-anuśāsanī-pratipannasya kula-putra bodhi-satvasya buddhā bhagavanto * abhirāddha-cittā bhavanti | kalyāṇa-mitra-vacana-a-viloma-sthāyino bodhi-satvasya sarva-jñatā + asannī-bhavati | kalyāṇa-mitra-vacana-a-vicikitsakasya + asannī-bhavanti kalyāṇa-mitrāṇi | kalyāṇa-mitra-manasi-kāra-a-virahitasya sarva-arthā abhimukhā bhavanti + iti | ata eva + ārya-sudhanaḥ sāradhvajasya bhikṣoḥ pādau śirasā + abhivandya + an-eka-śata-sahasra-kṛtvaḥ pradakṣiṇī-krṭya sāradhvajaṃ bhikṣum avalokya praṇipatya punaḥ punar avalokayan niyataṃ praṇipatan namasyann avanaman manasi kurvan cintayan bhāvayan paribhāvayann udānam udānayan hāk-kāraṃ kurvan | guṇān abhimukhī-kurvan nigamayann atra sann anusmaran dṛḍhī-kurvann a-vijahan manasā + āgamayann upanibadhnan praṇidhiṃ samavasaran darśanam abhilaṣan svara-nimittam udgṛhṇan yāvat tasya + antikāt prakrāntaḥ | tathā kalyāṇa-mitra-āgataṃ sarva-jñatāṃ saṃpaśyann aśru-mukho rudan yāvan meghasya dramitasya + antikāt prakrāntaḥ || bodhi-satva-pratimokṣe * apy uktaṃ | iha śāriputra bodhi-satvo dharma-kāmatayā na + asti tal loke ratnaṃ yan na parityajati | na + asti tat kāya-upasthānaṃ yan na karoti | na + asti taj jaṅghā-preṣaṇaṃ yan na + utsahate | na + asti tad vāk-karma yan na + utsahate ācārya-upādhyāya-gauravatayā || peyālaṃ || tat kasya hetoḥ | bandha-cchedāya + eṣa dharmaḥ saṃvartate | jāti-jarā-vyādhi-maraṇa-śoka-parideva-duṣkha-daurmanasya-cchedāya + eṣa dharmaḥ saṃvartatae iti ratna-cittam utpādya bhaiṣajya-cittam utpādya | sarva-satvānāṃ glānya-vyupaśamāya + eṣa dharmaḥ saṃvartatae iti | eṣṭavyaś ca + asmābhiḥ sarva-satvānāṃ glānya-vyupaśamāya + evaṃ-rūpo dharma iti || ugradatta-paripṛcchāyām apy uktaṃ | sacet punar gṛha-pate pāṭha-sva-adhyāya-arthiko bodhi-satvaḥ kasya-cid antikāc catuṣ-pādikāṃ gāthāṃ śṛṇuyād uddiśed vā udgṛhṇīyād dāna-śīla-kṣānti-vīrya-dhyāna-prajñā-saṃprayuktāṃ bodhi-satva-saṃbhāra-upacayaṃ vā tena tasminn ācārye dharma-gauravaṃ karaṇīyaṃ yāvadbhir nāma-pada-vyañjana ... gāthā + uddiṣṭā | yadi tāvata evaṃ kalpāṃs tasya + ācāryasya + upasthāna-paricaryāṃ kuryād a-śaṭhatayā sarva-lābha-sat-kāra-pūjayā | adya + api gṛha-pate na pratipūritam ācāryasya + ācārya-gauravaṃ bhavati | kaḥ punar vādo dharma-gauravaṃ || prajñā-pāramitāyām aṣṭa-sahasrikāyām apy uktaṃ | kalyāṇa-mitreṣu ca tvayā kula-putra tīvraṃ gauravam utpādayitavyaṃ | prema ca karaṇīyaṃ | atha khalu sadāprarudito bodhi-satvo mahā-satva evaṃ-rūpair guṇair gaurava-manasi-kārair gacchann anupūrveṇa + anyatama-nagaram anuprāptas | tatra tasya + antarāyaṇa-madhya-gatasya + etad abhūt | yan nv aham imam ātma-bhāvaṃ vikrīya + anena mūlyena dharmodgatasya bodhi-satvasya mahā-satvasya sat-kāraṃ kuryāṃ | dīrgha-rātraṃ hi mama + ātma-bhāva-sahasrāṇi bhagnāni kṣīṇāni vikrītāni punar a-parimāṇe saṃsāre * a-parimāṇāni yāni mayā kāma-hetoḥ kāma-nidānam anubhūtāni na punar evaṃ-rūpāṇāṃ dharmāṇāṃ kṛtaśa evaṃ-rūpāṇāṃ vā satvānāṃ sat-kārāya || atha khalu sadāprarudito bodhi-satvo mahā-satvo * antarāyaṇa-madhya-gataḥ śabdam udīrayām āsa ghoṣam anuśrāvayām āsa | kaḥ puruṣeṇa + arthikaḥ kaḥ puruṣeṇa + arthika iti peyālaṃ | atha khalu māraḥ pāpīyān brāhmaṇa-gṛha-patikāṃs tathā samupasthāpayām āsa yathā taṃ ghoṣaṃ na + aśrauṣuḥ | yadā + ātmanaḥ krāyakaṃ na labhate tadā + eka-antaṃ gatvā prārodīd aśrūṇi ca prāvarttayad evaṃ ca + avadad | aho vata + asmākaṃ dur-labhā lābhā ye vayam ātma-bhāvasya + api kretāraṃ na labhāmahe | atha khalu śakro devānām indro māṇavaka-rūpeṇa yāvat sadāpraruditaṃ bodhi-satvaṃ mahā-satvam etad avocat | kiṃ tvaṃ kula-putra dīna-manā utkaṇṭhita-mānaso * aśrūṇi pravarttayamānaḥ sthitaḥ || sadāprarudita evam āha | ahaṃ māṇavaka dharma-kāmatayā imam ātma-bhāvaṃ vikrīya dharma-pūjāṃ karttu-kāmaḥ so * aham asya krāyakaṃ na labhe | peyālaṃ || atha khalu sa māṇavakaḥ sadāpraruditaṃ bodhi-satvaṃ mahā-satvam etad avocat | na mama kula-putra puruṣeṇa kṛtyam api tu khalu punaḥ pitur me yajño yaṣṭavyaḥ | tatra me puruṣasya hṛdayena kṛtyaṃ lohitena ca asthi-majjayā ca | tad dāsyasi tvaṃ krayeṇa || atha khalu sadāpraruditasya + etad abhūt | lābhā me su-labdhāḥ pariniṣpannaṃ ca + ātmānaṃ jāne prajñā-pāramitā + upāya-kauśalyeṣu | yan mayā + ātmanaḥ krāyako labdho hṛdaysya rudhirasya ca + asthi-majjāyāś ca || sa hṛṣṭa-cittaḥ kalya-cittaḥ pramudita-cittas taṃ māṇavakam etad avocat | dāsyāmi māṇavaka yena te ita ātma-bhāvād arthaḥ | yāvat sadāprarudito bodhi-satvo mahā-satvas tīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ nisrāvayati sma dakṣiṇaṃ ca + ūruṃ viddhvā nir-māṃsaṃ ca kṛtvā + asthi bhettuṃ kuḍya-mūlam upasaṃkrāmati || atha khalv anyatarā śreṣṭhi-dārikā + upari-prāsāda-tala-gatā + adrākṣīt sadāpraruditaṃ bodhi-satvaṃ yāvat sā śreṣṭhi-dārikā yena sadāprarudito bodhi-satvas tena + upasaṃkramya + etad avocat | kiṃ nu khalu tvaṃ kula-putra + evaṃ-rūpām ātmanaḥ kāraṇāṃ kārayāsi + iti | yāvat sā dārikā pūjā-prayojanaṃ śrutvā punar āha | kā punas te kula-putra tato guṇa-jātir niṣpatsyate | sa tām etad avocat | sa dārike kula-putro mama prajñā-pāramitām upāya-kauśalyaṃ ca + upadekṣayti | tatra vayaṃ śikṣiṣyāmas tatra vayaṃ śikṣamāṇāḥ sarva-satvānāṃ pratiśaraṇaṃ bhaviṣyāmaḥ | peyālaṃ || atha khalu sā śreṣṭhi-dārikā sadāpraruditaṃ bodhi-satvam etad avocat | āścaryaṃ kula-putra | yāvad udārāḥ praṇītāś ca + amī tvayā dharmāḥ parikīrttitāḥ | eka-ekasya + api kula-putra + evaṃ-rūpasya dharmasya + arthāya gaṅgā-nadī-vālikā-upamān api kalpān evam ātma-bhāvāḥ parityaktavyā bhaveyuḥ | tathā + udārāḥ praṇītāś ca + amī tvayā dharmāḥ parikīrttitāḥ | api tu khalu kula-putra yena yena kṛtyaṃ tat te dāsyāmi suvarṇaṃ vā maṇiṃ vā muktāṃ vā vaiḍūryaṃ vā yāvad yena tvaṃ taṃ dharmodgataṃ bodhi-satvaṃ sat-kariṣyasi | yāvad vistareṇa tayā dārikayā pañca-śata-parivārayā sārddhaṃ tasya dharmodgatasya saṃkramaṇaṃ kartavyaṃ || atha khalu dharmodgato bodhi-satvo mahā-satvaḥ utthāya + āsanāt svakaṃ gṛhaṃ prāvikṣat | yāvat sapta varṣāṇy eka-samādhi-samāpanna eva + abhūt | sadāprarudito bodhi-satvo mahā-satvaḥ sapta varṣāṇi na kāma-vitarkam utpādayām āsa | na vyāpāda-vitarkaṃ na vihiṃsā-vitarkam utpādayām āsa | na rasa-gṛddhim utpādayām āsa + anyatra | kadā nāma dharmodgato bodhi-satvo mahā-satvo vyutthāsyati | yad vayaṃ dharmodgatasya bodhi-satvasya mahā-satvasya dharma-āsanaṃ prajñāpayiṣyāmo yatra + asau kula-putro niṣadya dharmaṃ deśayiṣyati taṃ ca pṛthivī-pradeśaṃ siktaṃ saṃmṛṣṭaṃ ca kariṣyāmo nānā-puṣpa-abhikīrṇaṃ iti cintayām āsa || tāny api śreṣṭhi-dārikā pramukhāṇi pañca-dārikā-śatāni sadāpraruditasya bodhi-satvasya + anuśikṣamāṇāni dvābhyām eva + īryā-pathābhyāṃ kālam atināmayām āsuḥ || atha khalu sadāprarudito bodhi-satvo mahā-satvo divyaṃ nirghoṣam aśrauṣīd itaḥ saptame divase dharmodgato bodhi-satvo mahā-satvo * asmāt samādher vyutthāya madhye nagarasya niṣadya dharmaṃ deśayiṣyati + iti | atha khalu sadāprarudito bodhi-satvo mahā-satvas taṃ nirghoṣaṃ śrutvā ātta-manāḥ pramuditaḥ prīti-saumanasya-jātas taṃ pṛthivī-pradeśaṃ śodhayām āsa sārddhaṃ śreṣṭhi-dārikā-pramukhaiḥ pañcabhir dārikā-śatair dharma-āsanaṃ prajñapayām āsa sapta-ratna-mayaṃ | atha khalu sadāprarudito bodhi-satvo mahā-satvas taṃ pṛthivī-pradeśaṃ sektu-kāmaś ca | na ca + udakaṃ samantāt paryeṣamāṇo * api labhate yena taṃ pṛthivī-pradeśaṃ siñced | yathā + api nāma māreṇa pāpīyasā tat sarvam udakam antar-dhāpitaṃ apy eva nāma + asya + udakam a-labhamānasya cittaṃ duṣkhitaṃ syād daurmanasyaṃ ca bhavec cittasya vā + anyathātvaṃ bhaved yena + asya kuśala-mūla-antar-dhānaṃ bhaven na vā bhrājeran kuśala-mūlāni | atha khalu sadāpraruditasya bodhi-satvasya mahā-satvasya + etad abhūt | yan nv aham ātmanaḥ kāyaṃ viddhvā imaṃ pradeśaṃ rudhireṇa siñceyaṃ | tat kasya hetoḥ | ayaṃ hi pṛthivī-pradeśae uddhata-rajasko | mā rajo-dhātur ito dharmodgatasya bodhi-satvasya mahā-satvasya kāye nipatatu | kim aham anena + ātma-bhāvena + a-vaśyaṃ-bhedana-dharmiṇā kuryāṃ | varaṃ khalu punar mama + ayaṃ kāya evaṃ-rūpayā kriyayā vinaśyatu na ca niḥ-sāmarthya-kriyayā | kāma-hetoḥ kāma-nidānaṃ bahūni me ātma-bhāva-sahasrāṇi punaḥ punar a-parimāṇe saṃsāre saṃsarato bhinnāni | yadi punar bhidyante kāmam evaṃ-rūpeṣv iva dharma-sthāneṣu bhidyantāṃ || atha khalu sadāprarudito bodhi-satvo mahā-satva iti pratisaṃkhyāya tīkṣṇaṃ śastraṃ gṛhītvā sva-kāyaṃ samantato viddhvā taṃ pṛthivī-pradeśaṃ sva-rudhireṇa sarvam asiñcat | evaṃ tābhir api dārikābhiḥ kṛtaṃ | na ca sadāprarudito bodhi-satvasya mahā-satvasya tāsāṃ vā sarvāsāṃ dārikāṇāṃ cittasya + anyathātvam abhūt | yatra māraḥ pāpīyān avatāraṃ labheta + iti || ata evaṃ catur-dharmaka-sūtre * apy uktaṃ | kalyāṇa-mitraṃ bhikṣavo bodhi-satvena mahā-satvena yāvaj-jīvaṃ na parityaktavyam api jīvita-hetor iti || tad evaṃ kalyāṇa-mitra-an-utsargād ātma-bhāva-ādīnāṃ rakṣā-ādikaṃ kāryaṃ || sūtrāṇāṃ ca sadā + īkṣaṇād bodhi-satva-śikṣā-padāni hi prāyaḥ sūtreṣv eva dṛśyante | teṣu teṣu sūtra-anteṣu bodhi-satva-samudācārā bodhi-satva-śikṣā-padāni prajñaptāni + iti vacanāt | tasmāt tad-an-īkṣaṇe mā bhūd āpattim āpannasya + apy a-jñānād a-viratir iti sadā sūtra-darśanāya + ādaraḥ kāryaḥ | tad anena kalyāṇa-mitra-an-utsargeṇa sūtra-anta-darśanena ca sarvaḥ sad-dharma-parigraha ukto bhavati || yathā + uktam ārya-sāgaramati-sūtre | yābhir akṣara-niruktibhiḥ so * an-abhilāpyo dharmaḥ sūcyate tāsām akṣara-niruktīnāṃ yadā dhāraṇaṃ deśanā yāvad | ayam ucyate sad-dharma-parigrahaḥ | punar a-paraṃ kula-putra ye te dharma-bhāṇakā eṣām evaṃ-rūpāṇāṃ sūtra-antānāṃ deśayitāraḥ pratipatti-sārāś ca teṣām api dharma-bhāṇakānāṃ yat sevanaṃ bhajanaṃ paryupāsanam utthānam upasthānaṃ gauravaṃ citrī-kāraḥ śuśrūṣā ārakṣā parigrahaś cīvara-piṇḍa-pātra-śayana-āsana-glāna-pratyaya-bhaiṣajya-pariṣkāra-dānaṃ sādhu-kāra-dānaṃ svāmy--ārakṣā kuśala-pakṣa-rakṣā varṇa-bhāṣaṇam a-varṇa-praticchādanatā | ayam api sad-dharma-parigrahaḥ | peyālaṃ || punar a-paraṃ kula-putra yā a-vivāda-paramatā | a-dharme dharma-vādināṃ ca pudgalānāṃ saha dharmeṇa nigrahaḥ | ayam api sad-dharma-parigrahaḥ | punar a-paraṃ kula-putra + a-pratihata-santānasya sarva-satva-pramokṣa-buddher nir-āmiṣa-cittasya parebhyo dharma-dānam ayam api sad-dharma-parigrahaḥ | punar a-paraṃ kula-putra yo dharma-śravaṇa-hetuko vā dharma-deśanā-hetuko vā + antaśa eka-krama-vyatihāro * antaśa eka-ucchvāsa-praśvāso vā | ayam api sad-dharma-parigrahaḥ | peyālaṃ || prahrutaṃ vata + idaṃ kula-putra cittaṃ viṣayeṣu | tasya yā nivāraṇā parirakṣā eka-agrī-bhāvo damaḥ śama upaśamo vinayo * ayam ucyate sad-dharma-parigrahaḥ | peyālaṃ || punar a-paraṃ kula-putra yena dharmeṇa yo * a-dharmaḥ pravartate tasya dharmasya + a-parigraho * an-upādānam ayam api sad-dharma-parigraha ity ādi || tatr dharma-bhāṇaka-sevā-ādinā kalyāṇa-mitra-an-utsarga uktaḥ | kalyāṇa-mitra-lakṣaṇaṃ ca | tad etena sad-dharma-parigraheṇa vinā | na rakṣā | na śuddhir na vṛddhis [doubtful] tataś ca so * api na bodhi-satva ity a-vaśya-kāryaḥ sad-dharma-parigrahaḥ || uktaṃ hi śrī-mālā-siṃha-nāda-sūtre | yāny api + imāni bhagavan gaṅgā-nadī-vālikā-samāni bodhi-satva-praṇidhānāni tāny ekasmin mahā-praṇidhāne upanikṣiptāny antar-gatāny anupratiṣṭhāni yad uta sad-dharma-parigrahe | evaṃ mahā-viṣayo bhagavan sad-dharma-parigraha iti || punar atra + eva + āha | syād yathā + api nāma devi mahā-balavato * api puruṣasya + alpo * api marmaṇi prahāro | vedhanīyo bhavati vādhā-karaś ca | evam eva devi mārasya pāpīyasaḥ parītto * api sad-dharma-parigraho vedhanīyo bhavati śoka-āvahaḥ parideva-karaś ca bhavati | na + ahaṃ devi anyam ekam api dharmaṃ kuśalaṃ samanupaśyāmi mārasya pāpīyasa evaṃ vedhanīyaṃ śoka-āvahaṃ parideva-karaṃ ca | yathā + ayam alpo * api sad-dharma-parigraha iti || punar āha | syād yathā + api nāma devi sumeruḥ parvata-rājaḥ sarvān kula-parvatān abhibhavann abhirocate ca samabhirocate ca + uccatvena vipulatvena ca | evam eva devi mahā-yānikasya kāya-jīvita-nir-apekṣasya na ca gṛhīta-cittasya sad-dharma-parigraho nava-yāna-saṃprasthitānām api kāya-jīvita-sa-apekṣāṇāṃ mahā-yānikānāṃ sarvān kuśalān dharmān abhibhavati + ity ādi || tathā + ārya-sāgaramati-sūtre * apy āha | parigṛhīto bhavatī jinebhir devebhi nāgebhi ca kinnarebhiḥ | puṇyena jñānena parigṛhītaḥ sad-dharma-dhāritva tathā-gatānām || peyālaṃ || sa śūnya-kṣetreṣu na jātu jāyate sarvatra jātau ca jinaṃ sa paśyati | dṛṣṭvā ca tasmiṃl labhate prasādaṃ sad-dharma-dhāritva tathā-gatānām || jāti-smaro bhavati mahā-ātma-dharmā pravrajya-lābhī bhavate punaḥ punaḥ | pariśuddha-cārī pratipatti-sāraḥ sad-dharma-dhāritva tathā-gatānām || peyālaṃ || lābhī ca bhotī vidu-dhāraṇīye na naśyate kalpa-śatebhi yac-chubham | pratibhānavanto bhavate a-saktaḥ sad-dharma-dhāritva tathā-gatānāṃ || śakro * atha brahmā tatha loka-pāl-o manuṣya-rājā bhuvi cakra-varttī | sukhena saukhyena sa bodhi budhyate sad-dharma-dhāritva tathā-gatānām || dvātriṃśa kāye * asya bhavanti lakṣaṇāḥ a-nindita-aṅgo bhavate vi-cakṣaṇaḥ | na tasya tṛptiṃ labhi prekṣamāṇāḥ sad-dharma-dhāritva tathā-gatānām || na tasya saṃmuhyati bodhi cittaṃ na ca + uddhuraḥ pāramitā carīṣu | a-saṃgṛhītaḥ kuśalaḥ śatebhiḥ sad-dharma-dhāritva tathā-gatānām iti || śīla-pāramitāyāṃ sad-dharma-parigraho nāma dvitīyaḥ paricchedaḥ || [iii. dharmabhāṇakādirakṣā] dharma-bhāṇaka-ādi-rakṣā tṛtīyaḥ paricchedaḥ || uktas trayāṇām api sāmānyena rakṣā-ādy-upāyaḥ | rakṣā-ādayas tu vācyāḥ | tatra + ātma-bhāve kā rakṣā yad an-artha-vivarjanaṃ || tatra + iti sad-dharma-parigrahe varttamānasya + ātma-bhāva-rakṣā cintyate yathā parān na nāśayet | idaṃ ca an-artha-vivarjanam ārya-gagana-gañja-sūtre sad-dharma-dhāraṇa-udyatair bodhi-satvair bhāṣitaṃ || vayam utsahāmo bhagavan nirvṛte dvi-pada-uttame | sad-dharmaṃ dhārayiṣyāmaḥ tyaktvā kāyaṃ sva-jīvitam || lābha-sat-kāram utsṛṣṭvā sarvaṃ ca + utsṛjya saṃstavaṃ | an-utsṛṣṭvā imaṃ dharmaṃ buddha-jñāna-nidarśakam || ākrośa-paribhāṣāṃś ca dur-ukta-vacanāni ca | kṣāntyā tān marṣayiṣyāmaḥ sad-dharma-pratisaṃgrahāt || uccagghanāṃ tarjanāṃ ca a-varṇam a-yaśāṃsi ca | sarvāṃs tān marṣayiṣyāmo dhārayanta imaṃ nayam || pe || evaṃ-vidhe mahā-ghore bhikṣu-rājāna-kṣobhaṇe | vilopa-kāle satvānāṃ sad-dharmaṃ dhārayāmahe || gambhīrā ye ca sūtra-antā vimukti-phala-saṃhitāḥ | pratīcchakā na bhesyanti | citrā mṛkṣyanti te kathās || pe || maitrīṃ teṣu kariṣyāmo ye dharmeṣv a-pratiṣṭhitāḥ | kāruṇyaṃ ca kariṣyāmo dhārayanta imaṃ nayam || dṛṣṭvā duḥ-śīla-satvāṃś ca icchā-lobha-pratiṣṭhitān | aśru-pātaṃ kariṣyāmo gatiḥ kāndhasya bhāvitā || sahasā + eva ca taṃ dṛṣṭvā sad-dharma-pratibādhakaṃ | dūrato maitram eṣyāmo mā no ruṣyeta eva hi || rakṣiṣyāmo yathā-śaktyā vācā-karmasu saṃvṛtāḥ | sahasā + enān na vakṣyāmaḥ sva-pāpe * asmin pratiṣṭhitān || dānais tathā + api sat-kāraiḥ paripācya + iha tān narān | paścā + enāṃś codayiṣyāmo bhūtam āpāya-go-carān || gṛhi-saṃbhava-saṃtyaktāḥ prānta-araṇya-su-go-carāḥ | mṛga-bhūtā bhaviṣyāmo * alpa-arthā alpa-kṛtyakāḥ || pe || dāntāḥ śāntāś ca muktāś ca grāme * asminn avatīrya ca | deśayiṣyāmahe dharmaṃ satvā ye dharmata-arthikā || su-dūram api yāsyāmo dharma-kāmān niśamya ca | dharma-ārāma-rati-prāptā arthaṃ karttā + asma dehinām || saṃmukhaṃ tatra saṃdṛśya satvānāṃ skhalitaṃ pṛthu | ātma-prekṣā bhaviṣyāmo dharma-sauratya-saṃsthitāḥ || a-sat-kṛtāḥ sat-kṛtā vā meru-kalpāḥ prabhūya ca | an-upaliptā lokena bhesyāmo loka-nāyakāḥ || bhikṣūṇāṃ bhinna-vṛttānāṃ parivādaṃ niśamya ca | karma-svakā bhavisyāmo mā + eṣāṃ karma vipacyatām || badhakān yojayiṣyanti dharmeṣv eṣu hi vartatāṃ | ete dharmā na ca + asmākaṃ saṃvidyante kathañ-cana || asmākaṃ śramaṇānāṃ hi na ca śrāmaṇakā guṇāḥ | bhūtāṃ codana saṃśrutya idaṃ sūtraṃ pratikṣipan || saṃchinna-karṇa-nāsānām ādarśā + eṣāṃ kutaḥ priyaḥ | codanāṃ bhūtataḥ śrutvā sad-dharmaṃ te kṣipanti tam || ye bhikṣavo bhaviṣyanti sad-dharma-pratigrāhakāḥ | ceṣṭiṣyante tathā teṣāṃ kaś-cid dharmam imaṃ śṛṇot || rājāno grāhayiṣyanti bhesyanti ca mahā-janaḥ | buddha-adhiṣṭhānataḥ satvā dharmaṃ śroṣyanti + imaṃ [doubtful] tadā || tasmin kāle vayaṃ kaṣṭe tyaktvā kāyaṃ sa-jīvitaṃ | sad-dharmaṃ dhārayiṣyāmaḥ satvānāṃ hita-kāraṇād | iti || ārya-sad-dharma-puṇḍarīke * apy uktaṃ || ācāra-go-cara-rakṣī a-saṃsṛṣṭaḥ śucir bhavet | varjayet saṃstavaṃ nityaṃ rāja-putrebhi rājabhiḥ || ye ca + api rājñāṃ puruṣāḥ kuryāt te hi na saṃstavaṃ | caṇḍāla-muṣṭikaiḥ śauṇḍais tīrthikaiś ca + api sarvaśaḥ || adhimānīn na seveta [doubtful] vinayec ca + āgame sthitān | arhanta-saṃmatān bhikṣūn duḥ-śīlāṃś ca + eva varjayet || bhikṣuṇīṃ varjayen nityaṃ hāsya-saṃlāpa-go-carāṃ | upāsikāś ca varjeyā prakaṭam an-avasthitāḥ || strī-paṇḍakāś ca ye satvāḥ saṃstavaṃ tair vivarjayet | kuleṣu ca + api vadhukāḥ kumāryaś ca vivarjayet || na tāḥ saṃmodayej jātu kauśalyaṃ sādhu pṛcchitṛṃ [doubtful] | saṃstavaṃ ca vivarjeyā saukara-aurabhrikaiḥ saha || strī-poṣakāś ca ye satvā varjayet tehi saṃstavaṃ | naṭair jhallaka-mallebhir ye ca + anye tādṛśā janāḥ || vāra-mukhyān na seveta ye ca + anye bhoga-vṛttinaḥ | pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet || yadā ca dharmaṃ deśeyā mātṛ-grāmasya paṇḍito | na ca + ekaḥ praviśet tatra na + api hāsya-sthito bhaved iti || ayaṃ ca + a-paro * an-artho bhaved yad idaṃ māra-karma + uktaṃ prajñā-pāramitāyāṃ | māraḥ pāpīyāṃs tasya bodhi-satvasya + a-ciraṃ yāna-saṃprasthitasya + antike balavattaram udyogam āpatsyate | atra + eva + āha | punar a-param ānanda yasmin samaye bodhi-satvo mahā-satvaḥ prajñā-pāramitāyāṃ yogam āpadyate tasmin samaye mārāḥ pāpīyāṃso bodhi-satvasya viheṭhanam upasaṃharanti bhayaṃ saṃjanayanti | ulkā-pātān diśi dig-vahān utsṛjanti saṃdarśayanti | apy eva nāma + ayaṃ bodhi-satvo mahā-satvo * avanīyeta vā roma-harṣo vā + asya bhaved iti | yena + asya + eka-citta-utpādo * api kṣīyeta + an-uttarāyāḥ samyak-saṃbodher iti | punar a-param anya-vijñāna-saṃjñino likhiṣyanti yāvat paryavāpsyanti | na vayam atra + āsvādaṃ labhāmahe ity utthāya + āsanāt prakramiṣyanti | evaṃ vijṛmbhamāṇā uccagghanto yāvat paryavāpsyanti + iti māra-karma | evam utpatsyante jana-pada-grāma-ādi-vitarkāḥ | evam ācārya-upādhyāya-mātā-pitṛ-mitra-amātya-jñāti-sālohita-manasi-kārāḥ | evaṃ cora-manasi-kārāḥ | evaṃ cīvara-ādi-manasi-kārāḥ | punar a-paraṃ dharma-bhāṇakaś chandiko bhaviṣyati imāṃ gambhīrāṃ prajñā-pāramitāṃ lekhayituṃ yāvad vācayitu.ṃ dharma-śravaṇikaś ca kilāsī bhaviṣyati | evaṃ viparyayāt | dharma-bhāṇakaś ca deśa-antaraṃ gantu-kāmo bhaviṣyati dhārma-śravaṇikāś ca na + iti neyaṃ | evaṃ dharma-bhāṇako mahā-iccho bhaviṣyati dhārma-śravaṇiko * alpa-iccha iti neyaṃ | saṃkṣepād dharma-bhāṇaka-dhārma-śravaṇikayor yā kā-cid vidhuratā sarvaṃ tan māra-karma + ity uktaṃ || ārya-gagana-gañja-sūtre * apy uktaṃ | iti hi yāvad a-kuśala-dharma-anuvarttanatā | kuśala-dharma-utsargaś ca sarvaṃ tan māra-karma + iti || ārya-sāgaramati-sūtre * apy āha | punar a-paraṃ bhagavan bodhi-satva āraṇyako bhavati prānta-śayyā-āsana-abhirato * alpa-icchuḥ saṃtuṣṭaḥ pravivikto * a-saṃsṛṣṭo gṛha-stha-pravrajitaiḥ | so * alpa-arthatayā + alpa-kṛtyatayā ca sukhaṃ viharati na ca bāhaśrutya-paryeṣṭāv abhiyukto bhavati na satva-paripākāya na ca dharma-śravaṇe vā dharma-sāṃkathhye vā + artha-viniścaya-kathāyāṃ vā vartamānāyāṃ saṃkramitavyaṃ manyate | na paripṛcchana-jātīyo bhavati | na kiṃ-kuśala-abhiyukto bhavati | tasya + araṇya-vāsena ca + eka-ārāma-ratitayā ca kleśā na samudācaranti | sa paryutthāna-viṣkambhaṇa-mātreṇa tuṣṭiṃ vindati | na ca + anuśaya-samudyātāya mārgaṃ bhāvayati | sa tatra na + ātma-arthāya pratipanno bhavati na para-arthāya | ayaṃ bhagavan bodhi-satvasya + araṇya-vāsa-pratisaṃyuktaḥ saptamo māra-aṅkuśa iti || pe || punar a-paraṃ bhagavan bodhi-satvaḥ kalyāṇa-mitra-prati-rūpakāṇi pāpa-mitrāṇi sevate bhajate paryupāste | ye hy enaṃ saṃgraha-vastubhyo vicchandya puṇya-saṃbhārāt sad-dharma-parigrahād vicchandya praviveke niyojayanti | alpa-arthāya + alpa-kṛtyatāyāṃ niyojayanti | śrāvaka-praty-eka-buddha-pratisaṃyuktāś ca + asmai kathā abhīkṣṇaṃ deśayanti || yasmiṃś ca samaye bodhi-satvo viveka-vāsena mahā-yāne * abhyudgacchet tasmin samaye taṃ bodhi-satvaṃ vaiyāvṛtya-palibodhe niyojayanti vaiyāvṛtyaṃ bodhi-satvena + a-vaśyaṃ karaṇīyaṃ || yasmiṃś ca samaye bodhi-satvo vaiyāvṛtye saṃniyojayitavyas tasmin samaye viveke niyojayanti | evaṃ ca + enaṃ vadanti | ārabdha-vīryasya bodhi-satvasya bodhir na ku-sīdasya | sacet tvam aṣṭābhir navabhir vā kalpair an-uttarāṃ samyak-saṃbodhiṃ na + abhisaṃbhotsyase | na bhūyaḥ śakyasy an-uttarāṃ samyak-saṃbodhim abhisaṃboddhum | tatra bhagavan | bodhi-satvo * aty-ārabdhena vīryeṇa sthānaṃ khalu punar etad vidyate yan nirvāṇa-phalaṃ prāpnuyād | ayaṃ bhagavan | bodhi-satvasya kalyāṇa-mitra-prati-rūpakeṇa daśamo māra-aṅkuśaḥ || ye * api tato * anye bodhi-satva-yānīyāḥ pudgalā māra-aṅkuśa-āviddhāḥ pratyaveteṣu dharmeṣu caranti taiḥ sārddhaṃ ratiṃ vindati | tathā hi tad-anuvarttakā bhavanti sa hīna-sevī viśeṣam an-adhigato hīna-gatiṃ gacchati yad uta dhanva-gatiṃ jaḍa-eḍa-mūka-gatiṃ yāvad ekādaśo māra-aṅkuśa iti || yena ca + evaṃ saṃtaty-ārabdha-vīryasya nir-vedāt sarvathā bodhi-satva-bhāva eva bhavaty ata eva ratna-meghe * abhihitaṃ | iha bodhi-satvaḥ sarva-īryā-patheṣu vīryam ārabhate | tathā ca + ārabhate yathā na kāya-khedaṃ saṃjanayati | na citta-khed.am | idam ucyate bodhi-satvasya sāṃtatya-vīryam iti | kīdṛśaṃ tad vīryaṃ | yena khedo bhavati | yad idam alpa-balasya guru-karma-ārambho * ati-velāyāṃ vā + a-paripakva-adhimukter vā duṣkara-karma-ārambhas tad yathā sva-māṃsa-dāna-ādiḥ | dattaś ca + anena + ātma-bhāvaḥ | kintv a-kāla-paribhogād vārayati | anyathā hi teṣām eva satvānāṃ bodhi-satva-khedena bodhi-citta-vīja-nāśān mahataḥ phala-rāśer nāśaḥ syāt || ataś ca gagana-gañja-sūtre * abhihitaṃ | a-kāla-pratikāṅkṣaṇatā māra-karma + iti | na + apy a-kāla ity ātma-bhāva-tyāga-cittam eva na + utpādya + abhyāsa-an-ārambhād * dhi na kadā-cid dadyāt | tasmād evaṃ smṛtim upāsthāpya bodhi-citta-paripācana-virodhibhyo mohāt sva-artha-ghātibhyaḥ piśita-aśanebhyaḥ karma-kāribhyaś ca + ātma-bhāvo rakṣitavyaḥ || bhaiṣajya-vṛkṣasya su-darśanasya mūla-ādi-bhogyasya yathā + eva vījaṃ | dattvā + api saṃrakṣyam a-kāla-bhogāt saṃbuddha-bhaiṣajya-taros tathā + eva || ayaṃ samāsato māra-karma + an-arthaḥ || asya visarjanaṃ ratna-megha-sūtre kathitaṃ | kathaṃ ca kula-putra + atra bodhi-satvo māra-karma-parihāra-upāya-kuśalo bhavati | iha bodhi-satvo * a-kalyāṇa-mitraṃ sarveṇa sarvaṃ parivarjayati | a-prati-rūpa-deśa-vāsaṃ lokāyata-mantra-sevana-bhāvanāṃ lābha-sat-kāra-pūjā-upasthāna-bahu-mānaṃ sarveṇa sarvaṃ parivarjayati | ye ca + anye upakleśā bodhi-pakṣya-mārga-antarāyikās tān sarveṇa sarvaṃ parivarjayati | teṣāṃ ca prati-pakṣaṃ bhajate || atra + eva ca + a-kalyāṇa-mitra-lakṣaṇam uktaṃ | śīla-vipanna-pudgala-vivarjanatayā pāpa-mitra-parivarjanā veditavyā | evaṃ dṛṣṭi-vipanna-ācāra-vipanna-ājīva-vipanna-pudgala-vivarjanatayā | saṅgaṇikā-ārāma-pudgala-vivarjanatayā | kuśīda-pudgala-vivarjanatayā | saṃsāra-abhirata-pudgala-vivarjanatayā | bodhi-parāṅ-mukha-pudgala-parivarjanatayā | gṛhi-saṃsarga-vivarjanatayā pāpa-mitra-parivarjanā veditavyā | tena ca kula-putra + etāni sthānāni parivarjayatā na teṣāṃ pudgalānām antike duṣṭa-cittam utpādayitavyaṃ na pratigha-cittaṃ na + avamanyanā-cittam utpādayitavyam | evaṃ ca anena cittam upasthāpayitavyam | uktaṃ hi bhagavatā dhātuśaḥ satvāḥ kāma-ādi-dhātuṃ āsravanti jāyante saṃsyandante saṃsargāc ca vinaśyanti | tasmād ahaṃ saṃsargaṃ varjayiṣyāmi + iti || bodhi-citta-saṃpramoṣo * apy an-arthaḥ tasya ca hetur ukto ratna-kūṭe | caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhi-satvasya bodhi-cittaṃ muhyati | katamaiś caturbhiḥ | ācārya-guru-dakṣiṇīya-visaṃvādanatayā pareṣām a-kaukṛtye kaukṛtya-upasaṃharaṇatayā | mahā-yāna-saṃprasthitānāṃ ca satvānām a-varṇa-a-yaśo * a-kīrty-a-loka-niścāraṇatayā māyā-śāṭhyena ca param upacarati na + adhyāya-āśayena + iti asya vivarjanam atra + uktaṃ | caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhi-satvasya sarvāsu jātiṣu jāta-mātrasya bodhi-cittam āmukhī-bhavati | na ca + antarā muhyati yāvad bodhi-maṇḍa-niṣadanāt | katamaiś caturbhiḥ | yad uta jīvita-hetor api saṃprajānan mṛṣā-vādaṃ na prabhāṣate | antaśo hāsya-prekṣikayā + api | adhyāśayena ca sarva-satvānām antike tiṣṭhaty apagata-māyā-śāṭhyatayā sarva-bodhi-satveṣu ca śāstṛ-saṃjñām utpādayati | catur-diśaṃ ca teṣāṃ varṇaṃ niścārayati | yāṃś ca satvān paripācayati tān sarvān an-uttarāyāṃ samyak-saṃbodhau samādāpayati | prādeśika-yāna-a-spṛhaṇatayā | ebhiḥ kāśyapa caturbhir iti || siṃha-paripṛcchāyām apy āha | na jātu dharma-dānasya antarāyaṃ karoti yaḥ | tena + asau labhate kṣipraṃ loka-nāthehi saṅgamam || tathā jāti-smarād dharma-dānāj jānīṣva + evaṃ kumāraka + iti || tathā + atra + eva | bodhi-cittaṃ na riñcati tena sarvāsu jātiṣu | svapna-antare * api tac-cittaṃ kiṃ punar yadi jāgrataḥ || āha | yeṣu virati-sthāneṣu grāmeṣu nagareṣu vā | samādāya + iti bodhāya tena cittaṃ na riñcati || ārya-mañjuśrī-buddha-kṣetra-guṇa-vyūha-alaṃ-kāra-sūtre * apy āha | caturbhir dharmaiḥ samanvāgato bodhi-satvaḥ praṇidhānān na calati || pe || nihatamānaś ca bhavati + īrṣya-mātsarya-parivarjakaś ca bhavati para-saṃpadaṃ ca dṛṣṭvā ātta-manā bhavati + iti | idam eva pātra-bodhi-cittasya sphuṭataram a-saṃpramoṣa-kāraṇaṃ yat tatra + eva ratna-kūṭe * abhihitam | sarva-īryā-patheṣu bodhi-citta-parikarmaṇatayā | bodhi-citta-pūrvaṅ-gamatayā ca + iti || tathā hi candra-pradīpa-sūtre pāṭhaḥ | ārocayāmi prativedayāmi vo yathā yathā bahulu vitarkayen naraḥ tathā tathā bhavati tan-nimna-cittaḥ tehī vitarkehi tan-niśritehi + iti || avasādo * apy an-artha etad-varjanaṃ ca ratna-meghe dṛṣṭaṃ | iha bodhi-satvo na + evaṃ cittam utpādayati | duṣ-prāpā bodhir manuṣya-bhūtena satā | idaṃ ca me vīryaṃ parīttaṃ ca ku-sīdo * ahaṃ bodhiś ca + ādīpta-śiraś-caila-upamena bahūn kalpān | bahūni kalpa-śatāni bahūni kalpa-sahasrāṇi samudānetavyā | tan na + aham utsahae īdṛśaṃ bhāram udvoḍhuṃ || kiṃ tarhi bodhi-satvena + evaṃ cittam utpādayitavyaṃ | ye * api te * abhisaṃbuddhās tathā-gatā arhantaḥ samyak-saṃbuddhā ye ca + abhisaṃbuddhyante ye vā + abhisaṃbhotsyante * api + īdṛśena + eva nayena īdṛśyā pratipadā | īdṛśena + eva vīryeṇa + abhisaṃuddhā abhisaṃbudhyante * abhisaṃbhotsyante ca | yāvan na te tathā-gata-bhūtā eva + abhisaṃbuddhāḥ | aham api tathā tathā ghaṭiṣye tathā tathā vyāyaṃsye sarva-satva-sādhāraṇena vīryeṇa sarva-satva-ārambaṇena vīryeṇa yathā + aham an-uttarāṃ samyak-saṃbodhim abhisaṃbhotsyae iti || punar a-paro * an-artho ratna-kūṭe dṛṣṭaḥ | a-paripāciteṣu satveṣu viśvāso bodhi-satvasya skhalitaṃ a-bhājanī-bhūteṣu satveṣu + udāra-buddha-dharma-saṃprakāśanāt bodhi-satvasya skhalitaṃ || udāra-adhimuktikeṣu satveṣu hīna-yāna-saṃprakāśanād bodhi-satvasya skhalitam iti | samyak-smṛty-upasthiteṣu śīlavatsu kalyāṇa-dharmeṣu prati-vimānanā duḥ-śīla-pāpa-dharma-saṃgrahā bodhi-satvasya skhalitam iti || an-adhimuktir apy an-arthaḥ | yathā + uktaṃ rāṣṭrapāla-sūtre | yasya adhimukti na vidyati buddha-dharma-gaṇe ca na tasya dhimuktiḥ | śikṣa-vrateṣu na tasya dhimuktiḥ pāpamates tira-pāya-mukhasya || sa itaś cyuto manu-jeṣu karma-vaśād a-budho hi vimūḍhaḥ | narakeṣv atha tirya-gatīṣu preta-gatīṣu ca vindati duṣkham || iti asya visarjanaṃ ratna-kūṭe * abhihitaṃ dṛṣṭaṃ | yeṣu ca + asya gambhīreṣu buddhinā + avagāhate | tatra tathā-gata eva sākṣī + iti kṛtvā na pratikṣipati | tathā-gata eva janīte | na + ahaṃ jāne | an-antā buddha-bodhir nānā-adhimuktikatayā tathā-gatānāṃ satveṣu dharma-deśanā pravarttatae iti || vaiyāvṛtya-vartamānena + an-artha-vivarjana-kuśalena bhavitavyaṃ | bodhi-satva-prātimokṣe hi saha-dhārmike dharma-śravaṇe | tathā-gata-pūjāyāṃ ca vaiyāvṛtyam upadiṣṭaṃ tatra yā vṛttiḥ sā ratna-rāśi-sūtrād āgatā | tatra vaiyāvṛtya-kareṇa bhikṣuṇā sarva-bhikṣu-saṃghasya cittam abhirādhayitavyaṃ | tatra ye bhikṣava āraṇyakāḥ prānta-śayyā-āsanikās teṣāṃ | vaiyāvṛtya-kareṇa bhikṣuṇā sarveṇa sarvaṃ na karma-samutthānaṃ dātavyaṃ | yadi punar āraṇyakasya bhikṣoḥ saṃgha-paryāpannaṃ śaikṣakaṃ karma prāpnuyāt | etena vaiyāvṛtya-kareṇa bhikṣuṇā + ātmanā + eva tat kartavyaṃ | anyataro vā bhikṣur adhyeṣyo na punaḥ sa āraṇyako bhikṣur utpīḍayitavyas tatra yo bhikṣuḥ piṇḍa-cāriko bhavati tasya tena vaiyāvṛtya-kareṇa bhikṣuṇā praṇīta-bhojaneṣu saṃvibhāgaḥ kartavyaḥ | tatra kāśyapa yo bhikṣur yoga-ācārī bhavati | tasya tena vaiyāvṛtya-kareṇa bhikṣuṇā + anulomikāny upakaraṇāny upasaṃhartavyāni glāna-pratyaya-bhaiṣajya-pariṣkārāś ca | yasmiṃś ca pradeśe sa yoga-ācārī bhikṣuḥ prativasati tasmin pradeśe na ucca-śabdaḥ kartavyaḥ | rakṣitavyo vaiyāvṛtya-kareṇa bhikṣuṇā yoga-ācārī bhikṣuḥ | śayyā-āsana-upastambhanā + asya kartavyā | praṇītāni ca saṃpriyāṇi yoga-ācāra-bhūmy-anukūlāni khādanīya-bhojanīyāny upanāmayitavyāni || pe || ye bhikṣavo bāhuśrutye * abhiyuktā bhavanti teṣām utsāho dātavyaḥ | yāvat te * api parirakṣitavyāḥ | ye dhārma-kathikā bhikṣavo bhaviṣyanti | teṣāṃ pratīhāra-dharmatā kartavyā | yāvad dhārma-śravaṇikāś ca + udyojayitavyāḥ parṣan-maṇḍalaṃ parisaṃsthāpayitavyaṃ | sāṃkathya-maṇḍalaṃ viśodhayitavyaṃ yāvat sādhu-kāra-bahulena ca + asya bhavitavyaṃ || pe || na kva-cid vastuni aiścarya-saṃjñā + utpādayitavyā | kiyat parīttam api kāryaṃ saṃgha-matena kartavyaṃ | na sva-matena yāvan na sāṃghikaś cāturdiśa-sāṃghikena saṃsṛṣṭaḥ kartavyaḥ | evaṃ viparyayād evaṃ staupikena saha + anyo-nya-saṃsarga-pratiṣedhaḥ | yadi cāturdiśe saṃghe vaikalyaṃ bhavet sāṃghikaś ca lābha utsado bhavet tena vaiyāvṛtya-kareṇa bhikṣuṇā bhikṣu-saṃgham eka-mānasaṃ kṛtvā | sāṃghika-lābhāc cāturdiśa-sāṃghika-kāryaṃ kartavyaṃ | evaṃ stūpe * api pralugne * ayam eva vidhir dāyakān dāna-patīn vā samādāpya pratisaṃskartavya ity ājñā | yadi punaḥ kāśyapa kiyad bahur api staupiko lābho bhavet | sa vaiyākṛtya-kareṇa na saṃghena cāturdiśa-saṃghe upanāmayitavyaḥ | tat kasmād * dhetoḥ | yā staupikā antaśa ekadaśā + api śrāddhaiḥ prasāda-bahulair niryātitā bhavati | sā sa-devakasya lokasya caityaṃ | kaḥ punar vādo ratnaṃ vā ratna-saṃmataṃ vā yac ca stūpe cīvaraṃ niryātitaṃ bhavati | tat tatra + eva tathā-gata-caitye vāta-ātapa-vṛṣṭibhiḥ parikṣayaṃ gacchatu | na punaḥ staupikaṃ cīvaraṃ hiraṇya-mūlyena parivartayitavyaṃ | na hi staupikasya kaś-cid argho na + api stūpasya kena-cid vaikalyaṃ yo hi kaś-cit kāśyapa vaiyāvṛtya-karo bhikṣū ruṣṭa-cittaḥ śīlavatāṃ dakṣiṇīyānām [doubtful] aiśvaryād ājñaptiṃ dadāti sa tena + a-kuśalena karmaṇā naraka-gāmī bhavati + iti | yadi manuṣya-lokam āgacchati dāso bhavati para-karma-karo lābhī ca bhavati khaṭa-capeṭa-pracaṇḍa-prahārāṇāṃ | pe | daṇḍa-karma-bhaya-tarjitaṃ bhikṣuṃ karoty a-kāla-preṣaṇam a-kāla-jñaptiṃ dadāti | sa tena + a-kuśalena karmaṇā bahuśaṅkur nāma praty-eka-narakas tatra + asya + upapattir bhavati | yāvat sahasra-viddhaḥ kāyo bhavati | ādīptaḥ | pradīptaḥ saṃprajvalitaḥ | pe | yojana-śata-vistāra-pramāṇā jihvā bhavati | tasya tatra jihvā-indriye bahūni śaṅku-śata-sahasrāṇi ādīptāni ayas-mayāni nikhātāni bhavanti | yo hi kaś-cit kāśyapa vaiyavṛtya-karo bhikṣur āgata-āgataṃ sāṃghikaṃ lābhaṃ sannidhiṃ karoti na kāla-anukālaṃ dadāti | udvaśyāpayitavyā viheṭhayitvā dadāti | keṣāñ-cin na dadāti | sa tena + a-kuśala-mūlena jaṅghā nāma gūtha-mṛtikā-preta-yonis tatra + asya + upapattir bhavati | tatra + asya + anye pretā bhojanaṃ gṛhītvā + apadarśayanti | sa udvaśyamānas tad-bhojanam a-nimiṣābhyāṃ netrābhyāṃ paśyamānaḥ kṣut-pipāsā-parigato duṣkhāṃ | vedanāṃ vetti na ca varṣa-sahasreṇa + api tasya bhojanasya lābhī bhavati | yad api kadā-cit karhi-cid bhojanaṃ labdhaṃ bhavati tad uccāraṃ bhavati pūya-śoṇitaṃ vā + iti || saṃgharakṣita-avadāne * apy an-artha uktaḥ | yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ kuḍya-ākārāṃs te bhikṣava āsan | taiḥ sāṃghikaṃ kuḍyaṃ śleṣmaṇā nāśitaṃ | tasya karmaṇo vipākena kuḍya-ākārāḥ saṃvṛttāḥ | yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ stambha-ākārāṃs te bhikṣava āsan | taiḥ sāṃghika-staṃbhaḥ siṃhāṇakena nāśitaḥ | tena stambha-ākārāḥ saṃvṛttāḥ | yāṃs tvaṃ satvān adrākṣīr vṛkṣa-ākārān patra-ākārān phala-ākārān te * api bhikṣava āsan | tair api sāṃghikāni vṛkṣa-patra-pus.pa-phalāni paudgalika-paribhogena paribhuktāni tena te vṛkṣa-patra-puṣpa-phala-ākārāḥ saṃvṛttāḥ | yāṃs tvaṃ satvān adrākṣī rajjv-ākārān saṃmārjany--ākārāṃs te bhikṣava āsan | taiḥ sāṃghikā rajju-sammārjanyaḥ paudgalika-paribhogena paribhuktās tena rajjv-ākārāḥ sammārjany--ākārāś ca saṃvṛttāḥ | yaṃ tvaṃ satvam adrākṣīs taṭṭa-ākāraṃ sa śrāmaṇeraka āsīt | sa taṭṭukaṃ nirmādayati | āgantukāś ca bhikṣavo * abhyāgatāḥ | tair asau dṛṣṭaś ca pṛṣṭaś ca śrāmaṇeraka kim ayaṃ saṃghasya pānakaṃ bhaviṣyati | sa mātsarya-upahata-cittaḥ kathayati | kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakam iti | te vṛttā velā + iti nairāśyam āpannā hīna-dīna-vadanāḥ prakrāntāḥ | sa tasya karmaṇo vipākena taṭṭuka-ākāraḥ saṃvṛttāḥ || yaṃ tvam satvam adrākṣīr udūkhala-ākāraṃ so * api bhikṣur āsīt | tasya pātra-karma pratyupasthitaṃ | tatra ca + ekaḥ śrāmaṇerako * arhan mudrā-vāre niyuktaḥ | sa tena + uktaḥ śrāmaṇeraka dadasva me khalistākaṃ kuṭṭayitvā + iti | sa kathayati | sthavira tiṣṭha tāvan muhūrtaṃ vyagro * asmi paścāt kuṭṭayitvā dāsyāmi + iti | sa saṃjāta-āmarṣaḥ kathayati | śrāmaṇeraka yadi mama kalpate udūkhalaṃ spraṣṭuṃ tvām eva + aham udūkhale prakṣipya kuṭṭayeyaṃ | prāg eva khalistokam iti | sa śrāmaṇeraḥ saṃlakṣayati | tīvra-paryavasthāna-paryavasthito * ayaṃ | yady aham asmai prativacanaṃ dāsyāmi bhūyasyā mātrayā prakopam āpatsyati + iti tūṣṇīm avasthitaḥ | yadā + asya paryavasthānaṃ vigataṃ tadā + upasaṃkramya kathayati | sthavira jānīṣe tvaṃ ko * aham iti | sa kathayati | jāne tvāṃ kāśyapasya samyak-saṃbuddhasya pravrajitaṃ śrāmaṇerakaṃ | aham api bhikṣuḥ sthaviraḥ | śrāmaṇerakaḥ kathayati | yady apy evaṃ tathā + api tu yan mayā pravrajitena karaṇīyaṃ tat kṛtaṃ | kiṃ kṛtaṃ kleśa-prahāṇaṃ chinna-sakala-bandhano * ahaṃ sarva-bandhana-vinirmuktaḥ | kharaṃ te vāk-karma niścāritaṃ | atyayam atyayato deśaya | apy eva nāma etat karma-parikṣayaṃ tanutvaṃ paryādānaṃ gacched iti | tena + atyayam atyayato na deśitaṃ tena karmaṇā + udūkhala-ākāraḥ saṃvṛttaḥ || yāṃs tvaṃ satvān adrākṣīḥ sthālya-ākārān | te kalpi-kārakā āsan bhikṣūṇām upasthāyakāḥ | te bhaiṣajyāni kvāthayanto bhikṣubhir a-priyam uktāḥ taiś cittaṃ pradūṣya sthālyo bhinnāḥ tena sthālya-ākārāḥ saṃvṛttāḥ | yaṃ tvaṃ satvam adrākṣīr madhye chinnaṃ tantunā dhāryamāṇaṃ so * api bhikṣur āsīl lābhī grāhikaḥ tena mātsarya-abhibhūtena lābhaḥ saṃparivartitaḥ | yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ | yas tu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ | tasya karmaṇo vipākena madhye chinnas tantunā dhāryamāṇo gacchati || śikṣā-samuccaye dharma-bhāṇaka-ādi-rakṣā-paricchedas tṛtīyaḥ || [iv. (caturthaḥ paricchedaḥ)] a-pare * api mahanto * an-arthāḥ sūtra-anteṣu + uktāḥ | yathā tāvad ākāśa-garbha-sūtre | pañca + imāḥ kula-putra kṣatriyasya mūrddha-abhiṣiktasya mūla-āpattayaḥ | yābhir mūla-āpattibhiḥ kṣatriyo mūrddha-abhiṣiktaḥ sarvāṇi pūrva-avaropitāni kuśala-mūlāni jhāṣayati | vastu-patitaḥ pārājikaḥ sarva-deva-manuṣya-mukhebhyo * apāya-gāmī bhavati | katamāḥ pañca | yaḥ kula-putra mūrddha-abhiṣiktaṃ staupikaṃ vastv apaharati sāṃghikaṃ vā cāturdiśa-sāṃghikaṃ vā niryātitaṃ vā | svayaṃ vā + apaharati hārayati vā | iyaṃ prathamā mūla-āpattiḥ || yaḥ punar dharmaṃ pratikṣipati śrāvaka-niryāṇa-bhāṣitaṃ vā praty-eka-buddha-niryāṇa-bhāṣitaṃ vā mahā-yāna-niryāṇa-bhāṣitaṃ vā pratikṣipati pratiṣedhayati + iyaṃ dvitīyā mūla-āpattiḥ || yaḥ punar mām uddiśya śiras-tuṇḍa-muṇḍa-kāṣāya-vastra-prāvṛtaḥ śikṣā-dhārī vā śikṣā-a-dhārī vā tasya duḥ-śīlasya vā śīlavato vā kāṣāyāṇi vastrāṇy apaharati apaharāyati | gṛha-sthaṃ vā karoti kāye daṇḍaiḥ praharati cārake vā prakṣipati jīvitena vā viyojayati + iyaṃ tṛtīyā mūla-āpattiḥ || yaḥ punaḥ kṣatriyaḥ saṃcintya mātaraṃ jīvitād vyaparopayati pitaram arhantaṃ bhagavac-chrāvakaṃ vā jīvitād vyaparopayati samagraṃ vā saṃghaṃ bhinatti tathā-gatasya + arhataḥ samyak-saṃbuddhasya saṃcintya duṣṭa-citto rudhiram utpādayati || ebhiḥ pañcabhir ānantaryair karmabhir anyatara-anyataraṃ karma + utpādayati + iyaṃ caturthī mūla-āpattiḥ || yaḥ punaḥ kṣatriyo * a-hetu-vādī bhavati para-loka-upekṣakaḥ | daśa + a-kuśalān karma-pathān samādāya vartate * anyāṃś ca bahūn satvān daśasv a-kuśaleṣu karma-patheṣu samādāpayati vinayati niveśayati pratiṣṭhāpayati + iyaṃ pañcamī mūla-āpattiḥ || pe || yaḥ punar grāma-bhedaṃ jana-pada-bhedaṃ nagara-bhedaṃ rāṣṭra-bhedaṃ karoti + iyaṃ mūla-āpattiḥ || pe || ādi-karmiṇāṃ mahā-yāna-saṃprasthitānāṃ kula-putrāṇāṃ kula-duhitṝṇāṃ vā + aṣṭau mūla-āpattayo | yābhir mūla-āpattibhiḥ skhalitā ādi-karmikā mahā-yāna-saṃprasthitāḥ sarvāṇi pūrva-avaropitāni kuśala-mūlāni jhāṣayanti | vastu-patitāḥ parājitā deva-manuṣya-mahā-yāna-mukhād apāya-gāmino bhavanti ciraṃ ca saṃsāre sīdanti kalyāṇa-mitra-virahitāḥ | katamā aṣṭau | ye satvāḥ pūrva-duś-carita-hetunā + asmin kliṣṭe pañca-kaṣāye loke upapannās tae itvara-kuśala-mūlāḥ kalyāṇa-mitraṃ saṃniḥśritya + idaṃ paramaṃ gambhīraṃ mahā-yānaṃ śṛṇvanti | te ca parītta-buddhayo * api kula-putrā an-uttarāyāṃ samyak-saṃbodhau cittam utpādayanti | teṣāṃ ādi-karmikā ye ca bodhi-satvā idaṃ parama-gambhīraṃ śūnyatā-pratisaṃyuktaṃ sūtra-antaṃ śṛṇvanti uddiśanti paṭhanti | te yathā-śrutaṃ yathā-paryavāptaṃ pareṣāṃ pūrva-buddhi-sadṛśānāṃ sv-arthaṃ su-vyañjanaṃ vistareṇa + agrataḥ smārayanti prakāśayanti | te hy a-kṛta-śamā bālāḥ pṛthag-janāḥ śṛṇvanta uttrasyanti saṃtrasyanti saṃtrāsam āpadyante | te saṃtrāsena vivarttayanty an-uttarāyāḥ samyak-saṃbodheś cittaṃ śrāvaka-yāne cittaṃ praṇidadhati | eṣā ādi-karmika-bodhi-satvasya mūla-āpattiḥ prathamā || yayā mūla-āpattyā sa kula-putraḥ sarvaṃ pūrva-avaropitaṃ kuśala-mūlaṃ jhāṣayati | vastu-patitaḥ parājitaḥ svarga-apavarga-sukhāt | visaṃvāditaṃ ca + asya bodhi-cittam apāya-gāmi bhavati | tasmād bodhi-satvena mahā-satvena para-pudgalānām āśaya-anuśayaṃ prathamaṃ jñātvā yathā-āśayānāṃ satvānām anupūrveṇa dharma-deśanā kartavyā | tad yathā mahā-samudre * anupūrveṇa + avatārayati || pe || punar a-param ādi-karmiko bodhi-satvaḥ kasya-cid eva vakṣyati || na tvaṃ śakyasi ṣaṭ-pāramitāsu caryāṃ cartuṃ | na tvaṃ śakyasy an-uttarāṃ samyak-saṃbodhim abhisaṃboddhuṃ | śīghraṃ tvaṃ śrāvaka-yāne praty-eka-buddha-yāne vā cittam utpādaya | tena tvaṃ saṃsārān niryāsyasi | yāvad yathā-pūrva-uktam iyam ādi-karmikasya bodhi-satvasya dvit-yā mūla-āpattiḥ || punar a-param ādi-karmiko bodhi-satvaḥ kasya-cid evaṃ vakṣyati | kiṃ bhoḥ prātimokṣa-vinayena | śīlena su-rakṣitena śīghraṃ tvam an-uttarāyāṃ samyak-saṃbodhau cittam utpādayasva | mahā-yānaṃ paṭha | yat te kiñ-cit kāya-vāṅ-manobhiḥ kleśa-pratyayād a-kuśalaṃ karma samudānītaṃ tena pāṭhena śuddhir bhavaty a-vipākaṃ | yāvad yathā-pūrva-uktam ayam ādi-karmikasya bodhi-satvasya tṛtīyā mūla-āpattiḥ || punar a-paraṃ kula-putra keṣāñ-cid ādi-karmiko bodhi-satva evaṃ vakṣyati | varjayata yūyaṃ kula-putrāḥ śrāvaka-yāna-kathāṃ | mā śṛṇuta mā paṭhata mā pareṣām upadiśata | gopayata śrāvaka-yāna-kathāṃ | na yūyaṃ tasmāt mahat phalaṃ prāpsyatha | na yūyaṃ tato nidānāc * chaktāḥ kleśa-antaṃ kartuṃ | śraddadhata mahā-yāna-kathāṃ | śṛṇuta mahā-yānaṃ paṭhata mahā-yānaṃ pareṣāṃ ca + upadiśata | tato yūyaṃ sarva-dur-gaty-apāya-pathān śamayiṣyatha | kṣipraṃ ca + an-uttarāṃ samyak-saṃbodhim abhisaṃbhotsyatha || yadi te tasya vacana-kāriṇo bhavanti + īdṛśaṃ dṛṣṭi-gatam upagṛhṇīyuḥ | ubhayor api mūla-āpatir bhavati + iyam ādi-karmikasya bodhi-satvasya caturthī mūla-āpattiḥ || punar a-param ādi-karmikā bodhi-satvā dvi-jihvikā bhavanti anyathā nidarśayanti | idaṃ ca mahā-yānaṃ kīrti-śabda-śloka-arthaṃ lābha-sat-kāra-hetoḥ paṭhanti sva-adhyāyanti dhārayanti vācayanti deśayanti pareṣāṃ ca śruta-mātram upadiśanti | evaṃ ca vakṣyanti | vayaṃ mahā-yānikā na + anye | te pareṣām īrṣyāyanti lābha-sat-kāra-hetor yatas te labhante upabhoga-paribhogān parebhyas tat-pratyayāt te prakupyanti teṣāṃ ca + a-varṇaṃ niścārayanti kutsanti paṃsayanti vijugupsanti | ātmānaṃ ca + utkarṣayanti na tān | atas te īrṣya-hetunā ca + uttari-manuṣya-dharmair ātmānaṃ vijñapayanti | tatas te tena vastunā patitāḥ parājitā mahā-yāna-sukhād etāṃ mahā-gurukām āpattim āpadyante yayā + apāya-gāmino bhavanti | yathā kaś-cit puruṣo ratna-dvīpaṃ gacched gantuṃ nāvā samudram avatarate sa mahā-samudre svayam eva tāṃ nāvaṃ bhindyāt tatra + eva maraṇaṃ nigacched | evam eva ye ādi-karmikā bodhi-satvā mahā-guṇa-sāgaram avatartu-kāmā īrṣyā-hetos tad vadanti | tat-pratyayāt te śraddhā-nāvaṃ bhittvā prajñā-jīvitena viyogaṃ prāpnuvanti | evaṃ te bālā ādi-karmikā bodhi-satvā īrṣyā-hetor an-ṛta-pratyayā mahā-gurukām āpattim āpadyante | iyaṃ pañcamī mūla-āpattir ādi-karmikasya bodhi-satvasya || punar a-paraṃ kula-putra bhaviṣyanty an-āgate * adhvani gṛha-stha-pravrajitā ādi-karmikā bodhi-satvā ye te gambhīrāḥ śūnyatā-pratisaṃyuktāḥ sūtra-anta-ādhāraṇī-kṣānti-samādhi-bhūmi-sv-alaṃ-kṛta-mahā-vidvat-puruṣāṇāṃ kṛta-śramāṇāṃ bodhi-satvānāṃ go-carās tān mahā-yāna-sūtra-antān dhārayanti paṭhanti sva-adhyāyanti pareṣāṃ ca vistareṇa vācayitvā prakāśayanti | ahaṃ ca + imān dharmān sva-buddhyā buddhvā + evaṃ ca punar ahaṃ kāruṇya-hetos tava + upadiśāmi | tvayā vā punas tathā bhāvayitavyaṃ yathā tvam atra gambhīreṣu dharmeṣu pratyakṣo bhaviṣyasi | evaṃ te jñāna-darśanaṃ bhaviṣyati yathā mama | etarhi na punar eva dadāti paṭhita-mātreṇa + aham imān evaṃ-rūpān dharmān gambhīra-gambhīrān upadiśāmi na sākṣāt-kriyayā || la-bha-sat-kāra-hetor ātmānaṃ vikrīṇāti | tat-pratyayāt sarva-try-adhva-gatānām arhatāṃ samyak-saṃbuddhānāṃ bodhi-satvānām ārya-pudgalānāṃ ca purataḥ sa-aparādhiko bhavati | mahā-gurukam āpattim āpadyate | visaṃvādayati deva-manuṣyān mahā-yānena | śrāvaka-yānam eva + asya na bhavati | prāg eva mahā-yānasya + avatāra-viśeṣa-adhigamaḥ | prāg eva + an-uttarā samyak-saṃbodhiḥ || tad yathā kaś-cit puruṣo mahā-aṭavīṃ prasthitaḥ kṣut-tarṣa-prapīḍitaḥ sa tatra mahā-phala-vṛkṣe pratiṣṭhitaḥ | āhāra-arthaṃ sa udāra-phala-vṛkṣam apahāya gandha-saṃpannaṃ rasa-saṃpannam an-āsvādya viṣa-vṛkṣam abhiruhya viṣa-phalāni bhuñjīta bhuktvā ca kālaṃ kuryāt | tad-upamāṃs tān pudgalān vadāmi | ye dur-labhaṃ manuṣya-lābhaṃ labdhvā kalyāṇa-mitraṃ sanniśritya mahā-yānam avatartu-kāmā lābha-sat-kāra-yaśo-hetor ātmānam upadarśayanti parān paṃsayanti evaṃ-rūpāṃ mahā-gurukām āpattim āpadyante yayā gurukayā + āpattyā sarva-vijñānāṃ parama-jugupsitā bhavanti | apāya-gāminas tathā-rūpāś ca pudgalā na sevanīyāḥ sarva-kṣatriya-brāhmaṇa-viṭ-śūdrāṇāṃ | yaś ca tān sevate sa sa-atisāro bhavati sarva-vijñānāṃ | iyaṃ kula-putra bodhi-satvasya ṣaṣṭhī mūla-āpattiḥ || punar a-paraṃ kula-putra bhaviṣyanty an-āgate * adhvani kṣatriyāṇāṃ purohita-caṇḍālā amātya-caṇḍālā bhaṭa-caṇḍālā mūrkhāḥ paṇḍita-mānino mahā-dhanā mahā-bhogāḥ | bahu-vidheṣu dāna-maya-puṇya-kriyā-vastuṣu saṃdṛśyante te tyāga-mada-mattā māna-mada-darpeṇa kṣatriyaṃ vibhedayanti | śramaṇān kṣatriyaiḥ | te kṣatriyān niśritya śramaṇān daṇḍāpayanti | arthaṃ daṇḍena muṣanti | tena + upadraveṇa te bhikṣavaḥ paudgalikaṃ vā sāṃghikaṃ vā cāturdiśa-sāṃghikaṃ vā staupikaṃ vā śramaṇair apahṛtya teṣāṃ prāhṛtaṃ pradāpyante | te punaś caṇḍālāḥ kṣatriyasya + upanāmayiṣyanti | te ubhayato * api mūla-āpattim āpadyante | ye kṣatriya-caṇḍālāḥ śramaṇaiḥ sārddhaṃ praduṣyanti tathā-rūpaṃ ca te dharmaṃ prajñapayiṣyanti | a-dharmaṃ vā dharmam apahāya | sūtra-vinaya-śikṣā an-apekṣya kāla-upadeśa-mahā-pradeśān apahāya | mahā-karuṇā-netrī-prajñā-pāramita-śikṣā-upāya-kauśalya-śikṣāḥ yāś ca + a-pareṣu sūtreṣu śikṣā upadiṣṭās tā apahāya | tathā-rūpāṃ dharma-yuktiṃ bhikṣūṇāṃ viheṭhana-artha-pūrvakaṃ kriyā-ākāraṃ prajñapayanti | yaiḥ kriyā-ākārair bhikṣūṇāṃ viheṭhanā bhavati | rañcati śamatha-vipaśyana-anuyoga-manas-kāraṃ | te * avadhyāyanto vyāpāda-bahulā bhavanti | tena ca hetunā bhikṣūṇām apy upaśāntāḥ kleśā na + upaśamyanti na tanū-bhavanti | tat-kāle punas te bhikṣava āśaya-vipannā bhavanti śīla-vipannāś ca bhavanti | ācāra-vipannā bhavanti dṛṣṭi-vipannā bhavanti tad-dhetoḥ śaithilikā bhavanti | bāhulikā bhavanti | a-śramaṇāḥ śramaṇa-pratijñāḥ | a-brahma-cāriṇo brahma-cāri-pratijñāḥ śaṅkha-svara-samācārāḥ praṣṭavya-dharma-deśakāḥ | te bhūyasyā mātrayā sa-paricārasya kṣatriyasya sat-kṛtā bhavanti mānitāḥ pūjitā bhavanti | te ca prahāṇa-abhiyuktānāṃ bhikṣūṇāṃ gṛha-stheṣv a-varṇaṃ niścārayanti | sa ca kṣatriyaḥ sa-parivāraḥ prahāṇa-abhiyuktānāṃ bhikṣūṇām antike praduṣyati avadhyāyati | yas tatra prahāṇikānāṃ bhikṣūṇām upabhoga-paribhogas taṃ sva-adhyāya-abhiratānāṃ bhikṣūṇāṃ niryātayanti | te ubhayato mūla-āpattim āpadyante | tat kasya hetoḥ || dhyāyī bhikṣuḥ su-kṣetraṃ | na + adhyayana-vaiyāvṛtya-āśritā na + adhyayana-abhiyuktāḥ || sam-dhi-dhāraṇī-kṣānti-bhūmiṣu bhājanī-bhūtā dakṣiṇīyāḥ pātra-bhūtāḥ | āloka-kara-ālokasya mārga-upadeśakāḥ | karma-kṣetra-kleśa-kṣetrān satvān uttārayanti | nirvāṇa-gamane ca mārge pratiṣṭhāpayanti | imāḥ kula-putra + aṣṭau mūla-āpattaya iti || āsāṃ niḥsaraṇam iha + eva sūtre * abhihitaṃ | yadi te bodhi-satvā ākāśagarbhasya bodhi-satvasya nāma śrutvā darśanam asya + ākāṅkṣeran | apāya-prapatana-bhayāt mūla-āpattīr daśayitu-kāmā | yadi te ākāśagarbhaṃ bodhi-satvaṃ namas-kuryuḥ nāma ca + asya parikīrttayeyus teṣāṃ sa kula-putro yathā bhāgyatayā sva-rūpeṇa + agratas tiṣṭhati brāhmaṇa-rūpeṇa yāvad dārikā-rūpeṇa purataḥ sthāsyati | tasya + ādi-karmikasya bodhi-satvasya yathā samutthitās tā āpattīḥ pratideśayati | gambhīraṃ ca + asya + upāya-kauśalyaṃ mahā-yāne caryām upadarśayati | yāvad a-vaivarttika-bhūmau ca pratiṣṭhāpayati || pe || yadi teṣāṃ saṃmukhaṃ darśanaṃ na dadāti | yas tam abhiyācati | tena + ādi-karmikeṇa bodhi-satvena sa-aparādhena paścime yāme utthāya + āsanāt prāṅ-mukhena sthitvā dhūpaṃ dhūpayitavyaṃ | aruṇo deva-putra āyācitavyaḥ | evaṃ ca vaktavyaṃ | aruṇa aruṇa mahā-kṛpa mahā-bhāga mahā-uditas tvaṃ jambu-dvīpe māṃ karuṇayā + āchādayasva | śīghram ākāśagarbhaṃ mahā-kāruṇikaṃ mama vacanena bodhaya | mama svapna-antare tam upāyam upadarśaya yena + aham upāyena + āpattiṃ pratideśayāmi | ārye mahā-yāne upāya-prajñāṃ pratilapsyāmi + iti || tena tat-kālaṃ śayyāyāṃ nidrāpayitavyaṃ saha + udgate * aruṇe iha jambu-dvīpe ākāśagarbhasya bodhi-satvasya + iha samāgamo bhavati sva-rūpeṇa ca | tasya + ādi-karmikasya bodhi-satvasya svapna-antare purataḥ sthitvā tāṃ mūla-āpattiṃ deśayati mahā-yāna-upāyena | tathā-rūpaṃ ca tasya + upāya-jñānaṃ saṃdarśayati | yena + upāya-kauśalyena sa ādi-karmiko bodhi-satvas tatra + eva bodhi-citta-a-saṃpramoṣaṃ nāma samādhiṃ pratilabhate su-dṛḍha-vyavasthitaś ca bhavati mahā-yānae ity ādi || atha vā yo * atra sūtre * adhyeṣaṇa-mantraḥ pūrvam uktaḥ | tena + ayaṃ vidhiḥ kāryaḥ | evaṃ syāt | araṇye upavane * abhyavakāśe vāgaraṃ vā tagaraṃ vā kāla-anusāri vā dhūpayitavyaṃ | prāñjalinā ca bhūtvā samantato dig-vidikṣu ca pañca-maṇḍalakena vanditvā ime mantra-padāḥ pravartayitavyāḥ | tad yathā | su-mṛśa [doubtful] | kāruṇika | caratu [doubtful] | vicara | sañcara | kāruṇika | murara | murara vega-dhāri namucame bhujayata kāruṇika cintā-maṇi pūraya kāruṇika sarva-āśāṃ me sthāpaya | ājñā-dhārī sphugu | rati-viveka gu | dṛṣṭi-viveka gu | pūraya kāruṇika pūrayantu mama + āśāṃ | sarvathā ca + a-śoka-gati svāhā || vidhiḥ pūrva-vat | sarva-vyādhi-duḥkha-sarva-bhaya-sarva-upakaraṇa-vighāta-pratighāte sarva-abhīṣṭa-siddhaye ca kāryaḥ || yadi kṣatriya-ādayo * api bodhi-satvāḥ katham eṣām āpatti-niyamo * anyeṣāṃ ca + ādhikyaṃ | atha tena sāmvarikāḥ | katham eṣām āpatti-vyavasthā | kathaṃ vā tad-doṣāt sāmvarikā api gṛhyante | na + eṣa doṣaḥ | yeṣāṃ yatra bahulaṃ saṃbhavaḥ te tatra + ā-koṭitāḥ sva-nāma-grahaṇa-darśanād bhaya-utpādana-arthaṃ | paras-paratas tu sarvaiḥ sarvā āpattayaḥ parihartavyāḥ || yena vā prakṛti-mahā-sa-āvadyatayā + a-samādāno * apy a-bhavyo bhavaty ucchinna-kuśala-mūlaś ca sutarāṃ tena sāmvarikā ity alam anayā cintayā || upāya-kauśalya-sūtre * api mūla-āpattir uktā | kiṃ vā + api kula-putra bodhi-satvaḥ prātimokṣa-śikṣāyāṃ śikṣamāṇāḥ kalpa-śata-sahasram api mūla-phala-bhakṣaḥ syāt | sarva-satvānāṃ ca su-ukta-dur-uktāni kṣamet | śrāvaka-praty-eka-buddha-bhūmi-pratisaṃyuktaiś ca manasi-kārair vihared iyaṃ bodhi-satvasya gurukā mūla-āpattiḥ | tad yathā kula-putra śrāvaka-yānīyo mūla-āpattim āpannaḥ so * a-bhavyas tair eva skandhaiḥ parinirvātum | evam eva kula-putro * a-pratideśya + etām āpattim a-niḥsṛjya tān śrāvaka-praty-eka-buddha-manasi-kārān a-bhavyo buddha-bhūmau parinirvātum iti || āsāṃ ca mūla-āpattīnāṃ sukha-grahaṇa-dhāraṇa-artham ekīya-matānāṃ ca saṃgraha-kārikā ucyante || ratna-traya-sva-haraṇād āpat-pārājikā matā | sad-dharmasya pratikṣepād dūtīyā muninā + uditā || duḥ-śīlasya + api vā bhikṣoḥ kāṣāya-stainya-tāḍanāt | cārake vā vinikṣepād apapravrājanena ca || pañca + ānantarya-karaṇān mithyā-dṛṣṭi-graheṇa vā | grāma-ādi-bhedanād vā + api mūla-āpattir jina-uditā || śūnyatāyāś ca kathanāt satveṣu kṛta-buddhiṣu | buddhatva-prasthitānāṃ vā saṃbodher vinivarttanāt || prātimokṣaṃ parityājya mahā-yāne niyojanāt | śiṣya-yānaṃ na rāga-ādi-prahāṇāya + iti vā grahāt || pareṣāṃ grahaṇād vā + api punaḥ sva-guṇa-kāśanāt | para-paṃsanato lābha-sat-kāra-śloka-hetunā || gambhīra-kṣāntiko * asmi + iti mithyā + eva kathanāt punaḥ | daṇḍāpayed vā śramaṇān dadyād vā śaraṇa-trayāt || gṛhṇīyād dīyamānaṃ vā śamathe tyājanāt punaḥ | pratisaṃlīna-bhogaṃ ca sva-adhyāyiṣu nivedanāt || mūlā āpattayo hy etā mahā-naraka-hetavaḥ | āryasya + ākāśagarbhasya svapne deśyāḥ puraḥ-sthitaiḥ || bodhi-citta-parityāgād yācakāya + a-pradānataḥ | tīvra-mātsarya-lobhābhyāṃ krodhād vā satva-tāḍanāt || prasādyamāno yatnena satveṣu na titikṣate | ślokāt para-anuvṛttyā vā sad-dharma-ābhāsa-varṇanād | iti || ārya-kṣitigarbha-sūtre * apy uktaṃ | yo mahā-brahman mama + uddiśya pravrajito duḥ-śīla-pāpa-samācāro bhikṣur anubhūtaḥ kaśambaka-jāto * a-śramaṇaḥ śramaṇa-pratijñaḥ a-brahma-cārī brahma-cāri-pratijñaḥ | dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ | atha ca punaḥ sa duḥ-śīla-pāpa-samācāro bhikṣur adya + api sarva-devānāṃ yāvat sarva-manuṣyāṇāṃ yāvat puṇya-nidhīnāṃ darśayitā bhavati kalyāṇa-mitraṃ | kiṃ ca + api sa a-pātrī-bhūtaḥ tena ca punaḥ śiras-tuṇḍa-muṇḍena kāṣāya-vastra-prāvaraṇa-īryā-pathena darśana-hetunā + api bahūnāṃ satvānāṃ vividha-kuśala-mūla-upastambhana-karaḥ su-gati-mārga-darśako bhavati | tasmād yo mama + uddiśya pravrajitaḥ śīlavān duḥ-śīlo vā tasya na + anujānāmi cakra-varttir ājñām api yan mama + uddiśya pravrajitasya saha-dharmeṇa + api kāye daṇḍa-prahāraṃ vā dātuṃ cārake vā prakṣeptuṃ | aṅgam aṅgaṃ vikarttanaṃ vā kartuṃ jīvitād vā vyaparopaṇaṃ kartuṃ | kiṃ punar a-dharmeṇa || kiṃ ca + api mṛtaḥ kathyate * asmin dharma-vinaye | atha ca punaḥ sa pudgalo go-rocana-kastūrikā-sadṛśa iti | atra + eva + āha | ye mama + uddiśya pravrajitān yāna-bhūtān pātra-bhūtān vā viheṭhayiṣyanti te sarveṣāṃ try-adhva-gatānāṃ buddhānām atīva sa-aparādhā bhavanti | samucchinna-kuśala-mūlā dagdha-santānā avīci-parāyaṇā bhavanti + iti | atra + eva + āha | sarva-buddhair adhiṣṭhito * ayaṃ mokṣa-dhvajo yad uta rakta-kāṣāya-vastram iti | asminn eva ca + uktaṃ | tena khalu punaḥ samayena bahūni śrāvaka-niyuta-śata-sahasrāṇi bahūni ca bodhi-satva-niyuta-śata-sahasrāṇi bhagavato * antike evaṃ-rūpaṃ pūrva-kṛtaṃ karma-āvaraṇaṃ pratideśayanti | vayam api bhadanta bhagavan bahūnāṃ pūrvakāṇāṃ tathā-gatānāṃ pravacane pātra-bhūtān pātra-bhūtāṃś ca buddhānāṃ bhagavatāṃ śrāvaka-yānīyān pudgalāñ jugupsitavantaḥ paṃsitavanto roṣitavanto * a-varṇa-a-yaśaḥ-kathāś ca niścāritavantaḥ | tena vayaṃ karma-āvaraṇena triṣv apāyeṣu vividhāṃ tīvrāṃ pracaṇḍāṃ duḥkhāṃ vedanāṃ pratyanubhūtavantaḥ || peyālaṃ || vayaṃ tat-karma-āvaraṇa-śeṣam etarhi bhagavato * antike pratideśayiṣyāmaḥ | ke-cid vadanti | vayaṃ bhagavataḥ śrāvakān vacanais tarjitavantaḥ paribhāṣitavantaḥ | ke-cid vadanti | vayaṃ bhagavataḥ śrāvakān a-pātra-bhūtān patra-a-bhūtāṃś ca praharitavantaḥ | ke-cid vadanti | vayaṃ cīvarān hṛtavantaḥ | ke-cid vadanti | vayaṃ bhagavataḥ śrāvakāṇām upabhoga-paribhogān ācchinnavantaḥ | ke-cid vadanti | vayaṃ bhagavantam uddiśya pravrajitān gṛha-sthān kāritavantaḥ tata a-sthānaṃ sāditāḥ | ke-cid vadanti | asmābhir bhagavan buddhānāṃ bhagavatāṃ śrāvakā a-patra-bhūtāḥ pātra-bhūtāś ca sa-aparādhikāś cārake prakṣiptās tena vayaṃ karma-āvaraṇena bahūn kalpāṃs tṛṣv apāyeṣu vividhāṃ tīvrāṃ pracaṇḍāṃ duṣkhāṃ vedanāṃ pratyanubhūtavantaḥ || pe || tad vayam etarhi karma-āvaraṇa-śeṣāṃ bhagavato * antike pratideśayāmaḥ | āyatyāṃ saṃvaram āpadyema | pratigahṇātu bhagavān asmākam anukampām upādāya | uddharatu bhagavān asmān an-anta-pāpebhya iti vistaraḥ || pravrajyā-antarāya-sūtre * apy an-artha uktaḥ | caturbhir mahānāman dharmaiḥ samanvāgato gṛhī a-kṣaṇa-prāpto bhavati | jāty-andhaś ca jaḍaś ca + a-jihvakaś ca caṇḍālaś ca jātu sukhito bhavaty abhyākhyāna-bahulaś ca ṣaṇḍakaś ca paṇḍakaś ca nitya-dāsaś ca | strī ca bhavati śvā ca śūkaraś ca gardabhaś ca + uṣṭraś ca āśīviṣaś ca bhavati tatra tatra jātau || katamaiś caturbhiḥ | iha mahānāman gṛhī pūrva-jina-krṭa-adhikārāṇāṃ satvānāṃ naiṣkramya-cittasya pravrajyā-cittasya + ārya-mārga-cittasya + antarāyaṃ karoti | anena prathamena || punar a-paraṃ gṛhī dhana-laulyena putra-laulyena karma-vipākam a-śraddadhat putrasya vā duhitur vā bhāryāyā vā jñāti-saṃghasya + aiśvarya-sthāne vartamāne pravrajyā-antarāyaṃ karoti | anena dvitīyena + iti || anya-dvayaṃ | sad-dharma-pratikṣepaḥ śramaṇa-brāhmaṇeṣu ca pratighaḥ || daśa ca + a-kuśalāḥ karma-pathāḥ an-arthāḥ | sad-dharma-smṛty-upasthānād vipāka-kaṭukā draṣṭavyāḥ | tataḥ kiñ-cin-mātraṃ sūtraṃ sūcyate | prāṇa-atipāta-vipāka-lavas tāvad | yathā + āha | tad yathā + agni-śikhā-carā nāma pakṣiṇo ye * agni-śikṣā-madhya-gatā na dahyante saṃhṛṣṭatarāś ca nārakeyāṇāṃ kapālaṃ bhittvā rudhiraṃ pibanti | kapāla-antara-carā nāma pakṣiṇo ye mastakaṃ bhittvā jvalita-mastaka-luṅgān pibanti | jihvā-āmiṣa-bhujo nāma pakṣiṇo ye jihvāṃ vidārya + abhito * abhitaḥ prabhakṣayanti | sā + api jihvā bhuktā punar api saṃjāyate padma-dala-komalatarā | evam artha-anurūpa-saṃjñā danta-utpāṭakā nāma kaṇṭha-nāḍy-apakarṣakā nāma | kloma-kāśinaḥ | āmāśaya-adāḥ | plīha-saṃvartakā | antra-vivara-khādinaḥ | pṛṣṭha-vaṃśa-carā nāma | marma-guhyakā nāma pakṣiṇo ye sarvāṇi marma-vivarāṇi bhittvā marmāṇi kṛntayitvā vivarāṇi praviśya majjā-maṇḍaṃ pibanti krandamānānāṃ | sūcī-chidrā nāma pakṣiṇo ye sūcī-sadṛśa-tuṇḍā raktaṃ pibanti | evam asthi-vivara-aśinaḥ ṣaṭ-tvag-bhakṣiṇaḥ | nakha-nikṛntakā medo-dāḥ snāyu-viśeṣakāḥ | keśa-uṇḍukā nāma pakṣiṇo ye keśa-mūlāny utpāṭayanti || sa evam avīci-pradeśas trīṇi yojana-śata-sahasrāṇi pakṣi-bhairava-pakṣo nāma | tatra tair anyair nārakeyaiḥ saha + an-ekāni varṣa-śata-sahasrāṇi bhakṣyate saṃbhavati ca | sa kathañ-cid api tasmān muktaḥ sarvasmād duṣkha-jāla-parivṛtaḥ | śvabhra-prapāto nāma dvitīyaḥ pradeśas tatra gacchati | trāṇa-anveṣī śaraṇa-anveṣī paritrāṇa-anveṣī samantata ekādaśabhir arci-skandhair āvṛto niḥ-sahāyaḥ karma-pāśa-bandhana-baddhaḥ samantataḥ śatrubhir āvṛtaḥ kāntāram anuprapannaḥ sarvasmān naraka-puñjād adhikataraṃ vyasanam abhiprapannas taṃ śvabhra-prapātaṃ nāma pradeśam anudhāvati | patite * atīva pādaḥ pravilīyate | utkṣiptaḥ punar api saṃbhavati | su-kumārataraḥ ślakṣṇataraḥ kharābhis tīvrābhir vedanābhir abhibhūtaḥ | tasya + evaṃ bhaya-viklava-vadanasya kara-caraṇa-sarva-aṅga-praty-aṅga-pravilīyamānasya sa pradeśaḥ śvabhra-prapāto nāma prādur-bhavati | sa tasmin deśe nipatati patitaḥ śvabhre prapatati trīṇi yojana-sahasrāṇi | punar api karma-kṛtena vāyunā + utkṣipyate | sa prapatamānaḥ kaṃka-vāyasa-grdhra-ulūkair bhakṣyate | yāvat tasya + evam utkṣipyamānasya ca prapatataś ca + an-ekāni varṣa-śata-sahasrāṇi gacchanti | kathañ-cid api tasmān muktaḥ paribhrāmitaś cakra-aṅkaṃ vivaraṃ nāma pradeśam anudhāvati | tasmiṃś ca pradeśe sahasra-arāṇi cakrāṇi prādur-bhavanti vajra-nābhīni tīkṣṇa-jvālāni śīghra-bhramāṇi tasya saha-gamanād eva tāni cakrāṇi śarīraṃ prāpya bhramanti | pe || praty-ekaṃ sarva-aṅgāni pramathnanto dahanti pāda-tale ca + asya śaṅkubhir bhidyete | evaṃ makkoṭaka-parvate | mākkoṭakaiḥ prāṇi-jātibhiḥ sa-antar-vahiḥ-parama-aṇuśaḥ prabhakṣyate | bhukto bhuktaḥ punar api saṃjāyate su-kumārataraḥ | su-kumāratayā bhūyo * apy ādhikatarāṃ vedanām anubhavati | bhukta-bhuktasya prabhūtataram eva + asya tvaṅ-māṃsaṃ prādur-bhavati | tasya prāṇa-atipāta-kṛta-upacitasya tat-phalaṃ bhavati || a-datta-ādāna-vipākam āha | sa eṣa duṣkṛta-karma-anta-cārī ālāta-cakra-nirmāṇa-gandharva-nagara-mṛga-tṛṣṇikā-sadṛśaṃ mahad artha-jātaṃ paśyati ratna-vastra-dhana-dhānya-nikara-bhūtaṃ | tasya + evaṃ lobha-abhibhūtasya karmaṇā mohitasya + evaṃ bhavati | mama + idam iti | sa evaṃ mohitaḥ pāpa-kārī prajvalita-aṅgāra-karṣūr laṅghayitvā tad-draviṇam anudhāvati | sa karma-kṛtair yama-puruṣair gṛhyate śastra-jāla-madhya-gataḥ sarva-aṅga-praty-aṅgaśaḥ pāṭyate viśasyate dahyate * asthy-avaśeṣaḥ kriyate | na ca + asya + an-ādi-kāla-pravṛttaḥ sa lobhas tām apy avasthāṃ gatasya parihīyatae iti || kāma-mithyā-ācāram adhikṛtya + āha | eṣa sa pāpa-kartā tasmāc * chastra-saṅkaṭān muktaḥ katham-apy aṅgāra-karṣūr laṅghayitvā karmaṇā bhrāmitaḥ pradeśam anyaṃ prapadyate | vitatha-darśanaṃ nāma tatra karma-kṛtāṃ striyaṃ paśyati yā tena pūrvaṃ naṣṭa-smṛtinā dṛṣṭā | dṛṣṭvā ca + an-ādi-kāla-abhyasto rāga-agnir utpadyate | sa tena dhāvati yena tā striyaḥ | tāś ca + ayo-mayyo nāryaḥ karma-kṛtāḥ | tābhir asau gṛhyate | gṛhītvā ca + oṣṭhāt prabhṛti tathā bhujyate yathā + asya sarṣapa-phala-mātra-pramāṇam api na + avaśiṣṭaṃ | tasmiñ śarīre bhavati | punar api saṃbhavati | punar api bhujyate | sa kaṭukāṃ kharāṃ vedanām anubhavaṃs tasmād rāga-agner na nivartate | yena tā striyas tena bhūyaḥ saḥ saṃdhāvati | na ca + asya tat-pīḍā tathā bādhate yathā rāga-agniḥ | atha tā striyo bhūyo vajra-maya-ayo-maya-prajvalita-gātrās taṃ manuṣyam ādāya jvālā-mālā-ākula-sarva-śarīrās taṃ nārakeyaṃ siktā-muṣṭi-vad bhindanti | punar api saṃbhavati + iti pūrva-vat || pe || striyo mūlam apāyasya dhana-nāśasya sarvathā | strī-vidheyā narā ye tu kutas teṣāṃ bhavet sukham || pe || yāvat | strī vināśo vināśānām iha loke paratra ca | tasmāt striyo vivarjyāḥ syur yadi + icchet sukham ātmana iti || mṛṣā-vādam adhikatya + āha | sa tair yama-puruṣair gṛhyate gṛhītvā ca tan-mukhaṃ vidārayanti tasmāj jihvām apakarṣayanti | sā ca jihvā karma-vaśāt pañca-yojana-śata-pramāṇā bhavati | tasya mṛṣā-vādasya balena tasyāś ca saha-nirgamana-kāle te yama-puruṣā bhūmāv ānāhayanti pradīpta-ayo-mayyāṃ | karma-kṛtaṃ ca hala-sahasraṃ prādur-bhavati pradīpta-agra-saṃyuktaṃ balavadbhir balīvardais tad asya + antar-gataṃ jihvāyāṃ vahati | tatra pūya-rudhira-kṛmi-śrāviṇyo nadyaḥ pravahanti || pe || sā ca jihvā tathā su-kumārā yathā devānām akṣi || yāvat sa vedanātas tanati krandati vikrośati na ca + asya tad-duḥkhaṃ kaś-cid apanayati + iti vistaraḥ | tasya + evaṃ pracaṇḍām vedanām anubhavato * an-ekāni varṣa-śata-sahasrāṇi sā ca jihvā kṛṣyate | sā kathañ-cit tasya nārakasya mukhe praviśati | sa bhaya-vihvala-vadano yena vā tena vā niḥpalāyate * aṅgāra-karṣūṣu dahyamāno nimajjan | tasya + evaṃ duḥkha-ārttasya + a-śaraṇasya + a-parāyaṇasya punar api yama-puruṣāḥ prādur-bhavanti mudgara-asi-pāṇayaḥ | te taṃ puruṣaṃ mastakāt prabhṛti yāvat pādau cūrṇayanti + ity ādi || paiśunya-vipākas tu yathā + eva mṛṣā-vādasya trīṇi yojana-śatāni jihvā + iti viśeṣas tu | tāṃ yama-puruṣā nistriṃśān ādāya pradīpta-dhārān jihvāṃ nikṛntanti | jambukaiś ca + anysamin pradeśe bhakṣyate | parama-kaṭukāṃ vedanāṃ prativedayate sa krandati vikrośaty a-vyakta-akṣaraṃ jihvā-virahita ity ādi || pāruṣya-vipākam āha | te tāṃ jihvām āsyaṃ vidārya gṛhṇanti | gṛhītvā niśita-dhāraiḥ śastraiś chittvā tasya bhūya eva khādanīya-arthena mukhe prakṣipanti | sa ca jighansā-arditaḥ kṣut-kṣāma-vadanaḥ sva-rudhira-lālā-parisrutāṃ tām eva sva-jihvāṃ bhakṣayati | sā ca jihvā chinnā punar api saṃjāyate karma-vaśāt | atha sa bhūmau vedanā-ārttaḥ parivartate viceṣṭate krandate | tasya + evaṃ vedanā-ārttasya parivṛtta-nayana-tārakasya duṣkha-ārttasya dīnasya + a-sahāyasya + ekākinaḥ sva-kṛtam upabhuñjānasya yama-puruṣā anuśāsanī-gāthāṃ bhāṣante || jihvā-dhanor vinirmuktas tīkṣṇo vāg viśikhas tvayā | pāruṣyam iti yad dṛṣṭaṃ tasya + etat phalam āgatam || iti vistaraḥ || saṃbhinna-pralāpa-vipākam āha || tasya tat prajvalitaṃ tāmra-drava-lohitaṃ jihvāṃ dahati | jihvāṃ dagdhvā kaṇṭhaṃ dahati | kaṇṭhaṃ dagdhvā hṛdayaṃ dahati hṛdayaṃ dagdhvā + antrāṇi dahati | tāny api dagdhvā pakva-āśayaṃ dahati | pakva-āśayam api dagdhvā + adho-bhāgena nirgacchati || yama-puruṣā gāthām āhuḥ | pūrva-uttara-a-baddha-padaṃ nir-arthakam a-saṃgatam | a-baddhaṃ yat tvayā proktaṃ tasya + etat phalam āgataṃ || yā na [doubtful] satyavatī nityaṃ na ca + adhyayana-tat-parā | na sā jihvā budhair dṛṣṭā kevalaṃ māṃsa-khaṇḍikā | iti vistaraḥ || abhidhyā-vipākam āha | atha paśyati riktaṃ tuccham a-sārakaṃ karma-kṛtaṃ bahu-draviṇaṃ para-parigṛhītaṃ tasya karma-codita-vyāmohitasya + evaṃ bhavati | mama + idaṃ syād iti | tataḥ sa nārakas tena + eva dhāvati yena tad dravyaṃ | tasya + abhidhyā-ākhya-mānasasya + a-kuśalasya + āsevita-bhāvita-bahulī-kṛtasya tat-phalaṃ yad asau narake viparītaṃ paśyati | tasya + evaṃ paśyato * abhidhyā-bahulasya haste śastraṃ prādur-bhavati sa tena dhāvati | teṣām apy anyeṣāṃ nārakāṇāṃ haste śastrāṇi prādur-bhavanti | sa taiḥ saha śastreṇa yudhyate yāvat tathā kartyate yathā sarṣapa-phala-mātram api na bhavati māṃsam asya śarīre tathā + asthi-kaṅkāla-avaśeṣaḥ kriyate || pe || pareṣāṃ sampa ... mama syād iti cintitaṃ | tasya + abhidhyā-samutthasya viṣasya phalam āgatam iti || vyāpāda-phalam āha | karma-mayāḥ siṃha-vyāghra-sarpāḥ krodha-abhibhūtāḥ puratas tiṣṭhante | etebhyo bhaya-bhīto yena vā tena vā niḥpalāyate | sa kathaṃ śaknoti palāyitum a-śubhasya karmaṇaḥ | sa tair gṛhyate | gṛhītvā ca pūrvaṃ tāvan mastakād bhujyate yāvat pārśvataḥ sarpair viṣa-daṃṣṭraiḥ saṃdaśya saṃdaśya bhakṣyate | vyāghrair api pṛṣṭhato bhakṣyate | pādāv api vahninā dāhyete sa yama-puruṣair dūrād iṣubhir vidhyatae iti vistaraḥ || mithyā-dṛṣṭi-phalaṃ punar a-parimitaṃ | pāṭhas tu saṃkṣipyate | śastra-varṣa-tomara-vajra-varṣa-aśani-pāṣāṇa-varṣe hanyate | ekādaśabhir arcci-skandhaiḥ kṣut-pipāsa-agninā ca sukha-nirgatena nir-antaraṃ dahyatae iti || kāma-mūlāś ca sarva-an-arthā iti tebhya eva + udvejitavyaṃ | yathā + atra + eva + āha | asty agni-kuṇḍo nāma narakaḥ | tatra katareṇa karmaṇā satvā upapadyante | yena a-śramaṇena śramaṇa-pratijñena mātṛ-grāmasya nṛtta-gītasya + ābharaṇānāṃ vā śabdaṃ śrutvā + a-yoniśena manas-kāreṇa + ākṣipta-buddhinā tac * chrutvā hasita-laḍita-krīḍitāny a-śucim uktaṃ || pe || tatra te nārakā ayo-varṣeṇa sarva-aṅga-praty-aṅgaśaś cūrṇyante * aṅgāra-varṣeṇa ca pacyante dahyantae ity ādi | evaṃ paurāṇa-kāma-āsvādana-smaraṇāt padumo nāma narakaḥ paṭhyate svapna-anta-bhūta-smaraṇāc ca | tatra te nārakāḥ kumbhiṣu pacyante | te droṇiṣv ayo-mayair muṣalair hanyantae iti vistaraḥ || evam apsarasaḥ prārthanayā brahma-carya-pariṇāmanān mahā-padumo nāma naraka uktaḥ | tatra kṣāra-nadī-taraṅginī nāma pravahati | tasyāṃ nadyāṃ yāny asthīni te pāṣāṇāḥ | yac * chevālaṃ te keśāḥ | yaḥ paṅkas tan māṃsaṃ | yā āpaḥ tat kathitaṃ tāmraṃ | ye matsyās te nārakā ity ādi || evaṃ puruṣasya puruṣeṇa saha maithuna-vipratipatteḥ a-prameyā a-kāraṇā viśeṣāḥ paṭhyante | evaṃ śiśubhiḥ saha vipratipatteḥ kṣāra-nadyām uhyamānān dārakān paśyati | te taṃ vilapanti | sa tāṃ nadīm avagāhate | teṣu bālakeṣu tīvra-sneha-pratibandha-śoka-duṣkha-vegāt | evaṃ go-vaḍava-aja-eḍaka-ādiṣu prakṛti-sa-āvadyaḥ kāma-mithyā-ācāraḥ kharatara-vipākaḥ paṭhyate | tāsām eva go-vaḍava-ādīnāṃ tapta-ayo-mayīnāṃ a-kuśala-nirmitānāṃ yoni-mārgeṇa sa tiryak-kāma-sevī praviśati | sa tāsām udare pradīpta-aṅgāra-nikara-paripūrṇe svidyate pacyate bahūni varṣa-śata-sahasrāṇi + iti vistareṇa draṣṭavyaṃ || evam anya-nāśitāsv api bhikṣuṇīṣu vipratipannānāṃ mahā-naraka-pātanāḥ paṭhyante | evaṃ sva-strīṣv apy a-yoni-mārgeṇa gacchataḥ | evaṃ prasahya + ānītāsv api para-strīṣu labdhāsu ca kanyāsu | evam upavāsa-sthāsu evaṃ gurūṇāṃ patnīṣu jñāti-śabda-mānitāsu ca vipratipatteḥ tīvrāś ca + a-parimāṇāś ca mahā-naraka-pātanāḥ paṭhyante || sapta-maithuna-saṃyukta-sūtre * apy āha | iha brāhmaṇa ekatyo brahma-cāriṇam ātmānaṃ pratijāṇīte | sa na + iha + eva mātṛ-grāmeṇa sārddhaṃ dvayaṃ samāpadyate * api tu mātṛ-grāmaṃ cakṣuṣā rūpaṃ nidhyāyan paśyati | sa tadā svādayati adhyavasyati adhyavasāya tiṣṭhati | ayam ucyate brāhmaṇa brahma-cārī saṃyukto maithunena dharmeṇa na visaṃyuktaḥ | a-pariśuddhaṃ brahma-caryaṃ carati || evaṃ mātṛ-grāmeṇa sārddhaṃ saṃkrīḍataḥ saṃkilikilāyamānasya āsvādayataḥ a-pariśuddhaṃ brahma-caryam uktaṃ | evaṃ mātṛ-grāma-apasthānam āsvādayataḥ | evaṃ tiraḥ-kuḍya-gatasya tiro-duṣya-gatasya vā mātṛ-grāmasya nṛtta-gīta-ādi-śabdam āsvādayato maithuna-saṃyogam ity uktam | evaṃ pañca-kāma-guṇa-samarpitaṃ param avalokya + āsvādayataḥ || evaṃ deva-ādi-sthāneṣu brahma-carya-pariṇāmanāt saṃyukto maithunena dharmeṇa na visaṃyukta iti || yataś ca + ete kāmā evaṃ smaraṇa-prārthanā-viṣayam api gatā evam an-artha-karās tena + eva kāma-apavādaka-sūtre * abhihitam | nivāraya bhikṣo cittaṃ kāmebhyaḥ | sa-bhayaś ca + eṣa mārgaḥ sa-pratibhayaḥ sa-kaṇṭakaḥ sa-gahanaḥ unmārgaḥ ku-mārgo vedanā-pathaḥ | a-sat-puruṣa-saṃsevitaḥ | na + eṣa mārgaḥ sat-puruṣa-saṃsevitaḥ | na tvam evaṃ cintayasi | kasmāt alpa-āsvādāḥ kāmā uktā bhagavatā | bahu-duṣkha-bahu-upadravā bahu-upāyāsā | ādīnavo * atra bhūyān | rogo bhikṣavaḥ kāmā gaṇḍaḥ śalya-madya-madya-mūlam āmiṣa-vaḍisaṃ mṛtyur a-nityāḥ kāmās tucchāḥ mṛṣā-moṣa-dharmiṇaḥ svapna-upamāḥ kāmāḥ | kim apy ete bāla-ullāpanāḥ || pe || yathā mṛgāṇāṃ bandhanāya kūṭaṃ dvi-jānāṃ bandhanāya jālaṃ | matsyānāṃ bandhanāya kupinaṃ | markaṭānāṃ bandhanāya lepaḥ pataṅ-gānāṃ bandhanāya + agni-skandhaḥ | evaṃ kāmāḥ || pe || kāma-paryeṣaṇāṃ carato dīrgha-rātraṃ siṃhānāṃ mukhe parivartitasya + anto na prajñāyate | yāvad go-ghātakānāṃ gava-āsanānāṃ mukhe parivartitasya + anto na prajñāyate | yāvan maṇḍūkānāṃ satāṃ sarpāṇāṃ mukhe parivartitasya + anto na prajñāyate | dīrgha-rātraṃ kāmān pratisevamānānāṃ corā iti kṛtvā gṛhītānāṃ śiraś-chinnānām anto na prajñāyate | pāradārikāḥ pāripanthikā grāma-ghātakā jana-pada-ghātakā yāvad granthi-mocakā iti kṛtvā gṛhītānāṃ śiraś-chinnānām anto na prajñāyate | duṣkhaṃ tīvraṃ kharaṃ kaṭukam anubhūtaṃ rudhiraṃ prasyanditaṃ pragharitaṃ yac caturṣu mahā-samudreṣu + udakāt prabhūtataraṃ || pe || kāyo hy ayaṃ bahv-ādīnavaḥ | asthi-saṃghātaḥ snāyu-saṃbaddho māṃsena + anuliptaḥ carmaṇā paryavanaddhaḥ chavyā praticchannaḥ chidra-vicchidraḥ kṛmi-saṃgha-niṣevitaḥ satvānām an-arthakaḥ kleśa-karmaṇāṃ vastu || asmin kāye vividhā ābādhā utpadyante | tad yathā cakṣū-rogaḥ śrotra-rogo yāvad arśāṃsi piṭako bhagan-daraḥ || pe || kāyikāḥ santāpāḥ kāyikaṃ duṣkhaṃ | kāyasya jīrṇatā bhagnatā kubjatā | khālityaṃ pālityaṃ vali-pracuratā | indriyāṇāṃ pāripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇī-bhāvo jarjarī-bhāvaḥ | yāvan na + arhasy evam udgharantaṃ pragharantaṃ jugupsanīyaṃ kāyaṃ pratiṣevituṃ || pe || kā tava bhikṣo kāma-a-śāntiḥ | kaś ca tvāṃ pralobhayati | kathaṃ ca tvaṃ prāhito mūrchito * adhyavasito * adhyavasānam āpannaḥ | yadā + ahaṃ parinirvṛto bhavāmi | sad-dharmaś ca + antar-hito bhavati | tvaṃ ca kāmān pratisevya vinipāta-gato bhaviṣyasi | kadā jarā-maraṇād ātmānaṃ parimocayiṣyasi || alaṃ bhikṣo nivāraya cittaṃ kāmebhyaḥ | a-kālaḥ kāma-paryeṣaṇāyāḥ | kālo * ayaṃ dharma-paryeṣaṇāyā iti || ugradatta-paripṛcchāyām apy āha | tena kāma-mithyā-ācārāt prativiratena bhavitavyaṃ sva-dāra-saṃtuṣṭena para-dāra-an-abhilāṣiṇā + ārakta-netra-prekṣiṇā nirviṇṇa-manasā | eka-anta-duṣkhāḥ kāmā | ity abhīkṣṇaṃ manasi-kāra-prayuktena | yadā + apy asya sva-dāreṣu kāma-vitarka utpadyeta | tadā + api tena sva-dāreṣv a-śubha-anudarśinā uttrasta-manasā | kleśa-vaśatayā kāmāḥ pratisevitavyāḥ | na tv adhyavasāna-vinibaddhena nityam a-nitya-an-ātma-a-śuci-saṃjñinā | evaṃ ca + anena smṛtir upasthāpyā | tathā + ahaṃ kariṣyāmi yathā saṃkalpair api kāmān na paribhokṣye | kaḥ punar vādo dvi-indriya-samāpattyā vā + anaṅga-vijñaptyā vā + iti || punar atra + eva + āha | bodhi-satvena sva-bhāryāyā antike tisraḥ saṃjñā utpādayitavyāḥ | katamās tisraḥ | rati-krīḍā-sahāyikā + eṣā na + eṣā para-loka-sahāyikā | anna-pāna-sahāyikā + eṣā na + eṣā karma-vipāka-anubhavana-sahāyikā | sukha-sahāyikā + eṣā na + eṣā duṣkha-sahāyikā || yāvad a-parās tisraḥ | śīla-antarāya-saṃjñā dhyāna-antarāya-saṃjñā prajñā-antarāya-saṃjñā || a-parās tisraḥ | cora-saṃjñā badhaka-saṃjñā naraka-pāla-saṃjñā iti || candrottarā-dārikā-paripṛcchāyām apy uktaṃ | atha candrottarā-dārikā samanantaraṃ pradhāvantaṃ taṃ mahāntaṃ jana-kāyaṃ dṛṣṭvā tasyāṃ velāyāṃ vihāyasa-antarīkṣe tāla-mātram abhyudgamya sthitvā ca taṃ mahāntaṃ jana-kāyaṃ gāthābhir adhyabhāṣata || kāyaṃ mama + īkṣadhvam imaṃ mano-jñaṃ suvarṇa-varṇaṃ jvalana-prakāśam | na rakta-cittasya hi mānuṣasya prajñāyate śobhanakaṃ śarīram || ye etv agni-karṣū-upama-saṃpradīptān tyajanti kāmān viṣayeṣv a-gṛddhāḥ | ṣaḍ-indriyaiḥ saṃvara-saṃvṛtāś ca ye brahma-caryaṃ ca caranti śubham || dṛṣṭvā ca dārān hi parasya ye vai kurvanti mātā-bhaginī + iti saṃjñāṃ | prāsādikās te hi su-darśanīyā bhavanti nityaṃ paramaṃ mano-jñāḥ || sphuṭām imāṃ vettha purīṃ samantād yo roma-kūpān mama ca + ati-gandhaḥ | na rāga-cittena mayā + arjito * ayam phalaṃ tu dānasya damasya ca + idam || na me samutpadyati rāga-cittaṃ mā vīta-rāgāsu janīṣva rāgaṃ | sākṣī mama + ayaṃ purato muni-indraḥ satyaṃ yathā vedmi na jātu mithyā || yūyaṃ ca pūrvaṃ pitaro mama + āsa | ahaṃ ca yuṣmākam abhūj janitrī | bhrātā svasā ca + api pitā babhūva ko rāga-cittaṃ janayej jananyāṃ || praghātitāḥ prāk ca mama + atha sarve | ahaṃ viśastā ca purā bhavadbhiḥ | sarve a-mitrā vadhakāḥ parasya | kathaṃ tu vā jāyati rāga-cittam || na rūpavanto hi bhavanti rāgāt | na rakta-cittāḥ su-gatiṃ vrajanti | na nirvṛtiṃ yānti ca rakta-cittā rāgo hi tasmāt parivarjanīyaḥ || kāmasya hetor nirayaṃ patanti | pretās tiraśco * atha bhavanti rāgāt | kumbha-aṇḍa-yakṣā asurāḥ piśācā bhavanti ye rāga-parītta-cittāḥ || kāṇāś ca khañjāś ca vi-jihvakāś ca | vi-rūpakāś ca + eva bhavanti rāgāt | bhavanti nānā-vidha-doṣa-bhājāś caranti ye kāma-carīṃ jaghanyām || yac cakra-vartitvam avāpnuvanti | bhavanti śakrās tri-daśa-īśvarāś ca | brahmāṇa īśā [doubtful] vaśa-varttinaś ca tad brahma-caryaṃ vipulaṃ caritvā || jāty-andha-bhāvā vadhirā vi-saṃjñā | śva-śūkara-uṣṭrāḥ khara-vānarāś ca | hasty-aśva-go-vyāghra-pataṅ-ga-makṣāḥ bhavanti nityaṃ khalu kāma-lolāḥ || kṣiti-īśvarāś ca + eva bhavanty udagrāḥ su-śreṣṭhino vai gṛha-paty-amātyāḥ | sukha-saumanasyena ca yānti vṛddhiṃ ye brahma-caryaṃ vipulaṃ caranti || kabhalli-tāpān atha dhūma-gārān bandhāṃs tathā tāḍana-tarjjanāṃś ca | chedaṃ śiraḥ karṇa-kara-akṣi-nāsāḥ | pādasya ca + arcchanti hi kāma-dāsā | iti || udayana-vatsa-rāja-paripṛcchāyāṃ ca vivarṇitāḥ kāmāḥ || dṛṣṭvā vraṇaṃ dhāvati makṣikā yathā | dṛṣṭvā + a-śuciṃ dhāvati gardabho yathā | śvānaś ca śūnā iva māṃsa-kāraṇāt | tathā + eva dhāvanty a-budhāḥ striye ratāḥ || a-vidyā-pidhitā bālās tamaḥ-skandhane āvṛtāḥ | strīṣu saktās tathā mūḍhā a-medhya iva vāyasāḥ || mārasya go-caro hy eṣa prasthitā yena dur-gatiḥ | āsvāda-saṃjñino gṛddhā mīṭa-sthāne yathā krimiḥ || kīṭa-kumbho yathā citro yatra yatra + eva dṛśyate | pūrṇo mūtra-purīṣeṇa dṛtir vā vāta-pūritā || siṅghāṇaka-kapha-alālāḥ [doubtful] śleṣmaṇi klinna-mastakāḥ | daurgandhyaṃ sravate kāyād bālānāṃ tad yathā madhu || asthi-pūrṇaṃ mukha-dvāraṃ māṃsa-carma-ādibhiś citaṃ | gaṇḍa-bhūto hy ayaṃ kāyaḥ kutsito hy āma-gandhikaḥ || nānā-prāṇibhiḥ saṃpūrṇo mukha-gaṇḍo yathā bhavet | evam eva hy ayaṃ kāyo viṣṭhā-ādy-a-śuci-bhājanam || antya-antra-ākulaṃ hy udaraṃ sa-yakṛt-phupphuṣa-ākulam | vṛkkau vilohitaṃ pittaṃ masta-luṅga-asthi-majjakam || aśītiṃ krimi-kula-sahasrāṇi yāni tiṣṭhanti antare | aha bālā na paśyanti moha-jālena āvṛtāḥ || nava-vraṇa-mukhaiḥ prasravanty a-śuciṃ pūti-gandhikam | bālā nimittaṃ gṛhṇanti vacane darśane * api ca || uktāḥ paścān na jānanti yo deśaḥ sarva-kutsitaḥ | uccāra-go-carā bālāḥ kheṭa-siṅghāṇa-bhojinaḥ || jugupsanīye rajyante vraṇaṃ dṛṣṭvā + iva makṣikāḥ | kakṣāsv āgharate svedo gandho vāyati kutsitaḥ || kurvanti duṣ-kṛtaṃ karma yena gacchanti dur-gatim | hīnān kāmān niṣevanto hīnān dharmān niṣevya ca || gatvā avīciṃ duṣ-prajñāḥ duṣkhāṃ vindanti vedanāṃ | uccāra iva dur-gandhāḥ striyo buddhaiḥ prakīrtitāḥ || tasmād * dhīnasya hīnābhiḥ strībhir bhavati saṅgatiḥ | uccāra-bhastrāṃ yo gṛhya-bāla-āvāsaṃ nigacchati || yādṛśaṃ kurute karma tādṛśaṃ labhate phalam || tathā + atra + eva + āha | tad evaṃ-rūpair duṣkha-paryeṣitair bhogaiḥ sva-jīvika-artham upasaṃhṛtair na prabhavanti śramaṇa-brāhmaṇebhyo dānaṃ dātuṃ kṛpaṇa-vanīpaka-yācakebhyo * a-vaśī-kṛtāḥ strībhiḥ strī-nirjitāḥ strī-nigṛhītāḥ strī-dāsāḥ | tena + eva strī-premṇā tasyā eva poṣaṇāya na śaknuvanti dānaṃ dātuṃ śīlaṃ ca samādātuṃ | sa tatra raktaḥ samānaḥ strī-paribhāṣitāni sahate tarjana-avalokana-nirbhartsanām api sahate | sa mātṛ-grāmeṇa tarjitaḥ puruṣaḥ saṃsīdati viṣīdati sukhaṃ ca + asyā avalokayati | kāma-hetoḥ kāma-nidānaṃ ca vaśa-gatā bhavati | ayaṃ mahā-rāja kāma-lolupasya puruṣasya + uccāra-sukha-paramasya + a-śucau ratasya + a-saṃprajanya-ācāriṇo doṣaḥ || pe || śrutvā + īdṛśaṃ tu saṃvegaṃ na teṣāṃ bhavati nirvṛtiḥ | bhūyaḥ kurvanti saṃsargaṃ strībhiḥ sārddhaṃ pramoditāḥ || duṣkha-kāmān niṣevante bhāṣante ca jugupsitāḥ || dharmaṃ śrutvā + artha-saṃmūḍhāḥ bhāṣante ca su-bhāṣitaṃ | strī-gataṃ ca + asya tac cittaṃ viḍālasya + iva mūṣike || muhūrtaṃ bhavati saṃvegaḥ śrutvā + atha jina-bhāṣitaṃ | punaḥ kupyati rāgo * asya viṣa-hālāhalaṃ yathā || sūkarasya + iva uttrāso muhūrtam anuvarttate | dṛṣṭvā vai atha uccāraṃ gṛddhatāṃ janayaty asau || evaṃ sukha-arthino bālāḥ prahāya jina-śāsanaṃ | hīnān kāmān niṣevante yena gacchanti dur-gatiṃ || raktāḥ pramattāḥ kāmeṣu kṛtvā karma su-pāpakam | śīlavattāṃ visaṃvādya paścād gacchanti dur-gatim || yasya + īdṛśaṃ dharma-nayaṃ viditvā | strīṣu prasādaḥ puruṣasya na + u bhavet | viśodhitaḥ svarga-patho * asya nityam | na dur-labhā tasya vara-agra-bodhiḥ || labdhvā kṣaṇaṃ hi sa prajño dharmaṃ śrutvā ca īdṛśam | sarvān kāmān vivarjya + iha pravrajyāṃ niṣkramed budha | iti || praśānta-viniścaya-prātihārya-sūtre * apy a-paro * an-artha uktaḥ || yaḥ kaś-cin mañjuśrīḥ kula-putro vā kula-duhitā vā jāmbū-dvīpakān sarva-satvāñ jīvitād vyaparopya sarvasvaṃ haret | yo vā + anyo mañjuśrīḥ kula-putro vā kula-duhitā bodhi-satvasya + eka-kuśala-cittasya + antarāyaṃ kuryād antaśas tiryag-yoni-gatasya + apy eka-ālopa-dāna-saha-gatasya kuśala-mūlasya + antarāyaṃ kuryād ayaṃ tato * a-saṃkhyeyataraṃ pāpaṃ prasavati | tat kasya hetoḥ | buddha-utpāda-saṃjanakānāṃ sa-kuśala-mūlānām antarāyaḥ sthito bhavati | yaḥ kaś-cin mañjuśrīḥ para-kuleṣu bodhi-satvasya + īrṣyā-mātsaryaṃ kuryāt tasya tasmin samaye tato nidānaṃ [doubtful] trīṇi bhayāni pratikāṅkṣitavyāni | katamāni trīṇi | naraka-upapatti-bhayaṃ jāty-andha-bhayaṃ pratyanta-janma-upapatti-bhayaṃ ca + iti || punar āha || yas tasya kuryāt puruṣo * a-priyaṃ vā bhūtaṃ hy a-bhūtaṃ ca vaded a-varṇaṃ | paruṣaṃ vadet kruddha-manā + api yas taṃ kṣobhaṃ ca kuryāt punar asya yo * api || ātma-bhāvena mahatā narakeṣu sa dur-matiḥ | utpadyate vipanna-ātmā duṣkhāṃ sa vetti vedanāṃ || yojanānāṃ śataṃ pañca jāyate * asya samucchrayaḥ | koṭī-parivṛtaḥ śaśvad bhakṣyate ca śunā bhṛśam || pañca-mūrddha-sahasrāṇi bhavanty asya + apavādinaḥ | jihvānāṃ ca śatāḥ pañca bhavanty eka-eka-mūrddhani || eka-ekasyāṃ ca jihvāyāṃ śatāḥ pañca jvalan-mukhāḥ | lāṅgalānāṃ ca vahanty asya vācaṃ bhāṣitva pāpikām || pratāpane ca pacyante tīvra-duṣkha-anala-ākule | utpīḍāṃ bodhi-satvānāṃ ye kurvanti a-saṅgatāḥ || tiryag-yoniḥ sa-narakā na teṣāṃ bhoti dur-labhā | kalpa-koṭi-sahasrāṇi śatāni niyutāni ca || tataḥ cyutā ghora-viṣā bhonti sarpāḥ su-dāruṇāḥ | kṣut-pipāsa-abhibhūtāś ca kurvate karma dāruṇam || labdhvā + api bhojana-pānaṃ tṛptiṃ na + eva + adhigacchati | tataś cyuto manuṣyeṣu sa ... yady upapadyate || jāty-andho bhoti dur-medhā duṣṭa-cetā a-saṃvṛtaḥ | āryānāra-adhikāṃ [doubtful] vācam uktvā dur-bhāṣitaṃ naraḥ || manuṣyebhyaś cyutaś ca + api punar gacchati dur-gatim | kalpa-koṭi-sahasreṣu jāta-buddhaṃ na paśyati || punar atra + eva + āha | yāvanti mañjuśrīr bodhi-satvo bodhi-satvasya + antike pratigha-cittāny utpādayaty avamanyanā-cittāni vā | tāvataḥ kalpān sannāhaḥ sannaddhavyo vastavyaṃ mayā mahā-narakeṣv iti | na mañjuśrīr bodhi-satvo * anyena karmaṇā śakyo vinipātayitum anyatra bodhi-satva-apavādād eva | tad yathā mañjuśrīr vajra-maṇi-ratnaṃ na + anyena kāṣṭhena loṣṭhena vā śakyaṃ bhettum anyatra vajrād | evam eva mañjuśrīr bodhi-satvo * anyena karmaṇā na śakyo vinipātayitum anyatra bodhi-satva-apavādād eva + iti || || ārya-śraddhā-bala-ādhāna-avatāra-mudrā-sūtre * apy āha || yaḥ kaś-cin mañjuśrīḥ kula-putro vā kula-duhitā vā daśasu dikṣu sarva-loka-dhātuṣu sarva-satva-andha-kāreṣu bandhane kruddhaḥ praveśayet | yaś ca + anyaḥ kula-putro vā kula-duhitā vā bodhi-satve kruddhaḥ parāṅ-mukhaṃ tiṣṭhet | na + enaṃ dur-ātmānaṃ paśyāmi + ity ayaṃ tato * a-saṃkhyeyataraṃ pāpaṃ pravasati || atra + eva + uktaṃ | yaḥ kaś-cin mañjuśrīḥ sarva-jāmbū-dvīpakānāṃ satvānāṃ sarvasvaṃ hared yaś ca + anyo yādṛśaṃ tādṛśaṃ bodhi-satvaṃ garhed tato * a-saṃkhyeyataraṃ pāpaṃ prasavati || atra + eva + uktaṃ | yaḥ kaś-cin mañjuśrīḥ kula-putro vā kula-duhitā vā gaṅgā-nadī-vālikā-samān stūpān vinipātayed daheta vā | yaś ca + anyaḥ kula-putro vā kula-duhitā vā mahā-yāna-adhimuktasya bodhi-satvasya vyāpāda-khila-krodha-cittam utpādya krośayet paribhāṣayed ayaṃ tato * a-saṃkhyeyataraṃ pāpaṃ prasavati | tat kasmād * dhetoḥ | bodhi-satva-niryātā hi buddhā bhagavanto buddha-niryātāś ca stūpāḥ sarva-sukha-upadhānāni ca sarva-deva-nikāyāś ca | bodhi-satvam a-sat-kṛtya sarva-buddhā a-sat-kṛtā bhavanti | bodhi-satvaṃ sat-kṛtya sarva-buddhāḥ sat-kṛtā bhavanti | sarva-buddhān an-uttarayā pūjayā pūjayitu-kāmena bodhi-satvāḥ pūjayitavyāḥ || etat pūjā-vipākaś ca praśānta-viniścaya-prātihārya-sūtre * abhihitaḥ || yas tv eṣāṃ kurute rakṣāṃ dhārmikīṃ dharma-vādināṃ | hitvā su-dur-gatīḥ sarvāḥ śakro bhavati deva-rāṭ || brahmā + api yāmas tuṣito vaśa-varttī punaḥ punaḥ | manuṣyeṣu + upapannaś ca cakra-varttī sa jāyate || śreṣṭhī gṛha-patiś ca + api bhavaty āḍhyo mahā-dhanaḥ | prajñā-smṛtibhyāṃ saṃyuktaḥ sukhito nir-upadrava | iti || atha katamaṃ bodhi-satvam adhikṛtya + iyaṃ kāra-apakāra-cintā | pṛthag-janam eva || yathā + uktaṃ śraddhā-bala-ādhāna-avatāra-mudrā-sūtre | yaḥ kaś-cin mañjuśrīḥ kula-putro vā kula-duhitā vā sarva-loka-dhātu-rajo-upamānāṃ satvānāṃ divase divase divyaṃ śata-rasam āhāraṃ dadyād divyāni ca vastrāṇy evaṃ dadaṅ gaṅgā-nadī-vālikā-samān kalpa-samudrān dānaṃ dadyāt | yaś ca + anyaḥ kula-putro vā kula-duhitā vā ekasya + upāsakasya + an-anya-śāstur daśa-kuśala-karma-patha-samanvāgatasya + eka-divasam ekam āhāraṃ dadyād buddhasya + ayaṃ bhagavataḥ śikṣāyāṃ śikṣita iti samāropaṃ kṛtvā | ayaṃ tato * a-saṃkhyeyataraṃ puṇyaṃ prasavati || yaḥ kaś-cin mañjuśrīḥ kula-putro vā kula-duhitā vā sarva-loka-dhātu-rajo-upamānāṃ daśa-kuśala-karma-patha-samanvāgatānāṃ upāsakānāṃ divase divase divyaṃ śata-rasam āhāraṃ dadyād divyāni ca vastrāṇy evaṃ dadaṅ gaṅgā-nadī-vālikā-samān kalpān dadyāt | yaś ca + anyaḥ kula-putro vā kula-duhitā vā ekasya bhikṣor eka-divasam āhāraṃ dadyād | ayaṃ tato * a-saṃkhyeyataraṃ puṇyaṃ prasavati + iti || niyata-a-niyata-avatāra-mudrā-sūtre * apy āha | sacen mañjuśrīr daśasu dikṣu sarva-loka-dhātuṣu sarva-satvā utpāṭita-akṣā bhaveyuḥ parikalpam upādāya | atha kaś-cid eva kula-putro vā kula-duhitā vā teṣāṃ sarva-satvānāṃ maitra-cittas tāny akṣīṇi janayet parikalpam upādāya | yo vā + anyo mañjuśrīḥ kula-putro vā kula-duhitā vā mahā-yāna-adhimuktaṃ bodhi-satvaṃ prasanna-cittaḥ paśyed | ayaṃ tato * a-saṃkhyeyataraṃ puṇyaṃ prasavati || yaḥ kaś-cin mañjuśrīḥ kula-putro vā kula-duhitā vā daśasu dikṣu sarva-satvān bandhana-āgāra-praviviṣṭān bandhana-āgārān mocayitvā cakra-varti-sukhe sthāpayed brahmatva-sukhe vā | yo vā + anyo mañjuśrīḥ kula-putro vā kula-duhitā vā mahā-yāna-adhimuktasya prasanna-citto darśana-abhilāṣī bhaved varṇaṃ ca + asya + udāhared | ayaṃ tato * a-saṃkhyeyataraṃ puṇyaṃ prasavati + iti || tathā kṣitigarbha-sūtre * apy āha | yaḥ punar bhadanta bhagavan kṣatriya-kalyāṇo vā + amātya-kalyāṇo vā bhaṭṭa-kalyāṇo vā śramaṇa-kalyāṇo vā brāhmaṇa-kalyāṇo vā paraṃ rakṣaty ātmānaṃ rakṣati para-lokaṃ rakṣati | bhagavac-chāsane pātra-bhūtam a-pātra-bhūtaṃ vā yāvan muṇḍaṃ kāṣāya-khaṇḍa-prāvṛtaṃ parirakṣati śroṣyati pūjayiṣyati śrāvaka-kathāṃ evaṃ praty-eka-buddha-kathāṃ śroṣyati pūjayiṣyati | mahā-yāna-kathāṃ ca mahā-yāna-saṃprasthitān pudgalān śīlavato guṇa-āḍhyān yukta-mukta-pratibhānān taiḥ sārddhaṃ ramati krīḍati paripṛcchati paripraśnayati teṣāṃ śrotavyaṃ kartavyaṃ manyate || pe || kiyantaṃ bhagavan pāpaṃ kṣapayiṣyati || bhagavān āha || tad yathā + api nāma kula-putra kaś-cit puruṣa utpadyate | yaḥ sarvaṃ jambū-dvīpaṃ sapta-ratna-paripūrṇaṃ kṛtvā tiṣṭhatāṃ buddhānāṃ bhagavatāṃ dānaṃ dadyāt tathā + eva madhya-ahna-samaye tathā + eva sāya-ahna-samaye dānaṃ dadyād anena paryāyeṇa varṣa-śata-sahasram evaṃ-rūpaṃ dānaṃ dadyāt | tat kiṃ manyase kula-putra + api nu sa puruṣo bahu puṇyaṃ prasavet || āha || bahu bhadanta bhagavan sa puruṣaḥ puṇya-skandhaṃ prasaved a-prameyam a-saṃkhyeyaṃ | na tasya puṇya-skandhasya kena-cic * chakyaṃ pramāṇam udgrahītuṃ anyatra tathā-gatena || bhagavān āha || yas tu kula-putra kṣatriya-kalyāṇo vā yāvad yathā pūrva + uktaṃ | pe | sa bahutaraṃ puṇyaṃ prasavati | yāvad vipulataram a-pramāṇataram a-saṃkhyeyataraṃ puṇya-skandhaṃ prasavati | yo mama paścimāyāṃ pañca-śatyāṃ vartamānāyāṃ sad-dharma-netrī rakṣati sa rakṣaty ātmānaṃ | rakṣati parāṃś ca rakṣati para-lokaṃ rakṣati mama śāsanaṃ śrāvakān pātra-bhūtān a-pātra-bhūtān vā yāvan muṇḍān kāṣāya-vastra-prāvṛtān api rakṣati | na viheṭhayati | yāvat svakaṃ rāṣṭraṃ para-rāṣṭraṃ ca vardhayati | apāyān kṣapayati | sura-ālayaṃ ca prāpayati ciraṃ ca + āyuḥ pālayati | sva-kleśāṃś ca para-kleśāṃś ca jhāṣayati | saṃbodhi-mārgaṃ ṣaṭ-pāramitāś ca + upastambhayati | sarva-apāyāñ jahāti | na ciraṃ saṃsāre saṃsarati | nityaṃ kalyāṇa-mitrair buddhaiś ca bhagavadbhir bodhi-satvaiś ca mahā-satvaiś ca sārddhaṃ samavadhāna-gato bhavati | satataṃ kalyāṇa-mitra-a-virahito na cireṇa yathā-abhiprāyeṣu buddha-kṣetreṣv an-uttarāṃ samyak-saṃbodhim abhisaṃbhotsyate || atha tāvad eva sarva-deva-indrāḥ sa-parivārā | yāvat piśāca-indrāḥ sa-parivārā utthāya + āsanād yena bhagavān tena + añjaliṃ praṇamya + evam āhuḥ | ye te bhadanta bhagavan etarhy an-āgate * adhvani yāvat paścimāyāṃ pañca-śatyāṃ kṣatriya-kalyāṇā bhavanti yāvad gaha-pati-kalyāṇāḥ | pe | evaṃ sad-dharma-rakṣakā evaṃ tri-ratna-vaṃśa-jvālayitāraḥ | pe | vayam api sarve sa-parivārās taṃ kṣatriya-kalyāṇaṃ yāvad gaha-pati-kalyāṇaṃ daśabhir ākārai rakṣiṣyāmaḥ paripālayiṣyāmo vardhayiṣyāmaḥ || katamair daśabhiḥ | āyuś ca + asya vardhayiṣyāmaḥ āyur-antarāyaṃ ca dharmeṇa nivārayiṣyāmaḥ | ārogyaṃ ca parivāraṃ ca dhana-skandhaṃ ca upabhoga-paribhogaṃ ca + aiśvaryaṃ ca yaśaḥ kalyāṇa-mitrāṇi prajñā-sampadaṃ ca vardhāpayiṣyāmaḥ | ebhir daśabhir iti vistaraḥ || evam a-bhūmi-praviṣṭeṣv eva + ayaṃ vipāka-vistaro draṣṭavyaḥ || avalokanā-sūtre * api | saṃbodhau cittam utpādya hita-arthaṃ sarva-prāṇināṃ | yaḥ stūpaṃ loka-nāthasya karoti + iha pradakṣiṇaṃ || ity ādy anuśaṃsa-vistaram uktvā + āha | yas tv eṣāṃ buddha-putrāṇāṃ naraḥ kurvīta a-priyaṃ | devān manuṣyān varjitvā narakaṃ tasya go-caraṃ || iti vistaraḥ pūrva-vat || na ca + atra viśeṣa-hetuḥ kaś-cid upadarśayituṃ śakyatae ity alaṃ vikalpena || karma-āvaraṇa-viśuddhi-sūtre * apy āvaraṇa-śabdena + an-artha uktaḥ | āvaraṇaṃ mañjuśrīr ucyate rāga āvaraṇaṃ dveṣa āvaraṇaṃ moha āvaraṇaṃ dānam āvaraṇaṃ śīla-kṣānti-vīrya-dhyāna-prajñā āvaraṇaṃ | pe | tat kasya hetoḥ bāla-pṛthag-janā mañjuśrīr dānaṃ dadānā matsariṇām antike * a-prasādaṃ kurvanti | te tena + a-prasādena pratigha-cittam utpādayanti | pratigha-khila-doṣeṇa mahā-narakeṣu + upapadyante | śīlaṃ rakṣanto duḥ-śīlān kutsayanti paribhāṣanti | te teṣām a-varṇaṃ ca bhāṣanti | te teṣāṃ doṣaṃ śrutvā bahu-janasya + a-prasādaṃ kurvanti | te tena + a-prasādena dur-gati-gāmino bhavanti | te kṣāntiṃ bhāvayantaḥ kṣānti-madena + ātmānam utkarṣayanti pramādyanti | vayaṃ kṣānti-vādinaḥ | ime punar anye vyāpanna-cittāḥ | teṣāṃ kṣānti-madana-mattānāṃ pramāda-mūlakāni duḥkhāny utpadyante | te vīryam ārabhamāṇā ātmānam utkarṣayanti parān paṃsayanti | kusīdā ime bhikṣavo viharanty an-abhiyuktāḥ śraddhā-deyaṃ paribhuñjānāḥ | na + ete * arhanti pānīya-sthālakam api | te tena vīrya-ārambheṇa + ātmānam utkarṣayanti paraṃ ca paṃsayanti | tān ahaṃ bālān iti vadāmi | te dhyānaṃ samāpadyamānās tatra dhyāna-samāpattau spṛhām utpādayanti | teṣām evaṃ bhavati | vayaṃ samādhi-vihāriṇa | ime * anye bhikṣavo vikṣipta-cittā viharanti | kutas te buddhā bhaviṣyanti + iti vistaraḥ || sarva-dharma-a-pravṛtti-nirdeśe * apy āha | bodhi-satva āpattyā codayati | dūrī-bhavati bodhiḥ | karma-āvaraṇaṃ ca parigṛhṇāti | īryayā codayati | dūrī-bhavati bodhiḥ | īryā-pathena codayati dūrī-bhavati bodhiḥ | saced bodhi-satvasya + antike hīna-saṃjñām utpādayati ātmani ca + udāra-saṃjñāṃ kṣiṇoty ātmānaṃ karma-āvaraṇaṃ ca gṛhṇāti | iha bodhi-satvena bodhi-satvam avavadatā + anuśāsatā vā śāstṛ-saṃjñām upasthāpya + avavaditavyo * anuśāsitavyaḥ | bodhi-satvena bodhi-satvasya + antike na paribhava-cittam utpādayitavyaṃ | saced asya + a-parityaktā bodhiḥ | na deva-putra bodhi-satvaḥ kva-cid eva kuśala-mūlāni samucchinatti | yathā + a-dvitīya-bodhi-satvam āgamya + iti | an-utpādita-bodhi-citte * api tāvad bodhir bhavye satve * avamanyanā pratiṣiddhā | kiṃ punar udita-bodhi-citte || yathā + uktaṃ śūraṅgama-samādhi-sūtre | tatra dṛḍhamate katamad an-utpādita-bodhi-citta-vyākaraṇaṃ || iha dṛḍhamate sa pudgalaḥ pāñcagatike saṃsāre upapanno bhavati | yadi vā nirayeṣu yadi vā tiryag-yonau yadi vā yama-loke yadi vā deveṣu yadi vā manuṣyeṣu | sa ca pudgalas tīkṣṇa-indriyo bhavati | udāra-adhimuktikaḥ | tam enaṃ tathā-gataḥ prajānāti | ayaṃ puruṣa-pudgalo yāvad iyadbhiḥ kalpa-koṭī-niyuta-śata-sahasrair an-uttarāyāṃ samyak-saṃbodhau cittam utpādayiṣyati || pe || iyadbhiś ca a-saṃkhyeya-kalpa-śata-sahasrair bodhim abhisaṃbhotsyate || pe || idaṃ dṛḍhamate ucyate | bodhi-satvasya + an-utpādita-bodhi-citta-vyākaraṇaṃ | atha khalv āyuṣmān mahā-kāśyapo bhagavantam etad avocat | adya + agreṇa + asmābhir bhagavan sarva-satvānām antike śāstṛ-saṃjñā + utpādayitavyā | tat kasya hetoḥ | na hy asmākam etaj jñānaṃ pravarttate | katamasya bodhi-satvasya bodhi-paripācakāni + indriyāṇi saṃvidyante | katamasya na saṃvidyante | tato vayaṃ bhagavann a-jānānās tathā-rūpeṣu hīna-saṃjñām utpādayema | tena vayaṃ kṣaṇyema || bhagavān āha | sādhu sādhu kāśyapa su-bhāṣitā te iyaṃ vāk | idaṃ ca mayā kāśyapa + artha-vaśaṃ sampaśyamānena yuṣmākam evaṃ dharmo deśito | mā bhikṣavaḥ pudgalena pudgalaṃ pravicetavyaṃ | yac * chīghraṃ kṣaṇyati hi bhikṣavaḥ pudgalaḥ pudgalaṃ pravicinvan | ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ | etena kāśyapa nirdeśena bodhi-satvena vā śrāvakeṇa vā sarva-satvānām antike śāstṛ-saṃjñā + utpādayitavyā | mā + atra kaś-cid bodhi-satva-yānikaḥ pudgalo bhavet tena tatra + ātmā rakṣitavya iti | yasya tu niyatam eva bodhi-prāpti-cihnam asti tatra sutarām avamanyanā rakṣitavyā || yathā + uktam ārya-sad-dharma-puṇḍarīka-sūtre | iṣṭā-mayān mṛttika-saṃcitān vā prītāś ca kurvanti jinasya stūpān | uddiśya vā pāṃśu-kara-āśayo * api aṭavīṣu dur-geṣu ca kārayanti || siktā-mayā vā puna kūṭa kṛtvā ye ke-cid uddiśya jināna stūpān | kumārakāḥ krīḍiṣu tatra tatra | te sarvi bodhāya abhūṣi lābhinaḥ || yāvat || ye citra-bhittīṣu karonti vigrahaṃ | paripūrṇa-gātrāṃś * chata-puṇya-lakṣaṇān || likhet svayaṃ ca + api likhāpayed vā | te sarvi bodhāya abhūṣi lābhinaḥ || ye ca + api ke-cit tarhi śikṣamāṇāḥ | krīḍā-ratiṃ ca + api vinodayantaḥ || nakhena kāṣṭhena kṛtāsi vigrahān | bhittīṣu puruṣā + atha kumārakā vā || sarve ca te bodhi abhūṣi lābhinaḥ || pe || vādāpitā jhallariyo * api ye hī | jala-maṇḍakā vā + apy atha maṇḍakā vā | su-gatānam uddiśyatha pūjanā-arthaṃ gītaṃ ca gītaṃ madhuraṃ mano-jñaṃ | sarve ca te buddha abhūṣi loke || kṛtvā ca yāṃ bahu-vidha-dhātu-pūjāṃ | kim alpa-kampī su-gatāna dhātuṣu | ekaṃ pi vādāyiya vādya-bhāṇḍam | puṣpeṇa ca + ekena hi pūjayitvā | anupūrva drakṣyanti hi buddha-koṭyaḥ | yaiś ca + añjalis tatra kṛtā + api stūpe | paripūrṇa ekā-tala-śaktikā vā | onāmitaṃ śīrṣa bhaven muhūrttaṃ | onāmitaṃ kāya tathā + eka-vāraṃ | namo * astu buddhāya kṛta-eka-vāraṃ | ye hī tadā dhātu-dhāreṣu teṣu | vikṣipta-cittair api yathā + eka-vāraṃ | te sarvi prāptā imam agra-bodhim | su-gatāna teṣāṃ tada tasmi kāle | parinirvṛtānām atha tiṣṭhatāṃ vā | ye dharma-nāma + api śṛṇūṣu satvās | te sarvi bodhāya abhūṣi lābhina | iti || mahā-karuṇā-sūtre * apy uktaṃ || tad yathā vāḍiśikena mahaty udaka-sarasi matsya-ākarṣaṇa-arthaṃ sa-āmiṣaṃ vaḍiśaṃ prakṣiptaṃ bhavet samanantara-prakṣiptaṃ ca matsyena nigīrṇaṃ bhavet | kiṃ ca + api sa matsya udaka-sarasi bhramaty atha ca punar vaddha eva sa vaktavyo dṛḍhena sūtreṇa sthala-gata-daṇḍa-su-nibaddhena | yat sa vāḍiśika āgatya tena sūtra-lāghavena jānāti | gṛhīto matsya iti | tam enaṃ sūtrād gṛhītvā sthala-gataṃ karoti yathā-kāma-karaṇāya paribhogāya | evam eva ye satvā buddheṣu bhagavatsu cittaṃ prasādya kuśala-mūlam avaropayanti | antaśa eka-citta-prasādam api | kiṃ ca + api te satvā duṣ-kṛtena karma-āvaraṇena + a-kṣaṇeṣu + upapannā bhavanty atha ca buddhā bhagavantas tān satvān bauddhena jñānena saṃgraha-vastu-sūtreṇa gṛhītvā saṃsāra-udaka-sarasa uddhṛtya nirvāṇa-sthale sthāpayanti + iti || tasmād eṣu śāstṛ-saṃjñā kāryā | vandamānāś ca manasā vanditavyāḥ | bhavati hi navako * api bodhi-citta-balād vandyo | yathā meghena dramiḍena mahā-bodhi-satvena + api satā navaka ārya-sudhanaḥ sarva-śarīreṇa praṇipatya vanditaḥ | niyata-arthaṃ ca + idaṃ | yathā + adhyāśaya-saṃcodana-ādiṣu sarva-bodhi-satva-yānika-pudgala-namas-kāro * anujñātavyaḥ | sarva-śabdena + ātmano * api grahaṇāt | katham ekatra vandya vandakatvaṃ na virudhyate | paras-paraṃ vandyatvena + eva + ālambanāt | ata eva + an-āsvādanād a-puṇya-bhāvaḥ | kiṃ ca buddhānām apy evam iṣyate | mā bhūd an-avasthā | ekasya ca + a-nyūnatā + iti || ārya-sarva-dharma-vaipulya-saṃgraha-sūtre * apy an-artha uktaḥ | sūkṣmaṃ hi mañjuśrīḥ sad-dharma-pratikṣepa-karma-āvāraṇaṃ | yo hi kaś-cin mañjuśrīs tathā-gata-bhāṣita-dharme kasmiṃś-cic * chobhana-saṃjñāṃ karoti | kva-cid a-śobhana-saṃjñāṃ sa sad-dharmaṃ pratikṣipati | tena sad-dharmaṃ pratikṣipatā tathā-gato * abhyākhyāto bhavati | dharmaḥ pratikṣipto bhavati | saṃgho * apavādito bhavati | ya evaṃ vadati + idaṃ yuktam idam a-yuktam iti sa sad-dharmaṃ pratikṣipati | na mayā pṛthak kaś-cid dharmaḥ śrāvaka-yāna-saṃprayuktaḥ praty-eka-buddha-yāna-saṃprayukto mahā-yāna-saṃprayukto deśitaḥ | tat te moha-puruṣā imaṃ mama dharmaṃ nānā-kariṣyanti | idaṃ śrāvakāṇāṃ deśitam idaṃ praty-eka-buddhānām idaṃ bodhi-satvānām iti | sa nānātva-saṃjñayā sad-dharmaṃ pratikṣipati | iyaṃ bodhi-satvasya śikṣā | iyaṃ bodhi-satvasya + a-śikṣā + iti sad-dharmaṃ pratikṣipati | dharma-bhāṇakasya + asti pratibhānaṃ na + asti pratibhānam iti sad-dharmaṃ pratikṣipati | dharmaṃ dharmatayā kathayati sad-dharmaṃ pratikṣipati | apagate buddha-utpāde na + asti dhāraṇī-pratilambha iti dharmaṃ pratikṣipati | na + asti dharma-bhāṇakasya dhāraṇī-pratilambha iti dharmaṃ pratikṣipati | dharma-bhāṇakasya caryāṃ dūṣayati dharmaṃ pratikṣipati | dharma-bhāṇako na pratipatti-saṃpanna iti dharmaṃ pratikṣipati | pramādena + enaṃ codayati sad-dharmaṃ pratikṣipati | īryā-pathena codayati sad-dharmaṃ pratikṣipati | akṣara-caryayā śīla-vipattyā codayati dharmaṃ pratikṣipati | pratibhānena saṃpādayati + iti dharmaṃ pratikṣipati | āloko * asya dharmāṇāṃ na su-vidita iti dharmaṃ pratikṣipati | mantreṇa mantram a-budhyamānaḥ prativadati + iti dharmaṃ pratikṣipati | akṣara-saṃjñyā tathā-gata-śāsanaṃ na + avagāhata iti dharmaṃ pratikṣipati | sūtreṇa sūtraṃ virodhayati + iti dharmaṃ pratikṣipati | gāthayā gāthāṃ virodhayati + iti dharmaṃ pratikṣipati | akṣara-saṃjñayā kañ-cid adhimuktaṃ karoti kañ-cin na karoti + iti dharmaṃ pratikṣipati | dharma-bhaṇakasya + arthāny a-kathām abhināmayati + iti dharmaṃ pratikṣipati | vi-cakṣuḥ karma + asya karoti dharmaṃ pratikṣipati | saṃlāpayan vadati + iti dharmaṃ pratikṣipati | iha + asya + asti caryā iha + asya na + asti caryā + iti dharmaṃ pratikṣipati | idaṃ su-uktam idam a-su-uktam iti dharmaṃ pratikṣipati | anena na + asti caryā + iti dharmaṃ pratikṣipati | anena buddha-vacana-samaya ukto na + anena buddha-vacana-samaya ukta iti dharmaṃ pratikṣipati iti hi mañjuśrīr yāvat kiñ-cid vilopayati tāvad dharmaṃ pratikṣipati | dharma-bhāṇakasya + idaṃ rūpam iti cintayati vadati bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā | sarvaḥ sa sad-dharmaṃ pratikṣipati + ity ādi || atra + eva ca + uktaṃ | yasya kasya-cit kula-putra tathā-gatasya parinirvṛtasya dharmaḥ pratibhāti yathā + adhimuktānāṃ satvānāṃ deśayituṃ | tasyāṃ ca parṣadi yady eka-satvasya + api eka-roma-harṣo bhaved eka-aśru-pāto vā sarvaḥ sa tathā-gata-anubhāvena | tatra moha-puruṣā a-bodhi-satvā bodhi-satva-pratijñā bodhi-satva-dūṣakā dharma-stainya-kuhakā evaṃ vakṣyanti dharma-upadeśakebhyaḥ | kim ete | na budhyantae iti || pe || ye bodhi-satveṣv avamanyanāṃ kurvanti | na + ahaṃ teṣāṃ paryanta-kṛtaṃ nirayaṃ saṃvadāmi | tat kasya hetoḥ | yo bodhi-satvo dharma-bhāṇakam apavādati buddhaṃ sa vigarhati dharmaṃ sa pratikṣipati saṃghaṃ sa jugupsati | buddhe so * a-gauravo yo dharma-bhāṇake * a-gauravaḥ | buddhaṃ sa na draṣṭu-kāmo yo dharma-bhāṇakam a-draṣṭu-kāmaḥ | buddhasya so * a-varṇaṃ bhāṣate yo dharma-bhāṇakasya + a-varṇaṃ bhāṣate | buddhas tena parityakto bhavati yaḥ prathama-citta-utpādike * api bodhi-satve pratigha-cittaṃ karoti + iti || pe || yo * apy ayaṃ maitreya ṣaṭ-pāramitā-samudāgamo bodhi-satvānāṃ saṃbodhāya taṃ te moha-puruṣā evaṃ vakṣyanti | prajñā-pāramitāyām eva bodhi-satvena śikṣitavyaṃ | kiṃ śeṣābhiḥ pāramitābhiḥ | te * anyāṃ pāramitāṃ dūṣayitavyāṃ manyante | tat kiṃ manyase * ajita duṣ-prajñaḥ sa kāśi-rājā + abhūd yena kapota-arthaṃ śyenāya sva-māṃsāni dattāni | maitreya āha | na + u hi + idaṃ bhagavan | bhagavān āha | yāni mayā maitreya bodhi-satva-caryāṃ caratā ṣaṭ-pāramitā-pratisaṃyuktāni kuśala-mūlāny upacitāni apakṛtaṃ nu taiḥ kuśala-mūlaiḥ || maitreya āha | na + u hi + idaṃ bhagavan || bhagavān āha | tvaṃ tāvad ajita ṣaṣṭiṃ kalpān dāna-pāramitāyāṃ ṣaṣṭiṃ kalpān śīla-pāramitāyāṃ ṣaṣṭiṃ kalpān kṣānti-pāramitāyāṃ ṣaṣṭiṃ kalpān vīrya-pāramitāyāṃ ṣaṣṭiṃ kalpān dhyāna-pāramitāyāṃ ṣaṣṭiṃ kalpān prajñā-pāramitāyāṃ samudāgataḥ | tat te moha-puruṣā evaṃ vakṣyanti | eka-nayena + eva bodhir yad uta śūnyatā-nayena + iti | te caryāsu pariśuddhā bhaviṣyanti + ity ādi || iti śikṣā-samuccaye caturthaḥ paricchedaḥ || [v. anarthavivarjana] śīla-pāramitāyām an-artha-varjanaṃ pañcamaḥ paricchedaḥ || uktaḥ saṃkṣepato * an-arthaḥ | tasya vivarjanaṃ yathā + adhyaśaya-saṃcodana-sūtre | evaṃ-vidha-an-artha-śravaṇa-bhaya-bhīrukaiḥ ādi-karmika-bodhi-satvaiḥ samādānāni yathā gṛhītāni tathā kāryaṃ | evaṃ hi tair uktaṃ | ete vayaṃ bhagavann adya + agreṇa tathā-gatasya purataḥ | evaṃ samādānaṃ kurmaḥ | saced vayaṃ bhagavann adya + agreṇa bodhi-satva-yānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vā + āpattyā codayiṣyāmo bhūtena vā + a-bhūtena vā visaṃvādito * asmābhis tathā-gato * arhan samyak-saṃbuddho bhavet | saced vayaṃ bhagavann adya + agreṇa bodhi-satva-yānikaṃ pudgalam avamanyema + a-varṇaṃ ca + asya bhāṣema visaṃvādito * asmābhis tathā-gato bhaved arhan samyak-saṃbuddhaḥ | saced vayaṃ bhagavann adya + agreṇa bodhi-satva-yānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vā pañcabhiḥ kāma-guṇaiḥ krīḍantaṃ paricārayantaṃ daṣṭvā + a-prasādaṃ kuryāma vilekhaṃ vā cittasya + utpādayema + a-gauravaṃ vā + utpādayema na ca tatra śāstṛ-saṃjñām utpādayema | visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa mitra-kula-bhikṣād a-kula-nidānaṃ bodhi-satva-yānikānāṃ pudgalānāṃ kāya-pīḍāṃ citta-pīḍāṃ vā kuryāma visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa bodhi-satva-yānikaṃ pudgalaṃ dṛṣṭvā ekena + apy a-mano-jña-vacanena + ābhāṣema visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa tris-kṛtvo rātreḥ tris-kṛtvo divasya bodhi-satva-yānikaṃ pudgalaṃ na namasyema visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa + asya vrata-samādānasya kṛtaśo rājya-pratilambhaṃ vā dhana-pratilambhaṃ vā kāya-jīvitaṃ vā na parityajema visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa śrāvaka-yānikaṃ vā praty-eka-buddha-yānikaṃ vā pudgalam avamanyema | vayaṃ viśiṣṭatarā na + ete iti visaṃvādito * asmābhis tathā-gato bhavet |saced vayaṃ bhagavan nīca-cittāś caṇḍāla-sadṛśa-cittā na viharema visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa + ātmānam utkarṣayema paraṃ vā paṃsayema visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa vyāpāda-vigraha-bhayād yojanaṃ vā yojana-śataṃ vā na palāyema īritāḥ samānā visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa śīlavantam ātmānaṃ pratijānīma bahu-śrutaṃ vā dhuta-guṇinaṃ vā + anyatara-anyatareṇa vā guṇena + ātmānam udbhāvayema visaṃvādito * asmābhis tathā-gato bhavet | saced vayaṃ bhagavann adya + agreṇa praticchanna-kalyāṇā vivṛta-pāpā na viharema visaṃvādito * asmābhis tathā-gato bhaved arhan samyak-saṃbuddhaḥ || pe || tatra bhagavān maitreyaṃ bodhi-satvaṃ mahā-satvam āmantrayate sma | karma-āvaraṇaṃ maitreya kṣapayitu-kāmena kula-putreṇa vā kula-duhitrā vā evaṃ samādānaṃ kartavyaṃ yathā ebhiḥ kula-putraiḥ kṛtam iti || sarva-dharma-a-pravṛtti-nirdeśe * apy āha || tṛṣ-kṛtva rātriṃ divasaṃ tathā + eva | sa bodhi-satvān praṇameta mūrdhnā | teṣāṃ na kiñ-cit skhalitaṃ gaveṣet | careta caryāṃ hi sadā yathā-iṣṭam || paśyed yadā kāma-guṇai ramantaṃ | na tasya kiñ-cit skhalitaṃ gaveṣet | guṇair an-antāṃ vara bodhi-caryāṃ | eṣo * api kālena hitāṃ spṛśeta || yuktyā + anupūrvyā kriyayā + anupūrvyā | bhavej jino na + eva hi eka-vācā | bahu-kalpa-koṭyo niyutāni ca + eṣa | sannāha-saṃprasthitanāny a-bhāvī || atra + eva + āha | ye kula-putra + evaṃ-rūpeṇa karma-āvaraṇena + an-arthikāḥ | tair na dvitīyasya bodhi-satvasya sarva-caryāsu vipratipattavyaṃ | sarvāḥ kriyās tasya vimoktavyāḥ | evaṃ cittam utpādayitavyaṃ | na + ahaṃ para-cittaṃ jāne dur-vijñeyā satva-caryā | idaṃ ca khalu kula-putra + artha-vaśaṃ saṃpaśyaṃs tathā-gata evaṃ dharmaṃ deśayati | na pudgalena pudgalaḥ pramātavyaḥ || ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ || yaḥ kula-putra + ātmānaṃ rakṣitu-kāmas tena na kasya-cic caryā vivecayitavyā | na pareṣāṃ vikuṭṭanā kartavyā | ayam īdṛśo * ayam īdṛśa iti | buddha-dharma-abhiyuktena bhavitavyaṃ rātriṃ divaṃ dharma-paliguddha-mānasena + iti || tathā kṣitigarbha-sūtre * api kathitaṃ | atha tāvad eva bahūni śata-sahasrāṇi vidvāṃsaḥ satvā utthāya + āsanād yena bhagavāṃs tena + añjaliṃ praṇamya + evam āhuḥ | vayaṃ bhadanta bhagavataḥ purata evaṃ praṇidhānaṃ kurmaḥ yāvac ciraṃ vayaṃ bhadanta bhagavan saṃsāre saṃsarema tāvan mātra pratilabdha-kṣānti-kāmā rāja-sthānaṃ pratilabhema | mā + amātya-sthānaṃ | mā nagara-jyeṣṭha-sthānaṃ | mā grāma-jyeṣṭha-sthānaṃ | mā nigama-jyeṣṭha-sthānaṃ | mā purohita-jyeṣṭha-sthānaṃ mā bhaṭṭa-jyeṣṭha-sthānaṃ | yāvan mā sa-artha-vāha-jyeṣṭha-sthānaṃ | mā + upādhyāya-jyeṣṭha-sthānaṃ | mā śramaṇa-jyeṣṭha-sthānaṃ | mā gṛha-pati-jyeṣṭha-sthānaṃ | mā kuṭumbi-jyeṣṭha-sthānaṃ yāvat sarvaśo vayaṃ mā satvānām adhipati-sthānaṃ pratilabhema yāvan na kṣānti-pratilabdhāḥ syāma | yato nidānaṃ vayam evaṃ-rūpam ati-gāḍhaṃ karma buddhānāṃ śāsanam ākṣipema | iti vistaraḥ || candra-pradīpa-sūtre * apy an-artha-vivarjanam uktam | na + asti pāpam a-kartavyaṃ kumārā teṣu bheṣyati | mā tehi saṃstavaṃ sārddhaṃ kuryāḥ tvaṃ kāli paścime || ālape saṃlapeyyāsi kuryāsī teṣv a-gauravaṃ | ānālīnaḥ sat-kareyyāsy agra-bodhayi kāraṇāt || varṣa-agraṃ paripṛcchitvā yas te vṛddhataro bhavet | kuryāsi gauravaṃ tatra śirasā pāda-vandanaiḥ || na teṣāṃ skhalitaṃ paśyed bodhi-maṇḍaṃ vipaśyatāṃ | pratighātaṃ na janayet maitra-cittaḥ sadā bhavet || yady eṣāṃ skhalitaṃ paśyed doṣāṃs teṣāṃ na kīrtayet | yādṛśaṃ kāhiti karma tādṛśaṃ lapsyate phalaṃ || smitena mukha-candreṇa vṛddheṣu navakeṣu ca | pūrva-ābhāṣī bhaven nityaṃ hata-mānaś ca sarvataḥ || cīvaraiḥ piṇḍa-pātaiś ca kuryāt teṣām anugrahaṃ | evaṃ cittaṃ pradadhyās tvaṃ sarve bheṣyanti nāyakā | iti || yasya ca bodhi-citta-utpādike gauravaṃ prasādaś ca na + utpadyete | tena sva-dur-gati-prapāta-bhaya-rakṣā-arthaṃ dṛṣṭa-a-dṛṣṭa-prāmodya-anubhavana-arthaṃ sva-citta-kaluṣa-prasādana-arthaṃ citta-kalyatā-citta-karmaṇyatā-pratilābha-arthaṃ ca yathā + ārya-gaṇḍa-vyūhe bodhi-citta-utpādika-guṇā bhagavad-ārya-maitreyeṇa + ācārya-sudhanam adhikṛtya + udbhāvitās tathā bhāvayitavyāḥ || eṣa dṛṣṭva jara-vyādhi-pīḍitān prāṇino duṣkha-śatair upadrutān | janma-mṛtyu-bhaya-śoka-tāpitān teṣa arthi carate krpā-āśayaḥ || duṣkha-yantra-paripīḍitaṃ jagat dṛṣṭva pañca-gati-cakra-maṇḍale | jñāna-vajra-mayam eṣa te dṛḍhaṃ duṣkha-yantra-gati-cakra-bhedanaṃ || rāga-doṣa-tṛṇa-khāṇu-kaṇṭakaṃ dṛṣṭi-saṃga-bahu-kakṣa-saṃkulam | satva-kṣetra-pariśodhana-arthikaḥ prajña-lāṅgala-dṛḍhaṃ gaveṣate || moha-vidya-gahana-āśayaṃ jagat prajña-cakṣu-hata-naṣṭa-daiśikaṃ | tasya kṣema diśa-daiśikaḥ prabhuḥ sa-artha-vāha jagato bhaviṣyati || kṣānti-dharma-tri-vimokṣa-vāhano jñāna-khaḍga-ripu-kleśa-dharṣakaḥ | śūra-sūta a-bhayasya dāyako daiśako hi jagato bhaviṣyati || dharma-nāva samudānayaty ayaṃ jñāna-sāgara-pathe su-śikṣitaḥ | śānti-ratna-vara-dvīpa-nāyakaḥ karṇa-dhāra tri-bhava-arṇave ayam || jñāna-raśmi-praṇidhāna-maṇḍalaḥ sarva-satva-bhavana-avabhāsakaḥ | dharma-dhātu-gagane samudgato buddha-sūrya samudeśyate ayam || maitri-candana-samādhi-śītalaḥ sarva-satva-sama-citta-su-prabhaḥ | śukla-dharma-paripūrṇa-maṇḍalo buddha-candra samudeśyate ayam || āśaye dṛḍha-tale pratiṣṭhito bodhi-carya anupūrva udgataḥ | sarva-dharma-ratana-ākaro hy ayaṃ jñāna-sāra-varo bhaviṣyati || bodhi-citta-bhuja-ga-indra-saṃbhavo dharma-dhātu-gagane samudgataḥ | dharma-megha-yugapat-pravarṣaṇaḥ sarva-śukla-phala-śasya-vardhanaḥ || śuddhi vartti tri-mala-ttamo * apy ahaṃ maitri-sneha-smṛti-bhājanaṃ dṛḍham | bodhi-citta-vi-mala-agni-su-prabham dharma-dīpa samujjvālayiṣyati || bodhi-citta-kalalaḥ kṛpā-arbudo maitra-peśir a-cala-āśayo ghanaḥ | bodhi aṅgam anupūrva-saṃbhavo buddha-garbha ayu saṃpravardhate || puṇya-garbham abhivarddhayiṣyati prajña-garbham abhiśodhayiṣyati | jñāna-garbha samudeśyate ayaṃ yādṛśaḥ praṇidhi-garbha-saṃbhavaḥ || īdṛśāḥ karuṇa-maitra-dharmitāḥ satva-mocana matī hita-āśayāṃ | dur-labhā jagi s-deva-mānuṣe yādṛśo * ayu viśuddha-mānasaḥ || īdṛśa-āśaya-su-mūla-saṃsthito īdṛśo dṛḍha-prayoga-varddhitaḥ | īdṛśas tri-bhava-chādana-prabho jñāna-vṛkṣa-phala-daḥ su-dur-labhaḥ || eṣa sarva-guṇa-saṃbhava-arthikaḥ sarva-dharma-paripṛcchana-arthikaḥ | sarva-saṃśaya-vidāraṇa-arthikaḥ sarva-mitra bhajate a-tandritaḥ || eṣa māra-kali-kleśa-sūdano eṣa dṛṣṭi-mala-kleśa-śodhanaḥ | eṣa sarva-jaga-mokṣaṇa-udyato eṣa te sada viśeṣa paṇḍitaḥ || eṣa dur-gati viśodhayiṣyati svarga-mārgam upadarśayiṣyati | mokṣa-mārgam upaneṣyate jagad yādṛśe guṇa-pathe pratiṣṭhitaḥ || eṣa sarvata-duṣkha-mocako | eṣa sarva-gati-saukhya-dāyakaḥ | eṣa sarva-bhaya-pāśa-chedako | bheṣyate bhagavatī-nisūdana | iti || evam anayā bhāvanayā + an-artha-vivarjanaṃ su-karaṃ bhavati | tathā + adhyāśaya-sañcodana-sūtre * apy an-artha-vivarjanam uktaṃ | caturbhir maitreya dharmaiḥ samanvāgato bodhi-satva-yānikaḥ pudgalaḥ paścimāyāṃ pañcaśatyāṃ sad-dharma-vipralope vartamāne * a-kṣato * an-upahataḥ svastinā parimokṣyate || katamaiś caturbhiḥ | ātma-skhalita-pratyavekṣaṇatayā | pareṣāṃ bodhi-satva-yānikānāṃ pudgalānām āpattya-codanatayā | mitra-kula-bhikṣād a-kula-an-avalokanatayā | a-manaska-vacana-prativiramaṇatayā | ebhir maitreya caturbhir iti pūrva-vat || a-paraiś caturbhiḥ | katamaiḥ | alpa-śruta-satva-parivarjanatayā | parṣad-an-upādānatayā | prānta-śayyā-āsana-niṣevaṇatayā ca | ātma-dama-śamatha-yogam anuyuktatayā ca | ebhiś caturbhir iti vistaraḥ || punar atra + eva + āha | ādi-karmikeṇa maitreya bodhi-satvena prajñā-bala-ādhāna-prāptena lābha-sat-kāra-parivarjitena lābha-sat-kāra-doṣa-darśinā bhavitavyaṃ || pe || saṃgaṇikā-ārāma-parivarjitena saṃgaṇikā-ārāma-doṣa-darśinā bhavitavyaṃ | bhāṣya-ārāma-parivarjitena bhāṣya-ārāma-doṣa-darśinā bhavitavyaṃ | nidrā-ārāma-varjitena nidrā-ārāma-doṣa-darśinā bhavitavyaṃ | karma-ārāma-varjitena karma-ārāma-doṣa-darśinā bhavitavyaṃ | prapañca-ārāma-varjitena prapañca-ārāma-doṣa-darśinā bhavitavyaṃ || pe || iha maitreya bodhi-satvena mahā-satvena rāga-saṃjanano lābha-sat-kāraḥ pratyavekṣitavyaḥ | smṛti-vidhvaṃsana-karo lābha-sat-kāraḥ pratyavekṣitavyaḥ | lābha-a-lābhatayā unnāma-avanāma-karo lābha-sat-kāraḥ pratyavekṣitavyaḥ | moha-utpādano lābha-sat-kāraḥ pratyavekṣitavyaḥ | kula-mātsarya-adhyavasāno lābha-sat-kāraḥ pratyavekṣitavyaḥ | ātma-artha-niṣpādanatayā śāṭhya-utpādano lābha-sat-kāraḥ pratyavekṣitavyaḥ | catur-ārya-vaṃśa-parivarjanatayā āhrīkya-an-apatrāpya-saṃjanano lābha-sat-kāraḥ pratyavekṣitavyaḥ | evaṃ sarva-buddha-an-anujñāno lābha-sat-kāraḥ pratyavekṣitavyaḥ | māna-mada-utpādano lābha-sat-kāraḥ pratyavekṣitavyaḥ | gurūṇām avamānano lābha-sat-kāraḥ | māra-pakṣo lābha-sat-kāraḥ | eka-anta-pramāda-mūlaḥ kuśala-mūla-apaharaṇo lābha-sat-kāraḥ | vidyuc-cakra-aśani-sadṛśo lābha-sat-kāraḥ | bahu-paligodha-paliguddho mitra-kula-bhikṣād a-kula-avalokano daurmanasya-saṃjananaḥ | buddhi-vibhrāmaṇo lābha-sat-kāraḥ priya-vastu-pariṇāmanatayā śoka-bhājano lābha-sat-kāraḥ |catuḥ-smṛty-upasthāna-saṃmoṣaṇaḥ śukla-dharma-dur-balī-karaṇaḥ catuḥ-samyak-prahāṇa-parihāṇa-karaṇo lābha-sat-kāraḥ | ṛddhy-abhijñā-parihāṇa-karaṇaḥ | pūrvaṃ sat-kāra-paścād a-sat-kāra-karaṇaḥ | a-mitra-sat-karaṇa-mitra-prahāṇo lābha-sat-kāraḥ | para-abhisaṃdhānatayā gaṇikā-sadṛśaḥ | dhyana-a-pramāṇa-parivarjanaḥ | naraka-tiryag-yoni-yama-loka-prapātano lābha-sat-kāraḥ | devadatta-udraka-samācāro lābha-sat-kāraḥ pratyavekṣitavyaḥ || ime evaṃ-rūpā maitreya lābha-sat-kāre ādīnavā ye bodhi-satvena pratyavekṣitavyāḥ | pratyavekṣya ca + alpa-icchatāyāṃ rantavyaṃ na paritaptavyaṃ | tat kasya hetoḥ | alpa-icchasya hi maitreya imae evaṃ-rūpā doṣā na bhavanti na ca + asya + antarāyā bhavanti buddha-dharmāṇāṃ | a-nirviṇṇaś ca bhavati gṛhi-pravrajitebhyaḥ | anurakṣaṇīyaś ca bhavati deva-manuṣyāṇāṃ pariśuddha-āśaya-sthitaḥ | a-saṃtrastaś ca bhavati sarva-dur-gati-nipātebhyaḥ | an-abhibhūtaś ca bhavati tarjanā-vigataḥ | a-saṃhāryaś ca bhavati māra-viṣaya-vimuktaḥ | a-dharṣaṇīyaś ca bhavati sarva-vyasanaiḥ | abhilaṣaṇīyaś ca bhavati deva-manuṣyāṇāṃ dhyāna-abhyāsa-avasthitaḥ [doubtful] | spaṣṭaś ca bhavati māyā-śāṭhya-prahīṇo * a-pramattaś ca bhavati pañca-kāma-guṇa-doṣa-darśī yathā-vādī tathā-kārī bhavaty ārya-vaṃśe sthitaḥ | abhilaṣitaś ca bhavati vidvadbhiḥ sa-brahma-cāribhiḥ | imāṃ maitreya evaṃ-rūpām anuśaṃsāṃ viditvā paṇḍitena bodhi-satvena + adhyāśayena + alpa-icchatāyāṃ rantavyaṃ | alpa-icchatā āsevitavyā sarva-lābha-sat-kara-prahāṇāya + iti || saṃgaṇikām adhikṛtya + āha | vijahya rāgaṃ vijahya doṣaṃ na tiṣṭhate saṃgaṇikāsu yogī | bhavaty asau tat-pravaṇas tan-nimnaḥ | etena doṣeṇa ratiṃ na kuryāt | auddhatya hāsyaṃ ca tathā vitarkā | bhavanty amī saṃgaṇikāsu sarve || saṃkīrṇa-cārī hi bhavaty a-saṃvṛtaḥ | karoti yaḥ saṃgaṇikām a-sārām || lokasya mantreṣu ramanti bālā | hīyanti ca + iha + agra-kathāsu bālāḥ | pradoṣa vardhenti vitarka utsadā | etena doṣeṇa na tatra rājate || na vardhate ca + api śrutena bhikṣuḥ | a-yukta-mantreṣu ratiṃ janitvā | tasmāt parityajya a-yukta-mantrān | dharme ratiṃ vindatha nitya-kālam || sahasraśo * aṣṭhāni mayā svakāni | tyaktāni bodhiṃ pratikāṅkṣa tarhi | na ca + asmi tṛptaḥ śṛṇumāna dharmaṃ | te khedam eṣyanti śṛṇonta dharmam || sarveṇa sarvaṃ parivarjanīyā | a-yukta-mantrāś ca a-śiṣṭa-mantrāḥ | dharme vare tatra ratiṃ janetha | yo dur-labhaḥ kalpa-śatair an-ekaiḥ || vane vasantena guṇa-arthikena | parasya doṣā na hi vīkṣitavyāḥ | ahaṃ viśiṣṭo * aham eva śreṣṭho | na eva cittaṃ samupādanīyam || mado * ayaṃ sarva-pramāda-mūlo | na hīna-bhikṣū avamanyitavyāḥ | anupūrva eṣo iha śāsanasya | na + ekena janmena labhate bodhim || atra + iva bhāṣya-ārāmam adhikṛtya + āha | a-gauravo bhoti śrutena matto | vivāda-mantreṣu niviṣṭa bhoti | muṣita-śrutiś ca + api a-saṃprajanyo | bhāṣye ramantasya ime hi doṣāḥ || adhyātma-cintā + atta [doubtful] su-dūra bhotī | cittaṃ na kāyaś ca prasanna bhoti | unnāma-nāmāni bahūni gacchatī | bhāṣye ramantasya ime hi doṣāḥ || sad-dharma-cittāt tu praṇaṣṭu bālāḥ | su-karkaśo bhoti a-snigdha-cittaḥ | vipaśyanāyāḥ śamathāc ca dūre | bhāṣye ramantasya ime hi doṣāḥ || a-gauravo bhoti sadā gurūṇāṃ | paligodha-mantreṣu ratiṃ janitvā | a-sāra-sthāyī parihīṇa-prajño | bhāṣye ramantasya ime hi doṣāḥ || a-mānito deva-guṇaiḥ sa bhoti | na + apy asya tasmin spṛha saṃjananti | pratisaṃvidāto bhavatī vihīno | bhāṣye ramantasya ime hi doṣāḥ || paribhāṣyate ca + api sa paṇḍitebhiḥ | ye ka-cid astī pṛthakāya-sākṣī [doubtful] | nir-arthakaṃ jīvitu tasya bhotī | bhāṣye ramantasya ime hi doṣāḥ || sa śocate kālu karotu bālaḥ | pratipatti hīno * asmi kim adya kuryāṃ | su-duṣkhito bhoti a-labdha-gādho | bhāṣye ramantasya ime hi doṣāḥ || cala-a-calo bhoti tṛṇaṃ yathā + īritaṃ | vicikitsate evam asau na saṃśayaḥ | na tasya jātū dṛḍha buddhi bhotī | bhāṣye ramantasya ime hi doṣāḥ || naṭā yathā tiṣṭhati raṅga-madhye | anyāna śūrāṇa guṇān prabhāṣate | svayaṃ ca bhotī pratipatti-hīno | bhāṣye ramantasya ime hi doṣāḥ || śaṭhaś ca so bhoti laghu-nir-āśaḥ | punaḥ punaś ca + ārabhate vivādam | so dūrato ārya-dharmasya bhotī | bhāṣye ramantasya ime hi doṣāḥ || saṃhṛṣyate sat-krṭa alpa-sthāmaḥ | prakampate viprakṛto * ajānī | kapir yathā cañcala-citta bhotī | bhāṣye ramantasya ime hi doṣāḥ || pe || ramitva bhāṣyasmi ciraṃ pi kālaṃ | na vindate prītim iha + ātma-saukhyaṃ | varaṃ hi ekasya padasya cintanā | prītiṃ pade yatra labhed an-antam || na + ikṣu-tvace sāram iha + asti kiñ-cin | madhye * asti tat-sāra su-premaṇīyaḥ | bhuktvā tvacaṃ na + iha punaḥ saśakyaṃ | labdhuṃ nareṇa + ikṣu-rasaṃ pradhānam || yathā tvacaṃ tad-vad avaihi bhāṣyaṃ | yathā rasas tad-vad iha + artha-cintā [doubtful] | tasmād * dhi bhāṣye tu ratiṃ vihāya | cintetha arthaṃ sada a-pramattāḥ || nidrā-ārāmam adhikṛtya + āha | mahac ca so vardhati moha-jālaṃ | vicikitsako bhoti sa dṛṣṭi-prāptaḥ || dṛṣṭī-kṛtāny asya bahūni bhontī | yasmāna middhe * abhiratiṃ prayāti || prajñā ca teṣāṃ bhavatī su-dur-balā | parihīyate buddhi na tasya bhoti | jñānāc ca so hīyati nitya-kālaṃ | yasmāna middhe * abhiratiṃ prayāti || kusīda a-jño * a-laso * a-prajño * a-manuṣya avatāra labhenti tasya | viheṭhayante ca vane vasantaṃ yasmāna middhe * abhiratiṃ prayāti || kuśalena cittena sadā an-arthiko | dharme ca chando na hi bhoti tasya | a-dharma-kāyaś ca sa bhoti bhūyo yasmāna middhe * abhiratiṃ prayāti || sad-dharma-chandena vihīna-mūḍhaḥ parihoyate sarva-guṇehi bālaḥ | śuklaṃ ca ghāteti tamo * adhigacchatī | yasmāna middhe * abhiratiṃ prayāti || a-viśārado bhoti pralīna-cittaḥ | prāmodya tasya + u bhavatī na nityaṃ | nidrayā + apagrastaḥ śithila-aṅga bhotī | yasmāna middhe * abhiratiṃ prayāti || ātmā tu jñātvā ca kusīda-prāptaḥ īrṣyāyate vīrya-balair upetān | vīrya-anvitānāṃ ca a-varṇa bhāṣate yasmāna middhe * abhiratiṃ prayāti || pe || yat sarva-duṣkhasya tamasya nāśanaṃ | apāya-parivarjanatayā mūlaṃ | sarvehi buddhair hi sadā praśastaṃ | taṃ vīryam āryaṃ satataṃ bhajasva || karma-ārāmam adhikṛtya + āha || su-dur-vaco bhoti gurūbhi coditaḥ | pradakṣiṇaṃ gṛhṇati na + anuśāsanaṃ | vipanna-śīlaś ca sa bhoti kṣipraṃ | doṣā amī karma-rate bhavanti || utkaṇṭhito bhoti sa nitya-kālaṃ | gṛha-stha-karmāṇi sadā vicintayan | dhyāna-prahāṇaiś ca na tasya kṛtyaṃ | doṣā amī karma-rate bhavati || tīvraś ca saṃjāyati tasya rāgo | rasa-a-raseṣu grasitaḥ sa mūrcchitaḥ | na tuṣyate * asāv itara-itareṇa | doṣā amī karma-rate bhavanti || mahatyā ca bhotī pariṣāya tuṣṭho | sa duṣkhito bhoti tayā vihīnaḥ | saṃkīrṇa bhotī sayathā + iha gardabho | doṣā amī karma-rate bhavanti || pe || divā ca rātrau ca an-anya-citto | bhakte ca coḍe ca bhavaty abhīkṣṇaṃ | sv-an-arthiko bhoti guṇaiḥ sa sarvadā | doṣā amī karma-rate bhavanti || kṛtyāny asau pṛcchati laukikāni | a-yukta-mantraiś ca ratiṃ prayāti | yuktaiś ca mantraiḥ sa na vindate ratiṃ | doṣā amī karma-rate bhavanti || pe || atha khalu maitreyo bodhi-satvo mahā-satvo bhagavantam etad avocat | su-parītta-prajñās te bhagavan bodhi-satvā bhaviṣyanti vihīna-prajñā ye * agra-dharmān varjayitvā hīnāni karmāṇy ārapsyante || evam ukte bhagavān maitreyaṃ bodhi-satvaṃ mahā-satvam etad avocat | evam etan maitreya | evam etad yathā vadasi su-parītta-prajñās te bodhi-satvā bhaviṣyanti ye * agra-dharmān parivarjayitvā hīnāni karmāṇy ārapsyante | api tv ārocayāmi te maitreya prativedayāmi te | na te bodhi-satvās tathāgata-śāsane pravrajitā yeṣāṃ na + asti yogo na + asti dhyānaṃ na + asti prahāṇaṃ na + asty adhyayanaṃ na + asti bāhuśrutya-paryeṣṭiḥ | api tu maitreya dhyāna-prahāṇa-prabhāvitaṃ tathā-gata-śāsanaṃ jñāna-saṃskṛtaṃ jñāna-samāhitaṃ abhiyoga-prabhāvitaṃ | na gṛhi-karma-anta-vaiyāpṛtya-prabhāvitaṃ | a-yukta-yogānām etat karma saṃsāra-abhiratānāṃ yad uta vaiyāpṛtyaṃ laukika-kṛtya-paligodhaḥ | na tatra bodhi-satvena spṛhā + utpādayitavyā | sacen maitreya vaiyāpṛtya-abhirato bodhi-satvaḥ sapta-ratna-mayaiḥ stūpair imaṃ tri-sāhasra-mahā-sāhasraṃ loka-dhātuṃ pūrayet | na + ahaṃ tena + ārādhito bhaveyaṃ na mānito na + api sat-kṛtaḥ || pe | tatra jambū-dvīpaḥ pūritaḥ syād vaiyāpṛtya-karair bodhi-satvaiḥ | sarvais tair ekasya + uddeśa-sva-adhyāya-abhiyuktasya bodhi-satvasya + upasthāna-paricaryā karaṇīyā | jambū-dvīpa-pramāṇaiś ca + uddeśa-sva-adhyāya-abhiyuktair bodhi-satvair ekasya pratisaṃlayana-abhiyuktasya bodhi-satvasya + upasthāna-paricaryā kartavyā || pe || tat kasya hetoḥ | duṣ-karam etat karma yad uta prajñā-karma | uttaraṃ nir-uttaraṃ sarva-trailokya-prativiśiṣṭam abhyudgataṃ tasmāt tarhi maitreya bodhi-satvena yoga-arthikena vīryam ārabdhu-kāmena prajñāyām abhiyoktavyam iti || prapañca-ārāmam adhikṛtya + āha | aṣṭa-a-kṣaṇā tasya na bhonti dūre | kṣaṇa-saṃpadā tasya na bhoti śreṣṭhā | ete an-arthā sya bhavanti nityaṃ | doṣā amī tasya prapañca-cāriṇaḥ || pe || doṣān imān samyag avetya paṇḍitaḥ sarvān prapañcān parivarjīta | su-labhā an-arthā hi prapañca-cāriṇaḥ | tasmāt prapañcena na saṃvaseta || yāyāc * chataṃ yojanakaṃ paraṃ varaṃ | yatra prapañco stiya vigraho vā | na tatra vāsaṃ na niketu kuryān muhūrtta-mātraṃ stiya yatra kleśaḥ || na + artha-arthikāḥ pravrajitā guṇa-arthikā | mā vigraha kurvatha dusta-cittāḥ | na vo * asti kṣetraṃ na kṛṣir vaṇijyā | syur yasya arthāya prapañca ete || na putra dhītā na ca vo * asti bhāryā | na ca + asya mitraṃ na ca bandhu-vargaḥ | dāsyo na dāsā na ca īśvaratvaṃ | mā vigrahaṃ kurvatha pravrajitvā || kāṣāya-vastrāṇi gṛhītva śraddhayā | śānta-praśāntair hi niṣevitāni | śānta-praśāntā upaśānta bhotha | prapañca varjitva janetha kṣāntim || āśī-viṣān rakṣatha raudra-cittān | narakāś ca tiryag viṣayo yamasya | prapañca-cārasya na bhonti dūre | tasmād * dhi kṣāntau janayeta vīryam || pe || imena yogena labheta śuddhiṃ | kṣapayitva karma-āvaraṇaṃ a-śeṣaṃ | dharṣeti māraṃ sa-calaṃ sa-vāhanaṃ yo dhīru tasya + eva janeti kṣāntim | iti || saṃkṣepatas tatra + an-artha-vivarjanam uktaṃ | tasmāt tarhi maitreya bodhi-satva-yānikena kula-putreṇa vā kula-duhitrā vā paścimāyāṃ pañca-śatyāṃ sad-dharma-pralope vartamāne * a-kṣatana-an-upahatena svastinā parimoktu-kāmena sarva-karma-āvaraṇāni kṣapayitu-kāmena + a-saṃsarga-abhiratena bhavitavyam araṇya-vana-prānta-vāsinā + an-abhiyukta-satva-parivarjitena + ātma-skhalita-gaveṣiṇā para-skhalita-a-gaveṣiṇā tuṣṇī-bhāva-abhiratena prajñā-pāramitā-vihāra-abhiratena + iti || ārya-ratna-meghe * apy an-artha-varjanam uktaṃ | tāvat piṇḍāya carati yāvad asya kāryasya prāptir bhavati | anyatra yeṣu sthāneṣu caṇḍā vā kukkurās taruṇa-vatsā vā gāvaḥ prakṛti-duḥ-śīlā vā tiryag-yoni-gatā | viheṭhana-abhiprāyā vā strī-puruṣa-dāraka-dārikā jugupsitāni vā sthānāni | tāni sarveṇa sarvaṃ varjayati + iti || anena + etad darśitaṃ bhavati yad dṛṣṭe * api bādhā-kara evaṃ-vidhe | tad a-varjayata āpattir bhavati + iti || atha yad evam-ādy an-artha-varjanam uktaṃ kena + etal labhyate sarva-niṣ-phala-syanda-varjanāt | phalam atra para-arthaṃ | tad-arthaṃ yaḥ syando na saṃvartate | sa niṣ-phalatvād varjayitavyaḥ || yathā candra-pradīpa-sūtre kāya-saṃvara-madhye paṭhyate | na hasta-lolupo bhavati na pāda-lolupaḥ hasta-pāda-saṃyata iti || tathā daśa-dharmaka-sūtre * api deśitaṃ hasta-vikṣepaḥ pāda-vikṣepo * a-dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam idam ucyate kāya-dauṣṭhulyam iti || ārya-dharma-saṃgīti-sūtre tu yathā bodhi-satvānāṃ para-arthād anyat karma na kalpate | tathā spaṣṭam eva paridīpitaṃ yat kiñ-cid bhagavan bodhi-satvānāṃ kāya-karma yat kiñ-cid vāk-karma yat kiñ-cin manas-karma tat sarvaṃ satva-avekṣitaṃ pravartate mahā-karuṇā-adhipateyaṃ satva-hita-adhiṣṭhāna-nimittaṃ sarva-satva-hita-sukha-adhyāśaya-pravṛttaṃ | sa evaṃ hita-āśayaḥ evaṃ saṃjñī-bhavati | sa mayā pratipattiḥ pratipattavyayā sarva-satvānāṃ hita-āvahā sukha-āvahā ca || pe || āyataneṣu śūnya-grāma-vat pratyavekṣaṇā pratipattiḥ | na ca + āyatana-parityāgaṃ spṛhayati + iti || ārya-gagana-gañja-sūtre * apy uktaṃ | tad yathā + api nāma chidrān mārutaḥ praviśati | evam eva yato yata eva cittasya chidraṃ bhavati tatas tata eva māro * avatāraṃ labhate | tasmāt sadā + a-chidra-cittena bodhi-satvena bhavitavyaṃ |tatra + iyam a-chidra-cittatā yad idaṃ sarva-ākāra-jñatāyāḥ śūnyatāyāḥ paripūrir iti || kā punar iyaṃ sarva-ākāra-vara-upetā śūnyatā | yā + iyaṃ bodhi-satva-caryāyā a-parityāgena + abhyasyamānā | abhyastā vā | sarva-bhāva-śūnyatā | eṣā ca ratna-cūḍa-sūtre vistareṇa + ākhyātā || tathā + akṣayamati-sūtre * api darśitaṃ | pāpakānām a-kuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati + ity atra prastāve yāni ca + anyāni punaḥ kāni-cid anyāny api citta-vikṣepa-karāṇi yāni samādhi-skandhasya vipakṣāya saṃvartante | ayam ucyate samādhi-vipakṣaḥ | yāvad ime ucyante pāpakā a-kuśalā dharmā iti || śikṣā-samuccaye śīla-pāramitāyām an-artha-vivarjanaṃ pañcamaḥ paricchedaḥ || [vi. ātmabhāvarakṣā] ātma-bhāva-rakṣā ṣaṣṭhaḥ paricchedaḥ | uktaṃ niṣ-phala-syanda-varjanaṃ | katham etat sidhyed ity āha | etat sidhyet sadā smṛtyā + iti || dvādaśa + imāḥ smṛtayo niṣ-phala-syanda-varjanayā saṃvartante | yad uta | tathā-gata-ājñā-an-atikrama-anupālana-vipāka-gaurava-smṛtiḥ | sarva-kāyasya niś-cala-sva-bhāvatā-pratiṣṭhitatā-anusmṛtiḥ | sati satva-arthe yad aṅgam an-upayogi tad dṛḍhatara-smṛty-apekṣā-niś-cala-mādhya-chanda-para-āpattī-kṛtaṃ sarva-dhīra-ceṣṭā-smṛtiḥ | na ca + asya bhaya-utsava-ādi-saṃbandha-saṃbhrame * aṅga-mukta-smṛtiḥ | īryā-patha-catuṣka-ākṣepa-nirūpaṇa-smṛtiḥ | antara-antarā ca + īryā-patha-vikopa-ārakṣaṇa-artham īryā-patha-saṃpad-avalokana-smṛtiḥ | bhāṣaṇa-kāle ca + ati-prasāda-auddhatya-saṃrambha-pakṣa-pāta-ādi-vaśād ati-mātra-a-prāsādika-hasta-pāda-śiro-mukha-vikāra-niyamana-smṛtiḥ | yaḥ śrotā vaktavyaḥ sa yāvan-mātreṇa dhvaninā + arthaṃ jānāti | tad-an-atirekeṇa svareṇa bhāṣaṇa-smṛtir anyatra para-āśaṅkā-doṣa-saṃbhavāt | a-śikṣita-jana-samāgama-saṅkaṭe sva-citta-tac-citta-prasādana-ādi-tātparya-smṛtiḥ | citta-matta-dvi-pasya śamatha-stambhe nitya-baddha-smṛtiḥ | muhur muhuś ca citta-avasthā-pratyavekṣaṇā-smṛtiḥ | mahā-jana-saṃpātaṃ prāyo * anya-kārya-tyāgena + api yathā-ukta-smṛti-rakṣā-tātparya-smṛtir iti || evam etābhiḥ smṛtibhir niṣ-phala-syandana-varjanaṃ sidhyati | sā ca smṛtis tīvra-ādarād bhavet | tatra + ādaraḥ kāryeṣu sarva-bhāvena + abhimukhyam | avajñā-prati-pakṣaḥ | ayaṃ ca + ādaraḥ śamatha-māhātmyaṃ jñātvā tātparyeṇa jāyate | kas tāvad ayaṃ śamo nāma | ya ārya-akṣayamati-sūtre śamatha uktaḥ || tatra katamā śamatha-a-kṣayatā | yā cittasya śāntir upaśāntir a-vikṣepa-kendriya-saṃyamaḥ | an-uddhatatā | an-unnahanatā a-capalatā a-cañcalatā saumyatā guptatā karmaṇyatā ājāneyatā eka-agratā eka-ārāmatā saṃgaṇikā-varjanatā viveka-ratiḥ kāya-vivekaś citta-a-vibhramo * araṇya-mukha-manasi-kāratā + alpa-icchatā | yāvad īryā-patha-guptiḥ kāla-jñatā samaya-jñatā mātra-jñatā mukti-jñatā | su-bharatā su-poṣatā + ity-ādi || kiṃ punar asya śamasya māhātmyaṃ yathā-bhūta-jñāna-janana-śaktiḥ | yasmāt samāhito yathā-bhūtaṃ prajānāti + ity avadan muniḥ || yathā + uktaṃ dharma-saṃgītau | samāhita-manaso yathā-bhūta-darśanaṃ bhavati | yathā-bhūta-darśino bodhi-satvasya satveṣu mahā-karuṇā pravartate | evaṃ ca + asya bhavati | idaṃ mayā samādhi-mukhaṃ sarva-dharma-yathā-bhūta-darśanaṃ ca sarva-satvānāṃ niṣpādayitavyaṃ | sa tayā mahā-karuṇayā saṃcodyamāno * adhi-śīlam adhi-cittam adhi-prajñaṃ ca śikṣāṃ paripūryāṃ caturāṃ samyak-saṃbodhim abhisaṃbudhyate | tasmān mayā śīla-su-sthitana-a-prakampena + a-śithilena bhavitavyam iti | idaṃ śamatha-māhātmyam ātmanaḥ pareṣāṃ ca + an-anta-apāya-ādi-duḥkha-samatikrama-an-anta-laukika-loka-uttara-sukha-saṃpat-prakarṣa-pāra-prāpty-ātmakam avagamya tad-abhilāṣeṇa + ātāpo bhāvayitavyaḥ | ādīpta-gṛha-anta-gatena + iva śītala-jala-abhilāṣiṇā | tena tīvra ādaro bhavati śikṣāsu | tena + api smṛtir upatiṣṭhati | upasthita-smṛtir niṣ-phalaṃ varjayati | yaś ca niṣ-phalaṃ varjayati tasya + an-arthā na saṃbhavanti | tasmād ātma-bhāvaṃ rakṣitu-kāmena smṛti-mūlam anviṣya nityam upasthita-smṛtinā bhavitavyaṃ || ata eva + ugra-paripṛcchāyāṃ gṛhiṇaṃ bodhi-satvam adhikṛtya + uktaṃ | surā-maireya-madya-pramāda-sthānāt prativiratena bhavitavyam a-mattena + an-unmattena + a-capalena + a-cañcalena + a-saṃbhrāntena + a-mukhareṇa + an-unnaḍena + an-uddhatena + upasthiti-smṛti-saṃprajanyena + iti || atra + eva ca pravrajita-bodhi-satvam adhikṛtya + uktaṃ smṛti-saṃprajanyasya + a-vikṣepa iti || tatra smṛtiḥ ārya-ratna-cūḍa-sūtre * abhihitā | yayā smṛtyā sarva-kleśānāṃ prādur-bhāvo na bhavati | yayā smṛtyā sarva-māra-karmaṇām avatāraṃ na dadāti | yayā smṛtyā utpathe vā ku-mārge vā na patati | yayā smṛtyā dauvārika-bhūtayā sarveṣām a-kuśalānāṃ citta-caitasikānāṃ dharmāṇām avakāśaṃ dadāti + iyam ucyate samyak-smṛtir iti || saṃprajanyaṃ tu prajñā-pāramitāyām uktaṃ | caraṃś carāmi + iti prajān-ti | sthitaḥ sthito * asmi + iti prajānāti | śayanaḥ śayita iti prajānāti | niṣaṇṇo niṣaṇṇo * asmi + iti prajānāti | yathā yathā ca + asyaḥ [doubtful] kāyaḥ sthito bhavati tathā tathā + eva prajānāti || pe|| so * atikrāman vā pratikrāman vā saṃprajānaṃś cārī bhavati | ālokite vilokite saṃmiñjite prasārite saṃghāṭī-paṭṭa-pātra-cīvara-dhāraṇe | aśite pīte khādite nidrā-klama-prativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇī-bhāve pratisaṃlayane saṃprajānaṃś cārī bhavati + iti || śīlaṃ hi samādhi-saṃvartanīyaṃ || yathā + uktaṃ candra-pradīpa-sūtre | kṣipraṃ samādhiṃ labhate nir-aṅgaṇaṃ | viśuddha-śīle * asminn ānuśaṃsa iti || ato * avagamyate ye ke-cit samādhi-hetavaḥ prayogās te śīla-antar-gatā iti | tasmāt samādhy-arthinā smṛti-saṃprajanya-śīlena bhavitavyaṃ | tathā śīla-arthinā + api samādhau yatnaḥ kāryaḥ tatra + eva sūtre vacanāt | dhyāna-anuśaṃseṣu hi paṭhyate | na + asau bhoti an-ācāro ācāro su-pratiṣṭhitaḥ | go-care carate yogī vivarjeti a-gocaraṃ || niṣ-paridāha-vihārī gupta indriya-saṃvṛta | iti || etābhyāṃ ca śīla-samādhibhyām anyo-nya-saṃvardhana-karābhyāṃ citta-karma-pariniṣpattiḥ etāvatī ca + iyaṃ bodhi-satva-śikṣā yad uta citta-parikarma | etan-mūlatvāt sarva-satva-arthānāṃ || uktaṃ hy ārya-ratna-meghe | citta-pūrvaṅ-gamāś ca sarva-dharmāḥ | citte parijñāte sarva-dharmāḥ parijñātā bhavanti | api tu cittena nīyate lokaḥ cittaṃ cittaṃ na paśyati | cittena cīyate karma śubhaṃ vā yadi vā + a-śubham || cittaṃ bhramate * alāta-vat | cittaṃ bhramate turaṅ-ga-vat | cittaṃ dahate deva-agni-vat | cittaṃ harate mahā-ambu-vat || sa evaṃ vyupaparīkṣamāṇaś citte su-upasthita-smṛtir viharati na cittasya vaśaṃ gacchati | ap tu cittam eva + asya vaśaṃ gacchati | cittena + asya vaśī-bhūtena sarva-dharmā vaśī-bhavanti + iti || tathā + ārya-dharma-saṅgīti-sūtre * apy uktaṃ | mati-vikramo bodhi-satva āha | yo * ayaṃ dharmo dharma ity ucyate na + ayaṃ dharmo deśa-stho na pradeśa-stho * anyatra sva-citta-adhīno dharmaḥ tasmān mayā sva-cittaṃ sv-ārādhitaṃ sv-adhiṣṭhitaṃ su-samārabdhaṃ su-nigṛhītaṃ kartavyaṃ | tat kasya hetoḥ | yatra cittaṃ tatra guṇa-doṣāḥ | na + asti niś-cittatāyāṃ guṇa-doṣaḥ | tatra bodhi-satvo doṣebhyaś cittaṃ nivārya guṇeṣu pravartayati || tad ucyate | citta-adhīno dharmo dharma-adhīnā bodhir iti || ayaṃ bhagavan dharmaṃ samādānaḥ sukha-abhisaṃbodhāya saṃvartatae iti || ārya-gaṇḍa-vyūha-sūtre * api varṇitaṃ | sva-citta-adhiṣṭhānaṃ sarva-bodhi-satva-caryā sva-citta-adhiṣṭhānaṃ sarva-satva-paripāka-vinayaḥ || pe || tasya mama kula-putra + evaṃ bhavati | sva-cittam eva + upastambhayitavyaṃ sarva-kuśala-mūlaiḥ | sva-cittam eva + abhiṣyandayitavyaṃ dharma-meghaiḥ | sva-cittam eva pariśodhayitavyam āvaraṇāya dharmebhyaḥ | sva-cittam eva dṛḍhī-kartavyaṃ vīryeṇa + ity ādi || tathā + atra + eva māyā-devy--a-darśana-ākulī-bhūte ārya-sudhane ratna-netrāyā nagara-devatāyās tad-darśana-artham iyam anuśāsanī | citta-nagara-paripālana-kuśalena te kula-putra bhavitavyaṃ sarva-saṃsāra-viṣaya-raty-a-saṃvasanatayā | citta-nagara-alaṃ-kāra-prayuktena te kula-putra bhavitavyaṃ daśa-tathā-gata-bala-adhyālambanatayā | citta-nagara-pariśodhana-prayuktena te kula-putra bhavitavyam īrṣyā-mātsarya-śāṭhya-apanayanatayā | citta-nagara-vivardhana-abhiyuktena te kula-putra bhavitavyaṃ sarva-jñatā-saṃbhāra-mahā-vīrya-vega-vivardhanatayā | citta-nagara-dur-yodhana-dur-āsadatā-abhinirhāra-prayuktena te kula-putra bhavitavyaṃ sarva-kleśa-māra-kāyika-pāpa-mitra-māra-cakra-an-avamardanatayā | citta-nagara-pravistaraṇa-prayuktena te kula-putra bhavitavyaṃ mahā-maitrī-sarva-jagat-sphuraṇatayā | citta-nagara-praticchādana-prayuktena te kula-putra bhavitavyaṃ vipula-dharma-cchatra-sarva-a-kuśala-dharma-pratipakṣa-abhinirharaṇatayā | citta-nagara-vivaraṇa-prayuktena te kula-putra bhavitavyaṃ ādhyātmika-bāhya-vastu sarva-jagat-saṃprāpaṇatayā | citta-nagara-dṛḍha-sthāma-abhinirhara-prayuktena te kula-putra bhavitavyaṃ sarva-a-kuśala-dharma-sva-santaty-a-vasanatayā | yāvad evaṃ citta-nagara-viśuddhy-abhiyuktena kula-putra bodhi-satvena śakyaṃ sarva-kuśala-mūla-samārjanam anuprāptuṃ | tat kasya hetoḥ | tathā hi tasya bodhi-satvasya + evaṃ citta-nagara-pariśuddhaysa sarva-āvaraṇāni purato na saṃtiṣṭhante | buddha-darśana-āvaraṇaṃ vā dharma-śravaṇa-āvaraṇaṃ vā + ity ādi | tasmād vyavasthitam evaṃ | citta-parikarma + eva bodhi-satva-śikṣā + iti | tac ca + a-capala-cetasaḥ || śamāc ca na calec cittaṃ bāhya-ceṣṭā-nivartanāt || a-saṃprajanya-para-tantrasya muṣita-smṛteś ca cittaṃ calati samīhitād ālambanād anyatra nīyamānatvāt | yadā tu smṛti-saṃprajanyena bāhyāś ceṣṭā nivartitā bhavanti tadā tad-vaśatvād ekasminn ālambane nibaddhaṃ yāvad iṣyate tāvat tiṣṭhati | tataś ca pūrva-vad anuśaṃsa-vistaraḥ | adyatve * api ca satva-artha-kṣamo bhavaty eva prasāda-karatvāt | kathaṃ || sarvatra + a-capala-manda-mita-snigdha-abhibhāṣaṇāt | āvarjayej janaṃ bhavyam ādeyaś ca + api jāyate || etad eva ca bodhi-satvasya kṛtyam yad uta satva-a-varjanaṃ | yathā + ārya-dharma-saṃgīti-sūtre | ārya-priyadarśena bodhi-satvena paridīpitaṃ | tathā tathā bhagavan bodhi-satvena pratipattavyaṃ yat saha-darśanena + eva satvāḥ prasīdeyuḥ | tat kasmād * dhetoḥ | na bhagavan bodhi-satvasya + anyat karaṇīyam asty anyatra satva-a-varjanāt | satva-paripāka eva + iyaṃ bhagavan bodhi-satvasya dharma-saṃgītir iti || evaṃ punar a-kriyamāṇe ko doṣa ity āha | an-ādeyaṃ tu taṃ lokaḥ paribhūya jina-aṅkuraṃ | bhasma-channo yathā vahniḥ pacyeta naraka-ādiṣu || yathā prāg upadarśitaṃ || yena ca + asya paribhava evam an-artho ratna-meghe jinena + uktas tena saṃkṣepa-saṃvaraḥ |yena + a-prasādaḥ satvānāṃ tad yatnena vivarjayed iti || yathā + āha | katame ca te bodhi-satva-samudācārāḥ | yāvad iha bodhi-satvo na + a-sthāne viharati na + a-kāle | na + a-kāla-bhāṇī bhavati na + a-kāla-jño bhavati na + a-deśa-jño bhavati | yato nidānam asya + antike satvā a-prasādaṃ prativedayeyuḥ | sa sarva-satva-anurakṣayā | ātmanaś ca bodhi-saṃbhāra-paripūraṇa-arthaṃ saṃpanna-īryā-patho bhavati mṛdu-bhāṇī manda-bhāṇī | a-saṃsarga-bahulaḥ | praviveka-abhimukhaḥ | su-prasanna-mukha iti || ata eva dharma-saṃgīti-sūtre deśitaṃ | yaḥ satvān rakṣati sa śīlaṃ rakṣati + iti | anayā kanīyena mātṛ-grāmeṇa saha raho-avasthā-ādiṣu loka-rakṣā ca kṛtā syāt | evaṃ bhogyeṣu jala-sthaleṣu mūtra-purīṣa-śleṣma-pūya-ādīnāṃ kutsitānāṃ rahasy a-rahasi ca + utsargaṃ na kuryād deva-manuṣya-citta-rakṣā-arthaṃ || sad-dharma-smṛty-upasthāne ca raha utsiṣṭaṃ kṛtvā + an-utsiṣṭa-āhāreṣv a-dadataḥ preta-gatiḥ paṭhyate || tathā bodhi-satva-prātimokṣe * apy a-prasāda-parihāra uktaḥ | na purato danta-kāṣṭhaṃ khāditavyaṃ na purataḥ kheṭe nikṣiptavya iti | eṣa ca gaurava-lajjā-vidhiḥ sarva-draṣṭavyo na brahma-cāriṣv eva | atra tu sūtre brahma-cāry--adhikāraḥ teṣu gurutara-āpatti-bhaya-saṃdarśana-arthaṃ || yathā + atra + eva + āha | na + uccair-bhāṣiṇā bhavitavyam iti || na ca + ayaṃ vidhiḥ prādeśikaḥ | tathā brahma-paripṛcchāyām apy uktaṃ na ca vadha-sadṛśena bodhi-satvena bhavitavyam iti | tathā prātimokṣād api loka-a-prasāda-karam anveṣya varjanīyaṃ | tan na tāvad || mukha-pūraṃ na bhuñjīta sa-śabdaṃ prasṛta-ānanaḥ | pralamba-pādaṃ na + āsīta na bāhuṃ mardayet samam || evaṃ svayam apy utprekṣya dṛṣṭvā śrutvā ca loka-a-prasādaṃ rakṣeta | a-prasāda-kara-vacana-varjanaṃ tu na su-karam iti smaraṇa-bodhana-artham upadarśyate | ārya-sāgaramati-sūtre deśitaṃ | na + avalīna-vacano bhavati | na vyavakīrṇa-vacanaḥ | na + avasyandana-vacanaḥ | na + ujjvālana-vacanaḥ | na rāga-anunīta-vacanaḥ | na prākṛta-vacanaḥ | na + a-saṃrakṣita-vacanaḥ | na vyāpāda-saṃdhukṣaṇa-vacanaḥ | na cañcala-vacanaḥ | na capala-vacanaḥ | na raṭa-raṅga-vacanaḥ | na mukha-sākṣy--avaropaṇa-vacano bhavati + iti || ārya-tathā-gata-guhya-sūtre * apy āha | na khalu punaḥ kula-putra bodhi-satvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā | kṣuṇṇa-vyākaraṇā vā sva-pakṣa-utkarṣaṇa-vacanā vā | para-pakṣa-nigraha-vacanā vā | ātma-varṇa-anunaya-vacanā vā | para-varṇa-pratigha-vacanā vā | pratijñā-uttāraṇa-vacanā vā | ābhimānika-vyākaraṇa-vacanā vā + iti || ārya-daśa-bhūmaka-sūtre * apy uktaṃ | yā + iyaṃ vāga-mano-jñā sva-santāna-para-santāna-vināśanī tathā-rūpāṃ vācaṃ prahāya | yā + iyaṃ vāk snigdhā mṛdvī mano-jñā madhurā priya-karaṇī mana-apakaraṇī [doubtful] hita-karaṇī karṇa-sukhā hṛdayaṃ-gamā premaṇī varṇa-viṣpaṣṭā vijñeyā śravaṇīyā a-niśritā bahu-jana-kāntā bahu-jana-priyā bahu-jana-mana-āpā [doubtful] vijña-praśastā sarva-satva-hita-sukha-āvahā mana-utplāva-karī manaḥ-prahlādana-karī sva-para-santāna-pramodana-karī rāga-dveṣa-moha-sarva-kleśa-āpraśāmanī tathā-rūpāṃ vācaṃ niścārayati | yāvad itihāsa-pūrvakam api vacanaṃ parihārya pariharati + iti || ārya-gagana-gañja-sūtre tu + uktaṃ | guru-vacana-an-avamardanatayā | para-vacana-an-ācchindanatayā ca + ādeya-grāhya-vacano bhavati + iti || dharma-saṃgīti-sūtre * apy uktaṃ | gaganagañjo bodhi-satva āha | na bodhi-satvena + eṣā vāg bhāṣitavyā yayā + a-paro vyāpadyeta | na sā vāg bhāṣitavyā yayā + a-paraṃ tāpayet | na bodhi-satvena sā vāg bhāṣitavyā yat paro jānīyāt | na sā vāg bhāṣitavyā yayā + arthā nir-arthā | na bodhi-satvena sā vāg bhāṣitavyā yayā na vidyām utpādayet | na sā vāg bhāṣitavyā yā satvānāṃ na hṛdayaṃ-gamā na paurī na karṇa-sukhā na sā vāg bhāṣitavyā + iti || saṃkṣepatas tu para-a-prasāda-rakṣā ārya-sāgaramati-sūtre deśitā | a-para eka dharmo mahā-yāna-saṃgrahāya saṃvartate sva-skhalita-pratyavekṣaṇatayā sarva-satva-anurakṣā + iti || eṣā rakṣā + ātma-bhāvasya | yathā + a-parair na nāśyeta | yathā na parān na nāśayet | asya tu grantha-vistarasya + ayaṃ piṇḍa-artho bodhi-satvena manasā nityaṃ dhārayitavyaḥ || su-niś-calaṃ su-prasannaṃ dhīraṃ sa-ādara-gauravaṃ | sa-lajjaṃ sa-bhayaṃ śāntaṃ para-ārādhana-tat-param || ātma-satva-vaśaṃ nityam an-avadyeṣu vastuṣu | nirmāṇam iva nir-mānaṃ dhārayāmy eṣa mānasam | iti || kim etāvatī ātma-bhāva-rakṣā | na hi | kiṃ tarhi bhaiṣajya-vasana-ādibhiḥ saha | tatra dvi-vidhaṃ bhaiṣajyaṃ | satata-bhaiṣajyaṃ glāna-pratyaya-bhaiṣajyaṃ ca | tatra satata-bhaiṣajyam adhikṛtya + ārya-ratna-meghe * abhihitaṃ | tasmāt piṇḍa-pātrād ekaṃ praty-aṃśaṃ sa-brahma-cāriṇāṃ sthāpayati | dvitīyaṃ duṣkhitānāṃ tṛtīyaṃ vinipatitānāṃ caturtham ātmanā paribhuṅkte | paribhuñjāno na raktaḥ paribhuṅkte a-sakto * a-gṛddho * an-adhyavasitaḥ | anyatra yāvad eva kāyasya sthitaye | yāpanāyai | tathā paribhuṅkte yathā na + ati-saṃlikhito bhavati | na + ati-guru-kāyaḥ | tat kasya hetoḥ | ati-saṃlikhito hi kuśala-pakṣa-parāṅ-mukho bhavati | ati-guru-kāyo middha-avaṣṭabdho bhavati | tena taṃ piṇḍa-pātaṃ paribhujya kuśala-pakṣa-abhimukhena bhavitavyam ity ādi || ārya-ratna-rāśāv apy uktaṃ | tena grāmaṃ vā nagaraṃ vā nigamaṃ vā piṇḍāya caratā dharma-saṃnāhaṃ saṃnahya piṇḍāya cartavyaṃ | tatra katamo dharma-saṃnāhaḥ | a-mana-āpāni [doubtful] rūpāṇi dṛṣṭvā na pratihantavyaṃ | mana-āpāni [doubtful] dṛṣṭvā na + anunetavyaṃ | evaṃ mana-āpa-a-mana-āpeṣu [doubtful] śabda-gandha-rasa-spraṣṭavyeṣu vijñapteṣu na + anunetavyaṃ na pratihantavyaṃ | indriya-su-saṃvṛtena + an-utkṣipta-cakṣuṣā yuga-mātra-prekṣiṇā | dānta-ājāneya-cittena pūrva-dharma-manasi-kāram an-utsṛjatā na + āmiṣa-prakṣiptayā santatyā piṇḍāya cartavyaṃ sa-avadāna-cāriṇā ca bhavitavyaṃ | yataś ca piṇḍa-pāto labhyate tatra + anunayo na kartavyaḥ yataś ca na labhyate tatra pratighāto na + utpādayitavyaḥ | daśa-kula-praveśe na ca + ekādaśāt kulād bhikṣā na labhyate | tathā + api na paritaptavyaṃ evaṃ ca cittam utpādayitavyam | evaṃ bahu-kṛtyā hy ete śramaṇa-brāhmaṇa-gṛha-patayo na tair a-vaśyaṃ mama dātavyaṃ | idaṃ tāvad āścaryaṃ yan mām ete samanvāharanti | kaḥ punar vādo yad bhikṣāṃ dāsyanti | tena + evam a-paritapatā piṇḍāya cartavyaṃ || ye ca + asya satvāś cakṣuṣu ābhāsam āgacchanti strī-puruṣa-dāraka-dārikāḥ | antaśas tiryag-yoni-gatās tatra maitrī-karuṇā-cittam utpādayitavyaṃ | tathā + ahaṃ kariṣyāmi yathā ye me satvāś cakṣuṣā ābhāsam āgacchanti piṇḍa-pātaṃ vā dāsyanti tān su-gati-gāminaḥ kariṣyāmi | tādṛśaṃ yogam āpatsye | tena lūhaṃ vā praṇītaṃ vā piṇḍa-pāta saṃgṛhya samantāc catur-diśaṃ vyavalokayitavyaṃ | ka iha grāma-nagara-nigame daridraḥ satvaḥ | yasya + asmāt piṇḍa-pātāt saṃvibhāgaṃ kariṣyāmi | yadi daridraṃ satvaṃ paśyati tena tat-piṇḍa-pātāt saṃvibhāgaḥ kartavyaḥ | atha na kañ-cit satvaṃ daridraṃ paśyati | tena + evaṃ cittam utpādayitavyaṃ | santy an-ābhāsa-gatāḥ satvā ye mama cakṣuṣu ābhāsaṃ na + āgacchanti | teṣām itaḥ piṇḍa-pātād agraṃ praty-aṃśaṃ niryātayāmi | datta-ādānāḥ paribhuñjatāṃ | tena tat piṇḍa-pātaṃ gṛhītvā tad araṇya-āyatanam abhiruhya dhauta-pāṇinā śobhana-samācāreṇa śramaṇa-cāritra-kalpa-samatva-āgatena + adhiṣṭhāna-adhiṣṭhitena paryaṅkaṃ baddhvā sa-piṇḍa-pātaḥ paribhoktavyaḥ || pe || paribhuñjatā ca + evaṃ manasi-kāra utpādayitavyaḥ | santy asmin kāye * aśītiḥ krimi-kula-sahasrāṇi | tāny anena + eva + ojasā sukhaṃ phāsuṃ viharantu | idānīṃ ca + eṣām āmiṣeṇa saṃgrahaṃ kariṣyāmi | bodhi-prāptaś ca punar dharmeṇa saṃgrahaṃ kariṣyāmi | yadi punar asya lūhaṃ piṇḍa-pātaṃ bhavati tena + evaṃ cittam utpādayitavyaṃ | lūha-āhāratayā me laghuḥ kāyo bhaviṣyati prahāṇa-kṣama uccāra-prasrāva-niṣyandanaś ca me parītto bhaviṣyati | śraddhā-deyaṃ ca parīttaṃ bhaviṣyati | kāya-laghutā citta-laghutā ca me bhaviṣyati | alpa-mlāna-middhaś ca me bhaviṣyati | yadā punar asya prabhūtaḥ piṇḍa-pāto bhavati tatra + api mātra-ābhojinā bhavitavyaṃ utsarjana-dharmiṇā ca | tataḥ piṇḍa-pātād anyatarāyāṃ śilāyām avatīrya + evaṃ cittam utpādayitavyaṃ | ye ke-cin mṛga-pakṣi-saṃgā āmiṣa-bhojanena + arthikās te datta-ādānāḥ paribhuñjatām iti || punar āha | tena sarveṇa rasa-saṃjñā na + utpādayitavyā || pe || caṇḍāla-kumāra-sadṛśena mayā bhavitavyaṃ | citta-kāya-caukṣeṇa | na bhojana-caukṣeṇa | tat kasmād * dhetoḥ | kiyat-praṇītam api bhojanaṃ bhuktaṃ | sarvaṃ tat pūti-niṣyanda-paryavasānaṃ dur-gandha-paryavasānaṃ pratikūla-paryavasānaṃ | tasmān mayā na praṇīta-bhojana-ākāṅkṣiṇā bhavitavyaṃ | tena na + evaṃ cittam utpādayitavyaṃ |puruṣo me piṇḍa-pātaṃ dad-ti na strīḥ | strī me piṇḍa-pātaṃ dadāti na puruṣaḥ | dārako me piṇḍa-pātaṃ dadāti na dārikā | dārikā me piṇḍa-pātaṃ dadāti na dārakaḥ | praṇītaṃ labhe * ahaṃ na lūhaṃ | sat-kṛtya labhe * ahaṃ na + a-sat-kṛtya | capalaṃ labhe * ahaṃ na kṛcchreṇa praviṣṭa-mātraṃ ca māṃ samanvāhareyuḥ | na me kaś-cid vikṣepo bhavet | su-nihitāṃl labhe * ahaṃ praṇītān nānā-rasāṃl labhe * aham | na hīna-daridra-bhojanaṃ labhe * ahaṃ pratyudgaccheyur māṃ strī-puruṣa-dāraka-dārikāḥ | ime te sarve * a-kuśalā manasi-kārā na + utpādayitavyaḥ || pe || prāyeṇa hi satvā rasa-gṛddhā bhojana-hetoḥ pāpāni karmāṇi kṛtvā narakeṣu + upapadyante | ye ye punaḥ saṃtuṣṭā a-gṛddhā a-lulopā rasa-pratiprasrabdhā jihva-indriya-saṃtuṣṭāḥ kiyal-lūhena + api bhojanena jñāpayanti | teṣāṃ cyutānāṃ kāla-gatānāṃ svarga-upapattir bhavati | su-gati-gamanaṃ bhavati deva-manuṣyeṣu | te deva-upapannāḥ sudhāṃ paribhuñjate | evaṃ kāśyapa piṇḍa-cārikeṇa bhikṣuṇā rasa-tṛṣṇāṃ vinivartayitvā nidhyapta-cittena su-paripakvān kulmāṣān paribhuñjatā na paritaptavyam | tat kasmād * dhetoḥ | kāya-saṃdhāraṇa-arthaṃ mārga-saṃdhāraṇa-arthaṃ mayā bhojanaṃ paribhoktavyaṃ || pe || yadi punaḥ kāśyapa piṇḍa-cāriko bhikṣur megha-ākula-vṛṣṭi-kāla-samaye vartamāne na śaknuyāt piṇḍāya + avatartuṃ | tena maitryā + āhāra-saṃnaddhena dharma-cintā-manasi-kāra-pratiṣṭhitena dvi-rātraṃ tri-rātraṃ vā bhakta-cchada-cchinnena evaṃ saṃjñā + utpādayitavyā | santi yāma-laukikāḥ pretā duṣ-kara-karma-kāriṇo ye varṣa-śatena kheṭa-piṇḍam apy āhāraṃ na pratilabhante | tan mayā dharma-yoniśaś cintā-pratiṣṭhitena kāya-daurbalyaṃ vā citta-daurbalyaṃ vā na + utpādayitavyaṃ | adhivāsayiṣyāmi kṣut-pipāsāṃ | na punar ārya-mārga-bhāvanāyāṃ vīryaṃ sraṃsayiṣyāmi || pe || yatra kule piṇḍa-pātaṃ śuciṃ kārayet tatra kule āsane niṣadya dhārmī kathā kartavyā | yāvan na sa piṇḍa-pātaḥ śucī-krṭo bhavet tena piṇḍa-pātaṃ gṛhītvā utthāya + āsanāt prakramitavyaṃ | piṇḍa-cārikeṇa kāśyapa bhikṣuṇā na + avabhāsa-kareṇa bhavitavyaṃ na lapanā na kuhanā kartavyā || tatra katamo * avabhāsaḥ | yat pareṣām evaṃ vācaṃ bhāṣate | lūho me piṇḍa-pāto rukṣo me piṇḍa-pāta āsīn na ca me yāvad-arthaṃ bhuktaṃ | bahu-jana-sādhāraṇaś ca me piṇḍa-pātaḥ kṛtaḥ | alpaṃ me bhuktaṃ jighatsito * asmi + iti | yat kiñ-cid evaṃ-rūpam avabhāsa-nimittaṃ | iyam ucyate citta-kuhanā | sarvam etat piṇḍa-cārikeṇa bhikṣuṇā na kartavyaṃ | upekṣaka-bhūtena | yat pātre patitaṃ lūhaṃ vā praṇītaṃ vā śubhaṃ vā + a-śubhaṃ vā tat paribhoktavyam a-paritapyamānena + āśaya-śuddhena dharma-nidhyapti-bahulena | kāya-jāpana-artham ārya-mārgasya + upastambha-arthaṃ sa piṇḍa-pātaḥ paribhoktavya iti || tathā + ārya-ugra-paripṛcchāyām apy uktaṃ | yasyāś ca + antike piṇḍa-pātaṃ paribhujya na śaknoty ātmanaḥ parasya ca + arthaṃ paripūrayitum anujānāmy ahaṃ tasya piṇḍa-cārikasya bodhi-satvasya nimantraṇam iti || evaṃ tāvat satata-bhaiṣajyena + ātma-bhāva-rakṣā kāryā | tatra + api na matsya-māṃsena laṅkā-avatāra-sūtre pratiṣiddhatvāt || tathā hy uktaṃ | māṃsaṃ sarvam a-bhakṣyaṃ kṛpa-ātmāno bodhi-satvasya + iti vadāmi || pe || svājanyād vyabhicārāc ca śukra-śoṇita-saṃbhavāt | udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet || māṃsāni ca palāṇḍūṃś ca madyāni vividhāni ca | gṛñjanaṃ laśunaṃ ca + eva yogī nityaṃ vivarjayet || mrakṣaṇaṃ varjayet tailaṃ śalya-viddheṣu na svapet | chidra-a-chidreṣu satvānāṃ yac ca sthānaṃ mahā-bhayam || pe || lābha-arthaṃ hanyate prāṇī māṃsa-arthaṃ dīyate dhanaṃ | ubhau tau pāpa-karmāṇau pacyete raurava-ādiṣu || yāvat || yo * atikramya muner vākyaṃ māṃsaṃ bhakṣeta dur-matiḥ | loka-dvaya-vināśa-arthaṃ dīkṣitaḥ śākya-śāsane || te yānti paramaṃ ghoraṃ narakaṃ pāpa-kaṝiṇaḥ | raurava-ādiṣu raudreṣu pacyante māṃsa-khādakāḥ || tri-koṭi-kṣuddhaṃ māṃsaṃ vai a-kalpitam a-yācitaṃ | a-coditaṃ ca na + eva + asti tasmān māṃsaṃ na bhakṣyayet || māṃsaṃ na bhakṣyayed yogī mayā buddhaiś ca garhitaṃ | anyo-nya-bhakṣaṇāḥ satvāḥ kravya-ada-kula-saṃbhavāḥ || yāvat || dur-gandhaḥ kutsanīyaś ca utmattaś ca + api jāyate | caṇḍāla-pukkasa-kule ḍombeṣu ca punaḥ punaḥ || ḍākinī-jāti-yonau ca māṃsa-ade jāyate kule | ṛkṣa-mārjara-yonau ca jāyate * asau nara-adhamaḥ || hasti-kakṣye mahā-meghe nirvāṇa-aṅgulimālike | laṅkā-avatāra-sūtre ca mayā māṃsaṃ vigarhitaṃ || buddhaiś ca bodhi-satvaiś ca śrāvakaiś ca vigarhitaṃ | khādate yadi nir-lajja unmatto jāyate sadā || brāhmaṇeṣu ca jāyante atha vā yogināṃ kule | prajñāvān dhanavāṃś ca + eva māṃsa-adyānāṃ vivarjanāt || dṛṣṭa-śruta-viśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet | tārkikā na + avabudhyante kravya-ada-kula-saṃbhavāḥ || yathā + eṣa rāgo mokṣasya antarāya-karo bhavet | tathā + eva māṃsa-madya-ādi antarāya-karaṃ bhavet || vakṣanty an-āgate kāle māṃsa-adā moha-vādinaḥ | kalpikaṃ nir-avadyaṃ ca māṃsaṃ buddha-anuvarṇitaṃ || bheṣajyam iva āhāraṃ putra-māṃsa-upamaṃ punaḥ | mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret || maitrī-vihāriṇā nityaṃ sarvathā garhitaṃ mayā | siṃha-vyāghra-mṛga-ādyaiś ca saha ekatra saṃbhavet || tasmān na bhakṣayen māṃsam udveja-janakaṃ nṛṇāṃ | mokṣa-dharma-niruddhatvād āryāṇām eṣa vai dhvajaḥ || yat tu jñānavatī-parivarte māṃsa-bhakṣaṇaṃ paṭhyate tan mahā-artha-sādhakatvān nir-doṣam || evaṃ hi tathā + uktaṃ | eṣo * akariṣyad yadi bhikṣu kālaṃ | samādhi-śabdo * api hi jambu-dvīpe | niruddhu satvāna sadā + abhaviṣyad | cikitsite asmi samādhi labdhaḥ || na ca mahā-karuṇā-abhiyuktam | tena asmin na maitrī śaṅkā + api na + asti + ity a-doṣaḥ || yady apy ārya-ratna-meghe * abhihitaṃ | śmāśānikena nir-āmiṣeṇa bhavitavyam iti || tad anyatra + evaṃ jātīya-satva-artha-saṃdarśana-arthaṃ | vinaye * api yad anujñātaṃ tat tu tri-koṭi-pariśuddha-bhakṣaṇe na prahāṇa-antarāya iti | tat parityāgena śuddha-dṛṣṭīnām abhimāna-nirāsa-arthaṃ | tad vṛddhatayā ca bhavyānāṃ śāsana-an-avatāra-parihāra-arthaṃ || tathā hy uktaṃ laṅkā-avatāra-sūtre | tatra tatra deśanā pāṭhe śikṣā-padānām ānupūrvīṃ bandhan niśreṇī-pada-vinyāsa-yogena | tri-koṭiṃ baddhvā | tatra uddiṣya krṭāni pratiṣiddhāni tato * antaśaḥ prakṛti-mṛtāny api pratiṣiddhāni + iti || uktaṃ satata-bhaiṣajyaṃ | glāna-pratyaya-bhaiṣajyaṃ tat sevyam eva || śrāvaka-vinaye * api tāvad ātma-arthaṃ brahma-carya-vāsa-arthaṃ pātra-cīvaram api vikrīya | kāya-saṃdhāraṇam uktaṃ | kiṃ punar a-parimita-jana-paritrāṇa-hetor bodhi-satva-śarīrasya dur-labhā ca + īdṛśī kṣaṇa-pratilābha-utsava-sampad | iti tat-pradarśana-arthaṃ ca bhagavatā tatra svayaṃ bhaiṣajya-upayogaḥ pradarśitaḥ || uktaṃ ca + ārya-ratna-megha-sūtre | tair yadā pracāritaṃ bhavati tadā satyāṃ velāyām a-satyāṃ vā teṣām imāny evaṃ-rūpāṇi kāya-upastambhanāny upakaraṇāni na labhyante * abhyavahartuṃ | yad uta sarpir vā tailaṃ vā mūla-raso vā gaṇḍa-raso vā phala-raso vā | na ca + anyān abhyavaharato dṛṣṭvā pratigha-cittam utpādayati | yadi punaḥ khalu paścād-bhaktiko bodhi-satvo vā glāno bhavati | yathā-rūpeṇa + asya glānyena jīvita-antarāyo bhavati kuśala-pakṣa-antarāyo vā tena niṣ-kaukṛtyena bhūtvā nir-vicikitsakena bhaiṣajya-cittam upasthāpya pratinisevyāni + iti || vasana-upabhoga-prayojanam ugra-paripṛcchā-sūtre * abhihitaṃ | hrīr-apatrāpya-kāpair niḥ-... [doubtful] pracchādana-arthaṃ tu śramaṇa-liṅga-saṃdarśana-artham imāni ca kāṣāyāṇi deva-mānuṣa-asurasya lokasya caityam iti | caitya-arthaṃ samyag-dhāritavyāni | nirvṛti-virāga-raktāni [doubtful] etāni | na rāga-raktāni | upaśama-anukūlāny etāni | na saṃkleśa-saṃdhukṣaṇa-anukūlāni | ebhiś ca kāṣāyair vivṛta-pāpā bhaviṣyāmaḥ | su-kṛta-karma-kāriṇo na cīvara-maṇḍana-anuyogam anuyuktāḥ | etāni ca kāṣāyāṇy ārya-mārga-saṃbhāra-anukūlāni + iti kṛtvā tathā kariṣyāmo yathā na + eka-kṣaṇam api sa-kaṣāyāḥ kāye kāṣāyāṇi dhārayiṣyāma iti || atra ca kāraṇaṃ ratna-rāśi-sūtre * abhihitaṃ | ye punas te kāśyapa vaidaryā a-saṃyatā itaḥ śramaṇa-guṇa-dharmād uddhurāḥ kāye kāṣāyāṇi vastrāṇi dhārayanti | na ca + eteṣu gauravam utpādayanti | tatra kāśyapa śramaṇa-varṇa-prati-rūpakaṃ nāma praty-eka-narakaṃ | tatra kāśyapa praty-eka-narake śramaṇa-rūpa-prati-rūpeṇa tāḥ kāraṇāḥ kāryante ādīpta-cailā ādīpta-śīrṣā ādīpta-pātrā ādīpta-āsanā ādīpta-śayanāḥ | yaḥ kaś-cit tatra teṣām upabhoga-paribhogaḥ sa sarva ādīptaḥ saṃprajvalita eka-jvālī-bhūtaḥ | tatra taiḥ śramaṇa-varṇa-rūpeṇa duṣkhāṃ vedanām anubhavanti + iti || ārya-ratna-meghe * apy uktaṃ | yadi bhaved abhyavakāśiko bodhi-satvo glāna-kāyo * a-prati-bala-kāyas tena vihāra-kṣitena + evaṃ cittam utpādayitavyaṃ | kleśa-prati-pakṣa-arthaṃ tathā-gatena dhuta-guṇāḥ prajñaptāḥ | tathā + ahaṃ kariṣyāmi yathā vihārasya eva kleśānāṃ prahāṇāya ghaṭiṣyāmi | tatra ca vihāre na gṛddhim utpādayāmi na + adhyavasānaṃ | evaṃ ca + asya bhavati | kartavyo dāna-patīnām anugraho na + asmābhir ātmambharibhir bhavitavyam iti || punar atra + eva + āha | te śayyāṃ kalpayanto dakṣiṇena pārśvena śayyāṃ kalpayanti | pādasya + upari pādam ādhāya cīvaraiḥ a-saṃvṛta-kāyāḥ smṛtāḥ | saṃprajānānā utthāna-saṃjñina āloka-saṃjñinaḥ śayyāṃ kalpayanti | na ca nidrā-sukham āsvādayanti | na pārśva-sukham anytra yāvad eva + eṣāṃ mahā-bhūtānāṃ sthitaye jāpanāyai | ity anayā diśā sarva-paribhogāḥ satva-artham adhiṣṭhātavyāḥ | ātma-tṛṣṇā-upabhogāt tu kliṣṭa-āpattiḥ prajāyate || yathā + uktaṃ candra-pradīpa-sūtre | te bhojanaṃ svādu-rasaṃ praṇītaṃ | labdhvā ca bhuñjanti a-yukta-yogāḥ | teṣāṃ sa āhāru badhāya bhotī | yatha hasti-potāna viṣā a-dhautā || iti || ārya-ratna-rāśi-sūtre * api bhagavatā śraddhā-deya-paribhoge parikīrtite | atha tasyām eva parṣadi yoga-ācārāṇāṃ bhikṣūṇāṃ dve śate imaṃ dharma-paryāyaṃ śrutvā prarudite | evaṃ ca vācam abhāṣanta | kālaṃ vayaṃ bhagavan kariṣyāmo | na punar a-prāpta-phalā eka-piṇḍa-pātam api śraddhā-deyasya paribhokṣyāmaḥ || bhagavān āha | sādhu sādhu kula-putrā evaṃ-rūpair lajjābhiḥ kaukṛtya-saṃpannaiḥ para-loka-a-vadya-bhaya-darśibhir idaṃ pravacanaṃ śobhate || api tu || dvayor ahaṃ kāśyapa śraddhā-deyam anujānāmi | katamayor dvayoḥ | yuktasya muktasya ca | yadi bhikṣavo bhikṣur yukto yoga-ācāro mama śikṣāyāṃ pratipannaḥ sarva-saṃskāreṣv a-nitya-darśī | sarva-saṃskāra-duḥkha-viditaḥ sarva-dharmeṣv an-ātma-adhimuktiḥ śānta-nirvāṇa-abhikāṅkṣī sumeru-mātrair ālopaiḥ śraddhā-deyaṃ bhuñjīta | atyanta-pariśuddhā + eva tasya sā dakṣiṇā bhavati | yeṣāṃ ca dāyakānāṃ dāna-patīnāṃ sakāśāc * chraddhā-deyaṃ paribhuktaṃ tatas teṣāṃ dāyaka-dāna-patīnāṃ maha-rddhikaḥ puṇya-vipāko bhavati | mahā-dyutikaḥ | tat kasmād * dhetoḥ | agram idam aupadhikānāṃ puṇya-kriyā-vastūnāṃ yā + iyaṃ maitra-citta-samāpattiḥ | tatra kāśyapa yo bhikṣur dāyakasya dāna-pater antikāc cīvara-piṇḍa-pātaṃ paribhujya-a-pramāṇaṃ cetaḥ-samādhiṃ samāpadyate * a-pramāṇas tasya dāyakasya dāna-pateḥ puṇya-kriyā-vipākaḥ pratikāṅkṣitavyaḥ | syāt kāśyapa tri-sāhasra-mahā-sāhasrāyāṃ loka-dhātau mahā-samudrāṇāṃ kṣayo na tv eva tasya puṇya-niṣyandanasya kaś-cit kṣaya iti || tad evaṃ piṇḍa-pāta-gamanaārambhe bhojana-ārambhe vā triṣu sthāneṣu smṛtir upasthāpyā dāyaka-anugrahe | kāya-krimi-saṃgrahe | sarva-satva-artha-sādhake ca sad-dharma-parigrahe || tathā-gata-ājñā-saṃpādane tu sarva-kāryeṣu smṛtiḥ kāryā | ādi-śabdān mantrair api rakṣā kāryā || tatra + api tāvad imāṃ tri-samaya-rāja-uktāṃ vidyāṃ maṇḍala-samaya-artham uccārayet | namaḥ sarva-buddha-bodhi-satvānāṃ oṃ viraji mahā-cakra-viraji | sata sārata trapi vidhamani | sabhajani | saṃbhajani | taramati | siddha agre tvaṃ svāhā || anena sarva-maṇḍala-praviṣṭo bhavati || atha-vā tathā-gata-hṛdayam aṣṭa-sahastraṃ japet sa-laukika-loka-uttara-maṇḍala-praviṣṭo bhavati | katamac ca tat || namas traiyabdhikānāṃ tathā-gatānāṃ | sarvatra-a-pratihata-avāpti-dharmatā-balināṃ | āṃ a-sama-sama samantato * an-antana-avāpti-śāsani | hara smara smaraṇa vigata-rāga-buddha-dharmate | sara sama-balā | hasa | traya | gagana mahā-a-cala-rakṣaṇa | jvala jvalana sāgare svāhā || ayaṃ sarva-tathā-gatānām ātma-bhāvaḥ | atra + an-uttaraṃ gauravaṃ bhāvayitavyaṃ | anena + ādi-karmikā api satveṣv anantaṃ buddha-kṛtyaṃ kurvanti | ayam eva paramāṃ rakṣāṃ māra-ādibhyaḥ sarva-duṣṭebhyaḥ karoti | hasta-tāḍena bhasmanā sarṣapair udakena dṛṣṭyā manasā vā sīmā-bandhaṃ karoti || vyādhiṣu bhaiṣajyam udakaṃ ca + abhimantrya + upayojyaṃ || vana-kusumāni vā caitye pratimāyāṃ sad-dharma-pustake vā samāhito nivedayet || pakṣa-prayogān mahā vyādhibhir abhimucyate | buddha-bodhi-satva-ālambanena sarva-satva-artha-abhilāṣiṇā ca cittena bhadra-cari-vidhi-pūrvakaṃ ca japtavyaḥ | ayaṃ vidhir asya kalpasya + avasāne draṣṭavyaḥ | tri-samaya-jāpinaś ca + āmnāyato na doṣaḥ | utsiṣṭasya + apy a-śucer na doṣaḥ | mudrā-ākārā na bhakṣaṇīyā na laṅghanīyā | na mañca-ārohaḥ kartavyaḥ | na madyaṃ pātavyaṃ | adhimukti-caryā śikṣā-padeṣv a-calasya nir-vicikitsasya duḥ-śīla-pūrvasya + api sidhyati | paṇḍitasya + a-paṇḍitasya vā niyataṃ sidhyati || tathā ca + atra + eva + uktaṃ | bodhi-cittaṃ dṛḍhaṃ yasya niḥ-saṃgā ca matir bhavet | vicikitsā na + eva kartavyā tasya + idaṃ sidhyati dhruvam | iti || bodhi-citta-dṛḍhatā ca + atra pṛthag-jana-cala-cittatāyā niyama-artham uktā na tu bhūmi-praviṣṭam adhikṛtya || yasmād atra + uktaṃ | pratyuddhāratām avabhāsatāṃ ca pratilabdhu-kāmena |mahā-andha-kārād ālokaṃ praveṣṭu-kāmena | yad bhūyasā vinipatitena sādhyaṃ | tathā kuto mama + alpa-puṇyasya siddhir iti nīca-citta-pratiṣedhaḥ | na ca + atikrānta-dur-gater utsāha-ūrmi-bahulasya + upacita-a-prameya-puṇya-skandhasya bhūmi-praviṣṭasya + ayaṃ pūrva-ukto doṣaḥ saṃbhavati | atra ca mantrāṇām a-jñānān na + adhika-akṣara-pāṭhe doṣo * asti | na + api nyūnatā-doṣaḥ | na + api vidhi-bhraṃsa-doṣaḥ | kiṃ-tu śraddhā-vegaṃ bodhi-citta-vegaṃ sarva-utsarga-vegaṃ ca pramāṇī-kṛtya + a-vicārataḥ pravartitavyam a-vaśyaṃ buddha-bodhi-satvam iha + eva yathā-iṣṭa-siddhiś ca bhavati || atha-vā + anena sarva-vajra-dhara-mantreṇa rakṣāṃ kuryāt | namas traiyabdhikānāṃ tathā-gatānāṃ sarva-vajra-dharāṇāṃ caṇḍāla | cala | vajra | śāntana | phalana | cara | māraṇa | vajra-ḍāla-phaṭa | lalita-śikhara samanta-vajriṇi | jvala | namo * astu te agra-ugra-śāsānānāṃ raṇa haṃ phula sphāṭa vajra-uttame svāhā || anena paṭhita-mātreṇa sarva-vighna-vināyakā na + upasaṃkrāmanti | deva-nāga-ādayo na prasahante | bhojana-pāna-śayana-āsana-vasana-pūjā-upakaraṇāni ca + abhimantritena jalena dṛṣṭyā manasā vā rakṣeta | a-cala-hṛdayena vā sarvam etat kuryāt || idaṃ ca tat || namaḥ samanta-vajrāṇāṃ trāṭa | a-mogha caṇḍa-mahā-roṣaṇa sphāṭaya hūṃ | bhrāmaya hūṃ | trāṭa hūṃ | māṃ | oṃ balaṃ dade tejo-mālini svāhā || anena prathamaṃ piṇḍam aṣṭa-abhimantritaṃ bhuñjīta bhaiṣajya-rājatāṃ buddha-bodhi-satvānām anusmṛtya || viṣa-pratīkāras tu || tad yathā | ilimitte | tilimitte | ilitilimitte | dumbe | duḥse | duḥsālīye | dumbālīye | takke | tarkkaraṇe | marmme | marmaraṇe | kaśmīre | kaśmīra-mukte | aghane | aghanaghane | ilimilīye | akhāpye | apāpye śvete | śveta-tuṇḍe | anānurakṣe svāhā || ya imāṃ vidyāṃ sakṛc * chṛṇoti sa sapta varṣāṇy ahinā na daśyate | na ca + asya kāye viṣaṃ krāmati | yaś ca + enaṃ ahir daśati saptadhā + asya sphuṭen mūrddhā arjakasya + iva mañjarī || ya imāṃ vidyāṃ dhārayati sa yāvaj-jīvam ahinā na daśyate | na ca + asya kāye viṣaṃ krāmati | imāni ca mantra-padāni sarpasya purato na vaktavyāni yat-kāraṇaṃ sarpo mriyate || tad yathā | illā | cillā | cakko | bakko | koḍā koḍeti | nikuruḍā nikuruḍeti | poḍā poḍeti | moḍā | moḍeti | puruḍā puruḍeti | phaṭa rahe | phuṭṭaṇḍa rahe | nāga rahe | nāgaṭṭaṇḍarahe | sarpa rahe | sarpaṭṭaṇḍarahe | acche | chala viṣaśāte | śītavattāle | halale | halale | taṇḍi | taḍa | tāḍi | mala | sphuṭa | phuṭu | svāhā || iti hi bhikṣavo jāṅgulyāṃ vidyāyāṃ udāhṛtāyāṃ sarva-bhūta-samāgate sarvaṃ tathā-a-vitathā-an-anyathā-bhūtaṃ satyam a-viparītam a-viparyastaṃ | idaṃ viṣam a-viṣaṃ bhavatu | dātāraṃ gacchatu | daṃṣṭrāraṃ gacchatu | agniṃ gacchatu | jalaṃ gacchatu | sthalaṃ gacchatu | stambhaṃ gacchatu | kuḍyaṃ gacchatu | bhūmiṃ saṃkrāmatu | śāntiṃ gacchatu svāhā || cora-ādi-pratīkāre mārīcīṃ japet || tad yathā | parākramasi | udayam asi | vairam asi arkam asi | markam asi | vanam asi | antar-ddhānam asi | pathe me rakṣa | utpathe me rakṣa | janato me rakṣa | caurato me rakṣa | rājato me rakṣa | siṃhato me rakṣa | vyāghrato me rakṣa | nāgato me rakṣa | sarpato me rakṣa | sarvato me rakṣa | rakṣa māṃ sarva-satvāṃś ca sarva-bhayebhyaḥ sarva-upāye sa-upasargebhyaḥ svāhā || uṃvaḍili sarva-duṣṭānāṃ granthiṃ vandāmi svāhā || namo ratna-trayāya | namo mārīcyai devatāyai | mārīcyā devatāyā hṛdayam āvartayiṣyāmi || ta yathā | battāli | badāli | badāli | barāli | varāha-mukhi | sarva-duṣṭānāṃ nivāraya | bandha mukhaṃ svāhā || imām api vidyām an-anta-jāti-smara-hetuṃ mahā-prabhāvāṃ sapta-pañcāśad-akṣarāṃ vidyā-dhara-piṭaka-upanibaddhāṃ sarva-bhaya-rakṣā-arthaṃ prayuñjīta || tad yathā | aṭṭe | baṭṭe | naṭṭe | kunaṭṭe | ṭake | ṭhake | ṭharake | urumati | rurumati | turu | hili mili | sarva-jña-udupadagga [doubtful] | namo sabba-samma-saṃbuddhāṇaṃ sijjhantu me manta-padāḥ svāhā || eṣā rakṣā + ātma-bhāvasya bhaiṣajya-vasana-ādibhiḥ | satva-artha-smṛti-pūrvakam eva vaktavyā || ātma-tṛṣṇā-upabhogāt tu kliṣṭa-āpattiḥ prajāyate || sarvaṃ hi bodhi-satvena + utsṛṣṭaṃ sarva-satvebhyaḥ || tatra yadi vismṛtya para-dravyam ātma-bharaṇa-tṛṣṇayā paribhuṅkte kliṣṭa-āpattim āpadyate | atha vi-tṛṣṇo * a-nyāsakto vā satva-kāryam anusmṛtya bhuṅkte na kliṣṭām āpattim āpadyate | para-dravya-saṃjñī sva-arthena bhuṅkte steya-āpattim āpadyate | pūra-argheṇa prātimokṣe pārājiko bhavati | satva-svāmikais tu bhogaiḥ satva-svāmika eva + ātma-bhāvaḥ saṃrakṣata ity a-doṣaḥ | na hi dāsasya nityaṃ svāmi-karma-vyāpṛtasya sva-dravyam asti yena varteta || uktaṃ ca dharma-saṅgīti-sūtre | dāsa-upamena bodhi-satvena bhavitavyaṃ sarva-satva-kiṅ-karaṇīya-prāpaṇatayā + iti || na ca + eka-anta-svāmy-artha-parasya dāsasya vyādhy-ādi-viklava-mateḥ svāminam an-anujñāpya + api bhuñjānasya kaś-cid doṣaḥ | na + apy evaṃ kurvāṇasya bodhi-satvasya + antike kasya-cid vidita-vṛttā-antasya + apy a-prasādo yujyate mātsarya-tyāga-citta-a-parijñānāt || na ca + atra nyāye kaś-cit saṃdeho yuktaḥ | sarva-utsargo hi pūrvam eva bhagavat-kaṇṭha-uktyā pratipāditaḥ | tathā ca + ātma-bhāva-rakṣā satva-artham eva + uktā | tasya spaṣṭa-avabodha-artham ayaṃ nyāyo * abhiyukto na tu sva-artha-apekṣayā + iti || iti śikṣā-samuccaye ātma-bhāva-rakṣā ṣaṣṭhaḥ paricchedaḥ || [vii. bhoga-puṇya-rakṣā] bhoga-puṇya-rakṣā saptamaḥ paricchedaḥ evaṃ tāvad ātma-bhāva-rakṣā veditavyā | bhoga-rakṣā tu vaktavyā | tatra su-kṛta-ārambhiṇā bhāvyaṃ mātra-jñena ca sarvata iti śikṣā-padād asya bhoga-rakṣā na duṣ-karā || ugra-paripṛcchāyāṃ hi śikṣā-padam uktaṃ | su-samīkṣita-karma-kāritā su-kṛta-karma-kāritā ca | tena bhogānāṃ dur-nyāsā pretyavekṣā | avajñā-pratiṣedhaḥ siddho bhavati | śamatha-prastāvena ca mātra-jñatā yukti-jñatā ca + uktā || tena + idaṃ siddhaṃ bhavati | yad idaṃ | alpa-adhama-bhogena + api kārya-siddhau satyāṃ svayam anyair vā bahūttama-bhoga-nāśana-upekṣā na kāryā + iti || ata eva + ugra-paripṛcchāyām uktaṃ | putra-bhāryā-dāsī-dāsa-karma-kara-pauruṣeyāṇāṃ samyak-paribhogena + iti | tathā sva-para-bodhi-pakṣa-śruta-ādy-antarāya-karau tyāga-a-tyāgau na kāryau | adhika-satva-artha-śaktes tulya-śakter vā bodhi-satvasya + adhika-tulya-kuśala-antarāya-karau tyāga-a-tyāgau na kāryāv iti siddhaṃ bhavati + iti || idaṃ ca saṃdhāya bodhi-satva-prātimokṣe * abhihitaṃ | yas tu khalu punaḥ śāriputra + abhiniṣkrānta-gṛha-āvāso bodhi-satvo bodhy-aṅgair abhiyuktas tena kathaṃ dānaṃ dātavyaṃ | kataraṃ dānaṃ dātavyaṃ | kiyad-rūpaṃ dānaṃ dātavyaṃ || pe || dharma-dāyakena bhavitavyaṃ dharma-dāna-patinā | yaś ca śāriputra gṛhī bodhi-satvo gaṅgā-nadī-vālikā-samāni buddha-kṣetrāṇi sapta-ratna-pratipūrṇāni kṛtvā tathā-gatebhyo * arhadbhyaḥ samyak-saṃbuddhebhyo dānaṃ dadyād | yaś ca śāriputra pravrajyā-paryāpanno bodhi-satva ekāṃ catuṣ-padikāṃ gāthāṃ prakāśayed ayam eva tato bahutaraṃ puṇyaṃ prasavati | na śāriputra tathā-gatena pravrajitasya + āmiṣa-dānam anujñātaṃ || pe || yasya khalu punaḥ śāriputra pātra-āgataḥ pātra-paryāpanno lābho bhaved dhārmiko dharma-labdhaḥ | tena sādhāraṇa-bhojinā bhavitavyaṃ sārddhaṃ sa-brahma-cāribhiḥ | sacet punaḥ kaś-cid eva + āgatya pātraṃ vā cīvaraṃ vā yāceta | tasya + atiriktaṃ bhaved buddha-anujñātāt tri-cīvarād | yathā parityaktaṃ dātavyaṃ | sacet punas tasya + ūnaṃ cīvaraṃ bhaved yan niśritya brahma-carya-vāsaḥ | tan na parityaktavyaṃ | tat kasya hetoḥ | a-visarjanīyaṃ tri-cīvaram uktaṃ tathā-gatena | sacet punaḥ śāriputra bodhi-satvaḥ tri-cīvaraṃ parityajya yācanaka-guruko bhaven na tena + alpa-icchatā āsevitā bhavet | yas tu khalu punaḥ śāriputra + abhiniṣkrānta-gṛha-āvāso bodhi-satvas tena dharma āsevitavyaḥ | tan na tena + abhiyuktena bhavitavyam iti || anyathā hy eka-saṃgraha-arthaṃ mahataḥ satva-rāśes tasya ca satvasya bodhi-satva-āśaya-parikarma-antarāyān mahato * arthasya hāniḥ kṛtā syād | ata eva + udāra-kuśala-pakṣa-vivarjanatā + apakṣāla ity ucyate | evaṃ tāvat tyāga-pratiṣedhaḥ | a-tyāga-pratiṣedho * api || yathā + ārya-sāgaramati-sūtre mahā-yāna-antarāyeṣu bahu-lābhatā paṭhyate | yo * ayaṃ vidhir ātmany uktaḥ so * anyasminn api bodhi-satve pratipādya iti kuto gamyate | ārya-ugra-paripṛcchāyāṃ deśitatvāt | para-kṛtya-kāritaḥ sva-kārya-parityāga iti || tathā + ārya-vimalakīrti-nirdeśe * apy uktaṃ | saṃsāra-bhaya-bhītena kiṃ pratisartavyam | āha | saṃsāra-bhaya-bhītena mañjuśrīr bodhi-satvena buddha-māhātmyaṃ pratisartavyaṃ | āha | buddha-māhātmya-sthātu-kāmena kutra sthātavyaṃ | āha | buddha-māhātmye sthātu-kāmena sarva-satva-samatāyāṃ sthātavyaṃ | āha | sarva-satva-samatāyāṃ sthātu-kāmena kutra sthātavyaṃ | āha |sarva-satva-samatāyāṃ sthātu-kāmena sarva-satva-pramokṣāya sthātavyam iti || tathā ca dharma-saṅgītau sārthavāho bodhi-satva āha | yo bhagavan bodhi-satvaḥ sarva-satvānāṃ prathamataraṃ bodhim icchati na + ātmanaḥ | yāvad iyaṃ bhagavan dharma-saṅgītir iti || utsargād eva ca + asya sva-artha-a-bhāvaḥ siddhaḥ | kiṃ tu satva-artha-hāni-bhayād a-yogye satve su-bharaṃ na + āropayati | yatra tu satva-artha-hāniṃ na paśyati tatra svayaṃ kṛtam anyena vā jagad * dhitam ācaritam iti ko viśeṣo | yad ayam a-para-bodhi-satva-kuśala-siddhaye na sva-kuśalam utsṛjati | atha sva-dur-gati-duṣkha-d bibheti | dvitīyasya + api tad eva duṣkhaṃ | atha tad-duṣkhena me bādhā na + asti + ity upekṣate | yathā + uktaiḥ sūtraiḥ sa-āpattiko bhavati || yathā ca ratna-kūṭa-sūtre | catvāra ime kāśyapa bodhi-satva-prati-rūpakā ity ārabhya + uktaṃ | ātma-sukha-arthiko bhavati na sarva-satva-duṣkha-apanayana-arthika iti || tasmād ugra-paripṛcchā-vidhinā pūrva-vad ātmā garhaṇīyaḥ eṣā tu bodhi-satva-śikṣā yathā + ārya-nir-ārambheṇa dharma-saṅgīti-sūtre nirdiṣṭā | kathaṃ kula-putrāḥ pratipatti-sthīta veditavyāḥ | āha | yadā satveṣu na vipratipadyante | āha | kathaṃ satveṣu na vipratipadyante | āha | yan maitrīṃ ca mahā-karuṇāṃ ca na tyajanti | subhūtir āha | katamā bodhi-satvānāṃ mahā-maitrī | āha | yat kāya-jīvitaṃ ca sarva-kuśala-mūlaṃ ca sarva-satvānāṃ niryātayanti na ca pratikāraṃ kāṅkṣanti | āha | katamā bodhi-satvānāṃ mahā-karuṇā | yat pūrvataraṃ satvānāṃ bodhim icchanti na + ātmana iti || atra + eva ca + āha | mahā-karuṇā-mūlāḥ sarva-bodhi-satva-śikṣā iti | a-vaśyaṃ ca bhagavatā + idaṃ na nivāraṇīyaṃ | anyatara-bodhi-satva-arthe na + arthitvād a-vaśyaṃ tu + upadiśati + iti niścīyate | yena dātur mahā-dakṣiṇīye mahā-artha-dānān mahā-puṇya-sāgara-vistaro dṛśyate | anyathā tu kevalam eva vighātino maraṇaṃ syāt || yat tu praśānta-viniścaya-prātihārya-sūtre deśitam | ya eṣa te mahā-rāja varṣa-śata-sahasreṇa parivyayo * atra praviṣṭaḥ sa sarvaḥ piṇḍī-kṛtya + ekasya bhikṣor yātrā bhaved evaṃ praty-ekaṃ sarva-bhikṣūṇāṃ | yaś ca + uddeśa-sva-adhyāya-abhiyukto bodhi-satvaḥ sa-gauravo dharma-ka-maḥ śraddhā-deyam āhāraṃ parigṛhya + evaṃ cittam utpādayet | anena + ahaṃ dharma-paryeṣṭim āpatsyae iti | asya kuśalasya + eṣa deya-dharma-parityāgaḥ śatatamīm api kalāṃ na + upaiti + iti || tad gṛha-sukha-paliśuddham adhikṛtya + uktaṃ | na tu pūrva-ukta-vidhinā kaś-cid doṣaḥ || ukto samāsatā bhoga-rakṣā | puṇya-rakṣā vācyā | tatra sva-artha-vipāka-vaitṛṣṇyāc * chubhaṃ saṃrakṣitaṃ bhavet || yathā + uktaṃ nārāyaṇa-paripṛcchāyāṃ | sa na + ātma-hetoḥ śīlaṃ rakṣati | na svarga-hetoḥ | na śakratva-hetoḥ | na bhoga-hetoḥ | na + aiśvarya-hetoḥ | na rūpa-hetor na varṇa-hetor na yaśo-hetoḥ | pe || na niraya-bhaya-bhi-taḥ śīlaṃ rakṣati | pe || evaṃ na tiryag-yoni-bhaya-bhītaḥ śīlaṃ rakṣati | anyatra buddha-netrī-pratiṣṭhāpanāya śīlaṃ rakṣati | yāvat sarva-satva-hita-sukha-yoga-kṣema-arthikaḥ śīlaṃ rakṣati || sa evaṃ-rūpeṇa śīla-skandhena samanvāgato bodhi-satvo daśabhir dharmair na hīyate | katamair daśabhiḥ | yad uta na cakra-varti-rājyāt parihīyate | tatra ca bhavaty a-pramatto bodhi-pratikāṅkṣī buddha-darśanam abhikāṅkṣate | evaṃ brahmatvād buddha-darśana-a-bhedya-pratilambhād dharma-śravaṇān na parihīyate | yāvad yathā-śruta-pratipatti-saṃpādanāya bodhi-satva-saṃvara-samādānān na parihīyate | an-āchedya-pratibhānāt sarva-kuśala-dharma-prārthana-dhyānān na parihīyate || evaṃ śīla-skandha-pratiṣṭhito bodhi-satvo mahā-satvaḥ sadā namas-kṛto bhavati devaiḥ | sadā praśaṃsito bhavati nāgaiḥ | sadā namas-kṛto bhavati yakṣaiḥ | sadā pūjito bhavati gandharvaiḥ sadā + apacāyitaś ca bhavati nāga-indra-asura-indraiḥ | sadā su-mānitaś ca bhavati brāhmaṇa-kṣatriya-śreṣṭhi-gṛha-patibhiḥ | sadā + abhigamanīyaś ca bhavati paṇḍitaiḥ | sadā samanvāhṛtaś ca bhavati buddhaiḥ | śāstṛ-saṃmataś ca bhavati sa-devakasya lokasya + anukampakaś ca bhavati sarva-satvānāṃ || pe || catasro gatīr na gacchati | katamāś catasro | yad uta + a-kṣaṇa-gatiṃ na gacchaty anyatra satva-paripākāt | buddha-śūnya-buddha-kṣetraṃ na gacchati | mithyā-dṛṣṭi-kula-upapattiṃ na gacchati | sarva-dur-gati-gatiṃ na gacchati || evaṃ pūrva-utsṛṣṭasya + api puṇyasya kleśa-vaśāt punar upādīyamānasya rakṣā kāryā | puṇya-dānād api yat puṇyaṃ tato * api na vipākaḥ prārthanīyo * anyatra para-arthāt | kiṃ ca puṇyaṃ rakṣitu-kāmaḥ | paścāt tāpaṃ na kurvīta || yathā + uktam ugra-paripṛcchāyāṃ | dattvā ca na vipratisāra-cittam utpādayitavyam iti || pṛṣṭha-daurbalyād daurbalyaṃ | vipratisārāt pāpa-vat puṇyasya + api kṣayaḥ syād ity abhiprāyaḥ | na ca kṛtvā prakāśayed | an-eka-paryāyeṇa hi bhagavatā prachanna-kalyāṇatā | vivṛta-pāpatā varṇitā | tatra vivṛtasay kṣayo gamyate | pāpasya daurmanasyena + eva puṇyasya saumanasyena + āpattiḥ satva-arthaṃ nir-āmiṣa-cittasya prakāśayataḥ || yathā ratna-meghe vaidya-dṛṣṭa-antena ātma-utkarṣo nir-doṣa uktaḥ | punaḥ puṇya-rakṣā kāmo lābha-sat-kāra-bhītaḥ syād unnatiṃ varjayet sadā | bodhi-satvo prasannaḥ syād dharme vimatim utsṛjet || idaṃ ca ratna-kūṭe * abhihitaṃ | caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhi-satvasya + utpanna-utpannāḥ kuśalā dharmāḥ parihīyante | yaiḥ caturbhir muktāḥ na vardhante kuśala-dharmaiḥ | katamaiś caturbhiḥ | yad uta + abhimānikasya loka-āyata-mantra-paryeṣṭyā | lābha-sat-kāra-adhyavasitasya kula-pratyavalokanena | bodhi-satva-vidveṣa-abhyākhyānena | a-śrutānām a-nirdiṣṭānāṃ ca sūtra-antānāṃ pratikṣepeṇa + iti || ārya-sarva-asti-vādānāṃ ca paṭhyate | paśyadhvaṃ bhikṣava etaṃ bhikṣuṃ keśa-nakha-stūpe sarva-aṅgena praṇipatya cittam abhiprasādayantam |evaṃ bhadanta | anena bhikṣavo bhikṣuṇā yāvatī bhūmir ākrāntā + adhara-śīti-yojana-sahasrāṇi yāvat kāñcana-cakraṃ | atra + antare yāvantyā vālikās tāvanty anena bhikṣuṇā cakra-varti-rājya-sahasrāṇi paribhoktavyāni | yāvad atha + āyuṣmān upālir yena bhagavān tena + añjaliṃ praṇamya bhagavantam idam avocat | yad uktaṃ bhagavatā + asya bhikṣor evaṃ mahānti kuśala-mūlāni | kutra + imāni bhagavan kuśala-mūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti | na + aham upāle evaṃ kṣatiṃ ca + upahatiṃ ca samanupaśyāmi | yathā sa-brahma-cārī sa-brahma-cāriṇo * antike duṣṭa-cittam utpādayati | atra + upāle imāni mahānti kuśala-mūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti | tasmāt tarhy upāle evaṃ śikṣitavyaṃ yad dagdha-sthūṇāyām api cittaṃ na pradūṣayiṣyāmaḥ | prāg eva sa-vijñānake kāya iti || ārya-mañjuśrī-vikrīḍita-sūtre * apy āha | pratighaḥ pratigha iti kalpa-śata-upacitaṃ kuśala-mūlaṃ pratihanti tena + ucyate pratigha iti || ārya-gaṇḍa-vyūha-sūtre ca samanta-satva-paritrāṇy ojasaḥ striyā rātri-devatayā pūrva-avadānaṃ kathayantyā + abhihitaṃ | te tena + anyo-nya-avamanyana-a-samuditena + a-kuśala-mūlena + āyuḥ-pramāṇād api parihīyante sma | varṇād api balād api parihīyante sma + iti | atra ca na kadā-cid unnatiḥ kāryā + iti pradarśana-arthaṃ sadā + ity ucyate || lābha-sat-kāras tu kadā-cid abhyupagamyate * api | yathā + uktaṃ ārya-ratna-meghe | iha kula-putra bodhi-satvaḥ sumeru-mātram api ratna-rāśiṃ labhamānaḥ pratigṛhṇāti | pratyavaram api vastu pratilabhamānaḥ | tat kasya hetoḥ | tasya + evaṃ bhavati | ete satvā matsariṇo lubdhā lobha-abhibhūtāḥ | tad-dhetoḥ tat-pratyayaṃ tan-nidānaṃ mahā-vāri-skandha-avaṣṭabdā iva saṃsāra-sāgare unmajja-nimajjanaṃ kurvanti | tad eṣāṃ bhaviṣyati dīrgha-rātram arthāya hitāya sukhāya | sarvaṃ pratigṛhya na svī-karoti | na lobha-cittam utpādayati | anyatra sarva-satva-sādhāraṇāṃ buddha-dharma-saṃgheṣu kārāṃ karoti | yathā duṣkhitānāṃ ca sarva-satvānām upajīvyaṃ karoti |taṃ ca dāna-patiṃ samuttejayati saṃpraharṣayati + iti || tathā + atra + eva + uktaṃ | tena ca dānena na + unnato bhavati + iti || punar atra + eva + āha | yadi punar asya tad-dhetos tat-pratyayaṃ tan-nidānaṃ kīrti-śabda-śloko bhavati tatra na + unnāma-jāto bhavati na māna-jāto na mada-jātaḥ | evaṃ ca + asya bhavati | na cireṇa kālena yasya ca + ayaṃ kīrti-śloka-śabdaḥ samutthito yaiś ca samutthāpito yaś ca kīrti-śabda-ślokas trayam apy etat sarveṇa sarvaṃ na bhaviṣyati | tatra kaḥ paṇḍita-jātīyo * a-nityeṣu na ca sthiteṣu dharmeṣv a-dhruveṣv an-āśvāsikeṣv anunaya-cittam utpādayed unnato bhaven māna-darpito vā | evaṃ hi bodhi-satvo lābha-sat-kāra-kīrti-śabda-ślokeṣu su-upasthita-smṛtir viharati + iti || punar āha | caṇḍāla-kumāra-upamāś ca loke viharanti nīca-nīcena manasā | māna-mada-darpa-adhigatāś ca bhavanti paiśunya-saṃjñāyāḥ satata-samitaṃ pratyupasthitatvād iti || punar apy uktaṃ | iha kula-putra + abhiniṣkrānta-gṛha-vāsaḥ pravrajito bodhi-satvo mṛtaka-sadṛśo * ahaṃ mitra-amātya-jñāti-sālohitānām iti nihatamāno bhavati | vairūpyaṃ me * abhyudgataṃ vi-varṇāni ca me vāsāṃsi prāvṛtāny anyaś ca me ākalpaḥ saṃvṛtta iti nihatamāno bhavati | muṇḍaḥ pātra-pāṇiḥ kulāt kulam upasaṃkramāmi bhikṣā-hetor bhikṣā-nidānam iti nihatamāno bhavati | nīca-nīcena cittena caṇḍāla-kumāra-sadṛśena piṇḍāya carāmi + iti nihatamāno bhavati | paiṇḍiliko * asmi saṃvṛtaḥ | para-pratibaddhā ca me jīvikā + iti nihatamāno bhavati | avadhūtam avajñātaṃ pratigṛhṇāmi + iti nihatamāno bhavati | ārādhanīyā me ācārya-guru-dakṣiṇīyā iti nihatamāno bhavati | saṃtoṣaṇīyā me sa-brahma-cāriṇo | yad uta tena tena + ācāra-go-cara-samudācāreṇa + iti nihatamāno bhavati | a-pratilabdha-anubaddha-dharmān pratipatsyae iti nihatamāno bhavati | kruddhānāṃ vyāpanna-cittānāṃ satvānāṃ madhye kṣānti-bahulo vihariṣyāmi + iti nihatamāno bhavati + iti || ārya-sāgaramati-sūtre * apy uktaṃ | sat-kāya-pariśuddhaś ca bhavati | lakṣaṇa-samalaṃ-kṛta-gātra-mṛdu-taruṇa-hasta-pādaḥ sva-vibhakta-puṇya-niṣyanda-gātro * a-hīna-indriyaḥ sarva-aṅga-praty-aṅga-paripūrṇaḥ | na ca rūpa-mada-matto bhavati | na kāya-maṇḍana-yoga-anuyuktaḥ | sa kiyad * dhīnānām api satvānāṃ rūpa-vikalānām apy avanamati praṇamati dharma-grāhyatām upādāya + iti || punar atra + eva + uktaṃ | syād yathā + api nāma bhagavan yadā mahā-sāgaraḥ pratisaṃtiṣṭhate tadā nimne pṛthivī-pradeśe saṃtiṣṭhate | tasya nimnatvād alpa-kṛcchreṇa sarva-nadyaś ca sarva-praśravaṇāni ca prapatanti | evam eva bhagavan nir-mānasya guru-dakṣiṇīya-gauravasya bodhi-satvasya + alpa-kṛcchreṇa tāni gambhīrāṇi dharma-sukhāni śrota-indriyasya + ābhāsam āgacchanti | smṛtau ca + avatiṣṭhante | tasmāt tarhi bhagavan yo bodhi-satvo māna-unnato bhavati māna-stabdhaḥ na ca guru-dakṣiṇīyebhyo * avanamati na praṇamati veditavyaṃ bhagavan māra-aṅkuśa-āviddho vata + ayaṃ bodhi-satva iti || ārya-loka-uttara-parivarte ca + uktaṃ | daśa + imāni bho jina-putra bodhi-satvānāṃ māra-karmāṇi | katamāni daśa | yad idaṃ guru-dakṣiṇīya-ācārya-mātā-pitṛ-śramaṇa-brāhmaṇa-samyag-gata-samyak-pratipanneṣv a-gauravatā māra-karma | dharma-bhāṇakānāṃ viśiṣṭa-dharma-adhigatānām udāra-dharma-deśakānāṃ mahā-yāna-samārūḍhānāṃ nirvāṇa-patha-vidhi-jñānāṃ dhāraṇī-sūtra-anta-rāja-pratilabdhānāṃ na + avanamati | garvita-stabdhaś ca bhavati | dharma-bhāṇake na gauravam utpādayati | na śuśrūṣāṃ na citrī-kāraṃ karoti | māra-karma dharma-śravaṇa-sāṃkathye ca niṣaṇṇae udāra-dharma-vege samutpanne dharma-bhāṇakasya sādhu-kāraṃ na prayacchati mā kaś-cid asmin praśaṃsati + iti māra-karma || abhimānaṃ ca + utpādya + ātmānaṃ pratigṛhṇāti | parāṃś ca na gṛhṇāti | ātma-jñatāṃ ca na + avatarati | citta-nidhyaptiṃ na + utpādayati | māra-karma || adhimānaṃ ca + utpādya + a-jānann a-budhyamāno varṇa-arhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati | a-varṇaṃ bhāṣate | na ca parasya guṇa-varṇena + ātta-manā bhavati | māra-karma || jānāti ca | ayaṃ dharmo * ayaṃ vinayo bhūtam idaṃ buddha-vacanam iti | pudgala-vidveṣeṇa dharma-vidveṣaṃ karoti | sad-dharmaṃ pratikṣipati | anyāṃś ca vigrāhayati | māra-karma || ucca-mānasaṃ prārthayate parihāra-dharmaṃ na mārgayati | para-upasthānaṃ so * abhiyāti | abhinandati | vṛddha-sthavirāṇāṃ cira-carita-brahma-caryāṇāṃ na pratyupatiṣṭhate na ca pratyudgacchati | māra-karma || bhṛkuṭī-mukhaḥ khalu punar bhavati | na smita-mukhaḥ | na khila madhura-vacanaḥ | sadā kaṭhina-cittaś chidra-anveṣī || avatāra-prekṣī | māra-karma || abhimānaṃ ca patitvā paṇḍitān na + upasaṃkrāmati | na sevate | na bhajate | na paryupāste | na paripraśnayati | na paripṛcchati | kiṃ kuśalaṃ kim a-kuśalaṃ kiṃ karaṇīyaṃ kiṃ kṛtaṃ dīrgha-rātram arthāya hitāya sukhāya bhavati | kiṃ vā + a-kṛtaṃ dīrgha-rātram an-arthāya + a-hitāya + a-sukhāya bhavati + iti | sajaḍaḥ sajaḍataro bhavati | moha-vyūho māna-grāhī | a-niḥsaraṇa-darśī | māra-karma || saa māna-abhibhūto buddha-utpādaṃ virāgayati | pūrva-kuśala-mūlaṃ kṣapayati | navaṃ na + utthāpayati | a-nirdeśaṃ nirdiśati | vigraham ārabhate vivāda-bahulaś ca bhavati | sa evaṃ dharma-vihārī sthānam etad vidyate yasmin mithyā mahā-prapātaṃ patet | atha ca punar bodhi-citta-bala-adhīnād aiśvaryaṃ pratilabhate | sa kalpa-śata-sahasreṣu buddha-utpādaṃ na + āsādayati | kutaḥ punar dharma-śravaṇam | idaṃ daśamaṃ māra-karma || imāni bho jina-putra daśa māra-karmāṇi | yāni parivarjya bodhi-satvā daśa jñāna-karmāṇi pratilabhante | atra + eva ca jñāna-karmasu pacyate | nir-mānatā sarva-satveṣv iti || ārya-rāṣṭrapāla-sūtre * apy uktaṃ | apāya-bhūmiṃ | gatim a-kṣaṇeṣu | daridratāṃ | nīca-kula-upapattim | jāty-andhya-daurbalyam atha + alpa-sthāmatāṃ | gṛhṇanti te māna-vaśena mūḍhāḥ || iti || dharma-saṃgīti-sūtre * apy uktaṃ | satva-kṣetraṃ bodhi-satvasya buddha-kṣetraṃ yataś ca buddha-kṣetrād buddha-dharmāṇāṃ lābha-āgamo bhavati | na + arhāmi tasmin vipratipattum | evaṃ ca + asya bhavati | sarvaṃ su-caritaṃ duś-caritaṃ ca satvān niśritya pravartate | duś-carita-āśramāc ca + apāyāḥ pravartante | su-carita-āśrayād deva-manuṣyā iti || ata eva ratna-ulkā-dhāraṇyām apy uktaṃ | iha bho jina-putrāḥ prathama-citta-utpādiko bodhi-satvaḥ ādita eva sarva-satvānām antike daśa-prakāraṃ cittam utpādayati | katamad daśa-prakāraṃ | tad yathā | hita-cittatāṃ sukha-cittatāṃ dāyā-cittatāṃ snigdha-cittatāṃ priya-cittatāṃ anugraha-cittatāṃ ārakṣā-cittatāṃ sama-cittatāṃ ācārya-cittatāṃ śāstṛ-cittatāṃ | idaṃ daśa-prakāraṃ cittam utpādayati + iti || śraddhā-bala-ādhāna-avatāra-mudrā-sūtre * apy uktaṃ | sarva-satvānāṃ śiṣyatva-abhyupagame sthito * asmi | parāṃś ca sarva-satva-śiṣyatva-abhyupagame pratiṣṭhāpayiṣyāmi + ity āśvāsaṃ pratilabhate || peyālaṃ || sarva-satveṣv avanama-praṇamanatāyāṃ pratiṣṭhito * asmi + iti pūrva-vat || tatra + avanamana-praṇamanatāyāṃ sarva-satveṣu nir-mānatā || tathā + ārya-vimalakīrti-nirdeśe | pariśuddha-buddha-kṣetra-upapattaye sarva-satveṣu śāstṛ-prema + uktaṃ | loka-prasāda-anurakṣā-arthaṃ tv āsana-pāda-prakhyālana-karma kurvatā + api cetasā strīṣu vā + a-kṣaṇa-prāpteṣu vā vinipatiteṣu bodhi-satvena prema-gaurava-abhyāsaḥ kāryaḥ || uktaṃ hi gaṇḍa-vyūhe tasya samanantara-niṣaṇṇasya tasmin mahā-siṃha-āsane sarvaḥ sa jana-kāyo * abhimukhaḥ prāñjali-sthito * abhūt | tam eva rājānaṃ namasyamānaḥ || pe || sa khalu sarva-dharma-nirnāda-cchatra-maṇḍala-nirghoṣo rājā teṣāṃ yācanakānāṃ saha darśanena + ātta-manaskataro rājñā + anena ca tri-sāhasra-cakra-varti-rājya-pratilābhena + a-sīma-āprāpta-kalpa-paryavasānena | yāvat śuddha-āvāsa-deva-śānti-vimokṣa-mukha-vihāreṇa + a-paryanta-kalpa-āvasānena | tad yathā kula-putra puruṣasya + eka-anta-tṛṣṇā-caritasya mātā-pitṛ-bhrātṛ-bhaginī-mitra-amātya-jñāti-sālohita-putra-duhitṛ-bhāryā-cira-kāla-viyuktasya + aṭavī-kāntāra-vipraṇaṣṭasya tad-darśana-kāmasya | teṣāṃ samavadhānena mahatī prītir adhyavasānam utpatet tad-darśana-a-vitṛptatayā | evam eva kula-putra rājñaḥ sarva-dharma-nirnāda-cchatra-maṇḍala-nirghoṣasya teṣāṃ yācanakānāṃ saha darśanena mahā-prīti-vegāḥ saṃjātāḥ | citta-tuṣṭi-sukham avakrāntaṃ mahāṃś citta-udagratā-vegaḥ prādur-bhūto yāvat teṣu sarva-yācanakeṣu eka-putraka-saṃjñā mātā-pitṛ-saṃjñā dakṣiṇīya-saṃjñā kalyāṇa-mitra-saṃjñā varṇa-saṃjñā dur-labha-saṃjñā duṣ-kara-kāraka-saṃjñā bahu-kara-saṃjñā parama-upakāri-saṃjñā bodhi-mārga-upastambha-saṃjñā ācārya-śāstṛ-saṃjñā + utpadyeta + iti || evam anya-gata-bhāve satvānām agrato-gamana-upasthāna-ādi-prasaṅge sarva-utsargaṃ smaret | eṣām eva + ayam ātmīyaḥ kāyaḥ | yathā-iṣṭam atra vartantām | pṛthivī-śodhana-upalepana-ādiṣv iva sva-sukha-artham iti | atha-vā svāmy--a-prasāda-bhītena + iva tat-prasāda-arthinā + iva tad-ājñā-saṃpādanā manasi kartavyā | bhagavato * apy upasthānaṃ kurvato * anya-gaty-a-bhāvāt | bhikṣuṇā glānena + aṅgī-kṛtaṃ || yathā + uktaṃ bhikṣu-prakīrṇake | bhagavān āha | mā bhāya bhikṣu mā bhāya bhikṣu | ahaṃ te bhikṣu + upasthāsyaṃ | āhara bhikṣu cīvarāṇi yāvat te dhopāmi | evam ukte āyuṣmān ānando bhagavantam etad avocat | mā bhagavān etasya glānasya + a-śuci-mraks.itāni cīvarāṇi dhovatu | ahaṃ bhagavan dhoviṣyaṃ | bhagavān āha | tena hy ānanda tvam etasya bhikṣusya cīvarāṇi dhova | tathā-gato udakam āsiñciṣyati | atha khalv āyuṣmān ānando tasya glānasya bhikṣusya cīvarāṇi dhovati | bhagavān udakam āsiñcati || pe || atha khalv āyuṣmān ānandas taṃ glānaṃ bhikṣuṃ sādhu ca suṣṭhu ca + anuparigṛhya bahir-dhā haritvā snāpayet | bhagavān udakam āsiñcati + iti | āha ca| yān ārādhya mahat tvaṃ virādhya kaṣṭāṃ vipattim āpnoti | prāṇa-parityāgair api teṣāṃ nanu toṣaṇaṃ nyāyyaṃ || ete te vai satvāḥ prasādya yān siddham āgatā bahavaḥ | siddhi-kṣetraṃ na + anyat satvebhyo vidyate jagati || ete cintā-maṇayo bhadra-ghaṭā dhenavaś ca kāma-dughāḥ | guru-vac ca devatā + iva ca tasmād ārādhanīyās te || kiṃ ca niś-chadma-bandhūnām a-prameya-upakāriṇām | satva-ārādhanam utsṛjya niṣ-kṛtiḥ kā parā bhavet || śirasā dhārayām āsa purā nātho yathā-īpsitam | jaṭā-sv-adhyuṣitān satvān bhūtvā yatnena niś-calaḥ || bhindanti dehaṃ praviśanty avīcīm yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt || mahā-apakāriṣv api tena sarvaṃ kalyāṇam eva + ācaraṇīyam eṣu || svayaṃ mama svāmina eva tāvad yad artham ātmany api nir-vyapekṣāḥ | ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsa-bhāvam || yeṣāṃ sukhe yānti mudaṃ muni-indrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum | tat-toṣaṇāt sarva-muni-indra-tuṣṭis tatra + apakāre * apakṛtaṃ munīnāṃ || ādīpta-kāyasya yathā samantān | na sarva-kāmair api saumanasyam | satva-vyathāyām api tad-vad eva na prīty-upāyo * asti mahā-kṛpāṇām || tasmān mayā yaj-jana-duṣkhanena | duṣkhaṃ kṛtaṃ sarva-mahā-dayānāṃ | tad adya pāpaṃ pratideśayāmi yat-kheditās te munayaḥ kṣamantām || ārādhanāya + adya tathā-gatānāṃ sarva-ātmanā dāsyam upaimi loke | kurvantu me mūrdhni padaṃ jana-oghāḥ nighnantu vā tuṣyatu loka-nāthāḥ || ātmī-kṛtaṃ sarvam idaṃ jagat taiḥ kṛpā-ātmabhir na + eva hi saṃśayo * atra | dṛśyantae ete nanu satva-rūpās | tae eva nāthāḥ kim an-ādaro * atra || tathā-gata-ārādhanam etad eva sva-arthasya saṃsādhanam etad eva | lokasya duṣkha-apaham etad eva tasmān mama + astu vratam etad eva || yathā + eko rāja-puruṣaḥ pramathnāti mahā-janaṃ | vikaroti na śaknoti dīrgha-darśī mahā-janaḥ || yasmān na + eva sa ekākī tasya rāja-balaṃ balaṃ | tathā na dur-balaṃ kaṃ-cid aparāddhaṃ vimānayet || yasmān naraka-pālāś ca kṛpāvantaś ca tad-balaṃ | tasmād ārādhayet satvān bhṛtyaś caṇḍa-nṛ-paṃ yathā || kupitaḥ kiṃ nṛ-paḥ kuryād yena syān naraka-vyathā | yat-satva-daurmanasyena kṛtena hy anubhūyate || tuṣṭaḥ kiṃ nṛ-patir dadyād yad buddhatva-samaṃ bhavet | yat satva-saumanasyena kṛtena hy anubhūyate || āstāṃ bhaviṣyad-buddhatvaṃ satva-ārādhana-saṃbhavaṃ | iha + eva saubhāgya-yaśaḥ sausthityaṃ kiṃ na paśyasi || prāsādikatvam ārogyam prāmodyaṃ cira-jīvitaṃ | cakra-varti-sukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran || maitrā-āśayaś ca yat pūjyaḥ satva-māhātmyam eva tat | buddha-prasādād yat puṇyaṃ buddha-māhātmyam eva tat || ata eva hi candra-pradīpa-sūtre maitrī-bhāva-phalam udbhāvitam | yāvanti pūjāṃ bahu-vidha a-prameyāḥ | kṣetraṃ śateṣu niyuta ca bimbareṣū | tāṃ pūja kṛtvā a-tuliya-nāyakānāṃ | saṃkhyā-kalāpī [doubtful] na bhavati maitra-citte || tasmād evaṃ-vidheṣu mahā-dakṣiṇīyeṣu + unnatiṃ varjayet sadā | eṣā ca + unnatir a-yoniśo-manas-kārāt saṃbhavati + iti || tasya + an-avatāre yatnaḥ kāryaḥ | yathā + uktaṃ ratna-meghe | kathaṃ ca kula-putra bodhi-satvo * a-yoniśo-manas-kāra-apagato bhavati | iha bodhi-satva ekākī raho-gataḥ praviveka-sthito na + evaṃ cittam utpādayati | ahaṃ a-saṃkīrṇa-vihārī | ahaṃ praviveka-sthitaḥ | ahaṃ pratipannas tāthāgate dharma-vinaye | ye tv anye śramaṇā vā brāhmaṇā vā sarve te saṃkīrṇa-vihāriṇaḥ | saṃsarga-bahulā uddhurās tāthāgatād dharma-vinayāt || evaṃ hi bodhi-satvo * a-yoniśo-manas-kāra-apagato bhavati || punar atra + eva + uktam | iha bodhi-satvo vīryam ārabhamāṇo na tan mahad vīryam āsvādayati | na ca tena vīryeṇa + ātmānam utkarṣayati | na parān paṃsayati | tasya + evaṃ bhavati | ko hi nāma sa-prajña-jātīyaḥ sva-karma-abhiyuktaḥ parāṃś codayet || evaṃ hi bodhi-satvo * an-unnata-vīryo bhavati || eṣa tu puṇya-rakṣāyāḥ saṃkṣepo yad bodhi-pariṇāmanā || tathā hy uktam ārya-akṣayamati-sūtre | na hi bodhi-pariṇāmitasya kuśala-mūlasya + antarā kaś-cit parikṣayo yāvad bodhi-maṇḍa-niṣadanāt | tad yathā + api nāma bhadanta śāradvatīputra mahā-samudra-patitasya + udaka-bindor na + antarā + asti kṣayo yāvan na kalpa-paryavasāna | iti || iti śikṣā-samuccaye bhoga-puṇya-rakṣā saptamaḥ paricchedaḥ || [viii. pāpaśodhana] pāpa-śodhanaṃ aṣṭamaḥ paricchedaḥ | uktā trayāṇām apy ātma-bhāva-ādīnāṃ rakṣā | śuddhir adhunā vaktavyā | kim artham | śodhitasya + ātma-bhāvasya bhogaḥ pathyo bhaviṣyati | samyak-siddhasya bhaktasya niṣ-kaṇasya + iva dehinām || yathā + uktam ārya-tathā-gata-guhya-sūtre | yāni ca tāni mahā-nagareṣu mahā-śmaśānāni bhavanty an-eka-prāṇi-śata-sahasra-ākīrṇāni | tatra + api sa bodhi-satvo mahā-satvo mahāntam ātma-bhāvaṃ mṛtaṃ kāla-gatam upadarśayati | tatra te tiryag-yoni-gatāḥ satvā yāvad arthaṃ māṃsaṃ paribhujya + āyuḥ-paryante mṛtāḥ kāla-gatāḥ su-gatau svarga-loke deveṣu + upapadyante | sa ca + eva teṣāṃ hetur bhavati yāvat parinirvāṇāya | yad idaṃ | tasya + eva bodhi-satvasya pūrva-praṇidhāna-pariśuddhyā | yena dīrgha-rātram evaṃ praṇidhānaṃ kṛtaṃ | ye me mṛtasya kāla-gatasya māṃsaṃ paribhuñjīran | sa eva teṣāṃ hetur bhavet svarga-utpattaye yāvat parinirvāṇāya tasya śīlavataḥ | ṛdhyati cetanā | ṛdhyati prārthanā | ṛdhyati praṇidhānam iti || punar atra + eva + uktaṃ | sa dharma-kāya-prabhāvito darśanena + api satvānām arthaṃ karoti | śravaṇena + api sparśanena + api satvānām arthaṃ karoti | tad yathā + api nāma śāntamate jīvakena vaidya-rājena sarva-bhaiṣajyāni samudānīya bhaiṣajya-taru-saṃhātam ayaṃ dārikā-rūpaṃ kṛtaṃ prāsādikaṃ darśanīyaṃ su-kṛtaṃ su-niṣṭhitaṃ su-parikarma-kṛtaṃ | sā + āgacchati gacchati tiṣṭhati niṣīdati śayyāṃ ca kalpayati | tatra ye āgacchanty āturā mahā-ātmāno rājāno vā rāja-mātrā vā śreṣṭhi-gṛha-paty-amātya-koṭṭa-rājāno vā | tān sa jīvako vaidya-rājas tayā bhaiṣajya-dārikayā sārddhaṃ saṃyojayati | teṣāṃ samanantara-saṃyogam āpannānāṃ sarva-vyādhayaḥ prasrabhyante * a-rāgāś ca bhavanti sukhino nir-vikārāḥ | paśya śāntamate jīvakasya vaidya-rājasya laukika-vyādhi-cikitsā-jñānaṃ yady anyeṣāṃ vaidyānāṃ saṃvidyate | evam eva śāntamate tasya dharma-kāya-prabhāvitasya bodhi-satvasya yāvantaḥ satvāḥ strī-puruṣa-dāraka-dārikā rāga-doṣa-moha-saṃtaptāḥ kāyaṃ spṛśanti | teṣāṃ saṃspṛṣṭa-mātrāṇāṃ sarva-kleśāḥ prasrabhyante vigata-saṃtāpaṃ ca kāyaṃ saṃjānanti || yad idaṃ tasya + eva bodhi-satvasya pūrva-praṇidhāna-su-pariśuddhatvāt | etad-artham ātma-bhāvaḥ śodhyaḥ || kiṃ ca a-śodhane doṣam āha |tṛṇa-channaṃ yathā śasyaṃ rogaiḥ sīdati na + edhate | buddha-aṅkuras tathā vṛddhiṃ kleśa-channo na gacchati || prati-pakṣa-nirāsena vṛddhy-arthaṃ ca + ity abhiprāyaḥ || ātma-bhāvasya kā śuddhiḥ | pāpa-kleśa-viśodhanaṃ | saṃbuddha-ukty-artha-sāreṇa | yatna-a-bhāve tv apāya-gaḥ || tatra pāpa-śodhanaṃ catur-dharmaka-sūtre deśitaṃ | caturbhir maitreya dharmaiḥ samanvāgato bodhi-satvo mahā-satvaḥ kṛta-upacitaṃ pāpam abhibhavati | katamaiś caturbhiḥ | yad uta | vidūṣaṇa-a-samudācāreṇa prati-pakṣa-samudācāreṇa | praty-āpatti-balena | āśraya-balena ca || tatra vidūṣaṇa-a-samudācāro * a-kuśalaṃ karma + adhyacārati tatra tatra + eva ca vipratisāra-bahulī bhavati || tatra prati-pakṣa-samudācāraḥ kṛtvā + apy a-kuśalaṃ karma kuśale karmaṇy aty-artha-abhiyogaṃ gataḥ || praty-āpatti-balaṃ saṃvara-samādānād a-karaṇa-saṃvara-lābhaḥ || tatra + āśraya-balaṃ buddha-dharma-saṃgha-śaraṇa-gamanam an-utsṛṣṭa-bodhi-cittatā ca | su-balavat-saṃniśrayeṇa na śakyate pāpena + abhibhavituṃ | ebhir maitreya caturbhir dharmaiḥ samanvāgato bodhi-satvo mahā-satvaḥ kṛta-upacitaṃ pāpam abhibhavati + iti || tatra kathaṃ vidūṣaṇa-a-samudācāro bhāvayitavyaḥ | yathā suvarṇa-prabhāsa-uttama-sūtre * abhihitaṃ || samanvāharantu māṃ buddhāḥ kṛpā-kāruṇya-cetasaḥ | ye ca daśa-diśi loke tiṣṭhanti dvi-pada-uttamāḥ || yac ca me pāpakaṃ karma kṛtaṃ pūrvaṃ su-dāruṇaṃ | tat sarvaṃ deśayiṣyāmi sthito daśa-bala-agrataḥ || mātā-pitṝn a-jānatā buddhānām a-prajānatā | kuśalaṃ ca + a-prajānatā yat tu pāpaṃ kṛtaṃ mayā || aiśvarya-mada-mattena kula-bhoga-madena ca | tāruṇya-mada-mattena yat tu pāpaṃ kṛtaṃ mayā || duś-cintitaṃ dur-uktaṃ ca duṣ-kṛtena + api karmaṇā | an-ādīnava-darśinā yat tu pāpaṃ kṛtaṃ mayā || bāla-buddhi-pracāreṇa a-jñāna-āvṛta-cetasā | pāpa-mitra-vaśāc ca + eva kleśa-vyākula-cetasā || krīḍā-rati-vaśāc ca + eva śoka-roga-vaśena vā | a-tṛpta-dhana-doṣeṇa yat tu pāpaṃ kṛtaṃ mayā || an-ārya-jana-saṃsargair īrṣyā-mātsarya-hetunā | śāṭhya-dāridrya-doṣeṇa yat tu pāpaṃ kṛtaṃ mayā || vyasana-āgama-kāle * asmin kāmānāṃ bhaya-hetunā | an-aiśvarya-gatena + api yat tu pāpaṃ kṛtaṃ mayā || cala-citta-vaśena + eva kāma-krodha-vaśena vā | kṣut-pipāsa-ārditena + api yat tu pāpaṃ kṛtaṃ mayā || pāna-arthaṃ bhojana-arthaṃ ca vastra-arthaṃ strīṣu hetunā | vicitraiḥ kleśa-saṃtāpair yat tu pāpaṃ kṛtaṃ mayā || kāya-vāṅ-manasāṃ pāpaṃ tridhā duś-caritaṃ cittaṃ | yat kṛtam īdṛśai rūpais tat sarvaṃ deśayāmy aham || yat tu buddheṣu dharmeṣu śrāvakeṣu tathā + eva ca | a-gauravaṃ kṛtaṃ syād * dhi tat sarvaṃ deśayāmy aham || yat tu praty-eka-buddheṣu bodhi-satveṣu vā punaḥ |a-gauravaṃ kṛtaṃ syād * dhi tat srvaṃ deśayāmy aham || sad-dharma-bhāṇakeṣv eva anyeṣu guṇavatsu vā | a-gauravaṃ kṛtaṃ syād * dhi tat sarvaṃ deśayāmy aham || sad-dharmaḥ pratikṣiptaḥ syād a-jñānaṃ tena me sadā | mātā-pitṛṣv a-gauravaṃ tat sarvaṃ deśayāmy aham || mūrkhatvena bālatvena māna-darpa-āvṛtena ca | rāga-dveṣeṇa mohena tat sarvaṃ deśayāmy aham || vyavalokayantu māṃ buddhāḥ samanvāhṛta-cetasaḥ | atyayaṃ pratigṛhṇantu kāruṇya-arpita-cetasaḥ || yat tu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpa-śateṣu ca | tasya + arthaṃ śoka-citto * ahaṃ krpaṇīyo bhaya-ārditaḥ || bhavāmi pāpa-karmāṇāṃ satataṃ dīna-mānasaḥ | yatra yatra cariṣyāmi na ca + asti me balaṃ kva-cit || sarve kāruṇikā buddhāḥ sarve bhaya-harā jage | atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt || kleśa-karma-phalaṃ mahyaṃ pravāhayantu tathā-gatāḥ | snāpayantu ca māṃ buddhāḥ kāruṇya-sarita-udakaiḥ || sarvaṃ pāpaṃ deśayāmi yat tu pūrvaṃ kṛtaṃ mayā | yac ca etarhi me pāpaṃ tat sarvaṃ deśayāmy aham || āyatyāṃ saṃvaram āpadye sarva-duṣ-kṛta-karmaṇām | na chādayāmi tat pāpaṃ yad bhaven mama duṣ-kṛtam || tri-vidhaṃ kāyikaṃ karma vacasā ca catur-vidham | manasā tri-prakāreṇa tat sarvaṃ deśayāmy aham || kāya-kṛtaṃ vāca-kṛtaṃ manasā ca vicintitaṃ | kṛtaṃ daśa-vidhaṃ karma tat sarvaṃ deśayāmy aham || yac ca me pāpakaṃ karma an-iṣṭa-phala-dāyakaṃ | tat sarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ || bhava-gati-saṃkaṭe bāla-buddhinā pāpaṃ yan me kṛtaṃ su-dāruṇam | daśa-balam agrataḥ sthitaḥ tat sarvaṃ pāpaṃ pratideśayāmi | deśayāmi ca tat pāpaṃ yan mayā saṃcitaṃ janma-saṃkaṭe vividhaiḥ kāya-pracāra-saṃkaṭair bhava-saṃkaṭa-loka-saṃkaṭe cāpala-cala-citta-saṃkaṭe mūrkha-bāla-kṛta-kleśa-saṃkaṭe | pāpa-mitra-āgama-saṃkaṭe ca | bhaya-saṃkaṭa-rāga-saṃkaṭe doṣa-moha-tama-saṃkaṭair api kṣaṇa-saṃkaṭe kāla-saṃkaṭe puṇya-upārjana-saṃkaṭair api | jina-saṃkaṭa-saṃmukha-sthitaḥ | tat sarva-pāpaṃ pratideśayāmi || viśeṣatas tu bodhi-satva-āpattīnāṃ gurvīṇāṃ laghvīnāṃ deśanā + ārya-upāli-paripṛcchāyām uktā | kā punar gurvī mūla-āpattiḥ || sāmānyatas tu tatra + uktaṃ | saced upāle mahā-yāna-saṃprasthito bodhi-satvo mahā-satvo gaṅgā-nadī-vālika-upamā rāga-pratisaṃyuktā āpattīr āpadyeta | yāṃ ca + ekato dveṣa-saṃprayuktām āpattim āpadyeta bodhi-satva-yānaṃ pramāṇī-kṛtya || pe || iyaṃ tābhyo gurutarā āpattir yā + iyaṃ dveṣa-saṃyuktā | tat kasya hetoḥ | yo * ayaṃ dveṣa upāle satva-parityāgāya saṃvartate | rāgaḥ satva-saṃgrahāya saṃvartate | tatra + upāle yaḥ kleśaḥ satva-saṃgrahāya saṃvartate | na tatra bodhi-satvasya chalaṃ na bhayaṃ || pe || tasmāt tarhi tvām upāle yāḥ kāś-cana rāga-pratisaṃyuktā āpattayaḥ sarva-s tā an-āpattaya iti vadāmi | ko * atra + abhiprāyaḥ | satva-saṃgrahasya + eva pūrvam eva viśeṣitatvād | adhyāśaya-kṛpāvato hy ayam upadeśaḥ || yasmād an-antaram āha | tatra + upāle ye * an-upāya-kuśalā bodhi-satvās te rāga-pratisaṃyuktābhya āpattibhyo bibhyati | ye punar upāya-kuśalā bodhi-satvās te dveṣa-saṃprayuktābhya āpattibhyo bibhyati na rāga-pratisaṃyuktābhya iti || ke punar upāya-kuśalāḥ | ye prajñā-kṛpābhyāṃ satva-tyāgān nivāryante | ubhayathā hi satva-tyāgo bhavati | kevala-prajñayā duṣkha-śūnyatā-avabodhāt | kevalayā ca kṛpayā kleśa-balād a-cireṇa kṛpā-hāniḥ || yad uktam upāya-kauśalya-sūtre | tad yathā kula-putra maṃtra-vidyā-dharaḥ puruṣo rājñā pañca-pāśakena bandhanena baddhaḥ syāt | sa yadā kāṅkṣeta prakramaṇāya tadā + eka-mantra-vidyā-balena sarva-bandhanāni chittvā prakramet | evam eva kula-putra + upāya-kuśalo bodhi-satvaḥ pañcabhiḥ kāma-guṇai ratiṃ vindati taiś ca + ākīrṇo viharati | yadā ca punar ākāṅkṣate tadā prajñā-bala-adhīnena ekena ca sarva-jñatā-cittena sarva-kāma-guṇān prabhujya cyuto brahma-lokae upapadyatae iti || dveṣe * api kiṃ na + evam iṣyate | prakṛti-mahā-sa-avadyatvāt | kṛpā-vaikalye ca + upāyasya + eva + a-saṃbhavāt || para-artha-siddhiṃ vā sva-arthād gurutarām adhimucyamānaḥ kopa-paravattayā + api param anuśāsya-anutāpa-pūrvakam āyatyāṃ saṃvaram utpadyate | a-hita-nivārake krodhe ko doṣaḥ | avakāśa-dānena tad-vāsanā-doṣāt kṛpā-hāni-doṣaḥ | tac-chedena mūla-ccheda-doṣa iti paścād darśayiṣyāmaḥ | yady api tasya satvasya tad-dhitaṃ tathā + api bodhi-satva-kṛpā-hānyā mahataḥ satva-artha-anubandhasya hāniḥ syāt || ārya-satyake parivartte * api putra-dṛṣṭa-antaḥ karuṇā-adhiṣṭhita eva veditavyaḥ | yaś ca tatra + api kṛpā-pratiṣedhaḥ sa loka-artha-pāṇḍityena loka-āvarjana-arthaṃ | nivāryamāṇaś ca yadi hita-kāme bodhi-satve pratighaṃ labheta sa bodhi-satvaḥ syād ubhayor an-arthaḥ || rāge * api tarhi doṣaḥ paṭhyate | kāma-anuṣevaṇi bhoti andha manu-jo | mātā-pitṛ-ghātayī | kāmān sevatu śīlavantu vadhayī | tasmād vivarjet sadā iti || sva-saukhya-saṃgena ca para-duṣkha-upekṣā dṛṣṭā || satyaṃ dṛṣṭā | yena para-duṣkhaṃ sva-duṣkhatayā na + abhyastaṃ | yena tv abhyastaṃ | tasya + ubhaya-doṣa-a-saṃbhavaḥ || yathā + uktaṃ candra-pradīpa-sūtre | tad yathā + api nāma + ānanda kaś-cid eva puruṣo * adhastāt pāda-talam ādāya yāvan murddhany ādīpto bhavet | saṃprajvalita eka-jvalī-bhu-tas taṃ kaś-cid eva puruṣa upasaṃkramya evaṃ vaded | ehi tvāṃ bhoḥ puruṣa nirvāpitena + ātma-bhāvena pañcabhiḥ kāma-guṇaiḥ samarpitaḥ samanvaṅgī-bhūtaḥ krīḍasva ramasva paricārayasva + iti | tat kiṃ manyase ānanda | api tu sa puruṣo * a-nirvāpitena + ātma-bhāvena pañcabhiḥ kāma-guṇaiḥ krīḍeta ramet paricaret || ānanda āha || na + u hi + idaṃ bhagavan || g bhagavān āha | krīḍeta + ānanda sa puruṣo ramet paricaret parikalpam upādāya + a-parinirvāpitena + ātma-bhāvena pañcabhiḥ kāma-guṇaiḥ samarpitaḥ samanvaṅgī-bhūto | na tv evaṃ tathā-gatasya pūrvaṃ bodhi-satva-caryāṃ caramāṇasya satvān tribhir apāyair duṣkhitān dṛṣṭvā daridrān abhūt saumanasyaṃ vā citta-prasādo vā + iti vistaraḥ || loke * api putre śūlam āropyamāṇe | paśyator mātā-pitror na sva-saukhya-saṃgo dṛṣṭaḥ sva-anurūpa-kṛpā-vaśāt | pracchannas tarhi sa-svāmikāsu ni-svāmikāsu bāhula-dharma-dhvaja-rakṣitāsu kāma-mithyā-ācāro na syāt | sati satva-arthe satva-an-upaghāte ca + anubandhaṃ nirūpya + a-doṣaḥ || samyag-brahma-cāriṇīṣu kṛta-arthatvād dūrāt parihāraḥ | pūjyā ca mātṛ-bhaginy--ādi-vat | evaṃ tarhi bhikṣor apy evam āpannaṃ | na tasya + a-pareṇa brahma-carya-prakāreṇa satva-artha-sādhanāt || tathā hy uktam ārya-akṣayamati-sūtre | kāla-a-kāle punar anena + upekṣā karaṇīyā + iti || atha tato * apy adhikaṃ satva-arthaṃ paśyet | śikṣāṃ nikṣipet || upāya-kauśalya-sūtre jyotir-māṇavakaṃ dvācatvāriṃśad-varṣa-sahasra-brahma-cāriṇam adhikṛtya saptame pade sthitasya kāruṇyam utpadyeta | kiṃ ca + apy aham idaṃ vrataṃ khaṇḍayitvā niraya-parāyaṇaḥ syāṃ | tathā + apy utsahe * ahaṃ nairayikaṃ duṣkhaṃ prativedayitum atha ca + iyaṃ strī sukhitā bhavatu | mā kālaṃ karotu | iti hi kula-putra jyotir-māṇavakaḥ paścān-mukho nivartya tāṃ striyaṃ dakṣiṇena pāṇinā gṛhītvā + evam āha | uttiṣṭha bhagini yathā-kāma-karaṇīyas te bhavāmi + iti || pe || so * ahaṃ kula-putra mahā-kāruṇya-citta-utpādena + itvareṇa kāma-upasaṃhitena daśa-kalpa-sahasrāṇi paścān-mukham akārṣam | paśya kula-putra yad anyeṣāṃ niraya-saṃvartanīyaṃ karma | tad upāya-kuśalasya bodhi-satvasya brahma-loka-upapatti-saṃvartanīyam iti || punar atra + eva + āha | yadi bodhi-satva ekasya satvasya kuśala-mūlaṃ saṃjanayet tathā-rūpāṃ ca + āpattim āpadyeta yathā-rūpayā + āpattyā + āpannayā kalpa-śata-sahasraṃ niraye pacyeta | utsoḍhavyam eva bhagavan bodhi-satvena + āpattim āpattuṃ tac ca nairayikaṃ duṣkhaṃ | na tv eva tasya + ekasay satvasya kuśalaṃ parityaktum iti || punar atra + eva + āha | iha kula-putra + upāya-kuśalo bodhi-satvo yadā kadā-cit kasmiṃś-cit pāpa-mitra-vaśena + āpattim āpadyeta | sa itaḥ pratisaṃśikṣate | na mayā + ebhiḥ skandhaiḥ parinirvāpayitavyaṃ | mayā punar evaṃ saṃnāhaḥ saṃnaddhavyaḥ | a-para-anta-koṭiḥ saṃsaritavyā satvānāṃ paripācana-hetor iti | na mayā citta-dāhaḥ karaṇīyo | yathā yathā saṃsariṣyāmi tathā tathā satvān paripācayiṣyāmi | api tv etāṃ ca + āpattiṃ yathā-dharmaṃ pratikariṣyāmi | āyatyāṃ saṃvaram āpatsye | sacet kula-putra pravrajito bodhi-satvaḥ parikalpam ādāya sarvāś catasro mūla-āpattīr atikramed anena ca + upāya-kauśalyena vinodayed | an-āpattiṃ bodhi-satvasya vadāmi + iti || sphuṭaṃ ca + ārya-ratna-meghe ānantarya-cikīrṣu-puruṣa-māraṇa-anujñānāt || śrāvaka-vinaye * api mūla-āpatti-sthānae eva kāruṇyān mṛga-ādi-mokṣaṇe * an-āpattir uktā + eva || ayaṃ ca rāge guṇo yad bodhi-satve rāgam utpādya su-gatir labhyate | na tu krodhena || yathā + uktam upāya-kauśalya-sūtre | priyaṃkare bodhi-satve raktā ... dhavyottarāṃ dārikām adhikṛtya | priyaṃkarasya praṇidheḥ punaḥ punar yā istri prekṣeta sa-rāga-cittā | sā istri-bhāvaṃ parivarjayitvā puruṣo bhavet yādṛg udāra-satvaḥ || paśyasva ānanda guṇā + asya īdṛśāḥ | yena + anya-satvā nirayam vrajanti | tena + eva śūreṣu janitva rāgaṃ gacchanti svargaṃ puruṣatvam eva ca || pe || bhaiṣajya-rājeṣu mahā-yaśeṣu | ko bodhi-satveṣu janayeta dveṣam | yesāṃ kileśo * api sukhasya dāyakaḥ | kiṃ vā punar yaḥ tān sat-kareyā | iti || evam anyasmin satva-artha-upāye sati rāga-ja-āpattir an-āpattir uktā || upāya-kauśalya-sūtre ca gaṇikā-vat kṛta-artho bodhi-satvo nir-apekṣas taṃ satvaṃ tyajati + iti vistareṇa + uktam || a-labdha-bhūmeś ca ṣaṭ-pāramitāsu caritavata iyaṃ cintā | na + itarasya + ity āstāṃ prāsaṅgikam || tasmād dveṣasya + avakāśo na deya | uktaṃ hy upāli-paripṛcchāyāṃ | bodhi-satvānāṃ śāriputra dve mahā-sa-avadye āpattī | katame dve | dveṣa-saha-gatā moha-saha-gatā ca + iti | tatra śāriputra prathamā āpattir daśa-varge ṛjukena deśayitavyā | hasta-āpattiḥ pañca varge gurvī deśayitavyā | striyā hasta-grahaṇaṃ cakṣur-darśanaṃ | duṣṭa-citta-āpattir eka-pudgalasya dvayor vā śāriputra tāṃ gurvīṃ daśayet | pañca + ānantarya-samanvāgatā + āpattir bodhi-satvena stry--āpattir dārikā-āpattir hasta-āpattiḥ stūpa-āpattiḥ saṃgha-āpattis tathā + anyāś ca + āpattayo bodhi-satvena na pañcatriṃśatāṃ buddhānāṃ bhagavatām antike rātriṃ-divaṃ ekākinā gurvyo deśayitavyāḥ || tatra + iyaṃ deśanā | aham evaṃ-nāmā buddhaṃ śaraṇaṃ gacchāmi | dharmaṃ śaraṇaṃ gacchāmi | saṃghaṃ śaraṇaṃ gacchāmi || namaḥ śākya-munaye tathā-gatāya + arhate samyak-saṃbuddhāya | namo vajra-pramardine | namo ratna-arciṣe | namo nāga-īśvara-rājāya | namo vīra-senāya | namo vīra-nandine | namo ratna-śriye | namo ratna-candra-prabhāya | namo * a-mogha-darśine | namo ratna-candrāya | namo nir-malāya | namo vi-malāya | namaḥ śūra-dattāya | namo brahmaṇe | namo brahma-dattāya | namo varuṇāya | namo varuṇa-devāya | namo bhadra-śriye | namaś chandana-śriye | namo * an-anta-ojase | namaḥ prabhāsa-śriye | namo * a-śoka-śriye | namo nārāyaṇāya | namaḥ kusuma-śriye | namo brahma-jyotir-vikrīḍita-abhijñāya tathā-gatāya | namo dhana-śriye | namaḥ smṛti-śriye | namaḥ su-parikīrtita-nāma-dheya-śriye | nama indra-ketu-dhvaja-rājāya | namaḥ su-vikrānta-śriye | namo vicitra-saṃkramāya | namo vikrānta-gāmine | namaḥ samanta-avabhāsa-vyūha-śriye | namo ratna-padma-vikrāmiṇe | namo ratna-padma-su-pratiṣṭhita-śaila-indra-rājāya tathā-gatāya + arhate samyak-saṃbuddhāya || evaṃ-pramukhā yāvantaḥ sarva-loka-dhātuṣu tathā-gata-arhantaḥ samyak-saṃbuddhās tiṣṭhanti dhriyante yāpayanti | te māṃ samanvāharantu buddhā bhagavanto yan mayā + asyāṃ jātau anyāsu vā jātiṣv an-avara-agre jāti-saṃsāre saṃsaratā [doubtful] pāpakaṃ karma kṛtaṃ syāt kāritaṃ vā kriyamāṇaṃ vā + anumoditaṃ bhavet | staupikaṃ vā sāṅghikaṃ vā dravyam apahṛtaṃ syāt hāritaṃ vā hriyamāṇaṃ vā + anumoditaṃ bhavet | pañca-an-antaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vā + anumoditāni bhaveyuḥ | daśa-a-kuśalān karma-pathān samādāya vartitaṃ syāt pare vā samādāpitāḥ syur vartamānā vā + anumoditā bhaveyur yena karma-āvaraṇena + āvṛto * ahaṃ nirayaṃ vā gaccheyaṃ tiryag-yoniṃ vā yama-viṣayaṃ vā gaccheyaṃ praty-anta-jana-padeṣu mleccheṣu vā pratyājāyeyaṃ dīrgha-āyuṣkeṣu deveṣu + upapadyeyam indriya-vikalatāṃ vā + adhigaccheyaṃ mithyā-dṛṣṭiṃ vā + upagṛhṇīyāṃ buddha-utpādaṃ vā virāgayeyaṃ | tat sarvaṃ karma-āvaraṇaṃ teṣāṃ buddhānāṃ bhagavatāṃ jñāna-bhūtānāṃ cakṣur-bhūtānāṃ sa-akṣi-bhūtānāṃ pramāṇa-bhūtānāṃ jānatāṃ paśyatām agrataḥ pratideśayāmi āviṣ-karomi na praticchādayāmy āyatyāṃ saṃvaram āpadye | samanvāharantu māṃ te buddhā bhagavanto yan mayā + asyāṃ jātāv anyāsu vā jātiṣv an-avara-agre vā jāti-saṃsāre saṃsaratā dānaṃ dattaṃ bhaved antaśas tiryag-yoni-gatāya + apy ālopaḥ śīlaṃ vā rakṣitaṃ bhaved yac ca me brahma-carya-vāsa-kuśala-mūlaṃ yac ca me satva-paripāka-kuśala-mūlaṃ yac ca me bodhi-citta-kuśala-mūlaṃ yac ca me * an-uttara-jñāna-kuśala-mūlaṃ tat sarvam aikadhyaṃ piṇḍayitvā tulayitvā + abhisaṃkṣipya + an-utt arāyāṃ samyak-saṃbodhau uttara-uttarayā pariṇāmanayā yathā pariṇāmitam atītair buddhair bhagavadbhir yathā pariṇāmayiṣyanty an-āgatā buddhā bhagavanto yathā pariṇamanty etarhi daśasu dikṣu praty-utpannā buddhā bhagavantaḥ | tathā + aham api pariṇāmayāmi | sarvaṃ puṇyam anumodayāmi | sarvān buddhān adhyeṣayāmi | bhavatu me jñānam an-uttaram | ye ca + abhyatītās tathā + api ca ye an-āgatā ye ca + api tiṣṭhanti nara-uttamā jināḥ | an-anta-varṇān guṇa-sāgara-upamān upaimi sarvān śaraṇaṃ kṛta-añjaliḥ | ye bodhi-satvāḥ karuṇa-balair upetā vicarati loke satva-hitāya śūrāḥ trāyantu te māṃ sada-pāpa-kāriṇaṃ [doubtful] | śaraṇaṃ yāmi tān buddha-bodhi-satvān || iti hi śāriputra bodhi-satvena + imān pañcatriṃśato buddhān pramukhān kṛtvā sarva-tathā-gata-anugatair manasi-kāraiḥ pāpa-śuddhiḥ kāryā | tasya + evaṃ sarva-pāpa-viśuddhasya tatra ca buddhā bhagavanto mukhāny upadarśayanti satva-vimokṣa-artham eva | nānā-vyañjana-ākāram upadarśayanti vibhrānta-bāla-pṛthag-janānāṃ paripācanā-hetoḥ || pe || na śakyaṃ sarva-śrāvaka-praty-eka-buddha-nikāyair āpatti-kaukṛtya-sthānaṃ viśodhayituṃ yad bodhi-satvas teṣāṃ buddhānāṃ bhagavatāṃ nāma-dheya-dhāraṇa-parikīrtanena rātriṃ-divaṃ tri-skandhaka-dharma-paryāya-pravartanena + āpatti-kaukṛtyān niḥsarati samādhiṃ ca pratilabhate || ukto vidūṣaṇa-a-samudācāraḥ | prati-pakṣa-samudācāra ucyate | tatra gambhīra-sūtra-anta-paricayāt pāpa-kṣayo bhavati || yathā vajra-cchedikāyām uktaṃ | ye te subhūte kula-putrā vā kula-duhitaro vā imān evaṃ-rūpān sūtra-antān udgrahīṣyanti yāvat paryavāpsyanti | te paribhūtā bhaviṣyanti su-paribhūtāḥ | tat kasya hetoḥ | yāni teṣāṃ satvānāṃ paurva-janmikāni karmāṇi kṛtāny apāya-saṃvartanīyāni | tāni tayā paribhūtatayā dṛṣṭae eva dharme kṣapayiṣyanti buddha-bodhiṃ ca prāpsyanti + iti || śūnyatā-adhimuktyā + api pāpa-śuddhir bhavati tathā-gata-koṣa-sūtre vacanāt | yaḥ kāśyapa pitā ca syāt praty-eka-buddhaś ca taṃ jīvitād vyaparopayed idam agraṃ prāṇa-atipātānāṃ | idam agram a-datta-ādānānāṃ yad uta tri-ratna-dravya-apaharaṇatā | idam agraṃ kāma-mithyā-ācārāṇāṃ yad uta mātā syād arhantī ca | idam agraṃ mṛṣā-vādānāṃ yad uta tathā-gatasya + abhyākhyānaṃ | idam agraṃ paiśunyānāṃ yad uta + ārya-saṃghasya + a-varṇaḥ | idam agraṃ pāruṣyāṇāṃ yad uta + āryāṇām avasphaṇḍanaṃ | idam agraṃ saṃbhinna-pralāpānāṃ yad uta dharma-kāmānāṃ vikṣepaḥ | idam agraṃ vyāpādānāṃ yad uta + ānantarya-parikarṣaṇam | idam agram abhidhyānāṃ yad uta samyag-gatānāṃ lābha-haraṇa-cittatā | idam agraṃ mithyā-dṛṣṭīnāṃ yad uta gahanatā-dṛṣṭiḥ | ime kāśyapa daśa + a-kuśalāḥ karma-pathā mahā-sa-āvadyāḥ | sacet kāśyapa eka-satva ebhir evaṃ mahā-sa-āvadyair daśabhir a-kuśalaiḥ karma-pathaiḥ samanvāgato bhavet | sa ca tathā-gatasya hetu-pratyaya-saṃyuktāṃ dharma-deśanām avataren | na + atra kaś-cid ātmā vā satvo vā jīvo vā pudgalo vā yaḥ karoti pratisaṃvedayate iti hy a-kṛtām an-abhisaṃskārāṃ māyā-dharmatām a-saṃkleśa-dharmatāṃ prakṛti-prabhāsvaratāṃ sarva-dharmāṇām avataraty ādi-śuddhān sarva-dharmān abhiśraddadhāty adhimucyate | na + ahaṃ tasya satvasya + apāya-gamanaṃ vadāmi + iti || karma-āvaraṇa-viśuddhi-sūtre * apy uktaṃ | punar a-paraṃ mañjuśrīr yo bodhi-satva āpattim an-āpattiṃ paśyati | a-vinayaṃ vinayaṃ paśyati | saṃkleśaṃ vyavadānaṃ paśyati | saṃsāra-dhātuṃ nirvāṇa-dhātuṃ paśyati | sa karma-āvaraṇa-viśuddhiṃ pratilabhatae iti || tri-samaya-rāje * api pāpa-prati-pakṣa-samudācāra uktaḥ || akṣiṇī nimīlya buddha-bodhi-satva-ālambana-cittaḥ śata-akṣaram aṣṭa-sahasraṃ japet | nimīlita-akṣa eva buddha-bodhi-satvān paśyati vigata-pāpo bhavati | atha-vā caityaṃ pradakṣiṇī-kurvann aṣṭa-sahasraṃ japec caitya-pratimāyāḥ sad-dharma-pustakānāṃ ca + ekatamaṃ puras-kṛtya + ayam eva vidhir iti || cundā-dhāraṇīṃ vā tāvaj japed yāvat pāpa-kṣaya-nimittāni paśyati svapne | tad yathā krandana-ādi-chardana-dadhi-kṣīra-ādi-bhojanāt tu vigata-pāpo bhavati | vamanād vā candra-sūrya-darśanād ākāśa-gamanāj jvalita-anala-mahiṣa-kṛṣṇa-puruṣa-parājayād bhikṣu-bhikṣuṇī-saṃgha-darśanāt kṣīra-vṛkṣa-gaja-vṛṣa-giri-siṃha-āsana-prāsādana-avarohaṇād dharma-śravaṇāc ca pāpa-kṣayaḥ saṃlakṣayitavyaḥ || tathā-gata-bimba-parivarte * api prati-pakṣa-samudācāra uktaḥ | tad yathā puruṣo mīḍha-avaliptaḥ su-dhautu-snānaṃ kṛtvā gandhair vilipyate | tasya tad daurgandhyaṃ vāntaṃ vigataṃ syād evaṃ pañca-ānantarya-kāriṇas tat pāpaṃ vigacchati | yo * api daśa-a-kuśala-karma-patha-samanvāgatas tathā-gate śraddhāṃ pratilabhya tathā-gata-bimbaṃ kārayet tasya + api tat pāpaṃ na prajñāyate viśeṣato bodhi-citta-samanvāgatasya | viśeṣato * abhiniṣkrānta-gṛha-āvāsasya śīlavata iti || puṣpa-kūṭa-dhāraṇyām apy uktaṃ | yaś ca khalu punaḥ siṃha-vikrīḍita-tathā-gataṃ saṃmukhaṃ varṣaṃ vā varṣa-sahasraṃ vā varṣa-śata-sahasraṃ vā sarva-sukha-upadhānair upatiṣṭhed | yaś ca parinirvṛtasya tathā-gatasya caitye bodhi-citta-saṃgṛhīta eka-puṣpam āropayet tathā-gata-pūjāyai jana-añjaliṃ ca + upanāmayej jalena vā siñcayed iṣikā-padaṃ vā dadyān nir-mālyaṃ ca + apanayed upalepana-pradānaṃ vā puṣpa-pradānaṃ vā dīpa-pradānaṃ vā kuryād ātta-manāḥ eka-krama-vyatihāraṃ vā + atikramya vācaṃ bhāṣate | namas tasmai buddhāya bhagavata iti-mātre * atra siṃha-vikrīḍita-kāṅkṣā vā vi-matir vā vicikitsā vā yad asau kalpaṃ vā kalpa-śataṃ vā kalpa-sahasraṃ vā dur-gati-vinipātaṃ gacchen na + idaṃ sthānaṃ vidyatae iti || bhaiṣajya-guru-vaidūrya-prabha-rāja-sūtre * apy uktaṃ | ye pañca śikṣā-padāni dhārayanti | ye daśa śikṣā-padāni dhārayanti | ye ca bodhi-satva-saṃvaraṃ caturthaṃ śataṃ śikṣā-padānāṃ dhārayanti | ye punar abhiniṣkrānta-gṛha-āvāsā bhikṣavaḥ pañcāśa-adhike dve śikṣā-pada-śate dhārayanti | yāś ca bhikṣuṇyaḥ pañca-śikṣā-pada-śatāni dhārayanti | ye ca yathā-parigṛhītāc * chikṣā-saṃvarād anyatarāc * chikṣā-padād bhraṣṭā bhavanti | sacet te dur-gati-bhaya-bhītās tasya bhagavato bhaiṣajya-guru-vaiḍūrya-prabha-rājasya tathā-gatasya nāma-dheyaṃ dhārayeyur yathā-vibhavataś ca pūjāṃ kuryuḥ | na bhūyas teṣām apāya-gatiḥ pratikāṅkṣitavyā || atha bhagavān āyuṣmantam ānandam āmantrayate sma | śraddadhāsi tvam ānanda | pattīyasi | yad ahaṃ tasya bhagavato bhaiṣajya-guru-vaiḍūrya-prabha-rājasya tathā-gatasya guṇān varṇayāmi | atha te kāṅkṣā vā vi-matir vā vicikitsā vā + atra gambhīre buddha-go-care || atha + āyuṣmān ānando bhagavantam etad avocat | na me bhadanta bhagavan kāṅkṣā vā vi-matir vā vicikitsā vā tathā-gata-bhāṣiteṣu sūtra-anteṣu | tat kasya hetoḥ | na + asti tathā-gatānām a-pariśuddha-kāya-vāṅ-manaḥ-samudācāratā | imau bhagavan candra-sūryāv evaṃ maha-rddhikāv evaṃ mahā-anubhāvau pṛthivyāṃ patetāṃ | sumeruḥ parvata-rājā sthānāc calet | na tu buddhānāṃ vacanam anyathā bhavet || kiṃ-tu bhadanta bhagavan santi satvāḥ śraddhā-indriya-vikalā ye buddha-go-caraṃ śrutvā na śraddadhati | teṣām evaṃ bhavati | katham idaṃ nāma-dheyaṃ smaraṇa-mātreṇa tasya tathā-gatasya ettakā guṇa-anuśaṃsā bhavati | te na śraddadhati | na pattīyanti | pratikṣipanti | teṣāṃ dīrgha-rātram an-arthāya + a-hitāya + a-sukhāya vinipātāya bhaviṣyati || bhagavān āha | a-sthānam ānanda + an-avakāśo yeṣāṃ tasya nāma-dheyaṃ nipatet karṇe teṣāṃ dur-gaty-apāya-gamanaṃ bhaved iti | duḥ-śraddhānīyaś ca + ānanda buddhānāṃ buddha-go-caraḥ |yac ca tvam ānanda śraddadhāsi pattīyasi | tathā-gatasya + eṣo * anubhāvo draṣṭavyaḥ | a-bhūmiś ca + atra śrāvaka-praty-eka-buddhānāṃ sthāpayitvā eka-jāti-pratibaddhān bodhi-satvān mahā-satvān iti || atra + eva ca + uktaṃ | ye ca + anye śrāddhāḥ kula-putrā vā kula-duhitaro vā + aṣṭa-aṅga-samanvāgatam upavāsam upavasanti | eka-vārṣikaṃ vā traivārṣikaṃ vā śikṣā-padaṃ dhārayanti | yeṣām evam abhiprāyaḥ evaṃ praṇidhānaṃ | anena vayaṃ kuśala-mūlena paścimāyāṃ diśāyāṃ sukhāvatyāṃ loka-dhātau upapadyema yatra + amitābhas tathāgataḥ | yaiḥ śrutaṃ bhaviṣyati tasya bhagavato bhaiṣajya-guru-vaiḍūrya-prabhava-rājasya tathā-gatasya nāma-dheyaṃ | teṣāṃ maraṇa-kāla-samaye * aṣṭau bodhi-satvā ṛddhyā + āgatya mārgam upadarśayanti | te tatra nānā-raṅgeṣu padmeṣu + upapādukāḥ prādur-bhavanti | ke-cit punar deva-lokae upapadyante | teṣāṃ tatra + upapannānāṃ tat pūrvakaṃ kuśala-mūlaṃ na kṣīyate | dur-gati-vinipāta-bhayaṃ ca na bhaviṣyati | te tataś cyutā iha manuṣya-loke rājāno bhavanti | catur-dvīpa-īśvarāś cakra-vartinaḥ | an-ekāni satva-koṭī-niyuta-śata-sahasrāṇi daśa kuśaleṣu karma-patheṣu pratiṣṭhāpayanti | a-pare punaḥ kṣatriya-mahā-śāla-kuleṣu + upapadyante | brāhmaṇa-mahā-śāla-kuleṣu + upapadyante | gṛha-pati-mahā-śāla-kuleṣu prabhūta-dhana-dhānya-koṣa-koṣṭha-āgāra-kuleṣu + upapadyante | te rūpa-saṃpannā bhavanti | parivāra-sampannā bhavanti || tatra + eva + uktaṃ | yena ca punar mātṛ-grāmeṇa tasya bhagavato bhaiṣajya-guru-vaiḍūrya-prabha-rājasya tathā-gatasya nāma-dheyaṃ śrutaṃ bhaviṣyati | udgṛhītaṃ vā | sa tasya paścimo mātṛ-grāma-bhāvaḥ pratikāṅkṣitavya iti || mañjuśrī-buddha-kṣetra-guṇa-vyūha-alaṃ-kāra-sūtre * apy uktaṃ | jñāna-uttara-prabhā-ketuṃ praṇidhāna-matiṃ tathā | śānta-indriyaṃ mañju-ghoṣaṃ bhaktitaḥ praṇamāmy aham || ya eṣāṃ bodhi-satvānāṃ nāma-dheyaṃ tu dhārayet | etasya mātṛ-grāmasya strī-bhāvo na bhaviṣyati || uktaḥ saṃkṣepāt prati-pakṣa-samudācāraḥ || praty-āpatti-balam adhunā + ucyate || yathā + uktam ārya-kṣitigarbha-sūtre | prāṇa-atipātāt prativirato bhavati bodhi-satvo mahā-satvaḥ sarva-satvānām a-bhayaṃ-dadaḥ | an-uttrāso * an-upāyāso * a-loma-harṣaḥ sa tena kuśala-mūlena karma-vipākena | yat pūrva-anta-koṭi-pañca-gati-cakra-āruḍhena saṃsāra-nady--udyātena prāṇa-atipāta-hetunā kāya-vāṅ-manasā karma-āvaraṇaṃ kleśa-āvaraṇaṃ dharma-āvaraṇaṃ kṛtaṃ vā syāt kāritaṃ vā + anumoditaṃ syāt | tat sarvaṃ tena prāṇa-atipāta-vairamaṇa-cakreṇa sarva-an-arthaṃ mardayati | yāvad a-śeṣam a-vipākaṃ kurute | sa-nikāya-sa-bhāge deva-manuṣyāṇāṃ priyo bhavati nir-ātaṅko dīrgha-āyuṣka iti || yāvat punar a-paraṃ kula-putra yo bodhi-satvo yāvaj-jīvam a-datta-ādānāt prativirato bhavati sa sarva-satvānām a-bhayam dadāti anyatra + a-sa-yatnena + a-saṃkṣobheṇa sva-lābhena saṃtuṣṭo viharati | a-dhārmika-bhoga-an-abhilāṣī sa tena kuśala-mūlena yāvad a-datta-ādāna-hetukaṃ karma-āvaraṇaṃ mardayati pramardayati yāvad a-śeṣam a-vipākaṃ kurutae iti || pe || evaṃ daśa + api kuśalāḥ karma-pathāḥ sva-vipakṣa-a-kuśala-ghātakās tatra paṭhyante || tathā candra-pradīpa-sūtre * api vyāpāda-viratyā sarva-pāpa-kṣayaḥ śrūyate | yathā + āha | sahiṣyāmy atra bālānām a-bhūtāṃ paribhāṣaṇāṃ | ākrośanaṃ tarjanāṃ ca adhivāsiṣya nāyakaḥ || kṣapayiṣye pāpakaṃ karma yan mayā purime kṛtam | anyeṣu bodhi-satveṣu vyāpādo janito mayā + iti || uktaṃ praty-āpatti-balam || āśraya-balaṃ tu vaktavyam || atra sūkarika-avadānam udāhāryam | ye buddhaṃ śaraṇaṃ yānti na te gacchanti dur-gatiṃ | prahāya mānuṣān kāyān divyān kāyāṃl labhanti te || ity evaṃ dharmaṃ saṃghaṃ ca + adhikṛtya pāpa-kṣayaḥ || ārya-maitreya-vimokṣe tu bodhi-cittena pāpa-viśuddhir uktā | kalpa-uddāhā-agni-bhūtaṃ sarva-duṣ-kṛta-nirdahanatayā | pātāla-bhūtaṃ sarva-a-kuśala-dharma-paryādāna-karaṇatayā || pe || tad yathā kula-putra hāṭaka-prabhāsaṃ nāma rasa-jātaṃ | tasya + ekaṃ palaṃ loha-pala-sahasraṃ suvarṇī-karoti | na ca tatra tat palaṃ śakyate tena loha-pala-sahasreṇa paryādātuṃ | na lohī-kartuṃ | evam eva + ekaḥ sarva-jñatā-citta-utpāda-rasa-dhātuḥ kuśala-mūla-pariṇāmanā-jñāna-saṃgṛhītaḥ sarva-karma-kleśa-āvaraṇa-lohāni paryādāya sarva-dharmān sarva-jñatā-varṇān karoti | na ca sarva-jñatā-citta-utpāda-rasa-dhātuḥ śakyaḥ sarva-karma-kleśa-lohaiḥ saṃkleśayituṃ paryādātuṃ vā | tad yathā kula-putra + ekaḥ pradīpo yādṛśe gṛhe vā layane vā praveśyate sa saha praveśito varṣa-sahasra-saṃcitam api tamo-ndha-kāraṃ vidhamayati | avabhāsaṃ ca karoti | evam eva + ekaḥ sarva-jñatā-citta-utpāda-pradīpo yādṛśe satva-āśaye gahane * a-vidyā-tamo-ndha-kāra-anugate praveśyate sa saha praveśito * an-abhilāpya-kalpa-śata-sahasra-saṃcitam api karma-kleśa-āvaraṇa-tamo-ndha-kāraṃ vidhamati | jñāna-ālokaṃ ca karoti || tad yathā kula-putra cintā-maṇi-rāja-mukuṭānāṃ mahā-nāga-rājñāṃ na + asti para-upakrama-bhayaṃ | evam eva bodhi-citta-mahā-karuṇā-cintā-maṇi-rāja-mukuṭa-avabaddhānāṃ bodhi-satvānāṃ na + asti dur-gaty-apāya-para-upakrama-bhayam iti || ārya-upāli-paripṛcchāyām apy uktaṃ | iha + upāle mahā-yānaṃ saṃprasthito bodhi-satvaḥ sacet pūrva-ahṇa-kāla-samaye āpattim āpadyeta | madhya-ahna-kāla-samaye sarva-jñatā-cittena + a-virahito vihared a-paryanta eva bodhi-satvasya śīla-skandhaḥ | sacen madhya-ahna-kāla-samaye āpattim āpadyate sāya-ahna-kāla-samaye sarva-jñatā-cittena + a-virahito bhaved a-paryanta eva bodhi-satvasya śīla-skandhaḥ | evaṃ yāme yāme vidhir uktaḥ | evaṃ hy upāle sa-parihārā śikṣā mahā-yāna-saṃprasthitānāṃ bodhi-satvānāṃ | tatra bodhi-satvena na + ati-kaukṛtya-paryutthānam utpādyaṃ na + ati-vipratisāriṇā bhavitavyaṃ | sacet punaḥ śrāvaka-yānīyaḥ pudgalaḥ punaḥ punar āpattim āpadyeta | naṣṭaḥ śrāvakasya pudgalasya śīla-skandho veditavyaḥ | iti || iti śikṣā-samuccaye pāpa-śodhanam aṣṭamaḥ paricchedaḥ || [ix. kṣāntipāramitā] kṣānti-pāramitā navamaḥ paricchedaḥ || tad evam a-virata-pravṛttāṃ bahu-sukhāṃ dauḥś-lya-utpattiṃ rakṣann evaṃ ca karma-āvaraṇa-vibandham apanayan kleśa-viśodhane prayateta || tatra + adau tāvat kṣameta | a-kṣamasya hi śruta-ādau vīryaṃ pratihanyate * a-kheda-sahatvāt | a-śrutavāṃś ca na samādhy-upāyaṃ jānāti | na + api kleśa-śodhana-upāyam | tasmād a-khinnaḥ śrutam eṣeta | jñānato * api saṃkīrṇa-cāriṇaḥ samādhānaṃ duṣ-karam iti | saṃśrayeta vanaṃ tataḥ | tatra + api vikṣepa-praśamana-an-abhiyuktasya cittaṃ na samādhīyatae iti | samādhānāya yujyeta | samāhitasya ca na kiñ-cit phalam anyatra kleśa-śodhanād iti | bhāvayed a-śubha-ādikaṃ || ity etāni tāvat kleśa-śuddher uddeśa-padāni || idānīṃ nirdeśa ucyate | tatra kṣāntis tri-vidhā dharma-saṃgīti-sūtre * abhihitā | duṣkha-adhivāsana-kṣāntiḥ | dharma-nidhyāna-kṣāntiḥ | para-apakāra-marṣaṇa-kṣāntiś ca + iti | tatra duṣkha-adhivāsana-kṣānti-vipakṣo * an-iṣṭa-āgama-prāpta-duṣkha-bhīrutā | iṣṭa-vighāta-prāptaś ca sukha-abhiṣvaṅgas tābhyāṃ daurmanasyaṃ | tato dveṣo līnatā ca || ata eva + āha candra-pradīpa-sūtre | sukhe * an-abhiṣvaṅgaḥ | duṣkhe * a-vaimukhyam iti || ratna-megha-sūtre * apy uktaṃ | yae ime ādhyātmikāḥ śoka-parideva-duṣkha-daurmanasya-upāyāsās tān kṣamate * adhivāsayati + iti || ārya-ugradatta-paripṛcchāyām apy uktaṃ | punar a-paraṃ gṛha-pate gṛhiṇā bodhi-satvena + anunaya-pratighā-apagatena bhavitavyam aṣṭa-loka-dharma-an-anuliptena | tena bhoga-lābhena vā bhāryā-putra-lābhena vā dhana-dhānya-vitta-lābhena vā na + unnamitavyaṃ na praharṣitavyaṃ | sarva-vipattiṣu ca + anena na + avanamitavyaṃ | na dur-manasā bhavitavyaṃ evaṃ ca + anena pratyavekṣitavyaṃ | māyā-kṛtaṃ sarva-saṃskṛtaṃ viṭhapana-pratyupasthāna-lakṣaṇaṃ | karma-vipāka-nirvṛttā hy ete | yad idaṃ mātā-pitṛ-putra-bhāryā-dāsī-dāsa-karma-kara-pauruṣeya-mitra-amātya-jñāti-sālohitā | na + ete mama svakāḥ | na + aham eteṣām iti || api ca | yady asty eva pratīkāro daurmanasyena tatra kim | pratīkāre * api muhyeta dur-manāḥ krodha-mūrcchitaḥ || līnatvād vā hata-utsāho gṛhyate parayā + āpadā | tac-cintayā mudhā yānti hrasvam āyur muhur muhuḥ || tena + abhyāsāt tyajed etaṃ nir-arthakam an-artha-vat || kathaṃ ca daurmanasya-tyāgo * abhyasyate | laghu-su-kumāra-citta-utsargāt || yathā + uktam ugradatta-paripṛcchāyāṃ | apagata-tūla-picu-upamatā-cittasya + iti || ārya-gaṇḍa-vyūhe * apy uktaṃ | dur-yodhanaṃ cittaṃ te dārike utpādayitavyaṃ sarva-kleśa-nirghātāya | a-parājita-cittaṃ sarva-abhiniveśa-vinirbhedāya | a-kṣobhya-cittaṃ viṣama-āśayatva-sāgara-āvarta-prayāteṣv iti || na ca + abhyāsasya duṣ-karaṃ nāma kiñ-cid asti | tathā hi mūḍhatarāṇām api tāvad bhāra-hāraka-kaivartaka-rṣaka-ādīnāṃ duṣkha-abhyāsāt kṣudratara-phale * api vastuni saṃrūḍha-kiṇa-aṅkitaṃ cittam avasādena na paribhūyate | kiṃ punaḥ sarva-saṃsāra-sukha-sarva-bodhi-satva-sukha-an-uttara-pada-samadhigama-phale karmaṇi | tathā prākṛtā api kiñ-cid apakāriṣv ātma-duṣkṛtena + eva hateṣu svayaṃ mṛtyuṣu prahartuṃ gāḍha-prahāra-vedanā api saṃgrāmayanty eva | ki.ṃ punar drāghiṣṭha-kāla-apakāriṣu duṣkha-upātta-kuśala-dhana-lava-stainyeṣu narakeṣu na + avadhya-ghātakeṣu bhava-cāraka-pālakeṣu niḥ-saraṇa-dvāra-dig-nāśakeṣv ānukūlye * api dṛḍhatara-vādhā-kareṣv an-apakṛta-vairiṣv an-avadhi-kalpa-ābaddha-dṛḍha-vaireṣu kleśa-śatruṣu prahartum utsāho duṣkha-sahanaṃ vā na bhavet | viśeṣatas tri-bhuvana-vijayayā baddha-parikarasya māra-śavara-pratigṛhīta-jagad-bandi-mokṣāya saṃgrāmayataḥ | tatra + ātma-duṣkha-abhyāsa-pūrvakaṃ kaṣṭaṃ kaṣṭatara-abhyāsaḥ sidhyati | yathā ca + abhyāsa-vaśāt satvānāṃ duṣkha-sukha-sa/mjñā | tathā sarva-duṣkha-utpādeṣu sukha-saṃjñā pratyupasthāna-abhyāsāt sukha-saṃjñā + eva pratyupatiṣṭhate | etan niṣyanda-phalaṃ ca sarva-dharma-sukha-ākrāntaṃ nāma samādhiṃ pratilabhate || uktaṃ hi pitā-putra-samāgame | asti bhagavan sarva-dharma-sukha-krānto nāma samādhiḥ | yasya samādheḥ pratilambhād bodhi-satvaḥ sarva-ārambaṇa-vastuṣu sukhām eva vedanāṃ vedayate | na + a-duṣkha-a-sukhāṃ | tasya nairayikām api kāraṇāṃ kāryamāṇasya sukha-saṃjñā + eva pratyupasthitā bhavati | mānuṣīm api kāraṇāṃ kāryamāṇasya hasteṣv api chidyamāneṣu pādeṣv api karṇeṣv api nāsāsv api sukha-saṃjñā + eva pratyupasthitā bhavati | vetrair api tāḍyamānasya + arddha-vetrair api kaśābhir api tāḍyamānasya sukha-saṃjñā + eva pravartate bandhana-āgāreṣv api praks.iptasya || pe || taila-pācikaṃ vā kriyamāṇasya | ikṣu-kuṭṭitavad vā kuṭṭhyamānasya | naḍa-cippitikaṃ vā cipyamānasya taila-pradyotikaṃ vā + ādīpyamānasya sarpiḥ-pradyotikaṃ vā dadhi-pradyotikaṃ vā + ādīpyamānasya sukha-saṃjñā + eva pratyupasthitā bhavati | ulkā-mukhaṃ vā hriyamāṇasya siṃha-mukhaṃ vā hriyamāṇasya śuṣka-varttikāṃ vā vartyamānasya || pe || kārṣāpaṇa-cchedikaṃ vā chidyamānasya piṣṭa-pācanikaṃ vā pācyamānasya hastibhir vā mardyamānasya sukha-saṃjñā + eva pravartate | akṣiṇy--utpāṭhyamāne jīva-śūlikam api kriyamāṇasya sarvaśo vā + a-ghātaṃ nirṇīya śirasi vā prapātyamāne sukha-saṃjñā + eva pravartate | na duṣkha-saṃjñā | na + a-duṣkha-a-sukha-saṃjñā || tat kasya hetoḥ | tathā hi bodhi-satvasya mahā-satvasya dīrgha-rātraṃ caryāṃ carata etat praṇidhānam abhūt | ye māṃ bhojayeran | te upaśama-śama-sukhasya lābhino bhaveyuḥ | ye māṃ pālayeyuḥ sat-kuryur guru-kuryur mānayeyuḥ pūjayeyuḥ sarve te upaśama-sukhasya lābhino bhaveyuḥ | ye * api mām ākrośeyur visparśeyus tāḍayeyuḥ śastreṇa + āchindyur yāvat sarvaśo jīvitād vyaparopayeyuḥ sarve te saṃbodhi-sukhasya lābhino bhaveyuḥ | an-uttarāṃ samyak-saṃbodhim abhisaṃbudhyerann iti || sa ebhir manas-kāraiḥ samanvāgata etena karmaṇā | ebhiḥ praṇidhibhiḥ samanvāgataḥ sarva-satva-anugatāṃ sukha-saṃjñām āsevate nisevate bhāvayati bahulī-karoti | sa tasya karmaṇo vipākena sarva-dharma-sukha-ākrāntaṃ nāma samādhiṃ pratilabhate | yasmin samaye bodhi-satvena sarva-dharma-sukha-ākrānto nāma samādhiḥ pratilabdho bhavati tasmin samaye a-kṣobhyo bhavaty a-saṃhāryaḥ sarva-māra-karmabhir iti vistaraḥ || ayaṃ hi prayogaḥ sarva-parityāga-pūraṇaḥ | sarva-caryā-duṣ-kara-caryā-sādhanaḥ sarva-kṣānti-dṛḍhī-karaṇaḥ sarva-vīrya-āsaṃsādanaḥ | sarva-dhyāna-prajñā-aṅga-saṃbhāraḥ | tasmān nitya-muditaḥ syāt || yathā + āha candra-pradīpa-sūtre | sa-gauravaḥ prīta-manāḥ sadā bhavet | saumyāya dṛṣṭīya sadā sthito bhaved | iti || uktaṃ ca + akṣayamati-sūtre | tatra katamā muditā | yāvad dharma-anusmaraṇāt prītiḥ prasādaḥ prāmodyaṃ cittasya + an-avalīnatā + an-avamṛdyatā + a-paritarṣaṇā | sarva-kāma-ratīnām apakarṣaṇā sarva-dharma-ratīnāṃ pratiṣṭhānaṃ | cittasya prāmodyaṃ kāyasya + audbilyaṃ buddheḥ saṃpraharṣaṇaṃ manasa utplavaḥ | tathā-gata-kāya-abhinandana-ratir lakṣaṇa-anuvyañjana-vibhūṣaṇa-paryeṣṭi-kauśalyaṃ | kuśala-dharma-śravaṇa-a-parikhedatā | tatva-dharma-pratiśaraṇa-pratipatti-prīti-prasāda-pramodyaṃ muditasya dharma-utplavaḥ | satataṃ satveṣv a-pratihata-buddhitā | tīvra-cchandatā | buddha-dharma-paryeṣṭiṣu tasya ca dharma-cchandasya + an-utsṛjanatā | udāreṣu buddha-dharmeṣv adhimuktiḥ | vimuktiḥ prādeśika-yāna-apakṛṣṭa-citta-utpādaḥ | mātsarya-a-saṃkucitaś citta-utpādaḥ | yācitasya dātu-kāmatā | dadato dattvā ca tri-maṇḍala-pariśodhitaṃ dāna-prāmodyaṃ | śīlavatsu sadā prasādaḥ | duḥ-śīleṣv anugraha-prītiḥ | sva-śīla-pariśuddhyā sarva-dur-gandham atikrama-āśvāsanaṃ | tathā-gata-śīla-pariṇāmanatā | dṛḍha-a-bhedyatā | para-dur-ukta-dur-āgateṣu vacana-patheṣv a-pratihata-cittatā | kṣānti-sauratyaṃ | nir-mānatā | guruṣu gaurava-avanāmaś citrī-kāraḥ | sadā smita-mukhatā bhṛkuṭi-vigatatā | pūrva-abhilāpitā + a-kuhanatā + an-eṣyaiṣikatā śuddha-āśayatā citta-a-karkaśatā + a-kuṭilatā | sarvatra + anuśaṃsa-darśitā ātma-skhalita-pratyavekṣitā | āpattiṣv a-codanatā saṃrañjanīya-dharmeṣv anuvartanatā | śāstṛ-prema bodhi-satveṣu | ātma-prema dharmeṣu | jīvita-prema tathā-gateṣu | mātā-pitṛ-prema guruṣu | putra-prema satveṣu | buddha-prema ācārya-upādhyāyeṣu | uttama-aṅga-śiraḥ-prema pratipattiṣu | hasta-pāda-prema pāramitāsu | sarva-ratna-prema dharma-bhāṇakeṣu | sarva-rati-krīḍā-prema + anuśāsanīṣu | ārogya-prema saṃtuṣṭau | bhaiṣajya-prema dharma-paryeṣṭiṣu | vaidya-prema codaka-smārakeṣu | iti hi yā sarva-indriyeṣv an-avalīna-indriyatā iyam ucyate muditā + ity ādi || atra ca śikṣitān bodhi-satvān idaṃ vacanam alaṃ-karoti yad uktam ārya-mahā-meghe | niraya-gati-citta-nitya-samādhāna-śīlāś ca niraya-gati-priyāś ca niraya-gati-pattana-vaṇijaś ca bhavanti | niraya-lolāś ca bhavanti niraya-lobha-matsariṇaś ca niraya-agni-citta-praguṇṇāḥ bhavanti + iti || uktā duṣkha-adhivāsanā kṣāntiḥ || ārya-sāgaramati-sūtre tu tri-vidhā + api kṣāntir uktā | iha sāgaramate bodhi-satvo mahā-satvaḥ sarva-jñatā-citta-utpāda-ratne | an-āryair duḥ-śīlaiḥ satvair mārair māra-kāyikābhir vā devatābhir māra-adhiṣṭhitair vā māra-dūtair vā viheṭhyamānaḥ samīryamāṇaḥ kṣobhyamānas tarjyamānas tāḍyamāno na bhidyate tato | adhyāśaya-citta-utpādo na bhidyate sarva-satva-pramokṣa-mahā-karuṇā-vīrya-ārambhāt | na bhidyate tri-ratna-vaṃśa-an-upaccheda-parākramāt | na bhidyate sarva-dharma-samudānayana-kuśala-prayogāt | na bhidyate lakṣaṇa-anuvyañjana-pariniṣpatti-gatāt puṇya-saṃbhāra-upacayāt | na bhidyate buddha-kṣetra-pariśuddhy-abhinirhāra-āhṛtād autsukyāt | na bhidyate sarva-dharma-a-parigraha-abhiyuktāt kāya-jīvita-utsargāt | na bhidyate sarva-satva-paripācana-abhiyuktād ātma-saukhya-an-adhyavasānāt | sa evam adhyāśaya-saṃpanna eva samānaḥ sarva-satvānām antikād ucca-ghanāṃ sahate | unmananāṃ kutsanāṃ sahate sarva-satvānām ākrośa-paribhāṣāṃ dur-ukta-dur-āgatān vacana-pathān sahate | sarva-satva-pīḍāṃ sahate | sarva-satva-bhārāṃś ca sahate uttārayati vā na ca khidyate | na ca līyate | na saṃlīyate | na viṣīdati | balam upadarśayati | sthāma saṃjanayati | vīryam ārabhate | parākramaṃ parākramate | utsāhaṃ janayati | unmūḍha-cittaṃ nigṛhṇāti | sa ākruṣṭo na pratyākrośati | tāḍito na pratitāḍayati | roṣito na pratiroṣayati | kruddhāya na pratikrudhyati | evaṃ citta-gaṇanā-saṃnāhaṃ saṃnahyati | ... sacet punar ete satvā yāvanto daśasu dikṣu prabhāvyamānāḥ prabhāvyante te sarve * asi-śakti-tomara-pāli-yogena māṃ pṛṣṭhataḥ pṛṣṭhato * anubadhnīyuḥ | yatra + eṣa pṛthivī-pradeśe sthito vā niṣaṇṇo vā caṅkramyamāṇo vā śayāno vā bodhi-cittam utpādayiṣyati dāna-cittaṃ vā yāvat prajñā-cittaṃ vā śruta-kuśala-mūla-cittaṃ vā + utpādayiṣyati tatra + asya pṛthivī-pradeśe śata-dhā-badarī-pattra-pramāṇaṃ kāyaṃ chetsyāmo vikariṣyāmo vidhvaṃsayiṣyāmas | te cet sarva-satvā mām ākrośayeyuḥ paribhāṣeran kutsayeyuḥ paṃsayeyur a-satyābhir vāgbhiḥ paruṣābhir vāgbhiḥ samuccareyur adhiṣṭhitā an-artha-karmāṇaḥ śata-dhā-badarī-pattra-pramāṇaṃ mama kāyaṃ chindhyur bhindyur vikareyur vidhvaṃsayeyuḥ | evaṃ mayā na kasya-cit satvasya + antike kṣobha-cittam utpādayitavyaṃ | tat kasya hetoḥ | pūrvā koṭiḥ saṃsārasya + a-pramāṇī-kṛtā yatra me * ayam ātma-bhāvo naraka-gatasya + api tiryag-yoni-gatasya + api yama-loka-gatasya + api manuṣya-gatasya + api kāma-āhāra-paliguddhasya dharmān a-śrutavato viṣama-ājīva-go-carasya nir-arthaka-jīvinaḥ aṅga-praty-aṅgasya śata-dhā chinno bhinno nikṛtto vividhābhiś ca kāraṇābhiḥ kārito na ca mayā tato nidānam ātma-arthaṃ kṛto na para-arthaḥ | sacet punar punar mama + ete sarva-satvā a-para-anta-koṭiṃ chindyur bhindyur vikireyur vidhvaṃsayeyus tathā + api mayā + a-parityaktā + eva sarva-jñatā | a-parityaktā eva sarva-satvāḥ | a-parityaktaḥ kuśalo charma-chandaḥ | tat kasya hetoḥ | sarvā hy eṣā kāya-pīḍā kāya-vivartanā | nairayikasya duṣkhasya śatatamīm api kalāṃ na + upaiti yāvad upaniṣadam api na kṣamate | naraka-āvāsam apy aham utsahe | na punar mayā buddha-dharmāḥ parityaktavyā na sarva-satva-ārambaṇā mahā-karuṇā || pe || yan nidānaṃ punar vyāpāda utpadyeta | taṃ vayaṃ dharmaṃ prahāsyāmaḥ | katamaś ca sa dharmo | yad uta kāya-prema kāya-niketaḥ kāya-adhyavasānaṃ | utsṛṣṭaś ca kāya utsṛṣṭo vyāpādaḥ | evaṃ dharma-gaṇanā-āviṣṭaḥ sāgaramate bodhi-satvaḥ sarva-satva-pīḍāṃ sahate || pe || yaḥ kāyasya + utsargaḥ kāya-parityāgaḥ kāya-an-avekṣā | iyam asya dāna-pāramitā || yat kāye chidyamāne sarva-satvān maitryā spharati | vedanābhiś ca na saṃhriyate | iyam asya śīla-pāramitā || yat kāye chidyamāne ya eva + asya kāyaṃ chindati teṣām eva pramokṣa-arthaṃ kṣamate | na ca cittena kṣaṇyate kṣānti-balaṃ ca + upadarśayati + iyam asya kṣānti-pāramitā || yena vīryeṇa taṃ sarva-jñatā-chandaṃ na + utsṛjati citta-bala-ādhīnaṃ ca pratigṛhṇāti | saṃsāram eva ca + anubadhnāti | kuśala-mūla-ārambham eva ca + ārabhate | iyam asya vīrya-pāramitā || yat kāye vikīryamāṇe tat sarva-jñatā-citta-utpāda-ratnaṃ kartuṃ na saṃmuhyati bodhim eva + apekṣate śānta-praśāntam eva pratyavekṣate | iyam asya dhyāna-pāramitā || yat kāye chidyamāne kāyasya tṛṇa-kāṣṭha-kuḍyavat-pratibhāsa-upamatāṃ pratyavekṣate māyā-dharmatāṃ ca kāyasya + avatarati | bhūta-a-nityatāṃ ca bhūta-duṣkhatāṃ ca bhūta-an-ātmatāṃ ca bhūta-śāntatāṃ ca kāyasya + upanidhyāyati | iyam asya prajñā-pāramitā + iti vistaraḥ || pe || punar a-param asya + evaṃ bhavati | eṣa satvaḥ kusīdaḥ śukla-dharma-rahitaḥ | sa mām ākrośayati paribhāṣate | hanta vayam ārabdha-vīryā bhaviṣyāmaḥ | a-tṛptāḥ kuśala-mūla-paryeṣaṇa-abhiyuktā | eṣa eva tāvan mayā satvaḥ pūrvataraṃ bodhi-maṇḍe niṣādayitavyaḥ | paścān mayā + an-uttarā samyak-saṃbodhir abhisaṃboddhavyā + iti || pe || īdṛśānām asmābhiḥ satvānām a-dāntānām a-guptānām an-upaśāntānām arthāya saṃnāhāḥ saṃnaddhavyāḥ || pe || hanta vayaṃ dharmatāṃ pratisariṣyāmaḥ | ko * atra + ākrośati vā ākruśyate vā | sa parigaveṣamāṇo na taṃ dharmam upalabhate | ya ākrośati vā ākruśyate vā | sa ātma-para-an-upalabdha-upalambha-dṛṣṭi-vigataḥ kṣamatae iti || bhagavatyām apy uktaṃ | evaṃ cittam utpādayati | yena mayā sarva-satvānāṃ vivāda utsārayitavyaḥ | so * ahaṃ svayam eva vivadāmi | lābhā me dur-labdhā yo * ahaṃ jalpite pratijalpāmi | yena mayā sarva-satvānāṃ saṃkrama-bhūtena bhavitavyaṃ so * ahaṃ parasya tvam ity api vācaṃ bhāṣe | paruṣaṃ vā prati-vāco dadāmi | idaṃ mayā na + eva vaktavyaṃ jaḍa-samena | eḍaka-mūka-samena mayā kalaha-vivādeṣu bhavitavyaṃ | parato dur-uktān dur-āgatān dur-bhāṣitān bhāṣyamāṇān vacana-pathān śṛṇvatā cittaṃ na + āghātayitavyaṃ | pareṣām antike na mama + etat sādhu na prati-rūpaṃ yo * ahaṃ parasya doṣa-antaraṃ saṃjanayeyam | etan na mama prati-rūpaṃ yad ahaṃ pareṣāṃ doṣa-antaram api saṃśrotavyaṃ manye | tat kasya hetoḥ | na mayā + āśayo vikopayitavyo yena mayā sarva-satvāḥ sarva-sukha-upadhānena sukhayitavyāḥ parinirvāpayitavyāś ca + an-uttarāṃ samyak-saṃbodhim abhisaṃbudhya tatra nāma + ahaṃ vyāpadye | na ca mayā pareṣāṃ sv-aparāddhānām api vyāpattavyaṃ | sa nāma + ahaṃ mohaṃ kṣobhaṃ gacchāmi | idaṃ tu mayā karaṇīyaṃ | dṛḍha-parākramatayā parākrāntavyaṃ | na mayā jīvita-antarāye * api kriyamāṇe kṣobhaḥ karaṇīyaḥ | na mayā bhṛkuṭī mukhe [doubtful] utpādayitavyā + iti || bodhi-satva-prātimokṣe * apy uktam | ye kruddhāḥ satvās tān āśvāsayati kṣamāpayati | anulomayati dharmeṇa toṣayati + iti || iti śikṣā-samuccaye kṣānti-pāramitā paricchedo navamaḥ || [x. vīryapāramitā] vīrya-pāramitā daśamaḥ paricchedaḥ || evaṃ kṣānti-pratisthitaḥ śrute vīryam ārabheta | anyathā śrutam eva + asya vināśāya saṃpadyate || yathā + uktaṃ candra-pradīpa-sūtre | kiyad-bahū dharma-paryāyuṇeyā [doubtful] śīlaṃ na rakṣeta śrute namanta | na bāhuśrutyena sa śakyu trāyituṃ duḥ-śīlayena vrajamāna dur-gatim || śruta-anuśaṃsās tu nārāyaṇa-paripṛcchāyām uktāḥ | tathā hi kula-putrāḥ śrutavataḥ prajñā-āgamo bhavati | prajñāvataḥ kleśa-praśamo bhavati | niḥ-kleśasya māro * avatāraṃ na labhate || atra ca maha-rṣer uttarasya jātakaṃ vistareṇa kṛtvā + āha | dharma-kāmānāṃ hi | vi-mala-tejaḥ | bodhi-satvānāṃ mahā-satvānāṃ sa-gauravāṇāṃ sa-pratīśānāṃ anya-loka-dhātu-sthitā api buddhā bhagavanto mukham upadarśayanti dharmaṃ ca + anuśrāvayanti | dharma-kāmānāṃ | vi-mala-tejaḥ | bodhi-satvānāṃ mahā-satvānāṃ parvata-kandara-vṛkṣa-madhyeṣu dharma-nidhānāni nikṣiptāni | dharma-mukhāny an-antāni pustaka-gatāni kara-tala-gatāni bhavanti | dharma-kāmānāṃ vi-mala-tejaḥ bodhi-satvānāṃ pūrva-buddha-darśinyo devatā buddha-pratibhānam upasaṃharanti || pe || parikṣīṇa-āyuṣkāṇāṃ buddhā bhagavanto devatāś ca + āyur-balaṃ ca + upasaṃharanti | buddha-adhiṣṭhānena devatā-adhiṣṭhānena ca kāṅkṣāmāṇā varṣa-sahasram avatiṣṭhante || pe || yāvat kalpaṃ vā kalpa-avaśeṣaṃ vā yāvad vā ākāṅkṣanti dharma-gaurava-jātānāṃ bodhi-satvānāṃ buddhā bhagavanto jarām apy apanayanti | vyādhīn apanayanti | smṛtim upasaṃharati | gatiṃ matiṃ pratibhānaṃ ca + upasaṃharanti || pe || dṛṣṭi-kṛtāni vinodayanti | samyag-dṛṣṭiṃ ca + upasaṃharanti | dharma-gauraveṇa | vi-mala-tejaḥ | bodhi-satvānāṃ mahā-satvānāṃ sarva-upakrama-bhayāni na bhavanti | tasmāt tarhi vi-mala-tejaḥ śruta-saṃbhāra-kauśalya-abhiyuktena bodhi-satvena bhavitavyam iti || kim ākāraṃ śrutaṃ bodhi-satva-vinaye praśastaṃ | yathā ārya-akṣayamati-sūtre * abhihitaṃ | aśīty-ākāra-praveśaṃ śrutaṃ | tad yathā | chanda-ākāram āśaya-ākāram adhyāśaya-ākāraṃ prayoga-ākāraṃ nirmāṇa-ākāram a-pramāṇa-ākāraṃ kalyāṇa-mitra-ākāraṃ gaurava-ākāraṃ pradakṣiṇa-ākāraṃ su-vacana-ākāraṃ paryupāsana-ākāram avahita-śrotra-ākāraṃ manas-kāra-ākāram a-vikṣepa-ākāram avasthāna-ākāraṃ ratna-saṃjñā-ākāraṃ bhaiṣajya-saṃjñā-ākāraṃ sarva-vyādhi-śamana-ākāraṃ smṛti-bhajana-ākāraṃ gati-bodhana-ākāraṃ mati-rocana-ākāraṃ buddhi-praveśa-āk āram a-tṛpta-buddha-dharma-śravaṇa-ākāraṃ tyāga-vṛṃhaṇa-ākāraṃ dānta-ājāneya-ākāraṃ bahu-śruta-sevanā-ākāraṃ satya-kṛtya-prīty-anubhavana-ākāraṃ kāya-audbilya-ākāraṃ citta-prahlādana-ākāram a-parikheda-śravaṇa-ākāraṃ dharma-śravaṇa-ākāraṃ pratipatti-śravaṇa-ākāraṃ para-deśanā-śravaṇa-ākāraṃ a-śruta-śravaṇa-ākāraṃ abhijñā-śravaṇa-ākāram anya-yāna-a-spṛhaṇā-śravaṇa-ākāraṃ prajñā-pāramitā-śravaṇa-ākāraṃ bodhi-satva-piṭaka-śravaṇa-ākāraṃ saṃgraha-vastu-śravaṇa-ākāram upāya-kauśalya-śravaṇa-ākāraṃ brahma-vihāra-śravaṇa-ākāraṃ smṛti-saṃprajanya-śravaṇa-ākāraṃ gaurava-ākāraṃ utpāda-kauśalya-śravaṇa-ākāram an-utpāda-kauśalya-śravaṇa-ākāram a-śubha-ākāraṃ maitryāḥ śravaṇa-ākāraṃ pratītya-samutpāda-ākāraṃ a-nitya-ākāraṃ duṣkha-ākāram an-ātmā-ākāraṃ śānta-ākāraṃ śūnyatā-nimitta-a-praṇihita-ākāraṃ an-abhisaṃs kāra-ākāraṃ kuśala-abhisaṃskāra-ākāraṃ satva-adhiṣṭhāna-ākāraṃ a-vipraṇāśa-ākāraṃ sva-adhīna-ākāraṃ sva-citta-ārakṣaṇa-ākāraṃ vīryasya + āśraṃsana-ākāraṃ dharma-nidhyapty-ākāraṃ kleśa-vipakṣa-ākāraṃ sva-pakṣa-parikarṣaṇa-ākāraṃ para-pakṣa-kleśa-nigraha-ākāraṃ sapta-dhana-samavaśaraṇa-ākāraṃ sarva-dāridrya-upacheda-ākāraṃ sarva-vidvat-praśasta-ākāraṃ paṇḍita-abhinandana-ākāraṃ ārya-saṃmata-ākāraṃ an-ārya-prasādana-ākāraṃ satya-darśana-ākāraṃ skandha-doṣa-vivarjana-ākāraṃ saṃskṛta-doṣa-paritulana-ākāram artha-pratiśaraṇa-ākāraṃ dharma-pratiśaraṇa-ākāraṃ sarva-pāpa-a-karaṇa-ākāraṃ ātma-para-hita-ākāraṃ su-kṛta-karma-an-anutapyana-ākāraṃ viśeṣa-gamana-ākāraṃ sarva-buddha-dharma-pratilābha-ākāram iti || punar atra + eva + āha | yaś ca dharma-saṃbhāra-yogaḥ sa eva + asya jñāna-saṃbhāro bhavati | tatra katamo dharma-saṃbhāra-yogo yā + iyam alpa-arthatā + alpa-kṛtyatā + alpa-bhāṣatā + alpa-pariṣkāratā pūrva-rātra-a-para-rātraṃ jāgarikā-yogam anuyuktasya śruta-artha-paritulanatā | bhūyo bhūyaḥ paryeṣaṇatā | cittasya + an-āvilatā | nīvaraṇānāṃ viṣkambhanatā | āpattiṣu niḥ-śaraṇa-jñānaṃ | a-kaukṛtyatā | a-paryutthānatā | pratipatti-sāratā | dharma-nimnatā dharma-pravaṇatā dharma-prāg-bhāratā | parākrama-saṃpannatā ādīpta-śiraś-caila-upamatā jñāna-paryeṣṭyā | tan-maya-vihāritā | a-śithila-śīlatā + a-nikṣipta-dhuratā viśeṣa-gāmitā saṃgaṇikā-vivarjanam eka-ārāmatā + araṇya-abhimukha-manas-kāratā ārya-vaṃśa-santuṣṭiḥ dhuta-guṇeṣv a-calanatā dharma-ārāma-rati-ratatā laukika-mantra-a-smaraṇatā loka-uttara-dharma-paryeṣṭitā smṛty-a-pramoṣatā | artha-gaty-anugamatā | matyā mārga-anulomatā | dhṛtyā saṃvara-pratyayair jñāna-anugamaḥ | hrīr-apatrāpya-alaṃ-kāratā | jñāna-anugamana-sāratā | a-jñāna-vidhamanatā | a-vidyā-moha-tamas-timira-paṭala-paryavanaddhasya prajñā-cakṣur-viśuddhiḥ | su-viśuddha-buddhitā | buddhi-vistīrṇatā | a-saṃkucita-buddhitā prabhinna-buddhitā | praty-akṣa-buddhitā | a-para-adhīna-guṇatā | sva-guṇair a-manyanatā | para-guṇa-parikīrtanatā | su-kṛta-karma-kāritā | karma-vipāka-an-uddhuratā | karma-pariśuddhi-jñānam iti || kiṃ śrotavyaṃ | uktaṃ bhagavatā jñāna-vaipulya-sūtre | sa-arthakāni śāstrāṇi śikṣitavyāni | apa-arthakāni parivarjayitavyāni | tad yathā | loka-āyata-śāstrāṇi daṇḍa-nīti-śāstrāṇi kārkheda-śāstrāṇi vāda-vidyā-śāstrāṇi kumāra-krīḍā-śāstrāṇi jambhaka-vidyā-śāstrāṇi || pe || yāny api tad anyāni kāni-cin mokṣa-prati-kūlāni śāstrāṇi saṃmohāya saṃvartante tāni sarvāṇi bodhi-satva-yāna-saṃprasthitena parivarjayitavyāni + iti || evaṃ śrutavatā cittaṃ śodhayitum araṇyam āśrayaṇīyaṃ | kathaṃ punar āśaya-saṃpannasya + apy ugradatta-paripṛcchāyāṃ gṛham anujñātaṃ | yatnavato * apy a-sāmarthyāt | para-dāra-ādiṣv api tarhi na + āpattiḥ syāt | na teṣām a-sāmarthye * api prakṛti-duṣṭatvād gṛha-āvāsasya ca prajñapti-sa-avadyatvād iti || iti śikṣā-samuccaye vīrya-pāramitā paricchedo daśamaḥ || [xi. araṇyasaṃvarṇanaḥ] araṇya-saṃvarṇanaṃ nāma + ekādaśaḥ paricchedaḥ || tad evam ugradatta-paripṛcchā-vidhinā gṛha-doṣān bhāvayitvā śrutavatā cittaṃ śodhayitum araṇyam āśrayaṇīyam iti sthitaṃ || tathā ca + uktaṃ candra-pradīpa-sūtre | na jātu kāmān pratiṣevamāṇaḥ putreṣu dāreṣu janitva tṛṣṇāṃ | gṛhaṃ ca sevitva jugupsanīyam an-uttarāṃ prāpsyati so * agra-bodhim || ye kāma varjenti yathā + agni-karṣūṃ putreṣu dāreṣu janitva tṛṣṇāṃ | uttasta gehād abhiniṣkramanti na dur-labhā teṣv iyam agra-bodhiḥ || na kaś-ci buddhaḥ purimeṇa āsīd an-āgato bheṣyati yo * avatiṣṭhate | yehi sthitair eva agāra-madhye prāptā iyaṃ uttama agra-bodhiḥ || prahāya rājyaṃ yatha kheṭa-piṇḍaṃ vased araṇyeṣu viveka-kāmaḥ | kleśān prahāya vinihatya mānaṃ budhyanti bodhiṃ vi-rajām a-saṃskṛtām || pe || annehi pānehi ca cīvarehi puṣpehi gandhehi vilepanehi | na + upasthitā bhonti nara-uttamā jinā yatha pravrajitvā caramāṇa-dharmān || yaś ca + eva bodhiṃ pratikāṅkṣamāṇaḥ satva-artha nirviṇṇa ku-saṃskṛtātaḥ | araṇya-abhimukha sapta padāni gacched ayaṃ tataḥ puṇya-viśiṣṭa bhoti || yadi punar visabhāga-satva-anunayāt pariṣat-kāmatayā vā lābha-ādi-kāmatayā vā viveka-praveśe vilambeta | tad-artham atra + eva + uktaṃ | na vijña bālehi karonti vigrahaṃ sat-kṛtya bālān parivarjayanti | mama + antike ca + iti praduṣṭa-cittā na bāla-dharmehi karonti saṃstavam || na vijña bālāna karoti sevanāṃ viditva bālāna sva-bhāva-saṃtatim | kiyac-ciraṃ bāla-su-sevitā pi puno * api te bhonti a-mitra-sannibhāḥ || na vijña bāleṣv iha viśvasanti vijñāya bālāna sva-bhāva-saṃtatim | sva-bhāva-bhinnā prakṛtīya bālāḥ kuto * asti mitraṃ hi pṛthag-janānāṃ || saha-dhārmikeno vacanena uktāḥ krodhaṃ ca doṣaṃ ca a-pratyayaṃ ca | prāviṣkaronti imi bāla-dharmā imam artha vijñāya na viśvasanti || bālā hi bālehi samaṃ samenti yathā a-medhyena a-medhya sārddham | vijñaḥ punar vijña-janena sārddhaṃ samenti sarpir yatha sarpi-maṇḍe || tathā ca punar atra + evam āha | sū-sukhitāḥ sada te nara-loke yeṣu priya-a-priya na + asti kahiṃ-cit | ye ca na kandarake * abhiramante śrāmaṇakaṃ su-sukhaṃ anubhonti || yeṣu mama + api tu na + asti kahiṃ-cit | yeṣu parigrahu sarvaśu na + asti | khaḍga-samā vicaranti mu lokaṃ gagane pavana yathā + iva vrajanti || syuḥ sukhitā vata te nara-loke yeṣu na sajjati mānasa loke | vāyu-samaṃ sada teṣv iha cittaṃ na + u ca priya-a-priya vidyati saṃgo || a-priya ye dukhitehi nivāso ye * api priyā dukhitehi viyogo | anta ubhe api tehi jahitvā te sukhitā naraye rata dharme || punar atra + eva + uktam | bhavati satatam alpa-kṛtya-yogī pṛthu guṇa doṣata sarvi varjayitvā | na vivadati kadā-ci yukta-yogī imi guṇa tasya bhavanty araṇya-vāse || sada bhavati niviṇṇa saṃskṛte * asau na bhavati tasya pṛhā kahiṃ-ci loke | na ca bhavati vivṛddhir āsravāṇāṃ vana-vasato * asya bhavanti ānuśaṃsāḥ || adhikaraṇa na tasya jātu bhotī sada upaśānta-rato viveka-cārī | vacaci manasi kāya saṃvṛta-syo bahu-guṇa tasya bhavanty araṇya-vāse || bhavati anukūla tasya mokṣo laghu pratividhyati so * adhimukti śāntām | vani-cari dhimukti sevate * asya imi guṇa bhonty araṇya-vāsi sarve || punar āha | vana-ṣaṇḍa sevatha vivikta sadā vijahitva grāma-nagareṣu ratim | a-dvitīya-khaḍga-sama bhotha sadā na cireṇa lapsyatha samādhi-varam | iti || ārya-rāṣṭrapāla-sūtre * apy āha | tyaktvā geham an-anta-doṣa-gahanaṃ cintā-an-apekṣāḥ sadā | te * araṇye ratim āpnuvanti guṇinaḥ śānta-indriyāḥ sūratāḥ || na strī-saṃbhava na + eva ca + api puruṣais teṣāṃ kva-cid vidyate | ekākī viharanti khaḍga-sadṛśāḥ śuddha-āśayā nir-malāḥ || lābhair na + api ca teṣu harṣa sva-mano līyanty a-lābhair na ca | alpa-icchā itara-itarair abhiratā māyā-kuhā-varjitāḥ | ti || ugradatta-paripṛcchāyām apy āha | satva-saṃsargo me na kartavyo na hi mayā + eka-satvasya kuśala-mūlāni saṃjanayitavyāni + ity ādi || yadi punaḥ śrutavān imāṃ kṣaṇa-saṃpadam āsādya lābha-ādau saktaḥ cittaṃ na śodhayet sa eva + ekaḥ | sa-devake loke vañcitaḥ syād || uktaṃ hy ārya-ratna-kūṭe | tad yathā kāśyapa kaś-cid eva puruṣo mahatā udaka-arṇavena + uhyamāna udaka-tṛṣṇayā kālaṃ kuryād | evam eva kāśyapa iha + eke śramaṇa-brāhmaṇā bahūn dharmān udgṛhya paryavāpya na rāga-tṛṣṇāṃ vinodayanti | na dveṣa-tṛṣṇāṃ | na moha-tṛṣṇāṃ vinodayanti | te mahatā dharma-arṇavena + uhyamānāḥ kleśa-tṛṣṇayā kāla-gatā | dur-gati-vinipāta-gāmino bhavanti + iti || tasmād a-vaśyam araṇyam āśrayet || tādṛśāni ca sthānāni āśrayet | yeṣu ca sthāneṣu na + ati-dūre piṇḍa-pāta-go-caro bhavati na + ati-saṃnikṛṣṭe | yeṣu pānīyāni bhavanty acchāni śucīni nir-malāny alpa-āyāsāni mukha-paribhogāni yāni ca sthānāni vṛkṣa-saṃpannāni bhavanti puṣpa-saṃpannāni phala-saṃpannāni pattra-saṃpannāny apagata-duṣṭa-śvā-padāni guhā-saṃpannāni prāg-bhāra-saṃpannāni sukha-parisarpyakāṇi śāntāny a-dvitīyāni tādṛśāni sthānāny āśrayet | sa teṣu sthāneṣv āśrito yad anena pūrva-paṭhitaṃ bhavati tat tribhī rātrais trir-divasasya sva-adhyāyati na + aty-uccena svareṇa na + ati-nīcena na + uddhatair indriyair na bahir-gatena cittena prasādam upajīvan grantham upadhārayan nimittāny udgṛhṇan middham apakrāman | saced āraṇyakasya bhikṣo rājā vā + upasaṃkrāmati rāja-mātro vā + anye vā brāhmaṇa-kṣatriya-naigama-jānapadāḥ | tena teṣām ādareṇa sv-āgata-kriyā kartavyā | evaṃ ca + anena vaktavyaṃ | niṣīda mahā-rāja yathā prajñaptae āsane | saced upaviśati dvābhyām apy upaveṣṭavyaṃ | sacen na + upaviśati ubhābhyām api na + upaveṣṭavyaṃ | sacec cañcala-indriyo bhavati utkarṣayitavyaṃ | tasya te mahā-rāja lābhāḥ su-labdhā yasya te bhū-pradeśe śīlavanto guṇavanto bahu-śrutāḥ śramaṇa-brāhmaṇāḥ prativasanti | an-upadrutāś caura-bhaṭa-ādibhiḥ || sacet sthiro bhavati vinītaḥ praśānta-indriyaḥ bhavyaś ca bhavati dharma-deśanāyāḥ tato * asya vicitrā dharma-deśanā upasaṃhartavyā | saced vicitrāṃ na priyāyate | saṃvega-anukūlā dharma-deśanā upasaṃhartavyā | sacet saṃvega-anukūlāṃ na priyāyate udāra-udārāṇi tathā-gata-māhātmyāni upadeṣṭavyāni | brāhmaṇa-kṣatriya-naigama-jānapadānām apy upasaṃkrāmatāṃ yathā-anurūpāḥ kriyā upasaṃhartavyā | sa evaṃ bahu-śrutaḥ san prati-balo bhavati dhārma-śravaṇikānāṃ cittam ārādhayituṃ | te ca satvās tasya + antike prītiṃ ca prasādaṃ ca prāmodyaṃ ca pratilabhantae iti || ugradatta-paripṛcchāyām apy āha | punar a-paraṃ gṛha-pate pravrajitena bodhi-satvena + araṇye prativasatā evam upaparīkṣitavyaṃ | kim artham aham araṇye prativasāmi | na kevalam araṇya-vāsena śramaṇo bhavati | bahavo * apy atra + a-dāntā a-vinītā a-yuktā an-abhiyuktāḥ prativasanti | tad yathā | mṛga-vānara-pakṣi-saṃgha-caura-caṇḍālāḥ prativasanti | na ca te śramaṇa-guṇa-samanvāgatā bhavanti | api tu khalu punar ahaṃ yasya + arthāya + araṇye prativasāmi sa mayā + arthaḥ paripūrayitavyo yad uta śrāmaṇya-arthaḥ || pe || punar a-paraṃ gṛha-pate pravrajitena bodhi-satvena + araṇye viharatā evam upaparīkṣitavyaṃ | kim artham aham araṇym āgataḥ | tena + evaṃ mīmāṃsayitavyaṃ | bhaya-bhīto * asmy aham araṇyam āgataḥ | kuto bhaya-bhītaḥ | saṃgaṇikā-bhaya-bhītaḥ | saṃsarga-bhaya-bhīto rāga-dveṣa-moha-bhaya-bhīto māna-mada-mrakṣa-paridāha-bhaya-bhīto lobha-īrṣyā-mātsarya-bhaya-bhītaḥ rūpa-śabda-gandha-rasa-sparṣṭavya-bhaya-bhītaḥ | so * ahaṃ-kāra-mama-kāra-bhaya-bhītaḥ | auddhatya-vicikitsā-bhaya-bhītaḥ | skandha-māra-bhaya-bhītaḥ | kleśa-māra-bhaya-bhīto | mṛtyu-māra-bhaya-bhīto | deva-putra-māra-bhaya-bhītaḥ | a-nitye nitya iti viparyāsa-bhaya-bhīto * an-ātmany ātmā + iti viparyāsa-bhaya-bhīto * a-śucau śucir iti viparyāsa-bhaya-bhīto | duṣkhe sukham iti viparyāsa-bhaya-bhītaḥ | citta-mano-vijñāna-bhaya-bhīto | nivaraṇa-āvaraṇa-paryutthāna-bhaya-bhītaḥ | sat-kāya-dṛṣṭi-bhaya-bhītaḥ pāpa-mitra-bhaya-bhīto | lābha-sat-kāra-bhaya-bhīto * a-kāla-mantra-bhaya-bhīto * a-dṛṣṭe dṛṣṭam iti bhaya-bhīto * a-śrute śrutam iti bhaya-bhīto * a-mate matam iti bhaya-bhīto * a-vijñāte vijñātam iti bhaya-bhīto * a-śramaṇe śramaṇa-mada-bhaya-bhīto * anyo-nya-vidveṣaṇa-bhaya-bhītaḥ kāma-dhātu-rūpa-dhātv-a-rūpya-dhātu-bhaya-bhītaḥ sarva-bhava-gaty-upapatti-bhaya-bhīto niraya-tiryag-yoni-pitṛ-viṣaya-bhaya-bhītaḥ saṃkṣepeṇa sarvebhyo * a-kuśalebhyo manasi-kārebhyo bhaya-bhī ta ebhyo hy aham evaṃ-rūpebhyo bhaya-bhairavebhyo bhīto * araṇya-āvāsam upagataḥ || pe || punar a-paraṃ gṛha-pate pravrajitena bodhi-satvena + araṇya-vāsa-sthitena bhītena vā trastena vā evaṃ śikṣitavyaṃ | yāni kāni-cid bhayāny utpadyante sarvāṇi tāny ātma-grāhata utpadyante || pe || sacet punar aham araṇye prativasan na + ātma-grāhaṃ parityajeyaṃ na + ātma-abhiniveśaṃ na + ātma-parigrahaṃ na + ātma-nidānaṃ na + ātma-tṛṣṇāṃ na + ātma-saṃjñāṃ na + ātma-vāda-upādānaṃ na + ātma-dṛṣṭiṃ na + ātma-adhiṣṭhānaṃ na + ātma-parikalpanāṃ na + ātma-rakṣāṃ parityajeyaṃ | nir-arthako me * araṇya-vāsaḥ syād | api tu khalu punar gṛha-pate na + asty ātma-saṃjñino * araṇya-vāso | na + asti para-saṃjñinaḥ || pe || araṇya-vāso nāma gṛha-pate ucyate sarva-dharmeṣv a-saṃbhava-vāsaḥ sarva-dharmeṣv a-saṃga-vāsaḥ || pe || tad yathā gṛha-pate * araṇye tṛṇa-gulma-auṣadhi-vanas-patayaḥ prativasanto na bibhyati na + uttrasyanti na saṃtrasyanti na saṃtrāsam āpadyante | evam eva gṛha-pate pravrajitena bodhi-satvena + araṇye viharatā tṛṇa-gulma-auṣadhi-vanas-pati-kāṣṭha-kuḍya-vad ātma-pratibhāsa-vat saṃjñā kāye utpādayitavyā | māyā-samatā cittasya + utpādayitavyā | ko * atra bibheti | ko * asminn uttrasyati |tena bhaya-bhītena vā trastena vā evaṃ yoniśaḥ kāya upaparīkṣitavyaḥ | na + asty atra kāye ātmā vā satvo vā jīvo vā poṣo vā pudgalo vā manu-jo vā mānavo vā | a-bhūta-parikalpa eṣa yad uta bhayaṃ nāma | sa mayā + a-bhūta-parikalpo na parikalpayitavyaḥ | tena yathā + araṇye tṛṇa-gulma-auṣadhi-vanas-patayaḥ prativasanti a-mamā a-parigrahāḥ | evam eva + a-mamena + a-parigraheṇa + araṇyam eva sarva-dharmā iti jñātvā upasampadya vihartavyaṃ | tat kasya hetoḥ | raṇa-chedo * araṇya-vāso * a-mamo * a-parigrahaḥ || pe || punar a-paraṃ gṛha-pate pravrajitena bodhi-satvena buddha-anujñāto * araṇya-vāsa iti jñātvā + araṇye vastavyaṃ | atra hi śukla-dharma-paripūrir bhavati | upastabdha-kuśala-mūlaḥ paścād-grāma-nagara-nigama-rāṣṭra-rāja-dhānīṣv avatīrya dharmaṃ deśayiṣyāmi || pe || sacet punar gṛha-pate pravrajito bodhi-satva uddeśa-sva-adhyāya-arthaṃ gaṇam avatarati | tena tatra sa-gauraveṇa bhavitavyaṃ sa-pratīsena + ācārya-upādhyāyeṣu sthavira-madhya-navakeṣu bhikṣuṣu pradakṣiṇa-bhavitavyam an-alasena svayaṃ-kāriṇā + a-para-upatāpinā na ca tena + upasthāna-gurukeṇa bhavitavyaṃ | evaṃ ca + anena + upaparīkṣitavyaṃ | tathā-gato * apy arhan samyak-saṃbuddhaḥ sa-devasya lokasya sa-mārakasya sa-brahmakasya sa-śramaṇa-brāhmaṇikāyāḥ prajāyāḥ pūjito dakṣiṇīyaḥ sarva-satvānāṃ | so * api tāvan na kasya-cit sakāśād upasthānaṃ svī-karoti | kiṃ punar asmābhir a-śikṣitaiḥ śikṣitu-kāmaiḥ | api tu vayam eva sarva-satvānām upasthāyakā bhaviṣyāmaḥ | vayam eva pareṣām upasthāna-paricaryāṃ kariṣyāmo na ca punaḥ kasya-cit sakāśād upasthāna-paricaryāṃ svī-kariṣyāmaḥ | tat kasya hetoḥ | upasthāna-gurukasya hi gṛha-pate bhikṣor guṇa-dharma-anugraho naśyati | yeṣāṃ ca saṃgrahaṃ karoti teṣām evaṃ bhavati | upasthāna-hetor eṣo * asmākaṃ saṃgrahaṃ karoti || punar atra + eva + āha | sacet punar gṛha-pate āraṇyako bodhi-satvo dharma-śravaṇa-arthika ācārya-upādhyāya-darśana-arthiko vā glāna-paripṛcchako vā grāma-antikaṃ śayana-āsanam āgacchet tena sā + ayam āgamanāya prakramaṇāya ca cittam utpādayitavyaṃ | sacet punar asya para-pratibaddha uddeśaḥ sva-adhyāyo vā tena vihāre prativasatā + araṇya-pravaṇa-cittena bhavitavyaṃ | eṣa eva tasya + araṇya-vāso yat sarva-vastuṣv araṇya-saṃjñā dharma-paryeṣṭyā ca + ātṛptā + iti || ārya-ratna-rāśi-sūtre * apy uktaṃ | yadi punar asya tatra + araṇya-āyatane viharato * a-prāpta-phala-pṛthag-janasya vyāḍa-mṛgā āgaccheyuḥ | tena tatra na bhayaṃ na trāsa utpādayitavyaḥ | evaṃ ca cittam utpādayitavyaṃ | pūrvam eva + aham utsṛṣṭa-kāya-jīvito * araṇya-vāsam upagato | na mayā + atra bhetavyaṃ | na + uttrasitavyaṃ | api tu maitrīm utpādayitvā doṣaṃ vivarjayiṣyāmi bhayam apanayiṣyāmi | yady evam api kṛtvā te vyāḍa-mṛgā māṃ jīvitād vyaparopya bhuñjīran | tena mayā + evaṃ cittam utpādayitavyaṃ | lābhā me su-labdhā yasya me * a-sārāt kāyāt sāram ādattaṃ bhaviṣyati | na punar ime vyāḍa-mṛgāḥ śakyā mayā + āmiṣeṇa toṣayituṃ mama māṃsaṃ bhakṣayitvā sukha-sparśaṃ vihariṣyanti || pe || yadi punas tatra + araṇya-āyatane viharato * a-manuṣyā upasaṃkramiṣyanti su-varṇā vā dur-varṇā vā | tena na tatra + anunetavyaṃ na pratihantavyaṃ | yadi pūrva-buddha-darśinyo devatā āraṇyakaṃ bhikṣum upasaṃkramya praśnaṃ paripṛccheyuḥ | tatra tena + āraṇyakena bhikṣuṇā yathā-śakti yathā-balaṃ yathā-dharma + adhigamāya tāsāṃ devatānāṃ dharmo deśayitavyaḥ | yadi punas tāvaṅ gambhīrān praśnān paripṛccheyur yān sa āraṇyako bhikṣur na śaknuyād visarjayituṃ | tena nir-mānena bhūtvā vāg bhāṣitavyā + a-śikṣito na paribhavitavyaḥ | yuñjiṣyāmi ghaṭiṣye buddha-śāsane | bhaviṣyati sa kālaḥ sa samayo yadā + adhigatān dharmān śrutvā sarva-kathāṃ visarjayiṣyāmi | api tu pratibhātu te | vayaṃ dhārma-śravaṇikā iti || pe || tena tatra + araṇya-āyatane prativasatā tṛṇa-gulma-auṣadhi-vanas-patīnāṃ nimittaṃ grahītavyaṃ | katham ete bhavanti | yathā + eṣāṃ bhāvanām a-svāmikānām a-mamānām a-parigrahāṇām evaṃ niś-ceṣṭānāṃ nir-vyāpārāṇāṃ bhavaty utpādo bhaṅgaś ca | na ca + eṣāṃ kaś-cid utpādayitā | na nirodhayitā | evam eva + ayaṃ kāyas tṛṇa-kāṣṭha-kuḍya-pratibhāsa-upamo * a-svāmiko * a-mamo * a-parigraho niś-ceṣṭo nir-vyāpāro hetu-pratyaya-yuktyā utpadyate | hetu-pratyaya-vaikalyān nirudhyate | na punar atra kaś-cid dharmaḥ parama-arthata utpadyate vā nirudhyate vā + iti || punaś ca + uktaṃ | tena tatra + araṇya-āyatane viharatā evaṃ cittam utpādayitavyaṃ | yady apy aham araṇyam āgata eko * a-dvitīyo | na me kaś-cit sahāyo yo māṃ su-kṛtaṃ duṣ-kṛtaṃ vā codayet | api tu khalu punaḥ santi + ime deva-nāga-yakṣā buddhāś ca bhagavanto ye mama citta-āśayaṃ jānanti | te mama sākṣiṇaḥ | so * aham iha + araṇya-āyatane prativasann a-kuśala-cittasya vaśaṃ gacchāmi | yadi punar aham iyad-dūram āgata eko * a-dvitīyo * a-saṃstabdho * a-mamo * a-parigrahaḥ kāma-vitarkaṃ vā vitarkayeyaṃ | vyāpaādaṃ vihinsā-vitarkaṃ vā vitarkayeyam anyaṃ vā + a-kuśala-vitarkaṃ vitarkayeyaṃ | nir-viśeṣo bhaveyaṃ saṃsarga-saṃgaṇikābhir etaiḥ satvaiḥ | te ca me deva-nāga-yakṣā visaṃvāditāḥ buddhāś ca bhagavanto * an-abhirāddhā bhaviṣyanti + iti || iti śikṣā-samuccaye araṇya-saṃvarṇano nāma + ekādaśaḥ paricchedaḥ || [xii. cittaparikarma] citta-parikarma dvādaśaḥ paricchedaḥ || tad evam araṇye vasan samādhānāya yujyate || uktaṃ hi bhagavatyāṃ | sa teṣām eva satvānām arthāya dhyāna-pāramitāyāṃ carann a-vikṣipta-citto bhavati | tat kasya hetoḥ | tathā hy asya + evaṃ bhavati | laukikī dhyāna-upapattir api tāvad vikṣipta-cittasya dur-labhā | kaḥ punar vādo * an-uttarā samyak-saṃbodhiḥ | tasmān mayā + a-vikṣipta-cittena bhavitavyam | yāvann an-uttarāṃ samyak-saṃbodhim abhisaṃbuddheyam iti || punar asyām uktaṃ | punar a-paraṃ subhūte bodhi-satvo mahā-satvaḥ prathama-citta-utpādam upādāya dhyāna-pāramitāyāṃ caran sarva-ākāra-jñatā-pratisaṃyuktair manasi-kārair dhyānaṃ samāpadyate | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimitta-grāhī bhavati na + anuvyañjana-grāhī | yato * adhikaraṇam asya cakṣur-indriyeṇa + a-saṃvara-saṃvṛtasya viharato * abhidhyā-daurmanasye anye vā pāpakā a-kuśalā dharmāś cittam anuprāpnuyuḥ | teṣāṃ saṃvarāya pratipadyate | rakṣati cakṣur-indriyam | evaṃ śrotreṇa śabdān śrutvā | ghrāṇena gandhān ghrātvā | jihvayā rasān āsvādya | kāyena spraṣṭavyāni spṛṣṭvā | manasā dharmān vijñāya na nimitta-grāhī bhavati | na + anuvyañjana-grāhī | yato * adhikaraṇam asya mana indriyeṇa + a-saṃvara-saṃvṛtasya pāpakāś cittam anuprāpnuyuḥ | teṣāṃ saṃvarāya pratipadyate | rakṣati mana indriyaṃ | sa gacchann api tiṣṭhann api niṣaṇṇo * api śayāno * api bhāṣamāṇo * api samāhita-avasthām a-samāhita-avasthāṃ na vijahāti | sa bhavaty a-hasta-lolaḥ | a-pāda-lolo * a-mukha-lolo * a-prakīrṇa-vāk | a-vikṣipta-indriyo * an-uddhato * an-unnato * a-capalo * an-alaso * a-saṃbhrānta-kāyo * a-saṃbhrānta-cittaḥ | śānta-kāyaḥ śānta-vāk śānta-cittaḥ | rahasy a-rahasi vā kalpita-īryā-pathaḥ saṃtuṣṭaḥ || pe || su-bharaḥ su-poṣaḥ | su-upāsyaḥ kalyāṇa-ācāra-go-caraḥ | saṃgaṇikayā + api viveka-go-caraḥ | lābhe * a-lābhe ca samo nir-vikāraḥ | an-unnato * an-avanataḥ | evaṃ sukhe duṣkhe | stutau nindāyāṃ | yaśasy a-yaśasi | jīvite maraṇe ca samo nir-vikāro * an-unnato * an-avanataḥ | evaṃ śatrau mitre ca | mana-apavartini ... | āryeṣv an-āryeṣu | śabdeṣu saṃkīrṇeṣv a-saṃkīrṇeṣu | priya-a-priyeṣu ca rūpeṣu samo nir-vikāraḥ | an-unnato * an-avanataḥ | anurodha-virodha-apagataḥ | tat kasya hetoḥ | tathā hi sa sva-lakṣaṇa-śūnyān a-saṃbhūtān a-niṣpannān an-abhinirvṛttān sarva-dharmān paśyati + iti vistaraḥ || tatra līne manasi muditā bhāvanayā + uttejanaṃ kuryāt | uddhate tv a-nityatā-manasi-kāraiḥ praśamaḥ || ubhaya-prati-pakṣa-arthaṃ ca + ārya-rāṣṭrapāla-uktāṃ gāthāṃ smaret | bahu kalpa-koṭībhi kadā-ci buddho utpadyate loka-hito maha-rṣi | labdho * adhunā sa pravaraḥ kṣaṇo * adya tyajati pramādaṃ yadi moktu-kāma | iti || tathā | mayā + upamaṃ vitatham etat svapna-upamaṃ ca saṃskṛtam avekṣya na cirād bhaviṣyati viyogaḥ sarva-priyaiḥ | na nityam iha kaś-cit | udyujya yathā ghaṭata nityaṃ pāramitāsu bhūmiṣu baleṣu | mā jātu sraṃsaya vīryaṃ yāvan na budhyathā pravara-bodhim | iti || ārya-lalita-vistare * apy uktaṃ | jvalitaṃ tri-bhuvaṃ jara-vyādhi-dukhair maraṇa-agni-pradīptam a-nātham idam | bhava-niḥ-śaraṇe sada mūḍha jagad bhramati bhramaro yathā kumbha-gataḥ || a-dhruvaṃ tri-bhuvaṃ śarad-abhra-nibhaṃ naṭa-raṅga-samā jagi janma-cyutiḥ | giri-nadya-samaṃ laghu-śīghra-javaṃ vrajatāyu jage yatha vidyu nabhe || bhuvi deva-pure tri-apāya-pathe bhava-tṛṣṇa-a-vidya-vaśā janatā | parivarttiṣu pañca-gatiṣv a-budhā yatha kumbha-karasya hi cakra bhramī || priya-rūpa-varaiḥ sada snigdha-rutaiḥ śubha-gandha-rasair vara-sparśa-sukhaiḥ | pariṣiktam idaṃ kali-pāśa jagat mṛga-lubdhaka-pāśi yathā + eva kapi || sa-bhayāḥ sa-raṇāḥ sada vaira-karāḥ bahu-śoka-upadrava kāma-guṇāḥ | asi-dhāra-samā viṣa-pattra-nibhāḥ jahita-ārya-janair yatha mīḍha-ghaṭaḥ || smṛti-moṣa-karās tamasī-karaṇā bhaya-hetu-karā dukha-mūla sadā | bhava-tṛṣṇa-latāya vivṛddhi-karāḥ sa-bhayāḥ sa-raṇā sada kāma-guṇāḥ || yatha agni-khadāḥ jvalitāḥ sa-bhayāḥ tatha kāma ime viditā + ārya-janaiḥ | maha-paṅka-samā aśi-śūla-samā madhu-digdha iva kṣura-dhāra-samā || yatha sarpa-śiro yatha mīḍha-ghaṭaḥ tatha kāma ime viditā viduṣām | tatha śūla-sāmā dvi-ja-peśi-samā yatha śvāna-karaṃ kiśa-vaira tathā + udaka-candra-nibhā imi kāma-guṇāḥ pratibimba ivā giri-ghoṣa yathā | pratibhāsa-samā naṭa-raṅga-nibhā tatha svapna-samā viditā + ārya-janaiḥ || kṣaṇikā-vasikā imi kāma-guṇāḥ tatha māya-marīci-samā alika-udaka-budbuda-phena-samā vitathāḥ parikalpa-samutthita buddha budhaiḥ || prathame vayase vara-rūpa-dharaḥ priya iṣṭa-mato iya bāla-cārī | jara-vyādhi-dukhair hata-teja-vapuṃ vijahanti mṛgā iva śuṣka-nadīm || dhana-dhānya-varo bahu-dravya-balī priya iṣṭa-mato iya bāla-cārī | parihīṇa-dhanaṃ puna kṛcchra-gataṃ vijahanti narā iva śūnya-ṭavīm || yatha puṣpa-drumo sa-phalo va drumo naru-dāna-rataḥ tatha prīti-karaḥ | dhana-hīnu jarā-arditu yācanako bhavate tada a-priya-gṛdhra-samaḥ || prabhu-dravya-balī vara-rūpa-dharaḥ priya-saṅga-mana-indriya-prīti-karaḥ | jarā-vyādhi-dukha-arditu kṣīṇa-dhano bhavate tada a-priya-mṛtyu-samaḥ || jarayā jaritaḥ samatīta-vayo druma vidyu-hato va yathā bhavati | jara-jīrṇa agāra yathā sa-bhayo jara-niḥ-śaraṇaṃ laghu brūhi mune || jara śoṣayate nara-nāri-gaṇaṃ yatha mālu-latā ghana śāla-vanam | jara vīrya-parākrama-vega-harī jara paṅka-nimagna yathā puruṣo || jara rūpa su-rūpa-vi-rūpa-karī jara teja-harī bala-sthāma-harī | sada saukhya-harī paribhāva-karī jara mṛtyu-karī jara oja-harī || bahu-roga-śatair ghana-vyādhi-dukhaiḥ upasṛṣṭu jagaj jvalanā + iva mṛgāḥ | jara vyādhi-gataṃ prasamīkṣya jagat dukha-niḥ-śaraṇaṃ laghu deśaya hī || śiśirehi yathā hima-dhātu mahaṃ tṛṇa-gulma-vana-auṣadhi oja-haro | tatha oja-haro * ayu vyādhi jage parihīyati indriya-rūpa-balam || dhana-dhānya-mahā-artha-kṣaya-anta-karaḥ paribhāva-karaḥ sad vyādhi jage | pratighāta-karaḥ priya-dveṣa-karaḥ paridāha-karo yatha sūryu nabhe || maraṇaṃ cyavanaṃ cyuti kāla-kriyā priya-dravya-janena viyogu sadā | a-puna-āgamanaṃ ca a-saṃgamanaṃ druma-pattra-phalā nadi-śrotu yathā || maraṇaṃ vaśitān a-vaśī-kurute maraṇaṃ harate nadi dāru yathā | a-sahāya-naro vrajate * a-dvitīyaḥ svaka-karma-phala-anugato vi-vaśaḥ || maraṇaṃ grasate bahu prāṇi-śatān makaro va jala-ākari bhūta-gaṇān | garuḍo ura-gaṃ mṛga-rāja gaja jvalano va tṛṇa-auṣadhi-bhūta-gaṇam | iti || rāja-avavādaka-sūtre * apy āha | tad yathā mahā-rāja catasṛbhyo digbhyaś catvāraḥ parvatā āgaccheyur dṛḍhāḥ | sāravanto * a-khaṇḍā a-cchidrā a-suṣirāḥ su-saṃvṛtā eka-ghanā nabhaḥ spṛśantaḥ pṛthivīṃ ca + ullikhantaḥ sarva-tṛṇa-kāṣṭha-śākhā-parṇa-palāśa-ādi sarva-satva-prāṇi-bhūtāni nirmathnantas tebhyo na su-karaṃ javena vā palāyituṃ balena vā dravya-mantra-auṣadhibhir vā nivartayitum | evam eva mahā-rāja catvāri + imāni mahā-bhayāny āgacchanti yeṣāṃ na su-karaṃ javena vā palāyituṃ balena dravya-mantra-auṣadhair vā nivartanaṃ kartum | katamāni catvāri | jarā vyādhir maraṇaṃ vipattiś ca || jarā mahā-rāja āgacchati yauvanaṃ pramathamānā | vyādhir mahā-rāja āgacchaty ārogyaṃ pramathamānaḥ | maraṇam āgacchati jīvitaṃ pramathamānaṃ | vipattir mahā-rāja + āgacchati sarvāḥ saṃpattīḥ pramathamānā | tat kasya hetoḥ | tad yathā mahā-rāja siṃho mṛga-rājo rūpa-saṃpanno java-saṃpannaḥ su-jāta-nakha-daṃṣṭrā-karālo mṛga-gaṇam anupraviśya mṛgaṃ gṛhītvā yathā-kāma-karaṇīyaṃ karoti | sa ca mṛgo * ati-balaṃ vyāḍa-mukham āsādya vi-vaśo bhavati | evam eva mahā-rāja viddhasya mṛtyu-śalyena + apagata-madasya + a-parāyaṇasya marmasu chidyamāneṣu mucyamāneṣu sandhiṣu māṃsa-śoṇite pariśuṣyamāṇe paritapta-tṛṣita-vihvala-vadanasya kara-caraṇa-vikṣepa-abhiyuktasya + a-karmaṇyasya + a-samarthasya lālā-siṅghāṇaka-pūya-mūtra-purīṣa-upaliptasya īṣaj-jīvita-avaśeṣasya karma-bhavāt punar bhavam ālambānasya yama-puruṣa-bhaya-bhītasya kāla-rātri-vaśa-gatasya carama-āśvāsa-praśvāseṣu + uparudhyamāneṣu e kākino * a-dvitīyasya + a-sahāyasya + imaṃ lokaṃ jahataḥ para-lokam ākrāmato mahā-pathaṃ vrajato mahā-kāntāraṃ praviśato mahā-gahanaṃ samavagāhamānasya mahā-andha-kāraṃ pratipadyamānasya mahā-arṇavena + urjyamānasya karma-vāyunā + āhriyamāṇasya + a-nimittī-kṛtāṃ diśaṃ gacchato na + anyat trāṇaṃ na + anyac * charaṇaṃ na + anyat parāyaṇam ṛte dharmāt | dharmo hi mahā-rāja tasmin samaye trāṇaṃ layanaṃ śaraṇaṃ parāyaṇaṃ bhavati | tad yathā śīta-ārttasya + agni-pratāpaḥ | agnim apagatasya + a-nirvāpaṇaṃ | uṣṇa-ārttasya śaityaṃ | adhvānaṃ pratipannasya śītalaṃ chāyā-upavanaṃ | pipāsitasya śītala-jalaṃ | bubhukṣitasya vā praṇītam annaṃ | vyādhitasya vaidya-oṣadhi-paricārakāḥ | bhaya-bhītasya balavantaḥ sahāyāḥ | sādhavaḥ prati-śaraṇā bhavanti | evam eva mahā-rāja viddhasya mṛtyu-śalyena + apagata-madasya + a-trāṇasya + a-śaraṇasya + a-parāyaṇasya na + anyat trāṇaṃ na + anyat parāyaṇam anyatra dharmāt | tasmāt tarhi te mahā-rāja + a-nityatā-anudarśinā bhavitavyaṃ kṣaya-vyaya-anudarśinā bhavitavyaṃ maraṇa-bhaya-bhītena | dharmeṇa + eva te mahā-rāja rājyaṃ kārayitavyaṃ na + a-dharmeṇa | tat kasya hetoḥ | asya + api te mahā-rāja + ātma-bhāvasya + evaṃ su-ciram api parirakṣitasya su-ciram api śucinā praṇītena khādanīya-bhojanīya-āsvādanīyena saṃtarpitasya saṃpravāritasya | kṣuta-pipāsā-parigatasya kāla-kriyā bhaviṣyati | evaṃ kāśi-kauśeya-dūkūla-pattra-ūrṇā-kṣauma-ādibhir vastra-viśeṣair ācchāditasya carama-śayana-avasthitasya vividha-sveda-ambu-klinna-malina-vasana-āvṛtasya kāla-kriyā bhaviṣyati | evam api te mahā-rāja snāna-anulepana-vāsa-dhūpa-puṣpa-surabhi-gandhasya + ātma-bhāvasya na cireṇa dur-gandhatā bhaviṣyati | evaṃ stry--āgāra-madhya-gatasya + api te strī-gaṇa-parivṛtasya nānā-vādya-gīta-tūrya-nādyair upagīyamānasya su-manasaḥ krīḍato ramamāṇasya paricārayato maraṇa-bhaya-bhītasya + atīva duṣkha-daurmanasyābhyāṃ kāla-kriyā bhaviṣyati | evam api te mahā-rāja gṛheṣu + upalepana-upalipteṣu su-sthāpita-argaleṣu su-pihita-vāta-āyaneṣu bahu-gandha-dhūpa-puṣpa-taila-varti-prajvāliteṣv āsakta-paṭṭa-dāma-kalāpeṣu mukta-kusuma-avakīrṇeṣu gandha-ghaṭikā-nirdhūpiteṣu a-nyasta-pāda-pīṭha-paṭikā-āstaraṇa-goṇikā-āstaraṇa-kāca-lindika-prāvaraṇa-sa-antara-uchada-paṭikā-ubhaya-kṛta-upadhāneṣu paryaṅkeṣu śayitvā | punaś ca śṛgāla-kāka-gṛdhra-mṛtaka-ḍevara-māṃsa-asthi-keśa-rudhira-vaśa-ākule parama-bībhatse śmaśāne gata-ceṣṭasya + ātma-bhāvaḥ pṛthivyām a-vaśaḥ śeṣyate | evam api te mahā-rāja gaja-skandha-aśva-pṛṣṭha-ratha-abhirūḍhasya śaṅkha-paṭaheṣv āhanyamāneṣu chatreṇa dhāryamāṇena bāla-vyajanena vījayamānasya + an-eka-hasty-aśva-ratha-padātibhir anuyātasya + añjali-śata-sahasrair namas-kriyamāṇasya | nirgamanam anubhūya na cirān niś-ceṣṭasya mṛta-śayana-abhirūḍhasya caturbhiḥ puruṣair utkṣiptasya dakṣiṇena nagara-dvāreṇa nirṇītasya mātā-pitṛ-bhrātṛ-bhaginī-bhāryā-putra-duhitṛ-vayasya-dāsī-dāsa-karma-kara-pauruṣeyaiḥ śoka-gata-hṛdayair vikṣipta-keśair utkṣipta-bhujaiḥ sa-uras-tāḍaṃ parama-karuṇaṃ | hā putra hā nātha hā tāta hā svāminn ity ākrandamānaiḥ paura-jānapadaiḥ sa-paribhāva-dṛśyamānasya śmaśānaṃ nītasya punaḥ kāka-gṛdhra-śva-śṛgāla-ādibhir bhakṣitasya tāny asthīny agninā vā dagdhāni pṛthivyāṃ vā nikhānitāni adbhir vā klinnāni vāta-ātāpa-varṣair vā cūrṇī-kṛtāni dig-vi-dikṣu prakṣiptāni tatra + eva pūta-bhavam āyāsyanti | evam a-nityāḥ sarva-saṃskārā evam a-dhruvā iti vistaraḥ || tatra kleśāḥ prādhānyena rāga-dveṣa-mohā yasya + eṣām ekatarasya tāvat prati-pakṣam ādau bhāvayet tan-nidānaṃ ca varjayet || tatra + ārya-ratna-meghe tāvad āha | sa rāgasya prati-pakṣaṃ bhajate | rāga-utpatti-pratyayāṃś ca varjayati | katamaś ca sa rāgasya prati-pakṣaḥ | katame ca te rāga-utpatti-pratyayāḥ | a-śubhā-bhāvanā + a-rāgasya prati-pakṣaḥ | jana-pada-kalyāṇī-rāga-utpatti-pratyayaḥ | katamā ca sā + a-śubhā-bhāvanā | yad uta santy asmin kāye keśā romāṇi nakhā dantā rajo malaṃ tvak māṃsa-asthi snāyuḥ śirā vṛkkā hṛdayaṃ plīhakaḥ klomakaḥ | antrāṇy antra-guṇa āma-āśayaḥ pakva-āśayaḥ | audaryakaṃ yakṛt purīṣam aśru svedaḥ kheṭaḥ siṅghāṇakaṃ vasā lasikā majjā medaḥ pittaṃ śleśmā pūyaṃ śoṇitaṃ mastakaṃ mastaka-luṅgaṃ prasrāvaḥ | eṣu ca vastuṣu bodhi-satva upaparīkṣaṇa-jātīyo bhavati | tasya + evam upaparīkṣamāṇasya + evaṃ bhavati | yo * api tāvat syād bālo mūḍhaḥ a-bhavyo * a-kuśalaḥ so * api tāvad etāni vastūni jñātvā rāga-cittaṃ na + utpādayet | prāg eva sa-prajña-jātīyaḥ | evaṃ hi bodhi-satvo * a-śubhā-bhāvanā-bahulo bhavati + iti || bhagavatyām apy uktaṃ | punar a-paraṃ subhūte bodhi-satvo mahā-satvaḥ prajñā-pāramitāyāṃ carann imam evaṃ kāyaṃ yathā-bhūtaṃ prajānāti | tad yathā + api nāma subhūte go-ghātako vā go-ghātaka-ante-vāsī vā gāṃ hatvā tīkṣṇena śastreṇa catvāri phalakāni kṛtvā pratyavekṣate sthito * atha-vā niṣaṇṇaḥ | evam eva subhūte bodhi-satvaḥ prajñā-pāramitāyāṃ carann imam eva kāyaṃ dhātuśo yathā-bhūtaṃ prajānāti | asty asmin kāye pṛthivī-dhātur ab-dhātur api tejo-dhātur api vāyu-dhātur api + iti | pe || punar apy āha | tad yathā + api subhūte karṣakasya mūtoḍī pūrṇā nānā-dhānyānāṃ śālīnāṃ vrīhīṇāṃ tilānāṃ taṇḍulānāṃ mudrānāṃ māṣāṇāṃ yavānāṃ go-dhūmānāṃ maśūrāṇāṃ sarṣapāṇāṃ |tān etān cakṣuṣmān puruṣaḥ pratyavekṣamāṇaḥ | evaṃ-jātīyād ayaṃ śālir ayaṃ vrīhir amī tilā amī taṇḍulā amī mudrā amī māṣā yavā amī go-dhūmā amī maśūrā amī sarṣapā iti || evam eva bodhi-satvo mahā-satvaḥ prajñā-pāramitāyāṃ carann imam eva kāyam ūrddhvaṃ pāda-talād adhaḥ keśa-mastaka-nakha-roma-tvak roma-paryantaṃ pūrṇaṃ nānā-prakārasya + a-śucer yathā-bhūtaṃ pratyavekṣate | santy asmin kāye keśā romāṇi nakhā yāvan mastakaṃ mastaka-luṅgam akṣi-gūthaṃ karṇa-gūtham iti || pe || punar a-paraṃ subhūte bodhi-satvaḥ śmaśāna-gataḥ paśyati nānā-rūpāṇi mṛta-śarīrāṇi śmaśāne * apaviddhāni śava-śayane ujjhitāni eka-aha-mṛtāni vā dvy-aha-mṛtāni vā try-aha-mṛtāni vā catur-aha-mṛtāni vā pañca-aha-mṛtāni vā vyādhmātakāni vinīlakāni vipūyakāni vipaṭhyakāni | sa imam eva kāyaṃ tatra + upasaṃharati | ayam api kāya evaṃ-dharmā evaṃ-sva-bhāvaḥ | etāṃ dharmatām a-vyativṛttae iti || evaṃ hi subhūte bodhi-satvo mahā-satvaḥ prajñā-pāramitāyāṃ caran bahir-dhā kāye kāya-anudarśī viharati || pe || punar a-paraṃ yadā mṛta-śarīrāṇi śmaśāne utsṛṣṭāni paśyati | ṣaḍ-rātra-mṛtāni kākair vā khādyamānāni kurarair vā gṛdhrair vā śvabhir vā śṛgālair vā tato * anyair vā nānā-vidhaiḥ prāṇaka-jātaiḥ khādyamānāni sa imam eva kāyaṃ tatra + upasaṃharati | ayam api kāya evaṃ-dharmā evaṃ-sva-bhāvaḥ | etāṃ dharmatāṃ na vyativṛttae iti || punar a-paraṃ yadā mṛta-śarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditāny a-śucīni dur-gandhāni | sa imam eva kāyaṃ tatra + upasaṃharati + iti pūrva-vat || pe || punar a-paraṃ yadā paśyati mṛta-śarīrāṇi śiva-pathikāyām asthi-saṃkalikāṃ māṃsa-śoṇita-mrakṣitāṃ snāyu-vinibaddhāṃ |sa tatra + imam eva kāyam iti pūrva-vat || punar a-paraṃ yadā mṛta-śarīrāṇi paśyati śiva-pathikāyām asthi-saṃkalī-bhūtāni apagata-māṃsa-śoṇita-snāyu-bandhanāni | sa imam eva kāyam iti pūrva-vat || punar a-paraṃ yadā paśyati śiva-pathikāyām asthīni dig-vi-dikṣu kṣiptāni | yad uta + anyena pāda-asthīni | anyena jaṅgha-asthīni | anyena ca + ūrv-asthīni | anyena śroṇi-kaṭāhakaṃ | anyena pṛṣṭha-vaṃśam anyena pārśvaka-asthīni | anyena grīva-asthīni | anyena bāhv-asthīni | sa imam eva kāyam upasaṃharati + iti pūrva-vat || pe || punar a-paraṃ yadā paśyati śiva-pathikāyām asthīny an-eka-vārṣikāṇi vāta-anupariśoṣitāni śaṅkha-sannibhāni | imam eva kāyaṃ tatra + upasaṃharati + iti pūrva-vat | ayam api kāya evaṃ-dharmā evaṃ-sva-bhāva etāṃ dharmatāṃ na vyativṛttae iti || punar a-paraṃ subhūte bodhi-satvo mahā-satvaḥ prajñā-pāramitāyāṃ caran yadā paśyati śiva-pathikāyām asthīny an-eka-vārṣikāṇi tiro-bhūtāni nīlāni kapota-varṇāni pūtīni cūrṇaka-jātāni pṛthivyāṃ pāṃsunā a-sama-samī-bhūtāni sa imam eva kāyaṃ tatra + upasaṃharati ayam api kāya evaṃ-dharmā evaṃ-sva-bhāvaḥ | etāṃ dharmatāṃ na vyativṛttae iti || eṣa tāvat samāsato rāgasya samudācāra-prati-pakṣaḥ | dveṣasya maitrī prati-pakṣaḥ | a-priya-satva-a-darśanaṃ ca | tena vā saha bhojana-ādy-eka-arthatayā + a-prīty-utpādanaṃ tatra para-sukhasya + āśaṃsā prārthanā tṛṣṇā + abhinandanaṃ maitrī | kāma-rāga-praty-upakāra-hetubhyām a-kliṣṭaḥ sneha ity arthaḥ || sā tri-vidhā + ārya-akṣayamati-sūtre * abhihitā | satva-ārambaṇā maitrī prathama-citta-utpādikānāṃ bodhi-satvānāṃ | dharma-ārambaṇā caryā-pratipannānāṃ bodhi-satvānāṃ | an-ārambaṇā maitrī an-utpattika-dharma-kṣānti-pratilabdhānāṃ bodhi-satvānām iti || punar buddha-ārambaṇā bodhi-satva-ārambaṇā śrāvaka-praty-eka-buddha-ārambaṇā satva-ārambaṇā ca | tatra satva-ārambaṇāyāḥ pūrvaṃ priye satve hita-sukha-upasaṃhārān na dhyānam abhyasya | tat-same maitrīm upasaṃharet | tataḥ pariciteṣu | tata udāsīneṣu | tataḥ samīpa-vāsiṣu | tataḥ sva-grāma-vāsiṣu | evaṃ para-grāme ca | evaṃ yāvad ekāṃ diśam adhimucya spharitvā + upasaṃpadya viharati | evaṃ daśasu dikṣu | buddha-ādy-ārambaṇāyās tv ayaṃ prayāso na + asti || sā ca vajra-dhvaja-pariṇāmanāyām uktā | sa bodhi-satva-caryāyāṃ caran yāvanti kāni-cid dṛśyante rūpāṇi mano-jñāni vā prati-kūlāni vā | evaṃ śabdā gandhā rasā spraṣṭavyā dharmā mano-jñā vā prati-kūlā vā | an-avadyā viśuddhāḥ kalyāṇa-udāra-prabhāsvarā vā yena saumanasyaṃ jāyate | sukham avakrāmati | prasādo jāyate | prītiḥ saṃbhavati | prāmodyaṃ saṃtiṣṭhate | harṣaḥ prādur-bhavati | daurmanasyaṃ nivartate | citta-kalyatā prādur-bhavati | cittaṃ karmaṇyaṃ bhavati | āśayo mṛdu-bhavati | indriyāṇi prahlādaṃ gacchanti | satata-sukhaṃ saṃvedayamāna evaṃ pariṇāmayati | sarva-buddhānām etayā pariṇāmanayā bhūyasyā mātrayā te buddhā bhagavanto * a-cintyena buddha-vihāra-sukhena samanvāgatā bhavantv a-tulyena buddha-samādhi-sukhena su-saṃgṛhītā bhavantv an-anta-sukhena bhūyasyā mātrayā + upastabdhā bhavantu | a-pramāṇena buddha-vimokṣa-sukhena samanvāgatā bhavantu | a-prameyeṇa buddha-prātihārya-sukhena su-saṃgṛhītā bhavantu | a-cintyena buddha-a-saṃga-vihāra-sukhena su-parigṛhītā bhavantu | dur-āsadena buddha-vṛṣabhita-sukhena + abhichannā bhavantu | a-prameyeṇa buddha-bala-sukhena + ātyanta-sukhitā bhavantu | sarva-vedita-śāntena + an-utpatti-sukhena + adhikāra-sukhā bhavantu | a-saṃga-vihāra-satata-samāhitena tathā-gata-sukhena + a-dvaya-samudācāreṇa + a-vikopita-sukhā bhavantu || evaṃ bodhi-satvas tat-kuśala-mūlaṃ tathā-gateṣu pariṇamayya bodhi-satveṣu pariṇamayati | yad idam a-paripūrṇānām abhiprāyāṇāṃ paripūrṇāya pariṇamayati | a-pariśuddhānāṃ sarva-jñatā-adhyāśayānāṃ pariśuddhaye | a-pariniṣpannānāṃ sarva-pāramitānāṃ pariniṣpattaye | vajra-upamasya bodhi-citta-utpādasya + adhiṣṭhānāya | a-nivartyasya sarva-jñatā-saṃnāhasya + a-pratiprasrabdhaye | bodhi-satvānāṃ kuśala-mūlānāṃ mārgaṇatāyai | sarva-jagat-samatā-sthitasya mahā-praṇidhānasya paripūraye | sarva-bodhi-satva-vihārāṇām adhigamāya | sarva-bodhi-satva-indriyāṇāṃ tīkṣṇa-abhijñatāyai | sarva-bodhi-satva-kuśala-mūlānāṃ sarva-jñatā-sparśanatāyai || sa evaṃ tat-kuśala-mūlaṃ bodhi-satvānām arthāya pariṇamayya buddha-śāsana-avacareṣu sarva-śrāvaka-praty-eka-buddheṣu tat-kuśala-mūlam evaṃ pariṇāmayati | te ke-cit satvā eka-acchaṭa-a-saṃhāta-mātram api buddha-śabdaṃ sṛṇvati | dharma-śabdaṃ vā + ārya-saṃgha-paryupāsanaṃ vā kurvanti teṣāṃ tat-kuśala-mūlam an-uttarāyai samyak-saṃbodhaye pariṇāmayati buddha-anusmṛti-paripūryai pariṇāmayati | dharma-anusmṛti-prayogatāyai pariṇāmayati | ārya-saṃgha-gauravāya pariṇāmayati | a-cira-hita-buddha-darśanatāyai pariṇāmayati | citta-pariśuddhaye pariṇāmayati | buddha-dharma-prativedhāya pariṇāmayati | a-prameya-guṇa-pratipattaye pariṇāmayati | sarva-abhijñā-kuśala-pariśuddhaye pariṇāmayati | dharma-vi-mati-vinivartanāya pariṇāmayati | yathā buddha-śāsana-avacareṣu pariṇāmayati | śrāvaka-praty-eka-buddheṣu ca tathā bodhi-satvaḥ sarva-satveṣu tat-kuśala-mūlaṃ pariṇāmayati || yad idaṃ nairayika-mārga-vinivartanāya pariṇāmayati | tiryag-yoni-vyavacchedāya pariṇāmayati | yama-loka-upaccheda-sukhāya pariṇāmayati | nir-avaśeṣa-sarva-apāya-gaty-upapatti-vyavacchedāya pariṇāmayati || teṣāṃ ca sarva-satvānām an-uttara-bodhi-chanda-vivardhanatāyai pariṇāmayati | adhyāśaya-sarva-jñatā-citta-lābhāya pariṇāmayati | sarva-buddha-dharma-a-pratikṣepāya pariṇāmayati | aty-anta-sukha-sarva-jñatā-bhūmi-saṃvartanāya pariṇāmayati | aty-anta-sarva-satva-viśuddhaye pariṇāmayati | sarva-satvānām an-anta-jñāna-adhigamāya pariṇāmayati | pe || tasya yat kiñ-cic cīvara-piṇḍa-pāta-śayana-āsana-glāna-pratyaya-bhaiṣajya-gamana-āgamana-śarīra-upasthāna-niṣadya-ādi-niṣevaṇa-āyatanānāṃ pravartana-karma īryā-patha-adhiṣṭhānam īryā-pathasya + a-vikopanaṃ kāya-karma vāk-karma manas-karma sa-curitaṃ ṣaṇṇām indriyāṇāṃ saṃvaraḥ sva-śarīra-āchādana-mardana-snāna-karma | aśita-pīta-khāditaṃ saṃmiñjita-prasārita-avalokita-vilokita-supta-jāgarita-sva-śarīra-gata-upasthānaṃ sarvam etad bodhi-satvasya sarva-jñatā-ālambana-prayuktasya na kiñ-cid a-pariṇāmitaṃ sarva-jñatāyāṃ sarva-satva-hita-sukha-cittasya || pe || sarva-jagat-paritrāṇa-manaso nitya-udyukta-kuśala-mūlasya mada-pramāda-vyativṛttasya || pe || sarva-kleśa-parāṅ-mukhasya sarva-bodhi-satva-anuśikṣaṇa-cetasaḥ sarva-jñatā-mārga-a-pratihatasya jñāna-bhūmi-niṣevaṇasya paṇḍita-saṃvāsa-abhiratasya | pe || madhu-kara iva kuśala-mūla-saṃbharaṇasya sarva-jagad-uccalita-santānasya + an-abhiniviṣṭa-sarva-saṃskārasya | pe || antaśaḥ śvasv api tad anyeṣv api tiryag-yoni-gateṣv eka-odana-unmiñjitam eka-ālopaṃ vā parityajati | su-gatāv upapattiṣu tat sarvaṃ teṣām eva hitāya teṣām eva parimocanāya pariṇāmayati | tasyās tiryag-yones tasmād duṣkha-ārṇavāt tasmād duṣkha-upādānāt tasmād duṣkha-skandhāt tasmād duṣkhā-vedanāyāḥ | tasmād duṣkha-upacayāt tasmād duṣkha-abhisaṃskārāt tasmād duṣkha-nidānāt tato duṣkha-mūlāt tasmād duṣkha-āyatanāt teṣāṃ satvānāṃ vinivartanāya pariṇāmayati tad-ārambaṇena ca sarva-satva-ārambaṇī-karoti manasi-karoti | tatra kuśala-mūle pūrvaṅ-gamī-karoti | yad idaṃ sarva-jñatāyāṃ pariṇāmayati | bodhi-citta-utpādena pratigṛhṇāti | tatra kuśala-mūlam upanayati | saṃsāra-kāntārād vinivartayati | an-āvaraṇena buddha-sukhena + abhimukhī-karoti | saṃsāra-sāgarād unmajjayati | buddha-dharma-prayuktāya maitryā spharati + ity ādi || imāś ca suvarṇa-bhāsa-uktā maitrī-karuṇā-garbhā gāthāḥ sarvā ādarataḥ samanvāhṛtya bhāvayitavyā antaśo vacasā + api || suvarṇa-bhāsa-uttama-dundubhena śāmyantu duṣkhās tri-sahasra-loke | apāya-duṣkhā yama-loka-duṣkhā dāridrya-duṣkhāś ca iha tri-loke || anena ca + u dundubhi-ghoṣa-nādinā śāmyantu sarva-vyasanāni loke | bhavantu satvā hy a-bhaya-āhatā tathā yathā + a-bhayāḥ śānta-bhayāḥ muni-indrāḥ || yathā + eva sarva-ārya-guṇa-upapannāḥ saṃsāra-sarva-jña-mahā-samudrāḥ | tathā + eva bhontū guṇa-sāgarāḥ prajāḥ samādhi-bodhy-aṅga-guṇair upetāḥ || anena ca + u dundubhi-ghoṣa-nādinā bhavantu brahma-svara sarva-satvāḥ | spṛśantu buddhatva-vara-agra-bodhiṃ pravartayantū śubha-dharma-cakram || tiṣṭhantu kalpāni a-cintiyāni deśentu dharmaṃ jagato hitāya | hanantu kleśān vidhamantu duṣkhān samentu rāgaṃ tatha doṣa moham || ye satva tiṣṭhanti apāya-bhūmau ādīpta-saṃprajvalita-asthi-gātrāḥ | śṛṇvantu te dundubhi-saṃpravāditaṃ namo * astu buddhāya bhaṇantu vācam || jāti-smarāḥ satvā bhavantu sarve jātī-śataṃ jāti-sahasra-koṭyaḥ | anusmarantū satataṃ muni-indrān śṛṇvantu teṣāṃ vacanaṃ hy udāraṃ || anena ca + u dundubhi-ghoṣa-nādinā labhantu buddhehi samāgamaṃ sadā | vivarjayantū khalu pāpa-karma carantu kuśalāni śubha-kriyāṇi || sarvatra kṣetreṣu ca sarva-prāṇināṃ sarve ca duṣkhāḥ praśamantu loke | ye satva vi-kala-indriya aṅga-hīnāḥ te sarvi sa-kala-indriya bhontu sāṃpratam || ye vyādhitā dur-bala-kṣīṇa-gātrā nis-trāṇa-bhūtāḥ śayitā diśāsu | te sarvi mucyantu ca vyādhito laghu labhantu ca + ārogya bala-indriyāṇi || ye rāja-caura-bhaṭa tarjita vadhya-prāptā nānā-vidhair bhaya-śatair vyasana-upapannāḥ | te sarvi satva vyasana-āgata-duṣkhitā hi mucyantu tair bhaya-śataiḥ paramaiḥ su-ghoraiḥ || ye tāḍitā bandhana-baddha-pīḍitā vividheṣu vyasaneṣu ca saṃsthitāhi | an-eka āyāsa-sahasra ākulā vicitra-bhaya-dāruṇa-śoka-prāptāḥ || te sarvi mucyantv iha bandhanebhyaḥ saṃtāḍitā mucyiṣu tāḍanebhyaḥ | vadhyāś ca saṃyujyiṣu jīvitena vyasana-āgatā nir-bhaya bhontu sarve || ye satva kṣut-tarṣa-pipāsa-pīḍitā labhantu te bhojana-pāna-citram | andhāś ca paśyantu vicitra-rūpāṃ badhirāś ca śṛṇvantu mano-jña-ghoṣān || nagnāś ca vastrāṇi labhantu citrāṃ daridra-satvāś ca nidhiṃ labhantu | prabhūta-dhana-dhānya-vicitra-ratnaiḥ sarve ca satvāḥ sukhino bhavantu || mā kasya-cid bhāvatu duṣkha-vedanāḥ saukhya-anvitāḥ satva bhavantu sarve | abhirūpa-prāsādika-saumya-rūpā an-eka sukha saṃcita nitya bhontu || manasa-anna-pānāḥ su-samṛddha-puṇyāḥ saha citta-mātreṇa bhavantu teṣāṃ | vīṇā mṛdaṅgāḥ paṇavāḥ su-ghoṣakāḥ utsā sarāḥ puṣkariṇī taḍāgāḥ || suvarṇa-padma-utpala-padminīś ca saha citta-mātreṇa bhavantu teṣām | gandhaṃ ca mālyaṃ ca vilepanaṃ ca vāsaś ca cūrṇaṃ kusumaṃ vicitram || triṣ-kāla-vṛkṣebhi pravarṣayantu gṛhṇantu te satva bhavantu hṛṣṭāḥ | kurvantu pūjāṃ daśasū diśāsu a-cintiyāṃ sarva-tathā-gatānām || sa bodhi-satvān atha śrāvakāṇāṃ dharmasya bodhi pratisṛṣṭi tasya | nīcāṃ gatiṃ satva vivarjayantu bhavantu aṣṭa-akṣaṇa-vīti-vṛttāḥ || āsādayantū jina-rājam uttamaṃ labhantu buddhehi samāgamaṃ sadā | sarvā striyo nitya narā bhavantu śūrāś ca vīrā vidu-paṇḍitāś ca || te sarvi bodhāya carantu nityaṃ carantu te pāramitāsu ṣaṭsu | paśyantu buddhān daśasū diśāsu ratna-druma-indreṣu sukha-upaviṣṭān | vaiḍūrya-ratna-āsana-saṃniṣaṇṇān dharmāṃś ca śṛṇvantu prakāśyamānān | iti || eṣā saṃkṣepato maitrī || dveṣa-samudācāra-prati-pakṣaḥ || moha-anuśayasya pratītya-samutpāda-darśanaṃ prati-pakṣaḥ || tatra pratītya-samutpādaḥ śāli-stamba-sūtre * abhihitaḥ | tatra + ādhyātmikasya pratītya-samutpādasya hetu-upanibandhaḥ katamaḥ | yad idam a-vidyā-pratyayāḥ saṃskārā yāvaj jāti-pratyayaṃ jarā-maraṇam iti | a-vidyā cen na + abhaviṣyan na + eva saṃskārāḥ prājñāsyanta | evaṃ yāvad yadi jātir na + abhaviṣyan na jarā-maraṇaṃ prājñāsyata | atha satyām a-vidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati | evaṃ yāvaj jātyāṃ satyāṃ jarā-maraṇasya + abhinirvṛttir bhavati | tatra + a-vidyāyā na + evaṃ bhavati | ahaṃ saṃskārān abhinirvartayāmi + iti | saṃskārāṇām apy evaṃ na bhavati | vayam a-vidyayā + abhinirvṛttā iti | evaṃ yāvaj jātyā na + evaṃ bhavati | ahaṃ jarā-maraṇam abhinirvartayāmi + iti | jarā-maraṇasya + api na + evaṃ bhavati | ahaṃ jātyā nirvṛtta iti |atha ca satyām a-vidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati prādur-bhāvaḥ | evaṃ yāvaj jātyāṃ satyāṃ jarā-maraṇasya + abhinirvṛttir bhavati prādur-bhāvaḥ || evam ādhyātmikasya pratītya-samutpādasya hetu-upanibandho draṣṭavyaḥ || katham ādhyātmikasya pratītya-samutpādasya pratyaya-upanibandho draṣṭavya iti | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | yad idaṃ pṛthivy--ap-tejo-vāyv-ākāśa-vijñāna-dhātūnāṃ samavāyād ādhyātmikasya pratītya-samutpādasya pratyaya-upanibandho draṣṭavyaḥ || tatra + ādhyātmikasya pratītya-samutpādasya pṛthivī-dhātuḥ katama iti | yo * ayaṃ kāyasya saṃśleṣataḥ kaṭhina-bhāvam abhinirvartayaty ayam ucyate pṛthivī-dhātuḥ | yaḥ kāyasya + anuparigrahaṃ kṛtyaṃ karoti ayam ucyate * ab-dhātuḥ | yaḥ kāyasya + aśita-pīta-bhakṣitaṃ paripācayati ayam ucyate tejo-dhātuḥ | yaḥ kāyasya + āśvāsa-praśvāsa-kṛtyaṃ karoty ayam ucyate vāyu-dhātuḥ | yaḥ kāyasya + antaḥ-sauṣirya-bhāvam abhinirvartayaty ayam ucyate ākāśa-dhātuḥ | yo nāma-rūpam abhinirvartayati naḍa-kalāpa-yogena pañca-vijñāna-kāya-saṃprayuktaṃ sa-āsravaṃ ca mano-vijñānam ayam ucyate vijñāna-dhātuḥ || a-satsu pratyayeṣu kāyasya + utpattir na bhavati | yadā + ādhyātmikaḥ pṛthivī-dhātur a-vikalo bhavaty evam ap-tejo-vāyv-ākāśa-vijñāna-dhātavaś ca + a-vikalā bhavanti | tataḥ sarveṣāṃ samavāyāt kāyasya + utpattir bhavati || tatra pṛthivī-dhātor na + evaṃ bhavati | ahaṃ kāyasya kaṭhina-bhāvam abhinirvartayāmi + iti | ab-dhātor na + evaṃ bhavati | ahaṃ kāyasya + anuparigraha-kṛtyaṃ karomi + iti | tejo-dhātor na + evaṃ bhavati | ahaṃ kāyasya + aśita-pīta-khāditaṃ paripācayāmi + iti | vāyu-dhātor na + evaṃ bhavati | ahaṃ kāyasya + āśvāsa-praśvāsa-kṛtyaṃ karomi + iti | ākāśa-dhātor na + evaṃ bhavati | ahaṃ kāyasya + antaḥ saurṣiryaṃ karomi + iti | vijñāna-dhātor na + evaṃ bhavati | aham ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra pṛthivī-dhātur na + ātmā na satvo na jīvo na jantur na manu-jo na mānavo na strī na pumān na na-puṃsakaṃ | na ca + ahaṃ | na mama | na ca apy anyasya kasya-cit | evam ab-dhātus tejo-dhātur vāyu-dhātur ākāśa-dhātur vijñāna-dhātur na satvo na jīvo na jantur na manu-jo na mānavo na strī na pumān na na-puṃsakaṃ na ca + ahaṃ na mama na ca + apy anyasya kasya-cit || tatra + a-vidyā katamā | yā eṣv eva ṣaṭsu dhātuṣv eka-saṃjñā piṇḍa-saṃjñā nitya-saṃjñā dhruva-saṃjñā śāśvata-saṃjñā sukha-saṃjñā ātma-saṃjñā satva-jīva-manu-ja-mānava-saṃjñā | ahaṃ-kāra-mama-kāra-saṃjñā | evam-ādi vividham a-jñānam iyam ucyate * a-vidyā + iti | evam a-vidyāyāṃ satyāṃ viṣayeṣu rāga-dveṣa-mohāḥ pravartante | tatra ye rāga-dveṣa-mohā viṣayeṣv amī ucyante saṃskārā iti | vastu-prati-vijñaptir vijñānaṃ | vijñāna-saha-jāś catvāro * a-rūpiṇa upādāna-skandhās tan nāma-rūpaṃ | catvāri ca mahā-bhūtāni ca + upādāya upādāya r ūpam aikadhyam abhisaṃkṣipya tan nāma-rūpaṃ | nāma-rūpa-saṃniśritāni + indriyāṇi ṣaḍ-āyatanaṃ | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ | sparśa-anubhavanā vedanā | vedanā-adhyavasānaṃ tṛṣṇā | tṛṣṇā vaipulyam upādānaṃ | upādāna-nirjātaṃ punar-bhava-janakaṃ karma | bhavaḥ | tad-dhetuka-skandha-prādur-bhāvo jātiḥ | skandha-paripāko jarā vināśo maraṇaṃ | mriyamāṇasya mūḍhasya sva-abhiṣvaṅgasya + antar-dāhaḥ śokaḥ | lālapyanaṃ paridevaḥ | pañca-vijñāna-kāya-saṃprayuktam a-śāta-anubhavanaṃ duṣkhaṃ | manasi-kāra-saṃprayuktaṃ mānasaṃ duṣkhaṃ daurmanasyam | ye ca + anyae evam-ādaya upakleśās tae upāyāsāḥ || pe || punar a-paraṃ tatve * a-pratipattiḥ mithyā pratipattiḥ a-jñānam a-vidyā | evam a-vidyāyāṃ satyāṃ tri-vidhāḥ saṃskārāḥ abhinirvartante | puṇya-upagā a-puṇya-upagā āniñjya-upagāś ca + imae ucyante * a-vidyā-pratyayāḥ saṃskārā iti | puṇya-upagānāṃ saṃskārāṇāṃ puṇya-upagam eva vijñānaṃ bhavati | a-puṇya-upagānāṃ saṃskārāṇām a-puṇya-upagam eva vijñānaṃ bhavati | āniñjya-upagānāṃ saṃskārāṇām āniñjya-upagam eva vijñānaṃ bhavati | idam ucyate saṃskāra-pratyayaṃ vijñānam iti | evaṃ nāma-rūpaṃ | nāma-rūpa-vivṛddhyā ṣaḍbhir āyatana-dvāraiḥ kṛtya-kriyāḥ pravartante | tan nāma-rūpa-pratyayaṃ ṣaḍ-āyatanam ity ucyate | ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśa-kāyāḥ pravartante * ayaṃ ṣaḍ-āyatana-pratyayaḥ sparśa ity ucyate | yaj-jātīyaḥ sparśo bhavati taj-jātīyā vedanā pravartate | iyaṃ sparśa-pratyayā vedanā + ity ucyate | yas tāṃ vedayati viśeṣeṇa + āsvādayati | abhinandaty adhyavasyaty atyadhitiṣṭhati | sā vedanā-pratyayā tṛṣṇā + ity ucyate | āsvādana-abhinandana-adhyavasānaṃ | mā me priya-rūpa-śāta-rūpair viyogo bhavatv iti | a-parityāgo bhūyo bhūyaś ca prārthanā | idaṃ tṛṣṇā-pratyayam upādānam ity ucyate | evaṃ prārthayamānaḥ punar-bhava-janakaṃ karma samutthāpayati kāyena vācā manasā | ayam upādāna-pratyayo bhava ity ucyate | yā karma-nirjātānāṃ skandhānām abhinirvṛttiḥ sā bhava-pratyayā jātir ity ucyate | yo jāty-abhinirvṛttānāṃ skandhānām upacaya-paripākād vināśo bhavati | tad idaṃ jāti-pratyayaṃ jarā-maraṇam ucyate || pe || evam ayaṃ dvādaśa-aṅgaḥ pratītya-samutpādo * anyo-nya-hetuko * anyo-nya-pratyayato | na + eva + a-nityo na nityo | na saṃskṛto na + a-saṃskṛto | na vedayitā | na kṣaya-dharmo na nirodha-dharmo | na vi-rāga-dharmo | an-ādi-kāra-pravṛtto * an-udbhinno * anupravartate nadī-srota-vat || atha ca + imāny asya dvādaśa-aṅgasya pratītya-samutpādasya catvāri aṅgāni saṃghāta-kriyāyai hetutvena pravartante | katamāni catvāri | yad uta | a-vidyā tṛṣṇā karma vijñānaṃ ca | tatra vijñānaṃ bīja-sva-bhāvatvena hetuḥ | karma kṣetra-sva-bhāvatvena hetuḥ | a-vidyā tṛṣṇā ca kleśa-sva-bhāvatvena hetuḥ | karma-kleśā vijñāna-bījaṃ saṃjanayanti | tatra karma vijñāna-bījasya kṣetra-kāryaṃ karoti | tṛṣṇā vijñāna-bījaṃ snehayati | a-vidyā vijñāna-bījam avakirati | a-satāṃ yeṣāṃ pratyayānāṃ bījasya + abhinirvṛttir na bhavati || tatra karmaṇo na + evaṃ bhavati | ahaṃ vijñāna-bījasya kṣetra-kāryaṃ karomi + iti | tṛṣṇāyā api na + evaṃ bhavati |ahaṃ vijñāna-bījaṃ snehayāmi + iti | a-vidyāyā api na + evaṃ bhavati | ahaṃ vijñāna-bījam avakirāmi + iti | vijñāna-bījasya + api na + evaṃ bhavaty aham ebhiḥ pratyayair janita iti | api tu vijñāna-bīje karma-kṣetra-pratiṣṭhite tṛṣṇā-sneha-abhiṣyandite * a-vidyā-avakīrṇe tatra tatra + utpatty-āyatana-sandhau mātuḥ kukṣau virohati | nāma-rūpa-aṅkurasya + abhinirvṛttir bhavati | sa ca nāma-rūpa-aṅkuro na svayaṃ-kṛto na para-kṛto na + ubhaya-kṛto na + īśvara-ādi-nirmito na kāla-pariṇāmito na ca + eka-kāraṇa-adhīno na + apy a-hetu-samutpannaḥ | atha ca mātā-pitṛ-saṃyogād ṛtu-samavāyād anyeṣāṃ ca pratyayānāṃ samavāyād āsvāda-anupraviddhaṃ vijñāna-bījaṃ mātuḥ kukṣau nāma-rūpa-aṅkura-bījam abhinirvartayati | a-svāmikeṣu dharmeṣv a-mameṣv a-parigraheṣv a-praty-arthikeṣv ākāśa-sameṣu māyā-lakṣaṇa-sva-bhāveṣu hetu-pratyayānām a-vaikalyāt || tad yathā pañcabhiḥ kāraṇaiś cakṣur-vijñānam utpadyate | katamaiḥ pañcabhiḥ || cakṣuś ca pratītya rūpaṃ ca + ālokaṃ ca + ākāśaṃ taj-jaṃ ca manasi-kāraṃ ca pratītya + utpadyate cakṣur-vijñānaṃ || tatra cakṣur-vijñānasya cakṣur-āśraya-kṛtyaṃ karoti | rūpam ārambaṇa-kṛtyaṃ karoti | āloko * avabhāsa-kṛtyaṃ karoti | ākāśam an-āvaraṇa-kṛtyaṃ karoti | taj-ja-manasi-kāraḥ samanvāhāra-kṛtyaṃ karoti | asatsv eṣu pratyayeṣu cakṣur-vijñānaṃ na + utpadyate || yadā cakṣur ādhyātmikam āyatanam a-vikalaṃ bhavati | evaṃ rūpa-āloka-ākāśa-taj-ja-manasi-kārāś ca + a-vikalā bhavanti | tataḥ sarva-samavāyāc cakṣur-vijñānasya + utpattir bhavati || tatra cakṣuṣo na + evaṃ bhavati | ahaṃ cakṣur-vijñānasya + āśraya-kṛtyaṃ karomi + iti | rūpasya + api na + evaṃ bhavati | ahaṃ cakṣur-vijñānasya + ārambaṇa-kṛtyaṃ karomi + iti | ālokasya + api na + evaṃ bhavati | aham avabhāsa-kṛtyaṃ karomi + iti | ākāśasya + api na + evaṃ bhavati | ahaṃ cakṣur-vijñānasya + an-āvaraṇa-kṛtyaṃ karomi + iti | taj-ja-manasi-kārasya + api na evaṃ bhavati | ahaṃ cakṣur-vijñānasya samanvāhāra-kṛtyaṃ karomi + iti | cakṣur-vijñānasya + api na + evaṃ bhavati | aham ebhiḥ pratyayair janita iti | atha ca punaḥ satsv eṣu pratyayeṣu cakṣur-vijñānasya + utpattir bhavati prādur-bhāvaḥ | evaṃ śeṣāṇām indriyāṇāṃ yathā-āyogaṃ kartavyaṃ || tatra na kaś-cid dharmo * asmāl lokāt paraṃ lokaṃ saṃkrāmati | asti ca karma-phala-prativijñaptiḥ | hetu-pratyayānām a-vaikalyāt | yathā + agnir upādāna-vaikalyān na jvalati | evam eva karma-kleśa-janitaṃ vijñāna-bījaṃ tatra tatra + utpatty-āyatana-prati-sandhau mātuḥ kukṣau nāma-rūpa-aṅkuram abhinirvartayati | a-svāmikeṣu dharmeṣv a-mameṣv a-parigraheṣv a-praty-arthikeṣv ākāśa-sameṣu māyā-lakṣaṇa-sva-bhāveṣu hetu-pratyayānām a-vaikalyāt || tan na + ādhyātmikaḥ pratītya-samutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || katamaiḥ pañcabhiḥ | na śāśvatato na + ucchedato na saṃkrāntitaḥ | parītta-hetuno vipula-phala-abhinirvṛttitas tat-sadṛśa-anuprabandhataś ca + iti || kathaṃ na śāśvatataḥ | yasmād anye māraṇa-antikāḥ skandhā anyae aupapatty-aṃśikāḥ | na tu yae eva māraṇa-antikāḥ skandhās tae eva + aupapatty-aṃśikāḥ skandhā | api tu māraṇa-antikāś ca skandhā nirudhyamānā aupapatty-aṃśikāḥ skandhāś ca prādur-bhavanti | ato na śāśvatataḥ || kathaṃ na + ucchedataḥ | na ca niruddheṣu skandheṣu aupapatty-aṃśikāḥ skandhāḥ prādur-bhavanti na + apy a-niruddheṣu | api tu māraṇa-antikāś ca skandhā nirudhyante aupapatty-aṃśikāś ca prādur-bhavanti | tulā-daṇḍa-unnāma-avanāma-vat | ato na + ucchedataḥ || kathaṃ na saṃtrāntitaḥ | vi-sadṛśāt satva-nikāyād * dhi sa-bhāgāḥ skandhā jāty-antare * abhinirvartante | ato na saṃkrāntitaḥ || kathaṃ parītta-hetuto vipula-phala-abhinirvṛttitaḥ parīttaṃ karma kriyate | vipulaḥ phala-vipāko * anubhūyate | ataḥ parītta-hetuto vipula-phala-abhinivṛttiḥ || kathaṃ tat-sādṛśa-anuprabandhataḥ | yathā vedanīyaṃ karma kriyate | tathā vedanīyo vipāko * anubhūyate | atas tat-sadṛśa-anuprabandhataś ca + iti || yaḥ kaś-cid bhadanta śāriputra + imaṃ pratītya-samutpādaṃ bhagavatā samyak-praṇītam evaṃ yathā-bhūtaṃ samyak-prajñayā satata-samitam a-jīvaṃ nir-jīvaṃ yathā-vad a-viparītam a-jātam a-bhūtam a-kṛtam a-saṃskṛtam a-pratigham an-āvaraṇaṃ śivam a-bhayam a-hāryam a-vyayam a-vyupaśamam a-sva-bhāvaṃ paśyati | a-satyatas tucchata ṛktato * a-sārato * aghato * a-nityato duṣkhataḥ śūnyato * an-ātmanaś ca samanupaśyati | sa na pūrva-antaṃ pratisarati | kim aham abhūvam atīte * adhvany āho svin na + abhūvam atīte * adhvani | ko nv aham abhūvam atīte * adhvani || a-para-antaṃ vā punar na pratisarati | kiṃ nu bhaviṣyāmy an-āgate * adhvany āho svin na bhaviṣyāmy an-āgate * adhvani | ko nu bhaviṣyāmi + iti | praty-utpannaṃ vā punar na pratisarati | kiṃ svid idaṃ kathaṃ svid idaṃ | ke santaḥ ke bhaviṣyāma iti || ārya-daśa-bhūmake * apy uktaṃ | tatra + a-vidyā-tṛṣṇā-upādānaṃ ca kleśa-vartmano * a-vyavacchedaḥ | saṃskārā bhavaś ca karma-vartmano * a-vyavacchedaḥ | pariśeṣaṃ duṣkha-vartmano * a-vyavacchedaḥ | api tu khalu punar yad ucyate * avidyā-pratyayāḥ saṃskārā iti | eṣā pūrva-antiky apekṣā || vijñānaṃ yāvad vedanā + iti | eṣā pratyutpannā + apekṣā | tṛṣṇā yāvad bhava iti | eṣā + a-para-antiky apekṣā + ata ūrddhvam asy pravṛttir iti || pe || tasya + evaṃ bhavati | saṃyogāt saṃskṛtaṃ pravartate | vi-saṃyogān na pravartate | sāmagryāḥ saṃskṛtaṃ pravartate | vi-sāmagryā na pravartate | hanta vayam evaṃ bahu-doṣa-duṣṭaṃ saṃskṛtaṃ viditvā + asya saṃyogasya + asyāś ca sāmagryā vyavacchedaṃ kariṣyāmo | na ca + atyanta-upaśamaṃ sarva-saṃskārāṇām adhigamiṣyāmaḥ satva-paripācanatāyai | iti || idaṃ saṃkṣepān moha-śodhanaṃ || iti śikṣā-samuccaye citta-parikarma paricchedo dvādaśamaḥ || [xiii. smṛtyupasthānapariccheda] smṛty-upasthāna-paricchedaḥ trayodaśaḥ | evaṃ karmaṇya-cittaḥ smṛty-upasthānāny avataret || tatra + a-śubha-prastāvena kāya-smṛty-upasthānam uktam || tad eva ca bheda-leśena dharma-saṃgīti-sūtre * abhihitaṃ | punar a-paraṃ kula-putra bodhi-satva evaṃ kāye smṛtim upasthāpayati | ayaṃ kāyaḥ pāda-pāda-aṅguli-jaṅgha-ūru-trika-udara-nābhi-pṛṣṭha-vaṃśa-hṛdaya-pārśva-pārśvakā-hasta-kalācī-bāhv-aṃśa-grīvā-hanu-lalāṭa-śiraḥ-kapāla-mātra-samūhaḥ karma-bhava-kāraka-upacito nānā-kleśa-saṃkalpa-vikalpa-śata-sahasrāṇām āvāsa-bhūto | bahūni ca + atra dravyāṇi samavahitāni | yad uta | keśa-roma-nakha-danta-asthi-carma-piśita-vapā-snāyu-medo-vaśā-lasīkā-yakṛn-mūtra-purīṣa-āma-āśaya-rudhira-kheṭa-pitta-pūya-siṅghāṇaka-mastaka-luṅgāni | evam bahu-dravya-samūhaḥ | tat ko * atra kāyaḥ | tasya pratyavekṣamāṇasya + evaṃ bhavati | ākāśa-samo * ayaṃ kāyaḥ | sa ākāśa-vat kāye smṛtim upasthāpayati | sarvam etad ākāśam iti paśyati | tasya kāya-parijñāna-hetor na bhūyaḥ kva-cit smṛtiḥ prasarati | na visarati | na pratisarati + iti || punar uktaṃ | ayaṃ kāyo na pūrva-antād āgato | na para-ante saṃkrānto na pūrva-anta-a-para-anta-avasthito * anyatra + a-sad-viparyāsa-saṃbhūtaḥ kāraka-vedaka-rahito na + ādy-anta-madhye pratiṣṭhita-mūlaḥ | a-svāmikaḥ | a-mamaḥ | a-parigrahaḥ | āgantukair vyavahārair vyavahriyate kāya iti deha iti bhoga iti āśraya iti śarīram iti kuṇapa iti āyatanam iti | a-sārako * ayaṃ kāyo mātā-pitṛ-śoṇita-śukra-saṃbhūto * a-śuci-pūti-dur-gandha-sva-bhāvo rāga-dveṣa-moha-bhaya-viṣāda-taskara-ākulo nityaṃ śatana-patana-bhedana-vikiraṇa-vidhvansana-dharmā | nānā-vyādhi-śata-sahasra-nīta iti || ārya-ratna-cūḍe * apy āha | a-nityo vata + ayaṃ kāyo * a-cira-sthitiko maraṇa-paryavasāna iti jñātvā na kāya-hetor viṣamayā jīvati | sāraṃ ca + eva + ādatte | sa trīṇi sārāṇy ādatte |katamāni trīṇi | kāya-sāraṃ bhoga-sāraṃ jīvita-sāraṃ ca | so * a-nityaḥ kāya iti sarva-satvānāṃ dāsatva-śiṣyatvam abhyupagamya kiṅ-karaṇīyatāyai utsuko bhavati | a-nityaḥ kāya iti sarva-kāya doṣa-vaṅka-śāṭhya-kuhanāṃ na karoti | a-nityaḥ kāya iti jīvitena + āśvāsa-prāpto jīvita-hetor api pāpaṃ karma na karoti | a-nityaḥ kāya iti bhogeṣu tṛṣṇā-adhyavasānaṃ na karoti | sarvasva-parityāgī + iva bhavati + iti || punar a-paraṃ kula-putra bodhi-satvaḥ kāye kāya-anudarśana-smṛty-upasthānaṃ bhāvayan sarva-satva-kāyāṃs tatra sva-kāyae upanibadhnāti | evaṃ ca + asya bhavati | sarva-satva-kāyā mayā buddha-kāya-pratiṣṭhāna-pratiṣṭhitāḥ kartavyāḥ | yathā ca tathā-gata-kāye na + āśravas tathā sva-kāya-dharmatāṃ pratyavekṣate | so na + āśrava-dharmatā-kuśalaḥ sarva-satva-kāyān api tal-lakṣaṇān eva prajānāti + ity ādi || vīradatta-paripṛcchāyām apy uktam | yad uta + ayaṃ kāyo * anupūrva-samudāgato * anupūrva-vināśo parama-aṇu-saṃcayaḥ śuṣira unnāma-avanāmau nava-vraṇa-mukha-roma-kūpa-srāvī valmī-kava-dāsī-viṣa-nivāsaḥ [doubtful] | a-jāta-śatruḥ | markaṭa-van mitra-drohī | ku-mitra-vad vi-saṃvādana-ātmakaḥ | phena-piṇḍa-vat prakṛti-dur-balaḥ | udaka-budbuda-vad utpanna-bhagna-vilīnaḥ | marīci-vad vipralambha-ātmakaḥ | kadalī-van nibhujyamānā-sārakaḥ | māyā-vad vañcana-ātmakaḥ | rāja-vad ājñā-bahulaḥ | śatru-vad avatāra-prekṣī | cora-vad a-viśvasanīyaḥ | vadhya-ghātaka-vad an-anuvītaḥ | a-mitra-vad a-hita-eṣī | vadhaka-vat prajñā-jīvita-antarāya-karaḥ | śūnya-grāma-vad ātma-virahitaḥ | kulāla-bhāṇḍa-vad bhedana-paryantaḥ | mūtoḍī-van nānā-a-śuci-paripūrṇaḥ | medaka-sthālī-vad a-śuci-srāvī || pe || vraṇa-vad ghaṭṭana-a-sahiṣṇuḥ | śalya-vat tudana-ātmakaḥ | jīrṇa-gṛha-vat prati-saṃskāra-dhāryaḥ | jīrṇa-yāna-pātra-vat prati-saṃskāra-vāhyaḥ | āma-kumbha-vad yatna-anupālyaḥ || pe || nadī-taṭa-vṛkṣa-vac cala-a-calaḥ | mahā-nadī-sroto-van maraṇa-samudra-paryavasānaḥ | āgantuka-āgāra-vat sarva-duṣkha-nivāsaḥ | a-nātha-śālā-vad a-parigṛhītaḥ | cāraka-pāla-vad utkoca-sādhyaḥ || pe || bāla-dāraka-vat satata-paripālyaḥ || punar āha | evaṃ-vidhaṃ kāyam a-caukṣa-rāśiṃ | rūpa-abhimānī bahu manyate yaḥ | prajñāyamānaḥ sa hi bāla-buddhiḥ viṣṭhā-ghaṭaṃ yāti vahan vi-cetāḥ || pūya-prakāraṃ vahate * asya nāsā | vaktraṃ ku-gandhaṃ vahate sadā ca | cikkās tathā + akṣṇoḥ krimi-vac ca jantoḥ | kas tatra rāgo bahu-mānatā vā || aṅgāram ādāya yathā hi bālo | ghṛṣyed ayaṃ yāsyati śukla-bhāvam | yāti kṣayaṃ na + eva tu śukla-bhāvaṃ bālasya buddhir vitathā + abhimānā || evaṃ hi yaḥ caukṣa-matir manuṣyaḥ caukṣaṃ kariṣye * aham idaṃ śarīram | su-udvartitaṃ tīrtha-śata-abhiṣiktaṃ yāti kṣayaṃ mṛtyu-vaśād a-caukṣam || tathā prabhaṅguraḥ | prasravan bodhi-satvena kāyaḥ pratyavekṣitavyo nava vraṇa-mukhair yāvat | āvāso bodhi-satvena kāyaḥ pratyavekṣitavyaḥ | aśīti-krimi-kula-sahasrāṇām || pe || para-bhojano bodhi-satvena kāyaḥ pratyavekṣitavyaḥ | vṛka-śṛgāla-śva-piśita-aśināṃ | yantra-upamo bodhi-satvena kāyaḥ pratyavekṣitavyaḥ | asthi-snāyu-yantra-saṃghāta-vinibaddhaḥ | a-sva-adhīno bodhi-satvena kāyaḥ pratyavekṣitavyaḥ anna-pāna-saṃbhūta iti vistaraḥ || tatra + eva jñeyaṃ | vedanā smṛty-upasthānaṃ tu yathā tāvad ārya-ratna-cūḍa-sūtre | iha kula-putra bodhi-satvo vedanāsu vedanā-anupaśyanā-smṛty-upasthānaṃ bhāvayan vedita-sukha-āśriteṣu satveṣu mahā-karuṇāṃ pratilabhate | evaṃ ca pratisaṃśikṣate | tat sukhaṃ yatra veditaṃ na + asti sa sarva-satva-vedita-prahāṇāya vedanāsu vedanā-smṛty-upasthānaṃ bhāvayati | vedita-nirodhāya ca satvānāṃ saṃnāhaṃ saṃnahyati | ātmanā ca vedita-nirodhaṃ na + arpayati | sa yāṃ kāṃ-cid vedanāṃ vedayate tāṃ sarvāṃ mahā-karuṇā-parigṛhītāṃ vedayate | sa yadā sukhāṃ vedanāṃ vedayate tadā rāga-cariteṣu satveṣu mahā-karuṇāṃ pratilabhate ātmanaś ca rāga-anuśayaṃ pratijahāti | yadā duṣkhāṃ vedanāṃ vedayate tadā dveṣa-cariteṣu satveṣu mahā-karuṇāṃ pratilabhate ātmanaś ca doṣa-anuśayaṃ prajahāti | yadā + a-duṣkha-a-sukhāṃ vedanāṃ moha-cariteṣu satyeṣu mahā-karuṇāṃ pratilabhate | ātmanaś ca moha-anuśayaṃ prajahāti | sa sukhāyāṃ vedanāyāṃ na + anunīyate | anunaya-samudghātaṃ ca + arjayati | duṣkhāyāṃ vedanāyāṃ na pratihanyate pratigha-samudghātaṃ ca + arjayati | a-duṣkha-a-sukhāyāṃ vedanāyāṃ na + a-vidyā-gato bhavati | a-vidyā-samudghātaṃ ca + arjayati | sa yāṃ kāñ-cid vedanāṃ vetti sarvāṃ tām a-nitya-veditāṃ vetti | sarvāṃ tāṃ duṣkha-veditāṃ vetti | an-ātma-veditāṃ vetti | sa sukhāyāṃ vedanāyām a-nitya-vedito bhavati | duṣkhāyāṃ vedanāyāṃ śalya-vedito bhavati | a-duṣkha-a-sukhāyāṃ vedanāyāṃ śānti-vedito bhavati | iti hi yat sukhaṃ tad a-nityaṃ yad duṣkhaṃ sukham eva tat | yad a-duṣkha-a-sukhaṃ tad an-ātmakam ity ādi || ārya-akṣayamati-sūtre * apy uktaṃ | duṣkhayā vedanayā spṛṣṭaḥ sarva-pāpa-a-kṣaṇa-upapanneṣu satveṣu mahā-karuṇām utpādayati || pe || api tu khalu punar abhiniveśo vedanā parigraho vedanā + upādānaṃ vedanā + upalambho vedanā viparyāso vedanā vikalpo vedanā + ity ādi || dharma-saṃgīti-sūtre * apy uktaṃ || vedanā-anubhavaḥ proktaḥ | kena + asāv anubhūyate | vedako vedanād anyaḥ pṛthag-bhūto na vidyate || evaṃ smṛtir upastheyā vedanāyāṃ vicakṣaṇaiḥ | yathā bodhis tathā hy eṣā śāntā śuddhā prabhāsvarā || etat samāsato vedanā-smṛty-upasthānam || citta-smṛty-upasthānaṃ tu yathā + ārya-ratna-kūṭe | sa evaṃ cittaṃ parigaveṣate | katarat tu cittaṃ | rajyati vā duṣyati vā muhyati vā | kim atītam an-āgataṃ praty-utpannaṃ vā + iti | tatra yad atītaṃ tat kṣīṇaṃ | yad an-āgataṃ tad a-saṃprāptaṃ | pratyutpannasya sthitir na + asti | cittaṃ hi kāśyapa na + adhyātmaṃ na bahir-dhā na + ubhayam antareṇa + upalabhyate | cittaṃ hi kāśyapa + a-rūpam a-nidarśanam a-pratigham a-vijñaptikam a-pratiṣṭham a-niketaṃ | cittaṃ hi kāśyapa sarva-buddhair na dṛṣṭaṃ | na paśyanti na drakṣyanti yat sarva-buddhair na dṛṣṭaṃ |na paśyanti na drakṣyanti | kīdṛśas tasya pracāro draṣṭavyaḥ | anyatra vitatha-patitayā saṃjñayā dharmāḥ pravartante | cittaṃ hi kāśyapa māyā-sadṛśam a-bhūta-parikalpanayā vividhām upapattiṃ parigṛhṇāti || pe || cittaṃ hi kāśyapa nadī-srotaḥ-sadṛśam an-avasthitam utpanna-bhagna-vilīnaṃ | cittaṃ hi kāśyapa dīpa-arcciḥ-sadṛśaṃ hetu-pratyayatayā pravartate | cittaṃ hi kāśyapa vidyut-sadṛśaṃ kṣaṇa-bhaṅga-an-avasthitam | cittaṃ hi kāśyapa + ākāśa-sadṛśam āgantukaiḥ kleśair upakliśyate | pe || cittaṃ hi kāśyapa pāpa-mitra-sadṛśaṃ sarva-duṣkha-saṃjananatayā | pe | cittaṃ hi kāśyapa matsya-baḍiśa-sadṛśaṃ duṣkhe sukha-saṃjñayā | tathā nīla-makṣikā-sadṛśam a-śucau śuci-saṃjñayā | cittaṃ hi kāśyapa praty-arthika-sadṛśaṃ vividha-kāraṇa-ākaraṇatayā | cittaṃ hi ojo-hāra-yakṣa-sadṛśaṃ sadā vivara-gaveṣaṇatayā | evaṃ cora-sadṛśaṃ sarva-kuśala-mūla-muṣaṇatayā | cittaṃ hi kāśyapa rūpa-ārāmaṃ pataṅ-ga-netra-sadṛśaṃ | cittaṃ hi kāśyapa śabda-ārāmaṃ saṃgrāma-bherī-sadṛśaṃ | cittaṃ hi kāśyapa gandha-ārāmaṃ varāha iva + a-śuci-madhye | cittaṃ hi kāśyapa rasa-ārāmaṃ ratha-avaśeṣa-bhoktṛ-ceṭī-sadṛśaṃ | cittaṃ hi kāśyapa sparśa-ārāmaṃ makṣikā + iva taila-pātre | cittaṃ hi kāśyapa parigaveṣyamāṇaṃ na labhyate | yan na labhyate tan na + upalabhyate | yan na + upalabhyate tan na + eva + atītaṃ na + an-āgataṃ na praty-utpannaṃ | yan na + eva + atītaṃ na + an-āgataṃ na praty-utpannaṃ tat try-adhva-samatikrāntaṃ | yat try-adhva-samatikrāntaṃ tan na + iva + asti na na + asti + ity ādi || ārya-ratna-cūḍa-sūtre * apy āha | sa cittaṃ parigaveṣamāṇo na + ādhyātmaṃ cittaṃ samanupaśyati | na bahir-dhā cittaṃ samanupaśyati |na skandheṣu cittaṃ samanupaśyati | na dhātuṣu cittaṃ samanupaśyati | na + āyataneṣu cittaṃ samanupaśyati | sa cittam a-samanupaśyaṃś citta-dhārāṃ paryeṣate | kutaḥ cittasya + utpattir iti | tasya + evaṃ bhavati ālambane sati cittam utpadyate | tat kim anyad ālambanam | atha yad eva + ālambanaṃ tad eva cittaṃ | yadi tāvad anyad ālambanam anyac cittaṃ | tad dvi-cittatā bhaviṣyati | atha yad eva + ālambanaṃ tad eva cittaṃ | tat kathaṃ cittaṃ cittaṃ samanupaśyati | na hi cittaṃ cittaṃ samanupaśyati | tad yathā na tayā + eva + asi-dhārayā sā + eva + asi-dhārā śakyate chettum | na tena + eva + aṅguly--agreṇa tad eva + aṅguly--agraṃ spraṣṭuṃ śakyate | na + eva cittena tad eva cittaṃ śakyate draṣṭum || pe || punar a-paraṃ kula-putra yad upadruta-pradruta-an-avasthita-pracārasya vānara-māruta-sadṛśasya | pe | dūraṃ-gama-cāriṇo * a-śarīrasya laghu-parivartino viṣaya-lolasya ṣaḍ-āyatana-go-carasya + a-para-a-para-saṃprayuktasya cittasya + avasthānām eka-agratā + a-śaraṇam a-viśaraṇaṃ śamathā + eka-agratā + a-vikṣepa ity ucyate cittasya smṛtir iti || ārya-akṣayamati-sūtre * apy uktaṃ |viṭhapanāyāṃ mayā yogaḥ karaṇīyaḥ | iyaṃ ca citta-dharmatā na vihātavyā | tatra katamā citta-dharmatā | katamā viṭhapanā | māyā-upamaṃ cittam iyam ucyate citta-dharmatā | yat punaḥ sarvasvaṃ parityajya sarva-buddha-kṣetra-pariśuddhaye pariṇāmayati + iti + iyam ucyate viṭhapanā + ity ādi || dharma-smṛty-upasthānaṃ tu || yathā tāvad atra + āha | dharme dharma-anudarśī viharan bodhi-satvo na kañ-cid dharmaṃ samanupaśyati | yato na buddha-dharmā yato na bodhiḥ | yato na mārgo yato na niḥ-saraṇaṃ | sa sarva-dharma-a-niḥ-saraṇam iti viditvā + an-āvaraṇaṃ nāma mahā-karuṇā-samādhiṃ samāpadyate | sa sarva-dharmeṣu sarva-kleśeṣu ca kṛtrima-saṃjñāṃ pratilabhate | niḥ-kleśā ete dharmā | na + ete sa-kleśāḥ | tat kasya hetoḥ | tathā hy ete nīta-arthe samavasaranti | na + asti kleśānāṃ saṃcayo | na rāśī-bhāvaḥ | na rāga-bhāvo na dveṣa-bhāvo na moha-bhāva | eṣām eva kleśānām avabodhād bodhiḥ | yat sva-bhāvāś ca kleśās tat sva-bhāvā bodhir ity evaṃ smṛtim upasthāpayati + iti || ārya-ratna-cūḍe * apy uktam | iha kula-putra bodhi-satvasya dharme dharma-anupaśyanā smṛty-upasthānena viharata evaṃ bhavati | dharmā eva + utpadyamānā utpadyante | dharmā eva nirudhymānā nirudhyante || na punar atra kaś-cid ātma-bhāve satvo vā jīvo vā jantur vā poṣo vā puruṣo vā pudgalo vā manu-jo vā yo jāyate vā jīryate vā cyavate vā + utpadyate vā | eṣā dharmāṇāṃ dharmatā | yadi samudānīyante | samudāgacchanti | atha na samudānīyante na samudāgacchanti | yādṛśāḥ samudānīyante tādṛśāḥ samudāgacchanti kuśalā vā + a-kuśalā vā aniñjyā vā | na + asti dharmāṇāṃ samudānetā | na ca + a-hetukānāṃ dharmāṇāṃ kā-cid utpattir ity ādi || tatra + eva + āha | sa kiyad-gambhīrān api dharmān pratyavekṣamāṇas tāṃ sarva-jñatā-bodhi-citta-anusmṛtiṃ na vijahāti || ārya-lalita-vistara-sūtre * apy uktam | saṃskāra a-nitya a-dhruvā āma-kumbha-upama-bhedana-ātmakāḥ | para-kelika-yācita-upamāḥ pāṃśu-nagara-upamatā ca kālikā || saṃskāra pralopa dharmime varṣa-kāli calitaṃ vilepanaṃ | nadi-kūla iva sa-vālukaṃ pratyaya-adhīna sva-bhāva-dur-balāḥ || saṃskāra pradīpa arci-vat kṣipra-utpatti nirodha-dharmakāḥ | an-avasthita-māruta-upamāḥ phena-piṇḍā-vad a-sāra-dur-balāḥ || saṃskāra nir-īha śūnyakāḥ kadalī-skandha-samā nirīkṣataḥ | māyā-upama citta-mohanā bāla-ullāpana-rikta-muṣṭi-vat || hetūbhi ca pratyayebhi vā sarva saṃskāra-gataṃ pravartate | anyo-nya-pratītya-hetutaḥ tad idaṃ bāla-jano na budhyate || yathā muñja pratītya balba-jaṃ rajju vyāyāma-balena vartitā | ghaṭi-yantra sa-cakra vartate teṣv eka-ekaśu na + asti vartanā || tatha sarva-bhava-aṅga-vartanī anyo-nya-upacayena niḥśritā | eka-ekaśu teṣu vartanī pūrva-a-para-antato na + upalabhyate || bījasya sato yathā + aṅkuro na ca yo bīja sa ca + eva aṅkuro | na ca anya tato na ca + eva tat | evam an-uccheda a-śāśvata dharmatā || saṃskāra a-vidya-pratyayāḥ te ca saṃskāra na santi tatvataḥ | saṃskāra a-vidya ca + eva hi śūnya ete prakṛtī nir-īhakāḥ || mudrāt prati-mudra dṛśyate mudra-saṃkrānti na ca + upalabhyate | na ca tatra na ca + eva sānyato evaṃ saṃskār-an-uccheda-śāśvatāḥ || cakṣuś ca pratītya rūpataḥ cakṣu vijñānam iha + upajāyate | na ca cakṣuṣi rūpa-niśritaṃ rūpa-saṃkrānti na ca + eva cakṣuṣi || nairātmya-śubhāś ca dharmime te punar ātmā + iti śubhāś ca kalpitāḥ | viparītam a-sad-vikalpitaṃ cakṣu-vijñāna tato upajāyate || vijñāna nirodha-saṃbhavaṃ vijña utpāda-vyayaṃ vipaśyati | a-kahiñ-ci gatam an-āgataṃ śūnya māyā-upama yogi paśyati || araṇiṃ yatha ca + uttara-araṇiṃ hasta-vyāyāma-trayebhi saṃgatiṃ | iti pratyayato * agni jāyate jātu kṛtu-kāryu laghū nirudhyate || atha paṇḍitu kaś-ci mārgate kuta yam āgatu kutra yāti vā | vidiśo diśi sarva mārgato na gatir na + apy a-gatiś ca labhyate || skandha-āyatanāni dhātavaḥ tṛṣṇa a-vidyā iti karma-pratyayāḥ | sāmagri tu satva-sūcanā sā ca parama-arthatu na + upalabhyate || kaṇṭha-oṣṭha pratītya tālukaṃ jihva parivartir avarti akṣarā | na ca kaṇṭha-gatā na tālukaiḥ akṣara-eka-eka tu na + upalabhyate || sāmagri-pratītyaś ca sā vācam anubudhi-vaśena niścarī | mana-vāca a-dṛśya-rūpiṇī bāhyato * abhyantari na + upalabhyate || utpāda-vyayaṃ vipaśyato vāca-ruta-ghoṣa-svarasya paṇḍitāḥ | kṣaṇikāṃ vaśikāṃ tad īdṛśīṃ sarva-vācaḥ pratiśrutaka-upamāḥ || yatha tantri pratītya dāru ca hasta-vyāyāma-trayebhi saṃgatim | tuṇa-vīṇa-su-ghoṣaka-ādibhiḥ śabdo niścarate tad-udbhavaḥ || atha paṇḍitu kaś-ci mārgate kuto * ayam āgatu kutra yāti vā | vidiśo diśa sarva-mārgataḥ śabdam an-āgamanaṃ na labhyate || tatha hetubhi pratyayebhi ca sarva-saṃskāra-gataṃ pravartate | yogī puna bhūta-darśanāt śūnya saṃskāra nir-īha paśyati || skandha-āyatanāni dhātavaḥ śūnya-adhyātmika śūnya-bāhyakāḥ | satva-ātma-viviktana-ālayāḥ dharma-ākāśa-sva-bhāva-lakṣaṇāḥ || loka-nātha-vyākaraṇe * apy uktam || śūnyā a-nāmakā dharmāḥ nāma kiṃ paripṛcchasi | śūnyatā na kva-cid devā na nāgā na + api rākṣasāḥ || manuṣyā vā + a-manuṣyā vā sarve tu eṣa vidyate | nāmnā hi nāmatā śūnyā nāmni nāma na vidyate || a-nāmakāḥ sarve dharmāḥ nāmnā tu paridīpitāḥ || yo hi sva-bhāvo nāmno vai na sa dṛṣṭo na ca śrutaḥ | na ca + utpanno niruddho vā kasya nāma + iha pṛcchasi || vyavahāra-kṛtaṃ nāma prajñaptir nāma-darśitā | ratna-citro hy ayaṃ nāmnā ratna-uttama-para iti || iti śikṣā-samuccaye smṛty-upasthāna-paricchedas trayodaśaḥ || [xiv. ātmabhāvapariśuddhi] ātma-bhāva-pariśuddhiḥ paricchedaś caturdaśaḥ || uktāni smṛty-upasthānāni | evaṃ yogya-citto daśasu dikṣu śeṣasya jagato duṣkha-sāgara-uddharaṇa-abhisaṃbodhy-upāyo vyoma-paryanta-traikālya-sarva-dharma-vaśa-vartitvāya + eva tu punaḥ sarva-dharma-śūnyatām avataret | evaṃ hi pudgala-śūnyatā siddhā bhavati | tataś ca chinna-mūlatvāt kleśā na samudācaranti || yathā + uktam ārya-tathā-gata-guhya-sūtre | tad yathā + api nāma śāntamate vṛkṣasya mūla-chinnasya sarva-śākhā patra-palāśāḥ śuṣyanti | evam eva śāntamate sat-kāya-dṛṣṭy-upaśamāt sarva-kleśā upaśāmyanti + iti || śūnyatā-bhāvanā-anuśaṃsās tv a-paryantāḥ || yathā tāvac candra-pradīpa-sūtre | so * asau śikṣa na jātu traśatī su-gatānāṃ | so * asau śūru na jātu istriṇāṃ vaśam etī | so * asau sāsani prīti vindate su-gatānāṃ | yo * asau dharma-sva-bhāva jānatī su-praśāntaṃ || so * asau na + iha cireṇa bheṣyate dvi-pada-indraḥ | so * asau vaidya-bhiṣak bheṣyate sukha-dātā | so * asau uddhari śalya sarvaśo dukhitānāṃ |yo * asau dharma-sva-bhāva jānatī su-praśāntaṃ || so * asau kṣānti-balena udgato nara-candraḥ | so * asau loṣṭaka-daṇḍa tāḍito na ca kupyī | so * asau chidyati aṅgam aṅgaśo na ca kṣubhyo | yo * asau dharma-sva-bhāva jānatī su-praśāntaṃ || na + asau durgatiṣū patiṣyatī anuvyañjana | nityaṃ lakṣaṇa-dhāri bheṣyatī abhirūpaḥ | pañcyo tasya abhijña bhāvitā ima nityaṃ | purataḥ so su-gatāna sthāsyatī sa ca śūra | ity ādi || bhagavatyām apy uktaṃ | punar a-paraṃ śāriputra bodhi-satvena mahā-satvena buddha-kāyaṃ niṣpādayitu-kāmena dvātriṃśan-mahā-puruṣa-lakṣaṇāny aśītiṃ ca + anuvyañjanāni pratilabdhu-kāmena sarvatra jātau jāti-smaratāṃ bodhi-citta-a-vipraṇāśatāṃ bodhi-satva-caryā + a-saṃpramoṣatāṃ pratilabdhu-kāmena sarva-pāpa-mitra-pāpa-sahāyān vivarjayitu-kāmena sarva-buddha-bodhi-satva-kalyāṇa-mitrāṇy ārāgayitu-kāmena sarva-māra-māra-kāyika-devatā-nirjetu-kāmena sarva-āvaraṇī yāni śodhayitu-kāmena sarva-dharma-an-āvaraṇatāṃ pratilabdhu-kāmena prajñā-pāramitāyāṃ śikṣitavyaṃ | punar a-paraṃ śāriputra bodhi-satvena mahā-satvena ye daśasu dikṣu buddhā bhagavantas tiṣṭhanti te me varṇaṃ bhāṣerann iti prajñā-pāramitāyāṃ śikṣitavyaṃ | punar a-paraṃ śāriputra bodhi-satvena mahā-satvena + eka-citta-utpādena pūrvasyāṃ diśi gaṅgā-nadī-vālukā-upamān loka-dhātūn samatikramitu-kāmena | pe | evaṃ sarva-dikṣu prajñā-pāramitāyāṃ śikṣitavyam ity ādy iti [doubtful] vistaraḥ || tatra yathā nir-ātmānaś ca sarva-dharmāḥ | karma-phala-saṃbandha-a-virodhaś ca niḥ-sva-bhāvatā ca yathā-dṛṣṭa-sarva-dharma-a-virodhaś ca | tathā pitṛ-putra-samāgame darśitam | ṣaḍ-dhātur ayaṃ mahā-rāja puruṣaḥ ṣaṭ-sparśa-āyatanaḥ | aṣṭādaśa-mana-upavicāraḥ | ṣaḍ-dhātur ayaṃ mahā-rāja puruṣa iti | na khalu punar etad yuktaṃ | kiṃ vā + etad pratītya + uktaṃ ṣaḍ ime mahā-rāja dhātavaḥ | katame ṣaṭ | tad yathā pṛthivī-dhātur ab-dhātus tejo-dhātur vāyu-dhātur ākāśa-dhātur vijñāna-dhātuś ca | ime mahā-rāja ṣaḍ dhātavaḥ || yāvat ṣaḍ imāni mahā-rāja sparśa-āyatanāni | katamāni ṣaṭ | cakṣuḥ sparśa-āyatanaṃ rūpāṇāṃ darśanāya | śrotraṃ sparśa-āyatanaṃ śabdānāṃ śravaṇāya | ghrāṇaṃ sparśa-āyatanaṃ gandha-ārāma-āghrāṇāya | jihvā sparśa-āyatanaṃ rasānām āsvādanāya | kāya-sparśa-āyatanaṃ spraṣṭavyānāṃ sparśanāya | manaḥ-sparśa-āyatanaṃ dharmāṇāṃ vijñānāya | imāni ca mahā-rāja ṣaṭ sparśa-āyatanāni || pe || aṣṭādaśa + ime mahā-rāja mana-upavicārāḥ | katame * aṣṭādaśa | iha puruṣaś cakṣuṣā rūpāṇi dṛṣṭvā | saumanasya-daurmanasya-upekṣā-sthānīyāny upavicarati | evaṃ śrotra-ādiṣu vācyaṃ | tena praty-ekam indriya-ṣaṭkena saumanasya-ādi-trayāṇāṃ bhedād aṣṭādaśa mana-upavicārā bhavanti | pe | katamaś ca mahā-rāja + ādhyātmikaḥ pṛthivī-dhātuḥ | yat kiñ-cid asmin kāye * adhyātmaṃ kakkhaṭatvaṃ khara-gatam upāttaṃ | tat punaḥ katamat | tad yathā | keśā romāṇi nakhā dantā ity ādi | ayam ucyate + ādhyātmikaḥ pṛthivī-dhātuḥ || katamaś ca mahā-rāja bāhyaḥ pṛthivī-dhātuḥ | yat kiñ-cid bāhyaṃ kakkhaṭvaṃ khara-gatam anupāttam ayam ucyate bāhyaḥ pṛthivī-dhātuḥ | tatra mahā-rāja + ādhyātmikaḥ pṛthivī-dhātur utpadyamāno na kutaś-cid āgacchati nirudhyamāno na kva-cit saṃnicayaṃ gacchati | bhavati mahā-rāja sa samayo yat strī adhyātmam ahaṃ strī + iti kalpayati | sā + adhyātmam ahaṃ strī + iti kalpayitvā bahir-dhā puruṣaṃ puruṣa iti kalpayati | sā bahir-dhā puruṣaṃ puruṣa iti kalpayitvā saṃraktā satī bahir-dhā puruṣeṇa sārdhaṃ saṃyogam ākāṅkṣate | puruṣo * adhyātmaṃ puruṣo * asmi + iti kalpayati + iti pūrva-vat | tayoḥ saṃyoga-ākāṅkṣayā saṃyogo bhavati | saṃyoga-pratyayāt kalalaṃ jāyate | tatra mahā-rāja yaś ca saṃkalpo yaś ca saṃkalpayitā | ubhayam etan na saṃvidyate | striyāṃ strī na saṃvidyate | puruṣe puruṣo na saṃvidyate | iti hy a-sann a-sad-bhūtaḥ saṃkalpo jātaḥ | so * api saṃkalpā-sva-bhāvena na saṃvidyate | yathā saṃkalpas tathā saṃyogo * api kalalam api sva-bhāvena na saṃvidyate | yaś ca sva-bhāvato na saṃvidyate tat kathaṃ kakkhaṭatvaṃ janayiṣyati | iti hi mahā-rāja saṃkalpaṃ jñātvā kakkhaṭatvaṃ veditavyaṃ yathā kakkhaṭatvam utpadyamānaṃ na kutaś-cid āgacchati | nirudhyamānaṃ na kva-cit saṃnicayaṃ gacchati + iti | bhavati mahā-rāja samayo yad ayaṃ kāyaḥ śmaśāna-paryavasāno bhavati | tasya tat kakkhaṭatvaṃ saṃklidyamānaṃ nirudhyamānaṃ na pūrvāṃ diśaṃ gacchati | na dakṣiṇāṃ | na paścimāṃ | na + uttarāṃ | na + ūrdhvaṃ | na + adho | na tu vi-diśaṃ gacchati | evaṃ mahā-rāja + ādhyātmikaḥ pṛthivī-dhātur draṣṭavyaḥ | bhavati mahā-rāja sa samayo yadā + ākāśī-bhūte loka-saṃniveśe brāhmaṃ vimānaṃ saṃtiṣṭhate mahā-ratna-mayaṃ | tan mahā-rāja kakkhaṭatvam utpadyamānaṃ na kutaś-cid āgacchati | cakra-vāḍa-mahā-cakra-vāḍāḥ saṃtiṣṭhante dṛḍhāḥ sārā eka-ghanā vajra-mayās teṣām api kakkhaṭatvam utpadyamānaṃ na kutaś-cid āgacchati | sumeravaḥ parvata-rājāno yugaṃ-dharā nimiṃ-dharā īśā-dharā yāvat kāla-parvatāḥ saṃtiṣṭhante | sarvaś ca tri-sāhasra-mahā-sāhasro loka-dhātuḥ saṃtiṣṭhate | catur-aśītir yojana-sahasrāṇy udvedhena | madhye ca + aṣṭaṣaṣṭiṃ yojana-śata-sahasraṃ mahā-pṛthivī saṃtiṣṭhate | tad api mahā-rāja kakkhaṭatvaṃ samudāgacchat kutaś-cid āgacchati | bhavati mahā-rāja sa samayo yadā + ayaṃ lokaḥ saṃvartate | tadā + iyaṃ mahā-pṛthivī agninā vā dahyate * adbhir vā klidyate vāyunā vā vikīryate | tasyā agninā dahyamānāyā maṣir api na prajāyate tad yathā + api nāma sarpiṣo vā tailasya vā + agninā dahyamānasya na maṣir na chāyikā prajñāyate evam eva + asyās tri-sāhasra-mahā-sāhasrāyā loka-dhātor agninā dahyamānāyā na + eva maṣir na chāyikā + avaśiṣṭā prajñāyate | evam adbhir lavaṇa-vilaya-vad vāyunā vairambha-vāta-abhihata-śakunta-vat pṛthivyāṃ na kiñ-cid avaśiṣṭaṃ prajñāyatae iti paṭhyate | tatra mahā-rāja pṛthivī-dhātor utpādo * api śūnyaḥ vyayo * api śūnya utpanno * api pṛthivī-dhātuḥ sva-bhāva-śūnya | iti hi mahā-rāja pṛthivī-dhātuḥ pṛthivī-dhātutvena na + upalabhyate * anyatra vyavahārāt | so * api vyavahāro na strī na puruṣaḥ | evam eva + etan mahā-rāja yathā-bhūtaṃ samyak-prajñayā draṣṭavyaṃ | tatra katamo * ab-dhātuḥ | yad idam asmin kāye * adhyātmaṃ praty-ātmam āpaḥ | ab-gataṃ | aptvaṃ snehaḥ | sneha-gataṃ snehatvaṃ dravatvam upagatam upāttaṃ || tat punaḥ katamat | tad yathā | aśru svedaḥ kheṭaḥ siṅghāṇakaṃ vaśā lasikā majjā medaḥ pittaṃ śleṣmā pūyaḥ śoṇitaṃ kṣīraṃ prasrāva ity ādir ayam ucyante ādhyātmiko * ab-dhātuḥ | pe || bhavati mahā-rāja sa samayo yat priyaṃ dṛṣṭvā + aśru pravartate | duṣkhena ca + abhyāhatasya dharma-saṃvegena vā + aśru pravartate | vātena vā + akṣi prasyandate | yāvat sa mahā-rāja + ab-dhātur na kutaś-cid āgacchati | bhavati mahā-rāja sa samayo yadā + ādhyātmiko * ab-dhātuḥ pariśuṣyati | sa pariśuṣyan nirudhyamāno na kva-cid gacchati | pe | vivartamāne khalu punar loke samantād dvātriṃśat paṭalā abhra-ghanāḥ saṃtiṣṭhante saṃsthāya sarvāvantaḥ | tri-sāhasra-mahā-sāhasraṃ loka-dhātuṃ chādayanti | yataḥ pañca-antara-kalpān īṣādhāro devo varṣati | evaṃ pañca gaja-prameho devo varṣati | pañca-ācchinna-dhāraḥ |pañca sthūla-bindukaḥ | tata iyaṃ mahā-pṛthivī yāvad brahma-lokād udakena sphuṭā bhavati | sa mahā-rāja tāvan mahān ab-dhātur utpadyamāno na kutaś-cid āgacchati | bhavati mahā-rāja sa samayo yad ayaṃ lokaḥ saṃvartate | saṃvartamāne khalu punar loke dvitīyasya sūryasya prādur-bhāvo bhavati | dvitīyasya sūryasa loke prādur-bhāvād utsāḥ sarāṃsi kunadyaś ca śuṣyanti | evaṃ tṛtīyasya mahā-utsā mahā-nadyaḥ | caturthasya + an-avataptaṃ mahā-saraḥ sarveṇa sarvam ucchuṣyati | caturthasya sūryasya prādur-bhāvān mahā-samudrasya yojanikam apy udakaṃ parikṣayaṃ paryādānaṃ gacchati | dvi-yojanikam api tri-catuḥ-pañca-daśa-viṃśati-triṃśac-catvāriṃśat-pañcāśad-yojanikam api yāvac catvāriṃśad-yojana-sahasram udakam avaśiṣṭaṃ bhavati | yāvad dvi-tāla-mātraṃ |yāvat kaṇṭha-mātraṃ | yāvad goṣpada-mātram udakam avaśiṣṭaṃ bhavati | bhavati mahā-rāja sa samayo yan mahā-samudre pṛthita-pṛthitāny avaśiṣṭāni bhavanti | pe || bhavati mahā-rāja sa samayo yan mahā-samudre * aṅguli-sneha-mātram apy udakaṃ na + avaśiṣṭaṃ bhavati | sa mahā-rāja tāvān ab-dhātur nirudhyamāno na kva-cid gacchati | pe | tasya khalu punar mahā-rāja + ab-dhātor utpādo * api śūnyaḥ | vyayo * api śūnyaḥ tiṣṭhann api so * ab-dhātuḥ sva-bhāva-śūnya iti hi mahā-rāja + ab-dhātur ab-dhātutvena + upalabhyate * anyatra vyavahāra-mātrāt | so * api vyavahāro na strī na puruṣaḥ pūrva-vat || ādhyātmikas tejo-dhātuḥ katamaḥ || yat kiñ-cid asmin kāye tejas tejo-gatam ūṣma-gatam upagatam upāttaṃ | tat punaḥ katamat | yena + ayaṃ kāya ātapyate saṃtapyate | yena vā + asya + asita-pīta-khāditāni samyak-sukhena paripākaṃ gacchati | yasya ca + utsadatvāj jvarito jvarita iti saṃkhyāṃ gacchati || pe || bāhyas tejo-dhātuḥ katamaḥ | yad bāhyaṃ tejas tejo-gatam ūṣma-gatam upagatam upāttaṃ | tat punaḥ katamat | yan manuṣyā araṇī-sahagatebhyo garbhala-sahagatebhyo vā go-maya-cūrṇena vā kārpāsa-picunā + āvāsam anveṣante yad utpannaṃ grāmam api dahati grāma-pradeśam api dahati yāvad dvīpaṃ vā kakṣaṃ tṛṇānāṃ vā dāvaṃ vā kāṣṭhaṃ vā yāvad dahan paraiti + ity ādi |tatra mahā-rāja + ādhyātmikas tejo-dhātur utpadyate na kutaś-cid āgacchati nirudhyamāno na kva-cit saṃnicayaṃ gacchati | iti hy a-bhūtvā bhavati bhūtvā ca prativigacchati sva-bhāva-rahitatvāt || evaṃ yat kiñ-cid asmin kāye vāyur vāyu-gataṃ laghutvaṃ samudīraṇatvaṃ | tat punaḥ katamat | tad yathā ūrdhva-gamā vāyavo * adho-gamāḥ pārśva-āśrayāḥ pṛṣṭha-āśrayāḥ kukṣi-gamāḥ śastrakāḥ kṣurakāḥ sūcakāḥ pippalakā vāta-aṣṭhīlā vāta-gulmā āśvāsa-praśvāsā aṅga-anusāriṇo vāyava ity ādi | santi bahir-dhā pūrve vāyavo dakṣiṇāḥ paścimā uttarā vāyavaḥ sa-rajasaḥ a-rajasaḥ parīttā mahad-gatā vāyava iti | bhavati mahā-rāja sa samayo yan mahā-vāyu-skandhaḥ samudāgataḥ | vṛkṣa-agrān api pātayati | kuḍyān api parvata-agrān api pātayati | pātayitvā nir-upādāno vigacchati | yaṃ satvāś cīvara-karṇikena vā vidhamanakena vāta-anuvṛttena vā paryeṣyante | yāvad ayam ucyate bāhyo vāyu-dhātuḥ | tasya + apy utpattiḥ pūrva-vat || ādhyātmika ākāśa-dhātuḥ katamaḥ | yat kiñ-cid asmin kāye * adhyātmaṃ praty-ātmam upagatam upāttam ākāśa-gatam iha + abhyantara-saṃkhyā-bhūtaṃ | a-sphuṭam a-spharaṇīyaṃ tvaṅ-mānsa-śoṇitena | tat punaḥ katamat | yad asmin kāye cakṣuḥ suṣiram iti vā yāvan mukhaṃ vā mukha-dvāraṃ vā kaṇṭhaṃ vā kaṇṭha-nāḍyā vā yena ca + abhyavaharati yatra ca + avatiṣṭhate | yena ca + asya + aśita-pīta-khādita-āsvāditam adhastāt pragharati | ayam ucyatae ādhyātmika ākāśa-dhātuḥ | evaṃ bāhye * api yad a-sphuṭam a-spharaṇīyaṃ rūpa-gatena + a-paliguddhaṃ suṣira-bhāvaś chidraṃ | ayam ucyate bāhyaḥ ākāśa-dhātuḥ || bhavati mahā-rāja sa samayo yat karma-pratyayād āyatanāni prādur-bhavanti tāny ākāśa-dhātuṃ paricārayanti | tatra saṃkhyā bhavaty ādhyātmika ākāśa-dhātur iti | sa na kutaś-cid āgacchati | bhavati samayo yad rūpaṃ bibharti sarvam ākāśī-bhavati | tat kasya hetoḥ | a-kṣayo hy ākāśa-dhātuḥ sthiro * a-calaḥ | tad yathā mahā-rāja + a-saṃskṛto nirvāṇa-dhātuḥ | evam eva + ākāśa-dhātuḥ sarvatra + anugato draṣṭavyaḥ | tad yathā + api nāma mahā-rāja puruṣa utthale deśe uda-pānaṃ vā kuṭakaṃ vā kūpaṃ vā puṣkariṇīṃ vā khānayet | tat kiṃ manyase mahā-rāja yat tatra + ākāśaḥ kutas tad āgatam iti | āha | na kutaś-cid bhagavan | bhagavān āha | tad yathā + api nāma mahā-rāja sa puruṣaḥ punar eva tad uda-pānaṃ vā yāvat puṣkariṇīṃ vā pūrayet | tat kiṃ manyase mahā-rāja yat tad ākāśaṃ kva-cid gatam iti | āha | na kva-cid gataṃ bhagavan | tat kasya hetoḥ | na hy ākāśa-dhātur gamane vā āgamane vā pratyupasthitaḥ | na strī-bhāvena na puruṣa-bhāvena pratyupasthitaḥ | bhagavān āha | iti hi mahā-rāja bāhya-ākāśa-dhātur a-calaḥ |a-vikāraḥ |tat kasya hetoḥ | śūnyo hy ākāśa-dhātur ākāśa-dhātutvena | virahita ākāśa-dhātur ākāśa-dhātutvena | na puruṣa-bhāvena na strī-bhāvena pratyupasthitaḥ | evam eva yathā-bhūtaṃ samyak-prajñayā draṣṭavyaṃ || tatra katamo vijñāna-dhātur yā cakṣur-indriya-adhipateyā | rūpa-ārambaṇa-prativijñaptiḥ | yāvad iti hi mahā-rāja yā kā-cid varṇa-saṃsthāna-prativijñaptir ayam ucyate cakṣur-vijñāna-dhātuḥ | pe | iti hi yā ṣaḍ-indriya-adhipateyā ṣaḍ-viṣaya-ārambaṇā viṣaya-vijñaptir ayam ucyate vijñāna-dhātuḥ | sa khalu punar ayaṃ mahā-rāja vijñāna-dhātur na + indriya-niśrito na viṣayebhya āgato na madhye * antara-sthāyī sa na + adhyātma bahir-dhā na + ubhayam antareṇa | sa khalu punar ayaṃ mahā-rāja vijñāna-dhātur vastu prativijñapya niruddhaḥ | sa utpadyamāno na kutaś-cid āgacchati nirudhyamāno na kva-cid gacchati | tasya khalu punar vijñāna-dhātor utpādo * api śūnyaḥ | vyayo * api śūnyaḥ | utpanno * api vijñāna-dhātuḥ sva-bhāva-śūnyaḥ | iti mahā-rāja vijñāna-dhātur vijñāna-dhātutvena śūnyo na + upalabhyate * anyatra vyavahārāt | so * api vyavahāro na strī na puruṣaḥ | evam etad yathā-bhūtaṃ samyak-prajñayā draṣṭavyaṃ || tatra mahā-rāja katamac cakṣur-āyatanaṃ | yac caturṇāṃ mahā-bhūtānāṃ prasādaḥ | tad yathā pṛthivī-dhātor ab-dhātos tejo-dhātor vāyu-dhātor yāvat | tatra pṛthivī-dhātu-prasādaś cakṣur-āyatanaṃ na + ab-dhātu-prasādo na tejo-dhātu-prasādo na vāyu-dhātu-prasādaś cakṣur-āyatanaṃ | tat kasya hetoḥ | na hi pṛthivī-dhātu-prasādaḥ kasya-cid dharma-āyatanaṃ vā āyatana-pratilambhena vā pratyupasthitaḥ | evaṃ yāvan na vāyu-dhātu-prasādaḥ kasya-cid dharmasya + āyatanaṃ vā āyatana-pratilambhena vā pratyupasthitaḥ | tat kasya hetoḥ | niś-ceṣṭā hy ete dharmā niṣṭhāpārā nirvāṇa-samā | iti hi mahā-rāja eka-ekato dharmān mṛgyamāṇān cakṣur-āyatanaṃ na + upalabhate * anyatra vyavahārāt | tat kasya hetoḥ | śūnyo hi pṛthivī-dhātu-prasādaḥ pṛthivī-dhātu-prasādena | yāvac * chūnyo vāyu-dhātu-prasādo vāyu-dhātu-prasādena | ye ca dharmāḥ sva-bhāvena śūnyāḥ kas teṣāṃ prasādo vā kṣobho vā | yeṣāṃ na prasādo na kṣobha upalabhyate | kathaṃ te rūpaṃ drakṣyanti | iti hy atyantatayā cakṣur-āyatanaṃ śūnyaṃ cakṣur-āyatana-sva-bhāvena tat pūrva-antato na + upalabhyate || a-para-antato * api na + upalabhyate | an-āgamanatāṃ gamanatāṃ ca + upādāya sthānam apy asya na + upalabhyate sva-bhāva-virahitatvāt | yac ca sva-bhāvena na saṃvidyate | na tat strī na puruṣaḥ | tena kā manyanā | manyanā ca nāma mahā-rāja māra-go-caraḥ | a-manyanā buddha-go-caraḥ | tat kasya hetoḥ | manyanā + apagatā hi sarva-dharmāḥ | pe | tatra mahā-rāja katamac * chrotra-āyatanaṃ | yac caturṇāṃ mahā-bhūtānāṃ prasādo | yāvad iti hi mahā-rāja sarva-dharmā vimokṣa-abhimukhā dharma-dhātu-niyatā ākāśa-dhātu-paryavasānā a-prāptikā a-vyavahārā an-abhilāpyā an-abhilapanīyāḥ | yatra mahā-rāja indriyāṇi pratihanyante te viṣayā ity ucyante | cakṣur hi rūpe pratihanyate tasmād rūpāṇi cakṣur-viṣayā ity ucyante | evaṃ śrotraṃ śabdeṣv ity ādi | tatra cakṣū rūpe pratihanyata iti nipātaḥ | pratihanyanā teṣāṃ nirdiṣṭā | tathā hi cakṣū rūpeṣu tri-vidhaṃ nipatati + iti | anu-kūleṣu śubha-saṃjñayā | prati-kūleṣu pratigha-saṃjñayā | na + eva + anu-kūleṣu na prati-kūleṣu + upekṣayā | evaṃ mano dharmeṣv ity ādi | tae ime viṣayā mano-go-carā ity ucyante | atra hi manaś carati | upavicarati | tasmān mano-go-carā ity ucyante | yad etan mahā-rāja mano * a-prati-kūleṣu rūpeṣv anunītaṃ carati | tena + asya rāga utpadyate | prati-kūleṣu rūpeṣu pratihataṃ carati tena + asya dveṣa utpadyate | na + eva + anu-kūleṣu na prati-kūleṣu saṃmūḍhaṃ carati | tena + asya moha utpadyate | evaṃ śabda-ādiṣv api tri-vidham ārambaṇam anubhavati pūrva-vat || tatra mahā-rāja māyā-upamāni + indriyāṇi | svapna-upamā viṣayāḥ | tad yathā + api nāma mahā-rāja puruṣaḥ suptaḥ svapna-antare jana-pada-kalyāṇyā striyā sārdhaṃ paricaret | sa śayita-vibuddho jana-pada-kalyāṇīṃ striyam anusmaret | tat kiṃ manyase mahā-rāja saṃvidyate svapna-antare jana-pada-kalyāṇī strī | āha | na + u hi + idaṃ bhagavan | bhagavān āha | tat kiṃ manyase mahā-rāja + api nu sa puruṣaḥ paṇḍita-jātīyo bhavet | yaḥ svapna-antare jana-pada-kalyāṇīṃ striyam anusmaret | tayā vā sārdhaṃ krīḍitam abhiniveśet | āha | na + u hi + idaṃ bhagavan | tat kasya hetoḥ | aty-antatayā hi bhagavan svapna-antare jana-pada-kalyāṇī na saṃvidyate na + upalabhyate | kutaḥ punar anayā sārdhaṃ paricaraṇā | anyatra yāvad eva sa puruṣo vighātasya klamathasya bhāgī syāt | yas tām abhiniviśet || bhagavān āha | evam eva mahā-rāja bālo * a-śrutavān pṛthag-janaś cakṣuṣā rūpāṇi dṛṣṭvā saumanasya-sthānīyāny abhiniviśet | so * abhiniviṣṭaḥ sann anunīyate * anunītaḥ saṃrajyate | saṃrakto rāga-jaṃ karma + abhisaṃskaroti | tri-vidhaṃ kāyena catur-vidhaṃ vācā tri-vidhaṃ manasā | tac ca karma + abhisaṃskṛtam ādita eva kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati | na dakṣiṇāṃ na paścimāṃ na + uttarāṃ na + ūrdhvaṃ na + adho na + anuvidiśaṃ | na + iha na tiryak | na ubhayam antarā | tat punaḥ kāla-antareṇa maraṇa-kāla-samaye pratyupasthite | jīvita-indriya-nirodhe āyuṣaḥ parikṣayāt tat-sa-bhāgasya karmaṇaḥ kṣīṇatvāc carama-vijñānasya nirudhyamānasya manasa ārambaṇī-bhavati | tad yathā + api nāma śayita-vibuddhasya jana-pada-kalyāṇī + iti manasa ārambaṇaṃ bhavati | iti hi mahā-rāja carama-vijñānena + adhipatinā tena ca karmaṇā ārambaṇena + aupapatty-aṃśika-dvaya-pratyayaṃ prathama-vijñānam utpadyate | yadi vā narakeṣu yadi vā tiryag-yonau yadi vā yama-loke yadi vā āsure kāye yadi vā manuṣyeṣu yadi vā deveṣu | tasya ca prathama-vijñānasya aupapatty-aṃśikasya samanantara-niruddhasya + an-antara-sa-bhāgā citta-saṃtatiḥ pravartate | yatra vipākasya pratisaṃvedanā prajñāyate | tatra yaś carama-vijñānasya nirodhas tatra cyutir iti saṃkhyāṃ gacchati | yaḥ prathama-vijñānasya prādur-bhāvas tatra + upapattiḥ | iti hi mahā-rāja na kaś-cid dharmo * asmāl lokāt paraṃ lokaṃ gacchati | cyuty-upapattī ca prajāyete | tatra mahā-rāja carama-vijñānam utpadyamānaṃ na kutaś-cid āgacchati || nirudhyamānaṃ na kva-cid gacchati | karma + apy utpadyamānaṃ na kutaś-cid āgacchati | nirudhyamānaṃ na kva-cid gacchati | prathama-vijñānam apy utpadyamānaṃ na kutaś-cid āgacchati | nirudhyamānaṃ ca na kva-cid gacchati | tat kasya hetoḥ | sva-bhāva-virahitatvāt | carama-vijñānaṃ carama-vijñānena śūnyaṃ | karma karmaṇā śūnyaṃ | prathama-vijñānaṃ prathama-vijñānena śūnyaṃ | cyutiś cyutyā śūnyā | upapattir upapattyā śūnyā | karmaṇāṃ ca + a-bandhyatā prajāyate vipākasya ca pratisaṃvedanā na ca + atra kaś-cit kartā na bhoktā + anyatra nāma-saṃketāt | tad yathā + api nāma mahā-rāja puruṣaḥ suptaḥ svapna-antare śatruṇā sārdhaṃ saṃgrāmayet | sa śayita-vibuddhaḥ | tam eva + anusmaret | tat kiṃ manyase mahā-rāja saṃvidyate svapna-antare śatruḥ | śatruṇā vā sārdhaṃ saṃgrāma iti | āha | na + u hi + idaṃ bhagavan | bhagavān āha | tat kiṃ manyase mahā-rāja + api nu sa puruṣaḥ paṇḍita-jātīyo bhavet | yo * asau svapna-antare śatrum abhiniviśet | śatruṇā vā sārdhaṃ saṃgrāmaṃ | āha | na + u hi + idaṃ bhagavan | tat kasya hetoḥ | aty-antatayā hi bhagavan svapne śatrur na saṃvidyate kutaḥ punas tena sārdhaṃ saṃgrāmaḥ | anyatra yāvad eva sa puruṣo vighātasya klamathasya ca bhāgī syāt yas tam abhiniviśet | bhagavān āha | evam eva mahā-rāja bālo * a-śrutavān pṛthag-janaś cakṣuṣā rūpāṇi dṛṣṭvā daurmanasyā-sthānīyāny abhiniviśate * abhiniviṣṭaḥ san pratihanyate | pratihataḥ saṃtuṣyati | duṣṭo doṣa-jaṃ karma + abhisaṃskaroti + iti pūrva-vat | tad yathā + api nāma mahā-rāja puruṣah suptaḥ svapna-antare piśācena paripātyamāno bhītaḥ saṃoham āpadyate | sa śayita-vibuddhas taṃ piśācaṃ taṃ ca saṃmoham anusmaret | tat kiṃ manyase mahā-rāja saṃvidyante svapne piśācaḥ saṃmoho vā | yāvad evam eva mahā-rāja bālo * a-śrutavān pṛthag-janaś cakṣuṣā rūpāṇi dṛṣṭvā upekṣā-sthānīyāny abhiniviśate * abhiniviṣṭaḥ san muhyati mūḍho moha-jaṃ karma + abhisaṃskaroti + iti pūrva-vat | tad yathā + api nāma mahā-rāja puruṣaḥ suptaḥ svapna-antare jana-pada-kalyāṇyā gāyantyā madhuraṃ gīta-svaraṃ madhuraṃ ca tantrī-svaraṃ ca śṛṇuyāt | sā tena gīta-vāditena paricārayet | sa śayita-vibuddhas tad eva gīta-vāditam anusmaret | tat kiṃ manyase mahā-rāja + api nu sa puruṣaḥ paṇḍita-jātīyaḥ svapna-antare jana-pada-kalyāṇyā gīta-vāditam abhiniviśet | āha | na + u hi + idaṃ bhagavan | bhagavān āha | tat kasya hetoḥ | aty-antatayā hi bhagavan svapna-antare jana-pada-kalyāṇī strī na saṃvidyate na + upalabhyate | kutaḥ punar asyā gīta-vāditaṃ | anyatra yāvad eva sa puruṣo vighātasya klamathasya ca bhāgī syāt | yas tad abhiniviśet | bhagavān āha | evam eva mahā-rāja bālo * a-śrutavān pṛthag-janaḥ śrotreṇa śabdān śrutvā saumanasya-sthānīyāny abhiniviśate | iti pūrva-vat | evaṃ gandha-ādiṣu tri-dhā tri-dhā veditavyam || pe || atra mahā-rāja mānasaṃ niveśayitavyaṃ | kim ity ahaṃ sa-devakasya lokasya cakṣur bhaveyaṃ | ulkā pradīpa āloka-bhūtaḥ | kūlaṃ naus tīrthaṃ | nāyakaḥ pariṇāyakaḥ daiśikaḥ sa-artha-vāhaḥ | puro javeyaṃ | mukto mocayeyam āśvasta āśvāsayeyaṃ parinirvṛttaḥ parinirvāpayeyam iti | pūrvā hi koṭir mahā-rāja na prajñāyate aiśvarya-ādhipatyānām anubhūya mānānāṃ | iti hi mahā-rāja māyā-upamāni + indriyāṇy a-tṛptāny a-tarṣaṇīyāni | svapna-upamā viṣayā a-tarṣakā a-tṛpti-karāḥ || atra + an-anta-yaśaś-cakravartinaḥ kathā svargāc ca patite tasmin sa-rājakaiḥ pauraiḥ parivṛta evaṃ paṭhyate | tad yathā + api nāma mahā-rāja sarpir-maṇḍo vā nava-nīta-maṇḍo vā taptāyāṃ vālukāyām upanikṣipto * avasīdati | na saṃtiṣṭhate | evam eva mahā-rāja + an-anta-yaśā avasīdati na saṃtiṣṭhate | atha rājā priyaṃkaro rājānam an-anta-yaśasaṃ tathā + avasīdantaṃ | upasaṃkramya + etad avocat | kiṃ vayaṃ mahā-rāja lokasya vyākuryāmaḥ | kiṃ rājño * an-anta-yaśasaḥ su-bhāṣitam iti | sa āha | vaktavyaṃ | mahā-rāja-an-anta-yaśāś catur-dvīpeṣu rājya-aiśvaryaṃ kārayitvā + a-bandhya-mano-rathatām anubhūya sarva-druma-a-kāla-phalatāṃ sarva-upadrava-prasrabdhi-sarva-satva-a-bandhya-mano-rathatāṃ gandha-udaka-varṣaṃ hiraṇya-varṣaṃ suvarṇa-varṣaṃ sarva-upakaraṇa-varṣaṃ ca + anubhūya caturo mahā-dvīpān adhyāvasitvā śakrasya + ardha-āsanam ākramyāti + icchayā na mukto * a-tṛpta eva kāmaiḥ kāla-gata iti | evaṃ tvaṃ mahā-rāja vyākuryā ity evam uktvā ca rājā + an-anta-yaśāḥ kālam akārṣīt | pe || tasmāt tarhi te mahā-rāja marīcikāyām udaka-sva-bhāvo na + abhūn na bhaviṣyati na ca + etarhi vidyate | evam eva mahā-rāja rūpa-vedanā-saṃjñā saṃskāra-vijñanāṃ sva-bhāvo na + abhūn na bhaviṣyati na ca + etarhi vidyatae ity ādi || punar apy uktaṃ | etāvac ca + etat jñeyam | yad uta saṃvṛtiḥ parama-arthaś ca | tac ca bhagavatā śūnyataḥ su-dṛṣṭaṃ su-viditaṃ su-sākṣāt-kṛtaṃ | tena sa sarva-jña ity ucyate | tatra saṃvṛtir loka-pracāratas tathā-gatena dṛṣṭā | yaḥ punaḥ parama-arthaḥ so * an-abhilāpyaḥ | an-ājñeyo * a-vijñeyo * a-deśito * a-prakāśito yāvad a-kriyo yāvan na lābho na + a-lābho na sukhaṃ na duṣkhaṃ na yaśo na + a-yaśaḥ | na rūpaṃ na + a-rūpam ity ādi || tatra jinena jagasya kṛtena saṃvṛti deśita loka-hitāya | yena jagat su-gatasya sakāśe saṃjanayīha prasāda-sukha-arthe || saṃvṛti prajña-mayī nara-siṃhaḥ ṣaḍ-gatayo bhaṇi satva-gaṇānāṃ | naraka-tiraś ca tathā + eva ca pretān āsura-kāya narāṃś ca marūṃś ca || nīca-kulāṃs tatha ucca-kulāṃś ca āḍhya-kulāṃś ca daridra-kulāṃś ca + ity ādi || punaś ca + uktaṃ | katama eṣa dharmo yo bhagavatā vyākṛto * an-uttarāyāṃ samyak-saṃbodhau | kiṃ rūpam uta vedanā āho śvit saṃjñā uta-āho saṃskārā atha vijñānaṃ bhagavatā vyākṛtam an-uttarāyāṃ samyak-saṃbodhāv iti | teṣām etad abhūt | na rūpaṃ yāvan na vijñānaṃ bhagavatā vyākṛtam an-uttarāyāṃ samyak-saṃbodhau | tat kasya hetoḥ | an-utpādo hi rūpam an-utpādo bodhiḥ | tat katham an-utpādo * an-utpādam abhisaṃbudhyate | evaṃ yāvad vijñānam || pe || tad evam an-upalabhyamāneṣu sarva-dharmeṣu katamo * atra buddhaḥ | katamā bodhiḥ | katamo bodhi-satvaḥ | katamad vyākaraṇam | śūnyaṃ hi rūpaṃ rūpeṇa yāvad vijñānaṃ || pe || yāvad eva vyavahāra-mātram etat | nāma-dhey-mātraṃ saṃketa-mātraṃ saṃvṛti-mātraṃ prajñapti-mātraṃ | na + alam atra paṇḍitair abhiniveśa utpādayitavya iti || tathā + atra + eva + āhuḥ | nirmāṇa-ratayo devā yathā vayaṃ bhagavan | bhagavato bhāṣitasya + artham ājānīmaḥ | sarva-dharmā bhūta-koṭir an-anta-koṭir an-āvaraṇa-koṭir a-pratiṣṭhita-koṭir ity ādi || sarva-dharmā bhagavan bodhiḥ | sva-bhāva-virahitā boddhavyāḥ | antaśa ānantaryāṇy api bodhiḥ | tat kasya hetoḥ | a-prakṛtikā hi bhagavan bodhir a-prakṛtikāni ca * pañca + ānantaryāṇi | tena + ucyate ānantaryāṇi bodhir iti | tathā vihasyante bhagavan ye ke-cit parinirvātu-kāmāḥ | tat kasya hetoḥ | yadi kaś-cit saṃsāra-pratipanno bhavet | sa nirvāṇaṃ paryeṣatae iti || punar uktaṃ | bhūta-koṭir iti bhagavan yad uktaṃ nirmāṇa-ratibhir devais tatra vayaṃ bhūtam api na + upalabhāmahe | kiṃ punar asya koṭim | tat kasya hetoḥ | yo hi kaś-cid bhagavan bhūtam upalabhate | koṭim api sa tasya + upalabhate dvaye ca + asau carati + iti || tathā + atra + eva sahāṃpati-brahmaṇā śāstā stutaḥ || supiti yatha naraḥ kṣudhā + abhibhūtaḥ śata-rasa-bhojana-bhuñjino ca tṛptaḥ | na pi ca kṣudha na bhojanaṃ na satvaḥ supina yathā + eva nidṛṣṭa sarva-dharmāḥ || bhaṇi naru paṭhane mano-jña-vācaṃ priyu bhavatī na ca saṃkramo * asti vācaṃ | na ca vacana ca + asya rakta vācām upalabhase na ca tatra saṃśayo * asti || śruṇati yatha mano-jña vīṇa-śabdaṃ madhura na ca + asti sva-bhāvataḥ sa śabdaḥ | tatha imi vidu skandha prekṣamāṇo na labhati bhāvu sva-bhāvataḥ su-medhāḥ || pe || yatha naru iha śaṅkha-śabda śrutvā vimṛśati vidva kuto ya prādu-bhūtaḥ | na ca labhati sva-bhāva śūnya-bhāvaṃ tatha tv aya dṛṣṭa nara-indra sarva-dharmāḥ || yatha naru iha bhojanaṃ praṇītaṃ vimṛśati aṅgaśu siddham a-svabhāvam | yatha rasu tatha te * aṅga tat-sva-bhāvās tatha tv aya dṛṣṭa maha-rṣi sarva-dharmāḥ || yatha naru iha indra-yaṣṭi dṛṣṭvā vimṛśati aṅgaśu niḥ-sva-bhāva śūnyam | vimṛśatu yatha yaṣṭi te * aṅga śūnyās tatha tv aya dṛṣṭa maha-rṣi sarva-dharmāḥ || pura-vara yatha aṅgaśo vibhajya nagaru sva-bhāvatu nāmato na labdham | yatha nagara tatha + aṅga sarva-śūnyās tatha tv aya dṛṣṭa nara-indra sarva-dharmāḥ || mudita yatha narāga mukta bherī harṣa janeti sva-bhāva-śūnya-śabdā | svaru yatha tatha te * aṅga tat-svabhāvaṃ tatha tv aya dṛṣṭa maha-rṣi sarva-dharmāḥ || ... ... hanatu yatha narasya tāṃ hi bherīṃ pratighu na vidyati na + api sneha-dhātuḥ | vimṛśatu bherī + iva te * aṅga tat-sva-bhāvās tatha tv aya dṛṣṭa nara-indra sarva-dharmāḥ || hanatu yatha narasya tāṃ hi bherīṃ svaru na sa manyati rāmayāmi lokam | svaru yatha tatha te * aṅga tat-sva-bhāvāḥ tatha tv aya dṛṣṭa nara-indra sarva-dharmāḥ || hanatu yatha narasya tasya bheryāṃ na pi svaru aṅgaśu na + api sa sva-tantraḥ | svaru yatha tatha te * aṅga tat-sva-bhāvās tatha tv aya dṛṣṭa maha-rṣi sarva-dharmāḥ || punaś ca + uktaṃ | satva-ārambaṇa-nāyakena kathitā maitrī śubhā-bhāvanā | satvaś ca + asya vibhāvitaḥ su-viditaṃ niḥ-satva sarvaṃ jagat | tatra + evaṃ dvi-pada-uttamo * a-kaluṣo niḥ-saṃśayā mānasaḥ | tena tvā su-gataṃ vibhāvita-matiṃ pūjema pūjā-ariham || duṣkhaṃ cā * su-gatā [doubtful] daśa-ddiśi-gataṃ na + evaṃ parīdṛśyate | satveṣū karuṇā ca nāma bhaṇitā deva-ati-deva tvayā | evaṃ bho jina-puṅ-gavā jina-mataṃ ajñāta yathāvataḥ | tena tvāṃ dvi-pada-uttamā nara-varāḥ pūjema pūjā-ariham || satvāna + eva na duṣkhaṃ śākya-muninā yasya + apanītaṃ dukhaṃ | jātās te muditāś ca hṛṣṭa-manaso * a-ratīś ca tair na + uditāḥ || evaṃ buddha-nayaṃ a-cintiya-nayaṃ yāthāvato jānato | tasmāt pūjiya tvāṃ narāṇa pravaraṃ prāyema prāptaṃ phalaṃ || kāyaḥ kāya-vivarjitena muninā na + āsādito mārgatāṃ | na + evaṃ te smṛti-nāyakā na bhaṇitā na + eva pramuṣṭā smṛtiḥ || uktaṃ ca + u su-gatena bhāva-pathimāḥ kāyaṃ gatā bhāvanāḥ | evaṃ buddha-nayaṃ viditva su-gatā pūjā kṛtā tāyinaḥ || bhāvethaḥ śamathaṃ vipaśyanam ayaṃ mārgaṃ dukhā śāntaye | śāntās te bhagavan sa-vāsana-malā yehī jagat kliṣyate || śamathaś ca + atha vipaśyanā na ca malā sarve * ati śūnyā mune | asmin deva-gaṇā na kāṅkṣa kva-canā pūjentu tvāṃ nāyakaṃ | ity ādi || punar uktaṃ | śūnyaṃ hi cakṣuś cakṣuḥ-sva-bhāvena | yasya ca dharmasya sva-bhāvo na vidyate so * a-vastukaḥ | yo * a-vastukaḥ so * a-pariniṣpannaḥ yo * a-pariniṣpannaḥ sa na + utpadyate na nirudhyate | pe || yat triṣv apy adhvasu na + upalabhyate na tac cakṣur na + indriyaṃ kathaṃ tasya vyavahāro jñeyaḥ | tad yathā + api nāma rikta-muṣṭir a-līkaḥ | yāvad eva nāma-mātraṃ na + u tu khalu parama-arthato riktam upalabhyate na muṣṭiḥ | evaṃ cakṣuś ca + indriyaṃ ca rikte muṣṭi-sadṛśam a-līkam a-sad-bhūtaṃ tucchaṃ mṛṣā-moṣa-dharme bāla-upalāpanaṃ mūrkha-saṃmohanam yāvad eva nāma-mātram || punar atra + eva + āha | svapna-antare mahā-vṛṣṭir āsravāṇāṃ pravartanā | darśitā te mahā-vīra āsrava-utpatti-paṇḍitāḥ || svapne yathā śiraś-chedo dṛṣṭas te āsrava-kṣayaḥ | darśitaḥ sarva-vijñānāṃ sarva-darśin namo * astu te || atra + eva ca drumeṇa kinnara-rājena bhagavān pṛṣṭaḥ pratyāha | yad vadasi śūnyatāṃ ca vyākaraṇaṃ | ca + apy ahaṃ na jānāmi | syād yadi kiṃ-cid a-śūnyaṃ na bhavej jinena + asya vyākaraṇam || kiṃ-kāraṇaṃ | tathā hi | sthitaṃ bhavet tat svake bhave | kūṭa-stha-nir-vikāraṃ | na tasya vṛddhir na parihāṇiḥ | na kriyā na ca kāraṇaṃ | yat sva-bhāva-śūnyam ādarśa-maṇḍale su-pariśuddhe saṃdṛśyate pratibimbam | tathā + eva druma jānīhi + imān dharmān | a-vi-kāraṃ dharma-dhātum imāṃ ca pūjāṃ druma + aṅgaśo vicārayasi | aṅgaśo nirīkṣya pūjāṃ | katame * a-vi-kāriṇo * aṅgāḥ || yad api ca nir-īhakatvaṃ kriyāṃ ca na jānase mayā proktaṃ | śakaṭa-aṅga saṃnipātaṃ nirīkṣva śakaṭasya ca + eva kriyāṃ || karma ca me ākhyātaṃ kartā na vidyate daśasu dikṣu | vāta-īritād iva taror yathā hi nivartate vahniḥ || na ca māruto na ca taruś cetayati huta-aśanaṃ ca yajane | na nivartate vahnis tathā + eva karmasya kartāraḥ || yad api vadase na ca saṃcaya puṇyasya hi vidyate | su-caritasya samudāgamaś ca | bodhis tasya + api śṛṇu kramanta tvaṃ | yathā bhaṇasi manuṣyāṇām āyuḥ-parimāṇaṃ varṣa-śataṃ jīvin | na ca + asti varṣa-puñjī | ayam api samudāgamas tad-vad iti || bhagavatyām apy uktaṃ | kiṃ punar āyuṣman subhūte utpanno dharma utpadyate uta + an-utpannaḥ | subhūtir āha | na + aham āyuṣman śāriputra utpannasya dharmasya + utpattim icchāmi na ca + an-utpannasya + iti || dharma-saṃgītyām apy uktaṃ | tathatā tathatā + iti kula-putra śūnyatāyā etad adhivacanaṃ | sā ca śūnyatā na + utpadyate na nirudhyate | āha | yady evaṃ dharmāḥ śūnyā uktā bhagavatā tasmāt sarva-dharmā na + utpatsyante na nirotsyante | nir-ārambho bodhi-satvaḥ | āha | evam eva kula-putra tathā yathā + abhisaṃbudhyase sarva-dharmā na + utpadyante na nirudhyante | āha | yad etad uktaṃ bhagavatā | saṃskṛtā dharmā utpadyante nirudhyante ca + ity asya tathā-gata-bhāṣitasya ko * abhiprāyaḥ | āha | utpāda-nirodha-abhiniviṣṭaḥ kula-putra loka-saṃniveśaḥ | tatra tathā-gato mahā-kāruṇiko lokasya + uttrāsa-pada-parihāra-arthaṃ vyavahāra-vaśād uktavān utpadyante nirudhyante ca + iti | na ca + atra kasya-cid dharmasya + utpādo na nirodha iti || punar atra + eva + uktaṃ | tatra bhagavaṃś cakṣū-rūpeṣu na raṇati śrotraṃ | śabdeṣu | yāvan mano-dharmeṣu na raṇati | sa dharmaḥ | tatra kathaṃ cakṣū-rūpeṣu na raṇati | saṃsarga-a-bhāvāt | na hi cakṣū-rūpeṇa saṃsṛjyate | yāvan na mano-dharmeṇa saṃsṛjyate | yan na saṃsṛjyate tan na raṇati | a-dvitīyasya bhagavan dharmasya raṇaṃ na + asti | a-dvitīyāś ca bhagavan sarva-dharmāḥ paras-paraṃ na jānanti na vijānanti | na kalpayanti na vikalpayanti | na saṃbhavanti na visaṃbhavanti | na hīyante na varddhante | na rajyanti | na virajyanti | na saṃsaranti na parinirvānti na + ete kasya-cit | na + eṣāṃ kaś-cit | na + ete bhagavan dharmā udvijante na saṃkliśyante na vyavadāyante | evam ahaṃ bhagavan jānāmy evam avabudhye | yad apy ahaṃ | bhagavann evaṃ vadāmi | evam ahaṃ jānāmy evam ahaṃ budhyāmi + iti | āyatanānām eṣa vi-kāraḥ | na ca bhagavann āyatanānām evaṃ bhavati | asmākam eṣa vi-kāra iti | yo hy evaṃ jānāti sa na kena-cit sārddhaṃ vivadati | yan na vivadati tac * chramaṇa-dharmam anusarati + iti | tathā dharma-darśanaṃ buddha-darśanaṃ sarva-satva-darśanaṃ sarva-satva-hetu-pratyaya-darśanaṃ śūnyatā-darśanaṃ śūnyatā-darśanam a-darśanaṃ | a-darśanaṃ bhagavan sarva-dharmāṇāṃ darśanaṃ samyag-darśanam iti || katham an-adhiṣṭhānā saṃvṛtir yuktā | kathaṃ punar a-yuktā | yathā + a-sati sthāṇau puruṣa-bhrāntiḥ | kasya punaḥ śūnyatā-vādinaḥ parama-arthataḥ sthāṇuḥ siddho yad-āśrayāt puruṣa-bhrāntiḥ syād | a-mūlā eva ca sarva-dharmās tatvato mūla-an-upapatteḥ || tathā ca + uktam ārya-vimalakīrti-nirdeśe | a-bhūta-parikalpasya kiṃ mūlaṃ | āha | viparyastā saṃjñā mūlaṃ | āha | viparyastāyāḥ saṃjñāyāḥ kiṃ mūlaṃ | a-pratiṣṭhānaṃ mūlaṃ | āha | a-pratiṣṭhāyāḥ kiṃ mūlaṃ | āha | yan mañjuśrīr a-pratiṣṭhānaṃ na tasya kiñ-cin mūlam iti hy a-pratiṣṭhāna-mūla-pratiṣṭhitāḥ sarva-dharmā iti || iyaṃ samāsataḥ prajñā-pāramitā citta-śuddhy-arthinā bhāvayitavyā | bhāvayitvā ca kleśa-ripu-raṇa-kuśalena bhavitavyaṃ | na sva-gṛha-śūreṇa || yathā + uktam ārya-dharma-saṃgīti-sūtre | na śūnyatā-vādī loka-dharmaiḥ saṃhriyate * a-niśritatvāt | na sa lābhena saṃhṛṣyāti | a-lābhena na vi-manā bhavati | yaśasā na vismayate * a-yaśasā na saṃkucati | nindayā na + avalīyate | praśaṃsayā na + anunīyate | sukhena na rajyate duṣkhena na virajyate | yo hy evaṃ loka-dharmair na saṃhriyate sa śūnyatāṃ jānītae iti || tathā śūnyatā-vādino na kva-cid anurāgo na vi-rāgaḥ | yasmin rajyeta tac * chūnyam eva jānīte | śūnyam eva paśyati | na + asau śūnyatāṃ jānīte yaḥ kva-cid dharme rajyate vā virajyate vā tathā na + asau śūnyatāṃ jānīte yaḥ kena-cit sārddhaṃ vi-grahaṃ vi-vādaṃ vā kuryāc * chūnyam eva jānīte tac * chūnyam eva paśyati + ity ādi || etat saṃkṣepāc citta-śodhanam || atha + evam api parama-viśuddhir dharma-darśane sati | iha pañca-kaṣāya-saṃkliṣṭasya kalyāṇa-mitra-avasāditasya vā saṃkṣepeṇa tāvat kutra yatnaṃ kṛtvā śīghraṃ citta-śuddhir bhavati | ātma-bahu-māna-para-avajñā-tyāge * anayor mūlam ātma-satva-dṛṣṭiḥ | sā ca + etad-abhyāsāt su-karaṃ prahīyatae iti para-gauravam ātma-avajñā ca + evaṃ bhāvanīyā || yadi satvo yadi skandhāḥ kṣamatā sarvathā sthitā | ekasya hi para-ātmatvaṃ viruddhaṃ saṃbhavet kathaṃ || vinā + ālambanam apy etad ācaranty eva dehinaḥ | an-ādi-kalyāna-abhyāsāt kim abhyāsasya duṣ-karam || evam abhyāsa-vaśyatve tulye kasmāt sukha-udayam | para-gauravam utsṛjya sva-sukhāyān yad iṣyate || cintā-maṇir yathā + uktāś ca santi gaurava-hetavaḥ | na tu me gauravāt saukhyam iha + api jana-dur-bhagāt || tasmāt satva-antare yad-vad rūkṣa-matsara-māninaḥ | ātma-snehavato vṛttir bhāvayet tad-viparyayam || ātmano bahu-māno * ayaṃ stuti-nindā-ādi-sekataḥ | vardhate nāraka-vaśāt sekān naraka-vahni-vat || śabdas tāvad a-cittatvān māṃ stauti + iti na saṃbhavaḥ | paraḥ kila mayi prīta ity ayaṃ me mati-bhramaḥ || tat-tuṣṭyā + eva mama prītiḥ sāmānye na sadā + astu sā | tat-sukhena na cet kāryaṃ tena tuṣṭena kiṃ mama || anyatra mayi vā prītyā kiṃ hi me parakīyayā | na me pareṇa tuṣṭena kāye saukhyam iha + aṇv api || evaṃ jñātvā prahātavyā kalpanā nir-vibandhanā | a-kīrti-nindā sat-kārā evaṃ jñeyāś ca niṣ-phalāḥ || na dharmo na + āyur ārogyaṃ na balaṃ vandanā-ādibhiḥ | yad-vad utprāsyamānasya vikārair anya-kāyikaiḥ || hṛṣṭasya + atha viṣaṇṇasya lābha-a-lābhau sama-udayau | vivarjya niṣ-phalaṃ tasmād bhaveyaṃ śaila-mānasaḥ || saṃstava-tyāgāc ca śīghraṃ citta-viśuddhir bhavati | iti || tatra + api cintyate | nimitta-udgraha-saṃbhūtā praty-abhijñā punaḥ punaḥ | utpādayaty anu-nayaṃ jāyate pratigho * apy ataḥ || pratigha-anunayau yasya tasya pāpam a-vāritam | abhyākhyānāni citrāṇi mātsaryaṃ ca + īrṣyayā saha || lābha-ādi-kāmatā nāma ity ādy āvartate bahu | tasmāt sarva-prayatnena saṃstavaṃ praharen muniḥ || sādṛśyād anyad apy etad vāri-sroto-vad īkṣyate | tad eva + idam iti bhrāntyā tatve tiṣṭhāmy ato balāt || a-vastu ca + etat sādṛśyaṃ duṣkhaṃ ca janayiṣyati | ahaṃ ca + etac ca sarvaṃ ca na cirān na bhaviṣyati | iti || ātma-bhāva-pariśuddhiś caturdaśaḥ paricchedaḥ || [xv. bhogapuṇyaśuddhi] bhoga-puṇya-śuddhiḥ pañcadaśaḥ paricchedaḥ || śikṣā-samuccayasya + ātma-śuddhy-an-antaraṃ bhoga-śuddhiḥ saṃcaya-a-bhāvāt | pṛthag iha lekhitā | bhoga-śuddhiṃ ca jānīyāt samyag-ājīva-śodhanāt || yathā + uktam ārya-ugra-paripṛcchāyām | iha gṛha-pate gṛhī bodhi-satvo dharmeṇa bhogān paryeṣate na + a-dharmeṇa | samena na vi-ṣameṇa | samyag-ājīvo bhavati na vi-ṣama-ājīva iti || ārya-ratna-meghe * apy uktaṃ | na bodhi-satvo dāyakaṃ dāna-patiṃ dṛṣṭvā + īryā-patham āracayati | kathaṃ na + īryā-patham āracayati | na śanair mandaṃ mandaṃ kramān utkṣipati na nikṣipati yuga-mātra-prekṣikayā sa-viśvasta-prekṣikayā + an-ābhoga-prekṣikayā | evaṃ kāya-kuhanāṃ na karoti | kathaṃ vāk-kuhanāṃ na karoti | na bodhi-satvo lābha-hetor lābha-nidānaṃ manda-bhāṇī mṛdu-bhāṇī na priya-bhāṇī bhavati | na + anuvartana-vacanāni niścārayati | pe || kathaṃ na citta-kuhanāṃ kuroti | bodhi-satvo dāyakena dāna-patinā vā lābhena pravāryamāṇo vā ca + alpa-icchatāṃ darśayati | citte na spṛhām utpādayati | antar-dāha eṣa kula-putra yad vāca-alpa-icchatā cittena lābha-kāmatā | evaṃ hi kula-putra bodhi-satvaḥ kuhana-lapana-lābha-apagato bhavati | pe | na bodhi-satvo dāna-patiṃ vā dṛṣṭvā nimittaṃ karoti | vighāto me cīvareṇa | vighāto me pātreṇa | vighāto me glāna-bhaiṣajyena | na ca taṃ dāyakaṃ dāna-patiṃ vā kiṃ-cit prārthayate | na vācaṃ niścārayati | evaṃ hi bodhi-satvo nimitta-lābha-apagato bhavati | yāvan na bodhi-satvo dāyakaṃ dāna-patiṃ dṛṣṭvā evaṃ vācaṃ niścārayati | amukena + amukena vā me dāna-patinā + amukaṃ vastu pratipāditaṃ tasya ca mayā + amuka upakāraḥ kṛtaḥ | tena me śīlavān ayam iti kṛtvā idaṃ ca + idaṃ ca dattaṃ bahu-śruta iti | alpa-iccha iti kṛtvā | mayā ca tasya kāruṇya-cittam upasthāpya parigṛhītaṃ | pe || tatra kāya-kṣatir yad uta lābha-hetor lābha-nidānam ādhāvana-paridhāvanaṃ dauḥśīlya-samudācaraṇaṃ ca | citta-kṣatir yad uta prārthanā | lābhināṃ ca brahma-cāriṇām antike vyāpāda-bahulatā | evaṃ hi bodhi-satvo viṣama-paryeṣṭi-lābha-apagato bhavati | pe || iha bodhi-satvo na tulā-kūṭena na māna-kūṭena na visraṃbha-ghātikayā na dhūrtatayā lābham upārjayati | evaṃ hi bodhi-satvo * a-dharma-lābha-apagato bhavati | pe | ye te lābhā staupika-saṃsṛṣṭā vā dhārmika-saṃsṛṣṭā vā sāṃghika-saṃsṛṣṭā vā + a-dattā vā + an-anujñātā vā | tān na pratīcchati na svī-karoti | evaṃ hi bodhi-satvo * a-pariśuddha-lābha-apagato bhavati | yāval labdhā lābhaṃ na mamāyate | na dhanāyate | na saṃnidhiṃ karoti | kāla-anukālaṃ ca śramaṇa-brāhmaṇebhyo dadāti | mātā-pitṛ-mitra-amātya-jñāti-sālohitebhyaḥ kāla-anukālam ātmanā paribhuṅkte paribhuñjānaś ca + a-raktaḥ paribhuṅkte | sv-anadhyavasito na ca + ālabhyamāne lābhe kheda-cittam utpādayati | na paritapyati na ca dāyaka-dāna-patīnām antike * a-prasāda-cittam utpādayati + ity ādi || tatra + eṣa + apy asya bodhi-satvasya bhoga-śuddhir ātma-bhāva-śuddhi-vat para-hitāya bhavet || yathā + uktam ārya-vimalakīrti-nirdeśe | punar a-paraṃ bhadanta śāriputra ye praviśanti + idaṃ gṛhaṃ teṣāṃ samanantara-praviṣṭānāṃ sarva-kleśā na bādhante * ayaṃ dvitīya āścarya-adbhuto dharmaḥ || punar atra + eva + uktaṃ | atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā | na ca tat bhojanaṃ kṣīyate | yaiś ca bodhi-satvaiḥ śrāvakaiś ca śakra-brahma-loka-pālais tad anyaiś ca satvais tad bhojanaṃ bhuktaṃ teṣāṃ tādṛśaṃ sukhaṃ kāye * avakrāntaṃ yādṛśaṃ sarva-sukha-maṇḍitāyāṃ loka-dhātau bodhi-satvānāṃ sukhaṃ | sarva-roma-kūpebhyaś ca teṣāṃ tādṛśo gandhaḥ pravāti | tad yathā + api nāma tasyām eva sarva-gandha-su-gandhāyāṃ loka-dhātau vṛkṣāṇāṃ gandhaḥ || punaś ca + uktaṃ | yaiś ca bhadanta + ānanda bhikṣubhir an-avakrānta-niyāmair etad bhojanaṃ bhuktaṃ teṣām eva + avakrānta-niyamānāṃ pariṇaṃsyati | pe | yair an-utpādita-bodhi-cittaiḥ satvaiḥ paribhuktaṃ teṣām utpādita-bodhi-cittānāṃ pariṇaṃsyati | yair utpādita-bodhi-cittair bhuktaṃ teṣāṃ na + a-pratilabdha-kṣāntikānāṃ pariṇaṃsyati + iti vistaraḥ || śūnyatā-karuṇā garbha-ceṣṭitāt puṇya-śodhanam || uktaṃ hy ārya-gagana-gañja-sūtre | yad uta + ahaṃ-kāra-viśuddhaṃ tad dānaṃ dadāti | mama-kāra-viśuddhaṃ tad dānaṃ dadāti | hetu-viśuddhaṃ tad dānaṃ dadāti | dṛṣṭi-viśuddhaṃ tad dānaṃ dadāti | nimitta-viśuddhaṃ tad dānaṃ dadāti | nānātva-viśuddhaṃ tad dānaṃ dadāti | vipāka-pratikāṅkṣaṇā-viśuddhaṃ tad dānaṃ dadāti | yathā gaganaṃ sama-viśuddhaṃ tad dānaṃ dadāti || pe | yathā gaganam a-paryantam evam a-paryantī-kṛtena cittena tad dānaṃ dadāti | yathā gaganaṃ vistīrṇam an-āvaraṇam evaṃ bodhi-pariṇāmitaṃ tad dānaṃ dadāti | yathā gaganam a-rūpi evaṃ sarva-rūpa-a-niśritaṃ tad dānaṃ dadāti | yathā gaganam a-vedayitṛ | evaṃ sarva-vedita-pratiprasrabdhaṃ dānaṃ dadāti | evam a-saṃjñi a-saṃskṛtam a-vijñapti-lakṣaṇam evam a-pratijñānaṃ tad dānaṃ dadāti | yathā gaganaṃ sarva-buddha-kṣetra-spharaṇam evaṃ sarva-satva-maitrī-spharaṇaṃ tad dānaṃ dadāti | pe | yathā gaganaṃ sadā-prakāśam evaṃ citta-prakṛti-viśuddhaṃ tad dānaṃ dada-ti | yathā gaganaṃ sarva-satva-avakāśaṃ evaṃ sarva-satva-upajīvyaṃ tad dānaṃ dadāti | yāvad yathā nirmito nirmitāya dadāti nir-vikalpo * an-ābhogaḥ | citta-mano-vijñāna-vigataḥ sarva-dharma-niḥ-pratikāṅkṣī | evaṃ dvaya-vigamatayā māyā-lakṣaṇa-sva-bhāva-viśuddhaṃ bodhi-satvas tad dānaṃ dadāti | yasya + īdṛśo dāna-parityāgaḥ prajñā-jñānena ca sarva-satva-kleśa-parityāgaḥ | upāya-jñānena ca satva-a-parityāgaḥ | evaṃ tyāga-cittaḥ kula-putra bodhi-satvo gagana-sama-dāno bhavati || ārya-akṣayamati-sūtre * apy uktaṃ | na + asti satva-utpīḍanā-dānam | yāvan na + asti yathā-ukte ūna-dānaṃ | yāvan na + asti sarva-satveṣu dakṣiṇīyā-avamanyanā-dānaṃ | pe | na + asti nikranda-dānaṃ yāvan na + asti yācanakeṣu + upatapta-dānaṃ na + asty uccagghana ullāpana-dānaṃ na + asti parāṅ-mukha-dānaṃ na + asty apaviddha-dānaṃ na + asty a-sva-hasta-dānaṃ | pe | na + asty a-kalpika-dānaṃ | na + asty a-kāla-dānaṃ na + asti viṣa-śastra-dānaṃ na + asti satva-viheṭhanā-dānam iti || yat tarhy ugra-paripṛcchāyām uktaṃ | dāna-pāramitā-kālo * ayaṃ yasya yena + arthas tasya tat-pradāna-kālaḥ | api tu tathā + ahaṃ kariṣyāmi | madya-pebhya eva madya-pānaṃ dāsyāmi | tāṃs tān smṛti-saṃprajanye samādāpayiṣyāmi + iti || madya-pānād api nairāśya-kṛte bodhi-satve pratigho garīyān | satva-saṃgraha-hāniś ca + ato * anya-prasādana-upāya-a-saṃbhave madyaṃ deyam ity abhiprāyaḥ | śastra-ādiṣv api yady anubadha-gurula-ādy-avavicārād dānam āpadyeta | na + eva + āpattir ity ata eva gamyate | sūtreṣu tu sāmānyena pratiṣedha | ity uktā dāna-viśuddhi-dik || śīla-viśuddhir ārya-gagana-gañja-sūtre eva + abhihitā | a-virahita-bodhi-cittatā citta-viśuddhyai apagata-śrāvaka-praty-eka-buddha-cittatā prāmāṇika-viśuddhyai ity ādi || punar a-parā śīla-viśuddhiḥ | śuddhaṃ gaganaṃ śuddhaṃ tac-chīlaṃ |vi-malaṃ gaganaṃ vi-malaṃ tac-chīlaṃ | śāntaṃ gaganaṃ śāntaṃ tac-chīlaṃ | an-unnataṃ gaganam an-unnataṃ tac-chīlaṃ | anunītaṃ gaganam anunītaṃ tac-chīlam | yāvad a-chedya-a-bhedyaṃ gaganam a-chedya-a-bhedyaṃ tac-chīlam ity ādi || a-pratihataṃ gaganaṃ sarva-satva-a-pratigha-cittasya kṣānti-pariśuddhiḥ | sama-prayogaṃ gaganaṃ sarva-satva-sama-cittasya kṣānti-pariśuddhir ity ādi || tad yathā + api syān mahā-śāla-vanaṃ | tasmin kaś-cid eva + āgatya śālaṃ chindyāt | tatra teṣām avaśiṣṭānāṃ na + evaṃ bhavati | eṣa chinno vayam a-cchinnā iti | na teṣām anunayo na pratighaḥ | na kalpo na vikalpo na parikalpaḥ || yā + evaṃ kṣāntir iyaṃ bodhi-satvasya paramā gagana-samā kṣāntir | iti || ārya-ratna-cūḍa-sūtre vistaram uktvā āha | idam ucyate vīryaṃ | tasya kāya-pariśuddhiḥ | yat kāyasya pratibhāsa-pratibimba-jñānaṃ vāco * an-abhilāpya-jñānaṃ | cittasya + aty-anta-upaśama-jñānaṃ | tathā maitrī-saṃnāha-saṃnaddho mahā-karuṇā-adhiṣṭhāna-pratiṣṭhitaḥ | sarva-ākāra-vara-upetaṃ śūnyatā-ākāra-abhinirhṛtaṃ dhyānaṃ dhyāyati | tatra katamā sarva-ākāra-vara-upetā śūnyatā | yā na dāna-vi-kalā | yāvan na + upāya-vi-kalā | na mahā-maitrī-muditā-upekṣā-vi-kalā | na satya-jñāna-avatāra-vi-kalā | na bodhi-citta-satva-apekṣā-vi-kalā | na + āśaya-adhyāśaya-prayoga-vi-kalā | na dāna-priya-vadyatā + artha-kriyā samāna-arthatā-vi-kalā | na smṛti-saṃprajanya-vi-kalā | na smṛty-upasthāna-samyak-prahāṇa-rddhi-pāda-indriya-bala-bodhy-aṅga-aṣṭa-aṅga-mārga-vi-kalā na śamatha-vipaśyanā-vi-kalā | pe | upaśāntā ca sva-bhāvena | an-upaśāntā ca karma-kleśeṣu | upekṣikā ca sarva-dharmāṇāṃ | avekṣikā ca buddha-dharmāṇāṃ | jahā ca sva-lakṣaṇena | vikrāntā ca + adhiṣṭhāna-kāryatayā | a-vyāpṛtā ca sva-rasena | sadā vyāpṛtā ca buddha-kāryeṣu | śītī-bhūtā ca + upaśamena | sadā + ujjvalitā ca satva-paripāke | iyam ucyate sarva-ākāra-vara-upetā śūnyatā || yāvad iyaṃ kula-putra dhyāna-pāramitā caryā-pariśuddhir iti || etena prajñā-pariśuddhir veditavyā | evaṃ sarva-puṇyeṣv iti || tathā + ārya-vimalakīrti-nirdeśe * apy uktaṃ |sad-dharma-cakra-pravartana-mahā-parinirvāṇa-saṃdarśana-go-caraś ca bodhi-satva-caryā + a-tyajana-go-caraś ca + ayam api bodhi-satvasya go-cara | iti || bhoga-puṇya-śuddhiḥ pañcadaśaḥ paricchedaḥ || [xvi. bhadracaryāvidhiḥ] bhadra-caryā-vidhiḥ ṣoḍaśaḥ paricchedaḥ || idānīṃ trayāṇām api vṛddhir vācyā || kim arthaṃ | grahītāraḥ su-bahavaḥ sv-alpaṃ ca + idam anena kiṃ | na ca + ati-tṛpti-janakaṃ vardhanīyam idaṃ tataḥ || ati-tṛpti buddhatvaṃ | tan na śrāvaka-sādhāraṇena śuddhi-mātreṇa satvānāṃ janyatae ity arthaḥ | ātma-bhāvasya kā vṛddhir bala-an-ālasya vardhanaṃ || tatra + ārya-ratna-meghe balam uktaṃ |na sa satvaḥ satva-nikāye saṃvidyate yo bodhi-satvasya balena balaṃ mardayed ity ādi || tasya kathaṃ vardhanam | yad uktam ārya-tathā-gata-guhya-sūtre ārya-vajrapāṇer bala-darśana-vismita-ajātaśatru-pṛṣṭena bhagavatā | daśabhir mahā-rāja dharmaiḥ samanvāgato bodhi-satva evaṃ-rūpāṃ balavattāṃ pratilabhate |katamair daśabhiḥ | iha mahā-rāja bodhi-satvaḥ kāyaṃ jīvitaṃ ca parityajati | na ca punaḥ sad-dharmaṃ parityajati | sarva-satvānāṃ ca + avanamati na ca punar mānaṃ bṛṃhayati | dur-balānāṃ ca satvānāṃ kṣamate | na pratighaṃ karoti | jighatsitānāṃ ca satvānām agraṃ vara-bhojanaṃ dadāti | bhītānāṃ ca satvānām a-bhayaṃ dadāti | glānānāṃ ca satvānāṃ bhūta-cikitsāyai utsuko bhavati | daridrāṃś ca satvān bhogaiḥ saṃtarpayati | tathā-gata-caitye ca su-dhā-piṇḍa-lepanaṃ karoti | ānanda-vacanaṃ satvānāṃ śrāvayati | daridra-duṣkhitānāṃ ca satvānāṃ bhoga-saṃvibhāgaṃ karoti | śrānta-klāntānāṃ ca satvānāṃ bhāraṃ vahati | ebhir mahā-rāja daśabhir iti || an-ālasya-vardhanaṃ katamat | yad vīrya-vardhanaṃ | yathā + uktaṃ sāgaramati-sūtre | ārabdha-vīryeṇa sāgaramate bodhi-satvena bhavitavyaṃ sadā dṛḍha-parākrameṇa | tīvra-cchandena bodhi-satvena bhavitavyam a-nikṣipta-dhureṇa | ārabdha-vīryāṇāṃ hi sāgaramate bodhi-satvānāṃ na dur-labhā bhavaty an-uttarā samyak-saṃbodhiḥ | tat kasya hetoḥ | yatra sāgaramate vīryaṃ tatra bodhiḥ | kusīdānāṃ punaḥ su-dūra-vidūre bodhiḥ | na + asti kusīdasya dānaṃ yāvan na + asti prajñā na + asti kusīdasya para-artha iti || candra-pradīpa-sūtre * apy āha | utpalaṃ vāri-madhye vā so * anupūrveṇa vardhatae |ity ādi || iyaṃ saṃkṣepād ātma-bhāva-vṛddhiḥ || śūnyatā karuṇā-garbhād dānād bhogasya vardhanaṃ || yathā + uktaṃ vajra-cchedikāyāṃ | yo bodhi-satvo * a-pratiṣṭhito dānaṃ dadāti | tasya puṇya-skandhasya na su-karaṃ pramāṇam udgrahītum iti || mahatyām api prajñā-pāramitāyām uktaṃ | punar a-paraṃ śāriputra bodhi-satvena mahā-satvena + alpam api dānaṃ dadatā sarva-satveṣu sarva-ākāra-jñatāyām upāya-kauśalya-pariṇāmanatāyām a-prameyam a-saṃkhyeyaṃ kartu-kāmena prajñā-pāramitāyāṃ śikṣitavyam | tathā sarva-satvānāṃ mano-rathān paripūrayitu-kāmena | yāvaj jāta-rūpa-rajata-udyāna-rājya-ādibhir upakaraṇaiḥ prajñā-pāramitāyāṃ śikṣitavyam iti || vinā ca karuṇayā na bodhi-satvānāṃ kiṃ-cic ceṣṭitam iti vakṣyāmaḥ | iti saṃkṣepād bhoga-vṛddhiḥ || puṇya-vṛddhiḥ sarva-vṛddhīnāṃ mūlam iti tad-arthaṃ parikara-bandha ucyate || kṛtvā + ādāv eva yatnena vyavasāya-āśāyau dṛḍhau | karuṇāṃ ca puras-kṛtya yateta śubha-vṛddhaye || citta-śuddhi-kāla-bhāvitānāṃ vyavasāya-ādīnāṃ prayoga-ārambhe punar āmukhī-karaṇena dṛḍhatā + a-pādana-arthaḥ ślokaḥ | kṛtvā + ity ādi-pūrvaka eva || āsanna-yuddha-kālānāṃ astra-kauśalya-ādara-vat prayoga-sama-kālaṃ dṛḍhī-kariṣyāmi + iti śaithilya-nivāraṇa-artham ādi-grahaṇam | tatra kathaṃ vyavasāyaṃ dṛḍhī-karoti || yathā + ārya-sudhana ārya-maitreyam upasaṃprakrāntaḥ samyak-caryā-niḥ-samarthaḥ | pūrva-anta-koṭī-gata-kāya-praṇāmaḥ kāya-samanvāhāreṇa kāya-balaṃ dṛḍhī-kurvāṇaḥ | pūrva-anta-koṭī-gata-kāya citta-pariśuddhi-niṣ-kāraṇa-sāṃsārika-citta-pracāra-samanvāhāreṇa citta-manasi-kāraṃ nigṛhṇan | pūrva-anta-koṭy--a-sat-karma-laukika-kārya-prayukta-niṣ-prayojana-parisyanda-samanvāhāreṇa praty-utpanna-prayojana-mahā-sāmarthyaṃ vicintayan | pūrva-anta-a-bhūta-parikalpa-samutthita-vitatha-saṃkalpa-saṃdarśita-manasi-kāra-samanvāhāreṇa sarva-bodhi-satva-caryā-samyak-saṃkalpa-abhisaṃskāra-balaṃ samutthāpayan | atīta-ātma-bhāva-artha-prayoga-ārambha-viṣamatā-samanvāhāreṇa sarva-satva-ārambha-vaiśeṣikatayā + adhyāśaya-balaṃ dṛḍhī-kurvāṇaḥ | atīta-kāya-samudācāra-nir-āsvādatā-samanvāhāreṇa | sarva-buddha-dharma-pratilābha-prayoga-mahā-āśvāsa-pratilābha-indriya-vegān vivardhayamāno * atīta-adhva-viparyāsa-prayukta-mithyā-āśaya-prayoga-samanvāhṝeṇa | praty-utpanna-adhva-samyag-darśana-a-viparyāsa-saṃprayuktena bodhi-satva-praṇidhāna-samādānena saṃtatiṃ pariśodhayan | pūrva-anta-gata-āyoga-vīrya-ārambha-kārya-a-pariniṣpanna-ārya-samādāna-samanvāhāreṇa [doubtful] | praty-utpanna-buddha-dharma-samudāgama-pratyupasthānena mahā-vīrya-ārambha-vikrameṇa kāya-citta-saṃpragrahaṃ saṃjanayamānaḥ | pūrva-anta-koṭī-pañca-gaty-apāya-nikṣipta-ātma-para-nir-upakaraṇa-ākhya-nir-upajīvya-samucchraya-parigraha-samanvāhāreṇa | sarva-buddha-dharma-utthāpaka-sarva-jagad-upajīvya-sarva-kalyāṇa-mitra-ārāgaṇa-samarthya-ātma-bhāva-parigrahaṇatayā vipula-prīti-prāmodya-vegān vivardhayamānaḥ praty-utpanna-janma-abhinirvṛttaṃ jarā-vyādhi-maraṇa-śoka-ākara-bhūtaṃ saṃyoga-viyoga-nidhāna-bhūtaṃ samucchrayaṃ | apara-anta-kalpa-koṭī-gata-bodhi-satva-caryā-ācaraṇa-prayuktasya satva-paripācana-buddha-dharma-parigraha-prayuktasya tathā-gata-saṃdarśana-sarva-buddha-kṣetra-anucaraṇa-sarva-dharma-bhāṇaka-upasthāna-sarva-tathā-gata-śāsana-samanvāharaṇa-prayuktasya sarva-dharma-paryeṣṭi-sahāya-bhūtasya sarva-kalyāṇa-mitra-darśana-sarva-buddha-dharma-samudānayana-prayuktasya bodhi-satva-praṇidhi-jñāna-śarīrasya hetu-pratyaya-bhūtam avalokya-a-cintya-kuśala-mūla-indriya-vegān viva rdhayamāna iti | ārya-akṣayamati-nirdeśe mahā-yāna-sūtre * apy uktaṃ | eko bodhi-satvo * a-dvitīyo * a-sahāyo * an-uttarāyāṃ samyak-saṃbodhau saṃnāhaṃ saṃnahyati | sa vīrya-bala-parigṛhītena + adhyāśayena + a-para-avakāśa-a-svayaṃ-kārī | sva-bala-bala-udgataḥ | sa evaṃ dṛḍha-saṃnāhaḥ saṃnaddho | yat kiñ-cit sarva-satvānāṃ pariprāpayitavyaṃ bhaviṣyati tad ahaṃ pariprāpayiṣyāmi | yat sarva-āryāḥ sarva-nava-yāna-saṃprasthitā bodhi-satvā na pariprāpayiṣyanti tad ahaṃ pariprāpayiṣyāmi | na mama dānaṃ sahāyakaṃ |ahaṃ punar dānasya sahāyaḥ | na mama śīla-kṣānti-vīrya-dhyāna-prajñāḥ sahāyikāḥ | ahaṃ punaḥ śīla-kṣānti-vīrya-dhyāna-prajñānāṃ sahāyo | na + ahaṃ pāramitābhir upasthātavyo mayā punaḥ pāramitā upasthātavyāḥ | evaṃ saṃgraha-vastuṣu sarva-kuśala-mūleṣu caleyam | yāvad ekākinā mayā + a-dvitīyena + a-sahāyena vajra-maye mahī-maṇḍale sthitena sa-balaṃ sa-vāhanaṃ māraṃ dharṣayitvā eka-citta-kṣaṇa-sama-āyuktayā prajñayā + an-uttarā samyak-saṃbodhir abhisaṃboddhavyā + iti || ārya-vajra-dhvaja-sūtre * apy āha | tad yathā + api nāma sūryo deva-putra udayamāno na tiṣṭhati | jāty-andha-doṣeṇa | na tiṣṭhati gandharva-nagara-doṣeṇa | na tiṣṭhati catur-dvīpa-loka-dhātu-bhūmi-rajo-doṣeṇa | na tiṣṭhati rāhv-asura-indra-doṣeṇa | na tiṣṭhati dhūma-maṇḍala-doṣeṇa | na tiṣṭhati jambū-dvīpa-kleśa-doṣeṇa | na tiṣṭhati nānā-chāyā-doṣeṇa | na tiṣṭhati vi-ṣama-parvata-doṣeṇa | evam eva bodhi-satvo mahā-satvaḥ smṛti-saṃprajanya-vipula-gambhīra-cetā a-dīna-satvo guṇa-caryā-jñāna-caryā-avasānaṃ yāvan na vivartate satva-drauhilya-doṣaiḥ | na vipravasati kuśala-mūla-pariṇāmaiḥ | satva-dṛṣṭi-kāluṣya-doṣair na vivartate | satva-kṣobha-cetobhir na dūrī-bhavati | satva-vinaṣṭa-saṃtatyā bodhi-saṃnāhaṃ na viṣkambhayati | sarva-jagat-paritrāṇa-praṇidhānasya satva-kali-kaluṣair na sraṃsanāṃ karoti yāvad bāla-jana-samavadhānena | na nirvidyate para-satva-doṣaiś ca | tat kasya hetoḥ | an-āvaraṇa-maṇḍalam etad udayati | yad uta sarva-jagad-viśuddhi-vinayāya | pe || yaś ca teṣāṃ sarva-satvānāṃ duṣkha-skandho vividhaṃ ca + āvaraṇīyaṃ karma samutthitaṃ yena te āvaraṇīyena karmaṇā buddhān na paśyanti | dharmaṃ na śṛṇvanti | saṃghaṃ na jānanti | tad ahaṃ teṣāṃ tri-vidham āvaraṇīyaṃ karma + upacitaṃ duṣkha-skandhena svakena śarīreṇa + upādadāmi tāsu tāsu naraka-upapattiṣv apāya-bhūmiṣu saṃvāseṣu ca | te ca sarva-satvās tataś cyavantāṃ | ahaṃ ca duṣkha-upādānam upādadāmi vyavasyāmy utsahe | na nivarte na palāyāmi na + uttrasyāmi na saṃtrasyāmi na bibhemi na pratyudāvarte na viṣīdāmi | tat kasya hetoḥ | a-vaśyaṃ nirvāhayitavyo mayā sarva-satvānāṃ bhāro | na + eṣa mama kāma-kāraḥ | sarva-satva-uttāraṇa-praṇidhānaṃ mama | mayā sarva-satvāḥ parimocayitavyā | mayā sarva-jagat samuttārayitavyaṃ | jāti-kāntārāj jarā-kāntārād vyādhi-kāntārāc cyuty-upapati-kāntārāt sarva-āpatti-kāntārāt sarva-apāya-kāntārāt sarva-saṃsāra-kāntārāt sarva-dṛṣṭi-gahana-kāntārāt kuśala-dharma-praṇāśa-kāntārād a-jñāna-samutthita-kāntārāt tad ete mayā sarva-satvāḥ sarva-kāntārebhyaḥ parimocayitavyāḥ | tṛṣṇā-jāla-saktā a-vidyā-nivaraṇa-āvṛtā bhava-tṛṣṇā-saṃprayuktāḥ praṇāśa-paryavasānā duṣkha-pañjara-prakṣiptāś cāraka-saṃniśritā | a-budhāḥ pratijñā-viruddhāḥ saṃśaya-bhūtāḥ sadā vi-matayo * a-kṣema-darśinaḥ | a-niḥ-śaraṇa-kuśalā bhava-arṇave āvarta-maṇḍala-eka-caraṇāḥ | pe || sarva-satvānām an-uttara-jñāna-rājya-pratiṣṭhāpana-artham ahaṃ carāmi | na + ahaṃ kevalam ātma-parimocana-abhiyuktaḥ | sarva-satvā hy ete mayā sarva-jñatā-citta-plavena saṃsāra-dur-gād * dhartavyā | mahā-prapātād abhyutkṣeptavyāḥ | sarva-upadravebhyaḥ parimocayitavyāḥ | saṃsāra-srotasaḥ pratārayitavyā ātmanā mayā sarva-satva-duṣkha-skandho * adhyavasitaḥ | yāvad utsahe * ahaṃ sarva-apāyeṣu sarva-loka-dhātu-paryāpanneṣu sarva-duṣkha-vāsam anubhavitum | na ca mayā sarva-satvāḥ kuśala-mūlair vañcitavyāḥ | vyavasyāmy aham eka-ekasminn apāye * apara-anta-koṭī-gatān kalpān saṃvasayituṃ | yathā ca eka-apāye tathā sarva-apāya-nir-avaśeṣa-sarva-loka-dhātu-paryāpanneṣu sarva-satva-parimocana-nidānaṃ |tat kasya hetoḥ | varaṃ khalu punar aham eko duṣkhitaḥ syāṃ na ca + ime sarva-satvāḥ apāya-bhūmi-prapatitāḥ | mayā tatra + ātmā bandhako dātavyaḥ | sarva-jagac ca niḥ-kretavyaṃ naraka-tiryag-yoni-yama-loka-kāntārād ahaṃ ca sarva-satvānām arthāya sarva-duṣkha-vedanā-skandham anena svakena śarīreṇa + anubhaveyam | sarva-satva-nidānam ahaṃ ca sarva-satvānāṃ prātibhāvyam utsahe satya-vādī pratyayito * a-visaṃvādakaḥ | na ca mayā sarva-satvāḥ parityaktāḥ | tat kasya hetoḥ | sarva-satva-ārambaṇo mama sarva-jñatā-citta-utpāda utpanno yad uta sarva-jagat-parimocanāya | na ca + ahaṃ rati-kāmatayā + an-uttarāyāṃ samyak-saṃbodhau saṃprasthito na + api pañca-kāma-guṇa-raty-anubhavanāya na + api kāma-viṣaya-niṣevaṇāya | na ca + aham anyo-nya-kāma-dhātu-paryāpanna-rati-vyūha-samudānayanāya carāmi bodhi-satva-caryāṃ | tat kasya hetoḥ | a-ratayo hy eṣā sarva-loka-ratayaḥ |māra-viṣaya eṣa yad uta kāma-viṣaya-niṣevaṇaṃ | dur-buddhi-sevito hy eṣa mārgaḥ |sarva-buddhi-vivarṇito hy ayam upadeśaḥ yad uta kāma-niṣevaṇaṃ |ataś ca + eṣa sarva-duṣkha-skandhasya + utpāda eva niṣevaṇaṃ ata eva ca naraka-tiryag-yoni-yama-lokānām utpādaḥ | kalaha-bhaṇḍana-vivāda-kṣobhāś ca satvānām ata eva prādur-bhavanti | ete ca satvāḥ kāmān niṣevamāṇāḥ buddhānāṃ bhagavatāṃ sakāśād dūrī-bhavanti | svarga-upapatter apy ete kāmā antarāyāya saṃvartante | kiṃ punar an-uttarasya jñāna-rājasya sarva-satva-yoga-kṣemasya | so * aham evam a-pramāṇa-doṣān kāmānāṃ paśyan parīttān ādīptāṃs tasmād aham etan nidānam a-caraṇatāyāṃ pratipatsye || pe || tathā tathā + eva mayā kuśala-mūlaṃ pariṇāmayitavyaṃ yathā yathā + eva sarva-satvā aty-anta-sukham a-vedita-sukhaṃ yāvat sarva-jñatā-sukhaṃ pratilabheran | mayā sārathinā mayā pariṇāyakena mayā + ulkā-dhāriṇā mayā kṣema-gati-darśakena mayā kṣaṇa-gati-pratilabdhena mayā + upāya-jñena mayā + artha-viduṣā mayā saṃsāra-sāgare sarva-jña-jñāna-yāna-pātra-mahā-deśa-sthitena mayā pariṇāmana-kuśalena mayā pāra-darśakena || pe || na khalu punar asmiṃś cāturmahā-dvīpake loka-dhātau yāvantaḥ satvās tāvanta eva sūryā udāgacchanti cāturdvīpaka-loka-dhātv-avabhāsanāya | atha ca punar eka eva + eṣāṃ sūrya udāgacchati catur-dvīpa-avabhāsanāya | na ca teṣāṃ satvānāṃ catur-dvīpa-upapannānāṃ svaka-svakaiḥ śarīrair avabhāsaḥ prādur-bhavati | yena te divasa-saṃkhyāṃ jānīyuḥ | sva-kāryaṃ vā pariprāpayeyuḥ | sasyāni vā paripācayeyuḥ | ahar ahar vā udyāna-nagareṣu rati-krīḍā-paribhogam anubhaveyuḥ | diśo vā paśyeyuḥ | gamana-āgamanaṃ vā grāma-nagara-nigama-rāṣṭra-rāja-dhānīṣu kuryuḥ | vyavahāra-kāryeṣu prayujyeran |pe | atha ca punaḥ sūryasya deva-putrasya + udayata ekasya sūrya-maṇḍalasya + a-dvitīyasya cāturdvīpake loka-dhātau sarva-satvānām avabhāsaḥ prādur-bhavati | evam eva bodhi-satvasya mahā-satvasya kuśala-mūlāny upārpayamānasya kuśala-mūlaṃ pariṇāmayamānasya + evaṃ cittam utpadyate | na + eteṣāṃ satvānāṃ tat kuśala-mūlaṃ vidyate yena te ātmānaṃ paritrāyeran | kaḥ punar vādaḥ param | ahaṃ punaḥ sarva-satvānāṃ kṛtaśaḥ kuśala-mūlāni samudānayāmi kuśala-mūlaṃ pariṇāmayāmi | yad uta sarva-satva-mocanāya | sarva-satvānām avabhāsanāya sarva-satvānāṃ jñāpanāya sarav-satvānām avatāraṇāya sarva-satvānāṃ parigrahaṇāya sarva-satvānāṃ pariniṣpādanāya sarva-satvānāṃ prasādanāya sarva-satvānāṃ prahlādanāya sarva-satvānāṃ saṃśaya-cchedanāya āditya-maṇḍala-kalpair asmābhir bhavitavyaṃ | na paraḥ pratikāṅkṣitavyaḥ | na parasya + avakāśam utpādya satveṣu saṃnāha utsraṣṭavyaḥ | na ca sarva-satvānām antikāt sarva-satva-trāṇa-vyavaśāyo nivartayitavyaḥ | na pariṇāmanāyāḥ sarva-duṣkha-hatyā vinivartitavyaṃ | na parīttāni kuśala-mūlāni parigrahītavyāni | na parīttayā pariṇāmanayā tuṣṭir mantavyā ity ādi || ārya-akṣayamati-sūtre * apy āha | sa na kalpa-gaṇanayā bodhiṃ paryeṣate | iyataḥ kalpān saṃnatsyāmi | iyataḥ kalpān saṃnatsyāmi + iti | api tu khalv a-cintyam eva saṃnāhaṃ saṃnahyati | yāvatī pūrvā-koṭiḥ saṃsārasya yady etāvad ekaṃ rātriṃ-divaṃ bhavet | evaṃ-rūpai rātriṃ-divaiḥ pañcadaśa-daivasikena pakṣeṇa triṃśad-daivasikena māsena dvādaśa-māsikena saṃvatsareṇa anayā varṣa-gaṇanayā yāvad varṣa-śata-sahasreṇa + ekaṃ bodhi-cittam utpādayeyam ekaṃ ca tathā-gatam arhantaṃ samyak-saṃbuddhaṃ paśyeyaṃ | anena praveśena + anayā gaṇanayā gaṅgā-nadī-vālukā-samaiś citta-utpādais tathā-gata-darśanaiś ca eka-ekasya + api satvasya citta-caritaṃ jānīyāṃ | anena + eva praveśena + anayā gaṇanayā sarva-satvānāṃ tāvadbhiś citta-utpādais tathā-gata-darśanaiḥ sva-citta-caritāni prajanīyām ity an-avalīnaḥ | saṃnāho * ayaṃ bodhi-satvasya + a-kṣayaḥ saṃnāhaḥ |evaṃ dāna-ādiṣu bodhi-pākṣika-mahā-puruṣa-lakṣaṇeṣu ca nayaḥ || ārya-ratna-meghe * apy uktaṃ || na bodhi-satvaḥ satva-khaṭuṅkatāṃ satva-dur-dāntatāṃ jñātvā | alam ebhiḥ satvair evaṃ khaṭuṅkair evaṃ dur-dāntair iti | tato nidānaṃ parikhinnaḥ parā-pṛṣṭhī-bhūtaḥ | pariśuddhāyāṃ loka-dhātau praṇidhānaṃ karoti | yatra + īdṛśānāṃ satvānāṃ nāma + api na śṛṇuyāt | na ca satva-artha-vaimukhyasya bodhi-satva-pariśuddhāyāṃ loka-dhātāv upapattir bhavati | tatra prājño bodhi-satva evaṃ cittam utpādayati | tasmāt satva-dhātor ye satvāḥ syuḥ pratyavarā dhajaḍa-eḍa-mūka-jātīyāḥ | a-parinirvāṇa-dharmakāḥ kṛtsnā satva-dhātau na cikitsitāḥ sarva-buddhaiḥ sarva-bodhi-satvaiś ca pratyākhyātāḥ | teṣāṃ madīye buddha-kṣetre saṃnipātaḥ syāt | tān ahaṃ sarvān bodhi-maṇḍe niṣīdya + an-uttarāṃ samyak-saṃbodhim abhisaṃbodhayeyaṃ || evaṃ hi bodhi-satvasya cintayataś citta-utpāde citta-utpāde sarva-māra-bhavanāni prakampante | sarva-buddhāś ca + asya varṇa-vādino bhavanti + iti || evaṃ tāvat puṇya-vṛddhi-kāmena āśayo dṛḍhī-kartavyaḥ | āśaya-dṛḍhī-karaṇa-artham adhunā + ucyate | kiṃ punar anena dṛḍhī-kṛtena + iti | vimarṣa-nirāsāya dharma-saṃgīti-sūtre gaditaṃ |āśaye samyag bhagavan buddha-dharmāṇāṃ mūlaṃ | yasya punar āśayo na + asti sarve buddha-dharmās tasya dūre || āśaya-saṃpannasya punar bhagavan yadi buddhā na bhavanti gagana-talād dharma-śabdo niścarati kuḍma-vṛkṣebhyaś ca | āśaya-śuddhasya bodhi-satvasya sva-mano-jalpād eva sarva-avavāda-anuśāsanyo niścaranti | tasmāt tarhi bhagavan bodhi-satvena + āśaya-saṃpannena bhavitavyaṃ || tad yathā bhagavan yasya pādau tasya gamanaṃ evaṃ bhagavan yasya + āśayas tasya buddha-dharmāḥ |tad yathā bhagavan yasya + uttama-aṅgaṃ tasya jīvitaṃ evam eva bhagavan yasya + āśayas tasya buddha-bodhiḥ | tad yathā bhagavan yasya jīvitaṃ tasya lābhaḥ | evam eva bhagavan yasya + āśayas tasya buddhatva-lābhaḥ | tad yathā bhagavan satītvena + agnir jvalati | a-satītvena na jvalati | evam eva bhagavann āśaye sati bodhi-satvasya sarva-buddha-dharmā jvalanti | a-saty āśaye na jvalanti | tad yathā bhagavan satsv abhra-megheṣu varṣaṃ varṣaty a-satsu na varṣati | evam eva bhagavann āśaye sati buddha-dharmāḥ pravartante | tad yathā bhagavan yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpa-phalāni na bhūyaḥ prarohanti | evam eva bhagavan yasya + āśayo vipannas tasya sarve kuśalā dharmā na bhūyaḥ saṃbhavanti | tasmāt tarhi bhagavan bodhi-satvena buddha-bodhy-arthikena sva-āśayaḥ su-udgṛhītaḥ sv-ārakṣitaḥ su-śodhitaḥ sv-adhiṣṭhitaḥ kartavya iti || ko * ayam āśayo nāma | ārya-akṣayamati-sūtre * abhihitaḥ | sa khalu punar āśayo * a-kṛtrimaḥ a-kṛtakatvāt | a-kṛtako niḥ-sādhyatvāt | niḥ-sādhyaḥ su-viditatvāt | su-vidito nir-māyatvāt | nir-māyaḥ śuddhatvāt | śuddhaḥ ṛjukatvāt | ṛjukaḥ a-kuṭilatvāt | a-kuṭilaḥ spaṣṭatvāt | spaṣṭo * a-vi-ṣamatvāt | a-vi-ṣamaḥ sāratvāt | sāro * a-bhedyatvāt | a-bhedyo dṛḍhatvāt | dṛḍho * a-calitatvāt | a-calita a-niśritatvād ity ādi | ayam eva ca + adhika-adhika-guṇa-adhigama-pravṛtto * adhyāśaya ity ucyate || yathā + atra + eva + uktaṃ | uttaraṇa-adhyāśayo viśeṣa-gamanatayā ity ādi || api ca + adhyāśaya ucyate | saumyatā bhūteṣu | maitratā satveṣu | hita-cittatā āryeṣu | kāruṇyam an-āryeṣu | gauravaṃ guruṣu | trāṇatā a-trāṇeṣu | śaraṇatā a-śaraṇeṣu | dvīpatā + a-dvīpeṣu | parāyaṇatā a-parāyaṇeṣu | sahāyatā a-sahāyeṣu | ṛjutā kuṭileṣu | spaṣṭatā khaṭuṅkeṣu | a-śaṭhatā śaṭheṣu | a-māyā āgahana-cariteṣu | kṛta-jñatā a-kṛta-jñeṣu | kṛta-veditā drohiṣu | upakāritā an-upakāriṣu | satyatā a-bhūta-gateṣu | nir-mānatā śrabdheṣu | a-ninditā su a-nindanā kṛteṣu [doubtful] | an-ārocanatā para-skhaliteṣu | ārakṣaṇatā vipratipanneṣu | a-doṣa-darśanatā sarva-upāya-kauśalya-caryāsu | śuśrūṣaṇatā sarva-dakṣiṇīyeṣu | pradakṣiṇa-grāhitā + anuśāsanīṣv ity ādi || tad evaṃ vyavasāya-āśayau dṛḍhī-kṛtya kāruṇyaṃ puras-kṛtya yate śubha-vṛddhaye || yathā + uktam ārya-dharma-saṃgīti-sūtre | atha khalv avalokiteśvaro bodhi-satvo mahā-satvo bhagavantam etad avocat | na bhagavan bodhi-satvena + ati-bahuṣu dharmeṣu śikṣitavyaṃ | eko dharmo bhagavan bodhi-satvena sv-ārādhitaḥ su-pratividdhaḥ kartavyaḥ | tasya sarva-buddha-dharmāḥ kara-tala-gatā bhavanti | katama eka-dharmo | yad uta mahā-karuṇā | mahā-karuṇayā bhagavan bodhi-satvānāṃ sarva-buddha-dharmāḥ kara-tala-gatā bhavanti | tad yathā bhagavan yena rājñaś cakra-vartinaś cakra-ratnaṃ gacchati | tena sarvo bala-kāyo gacchati | evam eva bhagavan yena bodhi-satvasya mahā-karuṇā gacchati | tena sarve buddha-dharmā gacchanti | tad yathā bhagavann āditye udite satvāḥ karma-kriyāsu pracurā bhavanti | evam eva bhagavan mahā-karuṇā yatra + uditā bhavati tatra + anya-bodhi-karā dharmāḥ kriyāsu pracurā bhavanti | tad yathā bhagavan sarveṣām indriyāṇāṃ manasā + adhiṣṭhitānāṃ sva-sva-viṣaye grahaṇa-prācuryaṃ bhavati | evam eva bhagavan mahā-karuṇā-adhiṣṭhitānām anyeṣāṃ bodhi-karāṇāṃ dharmāṇāṃ svasmin svasmin karaṇīye prācuryaṃ bhavati | tad yathā bhagavan jīvita-indriye saty anyeṣām indriyāṇāṃ pravṛttir bhavati | evam eva bhagavan mahā-karuṇāyāṃ satyām anyeṣāṃ bodhi-karāṇāṃ dharmāṇāṃ pravṛttir bhavati + iti || ārya-akṣayamati-sūtre * apy āha || tad yathā + api nāma bhadanta sāradvatīputra puruṣasya jīvita-indriyasya + āśvāsāḥ praśvāsāḥ pūrvaṃ-gamāḥ | evam eva bhadanta sāradvatīputra bodhi-satvasya mahā-yāna-samudāgatasya mahā-karuṇā pūrvaṃ-gamāḥ || pe || syād yathā + api nāma śreṣṭhino vā gṛha-pater vā eka-putrake guṇavati majjā-gataṃ prema | evam eva mahā-karuṇā-pratilabdhasya bodhi-satvasya sarva-satveṣu majjā-gataṃ prema + iti || katham eṣā bhāvayitavyā | svakam an-eka-vidhaṃ pūrva-anubhūtam anubhūyamānaṃ vā duṣkhaṃ bhayaṃ ca sva-ātmany aty-antam an-iṣṭaṃ bhāvayitvā | priya-ādiṣu maitrī maitrīvatā bhāvayitavyā praty-utpanna-duṣkha-vyādhiṣu mahā-duṣkha-sāgara-an-avadhi-dīrgha-saṃsāra-vyasana-anunīteṣu vā || yathā + uktam ārya-daśa-bhūmaka-sūtre | tasya + evaṃ bhavaty āścaryaṃ yāvad a-jñāna-saṃmūḍhā vata + ime bāla-pṛthag-janāḥ | yeṣām a-saṃkhyeyā ātma-bhāvā niruddhā nirudhyante nirotsyante ca | evaṃ ca kṣīyamāṇā kāye na nir-vedam utpādayanti | bhūyasyā mātrayā duṣkha-yantraṃ vivardhayanti | saṃsāra-śrotasaś ca mahā-bhayān na nivartante | skandha-ālayaṃ ca na + utsṛjanti | dhātu-ura-gebhyaś ca na nirvidyante | nandī-rāga-andhāś ca na + avabudhyante | ṣaḍ-āyatana-śūnya-grāmaṃ ca na vyavalokayanti | ahaṃ-kāra-mama-kāra-abhiniveśa-anuśayaṃ ca na prajahanti | māna-dṛṣṭi-śalyaṃ ca na + uddharanti | rāga-dveṣa-moha-jālaṃ ca na praśamayanti | a-vidyā-moha-andha-kāraṃ ca na vidhamayanti | tṛṣṇā-arṇavaṃ ca na + ucchoṣayanti | daśa-bala-sa-artha-vāhaṃ ca na paryeṣante | māra-āśaya-gahana-anugatāś ca saṃsāra-sāgare vividha-a-kuśala-vitarka-grāha-ākule pariplavante | a-prati-śaraṇāḥ tathā saṃvegam āpadyante bahūni duṣkhāni pratyanubhavantaḥ | yad idaṃ jāti-jarā-vyādhi-maraṇa-śoka-parideva-duṣkha-daurmanasya-upāyāsān | hanta + aham eṣāṃ satvānāṃ duṣkha-ārtānām a-nāthānām a-trāṇānām a-śaraṇānām a-layanānām a-a-parāyaṇānām andhānām a-vidyā-aṇḍa-koṣa-paṭala-paryavanaddhānāṃ tamo-abhibhūtānām arthāya + eko * a-dvitīyo bhūtvā tathā-rūpa-puṇya-jñāna-saṃbhāra-upacayaṃ bibharmi | yathā-rūpeṇa puṇya-jñāna-saṃbhāra-upacayena saṃbhṛtena ime sarva-satvā abhyanta-viśuddhim anuprāpnuyur iti || tathā + atra + eva + āha | saṃsāra-aṭavī-kāntāra-mārga-prapannā vata + ime satvā niraya-tiryag-yoni-yama-loka-prapāta-abhimukhāḥ ku-dṛṣṭi-vi-ṣama-jāla-anuprāptāḥ moha-gahana-saṃchannā mithyā-mārga-vitatha-prayātā | andhī-bhūtāḥ pariṇāyaka-vi-kalāḥ || pe || saṃsāra-śrota-anuvāhinaḥ tṛṣṇā-nadī-prapannāḥ | mahā-vega-grastā | avalokanā-a-samarthāḥ [doubtful] kāma-vyāpāda-vicikitsā-vihiṃsā-vitarka-prapāta-anucaritāḥ | sva-kāya-dṛṣṭy-udaka-rākṣasa-gṛhītāḥ | kāma-gahana-āvartta-anupraviṣṭāḥ nandī-rāga-madhya-saṃsaktāḥ | asmi-māna-sthala-ucchannāḥ | a-parāyaṇāḥ | āyatana-grāma-an-ucchalitāḥ | kuśala-saṃbhāraka-virahitāḥ | te * asmābhir mahā-kuśala-mūla-balena + uddhṛtya nir-upadrave a-rajasi śiva-sarva-jñatā-ratna-dvīpe pratiṣṭhāpayitavyā | ruddhā vata + ime satvā bahu-duṣkha-daurmanasya-upāyāsa-bahula-anunaya-pratigha-priya-a-priya-vinibandhane sa-śoka-parideva-anucarite tṛṣṇā-nigaḍa-bandhane māyā-śāṭhya-a-vidyā-gahana-saṃchanne traidhātuka-cārake | te asmābhiḥ sarva-traidhātuka-viveke a-bhaya-pure sarva-duṣkha-upaśame [doubtful] an-āvaraṇa-nirvāṇe pratiṣṭhāpayitavyā ity ādi || evam ebhiḥ paras-para-dṛḍhī-kṛtyair vyavasāya-āśaya-kāruṇyaiḥ puṇya-vṛddhim ārabhet | tatra tāvad bhadra-ācāryā-vidhiḥ kāryā vandanā-ādiḥ sad-ādarāt || ārya-ugradatta-paripṛcchāyāṃ hi tri-rātre trir divasasya ca śuceḥ śuci-vastra-prāvṛtasya ca tri-skandhaka-pravartanam uktaṃ || tatra trayaḥ skandhāḥ pāpa-deśanā-puṇya-anumodanā-buddha-adhyeṣaṇa-ākhyāḥ puṇya-rāśitvāt | tatra vandanā pāpa-deśanāyām antar-bhavati | buddhān namas-kṛtya + upāli-paripṛcchāyāṃ deśanā + iti kṛtvā | yācanam adhyeṣaṇāyāṃ eka-arthatvāt | pūjā tu vibhava-a-bhāvād a-nityā + iti na + uktā | mānasī vācasī ca sūtra-antara-prasiddhatvān na + uktāḥ | trayāṇāṃ tu vacanāt prādhānyaṃ gamyate | tatra vandanā | sarva-buddhān namasyāmi + iti || ārya-akṣayamati-sūtre tv ātma-para-pāpa-deśanā puṇya-saṃbhāre paṭhyate || gāthā-catuṣṭayena ca yathā-gītaiś ca stotraiḥ | ārya-bhadra-caryā-ādi-gāthābhir vā pūjanā ca || ārya-ratna-meghe yathā + uktaṃ | iha bodhi-satvo yāni + imāni bhavanti puṣpa-jātāni vā phala-jātāni vā a-mamāny a-parigrahāṇi | tāni triṣ-kṛtvā rātrau triṣ-kṛtvā divase buddha-bodhisatvebhyo niryātayati || pe || sayathi + ime [doubtful] dhūpa-vṛkṣā vā gandha-vṛkṣā vā ratna-vṛkṣā vā kalpa-vṛkṣā vā a-mamā a-parigrahās tān api triṣ-kṛtvā rātrau triṣ-kṛtvā divase buddha-bodhisatvebhyo niryātayati + iti || ārya-tri-samaya-rāje * api sthala-jā ratna-parvatāḥ | jala-jā ratna-parvatā sthala-jala-jāni ratnāni daśa-dig-avasthitāni | a-mamāny a-parigrahāṇi deyāni + ity uktaṃ || anayā ca diśā sarva-bhaiṣajyāni sarva-rasāyanāni sarva-salilāni an-avadyāni ap-maṇḍalāni | sarva-kāñcana-maṇḍalāni | vivṛtteṣu vā loka-dhātuṣu ye parama-rasa-sparśa-saṃpannā bhū-parpaṭakāḥ | a-mṛta-latā | a-kṛṣṭa-uptā vā śālayaḥ | sarva-uttara-kuru-dvīpeṣu | pariśuddheṣu ca loka-dhātuṣu ye ramaṇīyatarāḥ paribhogāḥ || yathā ca + ārya-ratna-meghe eva + āha | sa yāni + imāni sūtra-anteṣu + udāra-udārāṇi tathā-gata-pūjā-upasthānāni śṛṇoti | tāny āśayatas tīvreṇa + adhyāśayena buddha-bodhisatvebhyaḥ pariṇāmayati + iti | tathā | sa vividhāni pūjā-upasthānāni anuvicintayati + iti || deśanā pūrva-uktā + iva | ārya-akṣayamati-sūtre tv ātma-para-pāpa-deśanā puṇya-saṃbhāre paṭhyate | anumodanā bhadra-caryā-gāthayā | candra-pradīpa-anumodanā-parivartena vā | adhyeṣaṇā bhadra-caryayā + eva | pariṇāmanā tu sakala-samāptā + ārya-bhadra-caryayā + eva | vajra-dhvaja-pariṇāmanāṃ vā paśyet || atha-vā daśa-bhūmaka-uktāni mahā-praṇidhānāni | yathā + āha | yad uta + a-śeṣa-niḥ-śeṣa-an-avaśeṣa-sarva-buddha-pūjā-upasthāpanāya | sarva-ākāra-vara-upetam udāra-adhimukti-viśuddhaṃ dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ sarva-kalpa-saṃkhyā-buddha-utpāda-saṃkhyā-pratiprasrabdhaṃ | mahā-pūjā-upasthānāya | prathamaṃ mahā-praṇidhānam abhinirharati || yad uta sarva-tathā-gata-bhāṣita-dharma-netrī-saṃdhāraṇāya sarva-buddha-bodhi-satva-parigrahāya | sarva-samyak-saṃbuddha-śāsana-parirakṣaṇāya | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ | sarva-saṃkalpa-saṃkhyā-buddha-utpāda-saṃkhyā-pratiprasrabdhaṃ | sad-dharma-parigrahāya | dvitīyaṃ mahā-praṇidhānam abhinirharati || yad uta sarva-buddha-utpāda-nir-avaśeṣa-sarva-loka-dhātu-prasareṣu | tuṣita-bhavana-vāsam ādiṃ kṛtvā cyavana-ācaṅkramaṇa-garbha-sthiti-janma-kumāra-krīḍā-antaḥ-pura-vāsa-abhiniṣkramaṇa-duṣ-kara-caryā-bodhi-maṇḍa-upasaṃkramaṇa-māra-dharṣaṇa-abhisaṃbodhy-adhyeṣaṇa-mahā-dharma-cakra-pravartana-mahā-parinirvāṇa-upasaṃkramaṇāya | pūjā-dharma-saṃgraha-prayoga-pūrvaṃ-gamaṃ kṛtvā sarva-traikāla-vivartanāya | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ sarva-kalpa-saṃkhyā-buddha-utpāda-saṃkhyā-pratiprasrabdhaṃ yāvan mahā-parinirvāṇa-upasaṃkramaṇāya | tṛtīyaṃ mahā-praṇidhānam abhinirharati || yad uta sarva-bodhi-satva-caryā-vipula-mahad-gata-a-pramāṇa-a-saṃbhinna-sarva-pāramitā-su-saṃgrahītaḥ | sarva-bhūmi-pariśodhanaṃ sa-aṅga-upāṅga-nirhāraṃ yāvat sa-lakṣaṇa-vi-lakṣaṇa-saṃvarta-vivarta-sarva-bodhi-satva-caryā-bhūta-yathā-vad bhūmi-patha-upadeśa-pāramitā-parikarma-avavāda-anuśāsany--anupradāna-upastambha-citta-utpāda-abhinirhārāya | dharma-dha-tu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ sarva-kalpa-saṃkhyā-caryā-saṃkhyā-pratiprasrabdhaṃ citta-utpāda-abhinirhārāya | caturthaṃ mahā-praṇidhānam abhinirharati || yad uta nir-avaśeṣa-sarva-satva-dhātu-rūpy-a-rūpi-saṃjñā-saṃjñi na + eva saṃjñi na + a-saṃjñy aṇḍa-ja-jarāyu-ja-saṃsveda-ja-aupapāduka-traidhātuka-paryāpanna-ṣaḍ-gati-samavasṛta-sarva-upapatti-paryāpanna-nāma-rūpa-saṃgṛhīta-a-śeṣa-sarva-satva-dhātu-paripācanāya | sarva-buddha-dharma-avatāraṇāya | sarva-gati-saṃkhyā-vyavacchedanāya | sarva-jña-jñāna-pratiṣṭhāpanāya | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ sarva-kalpa-saṃkhyā-satva-dhātu-saṃkhyā-pratiprasrabdhaṃ |sarva-satva-dhātu-paripācanāya | pañcamaṃ mahā-praṇidhānam abhinirharati || yad uta nir-avaśeṣa-sarva-loka-dhātu-vipula-saṃkṣipta-mahad-gata-a-pramāṇa-sūkṣma-audārika-vyatyasta-avamūrddha-sama-tala-praveśa-samavasaraṇa-anugata-indra-jāla-vibhāga-daśa-dig-a-śeṣa-vaimātrya-praveśa-vibhāga-jñāna-anugama-pratyakṣatāyai | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ sarva-kalpa-saṃkhyā-loka-dhātu-saṃkhyā-pratiprasrabdhaṃ loka-dhātu-vaimātrya-avatāraṇāya | ṣaṣṭhaṃ mahā-praṇidhānam abhinirharati || yad uta sarva-kṣetra-eka-kṣetra eka-kṣetra sarva-kṣetrai-samavaśaraṇa-pariśodhanaṃ [doubtful] | a-pramāṇa-buddha-kṣetra prabhā-vyūha-alaṃ-kāra-pratimaṇḍitaṃ | sarva-kleśa-apanayana-pariśuddhi-patha-upetaṃ | a-pramāṇa-jñāna-ākāra-satva-paripūrṇam udāra-buddha-viṣaya-samavasaraṇaṃ | yathā-āśaya-sarva-satva-saṃdarśana-saṃtoṣaṇāya | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ |sarva-kalpa-saṃkhyā-buddha-kṣetra-saṃkhyā-pratiprasrabdhaṃ |sarva-buddha-kṣetra-pariśodhanāya |saptamaṃ mahā-praṇidhānam abhinirharati || yad uta sarva-bodhi-satva-eka-āśaya-prayogatāyai | niḥ-sapatna-kuśala-mūla-upacayāya | eka-ārambaṇa-sarva-bodhi-satva-samatāyai | a-virahita-satata-samita-buddha-bodhi-satva-samavadhānāya | yathā-iṣṭa-buddha-utpāda-saṃdarśanāya | sva-citta-utpāda-tathā-gata-prabhāva-jñāna-anugamāya | a-cyuta-anugāminy--abhijñā-pratilambhāya | sarva-loka-dhātv-anuvicaraṇāya sarva-parṣan-maṇḍala-pratibhāsa-prāptaye | sarva-upapatti-sva-śarīra-anugamāya | a-cintya-mahā-yāna-upetatāyai | bodhi-satva-caryā-caraṇa-a-vyavacchedāya | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ | sarva-kalpa-saṃkhyā-caryā-saṃkhyā-pratiprasrabdhaṃ | mahā-yāna-avatāraṇāya | aṣṭamaṃ mahā-praṇidhānam abhinirharati || yad uta + a-vivartya-cakra-samārūḍha-bodhi-satva-caryā-caraṇāya | a-mogha-kāya-vāṅ-manas-kareṇa | saha-darśana-niyata-sarva-buddha-dharma-pratilambhāya | saha-ghoṣa-udāhāra-jñāna-anugamāya | saha-prasāda-kleśa-vivartanāya | mahā-bhaiṣajya-rāja-upama-āśraya-pratilambhāya | cintā-maṇi-vat kāya-pratilambhāya | sarva-bodhi-satva-caryā-caraṇāya | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ | sarva-kalpa-saṃkhyā-caryā-saṃkhyā-pratiprasrabdhaṃ |amogha-ghoṣatāyai | navamaṃ mahā-praṇidhānam abhinirharati || yad uta sarva-loka-dhātuṣv an-uttara-samyak-saṃbodhy-abhisaṃbodhanāya | eka-vāla-patha-a-vyativṛtta-sarva-bāla-pṛthag-jana-janma-upapatty-abhiniṣkramaṇa-vikurvaṇa-bodhi-maṇḍa-dharma-cakra-pravartana-mahā-parinirvāṇa-upadarśanāya | mahā-buddha-viṣaya-prabhāva-jñāna-anugamāya | sarva-satva-dhātu-yathā-āśaya-buddha-utpāda-kṣaṇa-kṣaṇa-avabodha-praśama-prāpaṇa-saṃdarśanāya | eka-abhisaṃbodhi-sarva-dharma-dhātu-nirmāṇa-spharaṇāya | eka-ghoṣa-udāhāra-sarva-satva-citta-āśaya-saṃtoṣaṇāya | mahā-parinirvāṇa-upadarśana-caryā-bala-a-vyupacchedāya | mahā-jñāna-bhūmi-sarva-dharma-vyutthāpana-saṃdarśanāya | dharma-jñāna-ṛddhi-māyā-abhijñā-sarva-loka-dhātu-spharaṇāya | dharma-dhātu-vipulam ākāśa-dhātu-paryavasānam a-para-anta-koṭī-niṣṭhaṃ | sarva-kalpa-saṃkhyā-abhisaṃbodhi-saṃkhyā-pratiprasrabdhaṃ | mahā-yāna-abhinirhārāya | daśamaṃ mahā-praṇidhānam abhinirharati + iti || etac ca bhāvayan sarvatra pariṇāmayāmi + iti yojyaṃ || ārya-avalokiteśvara-vimokṣe ca yad uktaṃ tad apy evaṃ yojyaṃ | etat kuśala-mūlaṃ sarva-satva-prapāta-bhaya-vigamāya pariṇāmayāmi | sarva-satvān sāntānika-bhaya-praśamanāya | sarva-satva-saṃmoha-bhaya-vinivartanāya pariṇāmayāmi | sarva-satva-bandhana-bhaya-samucchedāya | sarva-satva-jīvita-uparodha-upakrama-bhaya-vyāvartanāya | sarva-satva-upakaraṇa-vaikalya-bhaya-apanayanāya | sarva-satva-ājīvikā-bhaya-vyupaśamanāya | sarva-satva-a-śloka-bhaya-samatikramaṇāya pariṇāmayāmi | sarva-satva-sāṃsārika-bhaya-upaśamanāya | sarva-satva-parṣac-chāradya-bhaya-vigamāya | sarva-satva-maraṇa-bhaya-vyatikramāya | sarva-satva-dur-gati-bhaya-vinivartanāya | sarva-satva-tamo-andha-kāra-vi-ṣama-gaty-a-pratyudāvartana-avabhāsa-karaṇāya pariṇāmayāmi | sarva-satvānāṃ vi-sabhāga-samavadhāna-bhaya-abhyanta-vigamāya | sarva-satva-priya-vi-prayoga-bhaya-nirodhāya | sarva-satva-a-priya-saṃvāsa-bhaya-apanayanāya | sarva-satva-kāya-paripīḍā-bhaya-visaṃyogāya | sarva-satva-citta-paripīḍana-bhaya-nirmokṣaṇāya | sarva-satva-duṣkha-daurmanasya-upāyāsa-samatikramaṇāya pariṇāmayāmi + iti || saṃkṣepataḥ punar iyam an-uttarā pariṇāmanā yā + iyam ārya-bhadra-caryā-gāthāyāṃ | mañjuśirī yatha jānati śūraḥ so ca samantata bhadra tatha + eva | teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvaṃ || sarva-triy-adhva gatebhi jinebhir yā pariṇāmana varṇita agrā | tāya ahaṃ kuśalaṃ imu sarvaṃ nāmayamī vara-bhadra-carīye | iti || iti śikṣā-samuccaye bhadra-caryā-vidhiḥ ṣoḍaśamaḥ paricchedaḥ samāptaḥ || [xvii. vandanādyanuśaṃsā] vandanā-anuśaṃsāḥ saptadaśaḥ paricchedaḥ || ukto vandanā-ādi-vidhiḥ | tena puṇya-vṛddhir bhavati + iti kuto gamyate || ārya-avalokana-sūtrāt | evaṃ hi tatra + uktaṃ | varjayaty a-kṣaṇāny aṣṭau yae ime deśitā mayā | kṣaṇaṃ ca + ārāgayaty ekaṃ buddha-utpādaṃ su-śobhanaṃ || varṇavān rūpa-saṃpanno lakṣaṇaiḥ samalaṃ-kṛtaḥ sthāmnā balena ca + upeto na + asau kausīdyam ṛcchati [doubtful] || āḍhyo mahā-dhanaś ca + asau a-dhṛṣyaḥ puṇyavān api | ārāgya loka-pradyotaṃ sat-karoti punaḥ punaḥ || śreṣṭhī-kuleṣu sphīteṣu sa āḍhyeṣu + upapadyate | bhaved dāna-patiḥ śūro mukta-tyāgo hy a-matsarī || rājā bhaved dhārmiko * asau catur-dvīpa-īśvaraḥ prabhuḥ | praśāsayen mahīṃ kṛtsnāṃ samudra-giri-kuṇḍalām || maha-rddhikaś cakra-vartī sapta-ratna-samanvitaḥ | rājye pratiṣṭhito buddhān sat-karoti punaḥ punaḥ || ścyuta/ ca + asmād gataḥ svargaṃ prasanno jina-śāsane | śakro bhavati deva-indraḥ īśvaro maru-mūrddhani || na śakyaṃ bhāṣatā varṇaṃ kṣapayituṃ kalpa-koṭibhiḥ | ya stūpaṃ loka-nāthasya naraḥ kuryāt pradakṣiṇam || na jātu so * andhaḥ khañjo vā kalpānām api koṭibhiḥ | utpādya bodhi-cittaṃ yaḥ śāstu stūpaṃ hi vandate || dṛḍha-vīryo dṛḍha-sthāmo vīraś ca dṛḍha-vikramaḥ | kauśalyaṃ gacchati kṣipraṃ kṛtvā stūpa-pradakṣiṇam || yo buddha-koṭi-niyuta-śata-sahasrān kalpān koṭī ca tuliya sat-karayā | yaś ca + iha kalpe caramaka ghora-kāle vandeya stūpaṃ bahutara tasya puṇyam || agro hi buddho * a-tuliya dakṣiṇīyo * agrāṃ caritvā cariya-viśeṣa prāptaḥ | tasya + iha pūjāṃ karia nara-riṣabhasya vipāka śreṣṭho bhavati a-tulya-rūpaḥ || itaś cyutvā manuṣyebhyas trāyastriṃśeṣu gacchati | vimānaṃ labhate tatra vicitraṃ ratanām ayam || kūṭa-āgāraṃ svayaṃ datvā apsaro-gaṇa-sevitaḥ | mālāṃ stūpe saṃpradāya trāyastriṃśeṣu jāyate || aṣṭa-aṅga-jala-saṃpūrṇāṃ suvarṇa-sikata-āstritām | vaiḍūrya-sphaṭikaiś ca + eva divyāṃ puṣkariṇīṃ labhet || bhuktvā ca tāṃ ratiṃ divyāṃ āyuḥ saṃpūrya paṇḍitaḥ | cyutvā ca deva-lokāt sa manuṣyo bhavati bhogavān || jāti-koṭi-sahasraṇi śatāni niyutāni ca | sat-kṛtaḥ syāc ca sarvatra caitye mālāṃ pradāya ca || cakra-vartī ca rājā + asau śakraś ca bhavati + īśvaraḥ | brahmā ca brahma-lokasmin caitye mālāṃ pradāya ca || paṭṭa-pradāna datvā tu loka-nāthasya tāyinaḥ | sarve * asya + arthāḥ samṛdhyanti ye divyā ye ca mānuṣāḥ || tyajed * dhīnān a-kuśalān na sa tatra + upapadyate | mālā-vihāraṃ kṛtvā ca loka-nāthasya dhātuṣu | a-bhedya-parivāreṇa rājā bhūyān maha-rddhikaḥ || priyaḥ sadayitaś ca + asau sat-kṛtaś ca praśaṃsitaḥ | davānām atha nāgānāṃ ye lokesmiṃś ca paṇḍitāḥ || yatra + asau jāyate vīraḥ puṇya-tejaḥ-su-dīpitaḥ | te kulāḥ sat-kṛtā bhonti rāṣṭrāṇi nagarāṇi ca || yaḥ sarṣapāt sūkṣmataraṃ gṛhītvā dhūpeya dhūpaṃ bhagavati caityakeṣu | tasya + anuśaṃsān śṛṇuta prabhāṣato me prasanna-cittā jahiya khilāṃ malāṃś ca || sa puṇyavāṃś carati diśaḥ samantād ārogya-prāpto dṛḍha-matir a-pramattaḥ | vineti śokaṃ vicarati cārikāyāṃ priyo manāpo bhavati mahā-janasya || rājyaṃ ca labdhvā jina varu sat-karotī mahā-anubhāvo vidu cakra-vartī | suvarṇa-varṇo vicitra-lakṣaṇaiḥ sa mano-jña-gandhān labhi sarva-loke || jāta-mātro labhate śreṣṭha-vastrān divya-viśiṣṭa-su-rucira-kauśikāṃś ca | bhotī sukha-su-kāyaḥ saṃveṣṭya-stūpaṃ nāthasya cīvaraiḥ | yaś cīvareṇa caityeṣu kuryāt pūjām a-tulāṃ nāyakānāṃ | tasya + iha bhotī a-sadṛśu ātma-bhāvo dvātriṃśatībhiḥ kavacita lakṣaṇebhiḥ | pāṇī-taleṣu su-ruciru mukta-hārāḥ prādur-bhavantī vividha an-anta-kalpāḥ | siṃha-latāḥ su-rucira-varṇa-sūtrā veṭhitva stūpaṃ bhagavata cīvarebhiḥ || datvā patākāṃ bhagavata cetikeṣū chandaṃ janitvā tatha siya buddha-loke | sa pūjanīyo bhavati mahā-janasya carantu śreṣṭho jina-cārikāye || suvarṇa-varṇo bhavati si ātma-bhāvo lābhī sa bhotī su-rucira-cīvarāṇāṃ | karpāsikānāṃ su-sahita kambalānāṃ du-kūlakānāṃ tatha vara-kauśakānāṃ || dhvajaṃ daditvā hata-raji satva-sāre dhanaṃ prabhūtaṃ pratilabhi na cireṇa | prabhūta-koṣo bhavati an-anta-prajño paricāru tasya bhavaty a-dīna-cittaḥ | na citta-śūlaṃ janayati so parasya prasāda-cittaḥ sada a-pramattaḥ | na tasya agniḥ kramati viṣanna-śastraṃ udvīkṣaṇīyo bhavati mahā-janasya || adho upādāya ca vibhava-agru yāvat jāmbūnadaṃ tena bhavati buddha-kṣetraṃ | śakyaṃ kṣayetuṃ āyu-śriya eva-rūpā na buddha-stūpe dharayata eka dīpam || na tasya kāyo bhavati a-varṇita-aṅgo dṛḍha-asu bhotī parigha-bhujo * a-chambhī | āloka-prāpto [doubtful] vicarati sarva-loke daditva dīpaṃ bhagavata cetikeṣu || yadi buddha-kṣetrā niyuta-śatā sahasrā bhaveyu pūrṇā śikha-gata-sarṣapebhiḥ | śakyaṃ gaṇetuṃ tulayitu bhāṣituṃ vā na tathā-gateṣū dharayitu eka-dīpam || alaṅ-karitvā su-rucira-darśanīyaṃ yo deti chatraṃ bhagavata cetikeṣu | tasya + iha bhoty a-sadṛśa ātma-bhāvo dvātriṃśatībhiḥ kavacita lakṣaṇebhiḥ || yebhir jinasya pratapata ātma-bhāvo rūpaṃ viśiṣṭaṃ yatha-r-iva [doubtful] kāñcanasya | jāmbūnado vā su-rucira-darśanīyā abhikīrṇa ... kusumita lakṣaṇebhiḥ || abhijña-prāpto bhavati mahā-yaśa-ākhyaḥ carati śreṣṭha-āvara-cārikāyāṃ | na bhoga-hānir bhavati kadā-cid asya devāna bhoti guru-kṛta pūjitaś ca || na kāma-bhogau ramati kadā-ci dhīro viśuddha-śīlaḥ sa-kuśala-brahma-caryaḥ |samādayitvā van-upavane uṣitvā + abhiyukti-dhyāno bhavati viśeṣa-prāptaḥ || na jñāna-hānir bhavati kadā-cid asya na bodhi-cittaṃ vijahati so kathañ-cit | maitrī-vihārī bhavati a-dīna-citto datvā + iha chattraṃ bhagavata-cetikeṣu || vādyena pūjāṃ nara-vṛṣabhasya kṛtvā na śoka śalya-vaśa jātu bhoti | mano-jña-ghoṣo bhavati manuṣya-loke svara-aṅgu tasya + a-vi-kala viśuddha bhoti || viśuddha-cakṣur bhavati sa saṃprajanyo viśuddha-śrotro bhavati udagra-cittaḥ | ghraṇa-indriyaṃ parama uttapta bhoti vāditva vādyaṃ bhagavata cetikeṣu || jihvā + asya bhoti su-rucira darśanīyā su-sūkṣma mṛdvī rucira mano-jña ghoṣā | raktā pravālā yatha-r-iva [doubtful] devatānāṃ svara-aṅga koṭī-vara sṛjate * a-prameyāṃ || na jātu bhotī ura-gu a-jihvako vā na khañja-kubjo na + api ca nāmita-aṅgaḥ | viśiṣṭa bhotī su-rucira ātma-bhāvo vāditva vādyaṃ bhagavata cetikeṣu || na jātu kaś-cij janaye prasādaṃ devo ca nāgo manu-ja mahā-ura-go vā | āśvāsa-prāpto vicarati sarva-loke vāditva vādyaṃ bhagavata cetikeṣu || kalpāna koṭī-niyuta-śatā sahasraṃ viśiṣṭa-kāyo bhavati a-nindita-aṅgaḥ | prāsādiko * asau kavacita lakṣaṇebhiḥ saṃśodhya stūpaṃ bhagavata nirvṛtasya || vimāna-śreṣṭhaṃ labhati mano-jña-gandhaṃ divyaṃ viśiṣṭaṃ su-rucira-candanasya | na jātu tṛṣṇāṃ janayati so kadā-cit saṃśodhya stūpaṃ bhagavata nirvṛtasya || pralopa-kāle jina-vara-śāsanasmin na jātu bhotī upagata jambu-dvīpe | svarge sa bhoti pratiṣṭhita tasmi kāle gandha-anulepaṃ dadiya jinasya stūpe || dur-gandhi-kāmān a-śuci-jugupsanīyān varjeti nityaṃ pratiṣṭhita śīla-skandhe | carī sa nityam imu vara brahma-caryaṃ gandha-anulepaṃ kariya jinasya stūpe || itaś cyuto * asau maru-pati svarga-loke arthaṃ sahasrā tulayati na + u cireṇa | karoti ca + arthaṃ su-vipula-devatānāṃ gandha-anulepaṃ kariya jinasya stūpe || viśiṣṭa-vākyo bhavati mano-jña-ghoṣaḥ priyo manāpo bahu-jana-sat-kṛtaś ca | sukhaṃ ca tasya bhavati sadā prasannaṃ gandha-anulepaṃ kariya jinasya stūpe || apāya-bhūmiṃ ... vijahāty a-śeṣāṃ āsannako bhavati tathā-gatānāṃ | prasāda-labdhaḥ sada sukhi premaṇīyo gandha-anulepaṃ kariya jinasya stūpe || so * a-kṣaṇaṃ vai vijahāti sarvaṃ aṣṭa kṣaṇāś ca + asya viśiṣṭa bhonti | buddhāna pūjām a-tuliya so karoti choritva jālaṃ bhagavata cetikeṣu || śūraś ca bhoti dṛḍha-matir a-pramatto na kāma-bhoge * abhiratiṃ janeti | naiṣkramya-prāptau ca a-dīna-cittaḥ choritva jālaṃ bhagavata cetikeṣu || na bodhi-cittaṃ pramuṣyati tasya jātu a-khaṇḍa-śīlo * asti su-saṃvṛtaś ca | dharmaṃ vi-rāgaṃ labhate viśuddhaṃ upanīya jālaṃ bhagavata cetikeṣu || dur-vācatāṃ vijahati sarva-kālaṃ prajñā-a-bhāvaṃ ca jahāty a-śeṣam |viśāla-prajño viharati cārikāyāṃ upanīya jālaṃ bhagavata cetikeṣu || lābhī ca bhotī śuci-bhojanānāṃ vastrān viśiṣṭān labhate suvarṇān | sparśa-abhyupetān ruci-darśanīyān upanīya jālaṃ jina-cetikebhyaḥ || abhyutkṣipitvā jina-cetikebhyaḥ nir-mālya-śuṣkaṃ pramudita-vega-jātaḥ | vrajeta kāmān duḥkha-da-vaira-ghorān ārāgayed daśa-bala-sa-artha-vāhān || prāsādiko bhoti viśuddha-kāyaḥ udvīkṣaṇīyo bahu-jana-pūjanīyaḥ | na tasya rājā + api praduṣṭa-cittaḥ yo jīrṇa-puṣpān apaneya caitye || ku-mārga sarvaṃ pithita apāya-bhūmiḥ sa śīla-skandhe sthita bodhi-satvaḥ | avatārayitvā jina-cetikebhyaḥ puṣpaṃ ca prāg anya-naraiḥ pradattaṃ || śokāṃś ca doṣān vijahāty a-matto rogān a-śeṣān vijahāty an-ekān | āśvāsa-prāptaś ca an-anta-kalpān yo jīrṇa-puṣpān apaneti caitye || buddhaś ca bhoty a-sadṛśa-dakṣiṇīyo * a-tulya-prāpto nara-maru-pūjanīyaḥ | alaṃ-kṛto bhavati viśuddha-kāyaḥ yo jīrṇa-puṣpān apaneti caitye || dadyāc ca yaḥ su-rucira-divya puṣpaṃ māndāravān apy atha pāṭalaṃ vā | nir-mālyakaṃ yo * apanayeta caitye vipāka śreṣṭho * asya bhaved a-tulyaḥ || yaḥ prāñjaliḥ praṇamati nātha-stūpaṃ chandaṃ janitvā ca sa-buddha-loke | so bhoti loke guru-kṛtu sat-kṛtaś ca prāsādiko bhavati su-darśanīyaḥ || tasya + iha rājyaṃ nipatati sarva-loko deva-asurā nāga-manuṣyakāś ca | sarvāḥ sahasrāḥ kusumita loka-dhātuḥ praśāsti rājño vaśa īśvarāṃś ca || ye tasya rājye sthita bhonti satvāḥ sthāpeya sarvān a-kaluṣa-buddha-jñāne | apāya-bhūmyas tyaktā bhavanti karoti ca + eṣāṃ parama-su-śreṣṭham artham || paricāro * asya bhavati mano-jña-ghoṣaḥ puṇyair upetaḥ smṛti-mati-pūjanīyaḥ | āśvāsa-prāpto vicarati jīva-loke sadā + abhiprāyaṃ janayati śreṣṭha-prītiṃ || paricāra bhoty asya svara-aṅga śuddhaḥ jñāyeta satvair madhura-praśānta-vākyo | na tasya kaś-cij janayati ca + īśvaratvaṃ vilokanīyo bhavati mahā-janasya | dāna-pramodaṃ priyatā-artha-caryāṃ samāna-arthatāṃ janayati mahā-janasya | ākruṣṭaḥ san na + ājanayeta roṣaṃ yaḥ prāñjaliḥ praṇamati buddha-stūpaṃ || deva-indra bhoty upagata-svarga-loke manuṣyako bhavati narasya rājā | na pārihāṇir bhavati kadā-cid asya yo * añjalībhir namati + iha stūpaṃ || na + asāv apāye prapateta jātu hīnāṃś ca varjeta sa kāma loke | āḍhyo dhanī bhoti prabhūta-koṣo yo * añjalībhir namati buddha-stūpam || sūtra-anta-caryā na kadā-cid asya na + a-sthāna-kopaṃ kurute nṛ-loke | satvāś ca tṛptā muditā + asya bhonti yaḥ saṃpramuñcī guṇavati eka-vācaṃ || yaḥ puṣpa-muṣṭiṃ gṛhītvā + udagra-cittaḥ prasādato * avakirati loka-nāthe | sa puṇyavān bhavati manuṣya-loke rākṣe ca sthitvā jina sat-karoti || śokā na doṣāḥ khila-mala na + asya bhonti a-tulyatā-āptaś ca su-saṃsthita-aṅgaḥ | ālokanīyaś ca mahā-janasya vrajeta kāmāna bhaya-kara-vaira-ghorān | iti || ārya-mahā-karuṇā-puṇḍarīka-sūtre * apy uktaṃ |tiṣṭhatu tāvad ānanda yo māṃ saṃmukhaṃ sat-kuryāt | tiṣṭhatu me śarīrasya pūjā sarṣapa-phala-ma-treṣu dhātuṣu | tiṣṭhatu mām uddiśya kṛteṣu stūpeṣu sat-kāraḥ | ye ke-cid ānanda buddham ālambya + antaśa eka-puṣpam apy ākāśe kṣepsyanti | tasya puṇya-skandhasya yo vipākaḥ saced yāvān an-ādiḥ saṃsāro yasya pūrvā koṭir na prajñāyate | tāvataḥ kalpān saṃsaratāṃ teṣāṃ śakratvaṃ brahmatvaṃ cakra-vartitvaṃ | na śakyas tat-paryanto * adhigantum | tiṣṭhatu buddha-ālambatā + antaśa ākāśe * apy eka-puṣpa-nikṣepaḥ | saced antaśaḥ svapna-antara-gatā api satvā buddham ālambya + ākāśe eka-puṣpam api kṣepsyanti tad apy ahaṃ kuśala-mūlaṃ nirvāṇa-paryavasānaṃ vadāmi + iti || uktaṃ ca + ārya-bṛhatsāgara-nāga-rāja-paripṛcchāyāṃ | aṣṭābhir bhuja-ga-adhipate dharmaiḥ samanvāgatā bodhi-satvāḥ satata-samitaṃ buddha-samavadhānaṃ pratilabhante | katamair aṣṭābhiḥ | buddha-bimba-darśana-satva-samādāpanatayā | tathā-gatasya + upasthāna-karaṇatayā | tathā-gatasya + abhīkṣṇaṃ varṇa-bhāṣaṇatayā | tathā-gata-pratimā-karaṇatayā | tathā-gata-darśana-sarva-satva-samādāpanatayā | yatra ca buddha-kṣetre tathā-gata-śravaṃ śṛṇvanti tatra praṇidhānam utpādayanti | na ca + avalīna-saṃtatayo bhavanti | udāra-saṃtatikāś ca buddha-jñānam abhilaṣantae iti || kiṃ punaḥ puṇya-vṛddhy-arthino buddha-samavadhānena prayojana-bhūtaṃ | yasya guṇa-paryantam a-sarva-jño na + adhigacchet || yathā + ārya-gaṇḍa-vyūhe saṃvarṇitaṃ | su-dur-labho buddha-śabdaḥ kalpa-koṭi-śatair api | kiṃ punar darśanaṃ sarva-kāṅkṣā-cchedanam uttamam || su-dṛṣṭo loka-pradyotaḥ sarva-dharma-gatiṃ gataḥ | puṇya-tīrthaṃ trailokasya sarva-satva-viśodhanam || mahat puṇyam ayaṃ kṣetraṃ muditaṃ jñāna-maṇḍalaṃ | bhāsayaty abhitaṃ lokaṃ puṇya-skandha-vivarddhanam || chedano duṣkha-jālasya jñāna-skandha-viśodhanaḥ | na dur-gati-bhayaṃ teṣāṃ yair iha + ārāgito jinaḥ || vipulaṃ jāyate cittaṃ paśyatāṃ dvi-pada-uttamaṃ | prajñā-balam a-saṃkhyeyaṃ jāyate ca prabhāsvaraṃ || punar atra + eva + āha | arthāya sarva-satvānām utpadyante tathā-gatāḥ | mahā-kāruṇikā vīrā dharma-cakra-pravartakāḥ || pratikartuṃ kathaṃ śakyaṃ buddhānāṃ sarve-dehibhiḥ | satva-artheṣv abhiyuktānāṃ kalpa-koṭi-śatair api || kalpa-koṭiṃ varaṃ paktuṃ try-apāye bhṛśa-dāruṇe | na tv eva + a-darśanaṃ śāstuḥ sarva-sarga-nivartinaḥ || yāvantaḥ sarva-lokasminn apāya-gatayaḥ pṛthak | varaṃ tatra ciraṃ vāso buddhānām a-śrutir na ca || kiṃ kāraṇam apāyeṣu nivāsaś ciram iṣyate | yat-kāraṇaṃ jina-indrasya darśanaṃ jñāna-vardhanam || chidyante sarva-duṣkhāṇi dṛṣṭvā loka-īśvaraṃ jinaṃ | saṃbhavaty avatāraś ca jñāne saṃbuddha-go-care || kṣapayaty āvṛtīḥ sarvā dṛṣṭvā buddhaṃ nara-uttamam | vardhayaty a-mitaṃ puṇyaṃ yena bodhir avāpyatae | iti || tad evam asti puṇya-vṛddhau buddha-samavadhānena prayojanaṃ |api ca pratimā-mātra-darśanam api tāvad a-parimita-phalaṃ tathā-gatānāṃ | kiṃ punaḥ sva-rūpeṇa || uktaṃ hy ārya-śraddhā-bala-ādhāna-avatāra-mudrā-sūtre | yaḥ kaś-cin mañjuśrīḥ kula-putraḥ kula-duhitā vā sarva-loka-dhātu-raja-upamānāṃ praty-eka-buddhānāṃ dine dine śata-rasam āhāraṃ dadyāt divyāni ca vastrāṇi | evaṃ dadad gaṅgā-nadī-vālukā-upamān kalpān dadyāt | yaś ca + anyo mañjuśrīḥ kula-putraḥ kula-duhitā vā citra-karma-likhitaṃ vā pustaka-karma-kṛtaṃ vā buddhaṃ paśyed | ayaṃ tato * a-saṃkhyeyataraṃ puṇyaṃ prasavati | kaḥ punar vādo yo * añjali-pragrahaṃ vā kuryāt puṣpaṃ vā dadyāt dhūpaṃ vā gandhaṃ vā dīpaṃ vā dadyād | ayam eva tato * a-saṃkhyeyataraṃ puṇyaṃ prasavati + iti || ārya-bodhi-satva-piṭake * api puṇya-vṛddhy-upāya uktaḥ | yas tathā-gata-caityaṃ śodhayati sa catasro * agrāḥ praṇidhāna-viśuddhīr anuprāpnoti | katamāś catasraḥ | agrāṃ rūpa-praṇidhāna-viśuddhiṃ | agrāṃ dṛḍha-samādāna-praṇidhāna-viśuddhiṃ | agrāṃ tathā-gata-darśana-praṇidhāna-viśuddhiṃ |agrāṃ lakṣaṇa-saṃpat-praṇidhāna-viśuddhim iti || punar atra + eva + ākhyātaṃ | tathā-gata-caityeṣu puṣpa-avaropaṇaṃ gandha-anulepanaṃ kṛtvā + aṣṭāv a-vi-kalatā anuprāpnoti | katamā aṣṭau | na rūpa-vi-kalo bhavati | na bhoga-vi-kalaḥ | na parivāra-vi-kalaḥ | na śīla-vi-kalaḥ | na samādhi-vi-kalaḥ | na śruta-vi-kalo na prajñā-vi-kalo na praṇidhāna-vi-kala iti || uktaṃ ca + ārya-ratna-rāśi-sūtre | ye tri-bhava-paryāpannāḥ satvās te sarve praty-ekaṃ tathā-gata-stūpān kārayeyur evaṃ-rūpān uccaistvena | tad yathā sumeruḥ parvata-rājaḥ | tāṃś ca gaṅgā-nadī-vālikā-samān kalpān praty-ekaṃ sarva-sat-kāraiḥ sat-kuryuḥ | yaś ca bodhi-satvo * a-virahita-sarva-jñatā-cittena + eka-puṣpam apy āropayet | ayaṃ tasmāt pūrvakāt puṇya-skandhād bahutaraṃ puṇyaṃ prasavet || atra + eva + uktaṃ | ye khalu punas tri-sāhasra-mahā-sāhasre loka-dhātau satvās te sarve mahā-yāna-saṃprasthitā bhaveyuḥ | sarve ca cakra-varti-rājya-samanvāgatā bhaveyur eka-ekaś ca rājā cakra-vartī mahā-samudra-pramāṇa-dīpa-sthālīṃ kṛtvā | sumeru-mātrāṃ vartīm ādīpya praty-ekam evaṃ-rūpāṃ dīpa-pūjāṃ tathā-gata-caityeṣu pravartayet | yaś ca + abhiniṣkrānta-gṛha-āvāso bodhi-satvas taila-prakṣiptāṃ vartīṃ kṛtvā + ādīpya tathā-gata-caitye dhārayet | asyās taila-prakṣiptāyā varter etat pūrvakaṃ pradīpa-dānaṃ śatatamīm api kalāṃ na + upaiti | yāvad upaniṣadam api na kṣamatae iti | peyālaṃ || ye ca khalu punas te rājānaś cakra-vartino buddha-pramukhaṃ bhikṣu-saṃghaṃ sarva-sukha-upadhānaiḥ sat-kuryuḥ yaś ca + abhiniṣkrānta-gṛha-āvāso bodhi-satvaḥ piṇḍa-pātraṃ caritvā pātra-paryāpannaṃ pareṣāṃ saṃvibhajya paribhuñjīta | idaṃ tato bahutaraṃ ca mahā-arghataraṃ ca | yac ca te rājānaś cakra-vartinaḥ sumeru-mātraṃ cīvara-rāśiṃ buddha-pramukhāya bhikṣu-saṃghāya dadyuḥ | yac ca + abhiniṣkrānta-gṛha-āvāso bodhi-satvas tri-cīvaraṃ bahir-dhā mahā-yāna-saṃprasthitāya buddha-pramukhāya bhikṣu-saṃghāya vā tathā-gata-caitye vā dadyād | idaṃ bhikṣoś cīvara-dānam etat pūrvaka-cīvara-rāśim abhibhavati | yac ca te rājānaḥ praty-ekaṃ sarvaṃ jambū-dvīpaṃ puṣpa-saṃstṛtaṃ kṛtvā tathā-gata-caitye niryātayet | yac ca + abhiniṣkrānta-gṛha-āvāso bodhi-satvaḥ antaśa eka-puṣpam api tathā-gata-caitye āropayet | asya dānasya + etat pūrvakaṃ dānaṃ śatatamīm api kalāṃ na + upaiti | yāvad upaniṣadam api na + upaiti + iti || ārya-anupūrva-samudgata-parivarte * api deśitaṃ | catura imān bhadra-anuśaṃsān paśyan bodhi-satvas tathā-gata-pūjāyām utsuko bhavati | katamāṃś caturaḥ | agraś ca me dakṣiṇīyaḥ pūjito bhaviṣyati māṃ ca dṛṣṭvā + anye * api tathā śikṣiṣyanti | tathā-gataṃ ca pūjayitvā bodhi-cittaṃ dṛḍhaṃ bhaviṣyati | dvātriṃśatāṃ ca mahā-puruṣa-lakṣaṇānāṃ saṃmukha-darśanena kuśala-mūlam upacitaṃ bhaviṣyati | imāś catvāraḥ iti || idaṃ ca nir-uttaraṃ tathā-gata-pūjā-upasthānaṃ |yathā + udāhṛtam ārya-sāgaramati-paripṛcchā-sūtre | trīṇi + imāni sāgaramate tathā-gatasya nir-uttarāṇi pūjā-upasthānāni | katamāni trīṇi | yac ca bodhi-cittam utpādayati | yac ca sad-dharmaṃ parigṛhṇāti | yac ca satveṣu mahā-karuṇā-cittam utpādayati + iti || nirdiṣṭam apy ārya-ratna-meghe | daśabhiḥ kula-putra dharmaiḥ samanvāgatā bodhi-satvā an-anuliptā garbha-malena jāyante | katamair daśabhiḥ | yad uta | tathā-gata-pratimā-karaṇatayā | jīrṇa-caitya-saṃskaraṇatayā | tathā-gata-caityeṣu gandha-vilepana-anupradānena | tathā-gata-pratimāsu gandha-udaka-snāna-anupradānena | tathā-gata-caityeṣu saṃmārjana-upalepana-anupradānena | mātā-pitṝṇāṃ kāya-paricaryā-ācaraṇena ācārya-upādhyāyānāṃ kāya-paricaryā-ācaraṇena | sa-brahma-cāriṇāṃ kāya-paricaryā-ācaraṇena | tac ca nir-āmiṣeṇa cittena na sa-āmiṣeṇa | tac ca kuśalam evaṃ pariṇāmayanti | anena kuśala-mūlena sarva-satvā nir-upaliptā garbha-malena jāyantām iti | tac ca tīvreṇa + āśayena cintayanti | ebhiḥ kula-putra daśabhir dharmair iti || anumodana-anuśaṃsās tv ārya-prajñā-pāramitāyām uktāḥ | yaḥ prathama-yāna-saṃprasthitānāṃ bodhi-satvānāṃ mahā-satvānāṃ tāṃś citta-utpādān anumodate |caratām api bodhi-satva-caryāṃ tāṃś citta-utpādān anumodate | a-vinivartanīyām api a-vinivartanīya-dharmatām anumodate bodhi-satvānāṃ mahā-satvānāṃ | kiyantaṃ sa bhagavan kula-putro vā kula-duhitā vā bahutaraṃ puṇya-skandhaṃ prasavati || evam ukte bhagavān śakraṃ devānām indram etad avocat | pe | syāt khalu punaḥ kauśika tri-sāhasra-mahā-sāhasrasya loka-dhātoḥ pala-agreṇa tulyamānasasya pramāṇam udgrahītuṃ | na tv eva kauśika bodhi-satvasya mahā-satvasya teṣām anumodanā-saha-gatānāṃ citta-utpādānāṃ puṇya-pramāṇaṃ grahītuṃ || evam ukte śakro devānām indro bhagavantam etad avocat | māra-adhiṣṭhitās te bhagavan satvā veditavyā | ye bodhi-satvānāṃ mahā-satvānāṃ prathama-citta-utpādam upādāya yāvad an-uttarāṃ samyak-saṃbodhim abhisaṃbuddhānām evam a-prameyam anumodanā-saha-gataṃ puṇyam iti na śṛṇvanti na jānanti | tām anumodanāṃ na samanvāharanti | māra-pakṣikās te bhagavan satvā bhaviṣyanti || bhagavān āha | pe | yaiḥ kauśika kula-putraiḥ kula-duhitṛbhiś ca + ime citta-utpādā anumoditā bodhi-satva-yānikair vā praty-eka-buddha-yānikair vā śrāvaka-yānikair vā | te kṣipraṃ tathā-gatān arhataḥ samyak-saṃbuddhān ārāgayiṣyanti || bhagavān āha || evaṃ tair anumodanā-saha-gataiś citta-utpāda-kuśala-mūlair yatra yatra + upapatsyante tatra tatra sat-kṛtāś ca bhaviṣyanti guru-kṛtāś ca mānitāś ca pūjitāś ca arcitāś ca apacāyitāś ca bhaviṣyanti | na ca te * a-mana-āpāni rūpāṇi drakṣyanti | na ca te * a-mana-āpān śabdān śroṣyanti | evaṃ na gandhān na rasān na spraṣṭavyān sprakṣyanti na ca teṣām apāyeṣu + upapattiḥ pratikāṅkṣitavyā svarga-upapattis teṣāṃ pratikāṅkṣitavyā | tat kasya hetoḥ | tathā hi taiḥ satvaiḥ sarva-satva-sukha-āvahanāni a-saṃkhyeyānāṃ satvānāṃ kuśala-mūlāny anumoditāni yāvad an-uttarāṃ samyak-saṃbodhim abhisaṃbuddhya + a-prameya-a-saṃkhyeyān satvān parinirvāpayiṣyanti + iti || punar atra + eva + āha | ye subhūte gaṅgā-nadī-vālikā-upameṣu tri-sāhasra-mahā-sāhasreṣu loka-dhātuṣu sarva-satvās te sarve * an-uttarāṃ samyak-saṃbodhiṃ pratitiṣṭheyur an-uttarāṃ samyak-saṃbodhiṃ pratiṣṭhāya gaṅgā-nadī-vālikā-samān kalpān upalambha-saṃjñinaś catvāri dhyānāni samāpadyeran | yaś ca bodhi-satvo mahā-satvo * anayā prajñā-pāramitayā upāya-kauśalyena ca parigṛhītā + atīta-an-āgata-praty-utpannānāṃ buddhānāṃ bhagavatāṃ śīla-samādhi-prajñā-vimukti-vimukti-jñāna-darśana-skandhaṃ | śrāvakānāṃ praty-eka-buddhānām api śīla-samādhi-prajñā-vimukti-vimukti-jñāna-darśana-skandhaṃ sarvam ekato * abhisaṃkṣipya piṇḍayitvā tulayitvā nir-avaśeṣam anumodeta + agrayā + anumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇītayā uttarayā nir-uttarayā uttara-uttarayā a-samayā + a-sama-samayā + a-prati-samayā + anumodanayā + anumodya + anumodanā-saha-gataṃ [doubtful] puṇya-kriyā-vastv an-uttarāyai samyak-saṃbodhaye pariṇāmayati | asya subhūte * anumodanā-saha-gatasya puṇya-kriyā-vastuno * asau pūrvaka aupalambhikānāṃ bodhi-satvānāṃ catur-dhyāna-mayaḥ puṇya-abhisaṃskāraḥ śatatamīm api kalāṃ na + upaiti yāvad upaniṣadam api na kṣamatae iti || ayam eva nayaḥ pariṇāmanāyām uktaḥ | atha-vā + agra-pariṇāmanayā pariṇāmitatvāt sarva-puṇyānām asya buddhatvāya sat-kṛta-praṇidhi-buddhatvam eva syāt | ataḥ kā parā puṇya-vṛddhiḥ | tad * dhy a-śeṣa-satva-mokṣa-kṛta-puṇya-jñāna-upetaṃ nir-vikalpaṃ ca || adhyeṣaṇāyās tv anuśaṃsā ārya-ugra-paripṛcchāyām uktā dharma-grāhyatām upādāya + a-prameya-a-saṃkhyeyeṣu buddha-kṣetreṣv āyuḥ parirakṣaṇāya + iti || ārya-śikṣā-samuccaye vandanā-ādy-anuśaṃsā saptadaśa-paricchedaḥ samāptaḥ || [xviii ratnatrayānusmṛti] ratna-traya-anusmṛtir nāma + aṣṭādaśaḥ paricchedaḥ || uktā bhadra-caryā-vidhinā puṇya-vṛddhiḥ | asyāś ca + ayam a-paro hetuḥ | yo * ayaṃ śraddhā-ādīnāṃ sadā + abhyāsaḥ || yathā + uktam ārya-tathā-gata-guhya-sūtre | catvāra ime mahā-rāja dharmā mahā-yāna-saṃprasthitānāṃ viśeṣa-gāmitāyai saṃvartante * a-parihāṇāya ca | katame catvāraḥ | śraddhā mahā-rāja viśeṣa-gāmitāyai saṃvartate * a-parihāṇāya | tatra katamā śraddhā | yayā śraddhayā āryān upasaṃkrāmati | a-karaṇīyaṃ ca na karoti || gauravaṃ mahā-rāja viśeṣa-gāmitāyai saṃvartate | yena gauraveṇa su-bhāṣitaṃ śṛṇoti śuśrūṣate * a-virahita-śrotraś ca dharmaṃ śṛṇoti || nir-mānatā mahā-rāja viśeṣa-gāmitāyai saṃvartate | yayā nir-mānatayā āryāṇām abhinamati praṇamati namasyati || vīryaṃ mahā-rāja viśeṣa-gāmitāyai saṃvartate * a-parihāṇāya | yena vīryeṇa kāya-laghutāṃ citta-laghutāṃ ca pratilabhate sarva-kāryāṇi ca + uttārayati || ime mahā-rāja catvāra iti || eṣāṃ śraddhā-ādīnāṃ sadā + abhyāsaḥ kāryaḥ | atha-vā + anyeṣāṃ śraddhā-ādīnāṃ || yathā + āha ārya-akṣayamati-sūtre pañca + imāni + indriyāṇi | katamāni pañca | śraddhā-indriyaṃ vīrya-indriyaṃ smṛti-indriyaṃ samādhi-indriyaṃ prajñā-indriyam iti || tatra katamā śraddhā | yathā śraddhāyāś caturo dharmān abhiśraddadhāti | katamāṃś caturaḥ | saṃsāra-avacarīṃ laukikīṃ samyag-dṛṣṭiṃ śraddadhāti | sa karma-vipāka-prati-śaraṇo bhavati | yad yat karma kariṣyāmi tasya tasya karmaṇaḥ phala-vipākaṃ pratyanubhaviṣyāmi + iti | sa jīvita-hetor api pāpaṃ karma na karoti | bodhi-satva-cārikām abhiśraddadhāti | tac-caryā-pratipannaś ca + anyatra yāne spṛhāṃ na + utpādayati | parama-artha-nīta-arthaṃ gambhīra-pratītya-samutpāda-nairātmya-niḥ-satva-nir-jīva-niḥ-pudgala-vyavahāra-śūnyatā-nimitta-a-praṇihita-lakṣaṇān sarva-dharmān śrutvā śraddadhāti | sarva-dṛṣṭi-kṛtāni ca na + anuśete sarva-buddha-dharmān bala-vaiśāradya-prabhṛtīṃś ca śraddadhāti | śraddhāya ca vigata-kathaṃ-kathas tān buddha-dharmān samudānayati | idam ucyate śraddhā-indriyam || tatra katamad vīrya-indriyaṃ | yān dharmān śraddhā-indriyeṇa śraddadhāti tān dharmān vīrya-indriyeṇa samudānayati + idam ucyate vīrya-indriyaṃ || tatra katamat smṛti-indriyaṃ | yān dharmān vīrya-indriyeṇa samudānayati tān dharmān smṛti-indriyeṇa na vipraṇāśayati | idam ucyate smṛti-indriyam || tatra katamat samādhi-indriyaṃ | yān dharmān smṛti-indriyeṇa na vipraṇāśayati tān samādhi-indriyeṇa + eka-agrī-karoti + idam ucyate samādhi-indriyaṃ || tatra katamat prajñā-indriyam |yān dharmān samādhi-indriyeṇa + eka-agrī-karoti tān prajñā-indriyeṇa pratyavekṣate pratividhyati | yad eteṣu dharmeṣu praty-ātma-jñānam a-para-pratyaya-jñānam idam ucyate prajñā-indriyaṃ || evam imāni pañca-indriyāṇi sahitāny anuprabaddhāni sarva-buddha-dharmān paripūrayanti | vyākaraṇa-bhūmiṃ ca + āpyayanti iti || śraddhā-ādīnāṃ balānāṃ sadā + abhyāsaḥ kāryaḥ | yathā + uktam ārya-ratna-cūḍa-sūtre | tatra katamat kula-putra bodhi-satvasya bala-caryā-pariśuddhiḥ | yad ebhir eva + indriyair upastabdho * an-avamardyo bhavati sarva-māraiḥ | a-saṃhāryo bhavati śrāvaka-praty-eka-buddha-yānābhyāṃ | a-vinivartyo bhavati mahā-yānāt | dur-dharṣo bhavati sarva-kleśaiḥ | dṛḍho bhavati pūrva-pratijñāsu | tṛpto bhavati cittena | balavān bhavati kāyena | gupto bhavati + indriyaiḥ | duḥ-parājayo bhavati tīrthi-karaiḥ | ity ādi || evaṃ tāvac * chraddhā-ādīnāṃ sadā + abhyāsaḥ puṇya-vṛddhaye || kā maitrī || yathā + āha candra-pradīpa-sūtre | yāvanti pūjā bahu-vidha a-prameyā yā kṣetra-koṭīn a-yuta-bimbareṣu | tāṃ pūja-kṛtvā puruṣa-vareṣu nityaṃ saṃkhyā-kalāpo na bhavati maitra-citta | iti || kā buddha-ādy-anusmṛtiḥ || tatra rāṣṭrapāla-sūtre saṃvarṇitā | vandāmi te kanaka-varṇa-nibhā vara-lakṣaṇā vi-mala-candra-mukhā | vandāmi te a-sama-jñāna-parā sadṛśo na te * asti tri-bhave vi-rajā || mṛdu cāru snigdha śubha keśa nakhā giri-rāja-tulya tava ca + uṣṇir iha | na + uṣnīṣam īkṣitu tava + asti samo vibhrājate bhruvi tava + ūrṇa mune || kunda-indu-śaṅkha-hima-śubhra-nibhā nīla-utpala-abha-śubha-netra-varā | kṛpayā + īkṣase jagad idaṃ hi yayā vandāmi te vi-mala-netra jina || jihvā prabhūta tanu tāmra-nibhā vadanaṃ ca chādayasi yena svakaṃ | dharmaṃ vadan vinayase ca jagat vandāmi te madhura-snigdha-girā || daśanāḥ śubhāḥ su-dṛḍha vajra-nibhāḥ triṃśad-daśa + apy a-viralāḥ sahitāḥ | kurvan smitaṃ vinayase ca jagat vandāmi te madhura-satya-kathā || rūpeṇa ca + a-prati-samo * asi jinaḥ prabhayā ca bhāsayasi kṣetra-śatān | brahma-indra-pāla-jagato bhagavan jihmī-bhavanti tava te prabhayā || eṇeya jaṅgha bhagavann a-samā gaja-rāja-barhi-mṛga-rāja-gato | īkṣan vrajasy api yugaṃ bhagavan saṃkampayan dharaṇi-śaila-taṭān || kāyaś ca lakṣaṇa-cito bhagavan sūkṣma chavī kanaka-varṇa-nibhā | na + īkṣañ jagad vrajati tṛptim idaṃ rūpaṃ tava + a-pratima-rūpa-dhara || tvaṃ pūrva-kalpa-śata-cīrṇa-tapāḥ tvaṃ sarva-tyāga-dama-dāna-rataḥ | tvaṃ sarva-satva-kṛpa-maitra-manāḥ vandāmi te parama-kāruṇikam || tvaṃ dāna-śīla-nirataḥ satataṃ tvaṃ kṣānti-vīrya-nirataḥ su-dṛḍhaḥ | tvaṃ dhyāna-prajña-prabha-teja-dharo vandāmi te a-sama-jñāna-dhara || tvaṃ vādi-sūra ku-gaṇa-pramathī tvaṃ siṃha-van nadasi parṣadi ca | tvaṃ vaidya-rāja tri-mala-anta-karo vandāmi te parama-prīti-kara || vāk-kāya-mānasa-viśuddha mune tri-bhaveṣv a-lipta-jala-padmam iva | tvaṃ brahma-ghoṣa-kalaviṅka-ruto vandāmi te traibhava-pāra-gatam || māyā-upamaṃ jagad imaṃ bhavatā naṭa-raṅga-svapna-sadṛśaṃ viditaṃ | na + ātmā na satva na ca jīva-gatī dharmā marīci-daka-candra-samāḥ || śūnyāś ca śānta an-utpāda-nayaṃ a-vijānad eva jagad udbhramati | teṣām upāya-naya-yukti-śataiḥ avatārayasy ati-kṛpālutayā || rāga-ādibhiś ca bahu-rāga-śataiḥ saṃbhrāmitaṃ satata vīkṣya jagat | vaidya-upamo vicarase * a-pratimo parimocayan su-gata satva-śatān || jātī-jarā-maraṇa-śoka-hataṃ priya-vi-prayoga-parideva-śataiḥ | satata-āturaṃ jagad avekṣya mune parimocayan vicarase kṛpayā || ratha-cakra-vad bhramati sarva-jagat tiryakṣu preta-niraye su-gatau | mūḍhā a-deśika a-nātha-gatāḥ tasya pradarśayasi mārga-varaṃ || ye te babhūvu purimāś ca jināḥ dharma-īśvarā jagati ca + artha-karāḥ | ayam eva taiḥ prakathita-ārya-patho yad deśayasy api vibho * a-pratimaḥ || snigdhaṃ hy a-karkaśa mano-jña varaṃ brahma-adhikaṃ parama-prīti-karaṃ | gandharva-kinnara-vara-apsarasām abhibhūya tāṃ giram udāharase || satya-ārjava-a-kṣayam upāya-nayaiḥ pariśodhitāṃ giram an-anta-guṇāṃ | śrutvā hi yāṃ niyuta-satva-śatāḥ yāna-trayeṇa janayanti śamam || tava pūjayā sukham an-eka-vidham divyaṃ labhanti manu-jeṣu tathā | āḍhyo mahā-dhana mahā-vibhavo bhavate jagad-dhita-karo nṛ-patiḥ || bala-cakra-varty api ca dvīpa-patiḥ jagad āvṛṇoti daśabhiḥ kuśalaiḥ | ratnāni sapta labhate su-śubhā tvayi saṃprasāda-janako * a-pratimaḥ || brahmā + api śakra api loka-patiḥ bhavate ca saṃtuṣiṭa deva-patiḥ | para-nirmito * api ca sa yāma-patiḥ tvat-pūjayā bhavati ca + api jinaḥ || evaṃ hy a-mogha tava pūjā kṛtā saṃdarśanaṃ śravaṇam apy a-samaṃ | bhavate jagad vividha-duḥkha-haraṃ spṛśate padaṃ ca paramaṃ vi-rajaṃ || mārga-jña mārga-kuśalā bhagavan ku-pathān nivārayasi lokam imaṃ | kṣeme śive vi-raji ārya-pathe pratiṣṭhāpayasi jagad bhagavan || puṇya-arthikasya tava puṇya-nidhe satata-a-kṣayā bhavati puṇya-kriyā | bahu-kalpa-koṭiṣu na yāti kṣayaṃ yāvad * dhi na spṛśati bodhi varāṃ || pariśuddha-kṣetra labhate ruciraṃ parinirmita-abha sada prīti-karaṃ | śuddhāś ca kāya-vacasā manasā satvā bhavanty api ca kṣetra-vare || ity evam ādi-guṇa na + eka-vidhān labhate jina-arcana-kṛtān manu-jaḥ | svarga-apavarga manu-jeṣu sukhaṃ labhate ca puṇya-nidhi sarva-jage || kīrti-yaśaś ca prasṛtaṃ vipulaṃ tava sarva-dikṣu bahu-kṣetra-śatān | saṃkīrtayanti su-gatāḥ satataṃ tava varṇa-māla pariṣatsu jināḥ || vigata-jvarā jagati mokṣa-karāḥ priya-darśanā a-sama-kāruṇikāḥ | śānta-indriyā śama-ratā bhagavan vandāmi te nara-vara-pravara || labdhā abhijña jina pañca mayā gagane sthitena te niśamya giram | bhavitā + asmi vīra su-gata-pratimo vibhajiṣya dharmam a-malaṃ jagataḥ || stutvā + adya sarva-guṇa-pāra-gataṃ nara-deva-nāga-mahitaṃ su-gataṃ | puṇyaṃ yad arjitam idaṃ vipulaṃ jagad āpnuyād api ca buddha-padam |iti || atha-vā yathā + ārya-dharma-saṃgīti-sūtre kathitaṃ | punar a-paraṃ buddhā bhagavanto mahā-puṇya-jñāna-saṃbhārā mahā-maitrī-mahā-karuṇā-go-carā mahā-satva-rāśeḥ trāṇa-bhūtā mahā-bhaiṣajya-śalya-hartāraḥ sarva-satva-sama-citta-a-nitya-samādhi-go-carāḥ saṃsāra-nirvāṇa-vimuktā yāvat satvānāṃ mātā-pitṛ-kalpāḥ samāna-maitra-cittāḥ | pe || sarva-loka-an-abhibhūtāḥ sarva-lokasya + āloka-bhūtā mahā-yoga-yogino mahā-ātmāno mahā-jana-parivārā viśiṣṭa-jana-parivārā a-nivārita-darśana-śravaṇa-paryupāsanāḥ sva-sukha-nir-apekṣāḥ para-duṣkha-praśamana-priyā dharma-priyā dharma-dharā dharma-āhārā dharma-bhiṣajo dharma-īśvarā dharma-svāmino dharma-dāna-patayo nitya-tyāga-abhiratā nitya-a-pramattā nitya-viveka-abhiratāḥ sarvatra tīrtha-setu-bhūtā mahā-rāja-mārga-prakhyā yāvad * a-secanaka-darśanā buddhā bhagavanta | evaṃ tān anusmarati | evaṃ ca tān anusmṛtya tad-guṇa-pariniṣpatty-arthaṃ smṛtim upasthāpayati + iti || tad ucyate buddha-anusmṛtir iti || atra + eva dharma-anusmṛtim āha | iha bodhi-satvasya + evaṃ bhavati | yae ete buddhā bhagavanto * an-anta-a-paryanta-guṇā ete dharma-jā dharma-padā dharma-nirmitā dharma-adhipateyā dharma-prabhā dharma-go-carā dharma-prati-śaraṇā dharma-niṣpannāḥ | peyālaṃ || yāny api laukikāni loka-uttarāṇi ca sukhāni santi | tāny api dharma-jāni dharma-niṣpannāni | tasmān mayā bodhy-arthikena dharma-gurukeṇa bhavitavyaṃ | dharma-gauraveṇa dharma-prati-śaraṇena dharma-parāyaṇena dharma-sāreṇa dharma-anva ... dharma-pratipannena | iti + iyam ucyate bodhi-satvasya dharma-anusmṛtiḥ || punar a-paraṃ bodhi-satvasya + evaṃ bhavati | samo hi dharmaḥ samaḥ satveṣu pravartate | dharmo hīna-madhya-viśiṣṭa-an-apekṣyaḥ pravartate | tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ | na dharmo sukha-prekṣikayā pravartate | a-pakṣa-patito hi dharmaḥ | tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ |na dharmaḥ kālam apekṣya pravartate |ākāliko hi dharmaḥ | aihipaśyikaḥ | praty-ātma-vedanīyaḥ |tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ |na dharma udāre pravartate hīneṣu na pravartate | an-unnāma-avanāmo hi dharmaḥ |tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ |na dharmaḥ śuddheṣu pravartate kṣateṣu na pravartate | utkarṣa-apakarṣa-apagato hi dharmas tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ |na dharma āryeṣu pravartate pṛthag-janeṣu na pravartate | kṣetra-dṛṣṭi-vigato hi dharmaḥ | tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ | na dharmo divā pravartate rātrau na pravartate | rātryāṃ vā pravartate divā na pravartate | sadā + adhiṣṭhito hi dharmaḥ | tathā mayā dharma-sadṛśa-cittena bhavitavyam | na dharmo vinaya-velām atikrāmati | na dharmasya kva-cid vilambaḥ | tathā mayā dharma-sadṛśa-cittena bhavitavyam | na dharmasya + ūnatvaṃ na pūrṇatvam a-prameya-a-saṃkhyeyo hi dharma ākāśa-van na kṣīyate na vardhate | tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ | na dharmaḥ satvai rakṣyate | dharmaḥ satvān rakṣati | tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ |na dharmaḥ śaraṇaṃ paryeṣate |dharmaḥ sarva-lokasya śaraṇaṃ |tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ |na dharmasya kva-cit pratighāto | a-prati-hata-lakṣaṇo hi dharmaḥ |tathā mayā dharma-sadṛśa-cittena bhavitavyaṃ |na dharmo * anuśayaṃ vahati | nir-anuśayo hi dharmaḥ |tathā mayā dharma-sadṛśa-cittena bhavitavyam | na dharmaḥ saṃsāra-bhaya-bhīto na nirvāṇa-anunītaḥ | sadā nir-vikalpo hi dharmaḥ |tathā mayā dharma-sadṛśa-cittena bhavitavyam |evaṃ bodhi-satvo dharma-vad dharme smṛtim upasthāpayati | tad ucyate dharma-anusmṛtir iti || atra + eva + āha | saṃgho hi dharma-vādī dharma-caraṇo dharma-cintako dharma-kṣetraṃ dharma-dharo dharma-prati-śaraṇo dharma-pūjako dharma-kṛtya-kārī dharma-go-caro dharma-cāritra-saṃpannaḥ | sva-bhāva-ṛjukaḥ sva-bhāva-śuddhaḥ sa-anukrośo dharma-anukāruṇikaḥ sadā viveka-go-caraḥ | sadā dharma-parāyaṇaḥ sadā śukla-kārī + ity ādi || tatra bodhi-satvasya saṃgham anusmarataḥ evaṃ bhavati | yae ete saṃghasya bhūtā guṇā ete mayā + ātmanaḥ sarva-satvānāṃ ca niṣpādayitavyā iti || yathā + ārya-vimalakīrti-nirdeśe bodhi-satva-guṇā uktās tathā saṃgha-anusmṛtir bhāvyā | sarva-satvāna ye rūpā ruta-ghoṣāś ca īritāḥ | eka-kṣaṇena darśenti bodhi-satvā viśāradāḥ || te jīrṇa-vyādhitā bhonti bodhi-satvā mṛtam ātmāna darśayī |satvānāṃ paripākāya māyā-dharma vikrīḍitāḥ || kalpa-uddāhaṃ ca darśenti uddahitvā vasuṃ-dharām | nitya-saṃjñina satvānām a-nityam iti darśayī || satvaiḥ śata-sahasrebhir eka-rāṣṭre nimantritāḥ | sarveṣāṃ gṛha bhuñjanti sarvān nāmanti bodhaye || ye ke-cin mantra-vidyā vā śilpa-sthānā bahu-vidhāḥ | sarvatra pārami-prāptāḥ sarva-satva-sukha-āvahāḥ || yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te | nānā-dṛṣṭi-gataṃ prāptāṃs te satvān paripācati || candrā vā bhonti sūryā vā śakra-brahma-praja-īśvarāḥ | bhavanti āpas tejaś ca pṛthivī mārutas tathā || roga antara-kalpeṣu bhaiṣajyaṃ bhonti uttamāḥ | yena te satva mucyante sukhī bhonti an-āmayāḥ || dur-bhikṣā-antara-kalpeṣu bhavantī pāna-bhojanam |kṣudhā-pipāsām apanīya dharmaṃ deśenti prāṇinām || śastra antara-kalpeṣu maitrī-dhyāyī bhavanti te | a-vyāpāde niyojenti satva-koṭi-śatān bahūn || mahā-saṃgrāma-madhye ca sama-pakṣā bhavanti te | sandhi-sāmagri rocenti bodhi-satvā mahā-balāḥ || ye ca + api nirayāḥ ke-cid buddha-kṣetreṣv a-cintiṣu | saṃcintya tatra gacchanti satvānāṃ hita-kāraṇāt || yāvantyā gatayaḥ kāś-cit tiryag-yonau prakāśitāḥ | sarvatra dharmaṃ deśenti tena ucyanti nāyakāḥ || kāma-bhogāṃś ca darśenti dhyānaṃ ca dhyāyināṃ tathā | vidhvasta māraṃ kurvanti avatāraṃ na denti te || agni-madhye yathā padmam a-bhūtaṃ taṃ vinirdiśet | evaṃ kāmāṃś ca dhyānaṃ ca a-bhūtaṃ te vidarśayī || saṃcintya gaṇikāṃ bhonti puṃsām ākarṣaṇāya te | rāga-aṅku saṃlobhya buddha-jñāne sthāpayanti te || grāmikāś ca sadā bhonti sa-artha-vāhāḥ puro-hitāḥ | agra-amātya + atha ca + amātyaḥ [doubtful] satvānāṃ hita-kāraṇāt || daridrāṇāṃ ca satvānāṃ nidhānā bhonti a-kṣayāḥ | teṣāṃ dānāni datvā ca bodhi-cittaṃ janenti te || māna-stabdheṣu satveṣu mahā-nagnā bhavanti te | sarva-mānasam udghātaṃ bodhiṃ prārthenti uttamām || bhaya-arditānāṃ satvānāṃ saṃtiṣṭhante * agrataḥ sadā | a-bhayaṃ teṣu datvā ca paripācenti bodhaye || pañca-abhijñāś ca te bhūtvā ṛṣayo brahma-cāriṇaḥ | śīle satvān niyojenti kṣānti-sauratya-saṃyame || upasthāna-gurūn satvān paśyanti + iha viśāradāḥ | ceṭā bhavanti dāsā vā śiṣyatvam upayānti ca || yena yena + eva ca + aṅgena satvo dharma-rato bhavet | darśenti hi kriyāḥ sarvā mahā-upāya-su-śikṣitāḥ || yeṣām an-antā śikṣā hi an-antaś ca + api go-caraḥ | an-anta-jñāna-saṃpannā an-anta-prāṇi-mocakāḥ || na teṣāṃ kalpa-koṭībhiḥ kalpa-koṭi-śatair api | buddhair api vadadbhis tu guṇa-antaḥ su-vaco bhaved | iti || yathā + ārya-ratna-ulkā-dhāraṇyāṃ bodhi-satva-guṇā uktās tathā bhāvayitavyāḥ | raśmi pramuñciya mālya-viyūhā mālya-vataṃsaka mālya vitānāḥ | mālya-vicinna-vikīrṇa-samantāḥ te jina-pūja karonti mahā-ātmā || raśmi pramuñciya cūrṇa-viyūhā cūrṇa-vataṃsaka cūrṇa-vitānāḥ | cūrṇa-vicitra-vikīrṇa samantān te jina-pūja karonti maha--ātmā || raśmi pramuñciya padma-viyūhā padma-vataṃsaka padma-vitānā | padma-vicitra-vikīrṇa-samantān te jina-pūja karonti mahā-ātmā || raśmi pramuñciya hāra-viyūhā hāra-vataṃsaka hāra-vitānā | hāra-vicitra-vikīrṇa-samantān te jina-pūja karonti mahā-ātmā || raśmi pramuñciya dhvaja-agra-viyūhā te dhvaja pāṇḍura-lohita-pītāḥ | nīlam an-eka patāka vicitrā || dhvaja samalaṃ-karite jina-kṣetrāḥ te maṇi-jāla-vicitra-viyūhā | paṭṭa patāka pralambita dāmā kiṅkiṇi-jāla jina-svara-ghoṣān || chatra dharenti tathā-gata-mūrdhne te yatha eka-jinasya karonti | pāṇi-talāt tu a-cintiya-pūjāṃ evam a-śeṣata-sarva-jinānāṃ || eṣa samādhi vikurva ṛṣīṇāṃ te jaga-saṃgraha-jñāna-vikurvā | agra-samādhy-abhinirharamāṇāḥ sarva-kriyā upacāra sukhebhiḥ || satva vinenti upāya-sahasraiḥ ke-ci tathā-gata-pūja-mukhena | dāna a-cinti a-tyāga-mukhena sarva-dhutaṃ-guṇa-śīla-mukhena || a-kṣaya-kṣānti a-kṣobhya-mukhena ke-ci vrataṃ tapa-vīrya-mukhena | dhyāna praśānti vihāra-mukhena sv-artha-viniścaya-prajña-mukhena || sarva upāya sahasra-mukhena brahma-vihāra abhijña-mukhena | saṃgraha-vastu hita-eṣi-mukhena puṇya-samuccaya jñāna-mukhena || satya-pratītya vimokṣa-mukhena ke-ci bala-indriya-mārga-mukhena | śrāvaka-yāna-vimukti-mukhena pratyaya-yāna-viśuddhi-mukhena || uttama-yāna-vikurva-mukhena ke-cid a-nityata-duṣkha-mukhena | ke-ci nir-ātma-ni-jīva-mukhena a-śubhata saṃjñi-virāga-mukhena || śānta-nirodha-samādhi-mukhena yātuka carya-mukhā jagatī ye |yātuka dharma-mukhāḥ pratiyantaḥ te tu samanta-vimokṣa-mukhena || satva vinenti yathā-āśaya loke ye tu samanta-vimokṣa-mukhena | satva vinenti yathā-āśaya loke teṣa nimitta na śakya grahītuṃ || kena-cid eṣa samādhi-vikurvāḥ tena ti-vyūhata [doubtful] agra-samādhiḥ | sarva-jagat-paripāca-nulomā sarva-ratī mukha-prīti-praharṣāḥ || cintiya darśayi sarva vinenti yatra dur-bhikṣa su-dur-labha sarvaṃ | ye pariṣkāra sukha-āvaha loke tatra ca sarva-bhiprāya-kriyābhiḥ || dātu dadanti karonti jaga-arthaṃ te vara-bhojana-pāna-rasa-agraiḥ |vastra-nibandhana-ratna-vicitraiḥ rājya-dhana-ātma-priyaiḥ parityāgaiḥ || dāna-dhimukti jagad vinayanti te vara-lakṣaṇa-citrita-gātrā | uttama ābharaṇā vara-dhīrāḥ mālya-vibhūṣita-gandha-nuliptā || rūpa vidarśiya satva vinenti darśana prīti-praharṣa-ratānāṃ | te vara-rūpa-su-rūpa-su-medhāḥ uttama-rūpa nidarśayamānāḥ || rūpa-dhimukti jagad vinayanti te madhuraiḥ kalaviṅka-rutebhī | kokila-haṃsa-kuṇāla-raveṇa dundubhi-kinnara-brahma-rutena deśayi sarva-dhimuktiṣu dharmam || ye catur eva aśīti sahasrā yebhi jinā jagato * artha karonti | tebhita dharma-prabheda-mukhebhiḥ satva vinenti yathā-āśaya loke || te sukha-duṣkha-sahāya karonti artha-an-artha-sahāyaka bhontī | sarva-kriyāsu sahāya bhavitvā satva vinenti sahāya-mukhena || duṣkha-upadrava-sat-kṛta-doṣān te tu sahanti sahāya-nidānās | tebhi sahāya sahantiya pīḍāṃ sarva-jagasya hitāya sukhāya || yatra na niṣkramaṇaṃ na ca dharmo jñāyati raṇya-gato na ca mokṣaḥ | tatra tu rājya-samṛddhi-sahāya niṣkrama-śānta-manā a-niketāḥ || te gṛha-bandhana-tṛṣṇa-niketāt sarva-jagat-parimocana-hetoḥ | sarvata kāma-ratī a-niketā niṣkrama-moks.a prabhāvayamānāḥ || te daśa carya prabhāvayamānā ācari dharma mahā-puruṣāṇāṃ | sarvam a-śeṣata carya ṛṣīṇāṃ bhāvayamāna karonti jaga-arthaṃ || yatr amita-āyuṣa satva bhavantī saukhya-samarpita-manda-kileśāḥ | tatra jarā-ardita vyādhina-pṛṣṭā darśayi mṛtyu-vaśaṃ a-vaśa-ātmā || rāga-pradīpitu doṣa-pradīptaṃ moha-mahā-agni-pradīpitu lokam | prajvalitaṃ jara-vyādhita-mṛtyu loka nidarśayi satva vinenti || daśa-balaiś catur-vaiśāradyair aṣṭadaśair api dharma-viśeṣaiḥ | buddha-mahā-ātma tu sūcayamānāḥ buddha-guṇebhi karonti jaga-artham || te ca adeśa ṛddhy-anuśāstī rūpa-dhiṣṭhāna-balena samantāt | darśayamāna tathā-gata ṛddhī ṛddhi-vikurvita satva vinenti || te vividhehi upāya-nayehi loka-vicāri karonti jaga-arthaṃ | loki a-lipta jale yatha padmaṃ prīti-prasāda-karā vicaranti || kāvya-karāḥ kavi-rāja bhavantī te naṭa-nartaka jhallaka-mallāḥ | utkuṭa-śobhika-hāraka-nṛtyā māya-karāḥ pṛthu rūpa-nidarśī || grāmika nāyaka sārathi bhontī sa-arthika śreṣṭhika gṛha-pati bhonti | rāja amātya puro-hita-dūtā vaidya-viśārada-śāstra-vidhi-jñāḥ || te aṭavīṣu mahā-druma bhontī auṣadha a-kṣaya-ratna-nidhānāḥ | cinta-maṇi druma kāma-dadāś ca deśika utpatha-mārga-gatānāṃ || arcciya santu tu loka viditvā karma-vidhīṣu a-jānaka satvāḥ | te kṛṣi-karma-prayoga-vaṇijyā śilpi-vicitra prabhāvayi loke || ye a-viheṭha a-hiṃsa-prayogaḥ sarva-sukha-āvaha-vijña-praśastāḥ | vidya-bala-auṣadhi śāstra-vicitrāḥ sarva prabhāvita tebhi ṛṣībhiḥ || ye ṛṣiṇāṃ caraṇāḥ parama-agrā yatra + adhimukta sa-devaku lokaḥ | ye vrata-duṣ-kara ye tapa-śreṣṭhāḥ sarvi prabhāvita tebhi vidūbhiḥ || te carakāḥ parivrājaka tīrthyāḥ tāpasa-gotama-mona-carāṇām | nagna acela-guru-śramaṇānāṃ tīrthika ācaryā hi bhavanti || te tu ajīvika dharma-carāṇāṃ uttarikāṇa an-uttarikāṇāṃ | dīrgha-jaṭāna kumāra-vratānāṃ teṣv api ācaryā hi bhavanti || sūrya-nuvartaka-pañca-tapānāṃ kukkura-go-vratikā mṛga-caryā | cārika tīrthya daśa tritayānāṃ teṣv api ācaryā hi bhavanti || devata-jñāna-praveśa-ratānāṃ tīrth-upadarśana-deśa-carāṇāṃ | mūla-phala-ambu-carā api bhūtvā dharma a-cintiya te parama-agrāḥ || utkuṭa-sthāyina eka-carāṇāṃ kaṇṭaka-bhasma-tṛṇa-śśayanānāṃ | ye muṣale-śaya [doubtful] yukti-vihārī teṣv api ācaryā hi bhavanti || yāvata bāhirakāḥ pṛthu-tīrthyā āśaya teṣv adhimukti samīkṣya | tīkṣṇa-dur-āsada-ugra-tapebhī tīrthika duṣkha-prahāṇa vinenti || dṛṣṭi-samākula loke viditvā sarva-ku-dṛṣṭi-samāśrita tīrthyāḥ | sūkṣma-padebhir upāyana yebhī satya-prakāśana teṣu karonti || keṣu-ci drāmiḍa-mantra-padebhī deśayi satya su-gupta-padebhiḥ | keṣu uja .. vyakta-padebhiḥ keṣu-cid eva rahasya-padebhiḥ || keṣu-ci akṣara-bheda-padebhiḥ artha-viniścaya-vajra-padebhiḥ | vādi-pramardana-jñāna-padebhiḥ śāstra-a-dharmaka-mokṣa-padebhiḥ || keṣu-ci mānuṣa-mantra-padebhiḥ sarva-praveśa-nirukti-padeṣu | keṣu-ci deva-nirukti-padebhiḥ nāga-niruktita yakṣa-padebhiḥ || rākṣasa-atha-gandharva-padebhiḥ bhūta-kumbhāṇḍa-mahā-ura-gakebhiḥ | kiṃnara-apsara-garuḍa-padebhiḥ satya-prakāśana-mokṣ-upanenti || te yatha-satya nirukti-vidhi-jñā evam a-śeṣata ye jina-dharmā | dharmam a-cintiya vākya-patha-jñā deśayi eṣa samādhi-vikurvā || te jaga-saukhyata agra-samādhī sarva-jage abhinirharamānā | raśmim a-cintiyam utsṛjamānā raśmi pramuñciya satva vinenti || raśmi pramuñciya darśayamānā yāvata satva vijānita raśmi | teṣu su-darśana bhoti a-mogham hetu an-uttari jñāna-varasya || darśayi buddha vidarśayi dharmaṃ saṃgha nidarśayi mārga narāṇām | darśayi cetika te jina-bimbā tena su-darśana-raśmi nivṛttā || raśmi pramuñci prabhaṃ-kara nāmā yā prabha jihma karoti marūṇāṃ | sarva-rajaṃ ca tamaṃ ca hanitvā so prabha bhāsati loka-hitānāṃ || tāya prabhāsaya codita satvās te jina-pūja-pradīpa dharentī | te jina-pūja-pradīpa dharitvā loka-pradīpa-karā jina bhonti || taila-pradīpa ghṛtasya pradīpā dāru tṛṇā naḍa-veṇu pradīpān | gandha-rasāyana-ratna-pradīpān datva jineṣu prabhaṃ-kara labdhāḥ || raśmi pramuñciya pratāraṇi nāmā tāya prabhāsaya codita satvāḥ | ... nāva-pratāraṇi-nadya-patheṣu | dūṣita saṃskṛta varṇita śāntī tena pratāraṇi raśmi nivṛttā || raśmi pipāsa-vinodani nāmā tāya prabhāsaya codita satvāḥ | kāma-guṇeṣu tṛṣāṃ prajahitvā dharma-vimukti-rasa-arthika bhonti || kāma-guṇeṣu tṛṣāṃ prajahitvā dharma-vimukti-rasa-arthika bhūtvā | buddha bhavanty a-mṛtaṃ-jala-varṣī tṛṣṇa-pipāsa-vinodana loke || puṣkariṇī nadi-kūpa-taḍāgā utsaya kārita bodhi-nidānāḥ | kāma vivarṇita varṇita-dhyānā tṛṣṇa-vinodani tena nivṛttā || prīti-karī yada raśmi pramuñcī tāya prabhāsaya codita satvāḥ | prīti-phuṭā vara-bodhi-nidānaṃ cinta janenti bhaviṣya svayaṃ-bhū || lakṣaṇa-maṇḍita padma-niṣaṇṇā yat kṛta-vigraha kāruṇikānāṃ | bhāṣita buddha-guṇāḥ sada kālaṃ prīti-karī prabha tena nivṛttā || raśmi pramuñci ratiṃ-kara nāmā tāya prabhāsaya bodhita satvā | buddha-ratī-rata dharma-ratī-rata saṃgha-ratī-rata te sada bhonti || tritaya-ratī-rata te sada bhūtvā buddha-samāgama-dharma-gaṇa-ārye | labdha-nupattika-kṣānti labhanti codita smārita ye bahu satvā || buddha-anusmṛti-dharma-gaṇa-ārye bodhi ya citta-guṇān vivaritvā | tena ratiṃ-kara raśmi nivṛttā || puṇya-samuccaya-raśmi pramuñcī tāya prabhāsaya codita satvā | dānu dadanti vicitram an-ekaṃ prārthayamānu an-uttaru bodhiṃ || āśaya pūritu yācanakānāṃ yajña nir-argaḍa tair yajamānaiḥ | sarva-bhiprāyata dānu daditvā puṇya-samuccaya raśmi nivṛttā || jñānavatī yada raśmi pramuñcī tāya prabhāsaya codita satvāḥ | eka tu dharma mukhātu an-ekā dharma-mukhān avabuddhi kṣaṇena || dharma-prabheda ... grāhita satvān artha-viniścaya jñāna vibhaktī | dharma-pada-artha-vibhāṣaṇa kṛtvā jñānavatī prabha tena nivṛttā || prajña-pradīpaya osari raśmi tāya prabhāsaya codita satvāḥ | śūnya ni-satva a-jāta-vipannān otari dharma a-bhāva-sva-bhāvān | māya-marīci-samā daka-candra-svapna-samān pratibimba-samān vā | dharma a-svāmika śūnya nir-īhān bhāṣati prajña-pradīpa nivṛttā || dharma-vikurvaṇi raśmi pramuñcī tāya prabhāsaya codita satvā | dhāraṇi a-kṣaya-koṣu labhitvā sarva-tathā-gata-koṣu labhenti || dharma-dharāṇu parigrahu kṛtvā dhārmika-rakṣa karitva ṛṣīṇāṃ | dharma anugraha kṛtva jagasya dharma-vikurvaṇi raśmi nivṛttā || tyāgavatī yada raśmi vimuñcī tāya ya matsara codita satvā | jñātvā a-nitya a-śāśvata-bhogān tyāga-ratī-rata te sada bhonti || matsara-dur-dama satva a-dāntā jñātva dhanaṃ supina-abhra-sva-bhāvaṃ | bṛṃhita tyāga prasannam anena tyāgavatī-prabha tena nivṛttā || niṣ-paridāha ya osari raśmiḥ tāya duḥ-śīlaya codita satvā | śīla-viśuddhi pratiṣṭhita bhūtvā cinta janenti bhaveya svayaṃ-bhūḥ || karma-pathe kuśale pariśuddhe śīla samādayi yad bahu-satvān | bodhayi citta samādayanena raśmi nivṛtta sa niṣ-paridāhaḥ || kṣānti-viyūha ya osari raśmi tāya ya a-kṣama codita satvāḥ | krodha-khilaṃ adhimāna jahitvā kṣānti-ratī-rata te sada bhonti || duḥ-kṛta kṣānti apāya-matīnāṃ citta a-kṣobhita bodhi-nidānaṃ | varṇita kṣānti-guṇāḥ sada-kālaṃ tena nivṛtta sa kṣānti-viyūhā || raśmi uttaptavatī yada muñcī tāya kuśīdaya codita satvāḥ | yukta prayukta triṣū rataneṣu pūja karonti a-khinna-prayogāḥ || yukta prayukta triṣū rataneṣu pūja karitva a-khinna-prayogāḥ | te catu māra-pathā atikrāntāḥ kṣipra spṛśanti an-uttara bodhiṃ || vīrya samādayi yad bahu-satvān pūja karitva triṣū rataneṣu | dharma dharitva kṣayaṃ-gata kāle tena utaptavatī prabha labdhā || śānti-karī yada raśmi pramuñcī tāya vibhrāntaya codita satvāḥ | teṣu na rāgu na dveṣa na mohāḥ bodhita bhonti samāhita cittāḥ || pāpa ku-mitra kiliṣṭa carīye saṃgaṇikā-vinivartana kṛtvā |varṇita dhyāna praśānta araṇye śānti-karī prabha tena nivṛttā || prajña-viyūha ya osari raśmī tāya duḥ-prajña saṃcodita satvāḥ | satya-pratītya vimokṣanaye asmin nidriya jñāna-gatiṃ gata bhonti || indriya-jñāna-gatiṃ gata bhūtvā ... | sūrya-pradīpa-samādhi labhitvā prajña-prabhāsa-karā jina bhonti || rājya-dhana-ātma-priyaiḥ parityāgaiḥ dharma ya mārgita bodhi-nidānaṃ | taṃ ca sat-kṛtya prakāśiya dharmaṃ raśmi nivṛtta sa prajña-viyūhāḥ || buddhavatī yada raśmi pramuñcī tāya prabhāya saṃcodita satvāḥ | buddha sahasra an-eka a-cintyān paśyiṣu padma-vaneṣu niṣaṇṇān || buddha-mahā-ātmata buddha-vimokṣā bhāsita buddha-vikurva an-antā | buddha-bala-avi-prabhāvana kṛtvā buddhavatī prabha tena nivṛttā || te * a-bhayaṃ-dada raśmi pramuñcī tāya + a-bhaya-ardita satva sa-spṛṣṭāḥ | bhūta-graha-avadha-tāḍana-bandhe mucyiṣu sarv-upasarga-bhayebhyaḥ || ye a-bhayena nimantrita satvāḥ prāṇi-badhāt tu nivārita bhonti | trāyita yac-charaṇa-āgata bhītās tena bhayaṃ-dada raśmi nivṛttā || sarva-sukha-āvaha osari raśmī tāya gilānaya ātura spṛṣṭāḥ | sarvata vyādhi-dukhāt pratimuktā dhyāna-samādhi-sukhāni labhanti || roga-vinodani mūla phal-oṣadha ratna rasāyana gandh-anulepān | phāṇita kṣīra madhū ghṛta telān bhojana pāna daditvaya labdhā || buddha-nidarśani raśmi pramuñcī tāya sa-codita āyu kṣayānte | buddha anusmari paśyiṣu buddham te cyuta gacchi sa-buddha-kkṣetraṃ || kāla karonti ca smārita buddhā darśita-prīta-karā jina-bimbān | buddha-gatāḥ śaraṇaṃ maraṇa-ante bhāsiya buddha-nidarśani labdhā || dharma-prabhāvani raśmi pramuñcī tāya prabhāya saṃcodita satvā | dharma paṭhanti śṛṇvanti likhantī dharma-ratī rata te sada bhonti || |dharma-dur-bhikṣaya dyotitu dharmo dharma-gaveṣiṇa pūrita āśā | chanda janitva prayujyatha dharme bhāṣata dharma-prabhāvani labdhā || ghoṣavatī yada raśmi pramuñcī buddha-sutā paricodanatāyāṃ | yātuka śabda-pracāru tri-loke sarva tathā-gata-ghoṣa śṛṇvanti || ucca svareṇa stavanti maha-rṣīn tūrya-mahattara-ghaṇṭa-pradānaiḥ | sarva-jage jina-ghoṣa-ruta-arthaṃ niścari ghoṣavatī prabha-labdhā || te * a-mṛtaṃ-dada raśmi pramuñcī tāya prabhāsaya codita satvāḥ | sarva pramāda ciraṃ prajahitvā sarva-guṇaiḥ pratipadyati yogaṃ || duṣkha an-eka upadrava-pūrṇaṃ bhāṣita saṃskṛta nityam a-kṣemaṃ | śānti-nirodha-sukhaṃ sada kṣemaṃ bhāṣayatā a-mṛtaṃ-dada labdhā || raśmi viśeṣavatī yada muñcī tāya prabhāsaya codita satvāḥ | śīla-viśeṣa samādhi-viśeṣaṃ prajña-viśeṣa śṛṇonti jinānāṃ || śīlata agra samādhita agro prajñata agra mahā-muni-rājā | ya stuta varṇita bodhi-nidānaṃ tena viśeṣavatī prabha labdhā || ratna-viyūha ya osari raśmi tāya prabhāsaya codita satvāḥ | akṣara ratna-nidhāna labhitvā pūjayi ratna-varebhi maha-rṣīn || ratna-visarga jine jina-stūpe saṃgrahi kṛtsna-janaṃ ratanebhiḥ | ratna-pradāna karitva jinānāṃ raśmi nivṛtta ya ratna-viyūhāḥ || gandha-prabhāsa ya osari raśmī tāya prabhāsaya codita satvāḥ | ghrātvā a-mānuṣa gandha mano-jñān buddha-guṇe niyutāni bhavanti || gandh-anulepanu-mānuṣa-divyair [doubtful] yat kṛta pūja nara-adhipatīnāṃ | gandha-mayān jina-vigraha-stūpān kṛtva nivṛtta su-gandha-prabhāsaḥ || muñcati raśmi vicitra-viyūhān indra-patāka-dhvaja-agra vicitrān | tūrya-ninādita-gandha-pradhūpita śobhi-sura-uttama-puṣpa-vikīrṇaṃ || tūrya-pratyudgami pūja-jinānāṃ puṣpa-vilepana-dhūpana-cūrṇaiḥ | chattra-dhvaja-agra-patāka-vitānais tena vicitra-viyūha nivṛttāḥ || raśmi prasāda-karī yada muñcī pāṇi-tala-upama saṃsthihi bhūmiḥ | śodhayato ṛṣi āśrama-stūpān tena prasāda-karī prabha labdhā || muñcati meghavatī yada raśmiṃ saṃsthihi gandha pravarṣati meghaṃ | stūpa vara-aṅgaṇa-gandha-jalena + āsiñciya meghavatī prabha labdhā || bhūṣaṇa-vyūha pramuñcatu raśmīn nagna acela su-bhūṣaṇa bhontī | vastra-nibandhana-hāra-vicitraṃ datva vibhūṣaṇa raśmi nivṛttā || raśmi rasa-agravatī yada muñcī bhukṣita bhojya rasa-agra labhantī | bhojana pāna vicitra rasa-agrān datva rasa-agravatī prabha labdhā || artha-nidarśani muñcati raśmīn ratna-nidhāna labhanti daridrāḥ | a-kṣaya-ratna-nidhiṃ tribhi ratnair dānata artha-nidarśani labdhā || cakṣu-viśodhani muñcati raśmīn andha tadā dṛśi rūpa vicitram | dīpa-pradāna jine jina-stūpe cakṣu-viśodhani raśmi nivṛttā || śrotra-viśodhani muñcati raśmīn śrotra-vihīna śruṇī pṛthu-śabdān | vādya-pradāna-jine jina-stūpe śrotra-viśodhani raśmi nivṛttā || ghrāṇa-viśodhani muñcati raśmīn ghrāyi a-ghrāyita-pūrva su-gandhān | gandha-pradāna jine jina-stūpe ghrāṇa-viśodhani raśmi nivṛttā || jihva-viśodhani muñcati raśmīn snigdha-mano-jña-rutai stuti buddhān | vāca dur-ukta vivarjita rukṣā ślakṣṇa udīrita raśmi nivṛttā || kāya-viśodhani muñcati raśmīn indriya-hīna su-indriya bhonti | kāya-praṇāma jine jina-stūpe kurvata kāya-viśodhani labdhvā || citta-viśodhani muñcati raśmīn unmatu sarva sa-cita bhavanti | citta samādhi-vaśa-anuga kṛtvā citta-viśodhani raśmi nivṛttā || rūpa-viśodhani muñcati raśmīn paśyiya cintiya rūpa-nara-indrān | rūpaka-śodhani citra-samantāt stūpa alaṃ-karatā pratilabdhā || śabda-viśodhani muñcati raśmīn śabda a-śabdata śūnya vijānī | pratyaya jāta prati-śruta-tulyaṃ śabda-prakāśana raśmi nivṛttā || gandha-viśodhani muñcati raśmīn sarva du-gandha su-gandha bhavantī | gandha-vara-agra janair jina-stūpān snāpana-bodhi-druma prabha eṣā || te rasa-śodhani muñcati raśmīn sa-dviṣa nir-viṣa bhonti rasa-agrāḥ | buddha sa-śrāvaka-mātṛ-pitṝṇāṃ sarva-rasa-agra-pradāna prabha + eṣāṃ || sparśa-viśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī | śakti-tri-śūla + asi [doubtful] tomara-varṣā mālya mṛdū paduma-utpala bhontī || duṣya an-eka mṛdū sukha-sparśā saṃstari mārgi vrajanti jinānāṃ | puṣpa-vilepana-cīvara-sūkṣmā mālya-vitāna pradāna prabhā + iyam || dharma-viśodhani muñcati raśmīn sarvata romata cintiya dharmān | niścarataḥ śruṇi loka-hitānāṃ toṣayi sarva-dhimukti-jinānām || pratyaya jāta a-jāta sva-bhāvā dharma-śarīra a-jāta-śarīrāḥ | dharmata nitya-sthitā gagana-sthā sūcata dharma-viśodhani labdhā || raśmi sukhā-pramukhā iti kṛtvā ekatu roma-mukhāt tu ṛṣīṇāṃ | niścari gaṅga-raja-upama raśmī sarva-pṛthag-vidha-karma-prayogāḥ || te yatha ekata roma-mukhāto osari gaṅga-raja-upama raśmī | evam a-śeṣata sarvatu romā deśa samādhi-vikurva ṛṣīṇāṃ || yena guṇena ya raśmi nivṛttā tasmi guṇeṣu sahāyaka pūrve | teṣu tam eva pramuñcati raśmiṃ jñāna-vikurvaṇa eṣa ṛṣīṇāṃ || teṣa ya puṇya sahāyaka pūrve yair anumodita yācita yebhiḥ | yebhi ca dṛṣṭa śubha-upacitaṃ vā te ima raśmi prajānati teṣāṃ || ye ca śubha-upacitāḥ kṛta-puṇyāḥ pūjita yebhi punaḥ punaḥ buddhāḥ | arthika chandika buddha-guṇebhiḥ codana teṣa karotiya raśmiḥ || sūrya yathā jāty-andha na paśyī na + u ca sa na + asti udeti sa loke | cakṣu-sameta udāgamu jñātvā sarva prayujya svaka svaka dharme || evata raśmi mahā-puruṣāṇāṃ asti ca te itare ca na paśyī | mithya-hatā adhimukti-vihīnāḥ dur-labha te ca udāra-matīnāṃ || ābharaṇāni nipāna vimānāḥ ratna rasāyana gandh-anulepāḥ | te pi tu asti mahā-ātma-janasya te ca su-dur-labha kṛcchra-gatānāṃ || evata raśmi mahā-puruṣāṇāṃ asti ca te itare ca na paśyī | mithya-hatā adhimukti-vihīnāḥ dur-labha te ca udāra-matīnāṃ || yasy imu [doubtful] raśmi-prabheda śruṇitvā bheṣyanti śraddadhi-mukti [doubtful] prasādaḥ | tena na kāṅkṣa na saṃśaya kāryo na + aṅga na bheṣyi mahā-guṇa-ketuḥ || te parivāra-viyūha-vikurvā agra-samādhy-abhinirharamāṇāḥ | sarva-daśa-ddiśi a-pratimānāḥ darśayi buddha-sutāḥ parivāraṃ || te tri-sahasra-pramāṇu-vicitraṃ padmam adhiṣṭhihi raśmi-viyūhāḥ | kāya-paryaṅka parisphuṭa-padmaṃ darśayi eṣa samādhi-vikurvā || te daśa-kṣetra-raja-upama anye padmam adhiṣṭhihi saṃparivāraṃ | sarva parīvṛta buddha-sutebhī ye ca samādhy-a-samādhi-vihārī || ye paripācita tena ṛṣīṇāṃ satva niṣpa-dita buddha-guṇeṣu | te parivāri ataṃ maha-padmaṃ sarva udikṣiṣu prāñjali-bhūtāḥ || te ca samāhita bāla-śarīre vyutthihi yauvana-vega-sthitebhyaḥ || yauvana-vega-sthiteṣu samāhita vyutthihi jīrṇaka vṛddha śarīrāḥ | jīrṇaka-vṛddha-śarīri samāhita vyutthihi śraddha upāsika-kāyāt || śraddha upāsika-kāya-samāhita vyutthihi bhikṣuṇi-kāya-śarīrā | bhikṣuṇi-kāya śarīri samāhita vyutthihi bhikṣu-bahu-śruta-kāyāḥ || bhikṣu-bahu-śruta-kāya samāhita vyutthihi śaikṣa a-śaikṣa-śarīrāḥ | śaikṣa a-śaikṣa-śarīri samāhita vyutthihi pratyaya-buddha-śarīrā || pratyaya buddha śarīri samāhita vyutthihi buddha-vara-agra-śarīrā | buddha-vara-agra-śarīri samāhita vyutthihi devata-kāya śarīrā || devata-kāya-śarīri samāhita vyutthihi nāga-maha-rddhika-kāyāḥ | nāga-maha-rddhika-kāya-samāhita vyutthihi yakṣa-maha-rddhika-kāyāḥ || yakṣa-maha-rddhika-kāya-samāhita vyutthihi sarvata-bhūta-śarīrāḥ | sarvata-bhūta-śarīri samāhita vyutthihi ekatu-roma-mukhātaḥ || ekatu roma-mukhasmi samāhita vyutthihi sarvata roma-mukheṣu | sarviṣu roma-mukheṣu samāhita vyutthihi ekatu vāla-pathātaḥ || ekatu vāla-pathasmi samāhita vyutthihi sarvata vāla-pathebhyaḥ | sarviṣu vāla-patheṣu samāhita vyutthihi te parama-aṇu-rajātaḥ || eka-rajasmi samāhita bhūtvā vyutthihi sarva-rajebhya a-śeṣam | sarva-rajeṣu samāhita bhūtvā vyutthihi sāgara-vajra-talātaḥ || sāgara-vajra-talasmi samāhita vyutthihi te maṇi-vṛkṣa-phalebhyaḥ | vṛkṣa-phaleṣu samāhita bhūtvā vyutthihi raśmi-mukhebhi jinānāṃ || raśmi-mukheṣu jināna samāhita vyutthihi sāgara-toya-nadībhyaḥ | sāgara-toya-nadīṣu samāhita vyutthihi teja-pathātu mahā-ātmā || teja-pathasmi samāhita bhūtvā vyutthihi vāyu-patha-anusmṛti + imān | vāyu-pathe tu samāhita bhūtvā vyutthihi bhūmi-talānu mahā-ātmā || bhūmi-tale tu samāhita bhūtvā vyutthihi sarvatu deva-vimānāt | sarvi tu deva-balāna samāhita vyutthihi te gagana-anusmṛti + imān || eti samādhi vimokṣa a-cintyās teṣa a-cintya-guṇa-upacitānāṃ | kalpa a-cintya prabhāṣiyamāṇāḥ sarva-jinebhi na śakya kṣayītum || sarva-jinebhi ca bhāṣita ete karma-vipāku jagasya a-cintyo | nāga-vikurvita buddha-vikurvā dhyāyina dhyāna a-cintya vikurvā || te ca vaśe sthita aṣṭa vimokṣāḥ śrāvaka eka bhavī-bahu bhontī | bhūtva bahuḥ puna eka bhavitvā dhyāyati prajvalate gaganasmin || te hi mahā-karuṇāya vihīnā bodhi an-arthiku loka upekṣī | darśayi kāya-vikurva a-cintyā kasya na darśayi loka hita-eṣī || candra sa sūrya nabhe vicarantau darśayi sarva-diśi pratibhāsaṃ | utsa-saro-hrada-kūpa-taḍāge bhājana-ratna-samudra-nadīṣu || evam a-cintiya darśiyi rūpaṃ sarva-daśa-ddiśi te nara-vīrāḥ | sarva-samādhi-vimokṣa-vidhi-jñā yatra tathā-gata sākṣi svayaṃ-bhūḥ || sāgara-deva rutāvati-nāmā yāvat satva samudry utpannā | teṣu svara-aṅga-ruteṣu vidhi-jñā toṣayi sarva-rutān sva-rutena || sā hi sa-rāga sa-doṣa rutāvati sarva-rute pratighoṣa vidhi-jñā | dhāraṇi-dharma-balaṃ vaśi-prāptā kaḥ sa na toṣi sa-devaka-lokam || māya-karo yatha vidya-vidhi-jño darśayi rūpa vicitra an-antān | rātri-diva-eka-muhūrtuku māsān varṣa-śataṃ puna sphīta-pradīptān || māya-karo hi sa-rāgu sa-doṣo toṣayi māya-vikurvita lokaṃ | dhyāna abhijña vimokṣa-su-śikṣita kasya na toṣayi carya-vidhi-jñaḥ || rāhu yatha-iṣa ya nirmaṇi kāyaṃ kurvati vajra pade tala-bandhaṃ | darśana sāgaru nābhi-pramāṇaṃ bhoti sumeru-tale sama śīrṣaḥ || so * api sa-rāgu sa-doṣa sa-moho rāhu nidarśayi īdṛśa ṛddhī | māra-pramardana loka-pradīpa kasya na darśayi ṛddhi an-antā || paśya a-cintiya śakra-vikurvā deva-sura-indra-raṇasmi pravṛtte | yātuka bimbar-an-eka-surāṇāṃ tātuka nirmaṇi śakru sva-kāyān || sarva-sura-indra-surāś ca vijānī śakrama ... purato gata sva-āyum |eṣa gṛhyeta vajra-dharāṇāṃ saṃbhramu gacchisu sarva-sura-indrāḥ || netra sahasra bhayaṅ-kara darśī jvāla-pramuñcana vajra gṛhītaṃ | varmita kāya dur-āsada teja śakram udīkṣya palātv asura-indrāḥ || so hita itvara-puṇya-balenā śakra vikurvati deva-jaya-arthī | sarva-jagasya a-śeṣata trāṇāṃ a-kṣaya-puṇya kuto na vikurvī || ... vāyuta saṃbhuta megha-pravarṣī vāyuta megha punaḥ prasamentī | vāyuta sasya virohati loke vāyu sukha-āvaha sarva-jagasya || so hi a-śikṣita pāramitāsu buddha-guṇeṣu a-śikṣita vāyuḥ | darśayi loka-vipāka a-cintyā kasya na darśayi te vara-labdhā || iti śikṣā-samuccaye ratna-traya-anusmṛti-nāma + aṣṭādaśaḥ paricchedaḥ samāptaḥ || [xix. (puṇyavṛddhi)] navadaśaḥ paricchedaḥ || anyo * api puṇya-vṛddhaye hetuḥ kāryaḥ | yo * ayaṃ sarva-avasthāsu satva-arthaḥ || yathā kathitaṃ ca + ārya-ratna-meghe | sa tathā-gata-caitye vā tathā-gata-vigrahe vā puṣpaṃ vā dhūpaṃ vā gandhaṃ vā dadat sarva-satvānāṃ dauḥśīlya-daurgandhya-mala-apanayanāya tathā-gata-śīla-pratilambhāya ca pariṇāmayati | sa san-mārjana-upalepanaṃ kurvan sarva-satvānām a-prāsādika-īryā-patha-vigamāya | prāsādika-īryā-patha-saṃpade ca pariṇāmayati | sa puṣpa-cchatram āropayan sarva-satvānāṃ sarva-kleśa-paridāha-vigamāya pariṇāmayati | sa vihāraṃ praviśann evaṃ cittam utpādayati | sarva-satvān nirvāṇa-puraṃ praveśayeyaṃ | sa niṣkramann evaṃ cittam utpādayati | sarva-satvān saṃsāra-cārakān niṣkrāmayeyaṃ | sa labhana-dvāram udghāṭayann evaṃ cittam utpādayati | sarva-satvānāṃ loka-uttareṇa jñānena nirvāṇa-su-gati-dvāram udghāṭayeyaṃ | sa pithad evaṃ cittam utpādayati | sarva-satvānāṃ sarva-apāya-dvārāṇi pidadhyāṃ | sa niṣīdann evaṃ cittam utpādayati | sarva-satvān bodhi-maṇḍe niṣādayeyaṃ | sa dakṣiṇena pārśvena śayyāṃ kalpayann evaṃ cittam utpādayati | sarva-satvān eva parinirvāpayeyaṃ | sa tato vyuttiṣṭhann evaṃ cittam utpādayati | sarva-satvān vyutthāpayeyaṃ sarva-kleśa-paryutthānebhyaḥ | sa śarīra-gatyā gacchann evaṃ cittam utpādayati | sarva-satvā mahā-puruṣa-gatyā gacchantu | sa tatra + upaviṣṭae evaṃ cittam utpādayati | sarva-satvā niḥ-śalya-kriyā yad uta rāga-dveṣa-mohebhyaḥ | sa śaucaṃ kurvann evaṃ cittam utpādayati | sarva-satvānāṃ kleśa-malāt prakṣālayeyaṃ |sa hastau prakṣālayann evaṃ cittam utpādayati | sarva-satvānāṃ sarva-kleśa-vāsanām apanayeyaṃ |sa pādau prakṣālayann evaṃ cittam utpādayati sarva-satvānām an-eka-prakārāṇi kleśa-rajāṃsy apanayeyaṃ |mukhaṃ prakṣālayann evaṃ cittam utpādayati | sarva-satvānāṃ sarva-dharma-mukhāni pariśodhayeyaṃ | sa danta-kāṣṭhaṃ bhakṣayann evaṃ cittam utpādayati | sarva-satvānāṃ nānā-vidhān kleśa-malān apanayeyaṃ | sarvāṃ kāya-avasthāṃ sarva-satva-hita-sukhāya pariṇāmayati | tathā-gata-caityaṃ vandamāna evaṃ cittam utpādayati | sarva-satvā vandanīyā bhavantu sa-devakasya lokasya + iti || atha-vā yathā + ārya-prajñā-pāramitāyāṃ | punar a-paraṃ śāriputra vyāḍa-kāntāra-madhya-gatena bodhi-satvena mahā-satvena na + uttrasitavyaṃ na saṃtrasitavyam na saṃtrāsam āpattavyam | tat kasmād * dhetoḥ | tathā hi tena sarvaṃ parityaktaṃ sarva-satvānām arthāya | tena + evaṃ cittam utpādayitavyam |sacen māṃ vyāḍā bhakṣayeyus tebhya eva tad dānaṃ dattaṃ bhavatu | mama ca dāna-pāramitā-paripūrir bhaviṣyati | abhyāsannā ca bhaviṣyati | tathā ca kariṣyāmi yathā me * an-uttarāṃ samyak-saṃbodhim abhisambuddhasya satas tatra buddha-kṣetre tiryag-yoni-gatāḥ satvāḥ sarveṇa sarvaṃ na bhaviṣyanti na prajñāsyante || cora-kāntāra-madhya-gatena śāriputra bodhi-satvena mahā-satvena na + uttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |tat kasmād * dhetoḥ | sarvasva-parityāga-kuśalā hi te bodhi-satvā mahā-satvā utsṛṣṭa-kāyena + api ca bodhi-satvena bhavitavyaṃ parityakta-pariṣkāra-upakaraṇena ca | tena + evaṃ cittam utpādayitavyaṃ |te cen me satvāḥ pariṣkāra-upakaraṇāni haranti tebhya eva + etad dānaṃ dattaṃ bhavatu | sacen māṃ ke-cij jīvitād vyaparopayeyuḥ tatra mayā na dveṣo na krodha utpādayitavyaḥ | teṣām api mayā na kāyena na vacasā na manasā + aparāddhavyaṃ | evaṃ ca me tasmin samaye dāna-pāramitā ca śīla-pāramitā ca kṣānti-pāramitā ca paripūriṃ gamiṣyati | an-uttarā ca me samyak-saṃbodhir abhyāsannā bhaviṣyati | tathā ca kariṣyāmi tathā pratipatsye yathā me * an-uttarāṃ samyak-saṃbodhim abhisaṃbuddhasya satas tatra buddha-kṣetre | ete ca + anye ca doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti na prajñāsyante || pānīya-kāntāra-madhya-gatena śāriputra bodhi-satvena mahā-satvena na + uttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |tat kasmād * dhetoḥ | a-saṃtrasta-dharmāṇo hi bodhi-satvā mahā-satvā bhavanti | evaṃ ca + anena cittam utpādayitavyaṃ | sarva-satvānāṃ mayā sarva-tṛṣṇa-cchedāya śikṣitavyaṃ | na bodhi-satvena mahā-satvena saṃtrāsam āpattavyaṃ |saced ahaṃ tṛṣṇayā kālaṃ kariṣyāmi | api tu khalu punaḥ satvānām antike mahā-karuṇā-cittam utpādayiṣyāmi | aho vata + alpa-puṇyā amī satvā yad eteṣāṃ loke evaṃ-rūpāṇi pānīya-kāntārāṇi prajñāyante | tathā punar ahaṃ kariṣyāmi tathā pratipatsye yathā me * an-uttarāṃ samyak-saṃbodhim abhisaṃbuddhasya satas tatra buddha-kṣetre sarveṇa sarvaṃ sarvathā sarvaṃ pānīya-kāntārāṇi na prajñāsyante | tathā ca sarva-satvān puṇyaiḥ saṃyojayiṣyāmi yathā + aṣṭa-aṅga-upeta-pānīya-lābhino bhaviṣyanti | tathā dṛḍhaṃ vīryam ārapsye sarva-satvānāṃ kṛtaśo yathā vīrya-pāramitā tasmin samaye paripūriṃ gamiṣyanti || punar a-paraṃ śāriputra bubhukṣā-kāntāra-madhya-gatena bodhi-satvena mahā-satvena na + uttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ | evaṃ ca + anena saṃnāhaḥ saṃnaddhavyaḥ | tathā dṛḍhaṃ vīryam ārapsye tathā ca svaṃ buddha-kṣetraṃ pariśodhayiṣyāmi yathā me * an-uttarāṃ samyak-saṃbodhim abhisaṃbuddhasya satas tatra buddha-kṣetre sarveṇa sarvaṃ sarvathā sarvaṃ evaṃ-rūpāṇi bubhukṣā-kāntārāṇi na bhaviṣyanti na prajñāsyante | sukhitā eva te satvā bhaviṣyanti sukha-samaṅginaḥ | sarva-sukha-samarpitās tathā ca kariṣyāmi yathā teṣāṃ satvānāṃ yo ya eva + abhiprāyo bhaviṣyati yad yad eva + ākāṅkṣiṣyanti manasā tat tad eva prādur-bhaviṣyati | tad yathā + api nāma devānāṃ trāyastriṃśānāṃ manasā sarvaṃ prādur-bhavati manasā sarvam utpadyate | tathā dṛḍhaṃ vīryam ārapsye yathā teṣāṃ satvānāṃ dhārmikā abhiprāyāḥ paripūriṃ gamiṣyanti | a-vaikalyaṃ ca jīvita-pariṣkāraiḥ sarva-satvānāṃ bhaviṣyati sarveṣāṃ sarvataḥ sarvadā + iti || evam ayaṃ ... sarva-avasthāsu satva-arthaḥ ... puṇya-vṛrdhi-hetuḥ | vistaratas tv ārya-go-cara-pariśuddhi-sūtre draṣṭavyaḥ || kiṃ ca | ... dharma-dānaṃ nir-āmiṣaṃ | puṇya-vṛddhi-nimittaṃ bhavati || yathā + uktam ārya-adhyāśaya-saṃcodana-sūtre | viṃśatir ime maitreya + anuśaṃsā nir-āmiṣa-dāne | yo lābha-sat-kāram a-pratikāṅkṣan dharma-dānaṃ dadāmi | katame viṃśatiḥ | yad uta | smṛtimāṃś ca bhavati matimāṃś ca bhavati buddhimāṃś ca bhavati gatimāṃś ca bhavati dhṛtimāṃś ca bhavati prajñāvāṃś ca bhavati | loka-uttarāṃ ca prajñām anuvidhyati | alpa-rāgo bhavati | alpa-dveṣo * alpa-mohaḥ | māraś ca + asya + avatāraṃ na labhate | buddhair bhagavadbhiḥ samanvāhriyate | a-manuṣyāś ca + enaṃ rakṣanti | devāś ca + asya + ojaḥ kāye praks.ipanti | a-mitrāś ca + asya + avatāraṃ na labhante | mitrāṇi ca + asya + a-bhedyāni bhavanti | ādeya-vacanaś ca bhavati | vaiśāradyāṃś ca pratilabhate | saumanasya-bahulaś ca bhavati vidvat-praśastaś ca | anusmaraṇīyaṃ ca + asya tad dharma-dānaṃ bhavati | ime maitreya viṃśatir anuśaṃsā iti || ārya-prajñā-pāramitāyāṃ tv āha | sacet tvam ānanda śrāvaka-yānikānāṃ pudgalānāṃ śrāvaka-bhūmau dharmaṃ deśeyaḥ | tasyāṃ ca dharma-deśanāyāṃ ye tri-sāhasra-mahā-sāhasre loka-dhātau satvās te sarve * arhatvaṃ sākṣāt kuryus tad adya + api tvayā me śrāvakeṇa śrāvaka-kṛtyaṃ na kṛtaṃ syāt | sacet punaḥ tvam ānanda bodhi-satvasya mahā-satvasya + ekam api prajñā-pāramitā-pratisaṃyuktaṃ padaṃ deśayeḥ prakāśayer evam ahaṃ tvayā śrāvakeṇa + ārādhitaḥ syāṃ | tayā ca pūrvikayā dharma-deśanayā ye tri-sāhasra-mahā-sāhasre loka-dhātau satvās te sarve * arhatvaṃ prāpnuyus teṣāṃ ca + arhatāṃ yad dāna-mayaṃ puṇya-kriyā-vastu śīla-mayaṃ puṇya-kriyā-vastu bhāvanā-mayaṃ puṇya-kriyā-vastu | tat kiṃ manyase ānanda + api tu sa bahu puṇya-skandhaḥ | āha | bahu bhagavan bahu su-gata | bhagavān āha | ataḥ sa ānanda śrāvaka-yānika-pudgalo bahutaraṃ puṇya-skandhaṃ prasavati yo bodhi-satvānāṃ mahā-satvānāṃ prajñā-pāramitā-pratisaṃyuktaṃ dharmaṃ deśayati | ato * apy ānanda bahutaraṃ puṇya-skandhaṃ prasavati yo bodhi-satvo mahā-satvo * a-parasya bodhi-satvasya prajñā-pāramitā-pratisaṃyuktaṃ dharmaṃ deśayati | antaśa eka-divasam api | tiṣṭhatv ānanda eka-divasaḥ | antaśaḥ prāg-bhaktam api | tiṣṭhatv ānanda prāg-bhaktaṃ | antaśa eka-nālikām api | yāvad antaśa eka-kṣaṇa-saṃnipātam api | peyālaṃ || idam ānanda tasya bodhi-satvasya mahā-satvasya dharma-dānaṃ sarva-śrāvaka-yānikānām api sarva-praty-eka-buddha-yānikānāṃ ca pudgalānāṃ kuśala-mūlam abhibhavati | evaṃ kuśala-mūla-samanvāgato bodhi-satvo mahā-satvaḥ | evaṃ kuśala-mūlaṃ samanvāharann a-sthānam ānanda + an-avakāśo yat sa bodhi-satvo mahā-satvo vivarteta + an-uttarāyāḥ samyak-saṃbodheḥ | na + etat sthānaṃ vidyatae iti || kathaṃ dharma-dānaṃ dātavyaṃ | yathā + ārya-sad-dharma-puṇḍarīke * abhihitaṃ | kālena ca + u cintayamānu paṇḍitaḥ praviśya layanaṃ tatha ghaṭṭayitvā | vipaśya dharmaṃ imi sarva yoniśo utthāya deśeta a-līna-cittaḥ || sukha-sthito bhoti sadā vicakṣaṇo sukhaṃ niṣaṇṇas tatha dharma bhāsate | udāra-prajñapta karitva āsanaṃ caukṣe mano-jñe pṛthivī-pradeśe || caukṣaṃ ca so cīvara prāvaritvā su-rakta-raṅgaṃ ca prasanna-raṅgaiḥ | āsevakaṃ kṛṣṇa tathā daditvā mahā-pramāṇaṃ ca nivāsayitvā || sa-pāda-pīṭhasmi niṣadya āsane vicitra-duṣyehi su-saṃstṛtasmin | su-dhauta-pādaś ca upāruhitvā snigdhena śīrṣeṇa mukhena ca + api || dharma-āsane tatra niṣīdiyānaḥ eka-agra satveṣu samaṃ vipaśyan | upasaṃharec citra-kathā bahūś ca bhikṣūnaś ca + u bhikṣunikās tathā + eva || kilāsitāś ca + api vivarjayīta na ca + api utpādayi kheda-saṃjñāṃ | a-ratiṃ ca sarvāṃ vijahīta paṇḍitaḥ maitrī-balaṃ parṣadi bhāvayec ca || bhāṣec ca rātriṃ-divam agra-dharmān dṛṣṭa-anta-koṭī-niyutaiḥ sa paṇḍitaḥ | saṃharṣayet tāṃ ca tathā + eva toṣayet na ca + api kiñ-cit tatra jātu prārthayet || khādyaṃ ca bhojyaṃ ca tathā + anna-pānaṃ vastrāṇi śayyā-āsana-cīvarāṇi | gilāna-bhaiṣajya na cintayet saḥ na vijñapet parṣadi kiñ-cid anyat || anyatra cinteya sadā vicakṣaṇaḥ bhaveya buddho * aham ime ca satvā | etac ca me sarva-sukha-upadhānaṃ yaṃ dharma śrāvemi hitāya loke || atra + eva + āha || na kasya-cid antaśo dharma-premṇā + apy adhikataram anugrahaṃ karoti || ārya-candra-pradīpa-sūtre * apy āha | adhyeṣayeyur yadi tvāṃ te dharma-dānasya kāraṇāt | prathamaṃ vāca bhāṣeyā na + ahaṃ vaitulya-śikṣitaḥ || evaṃ tvaṃ vāca bhāṣeyā yuṣme vā vijña-paṇḍitāḥ | kathaṃ mahā-ātmanāṃ śakyaṃ purato bhāṣituṃ mayā || sahasā + eṣāṃ na jalpeta tulayitvā tu bhājanaṃ | yadi bhājanaṃ vijānīyāḥ an-adhīṣṭo * api deśayeḥ || yadi duḥ-śīlān paśyesi pariṣāyāṃ bahūn sthitān | saṃlekhaṃ mā prabhāṣe tvaṃ varṇaṃ dānasya kīrtayeḥ || bhaveyur yadi ca + alpa-icchāḥ śuddhāḥ śīle pratiṣṭhitāḥ | maitraṃ cittaṃ janitvā tvaṃ kuryāḥ saṃlekhikīṃ kathām || parīttā yadi pāpa-icchāḥ śīlavanto * atra vistarāḥ | labdha-pakṣas tadā bhūtvā varṇaṃ śīlasya kīrtayeḥ | iti || uktaṃ ca + ārya-sāgara-mati-sūtre | tad yathā | same | samavati | śamita-śatru | aṅkure | maṅkure | māra-jite | karāḍe | keyūre | oghavati | ohokayati | viśaṭha-nir-male | mala-apanaye | okhare | kharograse | grasane | he-mukhī | parāṅ-mukhī | ā-mukhī | śamitāni sarva-graha-bandhanāni | nigṛhītāḥ sarva-para-pravādinaḥ | vimuktā māra-pāśāḥ | sthāpitā buddha-mudrāḥ samudghātitāḥ sarva-mārāḥ | a-calita-pada-pariśuddhyā vigacchanti sarva-māra-karmāṇi || imāni sāgaramate mantra-padāni dharma-bhāṇakena su-pravṛttāni kṛtvā dharma-āsanakena su-pravṛttāni kṛtvā dharma-āsana-niṣaṇṇena sarvāṃ parṣadaṃ bodhy-ākāra-abhinirhṛtayā maitryā spharitvā | ātmani vaidya-saṃjñām utpādya dharme bhaiṣajya-saṃjñāṃ dharma-śravaṇikeṣv ātura-saṃjñāṃ tathā-gate sat-puruṣa-saṃjñāṃ dharma-netryāṃ cira-sthitika-saṃjñām utpādya + imāni mantra-padāny ā-mukhī-kṛtya dharma-saṃkathā karaṇīyā | tasya samantād yo jana-śate na māro na māra-kāyikā vā devatā upasaṃkramayiṣyanti vi-cakṣuḥ-karaṇe | ye * apy enam upasaṃkramiṣyanti te * apy asya na śakṣyanty antarāyaṃ kartum iti || atra + eva + āha | dharma-bhāṇakena caukṣeṇa śuci-samudācāreṇa su-snātena śuci-nivāsitena bhavitavyam iti || evaṃ dharma-dānaṃ || bodhi-cittaṃ ca puṇyasya vṛddhi-hetuḥ samāsataḥ || yathā + uktam ārya-ratna-karaṇḍaka-sūtre | tad yathā + api nāma mañjuśrīr nānā-gandha-vṛkṣāś ca catur-dhātu-saṃgṛhītā vivardhante | evam eva mañjuśrīr nānā-saṃbhāra-upacitaṃ bodhi-satvasya kuśala-mūlaṃ | bodhi-citta-saṃgṛhītaṃ sarva-jñatā-pariṇāmitaṃ vivardhatae | iti || eṣā + ādikā ādi-karmikāṇāṃ sahasā bodhi-satva-śikṣā smaraṇa-artham upadarśitā | vistaratas tu buddha-viṣaya eva || atra ca + asyā yathā-uktāyāḥ śikṣāyāḥ | siddhiḥ samyak-prahāṇānām a-pramāda-a-viyojanāt | smṛtyā + atha saṃprajanyena yoniśaś cintanena ca || tatra + an-utpannānāṃ pāpakānām a-kuśalānāṃ dharmāṇām an-utpādāya + eva chandaṃ janayati vyāyacchati vīryam ārabhate cittaṃ pragṛhṇāti samyak-praṇidadhāti + ity anena rakṣā || utpannānāṃ ca prahāṇāya chandaṃ janayati + ity anena śuddhiḥ | an-utpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandaṃ janayati | yāvad utpannānāṃ ca sthitaye bhūyo-bhāvāya chandaṃ janayati + ity ādi | anena vṛddhiḥ | etāni ca nityam a-pramāda-adhiṣṭhitāni kāryāṇi sarva-kuśala-mūlānāṃ tan-mūlatvāt || yathā + uktam ārya-candra-pradīpa-sūtre | yāvanta dharmāḥ kuśalāḥ prakīrtitāḥ śīla-śrutaṃ tyāgu tathā + eva kṣāntiḥ | sarveṣu mūlaṃ hy ayam a-pramādo nidhāna-lambhaḥ su-gatena deśita | iti || ko * ayam a-pramādo nāma | iṣṭa-vighāta-an-iṣṭa-āgama-śaṅkā-pūrvakaṃ prati-kāra-tātparyaṃ | tad yathā tīvra-kopa-prasādasya rājño bhaiṣajya-taila-paripūrṇa-bhājanaṃ gṛhītvā picchila-saṃkrameṇa bhṛtyasya gacchataḥ || uktaṃ hy ārya-tathā-gata-guhya-sūtre |tatra katamo * a-pramādo |yad indriya-saṃvaraḥ | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimitta-grāhī bhavati | na + anuvyañjana-grāhī | evaṃ yāvan manasā dharmān vijñāya na nimitta-grāhī bhavati | na + anuvyañjana-grāhī | sarva-dharmeṣv āsvādaṃ ca + ādīnavaṃ ca niḥ-śaraṇaṃ ca yathā-bhūtaṃ prajānāti | ayam ucyate * a-pramādaḥ || punar a-param a-pramādo yat sva-cittasya damanaṃ para-cittasya + ārakṣā kleśa-rater a-parikarmaṇā dharma-rater anuvartanaṃ yāvad * ayam ucyate * a-pramādaḥ | yasya guhyaka-adhipate śraddhā ca + a-pramādaś ca tasya + anulomikena vīryeṇa kāryaṃ | yena tān a-pramāda-kāraṇān śraddhā-kāraṇāṃś ca dharmān samudānayati | yasya guhyaka-adhipate śraddhā ca + a-pramādaś ca vīryaṃ ca tena smṛti-saṃprajanye yogaḥ karaṇīyaḥ | yena smṛti-saṃprajanyena sarvān bodhi-pakṣān dharmān na vipraṇāśayati | yasya guhyaka-adhipate śraddhā ca + a-pramādaś ca vīryaṃ ca smṛti-saṃprajanyaṃ ca tena yoniśaḥ prayoge yogaḥ karaṇīyaḥ | yoniśaḥ prayukto hi guhyaka-adhipate bodhi-satvo yad asti tad asti + iti prajānāti | yan na + asti tan na + asti + iti prajānāti | yāvad asti saṃvṛtyā cakṣur ity ādi || tathā + atra + eva + āha | sadā + a-pramādo hy a-mṛtasya mūlaṃ satva-artha-yuktasya ca bodhi-cittaṃ | yad yoniśaś ca + eva viveka-cittam a-parigrahaḥ sarva-sukhasya mūlam iti || āha ca | para-ātma-samatā-abhyāsād bodhi-cittaṃ dṛḍhī-bhavet | āpekṣikaṃ para-ātmatvaṃ pāra-avāraṃ yathā-mṛṣā || tat-kūlaṃ na svataḥ pāraṃ kim apekṣya + astv a-pāratā | ātmatvaṃ na svataḥ siddhaṃ kim apekṣya paro bhavet || tad-duṣkhena na me bādhā + ity ato yadi na rakṣasi | na + āgāmi-kāya-duṣkhāt te bādhā tat kena rakṣasi || aham eva tadā + api + iti mithyā + iyaṃ parikalpanā | anya eva mṛto yasmād anyas tatra prajāyate || anyaś cej jāyate tatra kiṃ puṇyena prayojanaṃ | yūnaḥ kiṃ vṛddha-kāyasya sukhāya dhana-saṃcayaiḥ || mṛte garbha-gate tāvad anyo bālaḥ prajāyate | mṛte bālye kumāratvaṃ tan-nāśāya + āgato yuvā || tan-nāśāc ca + āgato vṛddhaḥ | ekaḥ kāyaḥ kathaṃ mataḥ | evaṃ prati-kṣaṇaṃ ca + anyaḥ kāyaḥ keśa-nakha-ādi-vat || atha bālyā-parityāgād bālo yāti kumāratāṃ | kāya-sva-bhāvo vaktavyo yo * avasthā-rahitaḥ sthitaḥ | kāyaś cet pratimā-ākāraḥ pesī-bhasmasu na + asti saḥ || sūkṣma-bhāvena cet tatra sthaulyaṃ tyaktvā vyavasthitaḥ | a-nirdeśyaḥ svataḥ prāptaḥ | kāya ity ucyate na saḥ || tatra cintā + eva me na + asti dṛśya-kāyas tu nāśavān | avasthābhiś ca saṃbandhaḥ saṃvṛtyā ca + eva dṛśyate || āgamāc ca tad astitvaṃ yukty-āgama-nivāritam | na guṇa-vyatirekeṇa pradhānaṃ vidyate yataḥ || na ca trīṇi pradhānāni tathā sattā guṇā api | praty-ekaṃ try-ātmakās te * api śeṣaṃ na + eka-vidhaṃ jagat || a-cetanaṃ ca vastra-ādi tat-sukha-ādy-ātmakaṃ katham | sukha-āder na paṭṭa-utpattiḥ paṭṭa-ādes tu sukha-ādayaḥ | paṭṭa-ādīnām a-hetutvād a-bhāvas tat-sukhaṃ kutaḥ || tasmād āgama-yuktibhyāṃ a-nityaṃ sarva-saṃskṛtaṃ |tad * dhetu-phala-saṃbandhaḥ praty-akṣatvān na sādhyate || sva-saṃtāne ca dṛṣṭo * asau nityeṣu ca kathaṃ yathā | param aṇus [doubtful] tu na + eko * asti dig-bheda-an-upapattitaḥ || dīpa-tailaṃ kṣayaṃ yāti kṣīyamānaṃ na lakṣyate | evaṃ bhāvā na lakṣyante kṣīyamānāḥ prati-kṣaṇaṃ || saṃtānaḥ samudāyaś ca paṅkti-senā-ādi-van mṛṣā | tatra + abhyāsād ahaṃ-kāraḥ parasmin kiṃ na jāyate || tasmād evaṃ jagat jñeyaṃ yathā + āyatana-saṃcayaḥ | a-prāptam eva tad duṣkhaṃ prati-kāryaṃ para-ātmanoḥ || a-yuktam api ced etat sva-ātmany asti + itaratra na | yad a-yuktaṃ nivartyaṃ tat svam anyad vā yathā-balaṃ || kṛpayā bahu duṣkhaṃ cet kasmād utpādyate balāt | jagad-duṣkhaṃ nirūpya + idaṃ kṛpā-duṣkhaṃ kathaṃ bahu || evaṃ bhāvita-saṃtānāḥ para-duṣkha-sama-priyāḥ | avīcīm avagāhante haṃsāḥ padma-vanaṃ yathā || satveṣu mucyamāneṣu ye te prāmodya-sāgarāḥ | tair eva nanu paryāptaṃ mokṣeṇa + apy a-rasena kim || evaṃ para-arthaṃ kṛtvā + api na mado na ca vismayaḥ | na vipāka-phala-ākāṅkṣā para-artha-eka-anta-tṛṣṇayā [doubtful] || daśa-dik-satva-saṃpattir ātmīyā + asya na saṃśayaḥ | na + asty erṣyā-avakāśo * api para-saukhye sva-saṃjñayā || pareṣām ātmano vā + api sāmānyā pāpa-deśanā | puṇya-anumodanā ca + evaṃ buddha-adhyeṣaṇa-yācanaṃ || pariṇāmanam apy evaṃ nir-viśeṣaṃ pravartate | puṇyaṃ pravartate tasmād an-antaṃ satva-dhātu-vat || ayaṃ sa mārga-pravaraḥ kṣema-an-anta-sukha-utsavaḥ | bodhi-satva-mahā-sa-artha kalila-prīti-vardhanaḥ || pālyamānaś ca satataṃ vajra-pāṇy-ātiyāntrikaiḥ | māra-gulmika-saṃtrāsa-jananair buddha-kiṃ-karaiḥ || saṃbuddha-rāja-tanayā bodhi-citta-ratha-sthitāḥ | vahante tena mārgeṇa stūyamānāḥ sura-ādibhiḥ || tasmād ātmatvam āropya satveṣv abhyāsa-yogataḥ | para-ātma-duṣkha-śānty-artham ātma-ādīn sarvathā + utsṛjet || tṛṣṇā parigraho yasya tasya duṣkhaṃ na śāmyati | pariṇāma-vināśitvāt sa duṣkha-janako yataḥ || loke duṣkha-agni-tapte ca kā ratiḥ su-sukhe bhavet | samantād dahyamānasya nakha-a-dāhe * api kiṃ sukham || ātma-tṛṣṇā ca sarveṣāṃ duṣkhāṇāṃ mūlam uttamaṃ | tasmān nihanmi tām eva satvebhyaḥ sva-artham utsṛjan || tad agra-dūtī jñātā-icchā jetavyā sarva-yatnataḥ | ātma-tatva-smṛtiṃ kṛtvā pratītya-utpāda-cintayā || yad bhayān na + utsṛjāmy etat tad eva + ādadato bhayaṃ | prati-kṣaṇaṃ hi yāty eva kāyaś cittaṃ ca me yataḥ || yadi nityā + apy a-nityena nir-malā mala-vāhinā | bodhiḥ kāyena labhyeta nanu labdhā mayā + eva sā || evam ātmānam utsṛjya sarva-satva-artham ācaret | bhaiṣajya-pratimā-kalpo loka-dharmeṣv a-cintakaḥ || sarva-satva-artha-mantritve sva-prajñāṃ viniyojayet | yuktyā saṃrakṣya tu dravyaṃ satveṣu vā + upayojayet || sva-kāye para-kāye vā yad duṣkhaṃ na + iha duṣkha-kṛt | satvānāṃ bhoga-vighnatvāt kleśāḥ śodhyāḥ prayatnataḥ | loka-upajīvyāt sat-tīrthād [doubtful] bhujaṅ-ga-kuṇapā iva || puṇya-kṣetram idaṃ śuddhaṃ saṃpat-sasya-mahā-phalaṃ | sukha-dur-bhikṣa-saṃtaptaṃ jagat saṃtarpayiṣyati || lābha-sat-kāra-kāya-ādi tyaktaṃ nanu-jane [doubtful] mayā | kopaḥ kasya + artham adya + api mṛṣā vā tan mayā + uditam || sva-artha-ghneṣu yadi dveṣaḥ kṛpā kutra bhaviṣyati | nir-dayasya + api kaḥ kopaḥ para-artho yadi naśyati || ākrośa-ādi-kṣamāḥ satyam ikṣukas tūrika-ādayaḥ | svāmy--asanena dur-nyastā na + upabhogyā bhavanti te || cintayati pratīkāraṃ na ca svāmi-hita-icchayā | na + api saṃcodayaty enaṃ bhoga-arthaṃ na + upayāti ca || anusmṛtyā + upasmṛtya + etān a-kṛṣṭa-uptā jina-ātma-jāḥ | nānā-viṣaya-dhātūnāṃ sārva-indriya-mahā-gadān || vijñapya smārayitvā + etān kruddhān apy upakāriṇaḥ | sva-bhāvā-tyakta-mādhuryāḥ sukhayanty eva duṣkhitān || dhātavaḥ pañca bhū-vāri-tejo * anila-kha-saṃjñitāḥ | yāvat satvāḥ sthitās tāvat sarveṣām artha-kāriṇaḥ || sarva-duś-caritena + eṣāṃ satva-arthād vinivartanaṃ | evam etān karomy eṣa dhātūn ṣaḍ api nir-vyathān || yāvad ākāśa-niṣṭasya niṣṭhā lokasya saṃbhavet | tāvat sthāsyāmi loka-arthaṃ kurvan jñāna-puraḥ-saraḥ || ātma-ācāryo * anuśiyaṣyād * dhi sadā + ātmānaṃ su-śiṣya-vat | a-pṛṣṭvā ca + ātmanā + ātmānaṃ balena + a-rakṣita-kriyaḥ || ka eva mama duṣkhena duṣkhī syān me bhayād bhayī | tad-doṣa-anuśaya-jño vā yathā + ātma-gurur ātmanaḥ || a-virāgy a-palāyī ca karuṇā-viṣayo * api vā | nitya-saṃnihitaś ca + api śiṣya ātma-samaḥ kutaḥ || kleśa-unmatto * atha moha-andhaḥ prapāta-bahule pathi | skhalan pade pade śocyaḥ para ātmā ca sarvadā || skhalita-anveṣaṇaṃ tasmāt samāna-vyasanāj janāt | na yuktaṃ yujyate tv atra guṇān dṛṣṭvā + adbhutaṃ mahat || na + ekena śakyam ādātuṃ mayā doṣa-mahā-udadhiḥ | kṛtyam anyair mama + eva + atra ko * anya-doṣeṣu mā + īkṣaṇaḥ || para-codana-dakṣāṇām an-adhīṣṭa-upakāriṇāṃ | vākyaṃ mūrdhnā pratīcchāmi sarva-śiṣyo bhavāmy ahaṃ || saṃgrāmo hi mama + ekasya bahubhiḥ kleśa-śatrubhiḥ | tatra + ekena raṇa-āsaktam anye nighnanti māṃ sukham || tatra yaḥ pṛṣṭhato bhītiṃ śrāvayed anyato * api vā | pradviṣṭo vā prasanno vā same prāṇa-pradaḥ su-hṛt || ali-saṃhāta-nīlena cīra-bhāraṇa-bhāriṇā | vicitra-surabhi-sphīta-puṣpa-śekhara-hāriṇā || yugapat sarva-dig-buddha-kṣetra-sāgara-cāriṇā | balinā prati-kāryeṇa sarva-māra-apahāriṇā || naraka-preta-saṃtāpa-praśama-unmukta-vāriṇā | saṃsāra-gahana-anta-stha-bhavya-satva-artha-sāriṇā || jagan-netra-ucchava-utpādi-bala-alaṅ-kāra-dhāriṇā | viduṣā bāla-vapuṣā loka-vismaya-kāriṇā || mañjuśrī saṃjñakaṃ yat tat piṇḍī-bhūtaṃ jagad-dhitaṃ | sarveṇa + eva + ātma-bhāvena namas tasmai punaḥ punaḥ || an-eka-duṣkha-saṃtapta-prahlādana-mahā-hradaṃ | trailokya-tṛṣṇā-pātāla-prapūraṇa-mahā-ambu-dam || jagad-iṣṭa-phala-sphīta-daśa-dik-kalpa-pāda-paṃ |prārthita-prāpti-saṃhṛṣṭa-jagan-netra-utpala-arcitaṃ || vismaya-udgata-romāñcair bodhi-satva-śataiḥ stutam | mañjuśriyaṃ namasyāmi praṇāmair uttara-uttaraiḥ || niḥ-śeṣa-duṣkha-vaidyāya sukha-sattra-pradāyine | sarva-ākāra-upajīvyāya mañjughoṣāya te namaḥ || iti jina-tanayānāṃ sarvathā + aty-adbhutānāṃ caritam upanibdhya + upārjitaṃ yac * chubhaṃ me | bhavatu sukham an-antaṃ dehināṃ tena yāvat su-gata-padam an-anta-vyoma-sīmā-ādhipatyaṃ || puṇya-vṛddhiḥ samāptā || samāptaś ca + ayaṃ bodhi-satva-vinayo * an-eka-sūtra-anta-uddhṛtaḥ śikṣā-samuccaya iti ||