Śālikanāthamiśra: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zAlikanAthamizra-prakaraNapaJcikA-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Prakaraṇapañcikā+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from prakp01u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 1 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ śrīmatprabhākaragurutantradhurandhareṇa mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā ca samalaṅkṛtā śāstramukhaṃ nāma prathamaṃ prakaraṇam prakaraṇārthapratijñā svādhyāyavidhivākyārthavicāre prayatāmahe / prabhākaragurordṛṣṭyā mīmāṃsārambhasiddhaye // 1 // bhāṭṭamatena mīmāṃsāśāstrānārambhapūrvapakṣaḥ atra kecidācakṣate--- na mīmāṃsāśāstramārambhaṇīyamiti / taddhi vedavākyārthavicāropāyabhūtanyāyanibandhanam / na ca vedavākyārtho vicāryo 'sti, yo vicārasya viṣayabhūtaḥ / nāpyasau vicārya nirṇītaḥ prayojanamavakalpate, apuruṣārthatvāt / puruṣārthatve hi tasya codanaiva pramāṇaṃ syāt / na cāvivakṣitārthā sā pramāṇaṃ bhavitumarhati / nanu śabdānāmautpattikatvādarthaparatvasya nāvivakṣitārthatā yuktā / satyamevam / vedenaiva tvanyaparatāmavagamayatāvivakṣitārthatā'padyamānā na śakyā vārayitum / tathāhi--- svādhyāyo 'dhyetavya ityatra parapreraṇātmakavidhyavaruddhābhāvanā tavyapratyayavācyā pratīyate / sā ca svabhāvato bhāvyaṃ karaṇamitikartavyatāñcāpekṣate / tatra1 na tāvadadhyayanameva samānapadopāttaṃ bhāvyatayā sambandhamarhati, apuruṣārthatvāt / tasmin hi bhāvyatayā svīkriyamāṇe puruṣapravṛttyanupapatteḥ parapreraṇātmakavidhivyāpārabhaṅgaprasaṅgāt / nāpyekavākyatayā samabhivyāhviyamāṇasya svādhyāyasya bhāvyatayā sambandho 'vakalpate, vidhyānarthakyaprasaṅgāt / antareṇāpi hi vidhiṃ pratīyata evādhyayanena svādhyāyo 'vāpyata iti / na ca vrīhīnavahantītivanniyamārtho vidhiriti śakyate vaktum, akratvarthatvādadhyayanasya / na khalvadhyayanasya hi kratāveva niyamyante, na taṇḍulādisvarūpe / avadhātenaiva sampāditaistaṇḍulaiḥ kratuphalasiddhiriti pramāṇāntarasyāviṣayatvāttenaiva siddhiriti na kiñcidviruddham / svādhyāyasvarūpagrahaṇaṃ tvadhyayanenaiva sidhyatīti niyamyamānaṃ mānāntaraviruddham, svayamanadhīyānasyāpi parapuruṣādhīyamānasvādhyāyagrahaṇadarśanāt / na cādhyayanasvīkṛtenaiva svādhyāyena kratuphalabhāvanāsiddhiriti akratvarthatayā kratusaṃsparśābhāvena niyamānupapatteriti / etenaivārthāvabodhasyāpi bhāvyatayā sambandho nirasto veditavyaḥ / tathā hi--- yadyapyadhītātsvādhyāyātphalavatkarmāvabodho dṛśyata iti tasyaiva bhāvyatāvasīyate, tathāpi vināpi vidhinānvayavyatirekābhyāmadhyayanasyārthāvabodhasādhanatvāvamādvidhiranarthaka eva / na cādhyayanenaivārthāvabodho bhāvayitavya iti niyamavidherarthavattā, prakārāntareṇāpi tatsaṃbhavānniyamānupapatteḥ / na cādhyayanenaivārthamavabudhyānutiṣṭhatāṃ kratuphalabhāvanāsiddhiriti niyamaḥ saṃbhavati, akratvarthatvādadhyayanasya / 2tasmādviśvajinnyāyena svarge eva bhāvyatayā kalpayitavye prāpte phalamātreyo3 nirddeśādityarthavādikamadhughṛtakulyāditṛptapitrādiprasādalabhyasavrakāmaphapalāvāptireva bhāvyatayāvasīyate / nanvādyādhyayane na kiñcidārthavādikaṃ phalaṃ śrūyate, tatraiṣāmarthavādānāmaśravaṇāt / dhāraṇajapayajñavidhyarthavādā hyete / tadāhurvārtikakāramiśrāḥ--- "4ādye tvadhyayane naiva kācidasti phalaśrutiḥ / dhāraṇe japayajñe ca yā sāpyevaṃ nivāritā" // iti // satyamevam, tathāpi teṣāmatideśato 'pi labdheryuktaiva tadīyaphalasya bhāvyatā / tathā hi5 --- 6liṅādiyukteṣu vākyeṣu dve bhāvane 'vagamyete, śabdabhāvanārthabhāvanā ceti / tatra śabdabhāvanā parapreraṇātmikā / tasyāḥ puruṣapravṛttirbhāvyam7 / tayā ca preraṇayā saha yo liṅādīnāṃ vācyavācakabhāvaḥ sambandhaḥ, sa tatra yogyatayā karaṇam / tadāhurvārtikakāramiśrāḥ--- "liṅādayo hi preraṇāṃ kurvantyabhidadhati ceti" tantravā- 1. 2. 1.ṭa / pravartyarucyutpādanayogyatayā cārthavādikī stutiritikartavyatā / tadevamadhyayanavidhau sākṣādaśrutārthavādake śabdabhāvanāyāmitikartavyatābhūtārthavādākāṅkṣiṇyāṃ japayajñādhyayanādatideśenārthavādāḥ svīkriyante / tadāhurvārtikakāramiśrāḥ--- "anuṣaṅgānumānādyairlabhyante 'nye 'tideśataḥ" iti / te cātidiṣṭā arthavādā arthabhāvanāyāṃ phalaṃ samarpayanti rātrisatravat / evamārthavādike phale bhāvyatayāvasite 'dhyayanaṃ samānapadopāttaṃ karaṇākāṅkṣāparipūrakatvena saṃbadhyate / evañca 8yadaikasmādapūrvaṃ tadetarattadarthamiti nyāyena svādhyāyaśabdavācyo 'kṣararāśirapyadhyayananirvṛttyartha evāvasīyate / evañcānyaparatvādakṣarāṇāṃ tebhyo 'rthapratipattirevānupapannā, vyutpattivirahāt / vṛddhavyavahāre hyananyaparāṇyevākṣarāṇyarthāvabodhakatayā vyutpannāni / vyutpattyapekṣaśca śabdo 'rthāvabodhakaḥ / yaḥ punaranyaparebhyo 'pyakṣarebhyo 'rthāvagamaḥ, sa sāmānyatodṛṣṭanibandhanānanyaparatvabhrāntyā bhrāntireveti mantavyam / apratīyamānaścārtho na vicārasya viṣayaḥ, nāpi prayojanamiti vicārastāvannārabdhavyaḥ, tadanārambhe ca tadapāyabhūtanyāyaparijñānamapyanupayogi / tadanupayoge ca tannibandhanaṃ mīmāṃsāśātramanārambhaṇīyamiti pūrvaḥ pakṣaḥ // bhāṭṭamatena mīmāṃsārambhasamarthanam--- rāddhāntastu svādhyāyo 'dhyetavya iti svādhyāyasya 9karmatvāvagamātsa eva bhāvyatayāvasīyate / yadyapi nityatvānnirvarttyakarmatā nāsti svādhyāyasya, vikāryakarmatā vā, adhyayanena tasya vikārānupapatteḥ, tathāpi prāpyatayā tasya karmatā nānupapannā / ata eva prāpyakarmodāharaṇaṃ vṛttikārasya vedādhyayanam / yacca karma, tadarthaiva kriyā yuktā / so 'yaṃ śrauto vinayogaḥ / na ca svādhyāyasya saktuvaccheṣitvamanupapannam, phalavadarthāvabodhopayogitvāt / yadyapi cārthāvabodhopayogitvamadhyayanātprāṅnāvagamyate, tathāpi paścādbhāvyapi bhavatyeva prayojanam / bhāvināpi copayogena śeṣitvaṃ nānupapannam, agnivat / utpannānāṃ hyagnīnāṃ viniyogāvagamaḥ, nāvagataviniyogānāmutpattiḥ / āhavanīyādiśabdānāmalaukikārthatayā prāgvyutpattyavagamādarthānavagateḥ homādiṣu viniyogāsaṃbhavāt / tathā coktam--- "bhūtabhāvyupayogaṃ hi dravyaṃ saṃskāramarhati / " [tantrāvā- 2. 1. 4.] nanu cārthāvabodhopayogitayā saṃskāravidhiranarthaka evetyuktam iti / nānarthakaḥ, niyamārthatayārthavattvāt / nanu ca niyamo na sambhavati, apratusaṃsparśitvāditktam / tanna sambhavati svābhāvikārthaparatvānusāreṇa kratvanupraveśe kratusaṃsparśitāyā evocitatvāt / yadi khalvadhyayanavidheḥ kratvanupraveśitā nāśrīyate, tadā śabdānāṃ vṛddhavyavahāravyutpannānāṃ svābhāvikārthaparatā hīyeta / jahatsvārthatvaṃ ca na nyāyyamiti kratuphalabhāvanānupraveśyevādhyayanasaṃskāro yuktaḥ / tatra karmavidhiṣvevaṃ niyamavarṇanā adhyayanāvirbhāvitaireva karmavidhibhirarthamavabudhyānutiṣṭhatāṃ kratuphalabhāvanāsiddhiriti / arthavādeṣu tvadhyayanāvirbhāvitārthavādaprarocitāḥ kriyamāṇāḥ kratavaḥ phalabhāvanāya alamiti / mantreṣu punaradhyayanaparigṛhītaireva mantraiḥ kratuṣu padārthasmaraṇaṃ phalabhāvanāṅgamiti / adhyayananiyamāśritaśca kālaniyamo vratādiniyamaśca / "śrāvaṇyāṃ prauṣṭhapadyāṃ vā upākṛtya yathāvidhi / yuktaśchandāṃsyadhīyīta māsānvipro 'rdhapañcamān // [manu. a. 2, ślo. 2,49,11] "bhavatpūrva caredbhaikṣamupanīto dvijottamaḥ / bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram" // [manu. a. 2, ślo. 2,49,11] iti / evañcānanyaparatvādakṣarāṇāṃ phalavatkarmāvabodhotpattervicārasya viṣayaprayojanalābhācchāstrasyārambhaṇīyatvam, viṣayaprayojanalābhe ca vicārasyādhyayanānantaramupanipatitatvād gurukulasthiterarthavattvāttannivṛttimadhyayanānantaraprāptāṃ smarad 'vedamadhītya snāyād'iti smṛtivacanamapanyāyamūlaṃ darśayannarthāvabodhaparatayā svādhyāyasya vivakṣitārthatāṃ manyamānaḥ sūtrakāro vicārasya viṣayaṃ prayojanaṃ cāha"athāto dharmajijñāsā" pū-mī- 1.1.1 iti / etacca vyākhyātam--- "athāto dharmajijñāsāsūtramādyamidaṃ kṛtam / dharmākhyaṃ viṣayaṃ vaktuṃ mīmāṃsāyāḥ prayojanam" // mīmāṃsāślokavārtikam 1. 1. 11. iti bahuropi 10tadayuktam / na hi liṅādiyuktavākyeṣu bhāvanā bhāvyāntaramapekṣate, apūrvasya bhāvyasya svaśabdenābhihitatvāt / liṅādayo hi bhāvyakoṭiniviṣṭapradhānabhūtāpūrvopasarjanatāpannāmeva bhāvanāmabhidadhatīti 11viṣayakaraṇīye nipuṇataramupapāditam / ato na pūrvapakṣe bhāvyākāṅkṣāyāmārthavādikaphalasambandhaḥ / nāpi siddhānte svādhyāyasya sādhyatayānvayaḥ / kathaṃ tarhi viśvajidādiṣu svargādiphalakalpanam? yathā tattathā niśamyatām--- yadapūrva kāryabhūtaṃ pratīyate tad viṣayatvena sambaddhakaraṇībhūtayāgādyanuṣṭhānādhīnātmalābham / 12na ca vinā kartrā tadanuṣṭhānopapattiḥ / nacādhikāraṃ vinā kartṛtvalābhaḥ / naca niyojyamantareṇādhikārasiddhiḥ / na vāviśiṣṭo niyojyo 'vakalpata iti viśeṣaṇabhāvena svargakāmanā parikalpyate / svargakāmanā cenniyojyaviśeṣaṇaṃ tato 'gnihotrādivat svargasyāpi niyogataḥ siddhiriti / bhavatvevam, atrāpi tarhi niyojyaviśeṣaṇatayaivārthavādikaṃ phalaṃ rātrisatravatsambadhyatām / na / anyato 'nuṣṭhānasiddheḥ / kuto 'nyataḥ? ācāryakaraṇavidhiprayukteḥ / kaḥ punarācāryakaraṇavidhiḥ?"upanīya tu yaḥ śiṣyaṃ vedamadhyāpayet dvijaḥ / sakalpaṃ sarahasya ca tamācāryaṃ pracakṣate" // [manuḥ 2. 140] iti smaraṇānumitaḥ śiṣyamupanīya vedādhyāpanenācāryakaṃ bhāveyadityevaṃrūpaḥ alaukikañcāhavanīyādivadācāryakamiti tanniṣpattyupāyavidhānaṃ yuktameva / tatrārthādācāryībubhūṣata evādhikāro dhanārjananiyamavat / tatra śiṣyaṃ prati vihitataddhitācaraṇadakṣiṇādānadarśanāttallipsorevācāryabhavanecchā / yathā dīkṣaṇīyayā dīkṣitatvasiddhiḥ, tathā vedādhyāpanenācāryatvasiddhiḥ / upanayanaṃ ca ktvāpratyayenādhyāpanasamānakartṛkamavagamyamānamekaprayogatayā vinā samānakartṛkatvāsambhavādaṅgāṅgibhāvena ca vinā ekaprayogatvānupapatterācāryakabhāvanākaraṇībhūtamadhyāpanaṃ pratyaṅgatvenāvatiṣṭhate / tadāśrita 'ścāṣṭavarṣabrāhmaṇamupanayīte'tyādiniyamaḥ / upanayanaṃ na svabhāvata upaneyāsattiprayojanakamiti taddvāreṇaiva tasyāṅgam / na cādhyāpanaṃ pratyanupayogina upaneyasyāsattiradhyāpanopayoginītyupaneyasya karmāpekṣāyāmupanayanaṃ prakramya 'svādhyāyo 'dhyetavya' ityadhyayanaṃ vidhīyamānamupaneyasya karmetyavagamyate / adhyayanaṃ cādhyāpanopayogīti / saddhimetat / 13tena svādhyāyamadhyeṣyamāṇasya māṇavakasyopanayanama 14dhyāpanāṅgamityadhyāpanavidhiḥ svāṅgabhūtamupanayanaṃ prayuñjānastasyānyatrānupapattyādhyayanamapi prayuṅkte / tatprayuktādhyayananiṣpattyā ca labdhasiddhissvādhyāyādhyayananiyogo nādhikārāntaramapekṣate / ato nāyaṃ viśvajinnyāyasya viṣayaḥ, nāpi rātrisatranyāyasya, ananyaprayuktaviṣayaniyogagocaratvāttayoḥ / ata eva prayājādiniyogeṣu tayoranavatāraḥ / anyathā siddhāntepi kāmaśrutiprayuktamadhyayanamiti vidyāsādhyeṣvapi karmasu śūdrādīnāmadhikāraḥ syāt / ato 'dhyāpanavidhiprayuktatvādadhyayanasya yeṣāmevopanayanaṃ teṣāmeva tatprayuktamantralābhācchūdrādīnāmanadhikāraḥ / evañca vidhyantaraprayukte 'dhyayane na rātrisatranyāyena pūrvapakṣāśaṅkocitā / na cātatprayuktyā pūrvaḥ pakṣaḥ, tatprayuktyā ca rāddhānta iti yuktam / atatprayuktatve kāraṇābhāvāt / yaccoktaṃ niyamārtho vidhiriti / tadayuktam / svādhyāyādhyayanasya niyoganiṣpattyarthatayā vidhānena vacanasyārthavattvāt / svādhyāyo 'dhyetavya iti tavyapratyayena vidhirabhidhīyate / na cāvahantyādiṣviva kratuviṣayaniyogānuvādo 'yamavakalpate, asaṃnidhānāt kratuniyogānām / sannidhānavaśenaiva hi kratuniyogapratyabhijñānāttatra kratuniyogānuvādopagamaḥ / na ceha sannidhānamasti / nāpi 'parṇamayī jujūrbhavatīti'vat padārthasambandhamukhena kratuniyogapratyabhijñānam, svādhyāyasya vyabhicaritakratusambandhatvāt, humityevamādīnāmanarthakānāṃ svādhyāyāntargatidarśanāt / yata evātra niyogaḥ sādhyatayāvagamyate, ata eva svādhyāyasya nepsitakarmatayā sambandho 'vakalpate, ekasmin vākye sādhyadvayavirodhāt / na ca svargādivat svādhyāyasya niyojyaviśeṣaṇatayānvayādavirodhaḥ, aniyogaphalatvātsvādhyāyagrahaṇasya / yadeva hi naiyogikaṃ phalam, tadeva sādhyatayā niyojyaviśeṣaṇaṃ nānyaditi tṛtīye darśitam--- 15"anamijño bhavānviṣayaniyojyānām" ityatra / ato 'dhyayanaviṣayaniyogapratipādanenaiva tasyārthavattvānna kratupraveśakalpanayā niyamārthatā vidheḥ / jaratprabhākaramataṃ tatkhaṇḍanaṃ ca / anye punarevaṃ pūrvapakṣayanti--- adhyāpanavidhiprayuktamadhyayanamadhyāpanāṅbhūtam tanniṣpattyarthatayā ca svādhyāyasyānyaparatvādavivakṣitārthatā--iti / tadayuktam / prayuktimātreṇa tādarthyānupapatteḥ / syānmatam--yathā 16prajāpativrateṣu svatantrakartravagamāttaddhetubhūtādhikārasiddhyarthaṃ niyojyaparikalpanaṃ, tathā prayuktidarśanāttādarthyam--iti / tanna / prayuktestādarthyavyabhicārāt / asatyapi tādarthye kevalopakārakatāmātreṇādhyayanasya kratuvidhibhiḥ prayujyamānatvāt / kathaṃ tarhi 17paśvekatvāderaṅgatvam / na tāvadvibhaktireva kratusambandhitayaikatvādikamabhidhatte yenāruṇyādivadvākyena viniyogaḥ syāt / vibhaktayo hi prātipadikārthagatameva svārtha śrutyābhidadhati / nāpi karaṇabhūtasyaikatvamucyate, saṃkhyānvitasya vā karaṇatvam, karaṇatvaikatvayoryugapadabhidhānāt / ato na vainiyogikaṃ śeṣatvaṃ vibhaktyabhihitāyāḥ saṃkhyāyāḥ / iṣyate ca śeṣatvam, tacca prayuktikṛtameva / maivam / na tatrāpi śeṣatvamaupādānikaṃ kintu laiṅgikameva / vastusāmarthyameva liṅgamucyate / saṃkhyā ca svabhāvata eva saṃkhyeyāvacchediketi saṃkhyeyārthaiva, kintu saṃkhyeyabhūtaprātipadikārthamātrasambandhe grāhakānvayavyāghātāpattergrāhakīyabhūtapaśvādisambandha aupādānikaḥ / sannidhisamāmnānamātreṇa hi vibhaktyarthasyāpi grāhakaṃ pratyaidamarthyenānvitasyaivābhidhānam, tadanyathānupapattyā ca kevalābhidhānanibandhanaṃ svarūpasambandhamatilaṅghya sādhanībhūtasaṃkhyeyasambandhādhyavasānamiti naupādānikaṃ tatrāpi śeṣatvam / bhavatu tarhi liṅgādevādhyayanasyāpi adhyāpane viniyogaḥ / naivaṃ bhavitumarhati, sāmānyasambandhabodhakapramāṇasāpekṣatvālliṅgaviniyogasya / na cāsya sāmānyasambandhabodhakaṃ kiñcidasti pramāṇam / nanu ca ṇicchrutiḥ prakṛtyarthabhūtasyādhyayanasya śeṣatāmāpādayatīti / tanna / prayojakavyāpārasya prayojyavyāpārotpattihetutvādviparītaśeṣatvāpatteḥ / vākyaprakaraṇasthānasamākhyānāni tvadhyayanasyādhyāpanaṃ prati viniyojakatayā nāśaṅkanīyānyeva / 18kiñca ṭīkāgranthavirodhaścāṅgatvavādinām / yata evamāha bhagavān19 --- "prayojyatvādanaṅgatvācca20 bhavati saṃśayaḥ" iti // tasmādanaṅgatayaiva pūrvapakṣaṇīyam / kathaṃ punaranaṅgatayā pūrvapakṣayituṃ śakyate / ucyate / sarvo hi vidhiradhikāraparyavasāyī / nacādhyayanavidhau kasyacidadhikāro 'stītyuktameva sākṣādaśravaṇāt, adhyāpanavidhiprayojyatayā kalpanānupapatteḥ / tatra ya evāsau prayojakavidhāvadhikāraḥ sa eva prayojanamiti yuktam, prathamopanipātitvāt / yadapi ca yasyānaṅgaṃ tadapi tasya prayojanaṃ bhavatyeva ādhānasyeva homādaya iti / nanu cānantarabhāvikarmāvabodhaphalakatayā adhyayanasyādhyeturevādhikāro 'dhyayane pratīyate iti tatprayojanataiva svādhyāyavidheryuktā antaraṅgatvāt / na / tasyottarakālabhāvitvāt / tulyāyāṃ hi prāptāvantaraṅgatā balīyasī / na cānayoradhikārayostulyā prāptiḥ / prathamopanipātitvātprayokavidhyādhikārasya uttarakālabhāvitvāccārthāvabodhanibandhanasyādhikārasya / yadā cādhyāpanavidhyadhikārasiddhiradhyayanasya prayojanamityadhyayanavidhinā bodhitaṃ tadādhyayananiṣpattyarthatvātsvādhyāyasyānyaparatvādavivakṣitārthatvam / avivakṣitaścārtho na vicāraṇīya iti vedādhyayanamātreṇaiva gurukulasthiteḥ kṛtārthatvādadhyayanottarakālaṃ gurukulanivṛttireva yukteti matvā smṛtaṃ "vedamadhītya snāyād" / [bau. gṛ. sū. 6. 1] iti atra ca na snānamadṛṣṭārthaṃ vidhīyate,kintu yo"brahmacārī na snāyāt" bau. gṛ. sū. iti asnānaniyamastasya paryavasānametadadhyayanāṅgatayā niyamānāṃ tannivṛttau prāptamucyate / asnānaniyamatulyatayā ca gurukulavāsādīnāmapi nivṛttiḥ prāptaiveti sakalabrahmacāridharmanivṛttirevādhyayanānantaramucyate / evaṃ cādhyayanavidhinā vicārasyānākṣiptatvāttudupāyabhūtanyāyanibandhanaṃ mīmāṃsāśāstraṃ nārambhaṇīyamiti pūrvaḥ pakṣaḥ / svamatena siddhāntaḥ / rāddhāntastu--yadyapi prayojakavidhyadhikāraḥ prathamabhāvī, tathāpi tanniṣpattiḥ prayojanamiti na yuktam / kintu dṛṣṭārthāvabodhaphalakatayādhyayanottarakālabhāvyapyadhyeturevādhikāraḥ prayojanatayā yukta āśrayitum, kartṛsamavāyitvāt / yatkartṛkaṃ hi yatkarma tasyaiva tatraiśvaryamiti yuktam, antaraṅgatvāt / na ca sahasaiva vidhidarśanādatrādhikāraparyavasānakalpanākāraṇamasti, paraprayuktyaivānuṣṭhānasya siddhatvāt / yatra khalvadhikāraparyavasānakalpanāmantareṇa prāganuṣṭhānaṃ na labhyate, tatrānuṣṭhānātprāganavagato 'dhikāraḥ tadanupraveśātsādhyaḥ / iha tvadhyāpanavidhiprayuktyaivādhikāraparyavasānakalpanāmantareṇānuṣṭhānaṃ labdhamiti prāthamyamakiñcitkaram / antaraṅgatvādadhyeturevādhikāro yukta iti / tadevamadhyayanavidheranyaprayuktyaivānuṣṭhānasiddherniyojyo nāsti / adhikārī tu vidyata eva / yadatha hi yatkarma sa tatrādhikārī / arthāvabodhopayogena cādhyetrarthatādhyayanasyeti sa tatrādhikārī / sa cāyamadhikāraḥ prāgadhyayanānnāvagamyate, adhyayanottarakāle cāvagamyate / svādhyāyādhyayanaṃ tvevamabhinirvartyate--"śrāvaṇyāṃ prauṣṭhapadyā vāpyupākṛtya yathāvidhi / yuktaśchandāṃsyadhīyīta māsānvipro 'rdhapañcamān // " ma. 4 a.95 tataḥ21 paraṃ tu chandāsi śukleṣu niyataḥ paṭhet / vedāṅgāni rahasyaṃ ca kṛṣṇapakṣeṣu sampaṭhet // " ma. 4. a. ślo. 98 iti / itthaṃ cādhyayane kriyamāṇe 'ṅgādhyayanasaṃskṛtasya vedavākyādarthāvagamo jāyate / sa cāyamadhyetā manyate madupayogikarmāvabodhakatayā madarthamadhyayanamiti / 22yo 'yaṃ vedādhyayanasīmāṃsāśravaṇayormadhye 'dhikāraḥ, so 'yaṃ 23tānmaulikaḥ śāstrārthaḥ / imameva tāvadadhikāramālocya pitrādayo 'rthadānādinā kāṃścidānamayya putrādīnupanāyayanti / prabuddhāśca kecana svayamevātmānam / anyathādhyayanāsaṃbhavāt / anupanītasyādhyayananiṣedhāt / "nābhivyāhārayed brahma svadhāninayanādṛte / 24sa śūdreṇa samastāvadyāvadvedānna jāyate // " ma. a. 2. ślo. 172 iti / evaṃ tāvadadhyāpanavidhiṃ smṛtyanumitamāśritya rāddhāntavarṇanā kṛtā / vivaraṇasiddhāntaḥ / 25anye tu sākṣācchrutādhyāpanavidhyanusāreṇaivamāhuḥ / yadyadhyāpanavidhyadhikāraprayojanatā svādhyāyādhyayanavidheḥ syāt, tadādhyāpanavidherapisvādhyāyāntargatatvādavivakṣitārthatvena tatprayuktatāpi na sambhavati / 26svaśākhā hi svādhyāyaśabdenocyate / sākṣādadhītaścādhyāpanavidhirnūnaṃ keṣāñcicchākhināṃ svaśākhāntargato bhavediti svādhyāyasyāvivakṣitārthatvena tasyāpyavivakṣitārthatvānna prayojakatvamavakalpate iti paścādbhāvyarthāvabodhopayogitayādhyeturevādhikāro 'dhyayanavidheḥ prayojanamiti / nanu svādhyāyo 'dhyetavya iti niyogasiddheravagamāttanniṣpattyarthatvādadhyayanasyānyaparatvādarthavivakṣā durbhaṇaiva / maivam / yadi kevalaṃ niyoganiṣpattyarthataivādhyayanasya syātsyādetadevam / yadā tvarthāvabodho 'pi prayojanatayā svīkriyate, tadārtha'paratāpyastīti nāvivakṣitārthatā / kathaṃ punarekasminvākye prayojanadvayam / ucyate / niyoganiṣpattireva śābdaṃ prayojanam, ārthaṃ tvarthāvabodhanamiti na virodhaḥ / yacca tadarthāvabodhākhyaṃ prayojanaṃ tanna kevalādhyayanasādhyamiti adhyayanavidhireva svaprayojanasiddhaye vicāramākṣipati / vicārasya ca 27nyāyanibandhanatvānnyāyānāṃ mīmāṃsājñānagamyatvānmīmāṃsājñānasya gurvāyattatvānna vedādhyayanānantaraṃ gurukulānnivartitavyamiti manyamāno bhagavānsūtrakāraḥ pūrvapakṣanayamūlatāṃ smṛterdarśayituṃ dharmajijñāsopadeśamukhenādhyayanānantarabhāvinīṃ gurukulanivṛttiṃ pratiṣedhannidamāha--- "athāto dharmajijñāsā" 28iti / vedavākyārthavicāravirodhinī ca gurukulanivṛttireva kevalā nivāryate, na sakaletarabhikṣācaraṇabrahmacaryādidharmanivṛttiḥ / asamāptasakalabrahmacāriniyamaśca na snātaka iti na dārādhigamena'dhikriyate snātakasya dārādhigamasmaraṇāt,"snātakaḥ29 sadṛśīṃ bhāryāṃ vinded" gau. dha. sū. a. 4-1 iti / tasmād gurukule sthitvā sakaletarabrahmacāridharmānparityajya vedārtho vicārayitavyaḥ, avicāritasyānirṇīyamānatvāt / anirṇītavedārthaśced gurukulānnivarteta, tataḥ kṛtadārasaṃgrahaḥ śrautāgnihotrādinityanaimittikadharmādhikārāpātāttadanuṣṭhānaṃ kartumasamarthaḥ pratyaveyāt / tasmādadhyayanasyānantarameva vedārtho vicārayitavya iti vicāropāyabhūtanyāyanibandhanaṃ mīmāṃsāśāstramārabdhavyamiti siddham / śāstramukhaṃ nāma gurorāviṣkartuṃ gabhīramapi bhāvam / śālikanāthena kṛtaṃ prakaraṇametatprasannataram // 2 // iti mahāmahopādhyāya śrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ śāstramukhaṃ nāma prathamaṃ prakaraṇaṃ samāptam // nītipatho nāma dvitīyaṃ prakaraṇam / prakaraṇārthapratijñā / arthāsaṃsparśitāśaṅkā yathā śabdasya vāryate / prabhākaraguroḥ śiṣyaistathā yatno vidhīyate // 1 // pūrvapakṣaḥ / atra laukikavākyānāṃ vyabhicārābhimānataḥ / arthāsaṃsparśitāṃ kecidāhuḥ śabdasya vādinaḥ // 2 // niścayo 'rthasya saṃsparśaḥ sa cārthāvyabhicāriṇāḥ / pratyakṣādereva bhavecchabdastu vyabhicāravān // 3 // vināpyarthaṃ hi śabdena pratītirupajāyate / aṅgulyagre 'sti kariṇāṃ yūthamityevamādinā // 4 // nacātra śakyate vaktuṃ śuktau rajatabodhavat / agrahād bhrāntireṣeti kāraṇasyāviśeṣataḥ // 5 // duṣṭā hi 30hetavaḥ kāryaṃ sampūrṇaṃ kartumakṣamāḥ / tena bhedāgraho yuktaḥ śuktikārajatādiṣu // 6 // iha tu jñānaheturyaḥ śabdaḥ sa na viśiṣyate / viśiṣyate yastu vaktā sa jñānasya na kāraṇam // 7 // vaktāpi yadi vijñānahetuḥ syādindrinayādivat / tatastasyāpi doṣeṇa bhavedagrahaṇāṃ tadā // 8 // vaktā tu kevalaṃ śabdavyaktavevopayujyate / jñānaṃ tu śabdamātreṇa nirapekṣeṇa janyate // 9 // na ca tasyeha duṣṭatvaṃ kiñcidapyupalabhyate / doṣaścāgrahaṇe hetustadabhāve sphuṭo grahaḥ // 10 // tena śabdopajanitaṃ jñānamevedamīdṛśam / arthaṃ vyatikrāmatīti kutastenārthaniścayaḥ? // 11 // yenāpi hi vinā yasya sadbhāva31 upapadyate / niścayastatra teneti subhāṣitamidaṃ vacaḥ // 12 // nanvevamāptavākyebhyaḥ kathaṃ vyavahṛtirbhavet? / vyavahāro hi lokasya kathaṃ syānniścayaṃ vinā? // 13 // ucyate vyavahāro hi saṃdehādapi laukikaḥ / prāyaśo dṛśyate tena ca kiñcidiha duṣyati // 14 // api cāptatvamālocya vaktustatrārthaniścayaḥ / mānāntaravaśenāpi kathañcidupapadyate // 15 // vedastvalaukikārthatvādabhāvādvaktureva ca / aho bata daśāṃ kaṣṭāmupanīto hi paṇḍitaiḥ // 16 // siddhāntaḥ / atra pratividhānāya yatante matiśālinaḥ / jñānasya vyabhicāritvaṃ nayavīthyāṃ nivāritam // 17 // śrūyatāmavadhānena gatirnaragirāmapi / anumānātpṛthagbhāvaṃ tāsāṃ necchanti sūrayaḥ // 18 // vākyaṃ hi puruṣādhīnaracanaṃ laukikaṃ sadā / śaṅkyamānāyathārthatvaṃ nārthaniścāyakaṃ svataḥ // 19 // anyonyānanvitārthāni padānyapi hi mānavāḥ / racayanto vilokyante tena nānvayaniścayaḥ // 20 // kecittāvad bhrameṇaiva kecidāśayadoṣataḥ / pramādātke 'pyaśakteśca ke 'pyananvitavādinaḥ // 21 // taduktānāṃ padārthānāṃ yadyapyanvayayogyatā / tathāpyananvitasyāpi dṛṣṭernānvayaniścayaḥ // 22 // tatra niścayaśabdena jñānamevābhidhīyate / anvayāniścaye tena jñānamevāsti nānvaye // 23 // śaṅkyamānāyathārthatvaracanaṃ tena puṃvacaḥ / śrutamātrakamevārthe na tāvanniścayāvaham // 24 // yāvadvakturavijñātaṃ pūrvabhāvipramāntaram / vivakṣitārthaviṣayamindrinayārthanibandhanam // 25 // tasya jñānaṃ ca vākyena liṅgabhūtena gamyate / jñātvaivārthaṃ bravītīti ya evamavadhāritaḥ // 26 // tasya jñānena niyataṃ vākyaṃ jñānānumāpakam / jñānaṃ cārthāvinābhāvi tenārthe dyapi viniścayaḥ // 27 // tatrārthe niścite paścātso 'rtho vākyena gamyate / tasyāṃ daśāyāṃ vākyasya tasya syādanuvādatā // 28 // pūrvaṃ tu32 liṅgabhūtaṃ tat vakturjñānāvadhāraṇe / vaktṛjñānaprasūtaṃ hi vākyaṃ tatkāryamiṣyate // 29 // kāryātkāraṇasiddhiśca sarveṣāmanumānataḥ33 / pauruṣeyamato vākyaṃ na śāstramabhidhīyate // 30 // evañca sati liṅgasya vyabhicāro 'yamīkṣyate / na śāstrasyeti tasya syādarthāsaṃsparśitā kutaḥ? // 31 // liṅgasyāpi na caivāyaṃ vyabhicāro 'sti kintu yaḥ / liṅgāliṅge na śaknoti vivektuṃ mūgcetanaḥ // 32 // tasyāliṅge liṅgarūpasādhāraṇyanibandhanaḥ / liṅgasaṃvyavahāro 'yaṃ viparītaḥ pravartate // 33 // śrutiliṅgādhikaraṇe vistareṇaitadīritam / tena na vyabhicāro 'sti dvayorlaiṅgikaśāstrayoḥ // 34 // nanvartha eva prathamaṃ puṃvākyemyo 'vagamyate / anyathā hi kathaṃ vakturdhīrviśiṣṭānumīyate? // 35 // arthenaiva viśeṣo hi nirākāratayā dhiyām / nacāpratītenārthena viśeṣaścāvakalpate // 36 // atra brūmo 'yathārthatvaśaṅkayārtho na niścitaḥ / aniścitaśca na jñāta iti tāvadvyavasthitam // 37 // kintvajñāte 'pi 34vākyārthe padajāte śrute sati / vimarśo35 jāyate śroturīdṛśo matiśālinaḥ // 38 // anyonyānvayayogyārthaṃ padajātaṃ bravītyayam / āptastenāmunā nūnaṃ jñātasteṣāṃ samanvayaḥ // 39 // na kadācidasaṃbaddhānarthāneṣa vivakṣati / na vāpratītasambandhāniti doṣo na kaścana // 40 // nanvevaṃ turagārūḍhasturaṅgaṃ vismṛto bhavān / vedaprāmāṇyasiddhyarthamutthitastatprahīṇavān // 41 // lokāvagataśaktirhi vede śabdo 'vabodhakaḥ / loke ca liṅgabhāvena pratītirbhavatā'śritā // 42 // svayaṃ tviha samādhānamācāryeṇa36 pradarśitam / śabdasyārthena sambandha iti darśayatā satā // 43 // anvitārthābhidhāyitve padānāṃ hi sthite sati / viśiṣṭā vaktṛdhīrjñātu śakyate nānyathā yataḥ // 44 // jñāteṣu hi padārtheṣu śrotā vaktari kalpayet / anyonyānvayavijñānaṃ nānyathetyupadarśitam // 45 // padānāṃ tatpadārtheṣu śaktiḥ svābhāvikī sthitā / puṃvākyeṣu visaṃvādaśaṅkayā sā tirohitā // 46 // vedeṣu tvasmaryamāṇakartṛkeṣu svarūpataḥ / pramāṇāntarasaṃsparśarahitārthāvabodhiṣu // 47 // na karturanumānaṃ syādvākyatvāditi liṅgataḥ / na kartā śaknuyādvākyaṃ kartuṃ kārye hyalaukike // 48 // tena vede visaṃvādaśaṅkā nāsti kathañcana / arthaniścayahetutvādarthasaṃsparśitā sthitā // 49 // vyapagatavāṅmalapaṅkaḥ proddhṛtaparayuktikaṇṭakaprakaraḥ / sṛṣṭaḥ praguṇataro 'yaṃ śālikanāthena nītipathaḥ // 50 // iti śrīmahāmahopādhyāyaśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ nītipatho nāma dvitīyaṃ prakaraṇaṃ samāptam // 2 // atha nayavīthī nāma tṛtīyaṃ prakaraṇam / prakaraṇārthapratijñā--- yathārthaṃ37 sarvameveha vijñānamiti siddhaye / prabhākaragurorbhāvaḥ samīcīnaḥ prakāśyate // 1 // tatra pūrvapakṣaḥ--- tatra tāvadidaṃ kecidūcire cārucetasaḥ / bhramasandehavijñāne ayathārthe ubhe iti // 2 // idaṃ rajatamityeṣā ya śuktiśakale matiḥ / sā cedyathārthā bhrāntitvaṃ tadā tasyāstu kīdṛśam // 3 // yathāvasthitavastvābhamapi jñānaṃ yadā bhramaḥ / pramāṇeṣu tadā'pannā sarveṣur bhamarūpatā // 4 // vivekāgrahaṇaṃ bhrāntiriti cennaitadīdṛśam / suṣupte 'pi bhramāpatteḥ sarvabhedāparigrahāt // 5 // bhūdāgrahe gṛhīte ca yadi syād bhramarūpatā / dūrāt sāmānyamātrasya darśanaṃ syāt bhramastadā // 6 // yathārthadarśanatve ca bādhako 'pi na yujyate / ajñātabhedagrahaṇairna bādhakamatirbhavet // 7 // yathārthatāpi caitasyāḥ kathamityapi cintyatām / eṣā hi rajatatvena śuktikāmadhyavasyati // 8 // rajatatvaṃ na śukteśca rajatasya na śuktitā / tayoranyonyabhinnatvaṃ pratyakṣeṇāvadhāritam // 9 // atheyaṃ rajatatvena na śuktimavalambate / sāmānādhikaraṇyena pratipattirvirudhyate // 10 // rūpyārthinaḥ pravṛttiśca śuktau syānnirnibandhanā / agraho 'pi na bhedasya pravṛttau kāraṇaṃ yataḥ // 11 // rajatapratipattiśca neyamandhasya jāyate / teneyamindriyādhīnā saṃyukte cendriyaṃ dhiyam // 12 // samarthamutpādayituṃ śuktisaṃyogi cendriyam / tena saivendriyeṇeha rajatatvena gṛhyate // 13 // syānmataṃ śuktikāmātraminrdiyeṇāvasīyate / tadeva sadṛśatvena rajatasmṛtikāraṇam // 14 // sadṛśapratyayeneha saṃskārodbodhahetunā / tadityullekharahitā rajate bhavati smṛtiḥ // 15 // smṛtāvasyāṃ manodoṣāt tadityaṃśo 'vakhaṇḍitaḥ / tenenrdiyānukāritvamanyathāsiddhamityasat // 16 // anubhūte 'pi viṣaye tatparāmarśavarjitam / na bodhaṃ smṛtimicchanti dhārāvāhikabodhavat // 17 // aparokṣapurovartisāmānādhikaraṇyataḥ / neyaṃ smṛtiḥ, kintu śuktau bhrānto 'yaṃ rajatagrahaḥ // 18 // smṛtyudbodhanimittaṃ ca svapne kiñcinna vidyate / pītaśaṅkhāvabodhe ca dvicandragrahaṇe tathā // 19 // diṅmohālātacakrādibhrāntayaśca kathaṃ punaḥ / smṛtitvāśrayaṇenaitā varṇanīyā yathārthataḥ // 20 // tenendriyādidoṣeṇa jāyante bhrāntibuddhayaḥ / budhyamānā vasturūpamanyathāsthitamanyathā // 21 // sthāṇurvā puruṣo veti sandeho yo 'pi jāyate / abhāvāttadṛśo 'rthasya sa yathārthaḥ kathaṃ bhavet? // 22 //38 // siddhāntaḥ--- atra brūmo--ya evārtho yasyāṃ saṃvidi bhāsate / vedyaḥ sa eva nānyaddhi 39vidyādvedyasya lakṣaṇam // 23 // idaṃ rajatamityatra rajatañcāvabhāsate / tadeva tena vedyaṃ syānna tu śuktiravedanāt // 24 // tenānyasyānyathābhānaṃ pratītyaiva parāhatam / parasmin bhāsamāne hi na paraṃ bhāsate yataḥ // 25 // nanvevaṃ rajatābhāsaḥ kathameṣa 40ghaṭiṣyati / ucyate śuktiśakalaṃ gṛhītaṃ bhedavarjitam // 26 // śuktikāyā viśeṣā ye rajatād bhedahetavaḥ / te na jñātā abhibhavād jñātā sāmānyarūpatā // 27 // anantarañca rajate smṛtirjātā tathāpi ca / manodoṣāt 41tadityaṃśaparāmarśavivarjitam // 28 // rajataṃ viṣayīkṛtya naiva śuktervivecitam / smṛtyāto rajatābhāsa upapanno bhaviṣyati // 29 // dhārāvāhikavanneyaṃ smṛtirityuditañca yat / ucyate 'nanyagatitaḥ smṛtiratrāvagamtaye // 30 // na hyasannihitaṃ tāvat pratyakṣaṃ rajataṃ bhavet / liṅgādyabhāvāccānyasya pramāṇasya na gocaraḥ // 31 // pariśeṣāt smṛtiriti niścayo jāyate tataḥ / tasyāḥ kāraṇasadbhāvāt, dhārāvāhikadhīṣu tu // 32 // pratyutpannendriyagrāmasāmagrīgrahakāraṇam / grahaṇasmaraṇe ceme vivekānavabhāsinī // 33 // samyagrajatabodhāttu bhinne yadyapi tattvataḥ / tathāpi bhinne nābhāto bhedāgrahasamatvataḥ // 34 // samyagrajatabodhaśca samakṣaikārthagocaraḥ / tato bhinne abudhvā tu smaraṇagrahaṇe ime // 35 // samānenaiva rūpeṇa kevalaṃ manyate janaḥ / aparokṣārthabodhena samānārthagraheṇa ca // 36 // availakṣaṇyasaṃvittiriti tāvat samarthitam / vyavahāro 'pi tattulyastata eva pravartate // 37 // samatvena ca saṃvitterbhedasyāgrahaṇena ca / mithyābhāvo 'pi tattulyavyavahārapravartanāt // 38 // rajatavyavahārāṃśe visaṃvādayato narān / bādhakapratyayasyāpi bāndhakatvamato matam // 39 // (42) prasajyamānarajatavyavahāranivāraṇāt // 40 // sannihitarajataśakale rajatamatirbhavati yādṛśī satyā / bhedānadhyavasāyādiyamapi tādṛk parisphurati // 41 // sādhāraṇaṃ hi rūpaṃ tasyā asyāśca vidyate tena / tanmātrapratibhānāt samānatāmeva manyante // 42 // tattulyavyavahāraḥ43 pravṛttirapi yujyate cātaḥ / tadvinivāraṇakaraṇādbādhakatā bādhakasyāpi // 43 // evaṃ svapne 'pi vastūni smaryamāṇāni santyapi / anubhūtāṃśamoṣeṇa bhāsante gṛhyamāṇavat // 44 // grahaṇasya viśeṣo hi gṛhītagrahaṇaṃ smṛtiḥ / sā gṛhītāṃśamoṣeṇa gṛhītiriva44 tiṣṭhati // 45 // saṃskārodbodhahetuśca tatrādṛṣṭaṃ prakalpyate / viparītakhyātipakṣe 'pyeṣā tulyā hi kalpanā // 46 // adṛṣṭasya ca hetutvājjāgratastādṛśī na dhīḥ / avasthāpi hyadṛṣṭasya sāmagrīphalasambhave // 47 // pītaśaṅkhāvabodhe ca pittasyenrdiyavartinaḥ / pītimā gṛhyate dravyarahito 'psviva tigmatā // 48 // śaṅkhasyendriyadoṣeṇa śuklimā ca na gṛhyate / kevalaṃ dravyamātrantu prathate rūpavarjitam // 49 // guṇe dravyavyapekṣa45 ca dravye ca guṇakāṅkṣiṇi / bhāsamāne tayorbuddhirasambandhaṃ na budhyate // 50 // satyapītāvabhāsena same bhāto matī ime / vyavahāro 'pi tattulyaḥ, evamatrāpi yujyate // 51 // yattu netragatasyāpi kajjalasya na kālimā / gṛhyate kāraṇaṃ tatra tenendriyanirodhanam // 52 // atasīpuṣpasaṃkāśaṃ yat tāvannetramaṇḍalam / tatrasthamañjanaṃ yattat tejovṛttinirodhakam // 53 // maṇḍalāntarasaṃsthantu yannāma nayane 'ñjanam / tasyānārjavadoṣeṇa nīlimā nāvagamyate // 54 // indriyoparibhāge 'pi liptena svacchabhāvataḥ / pittena nāyanaṃ tejaḥ kāceneva na ruddhyate // 55 // prasarannāyanaṃ tejo grāhakaṃ 46nānindriyasthitam / pittasyāgrahaṇaṃ saukṣmyāt prabhāyāmiva tejasaḥ // 56 // madhure tiktadhīrevaṃ vyākhyātā pittavarjinaḥ / taiktyasya rasahīnasya guḍasya ca parigrahāt // 57 // tathā dvicandrabodhe 'pi bhinnaṃ dvedhaindriyaṃ mahaḥ / bhinne janayati prakhye ekasminneva śītagau // 58 // samvittī te na bhidyete taddvitve sati manyate / bhinnārthabuddhitulyatvamatrāpi khalu pūrvavat // 59 // smarato 'pyekatāṃ tena bhramo 'yamupapadyate / na hi smṛtipramoṣeṇa sarvatraiva bhramo mataḥ // 60 // diṅmohe 'dṛṣṭasāmarthyād diksvarūpānavagrahāt / digantarasvarūpasya smaraṇācca bhramo mataḥ // 61 // alātacakre 'lātasya bhramataḥ sarvato 47drutam / nirantaraṃ dhiyo jātāścakrabuddhisamā matāḥ // 62 // kālabhedastu śīghratvāddhiyāṃ tāsāṃ na lakṣyate / cakradhīvyavahāraśca tenāsminnapi yujyate // 63 // 48// anenaiva prakāreṇa sarvabhrāntiṣu paṇḍitaiḥ / ūhanīyā hetubhedā yathārthajñānasiddhaye // 64 // sthāṇurvā puruṣo veti sandehe 'pi yadā dvayam / smaryate 'nyonyanirmuktaṃ tadārthavirahaḥ kutaḥ? // 69 // yadi cārthaṃ parityajya kācidbuddhiḥ pravartate / vyabhicāravatī svārthe kathaṃ viśvāsakāraṇam? // 66 // nanvatrāpyarajatadhītulyatāśaṅkayā samaḥ / aviśvāsastatra doṣavirahācced vinirṇayaḥ // 67 // samametad viparītakhyātipakṣe 'pi dṛśyate / aho bata mahāneṣa pramādo dhīmatāmapi // 68 // jñānasya vyabhicāre hi viśvāsaḥ kiṃnibandhanaḥ? / jñānasya vyabhicāre 'pi jñātaṃ yat satyameva tat // 69 // ajñānamapi kintvasti rūpabhedanibandhanam / jijñāsā jāyate yeyaṃ sāpyanyena nivartate // 70 // yatnenānviṣyamāṇe 'pi rūpaṃ taccenna dṛśyate / tadā pūrvaiva saṃvittista49 ttvenāpyapadiśyate // 71 // 50// ayathārthatvapakṣe ca jñānaṃ sākāramāpatet / ākāro bhāsate yo hi jñāna evāvatiṣṭhate // 72 // 51// ayathārthasya bodhasya notpattāvasti kāraṇam / doṣāścenna hi doṣāṇāṃ kāryaśaktivighātitā // 73 // 52// bhasmakādiṣu kāryasya vighātādeva doṣatā / agnerhi rasaniṣpattiḥ kāryaṃ jaṭharavartinaḥ // 74 // vidyamānavasturūpagrahaṇe pratibandhṛtā / doṣāṇāmupapanneti bhrāntiragrahabandhanā53 // 75 // viṣayāvyabhicāritvaṃ sādhayituṃ sarvasaṃvidāmeṣā / niramīyata nītividā śālikanāthena nayavīthī // 76 // miśraśālikanāthena nayavīthītisaṃjñitam / kṛtaṃ lokahitārthāya prabhākaramataṃ yathā // 77 // iti śrīmahāmahopādhyāya-śālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ nītipatho nāma tṛtīyaṃ prakaraṇaṃ samāptam // jātinirṇayo nāma caturthaṃ prakaraṇam prakaraṇārthapratijñā--- bahudhā jātiviṣaye vivadante vipaścitaḥ / prabhākaramatenāyaṃ teṣāṃ pratyāsa ucyate // 1 // kecidācakṣate jātiriti vikalpavilāsitam iti / eke tu sattīmapi jātimāśrayebhyo 'bhinnāmanumanyante / anye tu bhinnāmapyanumeyāmāhuḥ / apare tu bhinnābhinnāmicchanti / tathā ajātāvapi jātivyavahāro bahulamupalabhyate keṣāñciditi tannirākaraṇāyedamārabhyate / 54siddhāntaḥ- jātirāśrayato bhinnā pratyakṣajñānago55caraḥ / pūrvākārāvamarśena prabhākaragurormatā // 2 // pūrvapakṣaḥ- nanvāśraya eva dravyaṃ jāterasaditi saugatāḥ / tathāhi na paramāṇuṣu caturvidheṣu pārthivāpyataijasavāyavīyeṣu jātirāśritābhimatā, anuvṛttākārapratyayaviyogāt / bhinneṣu yadabhinnā jātirupeyate, tatrānuvṛttākārāvabhāsinī buddhireva nibandhanam / na kasyacijjantoḥ paramāṇuṣu karaṇapathavidūravartiṣu nipuṇamapi nirūpayo 'nuvṛttākārāvabhāsino matirāvirbhavati / yāpi ceyaṃ paramāṇuriti matiḥ, sāpi 56pārimāṇḍalyalakṣaṇaguṇakāraṇikā mīmāṃsakairapi saṅgīryate / pṛthivītvādikamapi na tattadasādhāraṇagandhādiguṇasamavāyamātralabdhātmalābhāyāṃ pṛthivyādibuddhau nibandhanam / na ca sthaleṣu dravyeṣa jātiḥ samaveyāt, teṣāmeva durupagamatvāt / na khalu sthūladravyārambho57 ghaṭate / tathā hi---dvyaṇukādikrameṇa sthūladravyārambho 'bhidhīyate, tatra tāvad dravyārambha eva na sādhīyāniti manyāmahe / na khalu tathaivaikaḥ paramāṇurārabhate / dravyasyaikākinaḥ sthūladravyāntarārambhakatvānupapatteḥ / na caikaikadravyavyatiriktamaparamārambhakamasti / saṃyogo 'pi ca tayoranupapanna eva / sa hi naikaikadravyasamavetaḥ, nāpyanekadravyasamavetaḥ / ekaikātirekeṇānekasyābhāvāt / evañca pratyekamekadravyasamavetatvābhāve, nānekadravyasamavetatvamapi sambhavati / anenaiva mārgeṇa tryaṇukasya trimirdvyaṇukairārambhaṇīyasya mahimaguṇaśālinaḥ sambhavo nirastaḥ / tadevaṃ dūrabhūtā sthavīyasāmavayavināmārambhasaṃkathā / api cāvayavinaḥ kimavayaveṣu pratyekaṃ kārtsnyena vṛttiḥ ? vyāsaṅgena vā ? iti cintanīyam / na tāvat kārtsnyena vṛttimupalabhāmahe, ekaikāvayavagatasya tasyāpratipatteḥ / ekaikāvayavagate ca kampe rāge vā sakalasyāvayavinaḥ kamparāgapratītiprasaṅgāt / tathāvayavāntare ca kamparāgavirahe kamparāgavirahasamāsakteḥ, avayavī kampeta na kampeta, rajyeta na rajyeta ceti viṣamāṃ daśāmāviśet / nāpi vyāsaṅgenāvayavino vṛttiravayavāntaravirahāt / avayavāntaraśālino hi kenacidavayavena kvacana, kenacidavayavena kvacaneti vyāsaṅginī vṛttirupapattimatī / kiñcaikaikatrāvṛtteravṛttireva, ekaikātiriktānekābhāvāt / kiñca sakalāvayavagrahaṇe eva niyamenāvayavī jñāyeta, na ca tathā sambhavati, avayavāntareṇāvayavāntaratiraskārāt / na ca prakārāntareṇa vṛttiriti vadituṃ śakyam; anupapatteḥ prakārāntarasya / avayavebhyaścāvayavī vyatiricyamāno 'vyatiricyamāno vā na pramāṇena saṅgacchate / vyatirikto hi digrahe 'pi grahaṇaṃ kadācidanubhavet / na khalu bhinnayoḥ sahopalambhaniyamo ghaṭapaṭayoriva / tadvadavayavyapi bhidyamāno nāvayavaireva sahopalabhyeta / kasyāñcidapi daśāyāmananubhūyamāneṣvapyavayaveṣvanubhūyeta / na cāvayavinamavayavānubhavamantareṇa kecidupalabhante / avyatiricyamānastu nāstyeveti vacanabhaṅgimātreṇoktaṃ bhavati / tadevamavayavi dravyamupapattibhiranusandhīyamānamekāntato līyate / kathaṃ tarhi sthūlāvabhāsinī manīṣā samarthanīyā ? ittham--uttarādharabhāvena nirantaramutpannāḥ paramāṇava eva samadhigataindriyakajñānajananayogyadaśāviśeṣāḥ pratyakṣamīkṣyante / tāṃstathābhūtānanusaṃdadhatastadbalabhāvī mānasa eva sthūlavikalpo vijṛmbhate, dūrādiva taruṣu nirantareṣu samanubhūyamāneṣu vanamiti matiḥ / ataḥ sthavīyasāṃ dravyāṇāmāśrayatvenābhimatānāmayogājjātirapi tadāśritā nābhyupagamamarhati / api ca jātirapi nendriyajñānaviṣayā pratīyate, tasyā nityatvenābhyupagamāt / nahi nityaṃ kasmaicitkāryāya paryāptam; taddhi na śaktasvabhāvam, nityaṃ kāryodayaprasaṅgāt / aśaktasvabhāvaṃ tu nityatvādavicikitsayāśaktikaṃ nityaṃ na kiñcit kuryāt / na cājanakamindiranayajñānaviṣayatāmanubhavati / yo hi viṣayaḥ svasyānvayavyatirekajñānamanukārayati, sa pratyakṣaḥ / kiñca samunmiṣitacakṣuṣaścirāya viṣayāntarānusandhānavyāvṛttacittasya purovartinīṃ svastimatīṃ kālākṣīṃ vā sākṣātkurvāṇasyeva na jātiraparāvabhāsate / anyacca na jātirasau piṇḍaiḥ sahotpadyate, vinaśyati vā / tathopagame 58svarūpahāniprasaṅgāt / ekā59 ca jātiranekādhiṣṭhānā pratijñāyate, utpattimatī vināśinī cānyānyā syāt, viruddhadharmādhyāsasya bhedāpādakatvāt / seyaṃ nityā jātiruditavatyāṃ vyaktau pratīyamānā nānyata āgatā, niṣkriyatvāt / na ca tatraivāsīt, prāgapratīteḥ / na ca sthitirapi yuktimatī, vyaktireva hi tasyā deśo nākāśādiḥ, anutpannā ca vyaktiriti kvāvatiṣṭhatāmākṛtiḥ / nacotpādye 'pyavatiṣṭhate / tadeṣā jātiravatiṣṭhate, nāvatiṣṭhate ca, iti saṅkaṭamāpatitam / kiñca vyakterabhinnā vā ?bhinnā vā ? ubhayarūpā vā jātirāstheyā ? / tatra nābhinnā; tathābhāve vyaktyā sahotpāde vināśe vā svarūpahāniprasaṅga iti purastādupanyastam / vyaktimātrāṅgīkāre ca ko 'smatpakṣasya asya ca bheda ityapi cintayāntaḥ sīdantu bhavantaḥ / ato vyaktimātramevava tattvamiti vadatāṃ sāhāyyakamevācaritamanatirekiṇīṃ jātimurarīkurvāṇaiḥ / bhinnatve 'pi piṇḍagrahaṇamantareṇa grahaṇāpattiḥ / ubhayapratītau ca sambandhapratītisamāpattiḥ60 / astyeveti cet; mahadidaṃ vaiyātyam / kaḥ khalu iha gavi gotvamiti matimabhyupagacchet, anyatra nirastatrapāyantraṇāt bhavataḥ / bhinnatve ca vṛttiprakāro durnirūpa eva---kiṃ vyāsaṅginī vṛttiḥ ? uta pratyekaparisamāptimatīti / ekatra ca parisamāptāvanyatra na varteteti punarapi svarūpahāniprasaṅgaḥ / vyāsaṅgo 'pi kālatrayavartinīṣu vyaktiṣvanupapanna eva / pratyekañca gauḥ gauriti pratyayo vikalpamātramityaṅgīkṛtaṃ syāt / na cobhayarūpatā, virodhāt / na copalambhabalena virodha eva nāstīti caturasram, tathāvidhasyopalambhasyaivāsambhāvanīyatvāt / abhinnākārabuddhibodhyaṃ hi vastvabhinnamiti laukikāḥ manyante, vilakṣaṇākārabodhaviṣayaśca bhinnamiti / tatra yadi vilakṣaṇākārapratītisamaye dve vastunī vilakṣaṇenākāreṇāvabhātastadābhedapratītidaśāyāmeka ākāro 'nubhavanīyaḥ---sa jātibhāgasya ? tatraikasya dviravabhāso 'yaṃ syānna tu jātijātimatorabhedāvabhāsaḥ / atha---vilakṣaṇāvapyākārau tādātmyenāvasīyete---iti matam / tatrāpi paryanuyojanīyaḥ---kimidaṃ tādātmyaṃ nāmeti ? yadyekākārateti brūyāt; tarhi pūrvoktameva dūṣaṇamātmasātkṛtam / śabdayoḥ sāmānādhikaraṇyaṃ tādātmyamiti cet ? 61ayuktamidaṃ, gaurvāhīka ityādāvatādātmye 'pi sāmānādhikaraṇyadarśanāt / upacārastatreti cet / atrāpi bhinnajātivādina upacārameva manyante / vayantu vivakṣāmātraparatāntrāḥ śabdā na vastuvyavasthāpanāyeśata iti sarvatra manyāmahe / kathaṃ tarhi gaurgauriti nānābhūtāsu vyaktiṣu buddhiranuvṛttamākāramullikhantī samupajāyate ? tenāsyā eva buddherdraḍhimnaḥ kāraṇamanumāsyāmahe / asti tadviśeṣaṇaṃ yaduparāgavaśeneyaṃ bhinneṣvabhinnākārānusandhāyinī dhīrudīyata iti / tadapi na jātisādhanasamartham / kāryabhūtā hi buddhireṣā kāraṇamākṣipantī yadanantaramevopajāyate tadeva kāraṇaṃ kalpayati, na punarapratītamaparamapi kiñcidupasthāpayati / sā ceyaṃ svalakṣaṇaviṣayadarśanasamanantarabhāvinīti tā eva vyaktayaḥ svanirbhāsā buddhīrupajanayya tanmukhena tāmekākārānubhāsinīṃ dhiyamāvirbhāvayanti / nitāntabhedavatīnāṃ ca vyaktīnāṃ kāsāṃcideṣa mahimā na sarvāsāmiti kimanupapannam / yathā hyatyantabhinnā api cakṣurālokamanassaṃyogāḥ ekasāmagrīsamupanipatitā ekavijñānodayalakṣaṇaṃ kāryamārabhante, tathā vyaktayo 'pi kiṃ nārabhanta iti nedaṃ pratipattikaṭhinam / sā ceyaṃ svākāreṇābhedenātyantikabhedayoginīnāmapi vyaktīnāṃ bhedaṃ samvṛṇotīti saṃvṛtirityanugīyate / eṣā ca manīṣā na svalakṣaṇaṃ viṣayīkaroti, tasya viśadāvabhāsitvāt, asyāścābhilāpasaṃsargayogyārthapratibhāsatvāt / abhilāpānāñca viśadākāramavabhāsitumaśakteḥ, abhilāpamātreṇa tathāvidhapratītyabhāvāt62 / tenaiṣā na svacchākārāvabhāsinī / nanvetat pratītiparāhatamuditam, gaurayamiti buddhau viśadāvabhāsāt / ucyate---na viśadāvabhāsitvamavajānīmahe / tattu samānakālabhāvino nirvikalpapratayayasya svalakṣaṇāvalambinaḥ prasādāt, tadabhāve tathātvānupalambhāt / na caitadvācyaṃ kathamekameva vastvindriyairviśadāvabhāsaṃ anubhūyate, śabdaiścā63viśadāvabhāsamiti / bhidyamāne 'pi bodhopāye bodhyābhedebodhavailakṣaṇyānupapatteḥ / niyatākārañca svalakṣaṇamaniyatākāraścāsyāṃ buddhau cakāsti / tadevaṃ viśadāviśadatayā niyatāniyatatayā ca svalakṣaṇasya vikalpākārasya ca bhede satyapi vikalpāḥ sākṣātparamparayā vā svalakṣaṇaviṣayadarśanaprabhavatayā svalakṣaṇagrahaṇābhimānino jāyante / tata eva tatra pravartayantaḥ puruṣaṃ vyavahārāṅgabhāvamanubhavanti / pāramparyeṇa vastuni pratibandhādavastvapi pratibaddhaṃ bhavati, maṇiprabhāyāṃ maṇibuddhivat / yathā hi khalu maṇiprabhāyāṃ maṇidīptāyāṃ maṇikiraṇaviṣayiṇī maṇibuddhirayathārthatayā bhedamajuṣamāṇāpi maṇimanu pratibaddheti maṇisamadhigamanimittaṃ bhevata, tatheyamapi vastutaḥ svalakṣaṇamagṛhṇatyapi svalakṣaṇāddarśanaṃ, darśanato vikalpa iti svalakṣaṇapratibaddhā satī tatprāptaye prabhavati / nirvikalpakapratyayasamadhigatasvalakṣaṇaprāpakatayā ca smṛtiriyamucyate / tata eva ca gṛhītagrāhitvādapramāṇam, anyathā vastuviṣayatayā vastuprāpakatayā cānumānamiva pramāṇameva syāt / sa cāyaṃ tasyākāraḥ prathamāno na jñānasyaiva, bahiṣṭvenāvabhāsāt / na cārthagata eva; uktena nyāyena nirastatvāt / kintvayamasanneva jñānamanu bhāsate śabdamiva pratiśabdaḥ / etacca śāstracintakā vivecayanti, pratipattārastu dṛśyavikalpyāvarthāvekīkṛtya bāhyamevānunyamānā vyavahāreṣu pravartante, pravṛttāścārthapratilambhenāvisaṃvādaṃ manyante / kathaṃ punarekatvādhyavasāyo dṛśyavikalpyayoḥ, atadvyāvṛttatayā tatsadṛśatvāt, yathā dṛśyasyātadvyāvṛttatā, tathā vikalpyasyāpi / tasmājjātipratyayo vikalpamātram, paramārthatastu na jātirnāma kiñcit / api ca dravyasamavāyinī jātirabhimatā / na ca gandhādivyatiriktaṃ dravyamupalabhāmahe, cakṣurādīnāṃ pratyekaṃ rūpādiṣveva vyāpārāditi pūrvapakṣasaṃkṣepaḥ / siddhāntaḥ--- atrocyate---saṃvideva hi bhagavatī viṣayasattvopagame śaraṇam / gavādiṣu ca sthūlākārāvalambinī saṃvidudīyata iti nirvivādam / nayavīthyāñca nirṇītaṃ pramāṇaṃ smṛtiśca naḥ pratyaya iti / nanu tadevāsaditi manyate, avayavyādīnāmekāntato 'nupapannatvāt / ucyate / na dṛṣṭe kācidanupapattiḥ / nanūktāvayavino 'nupapattiḥ ārambhakābhāvāt / anupapanneyamanupapattiḥ; kāryaṃ pratītaṃ kāraṇakalpanāyāṃ pramāṇam / na punaḥ sphuṭāvabhāsikāryaṃ kāraṇānirūpaṇe 'pahnavamarhati, tenāvayavā eva samāsāditasaṃyogalakṣaṇasādhāraṇaguṇā avayavina utpādakā bhaviśyanti / 64saṃyogaścaika evānekatra vartate, ekaikatra saṃyuktapratyayānudayāt, ekātiriktānekābhāve 'pyekaiva eva sadvitīya āśrayaḥ saṃyogasyeti na doṣaḥ / nanu dravyaṃ eva tathotpanne saṃyogavikalpamāvirbhāvayato na tadatirekī saṃyogo nāma kaścid guṇaviśeṣaḥ / tanna, pratyabhijñāyete hi dravye anuvṛtte / kādācitkī ca tayorapareyaṃ daśā dṛśyata iti bhavatyeva bhedasiddhiḥ / sthāpitā ca mīmāṃsājīvarakṣāyāṃ pratyabhijñā / ataḥ saṃyogalakṣaṇasādhāraṇaguṇāsamavāyikāraṇopagṛhītā avayavā eva samavāyikāraṇamavayavina upapadyante / 65yaścāyamavayavino vṛttivikalpena doṣa uktaḥ, so 'pyavayavinaḥ pratītau sthitāyāmanupapannaḥ / vyāsakta evāvayaveṣvavayavī, naikatra jātivatparisamāptaḥ / avayavāntarairapi ca vinā sa tasya ko 'pi mahimā, ya eka evānekāvayavānusyūta iti kiṃ na kalpyate / yadyapi cāvayavina ekaikatrāvṛttistathāpi nāvṛttidoṣaḥ / saṃyogasacivā evāvayavā janakā āśrayabhūtā yataḥ janakatayaivāśrayatvāt samavāyikāraṇānām / ata eva saṃyogaḥ sadvitīyāśraya iti na doṣaḥ / na ca sakalāvayavopalambhasāpekṣā tadupalabdhiḥ, avayavinastebhyo bhinnatvāt / na caitāvatā ekāvayavagrahaṇe 'pi grahaṇaparyanuyogo yuktaḥ, kāryānuguṇatvāt kāraṇakalpanāyāḥ / kāryasiddhyarthaṃ hi kāraṇaṃ parikalpyate na kāryavināśāya / tena yāvatāmavayavānāṃ grahaṇe tadupalambhastāvatāmevāvagamastadavagamanibandhanamiti darśanabalenābhyupeyate / 66bhinnatve 'ti tata eva sahopalambhaniyamaḥ, upeyopāyabhāvāt / upeyabhūto 'vayavī upāyapadavartinaścāvayavāḥ / pratyekaṃ tu teṣāṃ śakyata evāsahopalambho 'pi vaktum, avayavāntarayogino 'vayavino 'pi parigrahe itarāvayavavyatireko 'pi sudarśa eva / iyañca bhedasādhane yuktiḥ---anvayavyatirekābhyāṃ hi vastvantaratvamavasīyate, avagamyamāno 'pi cāvayavī vilakṣaṇabuddhigocaratāmāvahatyeva / avayavī hi sthavīyāneko hṛdayamāgacchati avayavāstu kṣodīyāṃso bhūyāṃsaśca / sa cāyamavayavī mahattvādrūpavattvācca cākṣuṣaḥ spārśano vā, pārthivo vāmbhaso vā taijaso vā / vāyavīyastu mahattvāt sparśavattvācca spārśana eva / dvyaṇukastu cāturbhautiko 'pyamahattvādapratyakṣa eva / tasya cāmahattvam, 67avayavabahutvamahattvapracayaviśeṣāṇāṃ mahattvaguṇakāraṇānāmabhāvāt / gaganādīnāṃ tu mahatāmapi rūpasparśavidhuratayā na pratyakṣagocaratetyalamativistareṇa / nanu sakalāvayavasamāśritatvādavayavinastirohitairavayavaiḥ sahenrdiyāsannikarṣe kathamavayavinā samāgamaḥ? na cāsaṅgatameva bahirindriyamavabodhakamiti pratijñā yujyate, avayavānāmapyasannikṛṣṭendriyabodhyatvāpatteriti / uktottarametata, bhinnatvādavayavino 'vayavāntarāsaṃyoge 'pi saṃyogabuddheḥ paṭādiṣūpapanna evendriyasannikarṣo 'vayavinaḥ / tadanayā diśā tāvadupapannamāśrayadravyamākṛteḥ pṛthulam / nanūktaṃ rūpādivyatireki dravyaṃ nopalabhyata iti, kimidaṃ paśyatoharatvam---pratīyate hi mahānavayavī rūpādivyatirekī / ata eva japākusumasannidhānābhibhūtarūpamapi sphaṭikadravyaṃ pratyabhijñāyate / kathaṃ nāmāgṛhītaṃ pratyabhijñāyeta / api ca darśanasparśanābhyāmekārthagrahaṇādrūpasparśavyatireki dravyaṃ sphuṭatarapratītaṃ tat nāpanhotumucitam / ata eva vanādiṣu bādhakapratyayabalena tatkalpanā na prasaratīti dūratayāntarālāgrahaṇanibandhano 'yamabhedavyavahāraḥ pravartata iti / avayavini tu bādhakajñānaṃ nāstīti purastādāveditam / tenāśrayadravyābhāvājjāterapalāpaḥ pralāpamātramiti sthitam / yaccedamuditaṃ 'nityatayā jāterātmavijñānajanane 'pi na śaktateti' tadapi 68kṣaṇabhaṅganirākaraṇaparvaṇi vistareṇa nityānāmathakriyākāritvasamarthanena pratyuktam / mā vā svavijñānamapi jātirajījanat / tathāpi kathaṅkāraṃrasāvapratyakṣā / kāmamapratyakṣā / athavā na khalviyamājñā rājñaḥ kāraṇabhūtasyaiva pratyakṣeṇa bhavitavyamiti / yastu yataḥ pratītaye sa tasya viṣaya iti sarvālaukikam / nanu pratyakṣamapyavisaṃvādyeva pramāṇam / asaṃvivādaśca tasmādātmalābhāt anyatastu bhavato69'tathābhūtasya vābhāve 'pi bhāvasambhavānniyamena saṃvādāyogāditi bālādabhyupeyaṃ pratyakṣasya kāraṇameva viṣaya iti / ata eva ca pratyakṣamanumānaṃ ca dve eva pramāṇe; tayorevārthāvisaṃvādakatvāt / pratyakṣaṃ sākṣādarthena pratibaddham, anumānaṃ tvarthapratibaddhaliṅgajanyatayā pāramparyeṇa pratibaddham / yasya tu na sākṣāt, nāpi paramparayār'thapratibandhaḥ, na tasya pramāṇyamucitaṃ, tasya tadavisamvādaniyamābhāvāt / arthāvisamvādi ca pramāṇaṃ vyavajihīrṣamāṇā laukikā ādriyante iti / siddhyedayaṃ manoratho yadi jñānāntaranibandhano 'visaṃvādaḥ prārthanīyaḥ / yadviṣayameva ca yajjñānaṃ, tenaiva tasmin viṣaye paryupasthāpite nāsti pratyayāntaranibandhanāvisaṃvādaprārthanā / arthenāpratibaddhamapi ca jñānaṃ svamahimaparyupasthāpitārthamavisaṃvādakameva saṃpravartate / tenotpattimātra eva vijñānasya parāpekṣā, na prāmāṇyer'70thāvyabhicāralakṣaṇe / ataḥ siddhaṃ śāstrādīnāmapi arthapratibandhavirahiṇāṃ prāmāṇyam / etadarthameva nayavīthyāṃ"sarvaṃ jñānaṃ viṣayāvyabhicāri" iti pratipāditam / ato nityāyāmapi jātau bhavatyeva pratyakṣasya prāmāṇyam / yat punaruktam---'ekabhāvena manasā samākalayataḥ kālākṣīṃ svastimatīṃ vā nāsti jātipratītiḥ' iti / tadasiddham, ākāro hi sā, pratīte cākāre yadi paramarthāntarānusandhānavikalatayā tasyānuvṛttirnāvasīyate / anuvṛttā ca jātirnānuvṛttiḥ / agrahaṇe 'pi ca dharmasya dharmiṇo grahaṇaṃ nānupapannam / ata eva ca piṇḍāntarasamadhigame pūrvākāraparāmarśinī manīṣā pratyabhijñāsamākhyātodīyate / yaccoktam 'anāśrayatayā tatraiva prāganavasthitā niṣkriyatayā cānyasmādanāgacchantī svarūpahāniprasaṅgena vyaktyā sahānupajāyamānā kathaṃ sambandhamanubhavati jātiḥ' iti / tadidaṃ māyāmohajananaṃ yathājātajanodvejanamātram / saṃyogo hyubhayakarmajo bhavati mallayoriva, anyatarakarmajo vāsthāṇuśyenayoriva, saṃyogajo vā yathā tantuturīsaṃyogādutpannasya paṭasya turīsaṃyogaḥ / sa ca karma, prāksaṃnidhānaṃ vāpekṣate / samavāyastu saṃyogādvibhinno na karma, prāksattāṃ vāpekṣate / yata eva tu piṇḍasyodayaḥ samavāyikāraṇāt, tata eva jātisamavāyo 'pi tasya utpadyate / 71samavāyañca na vayaṃ kāśyapīyā iva nityamupemaḥ / 72vinaṣṭāthāmapi vyaktau na jātiranyatra yāti, na ca tatrāvatiṣṭhate, na vinaśyati, kevalaṃ tadvyaktisamavāyastasyā nivartate tena tasyānupalambhanam / tathāhi---na yāti niṣkriyatvāt, nāvatiṣṭhate vyaktimātrāśrayatvāt, tadabhāve 'vasthānāṃsambhavāt, na ca vinaśyati, piṇḍāntare 'pi pratyabhijñāyamānatvāditi / vināśo nāmātyantiko 'nupalambha 73ityamṛtakalāyāṃ vakṣyate / ato na saṅkaṭaṃ kiñcit / yacca piṇḍebhyo jāterabhinnatvamubhayarūpatvañca dūṣitam, tadasmākaṃ sāhāyakamevācaritam / ko hi nāma sacetanaḥ padārthāntarapratyabhijñāmabhedāśrayeṇa sādhayet / ko vā parasparavirodhinī ekasya dve rūpe pratijānīte / bhedavādaḥ punarasmākamapi sammata eva / na ca tatra ihapratyayāpattirdeṣaḥ / pratītya hyādhāramādheyañca sammbadhaṃ pratīyāt / sarvañca rūpaṃ rūpigrahaṇamantareṇa na pratīyate / ataḥ samānendriyagrāhyatayā jātirapi vyaktipratyayānupraveśinīti, na iha pratyayasambhavaḥ / karmaṇi tvanumeye bhavatyeva ihapratyayaḥ / vṛttivikalpe tu kṛtsnasamāptirevāṅgīkaraṇīyā / na cānyatrāvṛttidoṣaḥ, pratyakṣāvagamādvṛtteḥ / pratyabhijñāyāḥ sthāpitatvāt / pṛthaggrahaṇaṃ tu jāterasiddhameva / vyaktyantare hi jātiḥ pratīyamānā prācyapiṇḍaparihāreṇa prakāśate / udīcyapiṇḍaparihārastu prāktanapiṇḍasamadhigamasamaye siddha eveti parihṛtanikhilānupapatitakamupapāditaṃ gavādiṣu sādhāraṇākārānubhavasiddhaṃ jātitattvam / upapannañca pratyakṣavedyatvaṃ jāteḥ, indriyavyāpārānuvidhānena pratīteḥ / saṃyuktasamavāyalakṣaṇaśca sannikarṣo 'pi nānupapannaḥ / gaurayamiti ca matirviśadatarārthanirbhāsinī prathata iti cet / tanna, tathābhāve pramāṇābhāvāt / śabdamātreṇa tu kevalākāraparigṛhītākārapratīteḥ rūpāntarānavabhāsāccāviśadāvabhāsa eva / aindriyake tu samvedane pracuratarāvayavarūpāvabhāsādviśadāvagama iti nābāhyaviṣayatvāpattiḥ / nanveṣā jātipratītirbhinnāmeva vyaktimabhedenāvagamayantī jāyata iti bhrāntireṣā na pratyakṣaṃ pramāṇam / iyantu bhrāntirnirbījā na yujyata iti bījabhāvena jātiranumīyate, tatsamavāyaśca / dṛṣṭā hi santāpasañcāritadahanaparamāṇusaṃvalitāyogolake dahanākārānukāriṇī pratītiriti / tadidamuktottaramapi punaḥ paryanuyojyāmahe vismaraṇāparādhāditi manyāmahe / bhinnā hi jātiravagamyate / na khalvākāramākāriṇañcaikameva manyāmahe / kevalaṃ śabdaprayoge eva samādhirvaktavyaḥ / tatra ca laukikaḥ prayoga eva śaraṇam / prayogaśca śrutyā lakṣaṇayā gauṇyā vā vṛttyā nānupapannaḥ / samavāyastu bhavatu vastvantare siddhe 'numeyaḥ, pratyakṣeṇa tadanavagamāt / ākṛtistu pratyakṣapramāṇasiddhā nānumeyā / nacānumānamapi śakyaṃ śākyeṣu pratibandhuṣvityalamativistareṇa / sattājātinirākaraṇam / atra kecidgavāditulyatayā dravyaguṇakarmasvapi sattājātimaṅgīkurvanti, bhavati hi sarveṣveva satsaditi pratyayānuvṛttiriti saṃvadantaḥ / tadidamaparāmṛṣṭajātitattvānāmuparyupari jalpitam74 / pūrvarūpānukāriṇī yadi dhīrudīyate, tato 'bhyupeyetaiva jātiḥ / na ca nānājātīyeṣu dravyeṣu sarṣapamahīdharādiṣu, guṇeṣu gandharasādiṣu vā samānākārānubhavo bhavati / kavelaṃ tu tatsaditi śabdamātrameva prayujyate / bhavati ca vināpi jātyā pācakamīmāṃsakādiśabdapravṛttiḥ / nanvevaṃ śabdapravṛttirapi naikanibandhanamantareṇopapadyate / satyaṃ, astyevopādhirekaḥ pramāṇasambandhayogyatā nāma / 75 76tatrānyaḥ paṇḍitammanyo manyate---nanvidamasamañjasamucyate sarvatra hyupādhibhedamavagamyaupādhikaśabdānuviddhaḥ pratyayo bhavati, na punaḥ prāgeva, saha vā / iha ca pramāṇameva jāyamānamastītyevameva jāyate / pramāṇodayottarakālaṃ hyanayā bhavitavyam / kiñca satyapi pramāṇayoge kiñcidastīti gamyate, kiñciccāsīditi, tathānyadbhaviṣyatīti / tatra pramāṇasambandhasya vartamānatvāt sarvatra vartamānasattāpratayayena bhavitavyam / tadatirekiṇi tu sattve tasya tredhā vyavasthānādyuktastridhāvabhāsaḥ / api ca bhūmitalanikhāteṣu ciratarakālavartiṣu pralīnajñātṛpuruṣeṣuliṅgādirahiteṣu sakalapramāṇapratyastamaye 'pi vartamānasattāsandehaḥ / sa ca pramāṇasambandhātirekiṇīṃ sattāmantareṇānupapanna iti / tadidamanākalitaparavacanasya kevalaṃ galagarjitam / uktamasmābhiḥ pramāṇasambandhayogyatopādhiriti / yadi hi pramāṇasambandha upādhiriti vadema, tata itthamupālamyemahyapi / yogyatā tu pramāṇasambandhātiriktā pramāṇenāvasīyata iti yukta evāstīti pramāṇodayaḥ / tasyāśca traikālyāt traikālyāvagamo 'pi samarthita eva / tasyāśca saṃśāyitatāpi yuktaiva / kā punariyaṃ pramāṇasambandhayogyatā nāma / nanu nāmāntareṇa mahāsāmānyamevedamurarīkṛtam / naitadevam; yo hi mahāsāmānyaṃ sattāṃ saṅgirate, so 'pi svarūpasattāṃ padārthānāṃ manyata eva / anyathā śaśaśṛṅgādīnāmanutpannātivṛttānāñca kimiti mahāsāmānyena sambandha eva na syāditi paryanuyoge, kaḥ parihāraḥ ? tena svarūpasattaiva pramāṇasambandhayogyatā / yasya hi svarūpamasti, tat pramāṇena paricchidyate / traikālyamapi svarūpasyaiva yuktam, na ca mahāsāmānyasya, nityatvāt / tathā saṃśayitatāpi tasyaiva, na punarasaṃśayite svarūpe 'paraḥ sattāsandeho bhavati / atha nityāyā api sattāyāḥ kaḥ sambandho yaḥ sa trikālaḥ / tasyaiva traikālyaṃ kutaḥ ? nānyadatrottaraṃ svarūpatraikālyādityataḥ / tasmātsvarūpasattopādhika eva sacchabdo na punareka ākāraḥ sattā nāma dravyaguṇakarmaṇām / 77api ca kāśyapīyānāṃ jātisamavāyaviśeṣeṣu svarūpasattopādhika eva sacchabda ityabhyupagamaḥ / tasya ca dravyaguṇakarmasvapi tathābhāvo 'stviti / tadevamapākṛte padārthasvarūpātirekiṇi mahāsāmānye sattākhye yat svamanīṣānirmitakutarkabalena sanmātraviṣayaṃ pratyakṣamiti sādhitaṃ, tadatidūrotsāritam / etenaiva nyāyena śabdatvamapi nirastaṃ veditavyam / nahi kakāragakārayorekamākāramanugataṃ parāmṛśantī manīṣā samunmiṣati / yo 'pi cāyaṃ śabdaśabdaḥ, so 'pi śrotragrahaṇopādhilabdhapravṛttiriti na jātu jātikalpanāyai vibhavati / tadidamapahastitam, yadāhuḥ 78"śabdatvameva tattadasādhāraṇābhivyañjakadhvaninibandhanatayā nānāvarṇapeṇa viṣayībhavat tasya tasyārthasyāvagamāya kalpata" iti / brāhmaṇatvādijātinirākaraṇam / anayaiva ca diśā brāhmaṇatvādijātirapi nivāritā / nahi nānāstrīpuruṣavyaktiṣu puruṣatvādarthāntarabhūtamekamākāramātmasātkurvāntī matirāvirbhavati / nahi kṣatriyādibhyo vyāvartamānaṃ sakalabrāhmaṇeṣvanuvartamānamekamākāramaticiramanusandadhato 'pi budhyante / yadapyāhuḥ- 79yadyapyāpātasaṃjātayā dhiyā brāhmaṇyaṃ nāvasīyate, tathāpi brāhmaṇabhūtamātāpitṛsambandhānusandhānaprabhavāyāṃ banddhau taccakāstīti / tadapi ca svamānasavisaṃvādi / anusandadhāno 'pi mātāpitṛsambandhaṃ ko jātvekamākāramavaboddhuṃ prabhavati / yaccopadarśitam---yathā vilīnamājyaṃ tailādavyatiricyamānaṃ gandhagrahaṇasahakāriṇā cakṣuṣaiva bhinnamavagamtaya---iti / tadapi na sundaram / nahi tadānīṃ cākṣuṣasya saṃvedanasya viṣayātirekaḥ, kintvanumānameva tatra sarpiṣaḥ / yastu nipuṇadarśo sūkṣmamapi rūpamīkṣituṃ kṣamaḥ, sa cakṣuṣaivājyajātimapi pratyeti, na gandhagrahaṇamapekṣate / nanvevaṃ bahvavahīnam, kiṃnibandhano hi tadānīmāhavanīyādisādhyakarmasu keṣāñcidadhikāro nānyeṣām; kiṃnibandhanā ca brāhmaṇaśabdasya pravṛttivyavasthā iti / 80atrocyate / anādau saṃsāre janyajanakabhāvena vyavasthitāstāvat kāścideva strīpuruṣasantatayaḥ santi, tāsāmanyonyavyatikareṇa jātāḥ strīpuṃsavyaktayo brāhmaṇaśabdavācyāḥ / anidamprathamatayā ca santateḥ sarveṣāṃ tatsantatipatitatvāt siddhā brāhmaṇaśabdavācyatā / tena santativiśeṣaprabhavatvameva brāhmaṇaśabdapravṛttāvupādhiḥ / tatprabhavānāmeva karmasvadhikāra iti na kiñcidavahīnam / ke punaste santativiśeṣāḥ / na te parigaṇayya nirdeṣṭuṃ śakyante, kintu lokata eva prasiddhāḥ pratyetavyāḥ / tathā ca tajjanyatve 'vagate brāhmaṇaśabdaṃ prayuñjate lokāḥ / kathaṃ punastajjanyatmeva śakyamavagantum, strīṇāmaparādhasambhavāt ? saṃbhavanti hi puṃścalyo striyaḥ pariṇetāraṃ vyabhicarantyaḥ / ucyate / uktametat dṛśyādarśanamevābhāva iti / yatra yāvatyupalabdhisāmagrī, tāvatyāṃ satyāmapi yāsāṃ vyabhicāro na dṛśyate, tāsāṃ nāstyeva vyabhicāra iti lokapramāṇakametat / api ca apramattaiḥ striyo rakṣaṇīyāstāsu nāstyeva vyabhicārasambhāvanāvakāśaḥ / yāsu tvasti, mābhūt tadapatyeṣu tatsantatiprabhavatvaniścayaḥ / na caitāvatā yatrāpi niścayaḥ śakyastatrāpyaniścaya iti vaktuṃ yuktamiti / yacca bahvīṣu jvālāsvekavartivartinīṣu jvālātvaṃ sāmānyaṃ pratyabhijñāgocaraḥ kaiścidipyate / tadapi gururasmākaṃ na mṛṣyati / sa khalvevaṃ nirīkṣañcakre ananyathāsiddhā buddhiḥ sāmānyakalpanābījam / iyaṃ tu bhedāgrahaṇena śuktikārajatapratyayavadupapadyata iti nālaṃ sāmānyamaupasthāpayitum / tena bhedagrahaṇapurassaramabhedajñānaṃ bhinneṣu jātyabhyupagame śaraṇamiti niravadyam / śālikanāthena kṛtaṃ kṛtamatinā jātinirṇayākhyamidam / bahuvidhavivādaharaṇaṃ prakaraṇamuruṇāvadhānena // iti śrīmahāmahopādhyāyaśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ jātinirṇayo nāma caturthaṃ prakaraṇaṃ samāptam / jātinirṇayo nāma caturthaṃ prakaraṇam prakaraṇārthapratijñā--- bahudhā jātiviṣaye vivadante vipaścitaḥ / prabhākaramatenāyaṃ teṣāṃ pratyāsa ucyate // 1 // kecidācakṣate jātiriti vikalpavilāsitam iti / eke tu sattīmapi jātimāśrayebhyo 'bhinnāmanumanyante / anye tu bhinnāmapyanumeyāmāhuḥ / apare tu bhinnābhinnāmicchanti / tathā ajātāvapi jātivyavahāro bahulamupalabhyate keṣāñciditi tannirākaraṇāyedamārabhyate / 54siddhāntaḥ- jātirāśrayato bhinnā pratyakṣajñānago55caraḥ / pūrvākārāvamarśena prabhākaragurormatā // 2 // pūrvapakṣaḥ- nanvāśraya eva dravyaṃ jāterasaditi saugatāḥ / tathāhi na paramāṇuṣu caturvidheṣu pārthivāpyataijasavāyavīyeṣu jātirāśritābhimatā, anuvṛttākārapratyayaviyogāt / bhinneṣu yadabhinnā jātirupeyate, tatrānuvṛttākārāvabhāsinī buddhireva nibandhanam / na kasyacijjantoḥ paramāṇuṣu karaṇapathavidūravartiṣu nipuṇamapi nirūpayo 'nuvṛttākārāvabhāsino matirāvirbhavati / yāpi ceyaṃ paramāṇuriti matiḥ, sāpi 56pārimāṇḍalyalakṣaṇaguṇakāraṇikā mīmāṃsakairapi saṅgīryate / pṛthivītvādikamapi na tattadasādhāraṇagandhādiguṇasamavāyamātralabdhātmalābhāyāṃ pṛthivyādibuddhau nibandhanam / na ca sthaleṣu dravyeṣa jātiḥ samaveyāt, teṣāmeva durupagamatvāt / na khalu sthūladravyārambho57 ghaṭate / tathā hi---dvyaṇukādikrameṇa sthūladravyārambho 'bhidhīyate, tatra tāvad dravyārambha eva na sādhīyāniti manyāmahe / na khalu tathaivaikaḥ paramāṇurārabhate / dravyasyaikākinaḥ sthūladravyāntarārambhakatvānupapatteḥ / na caikaikadravyavyatiriktamaparamārambhakamasti / saṃyogo 'pi ca tayoranupapanna eva / sa hi naikaikadravyasamavetaḥ, nāpyanekadravyasamavetaḥ / ekaikātirekeṇānekasyābhāvāt / evañca pratyekamekadravyasamavetatvābhāve, nānekadravyasamavetatvamapi sambhavati / anenaiva mārgeṇa tryaṇukasya trimirdvyaṇukairārambhaṇīyasya mahimaguṇaśālinaḥ sambhavo nirastaḥ / tadevaṃ dūrabhūtā sthavīyasāmavayavināmārambhasaṃkathā / api cāvayavinaḥ kimavayaveṣu pratyekaṃ kārtsnyena vṛttiḥ ? vyāsaṅgena vā ? iti cintanīyam / na tāvat kārtsnyena vṛttimupalabhāmahe, ekaikāvayavagatasya tasyāpratipatteḥ / ekaikāvayavagate ca kampe rāge vā sakalasyāvayavinaḥ kamparāgapratītiprasaṅgāt / tathāvayavāntare ca kamparāgavirahe kamparāgavirahasamāsakteḥ, avayavī kampeta na kampeta, rajyeta na rajyeta ceti viṣamāṃ daśāmāviśet / nāpi vyāsaṅgenāvayavino vṛttiravayavāntaravirahāt / avayavāntaraśālino hi kenacidavayavena kvacana, kenacidavayavena kvacaneti vyāsaṅginī vṛttirupapattimatī / kiñcaikaikatrāvṛtteravṛttireva, ekaikātiriktānekābhāvāt / kiñca sakalāvayavagrahaṇe eva niyamenāvayavī jñāyeta, na ca tathā sambhavati, avayavāntareṇāvayavāntaratiraskārāt / na ca prakārāntareṇa vṛttiriti vadituṃ śakyam; anupapatteḥ prakārāntarasya / avayavebhyaścāvayavī vyatiricyamāno 'vyatiricyamāno vā na pramāṇena saṅgacchate / vyatirikto hi digrahe 'pi grahaṇaṃ kadācidanubhavet / na khalu bhinnayoḥ sahopalambhaniyamo ghaṭapaṭayoriva / tadvadavayavyapi bhidyamāno nāvayavaireva sahopalabhyeta / kasyāñcidapi daśāyāmananubhūyamāneṣvapyavayaveṣvanubhūyeta / na cāvayavinamavayavānubhavamantareṇa kecidupalabhante / avyatiricyamānastu nāstyeveti vacanabhaṅgimātreṇoktaṃ bhavati / tadevamavayavi dravyamupapattibhiranusandhīyamānamekāntato līyate / kathaṃ tarhi sthūlāvabhāsinī manīṣā samarthanīyā ? ittham--uttarādharabhāvena nirantaramutpannāḥ paramāṇava eva samadhigataindriyakajñānajananayogyadaśāviśeṣāḥ pratyakṣamīkṣyante / tāṃstathābhūtānanusaṃdadhatastadbalabhāvī mānasa eva sthūlavikalpo vijṛmbhate, dūrādiva taruṣu nirantareṣu samanubhūyamāneṣu vanamiti matiḥ / ataḥ sthavīyasāṃ dravyāṇāmāśrayatvenābhimatānāmayogājjātirapi tadāśritā nābhyupagamamarhati / api ca jātirapi nendriyajñānaviṣayā pratīyate, tasyā nityatvenābhyupagamāt / nahi nityaṃ kasmaicitkāryāya paryāptam; taddhi na śaktasvabhāvam, nityaṃ kāryodayaprasaṅgāt / aśaktasvabhāvaṃ tu nityatvādavicikitsayāśaktikaṃ nityaṃ na kiñcit kuryāt / na cājanakamindiranayajñānaviṣayatāmanubhavati / yo hi viṣayaḥ svasyānvayavyatirekajñānamanukārayati, sa pratyakṣaḥ / kiñca samunmiṣitacakṣuṣaścirāya viṣayāntarānusandhānavyāvṛttacittasya purovartinīṃ svastimatīṃ kālākṣīṃ vā sākṣātkurvāṇasyeva na jātiraparāvabhāsate / anyacca na jātirasau piṇḍaiḥ sahotpadyate, vinaśyati vā / tathopagame 58svarūpahāniprasaṅgāt / ekā59 ca jātiranekādhiṣṭhānā pratijñāyate, utpattimatī vināśinī cānyānyā syāt, viruddhadharmādhyāsasya bhedāpādakatvāt / seyaṃ nityā jātiruditavatyāṃ vyaktau pratīyamānā nānyata āgatā, niṣkriyatvāt / na ca tatraivāsīt, prāgapratīteḥ / na ca sthitirapi yuktimatī, vyaktireva hi tasyā deśo nākāśādiḥ, anutpannā ca vyaktiriti kvāvatiṣṭhatāmākṛtiḥ / nacotpādye 'pyavatiṣṭhate / tadeṣā jātiravatiṣṭhate, nāvatiṣṭhate ca, iti saṅkaṭamāpatitam / kiñca vyakterabhinnā vā ?bhinnā vā ? ubhayarūpā vā jātirāstheyā ? / tatra nābhinnā; tathābhāve vyaktyā sahotpāde vināśe vā svarūpahāniprasaṅga iti purastādupanyastam / vyaktimātrāṅgīkāre ca ko 'smatpakṣasya asya ca bheda ityapi cintayāntaḥ sīdantu bhavantaḥ / ato vyaktimātramevava tattvamiti vadatāṃ sāhāyyakamevācaritamanatirekiṇīṃ jātimurarīkurvāṇaiḥ / bhinnatve 'pi piṇḍagrahaṇamantareṇa grahaṇāpattiḥ / ubhayapratītau ca sambandhapratītisamāpattiḥ60 / astyeveti cet; mahadidaṃ vaiyātyam / kaḥ khalu iha gavi gotvamiti matimabhyupagacchet, anyatra nirastatrapāyantraṇāt bhavataḥ / bhinnatve ca vṛttiprakāro durnirūpa eva---kiṃ vyāsaṅginī vṛttiḥ ? uta pratyekaparisamāptimatīti / ekatra ca parisamāptāvanyatra na varteteti punarapi svarūpahāniprasaṅgaḥ / vyāsaṅgo 'pi kālatrayavartinīṣu vyaktiṣvanupapanna eva / pratyekañca gauḥ gauriti pratyayo vikalpamātramityaṅgīkṛtaṃ syāt / na cobhayarūpatā, virodhāt / na copalambhabalena virodha eva nāstīti caturasram, tathāvidhasyopalambhasyaivāsambhāvanīyatvāt / abhinnākārabuddhibodhyaṃ hi vastvabhinnamiti laukikāḥ manyante, vilakṣaṇākārabodhaviṣayaśca bhinnamiti / tatra yadi vilakṣaṇākārapratītisamaye dve vastunī vilakṣaṇenākāreṇāvabhātastadābhedapratītidaśāyāmeka ākāro 'nubhavanīyaḥ---sa jātibhāgasya ? tatraikasya dviravabhāso 'yaṃ syānna tu jātijātimatorabhedāvabhāsaḥ / atha---vilakṣaṇāvapyākārau tādātmyenāvasīyete---iti matam / tatrāpi paryanuyojanīyaḥ---kimidaṃ tādātmyaṃ nāmeti ? yadyekākārateti brūyāt; tarhi pūrvoktameva dūṣaṇamātmasātkṛtam / śabdayoḥ sāmānādhikaraṇyaṃ tādātmyamiti cet ? 61ayuktamidaṃ, gaurvāhīka ityādāvatādātmye 'pi sāmānādhikaraṇyadarśanāt / upacārastatreti cet / atrāpi bhinnajātivādina upacārameva manyante / vayantu vivakṣāmātraparatāntrāḥ śabdā na vastuvyavasthāpanāyeśata iti sarvatra manyāmahe / kathaṃ tarhi gaurgauriti nānābhūtāsu vyaktiṣu buddhiranuvṛttamākāramullikhantī samupajāyate ? tenāsyā eva buddherdraḍhimnaḥ kāraṇamanumāsyāmahe / asti tadviśeṣaṇaṃ yaduparāgavaśeneyaṃ bhinneṣvabhinnākārānusandhāyinī dhīrudīyata iti / tadapi na jātisādhanasamartham / kāryabhūtā hi buddhireṣā kāraṇamākṣipantī yadanantaramevopajāyate tadeva kāraṇaṃ kalpayati, na punarapratītamaparamapi kiñcidupasthāpayati / sā ceyaṃ svalakṣaṇaviṣayadarśanasamanantarabhāvinīti tā eva vyaktayaḥ svanirbhāsā buddhīrupajanayya tanmukhena tāmekākārānubhāsinīṃ dhiyamāvirbhāvayanti / nitāntabhedavatīnāṃ ca vyaktīnāṃ kāsāṃcideṣa mahimā na sarvāsāmiti kimanupapannam / yathā hyatyantabhinnā api cakṣurālokamanassaṃyogāḥ ekasāmagrīsamupanipatitā ekavijñānodayalakṣaṇaṃ kāryamārabhante, tathā vyaktayo 'pi kiṃ nārabhanta iti nedaṃ pratipattikaṭhinam / sā ceyaṃ svākāreṇābhedenātyantikabhedayoginīnāmapi vyaktīnāṃ bhedaṃ samvṛṇotīti saṃvṛtirityanugīyate / eṣā ca manīṣā na svalakṣaṇaṃ viṣayīkaroti, tasya viśadāvabhāsitvāt, asyāścābhilāpasaṃsargayogyārthapratibhāsatvāt / abhilāpānāñca viśadākāramavabhāsitumaśakteḥ, abhilāpamātreṇa tathāvidhapratītyabhāvāt62 / tenaiṣā na svacchākārāvabhāsinī / nanvetat pratītiparāhatamuditam, gaurayamiti buddhau viśadāvabhāsāt / ucyate---na viśadāvabhāsitvamavajānīmahe / tattu samānakālabhāvino nirvikalpapratayayasya svalakṣaṇāvalambinaḥ prasādāt, tadabhāve tathātvānupalambhāt / na caitadvācyaṃ kathamekameva vastvindriyairviśadāvabhāsaṃ anubhūyate, śabdaiścā63viśadāvabhāsamiti / bhidyamāne 'pi bodhopāye bodhyābhedebodhavailakṣaṇyānupapatteḥ / niyatākārañca svalakṣaṇamaniyatākāraścāsyāṃ buddhau cakāsti / tadevaṃ viśadāviśadatayā niyatāniyatatayā ca svalakṣaṇasya vikalpākārasya ca bhede satyapi vikalpāḥ sākṣātparamparayā vā svalakṣaṇaviṣayadarśanaprabhavatayā svalakṣaṇagrahaṇābhimānino jāyante / tata eva tatra pravartayantaḥ puruṣaṃ vyavahārāṅgabhāvamanubhavanti / pāramparyeṇa vastuni pratibandhādavastvapi pratibaddhaṃ bhavati, maṇiprabhāyāṃ maṇibuddhivat / yathā hi khalu maṇiprabhāyāṃ maṇidīptāyāṃ maṇikiraṇaviṣayiṇī maṇibuddhirayathārthatayā bhedamajuṣamāṇāpi maṇimanu pratibaddheti maṇisamadhigamanimittaṃ bhevata, tatheyamapi vastutaḥ svalakṣaṇamagṛhṇatyapi svalakṣaṇāddarśanaṃ, darśanato vikalpa iti svalakṣaṇapratibaddhā satī tatprāptaye prabhavati / nirvikalpakapratyayasamadhigatasvalakṣaṇaprāpakatayā ca smṛtiriyamucyate / tata eva ca gṛhītagrāhitvādapramāṇam, anyathā vastuviṣayatayā vastuprāpakatayā cānumānamiva pramāṇameva syāt / sa cāyaṃ tasyākāraḥ prathamāno na jñānasyaiva, bahiṣṭvenāvabhāsāt / na cārthagata eva; uktena nyāyena nirastatvāt / kintvayamasanneva jñānamanu bhāsate śabdamiva pratiśabdaḥ / etacca śāstracintakā vivecayanti, pratipattārastu dṛśyavikalpyāvarthāvekīkṛtya bāhyamevānunyamānā vyavahāreṣu pravartante, pravṛttāścārthapratilambhenāvisaṃvādaṃ manyante / kathaṃ punarekatvādhyavasāyo dṛśyavikalpyayoḥ, atadvyāvṛttatayā tatsadṛśatvāt, yathā dṛśyasyātadvyāvṛttatā, tathā vikalpyasyāpi / tasmājjātipratyayo vikalpamātram, paramārthatastu na jātirnāma kiñcit / api ca dravyasamavāyinī jātirabhimatā / na ca gandhādivyatiriktaṃ dravyamupalabhāmahe, cakṣurādīnāṃ pratyekaṃ rūpādiṣveva vyāpārāditi pūrvapakṣasaṃkṣepaḥ / siddhāntaḥ--- atrocyate---saṃvideva hi bhagavatī viṣayasattvopagame śaraṇam / gavādiṣu ca sthūlākārāvalambinī saṃvidudīyata iti nirvivādam / nayavīthyāñca nirṇītaṃ pramāṇaṃ smṛtiśca naḥ pratyaya iti / nanu tadevāsaditi manyate, avayavyādīnāmekāntato 'nupapannatvāt / ucyate / na dṛṣṭe kācidanupapattiḥ / nanūktāvayavino 'nupapattiḥ ārambhakābhāvāt / anupapanneyamanupapattiḥ; kāryaṃ pratītaṃ kāraṇakalpanāyāṃ pramāṇam / na punaḥ sphuṭāvabhāsikāryaṃ kāraṇānirūpaṇe 'pahnavamarhati, tenāvayavā eva samāsāditasaṃyogalakṣaṇasādhāraṇaguṇā avayavina utpādakā bhaviśyanti / 64saṃyogaścaika evānekatra vartate, ekaikatra saṃyuktapratyayānudayāt, ekātiriktānekābhāve 'pyekaiva eva sadvitīya āśrayaḥ saṃyogasyeti na doṣaḥ / nanu dravyaṃ eva tathotpanne saṃyogavikalpamāvirbhāvayato na tadatirekī saṃyogo nāma kaścid guṇaviśeṣaḥ / tanna, pratyabhijñāyete hi dravye anuvṛtte / kādācitkī ca tayorapareyaṃ daśā dṛśyata iti bhavatyeva bhedasiddhiḥ / sthāpitā ca mīmāṃsājīvarakṣāyāṃ pratyabhijñā / ataḥ saṃyogalakṣaṇasādhāraṇaguṇāsamavāyikāraṇopagṛhītā avayavā eva samavāyikāraṇamavayavina upapadyante / 65yaścāyamavayavino vṛttivikalpena doṣa uktaḥ, so 'pyavayavinaḥ pratītau sthitāyāmanupapannaḥ / vyāsakta evāvayaveṣvavayavī, naikatra jātivatparisamāptaḥ / avayavāntarairapi ca vinā sa tasya ko 'pi mahimā, ya eka evānekāvayavānusyūta iti kiṃ na kalpyate / yadyapi cāvayavina ekaikatrāvṛttistathāpi nāvṛttidoṣaḥ / saṃyogasacivā evāvayavā janakā āśrayabhūtā yataḥ janakatayaivāśrayatvāt samavāyikāraṇānām / ata eva saṃyogaḥ sadvitīyāśraya iti na doṣaḥ / na ca sakalāvayavopalambhasāpekṣā tadupalabdhiḥ, avayavinastebhyo bhinnatvāt / na caitāvatā ekāvayavagrahaṇe 'pi grahaṇaparyanuyogo yuktaḥ, kāryānuguṇatvāt kāraṇakalpanāyāḥ / kāryasiddhyarthaṃ hi kāraṇaṃ parikalpyate na kāryavināśāya / tena yāvatāmavayavānāṃ grahaṇe tadupalambhastāvatāmevāvagamastadavagamanibandhanamiti darśanabalenābhyupeyate / 66bhinnatve 'ti tata eva sahopalambhaniyamaḥ, upeyopāyabhāvāt / upeyabhūto 'vayavī upāyapadavartinaścāvayavāḥ / pratyekaṃ tu teṣāṃ śakyata evāsahopalambho 'pi vaktum, avayavāntarayogino 'vayavino 'pi parigrahe itarāvayavavyatireko 'pi sudarśa eva / iyañca bhedasādhane yuktiḥ---anvayavyatirekābhyāṃ hi vastvantaratvamavasīyate, avagamyamāno 'pi cāvayavī vilakṣaṇabuddhigocaratāmāvahatyeva / avayavī hi sthavīyāneko hṛdayamāgacchati avayavāstu kṣodīyāṃso bhūyāṃsaśca / sa cāyamavayavī mahattvādrūpavattvācca cākṣuṣaḥ spārśano vā, pārthivo vāmbhaso vā taijaso vā / vāyavīyastu mahattvāt sparśavattvācca spārśana eva / dvyaṇukastu cāturbhautiko 'pyamahattvādapratyakṣa eva / tasya cāmahattvam, 67avayavabahutvamahattvapracayaviśeṣāṇāṃ mahattvaguṇakāraṇānāmabhāvāt / gaganādīnāṃ tu mahatāmapi rūpasparśavidhuratayā na pratyakṣagocaratetyalamativistareṇa / nanu sakalāvayavasamāśritatvādavayavinastirohitairavayavaiḥ sahenrdiyāsannikarṣe kathamavayavinā samāgamaḥ? na cāsaṅgatameva bahirindriyamavabodhakamiti pratijñā yujyate, avayavānāmapyasannikṛṣṭendriyabodhyatvāpatteriti / uktottarametata, bhinnatvādavayavino 'vayavāntarāsaṃyoge 'pi saṃyogabuddheḥ paṭādiṣūpapanna evendriyasannikarṣo 'vayavinaḥ / tadanayā diśā tāvadupapannamāśrayadravyamākṛteḥ pṛthulam / nanūktaṃ rūpādivyatireki dravyaṃ nopalabhyata iti, kimidaṃ paśyatoharatvam---pratīyate hi mahānavayavī rūpādivyatirekī / ata eva japākusumasannidhānābhibhūtarūpamapi sphaṭikadravyaṃ pratyabhijñāyate / kathaṃ nāmāgṛhītaṃ pratyabhijñāyeta / api ca darśanasparśanābhyāmekārthagrahaṇādrūpasparśavyatireki dravyaṃ sphuṭatarapratītaṃ tat nāpanhotumucitam / ata eva vanādiṣu bādhakapratyayabalena tatkalpanā na prasaratīti dūratayāntarālāgrahaṇanibandhano 'yamabhedavyavahāraḥ pravartata iti / avayavini tu bādhakajñānaṃ nāstīti purastādāveditam / tenāśrayadravyābhāvājjāterapalāpaḥ pralāpamātramiti sthitam / yaccedamuditaṃ 'nityatayā jāterātmavijñānajanane 'pi na śaktateti' tadapi 68kṣaṇabhaṅganirākaraṇaparvaṇi vistareṇa nityānāmathakriyākāritvasamarthanena pratyuktam / mā vā svavijñānamapi jātirajījanat / tathāpi kathaṅkāraṃrasāvapratyakṣā / kāmamapratyakṣā / athavā na khalviyamājñā rājñaḥ kāraṇabhūtasyaiva pratyakṣeṇa bhavitavyamiti / yastu yataḥ pratītaye sa tasya viṣaya iti sarvālaukikam / nanu pratyakṣamapyavisaṃvādyeva pramāṇam / asaṃvivādaśca tasmādātmalābhāt anyatastu bhavato69'tathābhūtasya vābhāve 'pi bhāvasambhavānniyamena saṃvādāyogāditi bālādabhyupeyaṃ pratyakṣasya kāraṇameva viṣaya iti / ata eva ca pratyakṣamanumānaṃ ca dve eva pramāṇe; tayorevārthāvisaṃvādakatvāt / pratyakṣaṃ sākṣādarthena pratibaddham, anumānaṃ tvarthapratibaddhaliṅgajanyatayā pāramparyeṇa pratibaddham / yasya tu na sākṣāt, nāpi paramparayār'thapratibandhaḥ, na tasya pramāṇyamucitaṃ, tasya tadavisamvādaniyamābhāvāt / arthāvisamvādi ca pramāṇaṃ vyavajihīrṣamāṇā laukikā ādriyante iti / siddhyedayaṃ manoratho yadi jñānāntaranibandhano 'visaṃvādaḥ prārthanīyaḥ / yadviṣayameva ca yajjñānaṃ, tenaiva tasmin viṣaye paryupasthāpite nāsti pratyayāntaranibandhanāvisaṃvādaprārthanā / arthenāpratibaddhamapi ca jñānaṃ svamahimaparyupasthāpitārthamavisaṃvādakameva saṃpravartate / tenotpattimātra eva vijñānasya parāpekṣā, na prāmāṇyer'70thāvyabhicāralakṣaṇe / ataḥ siddhaṃ śāstrādīnāmapi arthapratibandhavirahiṇāṃ prāmāṇyam / etadarthameva nayavīthyāṃ"sarvaṃ jñānaṃ viṣayāvyabhicāri" iti pratipāditam / ato nityāyāmapi jātau bhavatyeva pratyakṣasya prāmāṇyam / yat punaruktam---'ekabhāvena manasā samākalayataḥ kālākṣīṃ svastimatīṃ vā nāsti jātipratītiḥ' iti / tadasiddham, ākāro hi sā, pratīte cākāre yadi paramarthāntarānusandhānavikalatayā tasyānuvṛttirnāvasīyate / anuvṛttā ca jātirnānuvṛttiḥ / agrahaṇe 'pi ca dharmasya dharmiṇo grahaṇaṃ nānupapannam / ata eva ca piṇḍāntarasamadhigame pūrvākāraparāmarśinī manīṣā pratyabhijñāsamākhyātodīyate / yaccoktam 'anāśrayatayā tatraiva prāganavasthitā niṣkriyatayā cānyasmādanāgacchantī svarūpahāniprasaṅgena vyaktyā sahānupajāyamānā kathaṃ sambandhamanubhavati jātiḥ' iti / tadidaṃ māyāmohajananaṃ yathājātajanodvejanamātram / saṃyogo hyubhayakarmajo bhavati mallayoriva, anyatarakarmajo vāsthāṇuśyenayoriva, saṃyogajo vā yathā tantuturīsaṃyogādutpannasya paṭasya turīsaṃyogaḥ / sa ca karma, prāksaṃnidhānaṃ vāpekṣate / samavāyastu saṃyogādvibhinno na karma, prāksattāṃ vāpekṣate / yata eva tu piṇḍasyodayaḥ samavāyikāraṇāt, tata eva jātisamavāyo 'pi tasya utpadyate / 71samavāyañca na vayaṃ kāśyapīyā iva nityamupemaḥ / 72vinaṣṭāthāmapi vyaktau na jātiranyatra yāti, na ca tatrāvatiṣṭhate, na vinaśyati, kevalaṃ tadvyaktisamavāyastasyā nivartate tena tasyānupalambhanam / tathāhi---na yāti niṣkriyatvāt, nāvatiṣṭhate vyaktimātrāśrayatvāt, tadabhāve 'vasthānāṃsambhavāt, na ca vinaśyati, piṇḍāntare 'pi pratyabhijñāyamānatvāditi / vināśo nāmātyantiko 'nupalambha 73ityamṛtakalāyāṃ vakṣyate / ato na saṅkaṭaṃ kiñcit / yacca piṇḍebhyo jāterabhinnatvamubhayarūpatvañca dūṣitam, tadasmākaṃ sāhāyakamevācaritam / ko hi nāma sacetanaḥ padārthāntarapratyabhijñāmabhedāśrayeṇa sādhayet / ko vā parasparavirodhinī ekasya dve rūpe pratijānīte / bhedavādaḥ punarasmākamapi sammata eva / na ca tatra ihapratyayāpattirdeṣaḥ / pratītya hyādhāramādheyañca sammbadhaṃ pratīyāt / sarvañca rūpaṃ rūpigrahaṇamantareṇa na pratīyate / ataḥ samānendriyagrāhyatayā jātirapi vyaktipratyayānupraveśinīti, na iha pratyayasambhavaḥ / karmaṇi tvanumeye bhavatyeva ihapratyayaḥ / vṛttivikalpe tu kṛtsnasamāptirevāṅgīkaraṇīyā / na cānyatrāvṛttidoṣaḥ, pratyakṣāvagamādvṛtteḥ / pratyabhijñāyāḥ sthāpitatvāt / pṛthaggrahaṇaṃ tu jāterasiddhameva / vyaktyantare hi jātiḥ pratīyamānā prācyapiṇḍaparihāreṇa prakāśate / udīcyapiṇḍaparihārastu prāktanapiṇḍasamadhigamasamaye siddha eveti parihṛtanikhilānupapatitakamupapāditaṃ gavādiṣu sādhāraṇākārānubhavasiddhaṃ jātitattvam / upapannañca pratyakṣavedyatvaṃ jāteḥ, indriyavyāpārānuvidhānena pratīteḥ / saṃyuktasamavāyalakṣaṇaśca sannikarṣo 'pi nānupapannaḥ / gaurayamiti ca matirviśadatarārthanirbhāsinī prathata iti cet / tanna, tathābhāve pramāṇābhāvāt / śabdamātreṇa tu kevalākāraparigṛhītākārapratīteḥ rūpāntarānavabhāsāccāviśadāvabhāsa eva / aindriyake tu samvedane pracuratarāvayavarūpāvabhāsādviśadāvagama iti nābāhyaviṣayatvāpattiḥ / nanveṣā jātipratītirbhinnāmeva vyaktimabhedenāvagamayantī jāyata iti bhrāntireṣā na pratyakṣaṃ pramāṇam / iyantu bhrāntirnirbījā na yujyata iti bījabhāvena jātiranumīyate, tatsamavāyaśca / dṛṣṭā hi santāpasañcāritadahanaparamāṇusaṃvalitāyogolake dahanākārānukāriṇī pratītiriti / tadidamuktottaramapi punaḥ paryanuyojyāmahe vismaraṇāparādhāditi manyāmahe / bhinnā hi jātiravagamyate / na khalvākāramākāriṇañcaikameva manyāmahe / kevalaṃ śabdaprayoge eva samādhirvaktavyaḥ / tatra ca laukikaḥ prayoga eva śaraṇam / prayogaśca śrutyā lakṣaṇayā gauṇyā vā vṛttyā nānupapannaḥ / samavāyastu bhavatu vastvantare siddhe 'numeyaḥ, pratyakṣeṇa tadanavagamāt / ākṛtistu pratyakṣapramāṇasiddhā nānumeyā / nacānumānamapi śakyaṃ śākyeṣu pratibandhuṣvityalamativistareṇa / sattājātinirākaraṇam / atra kecidgavāditulyatayā dravyaguṇakarmasvapi sattājātimaṅgīkurvanti, bhavati hi sarveṣveva satsaditi pratyayānuvṛttiriti saṃvadantaḥ / tadidamaparāmṛṣṭajātitattvānāmuparyupari jalpitam74 / pūrvarūpānukāriṇī yadi dhīrudīyate, tato 'bhyupeyetaiva jātiḥ / na ca nānājātīyeṣu dravyeṣu sarṣapamahīdharādiṣu, guṇeṣu gandharasādiṣu vā samānākārānubhavo bhavati / kavelaṃ tu tatsaditi śabdamātrameva prayujyate / bhavati ca vināpi jātyā pācakamīmāṃsakādiśabdapravṛttiḥ / nanvevaṃ śabdapravṛttirapi naikanibandhanamantareṇopapadyate / satyaṃ, astyevopādhirekaḥ pramāṇasambandhayogyatā nāma / 75 76tatrānyaḥ paṇḍitammanyo manyate---nanvidamasamañjasamucyate sarvatra hyupādhibhedamavagamyaupādhikaśabdānuviddhaḥ pratyayo bhavati, na punaḥ prāgeva, saha vā / iha ca pramāṇameva jāyamānamastītyevameva jāyate / pramāṇodayottarakālaṃ hyanayā bhavitavyam / kiñca satyapi pramāṇayoge kiñcidastīti gamyate, kiñciccāsīditi, tathānyadbhaviṣyatīti / tatra pramāṇasambandhasya vartamānatvāt sarvatra vartamānasattāpratayayena bhavitavyam / tadatirekiṇi tu sattve tasya tredhā vyavasthānādyuktastridhāvabhāsaḥ / api ca bhūmitalanikhāteṣu ciratarakālavartiṣu pralīnajñātṛpuruṣeṣuliṅgādirahiteṣu sakalapramāṇapratyastamaye 'pi vartamānasattāsandehaḥ / sa ca pramāṇasambandhātirekiṇīṃ sattāmantareṇānupapanna iti / tadidamanākalitaparavacanasya kevalaṃ galagarjitam / uktamasmābhiḥ pramāṇasambandhayogyatopādhiriti / yadi hi pramāṇasambandha upādhiriti vadema, tata itthamupālamyemahyapi / yogyatā tu pramāṇasambandhātiriktā pramāṇenāvasīyata iti yukta evāstīti pramāṇodayaḥ / tasyāśca traikālyāt traikālyāvagamo 'pi samarthita eva / tasyāśca saṃśāyitatāpi yuktaiva / kā punariyaṃ pramāṇasambandhayogyatā nāma / nanu nāmāntareṇa mahāsāmānyamevedamurarīkṛtam / naitadevam; yo hi mahāsāmānyaṃ sattāṃ saṅgirate, so 'pi svarūpasattāṃ padārthānāṃ manyata eva / anyathā śaśaśṛṅgādīnāmanutpannātivṛttānāñca kimiti mahāsāmānyena sambandha eva na syāditi paryanuyoge, kaḥ parihāraḥ ? tena svarūpasattaiva pramāṇasambandhayogyatā / yasya hi svarūpamasti, tat pramāṇena paricchidyate / traikālyamapi svarūpasyaiva yuktam, na ca mahāsāmānyasya, nityatvāt / tathā saṃśayitatāpi tasyaiva, na punarasaṃśayite svarūpe 'paraḥ sattāsandeho bhavati / atha nityāyā api sattāyāḥ kaḥ sambandho yaḥ sa trikālaḥ / tasyaiva traikālyaṃ kutaḥ ? nānyadatrottaraṃ svarūpatraikālyādityataḥ / tasmātsvarūpasattopādhika eva sacchabdo na punareka ākāraḥ sattā nāma dravyaguṇakarmaṇām / 77api ca kāśyapīyānāṃ jātisamavāyaviśeṣeṣu svarūpasattopādhika eva sacchabda ityabhyupagamaḥ / tasya ca dravyaguṇakarmasvapi tathābhāvo 'stviti / tadevamapākṛte padārthasvarūpātirekiṇi mahāsāmānye sattākhye yat svamanīṣānirmitakutarkabalena sanmātraviṣayaṃ pratyakṣamiti sādhitaṃ, tadatidūrotsāritam / etenaiva nyāyena śabdatvamapi nirastaṃ veditavyam / nahi kakāragakārayorekamākāramanugataṃ parāmṛśantī manīṣā samunmiṣati / yo 'pi cāyaṃ śabdaśabdaḥ, so 'pi śrotragrahaṇopādhilabdhapravṛttiriti na jātu jātikalpanāyai vibhavati / tadidamapahastitam, yadāhuḥ 78"śabdatvameva tattadasādhāraṇābhivyañjakadhvaninibandhanatayā nānāvarṇapeṇa viṣayībhavat tasya tasyārthasyāvagamāya kalpata" iti / brāhmaṇatvādijātinirākaraṇam / anayaiva ca diśā brāhmaṇatvādijātirapi nivāritā / nahi nānāstrīpuruṣavyaktiṣu puruṣatvādarthāntarabhūtamekamākāramātmasātkurvāntī matirāvirbhavati / nahi kṣatriyādibhyo vyāvartamānaṃ sakalabrāhmaṇeṣvanuvartamānamekamākāramaticiramanusandadhato 'pi budhyante / yadapyāhuḥ- 79yadyapyāpātasaṃjātayā dhiyā brāhmaṇyaṃ nāvasīyate, tathāpi brāhmaṇabhūtamātāpitṛsambandhānusandhānaprabhavāyāṃ banddhau taccakāstīti / tadapi ca svamānasavisaṃvādi / anusandadhāno 'pi mātāpitṛsambandhaṃ ko jātvekamākāramavaboddhuṃ prabhavati / yaccopadarśitam---yathā vilīnamājyaṃ tailādavyatiricyamānaṃ gandhagrahaṇasahakāriṇā cakṣuṣaiva bhinnamavagamtaya---iti / tadapi na sundaram / nahi tadānīṃ cākṣuṣasya saṃvedanasya viṣayātirekaḥ, kintvanumānameva tatra sarpiṣaḥ / yastu nipuṇadarśo sūkṣmamapi rūpamīkṣituṃ kṣamaḥ, sa cakṣuṣaivājyajātimapi pratyeti, na gandhagrahaṇamapekṣate / nanvevaṃ bahvavahīnam, kiṃnibandhano hi tadānīmāhavanīyādisādhyakarmasu keṣāñcidadhikāro nānyeṣām; kiṃnibandhanā ca brāhmaṇaśabdasya pravṛttivyavasthā iti / 80atrocyate / anādau saṃsāre janyajanakabhāvena vyavasthitāstāvat kāścideva strīpuruṣasantatayaḥ santi, tāsāmanyonyavyatikareṇa jātāḥ strīpuṃsavyaktayo brāhmaṇaśabdavācyāḥ / anidamprathamatayā ca santateḥ sarveṣāṃ tatsantatipatitatvāt siddhā brāhmaṇaśabdavācyatā / tena santativiśeṣaprabhavatvameva brāhmaṇaśabdapravṛttāvupādhiḥ / tatprabhavānāmeva karmasvadhikāra iti na kiñcidavahīnam / ke punaste santativiśeṣāḥ / na te parigaṇayya nirdeṣṭuṃ śakyante, kintu lokata eva prasiddhāḥ pratyetavyāḥ / tathā ca tajjanyatve 'vagate brāhmaṇaśabdaṃ prayuñjate lokāḥ / kathaṃ punastajjanyatmeva śakyamavagantum, strīṇāmaparādhasambhavāt ? saṃbhavanti hi puṃścalyo striyaḥ pariṇetāraṃ vyabhicarantyaḥ / ucyate / uktametat dṛśyādarśanamevābhāva iti / yatra yāvatyupalabdhisāmagrī, tāvatyāṃ satyāmapi yāsāṃ vyabhicāro na dṛśyate, tāsāṃ nāstyeva vyabhicāra iti lokapramāṇakametat / api ca apramattaiḥ striyo rakṣaṇīyāstāsu nāstyeva vyabhicārasambhāvanāvakāśaḥ / yāsu tvasti, mābhūt tadapatyeṣu tatsantatiprabhavatvaniścayaḥ / na caitāvatā yatrāpi niścayaḥ śakyastatrāpyaniścaya iti vaktuṃ yuktamiti / yacca bahvīṣu jvālāsvekavartivartinīṣu jvālātvaṃ sāmānyaṃ pratyabhijñāgocaraḥ kaiścidipyate / tadapi gururasmākaṃ na mṛṣyati / sa khalvevaṃ nirīkṣañcakre ananyathāsiddhā buddhiḥ sāmānyakalpanābījam / iyaṃ tu bhedāgrahaṇena śuktikārajatapratyayavadupapadyata iti nālaṃ sāmānyamaupasthāpayitum / tena bhedagrahaṇapurassaramabhedajñānaṃ bhinneṣu jātyabhyupagame śaraṇamiti niravadyam / śālikanāthena kṛtaṃ kṛtamatinā jātinirṇayākhyamidam / bahuvidhavivādaharaṇaṃ prakaraṇamuruṇāvadhānena // iti śrīmahāmahopādhyāyaśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ jātinirṇayo nāma caturthaṃ prakaraṇaṃ samāptam / atha 107pramāṇapārāyaṇaṃ nāma ṣaṣṭhaṃ prakaraṇam / prathamaḥ pratyakṣaparicchedaḥ prakaraṇārthapratijñā / svarūpasaṃkhyārthaphaleṣu vādibhiḥ yato vivādā bahudhā vitenire / tato vayaṃ tatpratibodhasiddhaye pramāṇapārāyaṇamārabhāmahe // 1 // kiṃ punaridaṃ pramāṇaṃ nāma ? na tāvadavisaṃvādi jñānaṃ pramāṇam / smṛterapi tathābhāvaprasakteḥ / atha smṛtirvikalparūpatayā paramārthasat svalakṣaṇamagṛhṇāntī saṃvṛtisantamākāramavastubhūtamullikhantī dvicandrādibodhavannāvisaṃvādinīti matam / evamapi nānumānaṃ pramāṇaṃ syāt / tasyāpi vikalparūpatvāt / tarhi vikalparūpamanumānamavastuviṣayamapi vastuviṣayamivādhyavasīyate, ityadhyavasīyamānavastubhūtasvalakṣaṇāvisaṃvāditayā tatpramāṇam / smṛtirapi tathā syāt / sāpi hi svalakṣaṇādhyavasāyinyeva jāyate / api cāvastubhūtaṃ svaviṣayaṃ vastutayādhyavasyacchuktikārajatabedhavat kathamanumānamavisaṃvādi / kiñca yadyanumānaṃ vikalparūpatayā svalakṣaṇaṃ na gṛhṇāti, kathaṃ tarhyadhyavasyatyapi / nahi grahaṇādanyo 'dhyavasāyo nāma / yo hyākāro na gṛhyate sa kathamadhyavasīyetāpi / pratītiviruddhaṃ cedamucyate "smṛtiranumānavad bāhyaṃ vastu na viṣayīkurute" iti / vikalpabhūtayorapi tayoḥ pratyakṣapratītavastugrāhakatvapratīteḥ / athocyeta---na vayaṃ yathāvasthitārthagrāhakamavisaṃvādakamabhidadhmahe, kintvarthakriyāsamarthavastupariprāpakam / yathābhūtaṃ hi yena vastūpadarśitaṃ, pravṛtto 'pi yadi tathābhūtameva pratilabhate; tadā tadavisaṃvādijñānaṃ pramāṇamucyate / tathā coktam---"pramāṇamavisaṃvādijñānamarthakriyāsthitiḥ / avisaṃvādanaṃ .......[pra. vā. pari. 1-ślo. 3.]" iti tathā---"na108 hyābhyāmarthaṃ paricchidya pravarttamānor'thakriyāyāṃ visaṃvādyata" iti ca / evamapi smṛteḥ prāmāṇyāpattiḥ / atha mataṃ smṛtvār'tha pravartamāno niyamenār'tha na pratilabhate iti / evamapi bhūtārthaviṣayamanumānamapramāṇaṃ syāt / nahi tadupadarśitārthasya pratilambho 'sti / atha yadyapyanumānapratītasya bhūtasya vastunaḥ prāptirnāsti, tathāpi tatpratibaddhaliṅgajanmatayā tasya prāptiyogyatā tāvadastyeva, tāvatā ca tasya prāmāṇyamiti / evamapi smṛtiḥ pramāṇamāpadyate / smṛtirapi hyanumānavadarthe pāramparyeṇa pratibaddhaiva / yathā vahnisvalakṣaṇāddhūmasvalakṣaṇam, tataśca dhūmadarśanam, tataśca dhūmavikalpaḥ, tasmāccānumānamityanumānamarthena pāramparyeṇa pratibaddhatvādarthāvisaṃvādi arthaprāpaṇasamartham, tathā smṛtirapi---arthādanubhavaḥ, tataḥ saṃskāraḥ, saṃskārācca smṛtirityarthapratibaddhaiveti tatprāptiyogyatayā pramāṇamāpadyeta / yadi manvīta satyāmapi prāptiyogyatāyāṃ smṛteryat tayā prāpayitavyaṃ svalakṣaṇaṃ, tadanubhavenaiva prāpitamiti na pramāṇaṃ smṛtiḥ, anumānaṃ tvaprāptasvalakṣaṇaprāpakatayā pramāṇamiti / evamapyarthakriyāsamarthavastupariprāpakatāmātraṃ na pramāṇalakṣaṇam, kintu viśeṣaṇamupādeyam, 109aprāptaprāpakamavisaṃvādijñānaṃ pramāṇamiti / athocyate prāptaṃ prati prāpakatvamevāparasya nāstīti / tadasat / arthapratibaddhatā hi prāpakatā, sā ca jñānāntarasyāpi nānupapannā / yadyucyeta na prāpakatāmatreṇa prāmāṇyam, api tu pravartakatayāpi / tathā sati yat prāpayatipravartayati, ca tat pramāṇamiti / etadapi na kiñcit / pravartakatāpi jñānāntarasyāpi ghaṭata eva / pravṛtti yogyārthopadarśakatvameva pravartakatvam ; tacca bhūtārthaviṣayānumānasyeva smaraṇasyāpyasti / pravartakatve ca pramāṇalakṣaṇā nupraveśini nirvikalpakajñānānāmapramāṇatā syāt, svayaṃ vyavahārapravartakatvābhāvāt / tadutthāstu vikalpā eva prāpakatayā pravartakatayā ca pramāṇabhūtāḥ syuḥ / dhārāvāhikajñāneṣu ca pūrvajñānaviṣayārthatvāduttareṣāṃ pramititvaṃ na syāt / athocyeta / iṣyata eva teṣāmapramāṇateti / tadayuktam / loke teṣu pūrvasmādaviśiṣṭatvāt pramāṇabhāvasya / laukikaṃ ca 110prāmāṇyaṃ parīkṣakairapyanusaraṇīyam / atha bhinnatvādarthakṣaṇānāṃ sarveṣāmapyaprāptaprāpakatvamastīti / tadasat / kṣaṇabhedasyāparāmarśānna tadapekṣā pramāṇatociteti / kṣaṇikatā ca 111mīmāṃsājīvarakṣāyāṃ pratikṣiptaiveti kṛtamativistareṇa / bhāṭṭābhimatapramāṇalakṣaṇakhaṇḍanam / nāpi 112dṛgmavisaṃvādyagṛhītārthagrāhakaṃ pramāṇamiti pramāṇalakṣaṇamupapadyate / dhārāvāhikajñānānāmuttareṣāṃ purastāttanapratītārthaviṣayatayā prāmāṇyāpākaraṇāt / na ca kālabhedāvasāyitayā prāmāṇyopapattiḥ / sato 'pi kālabhedasyātisaukṣmyādanavagrahāt / api ca dṛgmiti kiṃ nivarttyam ? saṃśayajñānamiti cet, kaḥ punarayaṃ saṃśayaḥ ? sādhāraṇadharmadarśanādekatra anekadharmāvagamādvādināmadhyavasīyamānaviśeṣāṇāṃ vipratipatteścānadhyavasitaviśeṣe vastunyaniyataviśeṣaviṣayaṃ vijñānaṃ 113saṃśaya iti tārkikāḥ / yathā santamasatirohitaviśeṣe vastunyūrdhvatāmātradarśanena kimayaṃ sthāṇuruta puruṣa iti / tathā---pratyakṣo vāyuḥ sparśavattvāt pṛthivīvat / tathā---apratyakṣo vāyurarūpavattvāt gaganavaditi / kecinnityaṃ śabdamāhuḥ, kecidanityaṃ iti vādināṃ vivādāt jijñāsostattve saṃśayo bhavati iti / tadasat / yau hi dharmau saṃśayyete, tayorekamidaṃ jñānaṃ nodīyate, kintu dbe ete vijñāne viśeṣaṇasmaraṇe / tayośca viśeṣaṇayorekasyāpi tasmin dharmiṇi niścayo nāstītyekāntato vyavahāraṃ pratipattā pravartayitumaśaknuvan saṃśeta iva bhavatīti, bhavati saṃśayavyavahāraḥ / ye ca smaraṇe tayorgṛhītagrāhitayaiva prāmāṇyaṃ nirastamiti kiṃ dṛggrahaṇena / 114avisaṃvādigrahaṇamapi sarvajñānānāmarthāvyabhicārādaviśeṣakam / nanu śuktikāyāṃ rajatamidamiti jñānaṃ, pratibimbajñānaṃ ca vyabhicāri dṛśyate / naitadevam / yadi rajatajñānaṃ rajataviṣayaṃ na syāt, tato vyabhicaratyartham / rajataviṣayatve tu ko vyabhicāraḥ? nanu nedaṃ jñānaṃ rajataviṣayam, kintu śuktikāviṣayameva / ucyate / śuktikāviṣayamityasya ko 'rthaḥ ? kiṃ yāsau śuktikāvyaktistāmeva viṣayīkaroti ? uta śuktikātvameva / na tāvadśuktivyaktiranena viṣayīkartu śakyā / bhinnatvādākārasyākāriṇaśca / na ca samīcīnarajavyaktirapi na rajatatvabuddhyā gocarībhavati, kiṃ punaḥ śuktikā vyaktiḥ ? śuktikātvaṃ punarabhāsamānameva viṣaya iti nopapadyate / athocyeta vyavahārayogyatāpattirviṣayatvamiti, tathāpi śuktikātvamaviṣaya eva / na hi tad vyavahārayogyatāmāpadyate / avabhāsamānataiva viṣayatvam / tena rajatatvameva viṣayaḥ / tacca purovartini na sambhavatīti tadviṣayiṇī smṛtireveyaṃ kuto 'syā vyabhicāraḥ / pratibimbajñānaṃ tu mukhādyavabhāvaṃ mukhādiviṣayameva / bhāsvare hi darpaṇādau nayanaraśmirnipatitaḥ pratihataḥ parāvṛtto mukhādinā saṃyuktastadeva mukhādi gṛhṇāti / nanvevamapi savyadakṣiṇaviparyāso, deśaviśeṣānyatvaparimāṇālpatvamahattvapratibhāsaśca nirnibandhanaḥ / atrābhidhīyate / mukhāderdeśo na gṛhyate darpaṇādīnāṃ tvagrahaṇamiti mukhādayastaddeśā iva bhānti / abhimukhena mukhādinā nayanaraśmiḥ saṃyukta iti tathaiva tadavagamāt savyadakṣiṇaviparyāso yukta eva / alpatvamahattve ca darpaṇāde raśmipratighātahetoralpatayā mahattayā ca doṣabhūtayā mukhādiparimāṇāgrahaṇāddarpaṇādiparimāṇagrahaṇācca mukhādiṣvavabhāsete / tena nāsti vyabhicāraḥ / evamādi ca nayavīthyāṃ nipuṇataramupapāditamityanayaiva diśā sarvatra115 vyabhicāro varjanīya iti nedamapi pramāṇalakṣaṇam / prābhākarasammataṃ pramāṇalakṣaṇam / idānīṃ svābhimataṃ pratyakṣalakṣaṇamāha / "pramāṇamanubhūtiḥ"116 / na ca smṛteḥ prāmāṇyāpattiriti darśayati---"sā smṛteranyā" iti atha kā smṛtiḥ / "smṛtiḥ punaḥ---pūrvavijñānasaṃskāramātrajaṃ jñānamucyate" / nacaivaṃ dhārāvahikajñānānāṃ smṛtitvam / indriyārthasannikarṣajatvāt pūrvavat / mātragrahaṇācca pratyabhijñānasya na smṛtitvam, indriya117sacivasaṃskārajatvāt / atha kathaṃ smṛtirna pramāṇam / tatrāha "na pramāṇaṃ smṛtiḥ pūrvapratipatterapekṣaṇāt" / smṛtirhi tadityupajāyamānāṃ prācīṃ pratītimanuruddhyamānāṃ na svātantryeṇārthaṃ paricchinattīti na pramāṇam / smṛtipramoṣastarhi pramāṇam / na / so 'pi pūrvapratītisavyapekṣa eva / tajjanyasaṃskāramātrādhīnajanmatvāt / dhārāvāhikavijñāneṣu tarhyuttaravijñānāni smṛtipramoṣādaviśiṣṭāni kathaṃ pramāṇāni ityatrāha---"anyonyanirapekṣāstu dhārāvāhikabuddhayaḥ" / vyāpriyamāṇe hi pūrvavijñānakāraṇakalāpe uttareṣāmapyutpattiriti na utpattitaḥ pratītito vā dhārāvāhikavijñānāni parasparasyātiśerata iti yuktā sarveṣāmapi pramāṇatā / yadyanubhūtimātraṃ pramāṇaṃ, tato rajatamidamiti yad bhrāntivijñānaṃ, tadapi pramāṇaṃ syāt / atrocyate / rajatamidamiti nedamekaṃ vijñānam, kintu dve ete vijñāne grahaṇasmaraṇarūpe / tatra rajatamiti smaraṇaṃ tasyānubhavarūpatvābhāvānna prāmāṇyaprasaṅgaḥ / idamiti vijñānamanubhavarūpaṃ pramāṇamiṣyata eva / bhrāntirūpatā rajatajñānasyaiva, grahaṇavyavahārapravartakatayā 118vyavahāre visamvādakatvāt / ye 'pi caikamidaṃ vijñānaṃ mithyābhūtamityāsthiṣata; te 'pi bādhakapratyayādhīnaṃ mithyātvamabhyupagacchanto nedamaṃśasya mithyābhāvaṃ vaditumīśate, tatra bādhakapratyayābhāvāt / bādhakapratyayadaśāyāmapīdamaṃśasyānuvṛtteḥ / ekamapi vijñānamarthāvacchedasamāśritabhedaṃ pramāṇamapramāṇaṃ ca yuktameva / pītaśaṅkhādijñānaṃ tarhi pramāṇaṃ prasaktam / tatra hi pītimā śaṅkhasvarūpañca dvayamanubhūyata eva / nayanagatapittadravyavarttī hi pītimāpyanubhūyata eveti nayavīthyāṃ nipuṇataramupapāditam / śaṅkhasvarūpe cānubhūtiravisaṃvādaiva / nāyaṃ doṣaḥ / ko nāma pītaśaṅkhajñānamapramāṇamāha, pramāṇameva hi tad, yathārthaviṣayatvāt / vijñānadvayantvetadekavijñānasādhāraṇarūpam, tatraikavijñānasādhāraṇarūpāvamarśādekavijñānasadṛśavyavahārapravartakatayā vyavahāradaśāyāṃ visamvādamāvahat pramāṇamapi sad bhrāntamityucyate / yatra tu vyavahāravisamvādo nāsti, tatra bhrāntirapi na vyapadiśyate / yathoṣṇajalajñāne / tatrāpi na jalagatamauṣṇyamanubhūyate, kintu vanhnyavayavagatameva / jalagatasyauṣṇyasya ca vanhayasaṃyogenotpādanānabhyupagamāt / pākajo hi guṇaḥ pākāntareṇaiva nivartate / jalagatasyauṣṇyasyānapekṣitapākasyaivāgnisaṃyogavicchedenaiva nivṛttiḥ / gatvarā hi tatra tejo 'vayavāḥ sañcāritāsteṣvanyatra gateṣvaparatejo 'vayavasañcaraṇavicchede yuktaivāpākajatve pākāntarānapekṣā auṣṇyasya nivṛttiriti, na pītaśaṅkhādijñānatulyatvamuṣṇajalajñānasya / tasmāt pītaśaṅkhādijñānaṃ pramāṇameva bhrāntañcetyanavadyam / yastu viparītakhyātivādī uṣṇajalajñānamapramāṇaṃ bhrāntañcāha, tasya sarvalokavirodhaḥ / pramāṇasaṃkhyānirūpaṇam / katividhaṃ punaḥ pramāṇamityatrāha---"tatra pañcavidhaṃ mānam" / anenaikādisaṃkhyā, ṣaḍādisaṃkhyā ca 119vyavacchinnā / kāḥ punastā vidhā ityatrāha--- śāstraṃ tathopamānārthāpattī iti gurormatam" / gautamoktapratyakṣalakṣaṇasyānuvādaḥ / kiṃ punaḥ pratyakṣasya lakṣaṇam / kecidāhuḥ---120indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣamiti / indriyasyārthena sannikarṣādyadutpadyate jñānaṃ tat pratyakṣam / tatra sa ca sannikarṣaḥ ṣoḍhā bhidyate---saṃyogaḥ, saṃyuktasamavāyaḥ, saṃyuktasamavetasamavāyaḥ, samavāyaḥ, samavetasamavāyaḥ, saṃyuktaviśeṣaṇatā ceti, / tatra saṃyogāt pārthivāpyataijasavāyavīyānāṃ dravyāṇāṃ cakṣuḥsparśanābhyāṃ grahaṇam / prāpyakāri cakṣuḥ bahirindriyatvāt tvagindriyavat / taijasaṃ tad rūpapratītihetutvāt dīpavat / tasya raśmayaḥ prasaranto dravyeṇa saṃyujyante / te ca pṛthvagrā iti pṛthūnyapi dravyāṇi 121prāpnuvanti / nanvevaṃ dūre artha iti sāntarālagrahaṇaṃ na syāt, prāptau satyāṃ dūratvāsaṃbhavāt prāpyakāritvāt sparśanavat / kiñca saṃyogasya gatinibandhanatvād gatimatāṃ ca krameṇāsannadūragamanāt samakālamāseduṣāṃ davīyasāṃ cārthānāṃ grahaṇaṃ nopapadyate / ucyate--- 122bhogāyatanāpekṣayā sāntarālagrahaṇaṃ tāvadupapannam / samasamayasaṃvedane tu kecitparihāramevaṃ varṇayanti / sakalānarthānprāpyayugapadupasthitena bāhyena tejasā sahaikībhūtāste cākṣuṣā raśmayo yugapadgrahaṇahetava iti / 123tadanye dūṣayanti---itthaṃ prāptāvabhyupagamyamānāyāmatidūravyavahitānāmapyarthānāṃ grahaṇaṃ durnivāram / anyetvāhuḥ---kṣepīyastayā teṣāṃ raśmīnāṃ kālabhedānavagrahādyaugapadyābhimāna iti / tadapare nānumanyante / atisannikṛṣṭeṣu vastuṣu gatikālabhedaḥ padmapatraśatabhedavat mā nāma avasāyi / 124anekayojanasahastrāntariteṣu bhūmiṣṭheṣvartheṣu dhruve ca sadaiva kālabhedānavasāyo na buddhimanurañjayati / 125vayantu vadāmaḥ---adṛṣṭasāpekṣatvādadoṣaḥ / nayanaraśmibhirekībhūte 'pi bāhye tejasi yāvāneva tasya bhāgo 'dṛṣṭavaśenopalabdhihetutayopāttaḥ / tāvānevopalabdhaye prabhavati, na sarva iti, na sarvopalambho yugapat bhaumadhruvādisiddhiśca / nanu prāpyakāriṇi nāyane tejasi kācābhrapaṭalatimirāntariteṣu kathamupalabdhiḥ / tairnayanaraśmerapratighātāt / ye126 punaraprāpyakāri cakṣurāhusteṣāṃ vyavahitaviprakṛṣṭārthagrahaṇaṃ durnivāram / sannidhāna iva viprakarṣe 'pi sphuṭataramaṇīyāṃso 'pyarthā gṛhyeran / prāpya grahaṇe tu tejovayavānāmapracuratayā yuktamasphuṭadarśanaṃ davīyasām, kṣodiṣṭhānāmadarśanam / atha kasmādaṇu pārthivādi ākāśakāladigātmānaśca na pratyakṣeṇa gṛhyante / ucyate---mahatvamanekadravyatvaṃ rūpaviśeṣaśca sannirṣa iva pratyakṣahetuḥ / 127anekadravyābhāvātparamāṇoradarśanam / amahattvāddvayaṇukasya / ākāśādīnāṃ tvarūpatvādaddravyadravyatvācceti vetitavyam / tatredaṃ bodhyam---trividhaṃ dravyaṃ saṃyogāddarśanasparśanābhyāṃ gṛhyate / saṃyuktasamavāyācca tadgataguṇānāṃ rūpādīnāṃ karmaṇāñca grahaṇam / saṃyuktasamevatasamavāyācca guṇatva-karmatva-rūpatvādīnām / samavāyāt śabdagrahaṇam / karṇaśaṣkuloparicchinnagaganameva śrotram, tadguṇaśśabda iti tattvāloke nipuṇataramuktam / samavetasamavāyācca śabdatvapratītiḥ / saṃyuktaviśeṣaṇatayābhāvagrahaṇam, aphalavatī śākheti / naiyāyikamatakhaṇḍanam / 128tadayuktam---yadi mahattvānekadravyatavarūpavattvānyeva pratyakṣa 129nimittam, tadā vāyorapratyakṣatā syāt / na ca vācyamiṣyata eveti / sparśanena tadupalambhāt / sparśamātraṃ tenopalambhate, na vāyudravyamiti cet / śītoṣṇānuṣṇāśītasparśeṣūpalabhyamāneṣu pratyabhijñāyamānatvāddravyasya / yadā hi taijasamuṣṇatvaṃ jalagatañca śītatvaṃ vāyoścānuṣṇāśītatvaṃ sparśanena vāyau vāti sati pratīyate, tadā pratyabhijñāyate dravyaṃ tadevedimiti / tena na sparśamātrapratītiḥ / tasmādrūpavattvamiva sparśavattāpi pratyakṣe heturityusaṃkhyānaṃ kartavyam / yacca saṃyuktasamavetatvātkarmaṇāṃ pratyakṣatvamuktam, tadapyayuktam / tasya saṃyogavibhāgalakṣaṇaphalānumeyatvāt130 / etacca pañcikādvaye prapañcitam, atrāpi cānumānaparicchede vakṣyāmaḥ / 131yacca saṃyuktasamavetasamavāyādguṇatvādīnāṃ grahaṇamiṣṭaṃ, tadapi teṣāmabhāvādevāyuktam / samavetasamavāyācca śabdatvagrahaṇamapyevamevānupapannam / saṃyuktaviśeṣaṇatayābhāvagrahaṇamatraiva132 133nirākariṣyāmaḥ / anyacca samavāyaviśeṣaṇatā nāma sannikarṣāntaraṃ kimiti neṣyate / yathā goraśvasya cānyonyābhāvapratītaye saṃyuktaviśeṣaṇatā nāma sannikarṣāntaramāśrīyate134; tathā 135kakārakhakārayorapītaretarābhāvāvagamāya samavetaviśeṣaṇatālakṣaṇaṃ sannikarṣāntaramabhyupagantumucitam / tasmārttividha eva sannikarṣaḥ pratyakṣahetuḥ---saṃyogaḥ, saṃyuktasamavāyaḥ, samavāyaśceti / avyapadeśyamiti kimartham ? indriyārthasannikarṣotpannasya śābdatāśaṅkā136nirākaraṇartham / yadā hi---rūpaṃ rūpamiti 137jānāti rasaṃ rasa iti jānāti tadā śabdasañjalpasambhavāt śābdatāśaṅkā kasyacit syāt / tannirākaraṇāyāvyapadeśyamityuktam / na hīndriyārthasannikarṣaje jñāne śabdasya vyāpṛtirasti, yataśśābdatā syāditi / 138tadidamasaṅgatam / lakṣaṇaṃ hi pratyakṣasya vaktavyam / yena rūpeṇa sajātīyavijātīyebhyo bhedastadeva lakṣaṇam / tatra tāvat śābdādbheda indriyārthasannikarṣajatvenaiva siddhaḥ / śabdasañjalpanānuvaddhisya pratyakṣasya śābdatvāśaṅkā śābdaparīkṣāparvaṇi nirākartumucitā 139anumānaśaṅkeva sarvasya 140śābdasya / avyabhicāripadañcaviparyayanirākaraṇāya yaduktam, tat sarvajñānānāmavyabhicāritvādaviśeṣakamityuktam / vyavasāyātmakatāpi saṃśayanivṛtyarthaṃ na vaktavyā / sthāṇurvā puruṣo veti hi smṛtijñānadvayam; etacca nendriyārthasannikarṣajamiti na tasya pratyakṣatāprasaktiḥ / kiñcāvyabhicāripadenaiva saṃśayasyāpi vyāvṛttiḥ siddhāḥ / tasyāpi yathājñāyamānārthavyabhicā ratvāt / api cāvyabhicāritā vyavasāyātmakatā ca na pratyakṣalakṣaṇam, kintu pramāṇalakṣaṇam / tena sāmānyataḥ pramāṇalakṣaṇaṃ kṛtvā, tadviśeṣasya pratyakṣasya prātisvikaṃ sajātīyavijātīyavyāvṛttisamarthaṃ lakṣaṇaṃ vācyam---'indriyārthasannikarṣotpannaṃ pratyakṣamiti / asminnapi lakṣaṇe 'numānādipramitiḥ svātmani, pramātari ca na 141pratyakṣā syādanindriyajatvāt / dharmakīrtīyasya pratyakṣalakṣaṇasyānuvādaḥ / 142apare punarāhuḥ---'kalpanāpoḍhamabhrāntaṃ pratyakṣamiti / kalpanā---jātyādiyojanā, tayā rahitaṃ yadvijñānaṃ, tatpratyakṣam / tathābhūtameva taimirikādīnāṃ keśoṇḍrakādijñānaṃ pratyakṣaṃ mā prasāṅkṣīdityuktamabhrāntamiti / 143taccaturvidham---indriyajñānam, sarvacittacaittānāṃ svasaṃvedanam, mānasam, yogijñānañceti / yadindriyāṇāmarthena sannikarṣādupajāyate, tadindriyajñānaṃ pañcasu rūpādiṣu pañcavidham / sarvajñānānāṃ svasaṃvedanaṃ vikalpavirahātpratyakṣam / sukhādayastu 144vijñānābhinnahetukatayā na tasmādbhidyanta iti te 'pi svasaṃviditā eva / mānasantvindriyajñānena svavijñeyakṣaṇānantarakṣaṇasahakāriṇā janyate / tasya cendriyajñānagrāhyasyānantara eva kṣaṇo grāhyaḥ / nanu janyajñānasamaye janakasyārthakṣaṇasyātītatvātkathamarthasya145 pratyakṣagrāhyatā / ucyate---etadeva grāhyatavamarthānāṃ yadutpādakatvaṃ svarūpārpakatvañceti / arthākāraṃ pratyakṣaṃ jñānam / anyathā nirākārā saṃvittiḥ kathaṃ rūpādisaṃvittivyavasthāṃ labheta / ata evārthasārūpyaṃ pramāṇam, tasyaiva vyavasthāhetutvāt / arthena sārūpyaṃ vijñānaṃ ghaṭayati nendriyādi, iti na tatpramāṇam / nanvekasyākārasya pratītestasya ca jñāna eva 146avasthitatvātkathamarthasya pratyakṣatā / ucyate---yor'tho jñānasyākāramātmano 'nvayavyatirekāvanukārayati, sa pratyakṣa iti na doṣaḥ / 147kiñca sākāratā jñānasyāśrayaṇīyā / anyathā svapnādiṣvasati bahirarthe kasyākaraḥ prakāśeta / prakāśātmakajñānādbahirbhūtaścākāraḥ kathaṃ prakāśeta, jaḍasya prakāśāyogāt / api cārthasya vitteśca sahopalambho niyataḥ / sa ca bhedādaniyamavyāptādvyāpakaviruddhopalabdhyā148 nivṛtto 'bhede 'vatiṣṭhamāno 'bhedamanumāpayati / 149bhedāvabhāsastu dvicandrādipratītivadanādivāsanānibandhana iti parikalpanīyam / bhūtārthabhāvanāprakarṣaparyantajañca yogijñānam / pramāṇapratītamarthaṃ parokṣamapi bhāvayato yadbhāvanāyāḥ parame prakarṣe satyaparokṣāvabhāsaṃ jñānaṃ jāyate, tatpratyakṣam / spaṣṭapratibhāsatvena nirvikalpakatvāt / na hi vikalpānuviddhasya pratyayasyaspaṣṭārthapratibhāsatāstīti / tannirākaraṇam / 150etadanupapannam / savikalpakavijñānānāṃ151 jātyādiyojanayodīyamānānāmindriyajñānānāṃ pratyakṣatāpākaraṇāt / athocyeta jātiguṇayordravyātpṛthaktvenāgrahaṇādbheda eva nāsti / tena tābhyāmavidyamānābhyāṃ yojayitvā jāyamānaṃ jātiguṇakalpanājñānaṃ na pratyakṣamiti / tadapyasat / 152ekaikadravyavyatirekeṇa dravyāntare grahaṇātpṛthaktvenāgrahaṇasyāsiddheḥ / ekasminnapi dravye dravyāntarādvyāvartamāne anuvartamānayorjātiguṇayorbhedāvagamāditi jātinirṇaye nirṇītam / karmakalpanā tu na pratyakṣamityanumatameva, anumeyatvātkarmaṇaḥ / dravyakalpanā tu viṣāṇī, daṇḍīti ca na pratyakṣatāmativartate, 153indriyavyāpārānuvidhāyitvāt / nāmakalpanāpi devadatto 'yamiti pratyakṣā, indriyavyāpārānuvidhāyitvāt1 tatra yadyapi varṇātmakaṃ nāma smaraṇaniviṣṭam; tena saha vācyavācakabhāvo 'pi smṛtisamārūg eva / tathāpi 154saṃjñī pratyakṣatāṃ na muñcati / na hi saṃjñā, tatsambandho vā tadānīmekavijñāne viśeṣaṇatvena pratibhātaḥ / kintu etau smṛtisamārūgaveva / saṃjñini hi dṛśyamāne prāganubhūtau tau smṛtimārohataḥ / ata evoktam--- saṃjñā hi smaryamāṇāpi pratyakṣatvaṃ na bādhate / saṃjñinaḥ sā taṭasthā hi na rūpācchādanakṣamā // iti ataḥ nāmayojanayā jāyamānaṃ jñānaṃ na pratyakṣamiti 155ye vadanti te 'pyanayaiva diśā nirākṛtāḥ / aindriyake jñāne nāmayojanāyāḥ sambhavāt / api ca jātiguṇayopratyakṣatvamicchato na kiñcitpratyakṣamavakalpate156 / na hi rūpaśūnyā kācidrūpibuddhirasti / jātiguṇau157 ca rūpiṇāṃ rūpe / sarvā hi pratītiḥ evamityupajāyate, prakāraścaivaṃśabdārthaḥ / jātiguṇau cārthānāṃ prakārabhūtau / atastābhyāṃ yojayantyeva sarvā indriyapratītissamutpadyata iti nirviṣayaṃ kalpanāpogpadam / abhrāntapadamapi sarvajñānānāṃ sthūlāvabhāsitvāt grāhyagrāhakasaṃvittibhedayogitvātsaugatānāṃ nirviṣayameva / yacca mānasaṃ nāma pratyakṣamuktaṃ 158taddhārāvāhikavijñānānnātiriktaṃ manyāmahe / syānmatam / 159anuparate indriyavyāpāre indriyajñānam, uparate tvanantarakṣaṇaprabhavaṃ mānasamiti / tadayuktam---indriyavyāpāroparamasyāpyaparokṣārthapratītiphalasambhave satyasiddhatvāt / yaccātītārthaviṣayaṃ mānasamityuktam / tadapyayuktam / vartamānasyākārasya pratīteḥ / na cāyamākāro vittereva;vedyatayā vitteḥ 160pṛthagavabhāsanāt, vittirhi vittitayā, vedyaścākāro vedyatayāvabhāti iti, na tayostadātmakatopapadyate / yaccoktaṃ bhedāvabhāso bhrama iti / tadapi kāraṇābhāvādayuktam / na cārthavittivyavasthaiva bhedahetuḥ, nirākārāṇāmapi vṛttīnāṃ svabhāvata eva viśiṣṭārthasambandhitayā sphuraṇāt / arthasārūpyañca yadvyavasthākāraṇamuktam / tadasiddham / sthūlāvabhāsitvājjñānānām, aṇurūpatvāccārthasya / kiñca yadi 161tatsārūpyaṃ tadutpattisaṃvedyatālattaṇam, tatassamānākārasya samanantarapratyayasyāpi vedyatā syāt / svapnādiṣvapi bāhyasyavārthasyākāraḥ smṛtauprathata iti nayavīthyāṃ sādhitam / yacca jaḍasya prakāśāyogādityabhedakāraṇamuktam / tadapyayuktam / jaḍasyaiva prakāśasambandho ghaṭate / 162tadātmakatā tu neṣyata eva / api ca yadi jñānānatiriktasyaiva prakāśaḥ, tadā grāhyagrāhakavittīnāṃ bhedasya kathaṃ prakāśaḥ / tasyālīkasya 163jñānasvarūpānanupraviṣṭatvāt / yacca sahopalambhaniyamādabhinnatvamākārasya vitteścoktam / tadapyasāram / vitterbhede 'pyarthasya niyamopapatteḥ / yaiva hi saṃvittiḥ, saiva tasyārthasyopalabdhiriti kathamasau tāṃ vinā prakāśeta / yacca svasaṃvedanaṃ sarvavittīnāṃ pratyakṣamuktam / tadanumanyāmahe eva / sukhādīnāṃ yat tadabhinnahetutayā tadabhedātsvasaṃvedanamiṣṭam / tadanupapannam / hetvabhedasyāsiddheḥ / arthasya jñānahetutvāt / jñānasya sukhādinimittatvāt / asannihite 'pyarthe jñānamātrāt svapnādiṣu sukhādyupapatteḥ / yacca yogijñānaṃ pratyakṣamiti matam / tadapyasat / pramāṇaviśeṣo hi pratyakṣam / na ca bhūtārthabhāvanāprakarṣaparyantajasya yogijñānasya pramāṇataiva sambhavati, smṛtirūpatvāt / pramāṇena hi bhūtabharthaṃ paricchidya yā bhāvanā, sā smṛtisantatireva / tatprakarṣajamapi jñānaṃ smṛtiviśeṣa eveti na pramāṇam, na vā pratyakṣamityalamativistareṇa / vṛttikāramatasyānuvādatannirāsau / 164yadapi kecinmanyante "tatsamprayoge puruṣasyendriyāṇāṃ buddhijanma sat pratyakṣam" [1-1-4] iti pratyakṣalakṣaṇam / tadapyavyāpakatvādalakṣaṇam / svātmani liṅgādijāpi pratītiḥ pratyakṣatveneṣyate, sakalapratītīnāñca svarūpaṃ prati pratyakṣatābhimateti, 165kimidamucyate---tatsamprayoga iti / ucyate---ye śuktikārajatādijñānādiṣvapi pratyakṣatāmāhuḥ, te nirākriyante / prameyeṣu hi loke tadeva pratyakṣamityucyate yadviṣayaṃ jñānam, tenaivendriyāṇāṃ samprayoge puruṣasya yad jñānaṃ jāyate / na ca śuktikāsamprayukte cakṣuṣi yadrajatajñānaṃ jāyate tadevaṃvidhatam / tasmānna rajatajñānaṃ pratyakṣam / rajatajñānaṃ hi rajataviṣayam, na ca rajatenendriyaṃ samprayuktam, rajatasya tatrāsannihitatvāt / 166tasmānna rajatajñānaṃ pratyakṣam / kintarhi smaraṇaṃ tat, iti darśayituṃ sūtramidamiti varṇanīyam / gurumatena pratyakṣalakṣaṇam / svābhimatamidānīṃ pratyakṣalakṣaṇamāha--- "sākṣātpratītiḥ pratyakṣami"ti / nanu bhāvanāprakarṣaparyantajā smṛtirapi sākṣātkāravatī pratyakṣaṃ prasajyate / na / pramāṇādhikārāt / anubhūtiḥ pramāṇam, tadviśeṣaśca pratyakṣamiti na 167smṛteḥ pratyakṣatvāpattiḥ / pratyakṣasya 168viṣayamāha---"meyamātṛpramāsu sā" / tatra vibhāgamāha---"meyeṣvindriyayogotthā" dravyajātiguṇeṣvindriyasaṃyogotthā sā-pratyakṣā pratītiḥ meyeṣvindriyasaṃyogena, tatsaṃyuktasamavāyena, samavāyena ca jāyate / kāni punanindriyāṇi ? ghrāṇa-rasana-nayana-tvak-śrāvaṇāni bāhyāni, āntarañca manaḥ / kiṃ punareṣāmastitve, bhede ca pramāṇam ? ucyate---viṣayāvabodhastāvatkādācitko dṛśyate, tasya cātmā samavāyikāraṇam, asamavāyikāraṇena vinā kāryaṃ na jāyate / taccāsamavāyikāraṇaṃ samavāyikāraṇapratyāsannaṃ bhavati / pratyāsattiśca dvidhā dṛṣṭā---kāryasamavāyastatkāraṇasamavāyaśca / agnisaṃyogo hi pākyadravyasamaveto 'samavāyikāraṇabhūtastatraiva gandhādikamārabhate / tanturūpāṇi paṭakāraṇabhūteṣu tantuṣu samavetāni paṭarūpārambhe 'samavāyikāraṇāni / tatra tāvadātmano nityatvāttatkāraṇasamavetamasamavāyikāraṇaṃ na bhavatītyātmasamavetameva guṇāntaramasamavāyikāraṇamāśrayaṇīyam / tatra nityadravyasamavāyino vaiśeṣikaguṇasya dravyāntarasaṃyoga evāsamavāyikāraṇatvenāvadhāritaḥ / pārthivaparamāṇuṣu rūpādayo 'gnisaṃyogamevāsamavāyikāraṇamāśrityotpadyamānāḥ pratītā ityātmano 'pi bodhākhyo dharmo dravyāntarasaṃyogamevāsamavāyikāraṇamāśrayate / tasya ca dravyasyāśrayabhūtadravyāntarasadbhāve pramāṇābhāvādadravyadravyatvaṃ niścīyate1 dvividhaṃ cādravyadravyam--- paramamahadākāśādikam, paramāṇurūpañca / tatrāsya dravyāntarasya paramamahattvopagame saṃyoga evānupapannaḥ / saṃyogakāraṇābhāvāt / yo hi saṃyogaḥ sākṣātpratīyate, so 'nyatarakarmajaḥ, ubhayakarmajaḥ, saṃyogajo vā / tena niyatakāraṇatvena saṃyogasyāvagatatvāt, tadabhāve saṃyoga eva nāstīti niścīyate / na ca paramahatoḥ sākṣātsaṃyogo 169bhavati, na vānumātuṃ śakyata iti pāriśeṣyādaṇutvameva tasya 170dravyasyāśrīyate / aṇutve ca tatkarmavaśādeva saṃyogodayo nānupapannaḥ / tatkarmotpattau ca prayatnavadātmanaḥ saṃyoga eva kāraṇam, śarīrakarmavat / prayatnābhāve171 cādṛṣṭavadātmasaṃyogakāraṇatā vāyutiryakpavanavat / taduktam--- 172agnerūrdhvajvalanaṃ vāyostiryakpavanamaṇūnāṃ manasaścādyaṃ karma adṛṣṭakārita, [vai. da. a. 5. ā. 2. 13.] miti1 sukhaduḥkhechādveṣaprayatnānubhave yat, tat dravyāntaraṃ manaśśadbābhidheyaṃ nirapekṣaṃ kāraṇam, sarvasmṛtiṣu173 pūrvagrahaṇajanitasaṃskārodbodhasahakāryanugṛhītamiti 174vivektatavyam / etena 175yadāhuḥ--- ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ / [abhi. dha. ko. sthā.-17] iti, tadapi nirākṛtam / dravyāntarasaṃyogasyaiva nityadravyagatavaiśeṣikaguṇārambhe 'samavāyikāraṇatvena dṛṣṭatvāt / rūpagrahaṇe rūpavadālokasya nimittatvadarśanādrūpavadevendriyaṃ rūpagrahaṇanimittamiti kalpanīyam / tathā---gandhavadeva gandhagrahaṇe nimittam / tathā---sparśavacca sparśagrahaṇe nimittam / rasavacca rasagrahaṇe nimittam / śadbavadeva śadbagrahaṇe nimittam, iti veditavyam / tena gandhavatpārthivaṃ ghrāṇaṃ gandhagrahaṇakāraṇam, rasavaccāmbhasaṃ rasanaṃ rasānubhavanimittam / rūpavacca taijasaṃ cakṣū---rūpadarśanahetuḥ / vāyavīyaṃ sparśavat tvagindriyaṃ176 sparśagrahaṇahetuḥ / śadbaguṇavaccākāśaṃ śrotrendriyaṃ śadbagrahaṇahetuḥ / indriyasambandhāpannasyāpi177cārthasya viṣayāntarāsaktacittasyāpratipatteḥ178 manassaṃyogāpekṣā indriyāṇāmāśrahīyate / tenābhyantarāṇāṃ sukhādīnāṃ grahaṇe sannikarṣadvayaṃ kāraṇam---ātmamanassaṃyogākhyaḥ179 sannikarṣaḥ, sukhādimanassannikarṣaśca saṃyuktasamavāyalakṣaṇaḥ / bāhyarūpādigrahaṇe ca sannikarṣacatuṣṭyaṃ kāraṇam---ātmamanassannikarṣaḥ, mana indriyasannikarṣaḥ, dravyendriyasannikarṣaḥ rūpendriyasannikarṣaśca / 180prameyavibhāgamāha-"dravyajātiguṇeṣu sā" iti / sā-indriyasaṃyogotthā pratītiḥ dravyajātiguṇeṣu bhavati / sparśavanmahattvayuktaṃ dravyaṃ pārthivam, āpyam, taijasam, vāyavīyañca, caturvidhamaindriyakam / tathāvidhadravyodayakāraṇam, tatra pramāṇañca jātinirṇaye nirṇotam / jātisadbhāvo 'pi jātinirṇaya evoktaḥ / 181guṇastu---rūparasagandhasparśāḥ saṃkhyāparimāṇapṛthaktvāni saṃyogavibhāgau paratvāparatve buddhisukhaduḥkhecchāprayatnāśca pratyakṣagrāhyāḥ / kvaciddravyāgrahaṇe 'pi rūpādīnāṃ grahaṇam, rūpādyagrahaṇe 'pi dravyasyeti, nāsti dravyaguṇayorgrahaṇaṃ prati niyamaḥ / dvividhā ceyaṃ 182dravyādipratītiḥ / "savikalpāvikalpā ca pratyakṣā buddhiriṣyate" / iti / 183vibhajati--- "ādyā viśiṣṭaviṣayā svarūpaviṣayetarā" / iti / prathamaṃ hi svarūpamātragrahaṇaṃ dravyajātiguṇeṣūpapadyate184 / tacca svānubhavasiddham / samāhitamanasko hi viṣayāntarānusandhānaśūnya indriyasaṃyuktaṃ vastu sākṣādupalabhata iti svasaṃvidevātra pramāṇam / nirvikalpakanirūpaṇam / tasya na svalakṣaṇamātraṃ viṣayaḥ / jātyādyakārāvabhāsasya185 spaṣṭattvāt / nāpi sāmānyamātraṃ186 viṣayaḥ / bhedagrahaṇasya pratītisiddhatvāt / 187"labdharūpe kvacit kiñcid [bra. si.] ityādi" yaducyate, taditaretarābhāvaviṣayam, na tu vastubhedaviṣayam / 188vastubhedapratītyuttarakālaṃ hi parasparābhāvo 'vasīyate / ghaṭaṃ ghaṭākāratayā, paṭañca paṭākāratayā viditvāyaṃ sa na bhavatīti 189tayoritaretarābhāvaṃ pratipadyate / ghaṭādivijñānañca190 vastvantaragrahaṇānapekṣamityapratīte 'pi191 vastvantare, tadgraho nānupapannaḥ / tasmātsāmānyaviśeṣau dve vastunī pratipadyamānaṃ pratyakṣaṃ prathamamupapadyate192 / kintu vastvantarānusandhānaśūnyatayā sāmānyaviśeṣatayā na pratīyate / anugataṃ hi sāmānyamucyate, vyāvṛttiśca viśeṣaḥ / na ca vastvantarānusandhānamantareṇānugativyāvṛttī pratyetuṃ śakyate / apratipadyamāno 'pi ca te, śaknotyeva svarūpaṃ tayoḥ pratipattumiti, nirvikalpakamasāmānyaviśeṣaviṣayam / savikalpakanirūpaṇam / savikalpakantu tatpṛṣṭhabhāvi ta eva vastunī sāmānyaviśeṣātmanā pratipadyate / nanu vastvantarānusandhāne nendriyaṃ samartham / indriyasāmarthyasamutthañca pratyakṣamiti, kathaṃ sāmānyaviśeṣātmakaṃ pratyakṣasya viṣayaḥ / ucyate---bhavedetadevaṃ yadīndriyāṇyeva cetanānisyuḥ; jñānāni vā / ātmā tvekaḥ sarvānubhavitavyānubhavitā saṃskāravaśena vastvantaramanusandhadindriyeṇa192 sāmānyaviśeṣātmanā vastu śaknotyeva pratyetum / tathā nirvikalpakena sāmānyaviśeṣau dve vastunī pratipadyamānenāpi tayorbhedo gṛhītuṃ na śakyate / na hi vastubhedamātreṇa bhedabuddhiḥ193, kintu dharmāntaragraho 'pi194 bhedabuddhau sahakārī / tenānugativyāvṛttī dharmāntarabhūte 'gṛhṇataḥ satyapi sāmānyaviśeṣayorbhede bhedabuddhirnāsīt, uttarakāle ca vastvantarānusandhānena te pratipadya bhinnatvamavasīyate / bhede sati viśeṣaṇaviśeṣyabhāvāvasāya iti, na nirvikalpakadaśāyāṃ viśiṣṭabuddhiḥ / 195savikalpakadaśāyāntu viśeṣaṇaviśeṣyabhāvamavagacchati / guṇapratītāvapi nirvikalpakaṃ na viśiṣṭatayā dravyamavacchinatti, dravyaguṇayorbhedānavagamāt / anvayavyatirekābhyāṃ hi guṇajātyordravyādbhedo 'vagamyate196 / na ca nirvikalpake 'nvayavyatirekādyanusandhānamastīti, tena na 197bhedagrahaḥ, agṛhītabhedañca tat na viśiṣṭatāṃ grahītumīṣṭe iti savikalpaka eva viśiṣṭapratyayaḥ / nāmakalpanāyāmapi śadbavācyatāyāḥ smaryamāṇāyā eva 199viśeṣaṇatvam / karmakalpanāpyevameva vyākhyeyā / 200pratyayāntaropasthāpite 'pi viśeṣaṇe viśiṣṭapratyayo bhavatyeva / ātmanaḥ pramātṛtvānnirvikalpakapṛṣṭhabhāvinaśca savikalpakasya gṛhītagrāhitve 'pi dhārāvāhikanyāyena 201pramāṇatvaṃ veditavyam / viśeṣyaviśeṣaṇabhāvātirekeṇāgṛhītagrāhakatāpi sambhavatyeva savikalpakasya / asya ca bāhyavastuviṣayatvaṃ jātinirṇaye nirṇotam / na cedamanindriyajaṃ jñānam, indriyādhīnapravṛttitvāt / aparokṣārthāvabhāso hyayaṃ savikalpakapratyayaḥ / sa tādṛśo nendriyavyāpāramantareṇāsti / tripuṭyā nirūpaṇam / samprati mātari mitau ca pratyakṣaṃ vyākhyātumāha--- "sarvavijñānahetūtthā mitau mātari ca pramā / sākṣā202tkartṛtvasāmānyātpratya203kṣatvena sammatā" // iti / 204yā kācidgrahaṇasmaraṇarūpār'thapratītiḥ, tatra sākṣādātmā bhāti / na hyarthāvabhāsinyātmanyanavabhāsamāne viṣayā bhāsante / sarvā hi pratītirevamupajāyate 'hamidaṃ jānāmīti, na punarjānātītyevaṃ kācidbuddhirasti / tadā205 ca svaparasaṃvedyayoranatiśaya saṅgassayāt / na ca 206pratyayāntaraviṣayatvena niyamaḥ sambhavati / ekapratītiviṣayatve yukta eva sahopalambhaniyamaḥ / 207tasmātsarvaireva jñānahetubhirātmani sākṣātkāravatī dhīrupadyate / viṣayāpekṣayā pramāṇāntaratvanirūpaṇam / nanvevaṃ tarhi sarva pratyakṣaṃ prasaktam ? yadi mātrabhiprāyam / iṣṭameva / prameyābhiprāyamiti cet / na / sarvatra prameyasyāparokṣatvaniyamābhāvāt / smṛtiṣvanumānādiṣu208 ca na prameyamaparokṣam / tena 209prameyāpekṣayaiva pramāṇāntaratvavyapadeśa iti mantavyam / sarvāśca pratītayaḥ svayaṃ pratyakṣāḥ prakāśante / tena tāsāṃ svātmani yuktameva pratyakṣatvam, pramāṇatvañca / jñānasya svaprakāśatvanirūpaṇam / meya-mātṛ-pramāṇānāṃ 210pratītau viśeṣaḥ kaḥ ? ucyate--- meye mātari ca vyatiriktā pratītiḥ sākṣātkāravatī, mitau tvavyatiriktā / idamahaṃ gṛhṇāmīti vā, idamahaṃ smarāmīti vā tritayamevāvabhāsate / 211meyamātravabhāsarūpā saṃvidekā / na tu 212tasyāṃ saṃvidantaraṃ cakāsti / na ca sā nāvabhāti ? 213tadanavabhāse sarvānavabhāsaprasaṅgāt / kiñcāprakāśasvabhāvāni meyāni, mātā ca prakāśamapekṣantām / prakāśastu prakāśātmakatvānnānya214mapekṣate / jāgrato hi meyāni mātā ca prakāśante / suṣuptasya tadā na tat dvayamapi prakāśate / na ca tadānīṃ tad dvayamapi nāstyeva, prabodhe pratyabhijñānāt / tatra prakāśātmakatve tu suṣuptidaśāyamāpi tat dvayaṃ prakāśeta / tasmādaprakāśātmakaṃ tat dvayamapyaṅgīkriyate / prakāśasya tvaprakāśamānasya sattaiva nābhyupeyate / tasmātsvayaṃprakāśasamaya215 eva meyamātṛprakāśaḥ / kiñca svata eva yadupapadyate, na tatra parāpekṣā yuktā / meyānāṃ mātuśca svayaṃ prakāśo na nopapadyata iti, yuktā tayoḥ parāpekṣā / mitau ca kācidanu papattirnāstīti svayamprakāśaiva mitiḥ / sautrānitakamatena pūrvapakṣaḥ / tatrāhuḥ--- 216svayamprakāśā cenmitirabhyupeyate, tadā nirākārasya prakāśāyogādavaśyamākāro 'bhyupagamanīyaḥ / 217ekaścāyamākāro 'vabhāsate, tena prakāśa eva tadākāra iti yuktam / kiñca nirākāratve prakāśasya pratikarmavyavasthā nopapadyate, na hi tasya sarvārtheṣu kaścidviśeṣaḥ / arthākāratve tu yasyākāro 'sau, tasyeti ghaṭate prativiṣayavyavasthā / tadāhuḥ---"na hi 218saṃvittisattayaiva tadvedanā219 yuktā, tasyāḥ sarvatrāviśeṣādaviśeṣaprasaṅgāt, tāntu sārūpyamāviśat tatsarūpayad ghaṭayet" iti / ata arthasārūpyameva pramāṇamiti yuktam / vyavasthāpakatayā hi pramāṇānāṃ pramāṇatvam / arthasārūpyañca vyavasthāhetuḥ, na cakṣurādikam, tasyānekārthasādhāraṇatvāt / kiñca vittisaṃvedyayoḥ sahopalambho niyata upalabhyate, na kadācidapi vittimantareṇa vedyasyopalabdhiḥ, nāpi vittervedyarahitāyāḥ / ye ca 220parasparaṃ vyatibhinnāvabhāsā bhāvāḥ, teṣāṃ na sahopalambhaniyamaḥ / na ghaṭasya paṭasya niyamena mahopalambhaḥ, tena bhedādaniyamavyāptāt niyamo vyāvartamāno 'bheda evāvatiṣṭhamāno 'bhedaṃ sādhayati / taduktam--- "sahopalambhaniyamādabhedo nīlataddhiyor / [pramāṇa. vā.] iti" etenaivanyāyenāhamityākārakasyālayavijñānasya221 vitteścābhedassamarthanīyaḥ / 222kathaṃ tarhi 223grāhyagrāhakākārabuddhayaḥ parasparaṃ bhinnāḥ pratibhāsanta iti / tadāhuḥ--- "224bhedaśca bhrāntivijñānairdṛśyetendāvivādvaye / " pra. vā. pari. 3 ślo. 389 / iti tathāparamuktam--- "225paricchedo 'ntaranyo 'yaṃ226 bhāgo bahiravasthitaḥ / jñānasyābhedino bhinnapratibhāso hyupaplavaḥ // " pra.vā.pari. 2.ślo. 212 / iti / bhedabhrāntau cānādibhedavāsanaiva nimittam / etadvicāraṇīyam---yeyamākāraviśeṣayoginī pratītiḥ, sā kiṃ 227bāhyādarthādupajāyate, kiṃ vā samanantarapratyayāditi / taduktam--- 228yadi buddhistadākārā sāstyākāraviśeṣiṇī229 / sā bāhyādanyato veti vicāramidamarhati // pra. vā. pari. 3. ślo.334 / iti / tatra sautrāntikā manyante---samanantarapratyayamātrādākāraviśeṣa iti na ghaṭate, deśakālapratiniyamāyogāt / ghaṭajñānānantaramapi paṭajñānaṃ jāyate / 230yatra ca yadā bahirdeśe ghaṭo 'sti, tatra yadi ghaṭajñānamātrameva paṭajñānotpattau hetuḥ, tarhi yadā yatra paṭo nāsti, tatra tadāpi paṭajñānaṃ syāt / na caivamasti / ato 'sti samanantarapratyayādapyadhikor'tho jñānākāro 'pattihetuḥ / kiñca yathā marīcikājalajñāne jalārthinaḥ pravṛttasyārthakriyā na sambhavati, tathā samyagjalajñāne 'pi231 na syāt / na hyarthaśūnyatvāviśeṣe samyagjalajñānamidam, idaṃ neti vibhāgo 'vakalpate232 tasmādbāhyor'thopyaṅgīkartumucitaḥ233 / vijñānavādimatena sautrāntikamatasya nirāsaḥ / tadapare234 bhrāntamiti manyante / tathā hi---na tāvatkvacidarthasyākāravi235 - śeṣādhāyakatvaṃ sākṣādavagatam, kalpanīyantu tat / tacca dṛṣṭe samanantarapratyaya eva varaṃ kalpyam / kāryabhūtajñānānāṃ vailakṣaṇye samanantarapratyayavailakṣaṇyaṃ heturastu / tena kiñcideva jñānaṅkasyacideva kutracideva kadācideva heturiti pratiniyamasiddhiḥ / 236vijñānavādī cārthakriyāmapi jñānarūpāmeva manyate / tena kiñcideva jalajñānamarthakriyājananasamarthaṃ, 237kiñcicca na ityapi pratiniyamasiddhiḥ / avaśyañcārthamantareṇa viśiṣṭākārajñānotpattau samanantarapratyayasya sāmarthyamāstheyam / anyathā svapnādiṣvākārapratibhāsapratiniyamo na syāt / na ca deśāntarakālāntaravartināmeva tatra sāmarthyam, avidyamānasya sāmarthyāyogāt / 238athānubhavajanitasaṃskārāttatrākārapratibhāsaniyama iti cet, astu tāvadevam / yo 'sāvanubhavaḥ, so 'pi tarhyatrānubhavāntarajanitasaṃskārādevāstvityanayā diśā kimarthābhyupagamena / 239saṃskāro 'pi ca saṃskārāditi, anubhavapūrvakameva vijñānaṃ kāryakāraṇabhāvena pravartate, tenārthānubhavākārāt jñānāt yadaparaṃ vijñānaṃ jāyate, tat viśiṣṭasvabhāvam, tato 'pi yadaparam, tadapi vijñānaṃ viśiṣṭasvabhāvameveti, vijñānasvabhāvaviśeṣa eva bhāvanā, vāsanā, saṃskāra ityādibhaśśabdairvyapadiśyate / arthakriyāsamvādayogyañca jñānaṃ pramāṇam, itaracca neti pramāṇāpramāṇabhedopyupapannaḥ / tasmādvijñānānyākāraviśeṣayogīni hetuphalabhāvenānādisantānavāhīni santu; tadatirekī na kaścidartho nāmeti / vijñānavādimatanirākaraṇam / atrocyate---yattāvaduktaṃ jñānasya sākāratvasiddhaye nārthasārūpyamantareṇa pratikarmavyavasthāsiddhiriti / tadayuktam; na hi 240kasyacidapyarthasya svarūpamanubhūtaṃ sākāravijñānavādinā / jñānākāraparyavasitavṛttitvātsarvajñānānām / yasya ca svarūpameva nāvasitaṃ, na tena saha kasyacitsārūpyaparikalpanam / na cāpi jñānākārodayavaśenārtho vyavasthāpyamānaḥ sarūpatayā parikalpayituṃ śakyate / asarūpādapi 241kāryagatākāropapatteḥ / lākṣaraktabījāṅkurāvasthāyā viśeṣānavagamepi raktakāryasyotpattirdṛśyate / na hi yadākāraṃ jñānamutpadyate, tadākāra evārthojñānasyotpattau nimittamityatra 242kiñcitpramāṇaṃ prakramate / api ca sthūlākāraṃ jñānamutpadyate, 243paramāṇvākāraścārthaḥ / sādhāraṇākārā buddhiḥ, 244asādhāraṇākāraścārthaḥ iti, sārūpyaṃ245 kiṃ bhavati ? kiñca sārūpyamātreṇa vedyatve 246vedyavedakabhāvavyavasthā nopapadyate / ekārthaviṣayāṇāṃ santatyantaravijñānānāṃ vedyavedakatvānupapatteḥ / athotpādakam 247svarūpārpakañca vedyam, tathāpi dhārāvāhikajñānaṃ pūrvaṃ pūrvaṃ uttarasya uttarasya vedyaṃ syāt / athākāraviśeṣādhāyakaṃ vedyam; evamapi pūrvapūrvavijñānamātraṃ vedyamāpadyate / pūrvaṃ pūrvaṃ hi vijñānamākāraviśeṣodayakāraṇamityuktam / api ca nirākāratve saṃvidā pratikarmavyavasthā nānupapannā / arthapratibaddhavyavahāraviśeṣapravṛttyanuguṇo hi puruṣasya dharmaviśeṣaḥ---saṃvedanam, tacca svayamprakāśam / yat arthapratibaddhavyavahārānuguṇatayā prakāśate, tat tadarthasaṃvedanamiti vyavasthāpyate / sahopalambhaniyamaśca bhede 'pyupapadyate / yaiva hi nīladhīḥ, saiva nīlasyopalambhaḥ / 248kathaṃ nīlopalambhamantareṇa nīlamupalabhyate / kiñcānenedamapyaniṣṭamāpadyate / upalambhamantareṇāpyupalabhyeteti / sarvasyaiva hi vastuno na upalambhamantareṇopalambha iṣyate / na hyupalambhata evopalambhaḥ / 250kiñcopalambhopalabhyayormedo 'sahopalambhaniyamavyāpta iti, niyamastato nivartamāno 'bhede evāvatiṣṭhamānastena vyāptastaṃ gamayet / upalabhyopalambhayostu bhede 'pi niyama upapadyate / upalabhyamantare251ṇopalambhāsambhavāt / tena tayorbhede 'pi sahopalambhaniyamo dṛṣṭo nābhedaṃ sādhayituṃ252kṣamaḥ / kiñca---vittivedyayorbhedenāpi sahopalambhaniyamo 'stīti, tasyāpi vittirūpatvāpattervitterekatvaṃ hīyate, tataśca bheda eva sahopalambhaniyama 253ityupapadyate / kiñca yo 'pi vittervedyasyābhedamāha, so 'pi tāvadvedyapratibhāsaṃ 254nāvajānīte / tathā sati kathamanumānamutpadyate255 / na hi pratitiviparyayeṇānumānasyātmalābho 'sti / yadapi jvālādiṣvabhedānumānam, tadapi na pratītiṃ 256svārthātpracyāvayati, kintu saiveyaṃ jvāleti grahaṇasmaraṇarūpe dve pratītī vyavasthitaviṣaye darśayati / iha tu bhedapratītiḥ pratyetavyādeva vyāvartanīyeti, na tadvirodhenānumānamutpadyate / "bhedaśca257 bhrāntivijñānairdṛśyetendāvivādvaye" / iti cānupapannam / na hi tatra bhedo dṛśyate, kintvekasminneva candramasi netravṛttibhedena dve pratītī jāyete / tayorindriyavṛttibhedādabhinne 'pi candramasyarthadvayaviṣayaṃ258 vyavahāraṃ vimūgaḥ pravartayantīti, tatra tatroktam / yaccedamuktam---svayamprakāśāyāḥ saṃvido 'bhyupagatāyā nīlādyākāro 'stīti / tadapyayuktam / saṃvidabhinnatayāvabhāsamānasyākārasya 259saṃvidrūpatvānupapatteḥ / nirākārā saṃvitkathaṃ prakāśeteti cet / nirākāreti kimuktam ? niḥsvabhāveti cet / 260tadasat, saṃvidaḥ saṃvitsvabhāvatvābhyupagamāt / atha nīlādyākāreti cet / keyaṃ rājājñā nīlādyākāreṇaiva prakāśitavyam, nānyeneti / prakāśe tu sati 261yad yathābhūtaṃ pratīyate, tat, tathābhūtamityabhyupagamo yuktaḥ / yaccoktaṃ---svapne jñānasyākāro 'vabhāsata262 iti / tadapyayuktam / tatrāpi 263bahiravabhāsitvātsaṃvidaḥ / na ca sā bahirviṣayā na bhavati / tasyāḥ 264pūrvānubhavāhitasaṃskārodbodhavaśena pūrvānubhūtavastuviṣayatvāt / kathaṃ tarhi pūrvānubhūtatvaṃ nānusandhīyate, 265kathaṃ vānubhūyamānatvādhyavasānamiti / ucyate / saṃskārodbodhanimitteyaṃ smṛtiriṣyate / saṃskārodbodhaścādṛṣṭanibandhanaḥ / tasya sukhaduḥkhahetutvāt / svapne 'pi sukhaduḥkhānubhavāt / tena 266tāvatyevāṃśe tadadṛṣṭaṃ saṃskāramudbodhayati, yāvatyeva sukhaṃ duḥkhaṃ vopapadyate / na cānubhūtāṃśasmaraṇe sukhaduḥkhodaya iti, na ca tatra saṃskārodbodhaḥ, nāpi smṛtiḥ / ata eva ca gṛhītāṃśānavadhāraṇe 'nubhavamātramevāśiṣyata267 ityanubhavādhyavasāyo 'pi samarthitaḥ / yatpunarāhuḥ---jaḍasya prakāśāyogātprakāśātmaka evākāra iti / tadapi na caturasram / jaḍa iti kimuktam ? aprakāśātmaka iti cet, na aprakāśātmakasyaiva prakāśādvyatiriktasya eṣa kāśa iti prakāśādeva siddham / kiñca citrapaṭajñāne268 nānābhūtānāmākārāṇāmekaprakāśātmakatvavirodhādasadbhūtatvamevābhyupagatam / catrāvabhāseṣvarthe ṣu yadyekatvaṃ na yujyate / savaiva tāvatkathaṃ buddhirekā catrāvabhāsinī // [pra. vā. dvi. pa. ślo. 208] iti 'codayitvā,' uktam--- 269idaṃ vastu balāyātaṃ yadvadanti vipaścitaḥ / yathā yathār'thāścintyante vivicyante tathā tathā // [pra. vā. dvi. pa. ślo. 205] iti / yathā yathā'kārā vicāryante, tathā tathāghaṭamānā vivicyante---śūnyā bhavanti--asadbhūtā bhavanti ityarthaḥ / pavañca te tāvadākārā asadbhūtāḥ prakāśātmāno na bhavantīti, kathaṃ prakāśante / tathā grāhyagrāhakasaṃvittīnāṃ bhedo 'tyantāsadbhūtaḥ prakāśānanupraveśī kathaṃ prakāśeta ? tathā 270prameyavimarśotthāstu bāhyārthāpahnavaprakārā jātinirṇaya eva prāyaśo vikalpya nirākṛtā iti, te neha prastūyante / ye punarjāgratpratyayānāṃ svapnapratyayadṛṣṭāntena pratyayatvādityanena hetunā bāhyārthaśūnyatvaṃ pratipādayanti, teṣāṃ bāhyaviṣayasakalapratītiviruddhaḥ pakṣaḥ / 271dṛṣṭāntīkṛtasyāpi svapnādipratyayasya bāhyagrāhyasamarthanena hetorviruddhatvaṃ doṣaḥ, dṛṣṭāntasya sādhyavikalatvañcodbhāvanīyam / tasmātsvayamprakāśatve 'pi saṃvido na bāhyagrāhyāpanhava iti sthitam / saṃvidaḥ svayamprakāśatve śaṅkānirāsau / 271ye tvāhuḥ--- 273aṅgulyagaṃ yathātmānaṃ nātmanā spraṣṭumarhati / svāṃśena jñānamapyevaṃ nātmanā jātumarhati // [bṛ.ṭī] iti / tatra yadi karmakartṛtvānupapattirucyate, tato na kiñcidavahīyate / na hi vayaṃ karmakartṛbhāvamabhyupemaḥ / athārthaprakāśarūpāyāḥ svayamprakāśatā vinivāryate, tataḥ pratītivirodhaḥ / kiñca pratītibalena 274yairekasyātmanaḥ kartṛkarmabhāvo 'bhyupagamyate, kathamiva te saṃvido 'pahnuvīran / api ca jñānamanumeyamiṣyate / tadanumāne nārthasattāmātraṃ liṅgam, tasya tadavinābhāvaniyamābhāvāt / athārthajñānamityucyate, tadapi notpattimātreṇa liṅgam / anavabhāsamāne utpannānutpannayoraviśeṣāt / na hyanavabhāsamānaṃ liṅgaṃ liṅginamanumāpayati / na cārthajñānasya jñānantarādhīnamavabhāsanam / na ca jñānāntarādavagamaḥ / jñānāntaradavagamena avagame cānavasthāprasaṅgāt / tasmādarthajñānaṃ svayamprakāśamevābhyupetavyam / 275 etena ye sukhādivanmānasapratyakṣaṃ jñānāntarameva jñānasadbhāve pramāṇamāhuḥ, te 'pi nirākṛtāḥ / svayamprakāśatvenāpyupapattau parādhīnatvakalpanānupapannetyuktameva / kintarhyanumīyate? jñānam / nanu na tat saṃvidaḥ svayamprakāśāyā bhinnamupalabhyate / satyam, ata evānumīyate / nanu kiṃ taditi na 276vidmaḥ / 277saṃvidutpattikāraṇamātmamanaḥsannikarṣākhyaṃ tadityavagamya parituṣyatāmāyuṣmatā / pramāṇulabhāvaṃ 278vivṛṇoti--- "mānatve saṃvido bāhyaṃ hānādānādikaṃ phalam / jñānasya tu phalaṃ saiva vyavahāropayoginī" // iti / yadā pramitiḥ pramāṇamiti bhāvasādhanamāśrīyate, tadā saṃvideva 279pramāṇam / tasyāśca vyavahārānuguṇasvabhāvatvāddhānopādānopekṣāḥ phalam / pramīyate 'neneti karaṇasādhane pramāṇaśabde ātmamanaḥsannikarṣādyātmano jñānasya pramāṇatve tadbalabhāvinī saṃvideva bāhyavyavahāropayoginīsatī phalam / 280"āpekṣikañca karaṇaṃ mana indriyameva vā / tadarthasannikarṣo vā mānañcetpūrvakaṃ phalam" // iti / yadā tu sādhakatamasya karaṇatvāttamapaścātiśayārthakatvādatiśayasya bāhyāpekṣatvādālokādyapekṣamindriyameva pramāṇam, tasya viṣayasannikarṣaḥ, tasya vā manaḥsannikarṣaḥ pramāṇam, tadāpi saṃvideva phalam, tadarthapravṛttatvāt sādhanānām / 281ye punaḥ pramāṇādabhinnaṃ phalamāhuḥ, te 'pi vādinaḥ kāryakāraṇyoraikyābhāvādevopekṣaṇīyāḥ / iti mahāmahopādhyāyaśrīśālikanāthamiśraviracitāyāṃ prakaraṇapañcikāyāṃ prakāṇapārāyaṇo prathamaḥ pratyakṣaparicchedaḥ samāptaḥ / 677 vimalāñjanaṃ nāma saptamaṃ prakaraṇam / prakaraṇārthapratijñā / 678apauruṣeye sambandhe siddhe śabdārthayordvayoḥ / prāmāṇyaṃ vedavākyānāmiti sa pratipādyate // 1 // iti / yadi pauruṣeya eva śabdānāmarthaissaha sambandho bhavet, tadā pramāṇāntaragocareṣvevār'theṣu puruṣāṇāṃ saṅketakaraṇaśakteḥ, 679apūrvakāryātmani ca vedārthe 680pramāṇāntarāṇāmavakāśābhāvena tatra saṅketābhāvāt, asaṅketite 681cāvācakatvābhyupagamāt682 durlabhameva vedavākyānāṃ prāmāṇyamāpadyate683 iti, arthavānevāyamapauruṣeyaśabdārthasambandhapratipādanayatnaḥ / vaiśaṣikamatena pūrvaḥ pakṣaḥ / 684tatra śabdārthasambandhaṃ poruṣeyaṃ pracakṣate / jagadīśvaranirmāṇāṃ vadanto vedavādinaḥ // 2 // iti / anādau hi vṛddhavyavahāraparamparāyāṃ satyāṃ 685vṛddhavyavahārasiddho vācyavācakabhāvaśśabdārthayorapauruṣeyaḥ prasidhyet / tathāhi---vṛddhānāṃ svārthena 686vyavaharamāṇānāṃ vākyamupaśṛṇvanto bālāśśabdaśravaṇasamanantarabhāvinā ceṣṭāviśeṣeṇaviśiṣṭārthaviṣayāṃ 687manīṣāmākalayanto688vācakatāṃ śabdasyādhyavasyanti, te 'pi vṛddhā yadā bālā āsan, tadā te 'pyanayaiva diśā vyutpadyante sma / yebhyaśca vṛddhebhyaste vyutpattimalabhanta, te 'pyanayaiva diśā vyutpattimalabhanta, te 'pyanyebhyo vṛddhebhya iti, vināpi saṅketayitāraṃ puruṣam, upapadyata eva śabdārthayoranādivṛ689ddhavyavahārasiddhassambandhaḥ690 / vṛddhavyavahārasyānāditvākṣepaḥ / no khalvanāditaiva 691vṛddhavyavahāraparamparāyā upapattimatī / tathā hi--- vidāṅkurvantu bhavantastanubhuvanādikaṃ sarvaṃ sāvayavamavasīyate / yacca nāma sāvayavaṃ, tadavayavavyatiṣaṅgasamāsāditātmalābham692 / paśyāmo vayaṃ tantuvyatiṣaṅgasamāsāditātmalābhaṃ paṭam, kaṭañca vīṇāsaṃyogasampāditasattākaṃ sāvayavam / eṣā dik antyāvayavibhyo 'vatarantī ādvyaṇukamavatiṣṭhate / paramāṇvośca parasparasaṃyogo niyato 'nyatarakarmajaḥ, ubhayakarmajo vābhyupagamanīyaḥ / karma ca paramāṇuṣvadṛṣṭavatkṣetrajñasaṃyogāt pratijñāyate / taduktaṃ"aṇumanasoścā'dyaṃ karmetyadṛṣṭakāritam" vai. da. a. 5. ā. 2. sū. 13 iti / anyasya kāraṇasyābhāvāt / na cādṛṣṭamalabdhasvavṛtti kāryāya paryāptam, acetanatvāt vāsīvat / na ca cetanānadhiṣṭhitamacetanaṃ vṛttimupalabhate / na khalvanadhiṣṭhitā vāsī vardhakinā vardhanāya pravartate / tadevamadṛṣṭaṃ kṣetrāsamavāyi cetanādhiṣṭhitaṃ kāryāya 694paryāptamiti darśanabalenāvaśyamabhyupagamanīyama695 / na cedamiha cintanīyam---ya eva kṣetrajñāḥ, ta eva teṣāmadṛṣṭānāmadhiṣṭhātāro696 bhaveyuriti, teṣāmajñatvāt / na hi te svasamavāyinī api dharmādharmalakṣaṇe 'dṛṣṭe svarūpataḥ, kāryato vā veditumīśate / ya eva ca yat svarūpataḥ, kāryato vā veditumīṣṭe, sa eva tasyādhiṣṭhātā / yathā---takṣā vāsyāḥ / tasmādanyaḥ kṣetrajñebhyassakalakṣetrajñasamavāyidharmādharmalakṣaṇādṛṣṭasākṣātkaraṇagocarācintanīyaśaktivibhavaḥ ko 'pi cetanātiśayo 'dhiṣṭhātā 697nityapratiṣṭhitassvatantro 'bhyupagantavyaḥ / na cedaṃ vācyaṃ kena pramāṇena tasya kṣetrajñeṣvasambhāvinī dharmādharmasākṣātkaraṇaśaktiravagamyata iti / yata eva pramāṇāt tasya sadbhāvo 'vagamyate, tata eva tasya jñānaśaktirapyavagamyata iti, antarbhāvitajñānaśaktirevāsau sāmānyatodṛṣṭānumānasya gocaraḥ / ata eva kathamasāvadhiṣṭhāsyatītyasyāpi paryanuyogasyānavakāśaḥ / kiṃ tasyādhiṣṭhāne prayojanamiti yo 'yamapi paryanuyogaḥ, sa cetanātiśayānumānāṅgīkaraṇena parākṛtaḥ / kṣetrajño hi cetanassvaprayojanamuddiśya pravartate / sa ca kṣetrajñavilakṣaṇo 'napekṣitaprayojana eva svatantraḥ pravartate / ata eva svātantryāt 698kadācit tasya pravṛttirupapattimatī / svātantryamapi tasya sattānumānasamadhigamyameveti, na 699pṛthakpramāṇasavyapekṣam / atassiddhaṃ tatprabhavasya tanubhuvanāderādimattvamutpattimattvañca, tathā'dimattayā vināśitvam / kṛtakā hi bhāvā dhruvabhāvivināśāḥ, tathā dṛṣṭacarā ghaṭādaya iti, nānāditvaṃ vṛddhavyavahāraparamparāyāḥ / tena 700puruṣasaṅketādeva 701śabdasyār'thapratipattihetutvamāstheyam / saṅketanibandhanaṃ vācakatvamitiśaṅkā / api ca 702devadattādipadeṣvavivādā tāvatpuruṣasaṅketanibandhanā vācakatā / taddarśanādgavādiśabdanāmapi tathāvidhatmevānumātumucitam / ayameva hi sāmānyatodṛṣṭasya viṣayo---yadanyatra dṛṣṭam, anyatrānumīyate / ayameva hi sāmānyatodṛṣṭasya viṣayo---yadanyatra dṛṣṭam, anyatrānumīyate / devadattādipadeṣu svābhāvikaṃ svārthabodhakatbamityapi na samīcīnam, pramāṇābhāvāt, 703puruṣasaṅketānapekṣatvaprasaṅgācca / na ca niyame saṅketasya vyāpāraḥ, prāksaṅketādaniyatārthapratyayodayaprasaṅgāt / kleśamātraphalamidamucyate---gavādiṣvapiniyatārthapratipattiḥ puruṣasaṅketāyattaiva, svābhāvikī tu 704svārthapratipādanaśaktirupayoginyeva viśiṣṭārthapratipattāvityalamamunā pratipannārthavighātinā vādenātinirbandhena / kiñca yathoditapramāṇabalasiddhe bhagavati sakalajagannirmāṇaikapravīṇe dharmādharmayossākṣātkartari705 tatkartṛkatvenāpi706 sidhyati vedānāmapūrver'the prāmāṇyamiti, mīmāṃsakānāṃ vidveṣamātranibandhano 'yaṃ pauruṣeyatvapakṣapratikṣepaḥ, mantrārthavādānāñca bhūyasāmamumarthamajjasā vadatāmanyathā varṇanamiti / siddhāntaḥ / 707autpattikastu sambandhaśśabdasyār'thena 708sammataḥ / vṛddhasaṃvyavahārasya pravāhānāditā yataḥ // 3 // iti // vedārthavidāmagragaṇyasya bhagavatassakalanayanidherjaiminerapauruṣeyaśśabdasyār'thena sambandho 'bhimataḥ / sa hi mene---yadyapi 709devadattādiśabdānāṃ puruṣasaṅketanibandhanaṃ vācakatvam, tathāpi gavādipadeṣvanumānaṃ na śakyate kartum / arthapratipattilakṣaṇasya kāryasyānyathāpyupapatteranaikāntikatvāditi / vṛddhavyavahāranibandhanāddhi svārthe vācakatvaśaktijñānādapi bālānāṃ śabdārthapratipattirdṛśyate / tenaikāntatassaṅketa eva kalpayituṃ na śakyate / api ca śaktijñānamātranibandhanā 710gavādiśabdānāmarthapratipattiriti pratyakṣamevaitat / na ca pratyakṣe sati kāraṇe kāraṇāntaramanumātuṃ śakyate / devadattādipadeṣu tu yasya saṅketanibandhanār'thapratipattirbhavati, tasya saṅketa eva kāraṇam / teṣvapi ye vyavahāradarśanādeva vācakatāmavagamyār'thaṃ pratipadyante, teṣāmapi vyavahāradarśanaprasūtaṃ śaktijñānamevār'thapratipattikāraṇam, na saṅketaḥ / kintu tatra saṅketapūrvaka eva vyavahāraḥ, arthapratipattiśca, tathā tatpūrvakamapi vācakatvajñānam / gavādipadeṣu tu sarveṣāṃ śaktijñānādeva vyavahārasambhavādarthāvagatiriti vaiṣamyam / nanu devadattādipadeṣu 71ma1saṅketadarśanāt, kimiti gavādipadeṣvapi pūrvabhāvī saṅketa eva na kalpyate / na / pratyanumānagrastatvāt / śakyate hi tatraivamanumānaṃ sambhāvayitum---pūrve hi pumāṃso gavādiśabdānāṃ sāsnādimatyarthe vṛddhavyavahārasiddhaśaktijñānādarthapratipattimanto gavādiśabdebhyassāsnādimadarthapratipattiyogitvādadhunātanapuruṣavadit i / tadevaṃ pratyanumānena712 niraste 'numāne, 713pramāṇavirahādapauruṣeyatvameva sidhyati śabdārthasambandhasya714 / ata idamapahastitam / yadāhurbāhyāḥ---"yajjātīyo yatassiddhassa tasmādagnikāṣṭhavat / 715adṛṣṭaheturapyanyastadbhavassampratīye" // pra. vā. pari. 3. ślo. 243 iti / vṛddhavyavahārasyānāditvasamarthanam / nanu siddhyedayaṃ manoratho yadi vṛddhavyavahāraparamparāyā anāditā syāt, sā tu prācīnanayanivāritā iti / atra vadāmaḥ / bhavatu sāvayavaṃ sarvamavayavasaṃyogārabdhasattākam, avayavasaṃyogāpāye vinaśvaramiti ca / tathāpyekadaiva 716sakalasya sambhavaḥ, vināśaścetyatra nāsti717pramāṇam / pratyuta yathādarśanamidameva tāvadavasātumucitam---krameṇa codayaḥ, krameṇa vilayaśceti / kiñca yathādyatanā janā mātṛpitṛsaṃyoganibandhanātmalābhāḥ, tathā pūrve 'pi janā janatvāditi śakyamevānumātum / na cāyamayonijānāṃ kevalena dharmādhipatyena, adharmādhipatyena ca saṃsvedajānāmiva sambhavo ghaṭate / jarāyujā---ṇḍajānāṃ tathā taddarśanābhāvāt718 / dṛṣṭānusāri hi sarvatrānumānam / tena saṃsvedajeṣu niyamena dṛṣṭaṃ na jarāyujā---ṇḍajayorapyayonijatvaṃ śakyate 'numātum / na hi pāṇḍaramātreṇa bāṣpādapi vahneranumānam / kintu yādṛśameva pāṇḍaradravyaṃ niyamena vahniniyataṃ pratipannam, tādṛśameva tasyānumāpakamucitam / īśvaranirākaraṇam / yaccedamuditaṃ719 dharmādharmau cetanātiśayādhiṣṭhitāviti, tadapyasiddhameva / yasyaiva tau kṣaitrajñasya, sa evādhiṣṭhātāstu / athājñatvāttasyādhiṣṭhātṛtvaṃ720 nopapadyata iti cet, tarhyanyasyāpi kathamupapadyate / na hi tasyāpi parapuruṣavarti dharmādharmajñānamupapadyate, kāraṇābhāvāt / na hi tasyendriyāṇi kāraṇam, indriyāṇāṃ tatra 721sāmarthyādarśanāt / na ca kevalaṃ manaḥ, kevalasya manaso 722bāhyeṣvapravṛtteḥ / na hi 723dharmādharmarahitasyeśvarasyendriyamanassambandho bhavati, dharmādharmanibandhanatvāt tatsambandhasya / atha kāraṇamanyadeveśvarabuddheḥ / tadayuktam / prasiddhakāraṇatvādbuddheḥ / prasiddhāni hi kāraṇāni buddheḥ / yatkāraṇaṃ hi yatkarayaṃ dṛṣṭam, tatkāraṇakameva taditi yuktam / anyathā cetanādhiṣṭhitā vāsī dṛṣṭeti, kathaṃ dharmādharmayorapi tadadhiṣṭhitatvaṃ bhaviṣyati / athākāraṇā nityaiveśvarabuddhiriti cet / tadapyasundaram / buddhitattvasya nityatvābhāvāt / nityā satī buddhireva na syāt / buddhimatā cādhiṣṭhānaṃ dṛṣṭam, na punaranyena / athādṛṣṭamapi buddhernityatvamaṅgīkriyate, tadā cetanānadhiṣṭhitatvameva kimiti nāṅgīkriyate / atha siddhe 'dhiṣṭhātṛtve, jñānamapi kalpyata iti / 724tadayuktam / 725jñānādyananubaddhasyādhiṣṭhātṛtvasya kāraṇābhāvāt pratikṣipte jñāne satyanumātumaśakteḥ / tena śakyajñānamevācetanaṃ cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā, tathādarśanāt / takṣādayo hi śakyajñānānyeva vāsyādīnyadhitiṣṭhanto dṛśyante, nānyāni / api cādhiṣṭhānārtho 'pi cintanīyaḥ / na tāvatsaṃyogaḥ, guṇatvena dharmādharmayossaṃyogābhāvāt / samavāyo 'pi parapuruṣasamavāyinordharmādharmayorīśvaraṃ pratyanupapannaḥ / vāsyādiṣu tu takṣādīnāṃ karasaṃyogādirevādhiṣṭhānam / tathā pravṛttirapi kīdṛśī / na tāvat kriyā, guṇabhūtayordharmādharmayoḥ kriyābhāvāt / utpattiścet, tarhi sā kṣetrajñādeva samavāyikāraṇāt, ātmamanassaṃyogāccāsamavāyikāraṇādabhisandhyādinimittakāraṇopagṛhītāditi / phaladānamiti cet / na deśakālāvasthādisahakārisahitābhyāṃ 726dharmādharmābhyāmeva phalam, na cetanavyāpārāpekṣam / vaiśeṣikābhimateśvaranirāsaḥ // yadapi kecidāhuḥ---paramāṇava eveśvarecchāvaśena pravartanta iti / tadapi na yuktam / kvacittathāvidhasyādhiṣṭhānasyādarśanāt / śarīre tathādarśanamiti cet / na / tasya kṣetrajñadharmādharmaparigṛhītatvāt727 / na paramāṇava eveśvaradharmādharmaparigṛhītāḥ, na ca tasyecchāmātreṇa pravṛttiḥ, kintu prayatnavaśāt / na cecchāyāmapi heturasti / na ca nityaivecchā, 728nityaṃ pravṛttiprasaṅgāt / api ca yathācetanatvāccetanādhiṣṭhitatvamanumīyate, tathā prayojanābhāvādapyanadhiṣṭhānamiti jñāyate / kataradatrānumānaṃ balīya iti 729cintayāmaḥ / tena yatraiva prayojanaṃ, 730tadevācetanaṃ731 cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā732, tathādarśanāt / api ca vyāptigrahaṇapūrvakamanumānam, anvayavyatirekābhyāñca vyāptiravagamyate / yathā ca cetano 'dhiṣṭhāteti pratīyate, tathā vigrahādimānapi / tenānumānaṃ pravartamānaṃ tathāvidhamevānumāpayet / na ca tasya dharmādharmau, paramāṇūn vā pratyadhiṣṭhātṛtopapadyata ityanadhiṣṭhānameva / tena vigrahādimadadhiṣṭhānayogyamevācetanaṃ cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā / nanvevaṃ sati prasiddhasyāpi 733dhūmādyanumānasyocchedaḥ prāpnoti / tathābhūtena hi mahānasādivartinā vyāptiravagatā, na tathāvidhasyānumānam / yathāvidhasyānumānam, na tathāvidhasya vyāptidhīsamaye 'navadhāraṇamiti / tadayuktam--deśakālādyupādhiparityāgena hi sāmānyena sambandhagrahaṇam / tenehāpi bhavatyeva yadvāsyādiṣu dṛṣṭam, tat dharmādharmayorapīti / yādṛśantu rūpaṃ vyāpakamupalabhyate, tadevānumātuṃ śakyate, nānyat / iha ca vigrahavattvādyapi vyāptyanupraveśīti, tadanumātavyam / na ca tadanumātuṃ śakyata iti cet / varaṃ cetanānumānatyāgaḥ734tadananubaddhasya 735tasyānumānāt / teneśvarasya 736sarvajñatānumāne hetvabhāvena jñānābhāvaniścayāt / tenānādireva vṛddhavyavahāraparamparā śabdārthāvagame hetuḥ / na ca sṛṣṭyādāvīśvarakṛtassaṅketaḥ, saṅketasyaiva kartumaśakteḥ / na khalvadyatanā janāḥ 737saṅketavākyasyār'thamanavabudhyamānāssaṅketaṃ pratipadyante / tasmādanādireva738 vṛddhavyavahāraparamparābhyupagamanīyā / evaṃ puruṣasya dharmapratītiṃ prati śabdamantareṇopāyābhāvānna pauruṣayatve vedasyā739pūrvakāryātmake vedārthe prāmāṇyopapattiriti, 740vedasyāpauruṣeyatvāśrayaṇam / vedānāmapauruṣeyatvanirūpaṇam / kathamapauruṣeyatvaṃ vedānām / ucyate--- 741karturasmaraṇāt / na cānumānamapi karturupapadyate / pramāṇāntareṇāpratīter'the742 puraṇāṇāṃ vākyasya racanāyāmaśakteḥ / kāṭhakādisamākhyāpi kartṛsadbhāvaṃ ja 743sādhayitumalam / 744pravacanenāpi tadupapatteḥ / mantrārthavādāstu na svātantryeṇār'thamavagamayitumīśate, kintu vidhyuddeśānusāreṇa tadanuguṇamarthamiti, na siddhārthapratipādane teṣāṃ prāmāṇyamiti, siddhamapauruṣeyatvaṃ śabdārthasambandhasyeti / dustarkatimiraṃ bhettuṃ śiṣyāṇāṃ dṛṣṭirodhakam / idaṃ śālikanāthena vihitaṃ 745milāñjanam // iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ vimalāñjanaṃ nāma saptamaṃ prakaraṇaṃ samāptam / tattvāloko nāmāṣṭamaṃ prakaraṇam / prakaraṇārthapratijñā / 746ātmatattve 747bahuvidhā vivādassanti vādinām / vayaṃ prābhākarāstattvanirṇayāya748 yatāmahe // 1 // iti / 749kecidbuddhimevā'tmānamicchanti, 750anye tu 751punarindriyāṇyeva, 752dehamevāpare / 753tathaike buddhīndriyaśarīravyatirekiṇamanumeyamāhuḥ, 754kecittu mānasapratyakṣagamyam, 755svayamprakāśañca / kecit, 756sakalapratītisiddhaṃ tvanye manyante / 757kṣaṇikañca kecidāhuḥ, kūṭasthanityamityapare / 758aṇuparimāṇaḥ, 759śarīraparimāṇaḥ, sarvagata ityādivādino vivadante / tathā 761sarvakṣetreṣvekameke762, 763pratikṣetrañca nānābhūtamityapare / tatra tattvanirṇayārthamidamārabhyate / siddhāntaḥ / 764buddhīndriyaśarīrebhyo bhinna ātmā vibhurdhruvaḥ / nānābhūtaḥ pratikṣetramarthavittiṣu bhāsate // 2 // iti / vijñānavādimatena śaṅkā / 765nanu na buddherbodhduśca bhedamupalabhāmahe / katham / yato"ghaṭamahaṃ budhye" iti buddherboddhāro766 bhinnamātmānaṃ pratipadyante / satyama, 767dvicandrādibodhavat, bimbapratibimbajñānavaccāyaṃ bhrama iti prāmāṇikāḥ / sahopalambhaniyamena ca buddherbodhduśca bhedo nirākriyate, bhedasyāniyamavyāptatvāt / 768vyāpakaviruddhopalambhena bādhyamānatvāt / tadāhuḥ---" / avibhāgo hi buddhyātmaviparyāsitadarśanaiḥ / grāhyagrāhakasaṃvittibhedavāniva lakṣyate // pra. vā. pari. 2. ślo. 354 iti / 769tathā ye 'pi buddheranyaṃ boddhāramicchanti, te 'pi satyāmeva buddhau tasya 770viṣaye boddhṛtāmāhuḥ / evañca saiva paraṃ boddhrī bhavatu, kṛtamanyena boddhrā / boddhā cā'tmā bhavatīti, buddhirevā'tmā / sā ca svayamprakāśā kāryakāraṇabhāvenānādisantānavāhinī svāpa-mada-mūrcchādiṣvabhibhūtatayā punaḥ punaranusandhānapathaṃ 771nā'yāti / vahati tvasau tāsvapi daśāsu, anyathā jāgradidādiṣu buddhyudayāsambhavāpatteḥ / sa cāyamanādibuddhisantāno 'nādivāsanā772nibandhanassaṃskāryadarśanādhyavasitabhedassamudayavaśavartī saṃsarati / 773mārgarūpasākṣātkāronmūlitasakalasattvadṛṣṭivāsanānubaddhastūcchinnassamudayaḥ pratimucyate, tathā tāyināṃ 774cāṅgīkṛtasantānocchedaḥ / tadāhuḥ---"pradīpasyeva nirvāṇaṃ vimokṣstasya 775tāyinaḥ" // iti / deśikānāñcānekajanmābhyāsasvātmībhūtabrahmādistambaparyantajagadvyāp imahākaruṇānāṃ 776viśuddhacittasantāno 'nanta iti / tannirāsaḥ / tadidamasāram / pratītisiddhasya buddherboddhuśca bhedasya 777nirākaraṇānarhatvāt / sahopalambhaniyamastu yathā bhede 'pyupapadyate, tathātraiva vakṣyāmaḥ / 778nirākṛtaścāyaṃ bāhyārthasiddhāvṛjuvimalāyām / buddhireva paramastu, alaṃ boddhreti yaduktam / tadapi kālpanike boddhari yuktaṃ vaktum / sākṣātpratītisiddhe tu nāvakāśo 'syāsatpralāpasya / svāpādiṣvapi buddhiranuvartata iti yaduktam, tadapi pramāṇābhāvādasāram / jāgarādiṣu buddheratraiva kāraṇaṃ vakṣyāmaḥ / indriyātmavādopanyāsa-tannirāsau / evaṃ tarhi bhavantvindriyāṇyeva779 cetanāni, evaṃ buddherboddhuśca bhedāvabhāso ghaṭiṣyate / bhavedetadevaṃ yadi darśanasparśanābhyāmekārthapratisandhānaṃ780 na syāt / "yadahamadrākṣaṃ tadahaṃ spṛśāmī"tyatra pratisandhātaikaḥ pratīyate / smaraṇañcendriyārthānāṃ tattadindriyāpāye 'pi yadupalabhyate, tadindriyacaitanye 781nopapadyate / dehātmavādaśaṅkā-nirākaraṇe / 782astu tarhi deha evā'tmā, na tatremau doṣau prasajyete / maivam / jñātā hyātmā, na ca dehasya jñātṛtā sambhavati / 783tathāhi---deho nāma pārthivo dravyaviśeṣaḥ / nanu pārthivatve tasya bhūtāntaraguṇānupalambha784 āpadyeta / neti brūmaḥ / bhūtāntarasahitasya bhūtāntarasya na785kāryāntarāmbhakateti vadāmaḥ, na punarmitho 'pi bhūtāni na saṃyujyanta itayācakṣmahe / 786atassaṃyuktabhūtāntaraguṇopalambho nānupapannaḥ / kathaṃ punarārambhakatvāsambhavaḥ / ucyate---na tāvatpañcānām, caturṇāṃ vā sambhūyā'rambhakatvaṃ sambhavati / cākṣuṣācākṣuṣadravyārabdhasya tatsamavāyino 'cākṣuṣatvāpatteḥ / yat khalu cākṣuṣācākṣuṣadravyārabdhaṃ yatsamavetam, tanna cākṣuṣam, vāyuvanaspatisaṃyogavat / cākṣuṣaśca dehaḥ / ato na 787pañcabhiḥ, caturbhirvā samārabdhaḥ, ākāśānilayoracākṣuṣatvāt / ākāśasyācākṣuṣatvanirūpaṇam / kathaṃ punaracākṣuṣaṃ nabhaḥ ? acākṣuṣasya sattāpi kiṃ prāmāṇikamityetadapi cintyam / ucyate---acākṣuṣaṃ vyoma dravyatve satyarūpitvāt, ātmavat / nanu nārūpaṃ gaganam788 / taddhi dhavalam, utpalapalāśaśyāmalaṃ 789vopalabhyate / 790ucyate---dhavalimā hi prāyeṇa taijasa eva nīhāre, tauhino vā,ontadapagame tadanupalambhāt / yadayaṃ punarniśi nīlimevāvalokyate, nāsau nabhasaḥ / kasya tarhi ? na kasyacit / kathaṃ punarguṇaḥ, na kasyacit ? satyam // guṇa evāyamasiddhaḥ / nanu pratītibalena siddha eva / satyam, sidhyedyadi pratītireva sidhyet, sā tu kāraṇābhāvānna siddhā / nanu cakṣureva kāraṇam / na / ālokopakārānapekṣasya cakṣuṣo 'prakāśakatvāt / tenāpratītāvevāyaṃ pratītibhramo mandānām / 791ato divā tadanupalambhaḥ / anyathā saurībhirbhāmiranugṛhītaṃ cakṣussphuṭataraṃ vyomni nīlimānaṃ prakāśayet / prakāśayet / rūpañca sparśasahacaritamiti, sparśavattvaṃ nabhasassyāt / tataśca sarvamūrtadravyapratighātaprasaṅgaḥ / kecittu tamaso nīlimā gaganasyevopalabhyata ityāhuḥ / tadasadityeke / tamaso niṣpattyanavakḷpteḥ / rūpavattvena hi namo dravyaṃ syāt, taccānekadravyārabdhaṃ saccākṣuṣaṃ bhavet, na ca tāni dravyāṇi santi / santi cet, diva'pyarābheran / ato 'ndhānāmivāsau nīlimābhimāne nabhasa eveti yuktam / tamaso nirākaraṇām // yaccedamucyate---chāyaiva tamaḥ, sā ca 795calatvā-calatva-mahattvā-mahattva-dūratvā-sannatvādiguṇayoginī vastubhūteti / 792tadapyasāram / 793niṣpattyanavakḷptereva / yacca calatvā---calatvādikamupanyastam / tadapi sthūladarśitayā / tathāhi---āloke 'pavārite chāyeṣyate,794 tato 'pavāritālokabhūbhāgādibhāvavyatirekiṇī na rūpāntaravacchāyā dṛśyate / tena manyāmahe---apavāritālokabhūbhāgādikameva chāyeti / etena calatvā-795calatva-mahattvā-mahattva-dūratvā-sannatvādīni samarthitāni / yatatu tejasaḥ pratirodhi dravyam, yat yathā yathā sañcarati, tathā tathā ālokaḥ pratimucyate, pratirudhyate ceti, calatīva chāyā pratibhāti / anyathā śarīre calati, kimiti chāyāpi calet / 796calanahetvabhāvāt / etenācalati śarīre 'calatvaṃ vyākhyātam / saṃkhyāparimāṇayogi797 mahattvam, tadabhāve kathamiva 798chāyeyamutpatsyata ityalamanayā sthūladarśinaḥ kathayānanubaddhayā / nanu bhūbhāgādereva chāyātve kathaṃ dravyāntareṇa 799vyapadeśaḥ"asya chāyeyami"ti / ucyate---apavāritālokabhūbhāgādirevachāyetyuktam / tatra yenāpavāraṇam, 800tadapekṣayā yujyate tadvyapadeśaḥ / evañca smṛtikārāṇāmapi--- "801nā'krāmetkāmataśchāyām" ityevamādiko vyavahāra upapannaḥ // yo 'pi ca śāstrakārāṇāṃ vyavahāraḥ 802"chatragṛhādīnāṃ tulyaṃ cchāyālakṣaṇaṃ kāryami"ti sa ālokāpavāraṇābhiprāyeṇa varṇanīyaḥ / 803nanu cā'lokāpavāraṇe 804bhūbhāgāderadarśanaprasaṅgaḥ / maivam / pracuratarālokāvayavasaṃyogastatra vāryate, 805alpāstu tejovayavāssamantatassañcarantassaṃyujyanta eva / yatra tu sarvarthā teṣāmasaṃyogaḥ, sa mahānandhakāra iti niravadyam / yacca visphāritākṣaḥ kūpādiṣu jalamadhyastha suṣiramadhyakṣamīkṣata ityucyate, tatrāpi tejovayavāḥ kūpanemilabdhāvacchedāstathā pratīyanta 806ityuttaram / ākāśasyākasiddhiśaṅkā / na caivaṃ satyākāśasyāsiddhireva / śabdalakṣaṇaguṇānumānasiddhatvāt / nanu guṇataiva śabdasyāsiddhā, dravyatvena vādibhirabhyupetatvāt / yadāhuḥ---"varṇātmakāśca ye śabdā nityāssarvagatāstathā / pṛthagdravyatayā te tu na guṇāḥ kasyacinmatāḥ" // sa. da. kau. 92 pṛ. iti / tannirāsaḥ / 808tadidasamāram / ekendriyapratyakṣatayā 809rūpādivadguṇatvasiddheḥ / na ca vāyunānaikāntikatvam / tasya vāyoratīndriyatayābhyupetatvāt / ye 'pi caindriyakaṃ vāyumicchanti, teṣāmapi "sparśavirahe satī"tiviśeṣaṇopādānādadoṣaḥ / evaṃ siddhaguṇabhāvaśśabdo guṇinamanumāsyati810 / tasya bhūjalādibhāvāvagame kāraṇābhāvād 811dravyāntarameva tadavatiṣṭhate / apratītasāmānādhikaraṇyaguṇabhedena bhedāvagamāt / nanu mukhādigataśśabda upalabhyate / netyucyate / śrotram prāpyakāri bahirindrayatvāt 812tvagindriyavat / 813tatra na tāvacchotraṃ mukhādideśaṃ gacchati, pratyakṣā hi karṇaśaṣkulī svadeśasthā dṛśyate / nāpi mukhaṃ śrotradeśamupasarpati, tasyāpi svadeśa evopalambhāt / ataḥ śrātragata eva śabdo gṛhyate / bhrāntistveṣā mukhe śabda iti / na ca guṇabhūtasya śabdasya saṃyogalakṣaṇā prāptirupapadyata iti / samavāyalakṣaṇaiva tasya prāptiḥ / evañca śabdaguṇatvācchotrasya, yacchabdaguṇakaṃ dravyamākāśapadāvedanīyam, tadeva śrotramiti siddham / nanu pārthivo karṇaśaṣkulī śrotramastu, saṃyuktasamavāyena cā'kāśagataṃ śabdamupalabhatām / naitadevam / na hi sākṣāt 814prāptisambhave praṇālīsamāśrayaṇamupapannam / nāpi 815tryātmakaṃ śarīraṃ 816guṇāntaraprādurbhāvaprasaṅgāt817 / bhū-jala-tejāṃsi hi yathākramamanuṣṇāśīta-śīto-ṣṇasparśāni / tairārabdhaṃ dravyaṃ etatrayavilakṣaṇasparśamāpadyeta, citrapaṭavat / yathā sitāsitāditantusamārabdhaḥ paṭastanturūpavilakṣaṇarūpaḥ, tathā śarīramapyārambhakadravyasparśavilakṣaṇasparśaṃ bhavet / anuṣṇāśītasparśañcaitadupalabhyate / 818etena dvyātmakatāpi niṣiddhā // kiñca gandhasya pārthivadravyasamavetasyaikākino gandhāntarārambhakatvānupapatteragandhaṃ śarīraṃ syāt / bhū---tejasoḥ, aptejasorvā'rambhakatve 'gandhavatvam, arasatvamevaṃ veditavyam / ato 819rūpa-rasa-gandha-sparśayogi śarīraṃ pārthivameva / jñānañca viśeṣaṇuṇaḥ / kāryadravye ca viśeṣaguṇaḥ kāraṇaguṇapūrvaka eva, rūpādivat / na ca kāraṇabhūteṣu pārthivaparamāṇuṣu820 jñānamasti / tadārabdhe dravyāntare ghaṭādāvadarśanāt / cārvākamatena śaṅkā-nirāsau / syādetat---madaśaktivaccaitanyamapīti / yathā--- 821madaśaktiḥ pārthiveṣu paramāṇuṣvasatyapi tadārabdhe kāryadravye surākhye niṣpadyate, tathā caitanyamapi niṣpatsyata iti / tanna / śakteraviśeṣaguṇatvāt / śaktyākhyo hi hi guṇaḥ sarvadravyeṣu tattatkāryaviṣayaḥ kāryasamadhigamyo 'bhyupagamyate / caitanyantu na822 dehvādanyatra vidyata iti, viśeṣaguṇo 'sau / api ca dravyāntarasaṃyogādakāryabhūteṣu pārthivaparamāṇuṣvakāraṇaguṇapūrvako 'pi madaśaktyākhyo guṇo nānupapannaḥ / tadādabdhe kāryadravye surākhye kāraṇaguṇapūrvaka eva / caitanyantu na pratyekaṃ paramāṇuṣvabhyupagamyate / tasmāccharīrādanyasya guṇo jñānamiti, dehavyatiriktapuruṣānumānaṃ draṣṭavyam / vijñānavādimatena śaṅkā-nirāsau / 823syānmatam---guṇatvameva 824jñānasyā siddhamiti / 825tanna / dravyāśritatvāt, nirguṇatayā ca saṃyogavibhāgau prati nirapekṣakāraṇatvābhāvena guṇatvasiddheḥ / na ca vācyaṃ dravyāśrita826tvamevāprasiddhamiti / kāryatvāt / na hi kāryaṃ 827kiñcidadravyāritamātmānaṃ labhate / evaṃ sukhādibhyo 'pi dehātiriktapuruṣānumānaṃ veditavyam / ahaṅkārāvalambanena punardehātmavādapratyavasthānam / naitadevam / "ghaṭamahaṃ jānāmī"ti 828jñāturahaṅkārāspadībhūtatvāt"ahaṃ gacchāmyahaṃ sthūlaḥ" ityādāvahvaṅkārasya śarīra eva pravṛttyavivādāccharīrameva pratyakṣaṃ jñātṛ pratīyate, pratyakṣavirodhe cānumānamātmānaṃ na labhata iti / vaiśeṣikaguṇo 'pi jñānaṃ829nakāraṇaguṇapūrvakamiti, pārthivaparamāṇuṣvavidyamānamapi jñānaṃ śarīre sambhaviṣyatīti, na śarīrādanyasyānumānam / nanu śarīrasya caitanye mṛtaśarīre 'pi tat syāt / na / tasya viguṇatvāt / maraṇena śarīraṃ viguṇamityavivādam / nanu mamedaṃ śarīramiti dehātirikte 'hvaṅkāro niviśate / na / abhede 'pi 830bhedopacāro 'yaṃ"śilāputrakasya śarīrami"tivat / anyathā mamā'tmetyapi 831vyavadeśādātmāntaramapyāśrīyeta / ye 'pi ca sukhādayaḥ, te"cāhaṃ sukhī"tyahaṅkāraviṣayasambandhi832tayāvagamyamānāśśarīrasamavāyina eva, ato na tadvyatirekiṇamātmānamanumāpayitumīśate / śarīravikārahetutvācca teṣāṃ sutarāṃ śarīraguṇatvam1 833na hyatadguṇastaṃ guṇinaṃ vikartumutsahate // vikriyate hi śarīraṃ 834nayanavikāsamukhaprasādaromaharṣādibhiḥ / sukhādiṣūtpanneṣu tatra śarīre vikārye vikāraṃ prati samavāyikāraṇabhūte, tatpratyāsannenaivāsamavāyikāraṇenāpi bhavitu yuktam / na ca śakyaṃ vaktuṃ sukhādimadātmasaṃyoga eva śarīrasamaveteṣu vikāreṣvasamavāyikāraṇamastviti, pramāṇābhāvāt / siddhe hyātmani syādeṣā kalpanā, sādhye tvavyavahitānāmeva kāraṇatociteti, na dehātiriktātmānumāne sukhādīnāṃ 835sāmarthyam / tannirāsaḥ / atrocyate---syādetadevaṃ yadi dehātirikto nopalabhyate jñātā / "ghaṭamahamupalabha" iti ghaṭasyānubhavitā śarīrātiriktaḥ pratibhāsate / śarīraṃ hi karacaraṇādyavayavayogi836 / na ca ghaṭādyanubhavasamaye tasyāvabhāso 'nvayī / avaśyañca jñāturavabhāso meyānubhaveṣvanuvartata ityāstheyam / anyathā svaparavedyayoranatiśayaprasaṅgāt837 / "ahaṃ gacchāmī"ti pratipattisamaye 'pi pratipattā śarīrātiriktaḥ 838pratipattṛsvabhāvo gantāraṃ dehaṃ pratipadyamānaḥ pratīyata eva / tatra lākṣaṇiko 'haṃśabdānuviddhastu śarīre pratyayaḥ / mamā'tmetyatrāpi lākṣaṇikaśśarīra eva mamakāraḥ / yasatu cetanaḥ, tatrāsmacchadvo mukhyaḥ / na ca śarīraṃ cetanam, 839citisamavāyābhāvāt / śarīrātiriktavastvantarasamavāyinī hi cetanā cakāsti / nanvātmadharmabhūtā ceccitiḥ, tarhi viṣayāsaṃsparśinī kathaṃ prativiṣayaṃ vibhajyate / ucyate---pratibhāsasiddhā tāvaccetanasamavāyinī citiḥ / anāgatā---tītasaṃvedane ca vyaktameva viṣayānāśritatvam / pratikarmapravibhāgastu 840vyavahārānuguṇasvabhāvatvācciteḥ / yadvyavahārānuguṇāyā citiḥ, tadīyāsau vyapadiśyata iti, na kiñciddhīnam / pratyabhijñopanyāsaḥ / nanvevaṃ prathamadarśane 'pi dehādvyatireke siddhe"'nyedyurdṛṣṭe 'paredyurahamidamadrākṣami"ti pratyabhijñopanyāso 'narthakaḥ / ucyate---vyatirekasiddhāvapi sthiratayā kriyāvattvasiddhaye / pratyabhijñopanyastā / asthiratve hi tata eva kādācitkakāryasiddheḥ,tatsiddhaye na kriyānumānaṃ kramate / akriyasya kartṛtavam, bhektṛtvañca 841kālpanikaṃ syāt / kartā bhoktā ca yajñāyudhivākyenā'kṣiptassamarthayitavya iti, upayuktaḥ pratyabhijñopanyāsaḥ / yadā cāyamātmā pratyabhijñāyate, tadā 842yo 'sau cidātmā tasya dharmaḥ, nāsau tanmātraprabhavaḥ kadācidudiyāt / sadā sannihitakāraṇakaṃ hi kāryaṃ na kādācitkaṃ bhavet / kāraṇāsannidhānanibandhano hi 843kāryodayavyākṣepaḥ / tasmādayamātmā samavāyikāraṇabhūtaḥ kiñcidasamavāyikāraṇabhatamapekṣate / tatra kecit--- 844jñānalakṣaṇaṃ vyāpārāntaraṃ tatsamavetamevāsamavāyikāraṇamāhuḥ / 845tattvanupapannamiti manyāmahe / yatastasyāpi kiñcidasamavāyikāraṇamanusaraṇīyam / tacca varaṃ citerevāstu, taccā'tmamanassannikarṣākhyam / tasya cāsamavāyikāraṇaṃ 846manasa eva parispandaḥ / tasyāpyātmamanassannikarṣāntaramātmasamavetaṃ prayatnam, adṛṣṭaṃ vāpekṣamāṇamasamavāyikāraṇam / prayatnā-dṛṣṭayoścā'tma-manassannikarṣāntarameveti, anādireṣā kāryakāraṇaparamparā bījāṅkuravaditi veditavyam / manasassvīkāre pramāṇopanyāsaḥ / manaso 'bhyupagame ca sakalātmaguṇodaya eva pramāṇam / buddhi-sukha-duḥkhecchā-dveṣa-prayatnā-dṛṣṭa-saṃskārāṇāṃ navānāmapi 847vaiśeṣikātmaguṇā7nā848 mātmamanassaṃyogenaivotpatteḥ / tatra buddhissvasaṃvedanasiddhā pramiti-smṛtirūpā / sukha-duḥkhecchā-dveṣa-prayatnāstu mānasapratyakṣavedyāḥ / na ca duḥkhābhāvamātraṃ sukham / duḥkhābhāvasya 849sukhānupalambharūpatvāt / 850tadviyuktātmopalabdhereva duḥkhānupalambharūpatvāt, atmopalambhātiriktasukhopalambhācca / saṃskārasya tu smṛtilakṣaṇameva kāryaṃ 851gamakam / anubhūtaviṣaya eva smṛtirbhavatītyanubhavādhīnaṃ852 kañcidātmano 'tiśayamupakalpayati / adṛṣṭantu dharmādharmalakṣaṇamāgamaikagamyam / na ca kevalādātma-manassannikarṣādeva rūpādyavagamaḥ, andhādīnāmabhāvāditi, cakṣurādīni bahirindriyāṇyaṅgīkriyante / pañcadhā ca bāhyarūpādyupalambhalakṣaṇakāryavyavasthāpanātpañca cakṣurādīni kalpyante / manaḥprabhṛtīni ṣaḍindriyāṇi yasminnāyatante, tadindriyāyatanaṃ śarīram / śarīratraividhyanirūpaṇam, udbhijjaśarīrasya nirākaraṇañca / tacca---jarāyujā-ṇḍaja-saṃsvedajabhedabhinnaṃ trividham / udbhijjantu śarīraṃ na bhavatyeva / 853bhogānupalambhāt, tadāyatanaṃ hi tatprayojakam, vṛkṣādikasyendriyāyatanatve pramāṇābhāvāt / 854yadapi---" / śmaśāne jāyate vṛkṣaḥ kaṅkagṛdhraniṣevitaḥ" // iti 855niṣiddhācaraṇaphalatvasmaraṇādudbhijjaṃ śarīramavabhāti856 / tadapyanupapannam / 857tasminnaṃśe pramāṇābhāvāt / smṛternirmūlatayā mukhyārthatvānupapatteḥ / na ca veda eva mūlamavakalpate, akāryārthatvāt / 858nañvidheḥ niṣidhyamānānuṣṭhāne pratyavāya ityatrār''the 'gamakatvābhāvāt / yadyapi śaṃyvadhikaraṇa mī. da. 3.4.10. siddhāntaparyālocanayā niṣiddhādapi kutaścitpratyavāyodayaḥ, tathāpi vṛkṣādirūpaśarīraphalatāvasātuṃ na śakyate, phalatayānvayāyogyatvāt / yasya hyanvayayogyatvamavadhāritam, tasya vākyārthānupraveśitvam, yasya 859tvanvayayogyatvāsambhavaḥ, tasya 860vākyārthānupraveśitāpi nāsti,"vahninā siñcedi"tivat / yastu vede tathābhūtārthaprayogaḥ, sa gauṇaḥ, lākṣaṇiko vā varṇanīya iti, atrāpi gauṇyā, lakṣaṇayā vā vṛttyā varṇanīyam / atastrividhameva śarīram / 861yatpunarapārthivamayonijaṃ śarīraṃ kevaladharmādhipatyanibandhanaṃ kaiścidabhyupagamyate, tat sarvaśarīrāṇāṃ pārthivatvāvyabhicārānnānumātuṃ śakyate / manonirūpaṇam / sarvaśarīreṣu manaḥ, tvakcāviśiṣṭamindriyadvayam / manaścāntaśśarīraṃ paramāṇuparimāṇam / tat khalu dravyabhūtaṃ saṃyogaguṇabhāgitayeṣyate / dravyañca dvividham---anekadravyam, adravyadravyañceti / tatra manaso 'nekadravyatve kalpanāgauravam, āramyārambhakadravyābhyupagamaprasakteḥ / adravyadravyatve 'pi 862paramamahatvābhyupagama ātmanā saha 863saṃyogāsambhavaḥ / na hi 864paramamahatoraparispandayoranavayavayośca saṃyogopapattiḥ // trividha eva saṃyogaḥ---anyatarakarmajaḥ, ubhayakarmajaḥ, saṃyogajaśceti / tasmāt 865paramāṇuparibhāṇaṃ manaḥ / tacca sadakāraṇatvānnityam / āśutarasañcāricatat, āśutarendriyādhiṣṭhānadarśanāt / na hi tadanadhiṣṭhitamindriyaṃ svaviṣayamavasāyayitumalam, anyatra vyāsaktacittasya viṣayāntarāpratīteḥ / tasya manaso 'nādirdharmādharmāpekṣaḥ kṣetrajñena saha saṃyogaḥ, dehāntarasaṃyogaśca tasmādadṛṣṭāpekṣādātmamanassannikarṣādutpannasya karmaṇaḥ prasādena / so 'yamātmā bhoktā, bhogāyatanaṃ---śarīram, bhogasādhanāni---indriyāṇi, bhogyāḥ---sukhādayaḥ āntarāḥ, bāhyāśca pṛthivyādayaḥ, bhuktiśca---vittiḥ---sukhaduḥkhānubhavaḥ, iti pañcasu vidhāsu sarvaṃ tattvaṃ parisamāpyate / ātmani pramāṇanirūpaṇam / kena punaḥ pramāṇenāsyā'tmanaḥ pramitiḥ,866 apramīyamāṇatve cāsya sattopagamo nirnibandhanaḥ / tate kecidāhuḥ---mānasaṃ pratyakṣaṃ sukhādiṣvivā'tmani pramāṇamiti / tadayuktamiti prābhākarāḥ / na hyekasya kartṛtvam, karmatvañca svāpekṣamupapadyate, svātmani kriyāvṛttivirodhāt / na cāhamiti saṃvidvaśenāvirodhaḥ, svayamprakāśatvena, viṣayapratītigocaratvena vā tadupapatteḥ / viṣayaissahopalambhaniyamaścaivaṃ satyupapannaḥ / anye manyante---svaprakāśāya hi pramāṇamaprakāśasvabhāveṣu viṣayeṣva pekṣyate, prakāśasvarase svātmani prakāśāpekṣā mudhaiva, saṃvittivat / saṃvittessvaprakāśatvavicāraḥ / pramāṇaphalabhūtā hi saṃvinttiravaśyaṃ svayamprakāśābhyupagamanīyā / anyathotpannāyāmapi tasyāmaprakāśamānāyāṃ viṣayāṇāṃ viditatvāvedane viditatvavyavahāro na syāt, na ca vācyaṃ vyavahārayogyataiva viṣayeṣu puruṣasya saṃvit, sā vyavahāra utpanne phalenānumīyate / yato vyavahārapravṛtterapi purastādviditatvaṃ viṣayāṇāmanusandhīyata iti 867sarvajanasammatametat / nāpi mānasapratyakṣasamadhigamanīyā saṃvit / svayamprakāśatvenāpyupapattau satyām, tatkalpanāyāṃ pramāṇābhāvāt / viṣayeṣu hi sthāyiṣu svayamprakāśeṣvabhyupagamyamāneṣu svāpādidaśāḥ puruṣāṇāmanupapannāssyuḥ / saṃvidi tu svayamprakāśāyāṃ naiṣa doṣa āpadyate, svāpādiṣu tasyā evāsatvāt / viṣayāstu pratyabhijñābalalabdhasthemānaḥ puruṣāṇāṃ svāpādidaśāyāmapi na santīti na śakyamabhidhātum / tataste parāyattaprakāśāḥ / saṃvittistu svayamprakāśeti, siddho dṛṣṭāntaḥ / 868svayamprakāśasya sattopagamo na pramāṇāntarāyattaḥ / evañca turīye 'pi prakāśo noparamate / ata eva ca mokṣasya 869puruṣairneṣyeta / etadapi prāmāṇikāgragaṇyā na sādhvityāhuḥ / svarasaprakāśatve puruṣasya jāgratsvapnaturīyeṣviva suṣuptāvapi prakāśāpatteḥ, svāpastebhyo na bhidyeta / na hi svārasikasyocchedaḥ, āvaraṇaṃ vā sambhavati / 872yatvidaṃ kenacitpralapyate-svārasikamapi pārthivānāmaṇūnāṃ śyāmatvaṃ pākapadāvedanīyenāgnisaṃyogena nivartata iti / tadasat / yadakṛtakaṃ tatsarvamavināśi digādivat / akṛtakaśca śyāmimā pārthivānāmaṇūnāmityanumānagrastattvānnā'daraṇīyam / svārasikatā ca pārthivānāmaṇūnāṃ śyāmatayā na siddhā, lauhityasyeva tasyāpi pākajatvopagamāt / sadakāraṇatvameva 873nityatvam / akāraṇamapi cedanityam, na nityalakṣaṇaṃ 874kiñcidavakalpate / svamatanirūpaṇam / tattvavidastvācakṣate---nā'tmā viṣayānanuviddho 'vabhāsate, na ca viṣayā boddharyanavabhāmāne bhāsanta iti tāvat siddham / tatra yadetat viṣayeṣu prāmāṇam, tajjanitaiva yā saṃvit sā puruṣaṃ, svaviṣayāṃśca viṣayīkurvantī samudīyate / tatsaṃvittiphalabhāgitve 'pi puruṣasya na karmatā, kintu kartṛtaiva gantṛvat / yathā---gamanaphalasaṃyogayogino 'pi875 ganturna karmatā, kintu kartṛtaiva, tathā boddhurapi veditavyam / parasamavāyikriyāphalayogi hi karmeti karmajñāḥ / ata eva ca sahopalambhaniyamo 'pi 876viṣayavettṛsaṃvittīnāmupapannaḥ / evañca viṣayavittigocaratbādātmano viṣayavedanopāyoparamāt877 svāpādiṣvaprakāśo yukta eva878 / turīye 'pi sambhūtasakalopalambhopāya ātmā 879sanmātrāvastha evāvatiṣṭhate / duḥkhanivṛttireva mokṣa iti svamatavarṇanam / na ca mokṣasyāpuruṣārthatā, sāṃsārikavividhaduḥkhoparamarūpattvānmokṣasya / duḥkhoparamo hi puruṣairarthyate / na cedaṃ yuktam---yathā nikhiladuḥkhoparamarūpatvāt paramapuruṣārthatvam, tathā 880sakalasukhocchedarūpatvādapuruṣārthatāpīti / yataḥ sāṃsārikaṃ sukhaṃ vivekinassādhanaparatantralakṣaṇatayā, 881kṣayitālakṣaṇatayā ca duḥkhakavalitaṃ duḥkhameveti manyamanā nā'tyantamādriyante / ata 882eva mokṣāyottiṣṭhante / evañca 883paramānandābhyupagamo 'pi mandaphala eva / na ca pramāṇamapi 884tatrāvakalpate, śrutīnāṃ siddhavastubodhakatvābhāvāt, pratyakṣavirodhaśca / na saṃsarantastathāvidhamānandamanubhavanti / na cābhibhūtatayānanubhavaḥ / svārasikasya svayamprakāśasyā'nandasyābhibhavāyogāt / na ca paramapremāspadatayā'tmana 885ānandarūpatāsiddhiḥ, ātmani premāsiddheḥ / śarīropaghāti hi duḥkhodayāttadupaghātaparihāraṃ sarve prārthayanta ityātmani premābhimānaḥ / kiñca saṃsāriṇāṃ svārasikaḥ paramānando nānubhūtapūrva iti, kathaṃ tannibandhanamātmani 886prema / ato viṣayaviśeṣasambhogaja887 evā'nanda iti sundaram / mokṣastu sāṃsārikaduḥkhopaśamātpuruṣārtha iti puṣkalam / maṇḍanamiśramatānuvādaḥ / kaḥ punareṣa mokṣaḥ ? avidyāstamaya iti kecit / yat ekamevādvitīyamasaṃsṛṣṭaṃ sakalopādhipariśuddhaṃ brahmatattvam, tat anādyavidyāvaśena śarīrādisadvitīyamivopādhikaluṣitamivāvabhāsamānaṃ887 labdhajīvavyapadeśaṃ sat, baddhamiva 888lakṣyate / ato 'nādyavidyaiva saṃsāraḥ, nikhilavikalpātītapariśuddhavidyodayāt tadastamaya eva mokṣa iti / tannirāsaḥ / 889tadidaṃ śraddhāmātravijṛmbhitamiti890 pramāṇaparatantrāḥ / syādetadevaṃ yadyadvaitaṃ kasyacitpramāṇasya gocaraḥ / na caitadittham, na khalvadvaitaṃ kasya cit pramāṇasya gocaraḥ / syānmatam, pratyakṣameva vidhimātropakṣīṇavyāpāramaparispṛṣṭānyonyabheda891madvitīyamekaṃ tattvaṃ sākṣātkarotīti / tadasat---satyaṃ vidhāyakameva pratyakṣam / tacca vidadhadapi 892rūpaṃ rūpatayā, rasañca rasatayā vidadhāti, na punassarvamekatā, 893yathā rūpe 894dhārāvāhinī buddhiḥ, tathābhūtaiva yadi rase 'pi syāt, tadā bhavedeva pratyakṣeṇa895 sākṣātkṛtamadvaitam / na tvetadevamiti sarvapratipattṛsvasaṃviditam / yacca prameyavikalpena sāmānyameva vastviti sthāpayitvā, sattāyā mahāsāmānyarūpatvāt tāvanmātrameva sattvamiti sādhitam / tadapi gaganagrāsakalpam / sattvaṃ na viśeṣamātraṃ vastu, sarvatrā / navṛttapratibhāsapravedanīyasya sāmānyasyāpahvotumaśakyatvāt / nāpi sāmānyaviśeṣātmakamekaṃ896 vastu, ekasya dverūpyavirodhāt sāmānyaviśeṣau tu parasparasambaddhe dve vastunī pratyakṣamavagāhate, tathā ca kutassattādvetasiddhiḥ / 897yathā ca sāmānyaviśeṣayorjātivyaktyoriha pratyayo nāstīti, tathā jātinirṇaye pra.paṃ.pṛ. 50 nirṇītam / 898na cā'gamādevādvaitasādhanam / tanna / āgamasya kāryaikaviṣayatayā siddhe tattve prāmāṇyānupapatteḥ899 / api ca vākyātmā'gamaḥ pramāṇamiṣyate / 900taccānekapadātmakamanekapadārthātmani vākyārthe dhiyamupajanayat, kathamadvaitamavabhāsayet / athedamucyate"sa eṣa ādeśo neti netī" bṛ. u. a. 3. brā. maṃ. 6.ṭati 901sakalopādhiniṣedhena nānābhūtavastvantarāpākaraṇādadvaitamāgamena sādhyata iti / tadapyasāram / yaḥ khalveṣa iti sadrūpatayā pratyavamṛṣṭaḥ padārthaḥ, so 'sattvāpādakena902 nañarthena saha sambaddhumayogyaḥ, asti nāstītivat / anvayāyogyayośca padārthayoranvayāsambhavānna vākyārthībhavanam / 903evantarhi nirākṛtāni sarvāṇyeva niṣedhavākyāni / manda 904maivaṃ paribhāvaya / na hi niṣedhavākyeṣu kasyacidātyantiko niṣedhaḥ, kintu kvacitkiñcinniṣidhyate / 905brahmādvaitābhimānī tu bhavānātyantikameva niṣedhamabhilaṣati / 906tathā ca so 'yamātmīya eva bāṇo bhavantaṃ praharati---"907labdharūpe kvacitkiñcittādṛgeva niṣidhyate / vidhānamantareṇāto na niṣedhasya sambhavaḥ" // [bra. si. ta. kāṃ. ślo. 2] iti / ataḥ pratyakṣādiviruddhārthatvādadvaitāvabodhaka āmnāyo na 908yathāśruto varṇayituṃ nyāyyaḥ / 909yatvidaṃ prapañcena prasādhitaṃ910 --- pratyakṣādivirodhe 'pyāgamasyaiva911 balīyastvam, tadvaśena pratyakṣādīnāmeva bhrāntatā kalpanīyeti / 912tadapi manorathamātram / pratyakṣādividodhe padārthānāmanvayayogyatāvirahādāgamādarthabodhasyaiva tadvirodhe 'nudayāt / ataḥ pratyakṣādivirodhādāgame gauṇī, lākṣaṇikī vā vṛttirāśrayitavyā913 / ānandādiśrutīnāṃ svamatena vyākhyā / 914tatrā'nandādiśrutayassvābhāvakiduḥkhābhāvaparatayā varṇanīyāḥ, laukikānandasyālpatayā, duḥkhānuṣaktatayā ca vyākhyeyāḥ / ekatvaśrutayaścaikasminnāyatana ekasyaiva svāmitvamityevamparāḥ / "915indro māyābhiḥ pururūpa īyate" iti, dehātmābhimānena janmani janmani bhinna ivā'bhātītyarthaḥ / anekadehaparigrahe 'pyeka evā'tmeti nānātvaniṣedhasyār'thaḥ / "sa916 eṣa netyeṣa netī" ti ca śarīrādīnāmātmatvaniṣedhastadvyatiriktapratipattiparaḥ / vijñānaśrutayaśca 917cicchaktiyogitvādvyomādibhyo viśeṣābhidhānaparāḥ / sarvātmaśrutayaśca sarvasyā'tmārthatvāt tādarthyanimittopacārāḥ918 / 919"ātmani vijñāte sarvamidaṃ vijñātaṃ bhavatī" bṛ. u. 4a. mai. brā. ti yaducyate, tat ātmajñānasya paramapuruṣārthamokṣaphalatvāt, tasmin vijñāte sarvameva jñānaṃ niṣphalamiti darśayitumityeṣā dik / 920athocyeta---vitterbhinnasyāprakāśātmanaḥ prakāśa evānupapanna iti / yadyat prakāśate, tat tat prakāśādabhinnam, prakāśātmakañca brahma / ato brahmātmakaṃ jagaditi siddhamadvaitamiti / 921tadidaṃ svapakṣaviruddham / kathamevaṃ buddhimanto 'bhidadhati / evaṃ hi nānābhūtānāmākārāṇāṃ prakāśābhede prakāśasyāpi nānābhāvāpatteradvaitaṃ dūramapāstam / 922athocyeta---vividho 'yamākāraprapañcovidyādhyāsavaśādavabhāsata iti / etadapi svavacanaviruddham / sadātmā prakāśaḥ, tena sahāsadātmāna ākārāstāvadabhinnā iti na ghaṭate / tathā satyaprakāśātmānaste kathamiva prakāśeran / api cāprakāśātmana eva 923prakāśassambhavatīti 924bāhyārthasiddhāvuktam / ata eṣo 'pi māhāyānikapakṣānupraveśāt925 brahmavādināṃ moha eva / api cātyantamasantaṃ prapañcaṃ kathamivāvidyā prakāśayitumalam / na khalvasatkhyātiravidyā926, kintvagrahaṇarūpaiveti927 nayavīthyāṃ 928sādhitam929 / ato nāvidyāstamayo mokṣaḥ / svamatena mokṣa-tatsādhananirūpaṇam / 930ātyantikastu dehocchedo niśśeṣadharmādharmaparikṣayanibandhano mokṣa iti / yuktam / dharmādharmavaśīkṛto hi jīvastāsu tāsu yoniṣu saṃsarati / sa tayorekāntocchede vyapagatadehendriyasambandhassamutkhātanikhilasāṃsārikaduḥkhānubandho mukta ityucyate / 931kathaṃ punaraśeṣadharmādharmaṃparikṣayaḥ / na tāvadupabhogenaiva / anādiśarīrasantatisañcitānāṃ, bhogasamaye 'pi sañcīyamānānāmanantānāṃ karmāśayānāṃ kṣeptumaśakteḥ / ucyate---yaḥ khalu sāṃsārikebhyo duḥkhebhya udvignaḥ tadanuṣaṅgaśabalebhyaśca sukhebhyo 'pi vigataspṛho mokṣāyottiṣṭhate, sa tāvadbandhahetubhūtebhyo niṣiddhebhyaḥ pratyavāyahetubhūtebhyaḥ, kāmyebhyo 'bhyudayasādhanebhyaśca nivartamānassannutpannapūrvau dharmādharmau bhogena kṣayaṃ nayan, śama-dama-brahma-caryādikāṅgopabṛṃhitenā'tmajñānena932 "na sa punarāvartate" chā. u. a. 8 ityapunarāvṛttaye coditena niśśeṣakarmāśayaṃ nāśayanam mucyate / na cāpunarāvṛtterarthavādatayā varṇanam, ātmajñānasyāparārthatvāt / parārthatve hi parṇamayī / nyāyena phalaśrutirarthavādatayā varṇyeta / jñānavidherapārārthye tu saivādhikāriviśeṣaṇaṃ rātrisatravat // na ca karmavidhiśeṣabhūtamātmajñānam, tasyāparārthatvāt, parārthatve pramāṇābhāvāta, 933upakāralakṣaṇaśeṣatvanirākaraṇādityalamativistareṇa / svamatenā'tmaparimāṇanirūpaṇam / nanu muktasyātmanassakalopalambhātītasya934 sanmātrāvasthitau kiṃ pramāṇam ? ucyate---sadakāraṇañca yat, tadavināśi gaganavat / sadakāraṇaścāyamātmetyavināśitvāddhruvatvasiddhiḥ935 / paramamahattvañcā'tmanaḥ parimāṇaṃ gaganavat / yatra yatrā'tmano guṇa upalabhyate, tatra tatra tāvadātma vartata iti pramāṇasiddham / guṇinamantareṇa guṇasyāvṛtteḥ / tatra hyeṣa saṃśayaḥ---kimasau gatva sannidhīyate, uta gatinirapekṣa eveti / tatra gatisavyapekṣatvāśrayaṇe gatestāvatkalpanā, tasyāścāsamavāyikāraṇaṃ kalpanīyam / na ca tatra kiñcana pramāṇamasti / agacchato 'pi sannidhānopapattergaganavat / athocyeta yatrāpi dehona vartate, tatrāpi cedātmā sannidhīyate, tadā śarīra iva tatrāpi tadguṇānāmupalabdhissyāditi / tanna / yatassarvātmaguṇānāmātma-manassannikarṣo 'samavāyikāraṇam / sa ca saṃyogo 936dviṣṭhatayā mano937-viraheṇānyatra na vartate / manaśca śarīrasyāntaravatiṣṭhata ityuktam938 / yatraiva cāsamavāyikāraṇam, tatraiva kāryamiti na bahirātmano guṇopalambhaḥ / nanvevaṃ śarīrasyāpi gatikalpanamapramāṇakameva / na / tasyaikatra sato 'nyatra darśanaprasaṅgāt / ātmanastu sato 'pi sakalakaraṇapathātītasya darśanaprasaktirāpādayitumaśakyetyagatyā sarvasayogibhirātmā saṃyujyate / tattu paramamahattvamantareṇa na sambhavatīti nāṇuparimāṇaḥ, śarīraparimāṇo vā / śarīraparimāṇavattvañca vinā sāvayavattvamanupapannam / tādṛśaṃ hi mahattvaṃ-avayavabahutvamahattva-pracayaviśeṣāṇāmanyatamasminnāyattam / na cāvayavakalpanā pramāṇavatī / nanu sarvagatatve puruṣasya śarīrāntare 'pi bhogaprasaṅgaḥ / maivam / yasya yaccharīraṃ, tasya tadbhogāyatanam, yāni ca yasyendriyāṇi, tāni tasya bhogasādhanānīti, nā'yatanāntare bhogaprasaṅgaḥ / ātmano vibhutve bhogasāṅkaryaśaṅkā-samādhāne / nanu śarīrendriyasambandhavyavasthaiva kinnibandhanā / ucyate---dharmādharmasambandhanibandhaneti bhavānavabuddhyatām / yadīyābhyāṃ dharmādharmābhyāṃ yāni śarīrandriyāṇyupāttāni, tāni tasyaiva bhogasādhanānīti / dharmādharmavyavasthaiva kimāyatteti cet ? tadupāyabhūtakarmasambandhāyattā939 / karmasambandhavyavasthā tu tatsamavāyikāraṇabhūtaśarīrendriyasambandhanibandhanetyanāditayā śarīrendriyadharmādharmasantatessarvamupapannam / ātmaikatvaśaṅkā-nirākaraṇe // āhva---vibhutvañcedātmanaḥ, tadā sarvaśarīreṣveka evā'tmāstu940 gaganavat / yathā gaganamekameva ghaṭa--maṇikāditattadanekasambandhi, tathā'tmāpi kiṃ nābhyupeyate, kiṃ pratayāyatanaṃ bhedābhyupagamena / ucyate---yastāvatpratipattā parāyatanasvāminaṃ svaprayatnapūrvakātmīyaśarīrasamavetakarmasamānaceṣṭādarśanādanumānataḥ pratyeti942 prayatnavattayā, nāsau taṃ grāhakaikarasatayā, kintu grāhyakoṭiniviṣṭamanātmabhūtameva / tena 943pratītisiddhatvādbhedasya, alaṃ bhedābhyupagameneti vacanamakiñcitkaram / na hi 944parāyatanasvāmini svamityevamanumānamudetumalam / yathā mama śarīre madīyaprayatnapūrvikā ceṣṭā, tathā paraśarīre 'pi matprayatnanibandhanaiveti pratyakṣavirodhāt / pratyakṣeṇa hi svātmani samavayanprayatna upalabhyate / na ca paraśarīraceṣṭānuguṇaḥ prayatnassvātmani puruṣāṇāṃ pratyakṣībhavatīti, para eva prayatitā paraśarīre 'numīyate / nanvevamanumānena parātmapratītau, kathamidamucyate"agṛhyo na hi gṛhyate" bṛ. u. a. 4. brā. 2 kha. 4 iti / pareṇa na gṛhyata ityetadabhiprāyametadbhavatītyucyategrāhakaikarasatayā pareṇa na gṛhyata iti tasyār'thaḥ, tasmānna virodhaḥ / kiñca nānāvyavasthānā nānābhūtāḥ pratikṣetraṃ puruṣāḥ 945dharmā-dharma-sukhaduḥkhādivyavasthādarśanāt / anyathā hyekasya dharmā-dharmādayassarvasya bhaveyuḥ / brahmasiddhikṛto matena śaṅkā / 946atra kaścitpaṇḍitamānī prā'ha---kālpanikī sukhaduḥkhādivyavasthā bhaviṣyati / yathaikasminneva śarīre pādādivedanāvyavasthā na vyatikīryate, tathā nānāśarīreṣu na vyatikariṣyata iti / na hi pādagatā vedanā śirasi, na vā śirogatā vedanā pāde / na ca vedanā pādādiṣveva samavaitītiśakyate vaktum, teṣāmajñatvāt / jñātā hi vedanābhissaha sambadhyate, duḥkhaviśeṣarūpatvāt tāsāmiti / tannirasanam / tadidaṃ bālajanamohanamiti / vṛddhāḥ / "pāde me vedanā,"śirasi me vedane"ti sarvavedanāsveko duḥkhī prakāśate / pādādiṣu tu santāpādikaṃ samavaiti / 947tatra santāpastejasā saha saṃyogaḥ, śūlastu vāyuvā saheti vātapitta---śleṣmaṇāṃ kṣobhajeṣu sarveṣu vikāreṣu veditavyam / acetanānāmapi padādīnāṃ pittādisaṃyogo na virudhyate / 943tajjanyaṃ duḥkhamātmanyeva samavaiti / athocyeta---yathā pratibimbabhāva ekasyaiva 949bimbasya maṇikṛpāṇadarpaṇādyupādhivaśena, vyavasthitāni ca śyāmatvādīni, tathaikasyā'tmano nānāśarīropādhivaśena sukhādayo vyavatiṣṭhanta iti / tadayuktam---śyāmatvādīnāmaupādhikānāmupādhivaśavartitvādvimbasambandhābhāvāt / tenaikadharmidharmāṇāṃ satāmeṣā vyavasthā sambhavati / sukhādayastu naupādhikāḥ, kintvātmasamavāyina evetyekātmavartitvena950 vyavasthānupapattiḥ / kiñca siddhe vyaktamekatve syādapyeṣā kalpanā, na951 cā'tmaikatve pramāṇamasti / ekapuruṣaśrutayaśca prāgevopavarṇitārthā iti, siddhaṃ pratikṣetraṃ nānābhūtāḥ pumāṃsa iti / 952nānāvivādasandarbhatamassaṅghātabhedanaḥ / eva śālikānāthena tattvālokaḥ pravartitaḥ // iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ tattvāloko nāmāṣṭamaṃ prakaraṇaṃ samāptam / 953nyāyiśuddhirnāma navamaṃ prakaraṇam / 954apauruṣeye sambandhe śabdaḥ prāmāṇyamṛcchati / sa ca nityatvasiddhau syāditi tatpratipādyate // 1 // yadyuccaritamātravināśī śabdo bhavet, tadā tasya vṛddhavyavahāreṇa svābhāvikī svārthābhidhānaśaktiravasātumaśakyā / bhūyobhūyaḥ prayogadarśane hi tattadasvārthaparihāreṇa niṣkṛṣya svārthābhidhānasāmarthyamavadhāryate / na coccaritamātrāpavargiṇaśśabdasya punaḥ punaḥ prayogadarśanamupapadyate / svārthābhidhānasāmarthyānavadhāraṇe ca prathamaśruta iva śabdo nār'thamavabodhayitumalam955 / arthañcānavabodhayataḥ prāmāṇyamayuktamiti, śabdasya prāmāṇyamicchatā yuktamabhidhānasya nityatvasthānamiti saprayojanamidam / nanu kṣaṇikatve 'pi varṇānāṃ 956gatvādiviṣayavṛddhavyavahārapūrvakameva sambandhādhyavasānamupapadyate, kiṃ nityatvasthāpanayatnena / ucyate---na pratyuccāraṇaṃ bhinneṣu varṇeṣu gatvādikaṃ kalpayituṃ śakyate, bhedāgraheṇāpi śuktikāra957jatabodhavadabhedapratyayābhimānopapatteḥ / yatra hi bhedamadhyavasyata evābhedajñānam, tatrānyathānupapattyā sāmānyāśrayaṇaṃ ghaṭate / na cānityatvavādino 'pi958 varṇeṣu pratyuccāraṇaṃ sākṣādbhedādhyavasānaṃ sammatam / nanu ca yuktaṃ śuktikārajatādiṣu bhedāgrahaṇādabhedavyavahāra iti sāmānyāsambhavaḥ, nedaṃ rajatamiti bādhakapratyayodayāt, iha tu sāsānyopapatterbhrāntikalpanā niṣpramāṇikaiva, nāyaṃ gakāra iti bādhakābhāvāt / ucyate / na bādhakamātrāyattaiva bhrāntikalpanā, kintu kāraṇadoṣāyattāpi / dṛṣṭañcātisādṛśyādbhedāgrahaṇād bhrantitvamiti, sākṣādanupajāte 'pi bādhake, yuktameva bhramāvadhāraṇam / ato na gatvādistatra sambhavati / 959abhivyañjakavaidharmyādabhivyakterasambhave / prayatnānantaraṃ dṛṣṭerabhidhānaṃ prayatnajam // 2 // 960 kiñca puruṣaprayatnānantaraṃ hi śravaṇaṃ śabdasya dvedhāvakalpate---prāgajātatvādanupalabdhaḥ, prayatnena janita upalabhyatāmāpadyate, anabhivyaktatvādvābhivyajyata iti / tatra na tāvat---prayatnasya śabdaṃ pratyabhivyañjakatvaṃ sambhavati / 961āvaraṇāpāyena kiñcidabhivyajyate,sannidhānena 962vā / na ca śabdasyā'varaṇamupapadyate / indrisambandhapratibandhena hyā'varaṇaṃ kuḍyādinā ghaṭāderupalabdham / na ca śabdasyendriyasambandhaḥ pratibandhuṃ śakyate, nityatvāt / utpattinirodho hi pratibandhaḥ / na cāsau nityasyopapadyate / ākāśo hvi śrotrendriyaṃ śabdavattvāt, śabdopalambhakatayā ca śabdavattvaṃ cakṣurvat / yathā---cakṣū rūpopalambhakaṃ rūpavat, tathā śrotramapi śabdavat / ākāśaśca śabdavāniti sa eva śrotram, tadguṇaśca śabdastasminnityasamaveta iti, na tasyā'varaṇasambhavaḥ / atastadapanayena nābhivyaktiḥ / ata eva sannidhānasyāsambhavaḥ, nityasannidhānādabhivyaṅyasya / kiñca---abhivyañjakāssamānadeśasthānekendriyāgrāhyān yugapadevābhivyañjayanti, rūpādīniva pradīpādayaḥ / rūpam, parimāṇam, saṃkhyeti sarvaṃ sakṛdeva pradīpādabhirabhivyajyate / atassarvaśabdopalambho durnivāra eva / kiñca ākāśaviśeṣaguṇatvācchabdasya, ekatvādākāśasya srughnasthenābhivyaktaḥ pāṭalīputrasthenāpyupalabhyeta / sarvadā copalambhoparamo na syāt / atha śrotrendriyasaṃsakara eva śabdasyābhivyaktiriṣyate, na so 'pi ghaṭate, kaḥ khalvindriyasya saṃskāraḥ---na tāvadunmīlanavadāvaraṇāpagamaḥ, pūrvavadāvaraṇāsaṃbhavāt / nā'pyālokenevā'pyāyanaṃ963 cākṣuṣasya raśmeḥ koṣṭhyānāṃ vāyūnām, ākāśasya cāvayavasaṃyogāsambhavāt964 / "sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdān prakāśayet / ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na 965budhyate // " ślo. vā. śa. a. ślo. 60. 61 iti / tasmādabhivyañjakatve 'nupapanne, yadi 966prayatnakāraṇako 'pi na syāt, tadā tadapekṣopalabdhirna sambhavet / tenedamanumānaṃ prayoktavyam---śabdaḥ puruṣaprayatnotpādyastadanabhivyaṅgyatve sati tadanantaropalabdheḥ, yo yadanabhivyaṅyastadanantaropalabhyaḥ, sa tasyotpādyaḥ, yathā-ghaṭaḥkapālavyāpārasyeti / kena punaḥ prakāreṇa prayatnena śabda utpādyate / tatra 967kecidāhuḥ---puruṣaprayatnodīritairvāyvavayavaissthānaviśeṣābhidhāta968 - saṃskārasaṃskṛtaissarvatodikkaissaṃyogākhyāsamavāyikāraṇānugṛhītaiśca svasamavetaḥ śabda ārabhyate / vāyośca gatimattvāt, tadārabdhaśśabdo 'pi gatimān karṇaśaṣkulīmaṇḍalāvacchinnena nabhasā śrotrabhāvamāpanneva saṃyuktassannupalabhyate / vegākhyasaṃskāranibandhanā ca vāyorgatiriti, tadapagame gativicchedād dūre yacchotram, tatrāpratyāsannatvācchabdo na śrūyate / na 969caitadupapadyate---vāyavīyaścecchabdo bhavet, sparśanena badhirairupalabhyeta / syānmatam--- 970abhibhūtatvāt sparśanenānupalabdhiriti / tanna / pratyakṣopalabdhyarhatvāt971 / yadi hyasāvabhibhūtaḥ, tarhi śrotreṇāpi nopalabhyeta / na ca vācyaṃ na sparśanendriyagrāhyovāyuriti / tadanuvidhānena tadavagateḥ / atha matam---sparśamātraṃ sparśanendriyeṇopalabhyate, na vāyudravyamiti / tanna---sparśavyatireke 'pi972 dravyasya pratyabhijñāyamānatvāt973 / anye 974tvāhuḥ---saṃyogādvibhāgādvā'dyaśśabdo niṣpadyate / yathā tālvādivāyusaṃyogānugṛhītādvāyvākāśasaṃyogādākaśe śabdassañjāyate, tathā tālvādivāyuvibhāgopakṛtādvāyvākāśavibhāgādākāśa eva śabdaśśabdāntaramārabhate, tadapi śabdāntaramiti karṇaśaṣkulīmaṇḍalāvacchinne nabhasi śrotrabhāvamāpanne niṣpannaśśabdaśśrūyata iti / 975nānābhāve prayatnasya nānābhāvopalambhanāt / vailakṣaṇye ca śabdasya vailakṣaṇyena kāryatā // 3 // kiñca---abhivyaṅgyaścet prayatnena śabdo na pratiyatnaṃ bhedenopalabhyeta / na khalvabhivyañjakapradīpabhede 'pi nānābhāvena bhāvānāmupalambhaḥ / kārakabhedastu kāryabhedaheturiti 976saṃpratītaḥ / ataśśabdasya prayatno janayiteti niścīyate / yathā kārakavekalakṣaṇyānuvidhāyinī kāryavailakṣaṇyasiddhiravihatā, tathā vailaṇye 'pi cābhivyañjakasyābhivyaṅyavailakṣaṇyaṃ na sambhavati / śabdastu prayatnasya mṛdutve, balavattve ca mṛdurbalavāṃścopalabhyamānastatkāryatāṃ na jahātīti / siddhāntaḥ / 977śabde tatpratyaye spaṣṭe nānāvyañjakakalpanāt / upalabdhivyavasthānamupapannaṃ bhaviṣyati // 4 // yadi śakṣyāmaśśabdasya spaṣṭaṃ pratyabhijñānamupadarśayitum, tadā prayatnasya kārakatve niṣiddhe, abhivyañjakatve ca sthite, upalabdhivyavasthānaṃ vyañjakabahutvena varṇayiṣyāmaḥ / śrotrameva saṃskriyate, tatsaṃskārakatā ca----tadabhivyajjakatā / koṣṭhyo hi vāyuḥ prayatnavadātmasaṃyogādudgacchati978 / sa 979nābherudgacchannuraḥ- prabhṛtiṣvaṣṭasu sthāneṣvabhighātetana saṃskṛto yāvadvegamabhipratiṣṭhamānaśśrotramanuprāptaśśabdopalambhānuguṇaṃ saṃskāramārabhate / tatsaṃyoga eva śrotrasaṃskāraḥ / vegavattvācca vāyoḥ, karmotpattau śrotravibhāgāt saṃyogoparame, śabdasyānantaramupalambhavicchedaḥ / prayatnabhedācca vāyukarmabhedāduraḥprabhṛtisthānasaṃyogānyatvāvyavasthayā śabdaśravaṇam / śabdotpattivādyapyutpādakabhedamanumanyata eva, anyathā kāryabhedāsambhāvāt / yattūpavatirṇataṃ---yathonmīlanasaṃskṛtaṃ cakṣurna samānadeśasthānupalabhyān vyavasthayopalambhayatīti / tadayuktam---tatraikatvādabhivyañjakasya / ekemeva hyunmīlanaṃ sarvopalambhānuguṇanetrasaṃskārārambhakamiti, kuta upalabdhirvyavatiṣṭhatām / ihatvekatvaṃ saṃskārāṇāmasiddham / nanvabhivyaṅgyasyaikendriyagrāhyatve, abhivyañjakasyaikataiva prāpnoti / ye samānendriyagrāhyāḥ, teṣāmeka evādyabhivyañjakaḥ / yathā---āloko ghaṭādīnām / ekatve cābhivyañjakasyopalabdhivyavasthā nopapadyate / ato 'bhivyañjakatvāsambhave, kārakatve vyavasthite, bhedāgrahaṇanibandhanaiva pratyabhijñeti nyāyyā kalpanā---iti / atrocyate / ekendriyagrāhyatāpi bhavet, abhivyañjakabhedo 'pi bhavediti, kimanupapannam / svābhāvikī hi yasya sambandhavyāptiḥ, tasya liṅgatvam / 980āśaṅkyamānāśeṣopādhiparihāreṇa hi svārasikasambandhavyāptiniścayaḥ / iha tu na śakyate nirṇetuṃ---kimekendriyagrāhyatayā ghaṭādīnām, tadgatarūpādīnā ñcaiko 'bhivyañjakaḥ, uta rūpidravyatvāt, tatsamavāyitvācceti / ato 'navadhāritasambandhavyāptikamekendriyagrāhyatvaṃ nābhivyañjakaikyānumānasamartham / ato 'bhivyajjakatve 'pi prayatnasyopalabdhivyavasthopapattiḥ / nanu sthiravāyvapanaya eva saṃskāraḥ / apanīte ca tasmin, sarvaśabdopalabdhirdurnivārā / ucyate---nāvaraṇānayanaṃ 981tasyābhivyañjakam, vāyunā śabdāvaraṇāsambhavāt, kiṃ 982tvadṛṣṭasāpekṣeṇa / eñcāpanetṛkāṣṭhyavāyubhedāt 983sthiravāyuvibhāgalakṣaṇasaṃskārabhedādupapannaivopalabdhivyavasthā / api ca na vayaṃ sthiravāyvapanayaṃ saṃskāramācakṣmahe, kintu koṣṭhyavāyusaṃyogameva, prathamabhāvitvāt / kimiti tarhi bhāṣyakāreṇa"stimitāni vāyvantarāṇī" tyuktam ? koṣṭhyasya vāyorvegavināśārtham / 984sparśavaddravyasaṃyogādvi vegavināśo 'nyatra pratīti iti, ihāpi tadarthameva sthiravāyukīrtanaṃ985 bhāṣye / nanu caikatvādākāśasya, tasya ca śrotratvāt tatsaṃskāre, sarvapuruṣendriya saṃskārāt sarve 'pi śabdamupalabheran / naiṣadoṣaḥ / 986dharmā-dharmopārjitakarṇaśaṣkulībhedāt / karṇaśaṣkulīsaṃskāro hi śrotrasaṃskāraḥ, bhinnāśca pratipuruṣaṃ kārṇaśaṣkulya iti, asaṃskṛtakarṇaśaṣkulīko na śabdamupalabhate / anuvātañca 987dūrata eva śabdamupalabhate / bāhyavāyunodanānugṛhītasya koṣṭhyavāyuvegasya dūragamanahetutvāt / śabdācchabdāntarārambhapakṣe tu nānuvātasya kaścidupayogaḥ / abhivyajjakanānātvācchabdo nāneva lakṣyate / netravṛttivibhedena candrastaimirikairiva // 5 // spaṣṭe tadgrahe nānābhāvopalambhaśśabde tāvadasiddha eva / kintu parasparanirapekṣairabhivyañjakaiḥ koṣṭhyavāyubhirnānāvaktṛsamutthairnānābhūtairbhinnaṃ śrotrasaṃskāramārabhamāṇairnānābhūtaśabdabuddhiṃ janayadbhirnāneva śabdo budhyate, candra iva timiravibhinnābhirnetravṛttibhiḥ / nānādeśopalambhe hi sarveṣāṃ bhrāntisammatiḥ / karṇacchidragatasyaiva śabdasya śravaṇaṃ yataḥ // 6 // yaducyate---kāryatve śabdasya kāraṇadeśabhedānnānādeśopalambha988 iti / tadayuktam / yadyapi kṛtakaśśabdaḥ, tathāpi saṃnikṛṣṭa-viprakṛṣṭayoryugapacchabdopalambhaprasaṅgena prativātā-nuvātayoścāviśeṣāpatternendriyaṃ prāptasyopalambhakam / prāptāvapi nendriyaṃ śabdadeśamupasarpati, pratayakṣatvācchotradeśe karṇaśaṣkulyāḥ prativātā-nuvātayośca tulyopalambhāpatteḥ / śabde tu śrotrapathaṃ prāpta upalabhyamāne deśabhedaḥ pratīyate / ato bhrantireṣā-nānādeśeṣu śabda upalabhyata iti / kinnibandhanā bhrāntiḥ / abhivyañjakadeśanibandhaneti brūmaḥ / tālvādisthānāghātasāpekṣo989 hi koṣṭhyo vāyurabhivyanakti / ato vaktṛdeśo 'pi bhavatyabhivyañjakadeśaḥ / tena śabdaṃ śṛṇvatastadabhivyajjakadeśo 'pi tadavinābhāvopakalpito buddhistho bhavati / śabdābhivyaktiviśeṣeṇa ca dūrā-sannatve tasya kalpyete / pratyakṣopalabhyamānavaktṛviṣaye ca śabdaśrutiviśeṣe digviśeṣo niyatamavadhāritaḥ, ato digviśeṣakalpanāpi / yastu na tathā vivektumalam, tasyābhivyañjakadeśaṃ prati vyāmoho dṛśyata eva / evañcendriyāṇāṃ svānubhavāsamarthatvācchotragataśabdopalambhe taddeśāgrahaṇāt, taduccāraṇapradeśasya pratīyamānatvāt, tadgatatvapratipatteśca, tattaddeśagataśabdapratipattivyavahāraṃ pravartayatīti990 ghaṭata eveyaṃ bhrāntiḥ / vailakṣaṇyaṃ svabhāvane varṇānāṃ na ca sammatam / nādālpatva-mahattvābhyāṃ tathātvabhrāntisambhavāt // 7 // spaṣṭe tadgrahe prayatnastāvadvarṇānāṃ janako neti sthite, tadanantaropalambhaniyamena991 cābhivyañjakatve nirṇīte, abhivyañjakavṛddhihvāsayoścābhivyaṅgyavṛddhihvāsahetutvābhāvānna śabdo vardhate, hvasate vā / kintu balavati prayatne mahān vāyurutpadyate, 992tasyāvayavā bhūyāṃsaḥ karṇaśaṣkulīmaṇḍalasya nemibhāgairbahubhissambadhyante / tataścābhivyajjakasaṃyogabahutvāt, yugapadupalambhakabahutvāt, teṣāñca vicchedāgrahaṇānmahāniva śabdo 'vabhāti, tarūṇāmantarālāgrahaṇādiva mahadvanam / yadā te vāyvavayavāssahasā, vilambena vā saṃyujyante, tadopalambho 'pi drutaḥ, vilambito vā / yadā tveṣāmuccāraṇe tālvādīnāṃ saṃvṛtatvaṃ bhavati, tadā tadanurodhena varṇopalabdhirapi ekamātrākālaiva bhavatīti, hvasvavarṇavyavahārasiddhiḥ / yadā 993vivṛtataratvam, asaṃvṛtatvaṃ vā tālvādīnāmeva sampadyate, tadā varṇapratīterapi mātrākālavṛddhyā dīrghavarṇavyavahārasiddhiḥ, vṛddhavyavahāre tadanurodhenāpyarthābhidhānadarśanāt, tathaiva pratipādakatvamapyāśrīyate / na caivamabhidhānasyānityatvadoṣa, tadupādhiviśiṣṭasya varṇasya vācakasyānityatvāt1 ato varṇānupūrvyanityatve na kaściddoṣaḥ / ānupūrvīviśeṣabhājāṃ varṇānāṃvācakabhūtānāṃ nityatvāt / nanu 994kṣaṇikā śabdasyābhivyaktiriti, kathaṃ tadgrahaṇasambhavaḥ / upalabdhe hi ghaṭādibhāve tadvaśena pūrvānubhavāhitasaṃskāraprabodhena "sa evāyami"ti pratyabhijñodīyate / śabde punaruccarita-tirohite, punaruttarakāle kathaṃ pratyabhijñodaya iti / tatrāha--- nāvaśyaṃ tadgraheṇaiva tatsaṃskāraprabodhanam / tena hetvantarodbuddhāt saṃskārāttadgrahodayaḥ // 8 // yadi hyayaṃ niyamaḥ--tadupalambha eva tatsaṃskārodbodhaheturiti, tato nopapadyate śabde pratyabhijñā / saṃskārāstvaniyatodbodhahetava iti, kāraṇāntaravaśenodbuddhāt saṃskārāt prathamasamāgamasamaya eva śabde pratyabhijñā bhaviṣyati / nanu"sa evāyaṃ gakāraḥ" iti 995pratītistadgrahaḥ, na punarbhedāgrahaṇāditi, kathameṣa nirṇayaḥ / dṛṣṭo hi śuktikāyāṃ bhedāgrahāt"tadevedaṃ rajatami"ti pratyayaḥ---iti / tatrā'ha--- 996bhede mānaṃ yadā nāsti śuktikā-rajatādivat / tadā pratītisaṃsiddhastadgrahaḥ kena vāryate // 9 // spaṣṭe hi śuktikā-rajatayorbhedāvasāyini pramāṇe, sādṛśyādbhedānavabādhādabhedapratītiriti kalpyate / śabde tu na pratyakṣasiddhaḥ pratyuccāraṇaṃ bhedaḥ / kathaṃ na siddhaḥ / nanu mahattvā-lpatvābhyāṃ vibhinno varṇa upalabhyate / naita-devam / mahattvā-lpatve pratiyato 'pi, varṇapratīte mahattvā-lpatve eva bhinne avabhātaḥ, na varṇāḥ / na vā'numānenāpi bhedo 'vagantuṃ śakyata iti prāgeva niveditam / ato bhede pramāṇābhāvāt, abhinna evāyaṃ bhinnāvabhāsa iti, sākṣātpratītibalanaivāvasthāpitam // 9 // nanu ca tadgrahabalenaivānumānaṃ nirastam / niraste cānumāne, tadgraha itītaretarāśrayamiti / tatrā'ha--- anumānanirāsena 997tadgrahatvaṃ prasādhyate / svayaṃ pratītisiddhatvād bhrāntiśaṅkā tu vāryate // 10 // bhedāgrahanibandhaneyaṃ bhrāntiriti śaṅkā kevalānumānanirāsenāpanīyate / pratītibalasiddhastu tadgraho na kāraṇāntaramapekṣata iti, kathamitaretarāśrayatā / nanu kimiti tadgrahabalājjvālāyāmapi bhedānumānaṃ na nirākriyataityata āha--- jvālābhedaṃ vinā 998bhāsāṃ vitatirnopapadyate / bhedājñānena sādṛśyāt pratyabhijñā tu yujyate // 11 // avayavī-jvālā / sarvaścāvayavī svāvayavasaṃyogena jātaḥ, tadvināśena vinaśyati / tantuvyatiṣaṅgajanito hi paṭastantuvibhāge vināśī dṛśyate / 999prabhā ca gṛhodarādivartinī taijasaṃ rūpam / na ca dravyāśritā rūpādayo dravyaṃ virahayya vartante / tena taijasāḥ paramāṇavo nityamabhibhūtatvādanupalambhamāna api, pratyakṣato yāvatprabhāvitati sannidhīyanta ityaṅgīkaraṇīyam / teṣu ca deśāntaramanuprāpteṣvetadāśrayaṇīyam-eteṣāṃ saṃyogā vighaṭanta iti / vighaṭiteṣu teṣu, tadārabdhe dravye 'pi nāśamupeyuṣi, 1000jvālādarśanaṃ jvālāntaradarśanamantareṇa nopapadyate / bhedāgrahaṇanibandhanā tu pratyabhijñā bhrāntiśśuktirajatādiṣu dṛṣṭatvādupapannā / vinā tu śabdebhedena na kiñcinnopapadyate / uktena nītimārgeṇa tadgraho 'to 'tra sammataḥ // 12 // pratyuccāraṇaṃ bhedavyatirekeṇāpi prayatnānantaropalabhyamānatvaṃ yathopapadyate, tathoktameveti, apratipakṣā pratyabhijñā / 1001sadasatkāraṇatvena tasmācchabdasya nityatā / etadevava hi nityatvaṃ vyomādiṣvapi sammatam // 13 // śabdasya prayatna eva kāraṇatayā sambhāvitaḥ / sa ca pratyabhijñābalenadvijīyādidarśaneṣvabhivyañjakatāmāpādita iti, prathamadarśaṃne 'pyasāvabhivyañjaka eva / ataḥ 1002kāraṇarahitatve 1003sati sattvānnityaśśabdo gaganādivat / 1004tena nāsyānityateti // eṣā śālikanāthena śabdanityatvasādhanī / prabhākaragurordṛṣṭyā nyāyaśuddhiḥ 1005prakīrtitā // 14 // iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ nyāyaśuddhirnāma navamaṃ prakaraṇaṃ samāptam1006 // mīmāṃsājīvarakṣā nāma daśamaṃ prakaraṇam / 1007prabhākaragurorbhāvaṃ paribhāvyābhidhīyate / mīmāṃsājīvarakṣeyaṃ kṣaṇikatvanirākriyā // 1 // atra sugatamatānusāriṇaḥ-kṣaṇabhaṅginassarvāneva bhāvānabhidadhati / kiṃ punasteṣāṃ tatra pramāṇam ? na1008 tāvat pratyakṣaṃ kṣaṇikatāmīkṣituṃ 1009kṣamate, stambhādibhāvaṃ1010 nipuṇataraṃ nirīkṣamāṇasya kṣaṇikatvādhyavasāyābhāvāt / syādeṣā manīṣā---na kṣaṇikatā nāma bhāvasvabhāvabahirbhāvinī, tena bhāvānubhavādeva pratyakṣaṃ kṣaṇikatāmapi sākṣātkarotīti / tadidaṃ manorathamātraṃ manyante matimantaḥ / tathāhi---"saṃvinniṣṭhā viṣayavyavasthitayaḥ" iti sthitiriyamavivādā sarvavādinām / tadiyamapi kṣaṇikatā bhāvasya svabhāvabhūta satī saṃvittimadhirohantī tadavyatirekeṇavyavatiṣṭhate, nānyathā / na ca tathā saṃvidamudīyamānāmudīkṣāmāha iti, kutastasyā bhāvasvabhāvāntarbhāvitā ? kutastarāñca tadavabodhenāvabodhaḥ / atha manvīran---kṣaṇikatā pratyakṣamīkṣyamāṇāpi1011 na niścayapathamavatīrṇā tenāgṛhītevāvabhāti, tathāpi na 1012tasyāṃ pratyakṣaṃ pramāṇam / yatra hi pratyakṣasya svabhāvato vikalpavihariṇastat--1013pṛṣṭhabhāvinā savikalpakapratyayena vyāpāro 'nugamyate, tatra pratyakṣaṃ pramāṇamiti saugatāḥ / yatra ca dṛṣṭametaditi pratyayo nodīyate, na 1014tatpratyakṣasamadhigatamiti siddhāntadhvāntākrāntāśayānāṃ vāṅmātravilasitamidam1015 / yadapi kecidūcire---pratyakṣaṃ jñānaṃ kṣaṇikaṃ, svakālākalitavastuviṣayatayā kṣaṇikatāmavagamayatīti / tadapi bāliśabhāṣitam / ekakṣaṇamātravarttitā hi kṣaṇikatā / na tat pratyakṣeṇedānīmevedaṃ 1016vastviti pratipadyate1017, kālāntaraṃ pratyaudāsīnyāt1018 pratyakṣasya / pratyuta pratyabhijñālakṣaṇaṃ pratyakṣameva kṣaṇikatāṃ dūramupakṣipati, pūrvā-parakālākalitabhāvāvakalpanāt / anumānamapi sambandhānusandhānanibandhanaṃ kṣaṇikatāṃ na pakṣīkartuṃ kṣamate, tayā saha kasyacilliṅgasya sambandhabodhavirahāt / na khalvapratīte sambandhinisambandhabuddhirāvirbhavati / na 1019cetadubhayātireki pramāṇaṃ sugatamatānusāriṇo manyante / tadidamākāśabhrāntamityapahasanti saugatāḥ / te 1020hi svabhāvahetukānumānasamadhigamanīyāṃ kṣaṇikatāmācakṣate / kiṃ punastadanumānam / yat sat, tat kṣaṇikam, santaśca sarve bhāvā iti bhāvamātrānubandhini sādhye svabhāvaheturbhavati / yathā---śiṃśapātvaṃ vṛkṣatve / śiṃśapāmātrānubandhi hi vṛkṣatvam / tathehāpi sattāmātrānubandhinī 1021 kṣaṇikatā / kathaṃ punastanmātrānubandhasiddhiḥ ? vipakṣe bādhakapramāṇapravṛtteḥ / akṣaṇikatve hi vyāpakānupalabdhissattāṃ bādhate / arthakriyākāritā hi sattā, nāparā kācidasti / sā ca krama-yaugapadyābhyāṃ vyāptā, tṛtīyakoṭivirahāt1022 / anayoḥ parasparapratipakṣatayaikapratiṣedhasyetaravidhināntarīyakatvāt / na ca krama-yaugapadye 'kṣaṇikeṣu sambhavataḥ / te tu nivartamāne sattāmapi nivartayataḥ, vṛkṣatvaṃ śiṃśapātvamiva / kathamakṣaṇikeṣu krama-yaugapadyābhyāmarthakriyāvirahaḥ ? atrā'huḥ--- 1023akṣaṇiko hi bhāvor'thakriyājananasvabhāvo vā bhavet ? atatsvabhāvo vā? nāparaḥ prakāro 'sti / tatrāgrimapakṣaparigrahe sarvāsāmarthakriyāṇāmekasminneva kṣaṇe kṛtatvāt, kṛtasya ca punaḥ karaṇānupapatteḥ, anantarakṣaṇer'thakriyāsāmarthyaśūnyatvāt, asallakṣaṇatvāpatterakṣaṇikatvahāniḥ / dvitīyavikalpāvalambane tu 1024kadācidapi tator'thakriyā nodīyata iti, asallakṣaṇatvāpattireva / syānmatam---samartho 'pi svabhāvato bhāvassahakārisamavadhānavaśena kadācitkaroti, tadabhāvāccānyadā neti / tadapi vimardaṃ na kṣamate / sa hi sahakārī kiñcidārabhate, na vā ? tenā'rabhyamāṇamapyarthakriyāsādhanatvābhimatabhāvasvabhāvabhūtam, uta--atatsvabhāvabhūtaṃ veti vikalpanīyam / anārambhapakṣe 'pekṣārtho 'bhidhātavyaḥ / na khalvanupakārakaṃ pratyapekṣār'thavatī / arthakriyāsādhanatvābhimatabhāvasvabhāvabhūtasyā'rambhe ca bhāvasyāpyutpattirāpatati / 1025na hyanutpadyamāna utpadyamānasvabhāvo bhavati, viruddhadharmādhyāsasya bhedādādakatvāt1026 / bhāvodayāṅgīkāre cākṣaṇikatvapakṣaparikṣayaḥ1027 / atatsvabhāvabhūtasya''rambhābhyupagame bhāvasya prāgasādhakatvāt, nākṣaṇikātkrameṇār'thakriyāsiddhiḥ / tata eva bāhyādāgantorarthakriyodeyaḥ, tadbhāve bhāvāt, tadabhāve cābhāvāt / na ca tadvyatirekā---vyatirekābhyāmanyaḥ prakāro 'sti / parasparaviruddhayorekatra samavāyapratītivirahāt / nanu kṣaṇiko 'pi bhāvaḥ---kikarmakriyājananasamarthasvabhāvaḥ, atatsvabhāvo ? veti 1028prācīṃ kalpanāṃ 1020nātivartate / tatrār'thakriyājananasamarthasvabhāvasya sahakārivyapekṣā na syāt / na hyasamarthādarthādarthakriyodīyate / śrūyatāṃ paramarahasyaṃ saugatānām--- 1030antyakṣaṇaṃ prāptor'thakriyājananasamarthasvabhāva eva bhāvaḥ 1031kāryamapyekamevā'rabhate / kimiti tarhi sahakāribhirvināpi na karoti / nirapekṣasya janakatve, sahakāritāpi tasya kīdṛśīti na karoti / nirapekṣasya janakatve, sahakāritāpi tasya kīdṛśīti vaktavyam / atra vadāmaḥ---yattāvadidamuktam---vināpi sahakāribhiḥ kimiti na karotīti / tattāvat sugatamatakauśalavirahavijambhitam / kṣaṇiko hi bhāvo na sahakāribhivrināsti / kathamasan 1032kariṣyati / yastvasti, nāsau sa iti, na kiñcit kṣīṇam / sahakāribhirvinā kimiti na bhavatyeveti paryanuyoge, hetusvabhāvairuttaraṃ vācyam---te1033 tathā bhavanti, bhāvayanti ceti / ekakāryakāritā cāntyakṣaṇavartināṃ sahakāritā / nanu te 'pyanyanirapekṣā eva janakāḥ kimiti na kāryāntaramārabhante / atrāpi vayamanīśāḥ---bhāvāstu yadārabhante, tadārabhantāmityanumantumeva vayaṃ prabhavāmaḥ / te cāmī janakā api 1034santastadeva janayantīti, paśyatāmasmākaṃ tāvatyevābhyupagamaḥ / nanvekena kṛte, aparaḥ kiṃ karotīti ? bhavedetadevaṃ paryāyeṇār'thakriyāyām, sahakriyāyāntu kṛta ityeva nāsti / nanvevamekasmādapi tatsiddheḥ, kimapare kṛrvanti / naitadevam / na te prekṣāpūrvakāriṇaḥ, yenaivaṃ paryālocayeyuḥ / anyo 'pīdaṃ kartumasmābhirapi vinā samarthaḥ, vayamiha na prabhavāma iti / te tu hetvadhīnasannidhānā na bhavituṃ na kṣamanta iti kānupapattiḥ / nanu kathamekaṃ kāryamanekasmādutpadyate / kāraṇabheda eva hi kāryasya bhede hetuḥ, anyathā'kasimakatvāpatteḥ / ucyate, na sahakārikāraṇabhedād bhedaḥ kāryasya, kintu sāmāgrībhedāditi, 1035hetubindau kṛtapariśramāṇāmanāyāsasamadhigamyam / tasmānna kṣaṇikatve 'pyakṣaṇikatvapakṣasadṛkṣaparyanuyogāvakāśaḥ / bījādīnāṃ hi kṣaṇaparamparāpariṇāmena 1036tādṛśaḥ kṣaṇassañjāyate / yato 'napekṣitahetvantarapravṛtteranantaramaṅkuraṃ prādurbhavati / nanvevamapi parā-pareṣu bījādikṣaṇeṣu"tadevedami"ti pratyabhijñā nopapadyate / api ca pratyabhijñāpratyakṣavirodhe kathamanumānamātmānaṃ labhata ityapi na vācyam / 1037ātmalābhe vā bahnāvapi śaityānumānaprasaṅgaḥ / samādhirabhidhīyate---ye te kṣaṇāḥ, teṣāmātyantikaṃ bhedaṃ susadṛśatayā dṛṣṭamapi pratyākalāyitumanīśasya bhedagrahaṇanibandhano 'bhedavyavahāraḥ1038 pravartate, śuktikāyāmiva rajatavyavahāraḥ / na cānumānodayivirodhaḥ, arthakriyāyā anyathānupapatteḥ / pratyabhijñā tu bhedāgrahaṇenāpyupapadyata iti niravadyam / ata eva ca vṛddhā vadanti---"bhavati ca pratyakṣādapyanumānaṃ balīya" iti / yuktañcedameva paśyāmaḥ / "tadevedami"tyekavijñānodaye1039 kāraṇābhāvāt1040, indriyaṃ sannihite vyāpriyate, na punaḥ pūrvakālasambandhitā-1041rūpāṃ tattamupaspṛśati, pūrvānubhavabhāvitā ca bhāvanā nedantāmaparakālayogātmikām---iti / tadidaṃ jvālāpratyabhijñānena vyākhyātam / api ca kṛtakānāṃ bhāvānāmavaśyambhāvī vināśaḥ pratīyate / ato 'pi śakyā kṣaṇabhaṅgitānumātum / tathāhi---yadyeṣāṃ dhruvabhāvinī, tatra teṣāṃ hetvantarāpekṣā nāsti / dhruvabhāvī ca kṛtakānāṃ vināśa iti, viruddhavyāptopalabdhaliṅgakamanumānaṃ vināśasya hetvantarāpekṣitāṃ pratikṣipita / dhruvabhāvitā hi niṣidhyamānahetvantarāpekṣitvaviruddhanirapekṣatvavyāptopalabdhā1042 vināśasya hetvantarānapekṣitāmupasthāpayati / sā ca svaviruddhaṃ hetvanatarāpekṣitvaṃ nirākaroti / ye hi hetvantarapekṣāḥ, te dhruvabhāvino na bhavanti / yathā--- vāsasi rāgādayaḥ / ato hetvantaropakṣitvaviruddhatannirapekṣatvavyāptadhruvabhāvitvasya yopalabdhiḥ, saivādhruvabhāvitvasyānupalabdhiḥ / adhruvabhāvitvasyānupalabdheḥ, vināśasya hetvantarāpekṣā nāsti / tathā yadi bhāvā api svahetubhyo hetvantaraṃ vināśaṃ pratyapekṣeran, tatastasya hetvantarasya sannidhānaniyame pramāṇābhāvāt, kaścitkṛtako 'pi na vinaśyet / svahetostu vinaśvarasyodaye 'nantaramevāpavarga iti, kṣaṇabhaṅguratvasiddhiḥ / api cedaṃ cintanīyam, kiṃ kṛtakā bhāvāssvahetubhyassamupajāyamānā vinaśvarasvabhāvā eva jāyante ? avināśvarasvabhāvā1043--- vā ? vinaśvara---svabhāvā udayānantarameva līyanta iti kṣaṇabhaṅginaḥ / avinaśvarasvabhāvāstu na kadācidvinaśyeyuḥ / na ca hetvantarātteṣāṃ 1044vināśaḥ, vikalpāsahatvāt / sa hi jāyamāno vanāśo bhāvādavyatirekī ? vyatirekī vā / na tāvadavyatirekī, hetubhedāt / vyatirekiṇi tu jāte, bhāvasya prāgvadupalabdhyādiprasaṅgaḥ / tena tirodhīyata iti kalpanāyāmapi, tirodhānaṃ pratyeṣaṃ vikalpo vācya1045 ityalamatiprasaṅgena / ekadeśimatena kṣaṇikatvavādanirāsaḥ / atra1046 kecidevaṃ samādadhati---"tadevedami"ti tattedante parasparaṃ saṃvalite samākalayadekaṃ pratyabhijñāsamākhyātaṃ pratyakṣavijñānaṃ kṣaṇabhaṅgānumānaṃ niruṇaddhi---iti / 1047na cedaṃ samīcīnam / dve ete vijñāne grahaṇa-smaraṇarūpe yathāyathaṃ tattāmātre, idantāmātre ca vyāpriyamāṇe nālamubhayānubhavasambhavasamayavartitāmarthasyāvabhāsayitum, pratītivirodhāt / yarthaiva khalvabhinnadeśakālaṃ vastvekatayā cakāsti, tathā bhinnadeśakālamapyekatayaiva parisphuratīti, tathāvidhasaṃvedanodayaśca naikavijñānamantareṇeti, ekamevedaṃ vijñānamurarīkaraṇīyam / kāryasadbhāvopapādanāyāpratītamapi kāraṇaṃ parikalpanīyam, na punaḥ kāraṇamukhanirīkṣaṇena spaṣṭadṛṣṭakāryaviparyayaḥ paryālocanīyaḥ / tena yadyapi kavalādindriyāt, kevalāt pūrvānubhavasamāsāditajanmano bhāvanābhidhānāt saṃskārādvā naivaṃvighamidaṃ vijñānumudetumarhati / tathāpi tayoranyonyasamavadhānasamāsāditadaśāntarayoridaṃ kāryamityācāryā1048 menire // na cedamapyucitam / pratyakṣamevevedaṃ na bhavatīti, satyapi saṃskāropayoge, indriyavyāpārādhīnajanmatayāsya prathamasamāgamasamayabhāvinassakalavādināmapahastitavivādānāṃ pratyakṣasammatādaviśeṣāt / na cedaṃ pramāṇābhāsamityatra kiñcana pramāṇamasti, bādha-kāraṇadoṣaviṣayasaṃvedanāntaravirahāt / na cedamevānumānaṃ bādhakamiti cittamanurajyate, parasparāśrayadoṣasamāsakteḥ / yāvatkhalvetadvijñānamabādhitam, tāvadanumānameva nodetuṃ prabhavati, sañjāte cānumāne bādhitāmidaṃ bhavatīti, viśadataramitaretarāśrayatvam1049 / abādhitaviṣayatā1050 cāpi kāraṇamanumānodaye, anyathā hutavahe śītatā kimiti nānumīyate / nanvevaṃ tarhi kathaṃ jvālādīnāmekatvenāvadhāritānāmanumānato bhedasiddhiḥ / bhāṭṭamatena vastuno dvyātmakatopanyāsaḥ / atra siddhāntasāramudīrayanti---samānya-viśeṣātmakāni sarvavastūni / tatra jvālādiṣu pratyakṣaṃ sāmānyaviṣayam, anumānantu viśeṣaviṣayamiti, bhinnagocarapracāriṇoḥ pratyakṣā---numānayorvirodhābhāvāt, na pratyakṣeṇānumānodayavirodhaḥ / kathaṃ punarakṣaṇikasyār'thakriyākāritā ? krameṇeti vadanti / sa khalu sahakārisamavadhānopahitaviśeṣāṃ bhāvastāṃ tāmarthakriyāṃ krameṇaiva samapādayati / nanu vikalpitaṃ-sahakāribhiḥ kiṃ vyatiriktaḥ, avyatirikte vā viśeṣa ādhīyata iti, dūṣaṇāni ceha vikalpayugale pūrvamāveditāni / 1051atrāpi ta eva prakriyāmanukramayanti / nedamasmanmatamekāntatobhinnanyeva sarvavastūni, abhinnāni 1052veti, kintu sarvabhāveṣu bhedā-bhedau saṅgirāmahe / tatra bhedamātravikalpasambhavīni1053 dūṣaṇānyabhedāśrayaṇena parihṛtāni, abhedamātrāśritāni cabhedāvalambaneneti / nanvetau bhedā-bhedau kathamekatra virodhinau niviśete // tatrā'huḥ--- nemau virodhinau, sahadarśanāt / sahānavasthānalakṣaṇo hi virodhaḥ, anavasthānañcādarśananibandhanam / ato nāsti virodhaḥ / tannirāsaḥ / 1054tadidamavicāritaramaṇīyamiti 1055prabhākaragurornānumatam / sa hi dadarśa---bhedā-bhedāveva tāvadekatra na sambhavataḥ, virodhāt / na hvi tayossahadarśanamupapadyate / ekākārapratītireva khalvabhedadarśanam, vilakṣaṇākārapratītiśca bhedadarśanam / tatra yadyekākārā pratītiḥ, tadā vilakṣaṇākārapratītirnāsti / vilakṣaṇākāre ca pratīte, ekākārapratītireva nāsti / tena bhinnā-bhinnaviśeṣāśrayaṇenār'thakriyāsamarthanaṃ na ghaṭata1056 iti / na ca pratyabhijñānenānumānavirodhaḥ,1057 pratyabhijñāyā eva parīkṣaṇīyatvāt / dṛṣṭā---śuktikāyāṃ "tadevedaṃ rajatami"ti matiḥ / sā ca sādṛśyavaśena bhedāgrahaṇanibandhanaiveti yuktātrāpi parīkṣā / tatra parīkṣyamāṇasyārthakriyānupapattyā kṣaṇikatve nirṇīte, 1058sadṛśaparā---parotpattivipralambho 'yamiti niścīyate / bhavati ca vimṛśato 'pi1059 diṅmohādiṣvanumānavaśena jātāyā api pratīterviparyayaḥ / hutavahādiṣu cauṣṇyapratītirupajātā parīkṣyamāṇāpi nānyathopapadyate iti, na viparyayānumānodayaḥ / tasmādalamanena 1060vañcanādarśanenātinirbandhena1061 / siddhāntaḥ / 1062gambhīrataragurudarśanasāgarapāradṛśvānastu samprati samādhimabhidhati---stambhādiṣu prathamamanubhūteṣu punarantarā tirodhānādivaśena vicchinnopalambheṣu punaranubhavataḥ"sa evāyami"ti tāvajjāyate matiḥ / tatra yadyarthakriyā sthirādapi kathañcidupapadyate, tato bhedāgrahaṇanibandhano 'yamabhedavyavahāra iti kimiti kalpyate / upapadyate ca sthirādapi bhāvāt sahakārivaśopajātāgantukakriyādirūpaviśeṣabhājaḥ krameṇār'thakriyā / sa ca viśeṣo vyatirikta eva bhāvādarthakriyākāriṇaḥ / na ca sa evār'thakriyākārī, bhāvastūdāsta iti caturastram / tathāvidhaviśeṣālīḍhataiva tasya sādhanatā, yadanantaramarthakriyodayaḥ, tadviśeṣayogitayaiva bhāveṣu sādhanatavavyavahāro laukikānām / kathaṃ punarasau viśeṣastasyeti vyapadiśyate, tadāśrayatayaivānumānāt / kathaṃ punastadāśrayataiva / svahetuvaśeneti matavā nivartatāṃ bhavāt, alamasmābhirdūramanuyātaiḥ / atha kasmādbhāvasyaiva bhedo nānumīyate, pratyabhijñānānuguṇyāditi vadāmaḥ / dṛṣṭānusāri cānumānamucitam, dṛṣṭopapattimukhatvāt / yathā cār'thakriyā dṛśte,1062 tathedamapi dṛśyate sthāvaro bhāva iti, tadanuguṇamanumānamucitam / tena sthāvare 'pyarthakriyāvyāpakakra-yaugapadyānivṛtterasiddho vyāpakānupalambhaḥ, 1063tadasiddhau ca viparyaye bādhakābhāvāt, asiddhatanmātrānubandhinīṃ kṣaṇikatāṃ na sattā sādhayitumalam, anaikāntikatvāditi / na cār'thakriyākāritaiva sattā, kintu 1064pramāṇasambandhayogyatā / yatassvarūpasattā ca pramāṇasambandhayogyatā / ator'thakriyāmakurvannapi sanniti, na kiñcidavadyam / yattvidamuditamanapekṣā bhāvā vināśaṃ prati---iti / tadapi vimṛśyamānaṃ 1065 dahyamānaṃ jātuṣamivā'bharaṇaṃ vilīyate1066 / kaṃ khalu bhavanto vināśamabhimanyante ? pradhvaṃsābhāvo vināśa iti cet---kaḥ punaḥ pradhvaṃsābhāvaḥ ?"dadhni kṣīraṃ nāstīstye" vamādikā bhāvaviṣayā saṃviditi vadyucyeta, tadāmṛtakalāyāmuditā nītiruddharaṇīyā1067 / na hi nāstī"ti buddhirasti / kintu dadhisvarūpamātrānubhava eva svayamprakāśe nañśabdaprayogamātrameva, saiva hi payaso nāstitā, yā dṛśye 'pi tasmin dadhisvarūpamātropalabdhiḥ / na ca tāṃ prati payasa eva nirapekṣasya hetutā, anupanipatite hetvantare, payasa evopalabdhe / na cedaṃ payonataramupalabhyata iti śakyaṃ vaktum / pratyabhijñānasyābhedasādhakatvāt / nanu ca hetvantarāpekṣitve dhruvabhāvitā nopapadyate / dhruvabhāvitā nopapadyate / dhruvabhāvitaiva kuto 'vagamyate ? darśanāditi cet ? hetvantareṇāpyavaśyaṃ bhavitavyamiti, darśanādevāvagamyatām / na ca bālā vayaṃ1068 yenaivaṃvidhavādād bhīṣayāmahe / yatpunaridaṃ svahetubhyo bhāvānāmapi naśvarāṇāmutpattau, hetvantarāyatte vināśe, vyatirekiṇi jāte 'pi pūrvavat bhāvasyopalabdhyādiprasaṅga iti / atrocyate---uktamasmābhiḥ---yathā tanmātropalabdhireva vināśa iti / tena tasyā hetusadbhāvāt tayaiva bhavitavyam / anupalabdhirapitasya saivetyanupalabdhireva tasya nopalabdhiḥ, tannibandhanaścābhāvavyavahāro 'pīti sarvamanākulam / sugatāśīviṣaviṣamakṣaṇabhaṅgaviṣānalāvalīḍhasāyāḥ / mīmāṃsāyāṃ vihitā1069 marmamayī jīvarakṣeyam // 1 // iti mahāmahopādhyāyaśrīśālikānāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ mīmāṃsājīvarakṣā nāma daśamaṃ prakaraṇaṃ samāptam // pariccheda 1 11_1 savṛttikāyā vākyārthamātṛkāyā upodghāto nāma prathamaḥ paricchedaḥ / 1070gambhīravitatamarthaṃ vācā saṃkṣiptayā nibaddhamapi / na vidanti ye samagraṃ kṛpayā tadanugrahaḥ kriyate // 1 // 1071// tatra kāryavākyārthavādina eva bhāvam, bhāvanām, apūrvañca vākyārthān pratijānate / tatrāpūrvameva vākyārtha iti sādhanīyam / tasya mūlaṃ padānāmanvitābhidhāyeteti, tāmeva tāvadādau pariśodhayati / 1072atra ye pratyastamitapadavibhāgam, vākyameva vākyārthasya vācakamityācakṣate / 1073ye ca vākyāntyavarṇa eveti,1074 ye ca padairananvitāḥ padārthā abhihitāḥ padārthā abhihitāḥ parasparānvayamātmano 'vagamayanti---iti / tannirāsāya pratijānīte--- padebhya eva vākyārthapratyayo jāyate yathā / tathā vayaṃ nibadhnīmaḥ prabhākaragurormatam // 1 // padebhya eva, na vākyāt, nāpyantyavarṇāt, nāpi padārthebhya ityarthaḥ // 1 // taṃ prakāraṃ vaktumupakramate--- paderevānvitasvārthamātropakṣīṇaśaktibhiḥ / svārthāścedbodhitā buddho vākyārtho 'pi tathā sati // 2 // vākyārthapratipattau hi padānāmanupāyatve tadanyathānupapattyā, vākyamekaṃ tadupāyabhūtaṃ kalpyate / yadyapi vyutpattyanapekṣācchabdādartho nāvagamyate / yadyapi cā'nantyādvākyānām, tadarthānāñca, vaidikasya cār'thasyānanyopāyatvāt vyutpattiraśakyā / tathāpi kālpanikapada-padārthavyutpattisaṃskṛtāt vākyādvākyārthamavagacchatītyāśrīyate / yadi kālpanikatve pada-padārthānāṃ pramāṇābhāvādekaikavarṇoccāraṇer'thānavabodhāt, krameṇoccāritānāñca yugapacchavaṇāsambhavāt, pūrvapūrvavarṇānubhavajanitasaṃskārasahito 'ntyo varṇaḥ pratyāyakaḥ, tasya ca pāramārthikapada-padārthavyutpattissahakāriṇīti pakṣassvīkriyate, yadi vā padaissukaravyutpattayo 'nanvitā eva svārthā abhihitā vākyārthamavabodhayantītyaṅgīkriyata, yadi tu padānyevānvitānsvārthānabhidadhatīti śakyate sādhayitum, tadā vākyārthasyāvabuddhatvānnaitāḥ kalpanā ātmānaṃ labhante // 2 // kathaṃ punaḥ padānāmanvitasvārthamātrabodhakatve vākyārthāvagatissiddhyatītyatrā'ha--- 1075pradhānaguṇabhāvena labdhānyonyasamanvayān / padārthāneva vākyārthān saṅgirante vipaścitaḥ // 3 // nanu teṣāṃ bhūyastvād bhūyāṃso vākyārthāḥ, vākyāni ca syurityatrā'ha--- bhūyāṃso yadyapi svārthāḥ padānāṃ te pṛthakpṛthak / prayojanatayā tvekavākyārthaṃ sampracakṣate // 4 // tatpratītyekakāryatvādvākyamapyekamucyate / kathaṃ punarekaprayojanatvamityatrā'ha--- pratipattirguṇānāṃ hi pradhānaikaprayojanā // 5 // yaddhi pradhānabhūtaṃ, tadeva kathannāma viśiṣṭaṃ pratīyatāmityevamarthaṃ guṇānāṃ pratipādanam, tena tatraiva tātparyam, tadeva prameyam, tātparyaviṣaya eva śabdasya prāmāṇyābhyupagamāt, tasya tathābhūtasya pratipattirnaikapadanibandhaneti, vākyameva tatra pramāṇam / ata eva ca "1076ṣaṣṭhādye na padaṃ nāma kiñcana vākye, na padārthā nāma kecana vākyārthe" [bṛ. ṭī. 6-1-1] ityuktam / pṛthagbhūtaṃ padaṃ nāma na kiñcana pramāṇamasti / pṛthagbhūtāśca padārthāḥ, na prameyāssantītyarthaḥ / etacca tatraiva spaṣṭamuktam // 5 // 1076 // samprati vākyameva vācakaṃ vākyārthasyeti ye bruvate, 1077ye ca vākyāntyavarṇa eveti / tannirākaraṇāyā'ha--- vyavahāreṣu vṛddhānāṃ vākyaśravaṇabhāviṣu / āvāpe-ddhārabhedena padānāṃ śaktiniścayaḥ // 6 // yadyapi vṛddhavyavahārapūrvikaiva sarvā śabdavyutpattiḥ, vākyaireva ca vyavahāraḥ / tathāpi yatpadāvāpe yasyār'thasyā'vāpaḥ, yaduddhāre coddhāraḥ, tasminnevār'the tasya padasya vācakaśaktiravasīyate / na ca tathā sati vākyārthapratipattirnopapadyate, vakṣyamāṇatvānnyāyasya / yena kāryabalena vākyamekaṃ pratyakṣaparidṛśyamānavarṇapadabhedāpahnavena kalpyeta / 1078kiñca, "śiśo ! gāmānaya, śiśo ! gāṃ badhāna, vatsa ! gāmānaya, vatsa ! gāṃ badhāna, arbhaka ! gāmānaya, arbhaka ! gāṃ badhāna, ḍimbha ? gāmānaya, ḍimbha ? gāṃ badhāne"tyaṣṭānāṃ vākyānāmaṣṭau vācakaśaktayaḥ kalpyāḥ / padavādinastu, saptānāṃ padānāṃ saptaiva śaktaya iti kalpanālāghavam / anayaiva diśā śuklāmiti padaprekṣepe vākyavādino 'ṣṭāvaparāḥ kalpyāḥ, 1079padavādinastvekaiva / apāramārthike ca 1080pada-padārthavibhāge kimāśritā vyutpattirabhyupāyatāmupaitītyapi cintanīyam / ye punaḥ---vākyāntyavarṇasya vācakatāmāhuḥ, tanmate 'pi tāvat padārthavibhāgasya pāramārthikatvāt ghaṭetaiva vyutpattiḥ / nanu vācyavācakasambandhagrahaṇameva vyutpattirityucyate / na ca vākyāntyavarṇavācakatvavādināṃ padaṃ padārthasya vācakam / atastanmate 'pi nirviṣayaiva vyutpattiḥ / ucyate / na nirviṣayā, nimittanaimittikabhāvasyābhyupagatatvāt / keyamavācakasya nimittatā ? naiṣa doṣaḥ / vākyāddhi yatpadaprayoge1081 sati, yatpadārthānvito vākyārthaḥ pratīyate, tatpadaṃ tasyār'thasyāvācakamapi bhavati nimittam / kintu tanmate 'pi śaktikalpanāgauravaṃ pūrvoktanyāyena tulyameva // ye 'pyāhuḥ---vākyameva smṛtyārūḍhaṃ vākyārthaṃ pratipādayatīti, teṣāmapi prācyameva śaktikalpanāgauravalakṣaṇa1082 dūṣaṇamaśakyaparihāram / 1083bhāṣyakāravacanañca "pūrvavarṇanitasaṃskārasahito 'ntyo varṇaḥ pratyāyakaḥ" [śā. bhā. pṛ. 46] iti nirviṣayam / aśakyañca mahāvākyasya sakṛtsmaraṇam / tasmātpadānāmeva vācakaśaktirāśrayaṇīyā / atra keciccodayanti---nanu vṛddhavyavahāraprayukte vākye padānāṃ vācakaśaktyavadhāraṇameva nopapadyate / puruṣavākyanāmarthaṃ prati liṅgabhāvena pramāṇatvābhyupagamāt / vākyāddhi kāryabhūtātpratītasya vaktustadarthaviṣayaṃ pūrvavijñānaṃ 1084kāraṇabhūtamanumīyate / tasya va jñānasya jñeyāvyabhicāritvāt jñeyabhūtārthaniścaya iti, na vācakaśaktyavagamaḥ / ucyate / na nūnaṃ bhavān 1085nītipathoktamarthaṃ samyagākalayati / parihṛtaṃ hi tatredam---bālo hi vyutpadyamānaḥ prayojyavṛddhasya śabdaśravaṇasamanantarabhāvinīṃ viśiṣṭaceṣṭānumitāmarthapratītiṃ śabdakāraṇikāmavagacchati / sa tathā vyutpannaḥ kadācitkasyacidananvitārthapadaracanaṃ vākyamupalabhate, tathopalabhamānasya caiva vimārśo jāyate---sambhāvyamānānanvitārthapadaracanamidaṃ vākyaṃ kathaṃ prayojyavṛddhasya arthaniścayaṃ kṛtavat ? vṛddhasyāpi puruṣāyatte vākye 'nanvitārthapadaracanaśaṅkā mameva sambhavatīti / tasyaivaṃ vicikitsodaye punareṣa niścayo jāyate--- nūnamanenāyaṃ prayoktetthamavadhārito yadanvitārthānyeva padānyayaṃ prayuṅkte-iti / tathāvidhāpadaprayoganiyamaścāsyānupalabdhe 'nvaye nopapadyate ityevamanvayopalambhamanumimānenānvayo niścīyate / niścite cānvaye vākyametadanuvādabhūta186 marthasyeti / evañcedanuvādakatayā tasyār'thasya tadvākyaṃ vācakameveti, pūrvavācakaśaktijñānaṃ nāyathārthamiti manyate / yadi paraṃ mayā prāganumānapurassaror'thaniśco 'syeti nāvagatam / yāpi ceyamarthasyāniścite 'nvaye viśiṣṭavaktṛjñānānumā, sāpi padānāṃ svarūpamātrāvagamādeva nopapadyate, kinatu viśeṣāvagamāt / na ca śakteranyaḥ padānāṃ viśeṣo 'vagamyate / tato mayevānenāpi padānāṃ vācakaśaktiravadhāritā / tena viśiṣṭānvayavācakapadaprayogāttadviṣayaṃ vaktuḥ pūrvajñānamanumitavān, iti gambhīro 'yaṃ nītimahāhvadaḥ / anvitābhidhānānupapattiśaṅkā / atra 1087kecidācakṣate---bhavatu padānāṃ padārtheṣu śaktijñānam, tathāpyanvitābhidhānaṃ na sidhyati---iti / tathāhi---pratiyogināmanantatayā anvayānāmānantyāt, tadānantye cānvitānāmapyānantyātsambandhagrahaṇaṃ duṣkaram / agṛhītasambandhasya ca padasya vācakatve, ekasmācchabdātsarvārthapratītiprasaṅgaḥ1088 / sāmānyānvayābhidhānañca nā'śaṅkanīyameva, vākyebhyo viśeṣānvayāvagamāt / svarūpamātrābhidhānenāpi ca vākyārthapratipattyupa1089 - pattāvanvitābhidhānāśrayaṇe śaktikalpanāgauravam1090 / tathā1091 padenānvitassvārtho 'bhidhīyamānaḥ--kimabhihitena padārrthāntareṇānvito 'bhidhīyate ? uta, anabhihiteneti ? vikalpanīyam / anabhihitena cet, 1092padāntaraprayogavaiyarthyam / ekasmācca 1093sarvānvayapratītiprasaṅgaḥ / abhihitena cet, tadapi tarhi padamanvitābhidhāyitayā 1094padāntaropāttamarthamabhidhānāyāpekṣata---iti, itaretarāśrayaḥ prāpnoti / tasmātpadāntarābhidhānānapekṣasvarūpamātrābhidhānamevār'thānāṃ padaiḥ kriyate / te ca tathābhūtāḥ padairabhihitāḥ padārthā ākāṅkṣā-sannidhi-yogyatāvanto vākyārthamavagamayanti / na teṣāṃ sambandhagrahaṇāpekṣā śaṅkanīyā / yataḥ padadharmo 'yam, nāyamarthadharmaḥ / tadāha bhāṣyakāraḥ--- "1095padāni hi svaṃ svamarthamabhidhāya nivṛttavyāpārāṇi / athedānīṃ avagatāssanta vākyārthamavagamayantī" [pū. mī. 1. 1. 25.] ti // 6 // tadetannirākartumupakramate--- opyante, coddhriyante ca svārthā anvayaśālinaḥ / anviteṣveva sāmarthya padānāṃ tena 1096gamyate // 7 // tatraiva vārtikamatena śaṅkā / atrā'ha---satyamanvitapadārthaviṣayāvevā'vāpoddhārau, tathāpyanvitābhidhānamaśakyam / pāramparyeṇāpi tadupapatteḥ / tathāhi---padairananvito 'pyabhihitor'tho 'nvitārthapratipatternimittaṃ bhavatīti, padānāṃ pāramparyeṇānviteṣvapi hetutvam / tadāhurvārtikakārabhiśrāḥ--- "na vimuñcanita sāmarthyaṃ vākyārthe 'pi padāni naḥ / tanmātrāvasiteṣveṣu padārthebhyassa gamyate" // [ślo. vā. adhi. 7. ślo. 229] iti / padārthapratipādanañca vākyārthapratipattaye prayuktānāṃ padānāmavāntaravyāpāra iti ca, teṣāmeva vyavahāraḥ--- "vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam / pāke jvāleva kāṣṭhānāṃ 1097padārthapratipādanam" // [ślo. vā. adhi. 7. ślo. 343.] iti / etāmāśaṅkāmupekṣyaiva tāvaddoṣāntaraṃ pariharati--- ākāṅkṣā-sannidhiprāptayogyārthāntarasaṅgatān / svārthānahuḥ padānīti vyutpattissaṃśritā1097 yadā // 8 // ānantya-vyabhicārābhyāṃ tadā doṣo na kaścana / yattāvaduktam---ānantyācchabdaśaktyavadhāraṇānupapattiḥ, agṛhītaśakteśca vācakatve vyabhicāraprasaṅga iti / tadanupapannam / upalakṣaṇāśrayaṇenāpi 1098sambandhabodhaḥ, saukāryādākāṅkṣitena yogyena sannihitena cānvitaṃ svārthaṃ padaṃ vaktīti vyutpattirāśrīyate / tena--- 1099yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate / tadanvitaḥ padenār'thassvakīyaḥ pratipādyate // iti saṃgrahaślokaḥ / ākāṅkṣaviṣaye nyāyamatopanyāsa-nirosau / kā punariyamākāṅkṣā ? pratipatturjijāsā / kinnibandhanā punarasau ? 1100avinābhāvanibandhaneti kecit / kriyā hi kārakāvinābhāvinīti tāṃ pratītya, kārakaṃ jijñāsate, evaṃ kārakamapi budhvā, kriyāmiti / 1101tadayuktamiti manyāmahe ?, jijñāsāvirāmānupapatteḥ / tathāhi---yadā tāvat kārakajijñāsā, tadā tadīyajanaka--tadguṇa--tatkriyā--tatkārakāntarādijijñāsāpyāpadyate / atha prayojanābhāvāt kārakātiriktamanyanna jijñāsyate, tarhi kriyāmātrāvagame 'pi yatra kārakajñānena prayojanaṃ nāsti, tatra jijñāsā na syāt / anuṣṭheya tayā hi kriyāyāmavagatāyāṃ kārakamantareṇa tadanuṣṭhānānupapatteḥ, kārakajñānaṃ na prayojanavat / vartamānāpadeśādau tvananuṣṭheyatayā nāsti na kārakajñānena prayojanam / atha ca yatrāpi vākyamaparipūrṇaṃ manyante, sākāṅkṣārthābhidhāyitayā cāparipūrṇatā / ata eva tatrādhyāhāramapi kurvanti / yatrāpi cānuṣṭheyakriyāvagamaḥ, tatrāpi niśśeṣakārakajijñāsā syāt / yathā-devadatta ! "gāmānaye"ti 1102karaṇānupādānādaparipūrṇatā syāt / athaikakārakajñānenāpi tāvadanuṣṭhānopapatterna kārakāntarajijñāsā, tarhi devadatta ! "gāmānaya daṇḍene"ti prayukte 'pi daṇḍaśabde, tadākāṅkṣā na syāt / tataśca anākāṅkṣitatvāt tasya, tadanvayo na syādvākyārthe / atha daṇḍapadoccāraṇāt tatrā'kāṅkṣā parikalpyate / 1103anyathā daṇḍapadārthasyānanvaye tatpadoccāraṇamanarthakaṃ syāt / evama "pyaruṇayaikahāyanyā piṅgākṣyā somaṃ krīṇātī" [tai. saṃ. 6.1.9] tyatrāpyananvayaprasaṅgaḥ / na hi vedapadoccāraṇenānarthakena na bhavitavyamiti kiñcana pramāṇamasti, ato na tatrā'kāṅkṣodaye kiñcitkāraṇamastīti, "somaṃ krīṇātī"tyato 'dhikasyānanvitatā syāt / api ca laukikatvāt kriyākārakayoḥ, yatkiñcitkriyā-kārakopādāne 'pi tatsiddheravighātānna'tīva viśeṣajijñāsā ghaṭate / ajñāte hi jñānecchā ghaṭate, na punarjñāte 'pi / svamatenā'kāṅkṣākathanam / 1104atrocyate---abhidhānāparyavasānam, abhidheyāparyavasānañca jijñāsodaye nibandhanam / ekapadaprayoge hi 1105dvāramityādāvabhidhānameva na paryavasyati / na hyanuccarite pratiyogisannidhāpake1106 pade 'nvitābhidhānaṃ śakyate vaktum / vṛddhavyavahāravaśenānvitārthapratipādanaparatā padānāmavadhāriteti, tadarthaṃ yuktaiva pratiyogijijñāsā / yasyāpyabhihitānvaya iti rāddhāntaḥ, tanmate 'pi padārthasya 1107padārthāntaramanteraṇānvayāsāmarthyāt, tadupapattaye yuktaiva 1108pratiyogijijñāsā / tasyāñca satyāmaparipūrṇavākyaparipūrakatayā loke 'dhyāhārasya1109 1110viditatvāt, prakaraṇādivaśena yogyapratiyogyadhyāhāraḥ kriyate / "amāvāsyāyāmaparāhṇe piṇḍapitṛyajñena carantī" [ā.śrau.1.3.7.sū.1.2.] tyādiṣvanekapadaprayogādanvitābhidhāne 'pi, abhihitasnaya kāryasyāpūrvātmano 'nuṣṭhānaṃ vinā kāryatvānupapatteḥ, kartrā ca vinā tadasambhavāt, adhikārādṛte ca tadayogāt, niyojyamantareṇa catasyānavakalpanāt, tadupapattaye yuktaiva tadanvayayogyaniyojyajijñāsā / tasyāṃ satyāmaparipūrṇatvāvagamāt, lokavadadhyāhāre kartavye satyapi, 1111jīvanasyā'vaśyakatve 'ntaraṅgatve ca 1112vidheranuṣṭhānākṣepo na kalpeteti, tatparityāgena kāmye niyojyaviśeṣaṇe sthite sarvakāmipuruṣavyāpisvargasyaiva niyojyaviśeṣaṇatvayogyatvāt, svargakāmo niyojyo 'dhyāhviyate / 1113tathādhyayanavidhāvanyaprayuktānuṣṭhānanirvāhitakāryabhāve niyojyo nādhyāhviyate / 1114alaukikatvāccāpūrve kārye niyojyasyādhyāhāramantareṇā'kāṅkṣā na nivartate / alaukikatvādeva ca "sauryaṃ caruṃ1115 nirvapet ghṛte śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ" [mai. saṃ. 2. 2. 2] ityādau karaṇopakāramanteraṇa vidhessiddhyasambhavāt tajjijñāsā, tajjanakapadārthajijñāsā ca / ata eva tadabhāve bhāṣyakāro vākyānāṃ 1116nyūnatāmāśaṅkya parihṛtavān1117 / nanvevaṃ tarhi tatra padatrayaṃ prayujyate---"gāmānaya śuklāmi"ti loke, tatra hi kārakadvayasyāsambhavānnā'kāṅkṣāstīti kathamanvitābhidhānam / "gāmānayetye" tāvataiva paripūrṇatvādvākyasya / satyam / padāntarānuccāraṇa evam, uccarite tu tasmin, tasyāpyānayatisannidhānādekavākyatvāvagamādānayatyanvitasvārthābhidhāy itvāt, ākāṅkṣāṃ vinā ca tadasambhavāt, ānayaterākāṅkṣā parikalpyate / tathā coktaṃ 1118bhāṣyakāreṇa--- "bhavati ca raktaṃ pratyākāṅkṣe" [śā. bhā. pṛ. 117.ṭati / tenātrāpyanvitābhidhānasiddhyarthamevā'kāṅkṣā / yadi paramayaṃ viśeṣaḥ, "dvārami"tyādau tasyaiva padasyānvitābhidhānāyā'kāṅkṣā, "gāmānaya śuklāmi"tyādau tu 1119padāntarasyeti / anvitasyābhidhānārthamuktārthaghaṭanāya vā / pratiyogini jijñāsā yā sā'kāṅkṣeti gīyate // iti saṅgrahaślokaḥ // sā ceyamākāṅkṣā 1120bhavantī vyutpattāvupalakṣaṇamāśrīyate / kimiti punassannidhi-yogyatva eva 1121nā'śrīyate, nirākāṅkṣāṇāmanvitābhidhānādarśanāt / "ayameti putro rājñaḥ, puruṣo 'yamapanīyatāmi"tyādau putrapadasambandhanirākāṅkṣo rājā na puruṣeṇānvīyate / kasmātpunaranayoḥ putra-puruṣa-yossannidhi-yogyatvāviśeṣe 'pi putreṇaiva rājñassambandhaḥ, na puruṣeṇa / ucyate---vākyāt 1122vākyārthapratipatternyāyasāpekṣatvāt, nityasāpekṣeṇa putreṇaiva rājā sambadhyate, tatsambandhanirākāṅkṣaśca na puruṣasambandhamanubhavatītyākāṅkṣāpi vyutpattyupalakṣaṇamāśrīyate / paripūrṇena yogyasya samīpasyāpyananvayaḥ1123 / vyutpattau tena śabdānāmākāṅkṣāpyupalakṣaṇam // iti saṃgrahaślokaḥ // sā ceyamākāṅkṣā pratiyogiṣu sarveṣu na sahasaivopajāyate, kintu kāraṇopanipātakrameṇa / tathāhi---viṣayamantareṇāpūrvaṃ kāryaṃ pratyetumeva na śakyata iti, pratipattyanubandhabhūtaviṣayāpekṣā prathamaṃ vidheḥ / atha pratipanne viṣayasambandhini vidhyarthe, niyojyamantareṇa tatsiddhyasambhavānniyojyākāṅkṣā / tathā viṣayībhūte bhāvārthe karaṇe labdhe, vaikṛtāpūrvāṇāṃ karaṇopakārākāṅkṣā, labdhe ca tasmin, tajjanakapadārthākāṅkṣeti / tathā cā'hu ḥ--- "pratiyogiṣu sarveṣu nā'kāṅkṣodeti tatkṣaṇāt / kāraṇopanipātānupūrvyeṇa tu yathāyatham" // iti // tatkrameṇānvitābhidhānamapi krameṇaiva / ślokaścātra bhavati--- jijñāsā jāyate boddhussambandhiṣu yathā yathā / tathā tathaiva śabdānāmanvitārthābhidhāyitā // sannidhinirūpaṇam / atha 1124sannidhiḥ kaḥ ? 1125yasyār'thasya śravaṇānantaramākāṅkṣā-yogyatābhyāmarthāntare buddhi viparivṛttiḥ / sā ca na śabdanibandhanaiva kevalamanvitābhidhānavyutpattāvupalakṣaṇam 1126 adhyāhṛtenāpi loke anvitābhidhānadarśanāt / na ca vācyaṃ---śabda evādhyāhviyate, sacār'thamupasthāpayati---iti, anupayogāt, apramāṇakatvācca / yadyapyarthāpattipramāṇako 'dhyāhāraḥ, tathāpi śabdakalpanamanupapannam / yena hi vinānupapattiḥ, tadevār'thāpattiprameyam / na cār'thānāṃ śabdamantareṇānupapattiḥ / syānmatam / arthakalpanāyaivār'thāpattiḥ pravarttamānāṃ tasyār'thasya savikalpakajñānavedyatvāt, savikalpakajñānānāñca śabdapurassaratvāt purovartiti śabda eva paryavasyati---iti / tadasat / yathaiva śabdapurassare 'pi savikalpakajñāne liṅgasya, indriyāṇāñca nirvikalpakadaśāyāmartha evāvadhāritaśaktitvānna śabdamātre paryavasānam, tathā dṛṣṭārthāpattau sākṣādupapādaker'tha evār'thāpatteḥ prāmāṇyābhyupagamāt, śrutārthāpattavapi tatraiva tasyāḥ prāmāṇyaṃ yuktam, na śabde / tasya sākṣādanupapattiśamanāsamarthatvāt / kiñca sarvatra savikalpakajñāne śabdassmaraṇaviparivartī na prameyatāṃ pratipattumarhati / savikalpakalpakajñāneṣu pūrvapratīyamānatā ca śabdasya nātīva pramāṇavatī, kintvarthapratītāveva samānakālaṃ śabdasmaraṇamiti pratītyārūḍham / tena na śrutārthāpattiśśabdaviṣayā / na ca śabdānupapattyā śabdakalpanaivocitā, tasya svāte 'nupapattyabhāvāt / anvitābhidhānānupapattyā tu kalpanā prasarantī yogyapratiyogyarthaviṣayaivāvatiṣṭhate, tasyaivā'kāṅkṣitatvāt, 1127daśamādyanyāyena padārthavat pūrvapratītasyāpi śabdasyopekṣaṇīyattvāt / na ca "dvārami"ti yatrādhyāhāraḥ, tatrāpyāvriyatām, saṃvriyatāmiti vā kalpayitumarthāpatteḥ prabhaviṣṇutā, sāmānyakalpanāmātrahetutvāt / tasmādaparipūrṇaparipūrakatayā lokata evādhyāhārasyāpyupapattiḥ1128 / tatra yaugyatayā, prakaraṇādivaśena ca viśeṣāvadhāraṇādartha eva ca paripūraka iti, anupayogī śabdasyādhyāhāraḥ / ato viśvajidādau niyojyena, sarvatra ca karaṇopakāreṇa, vikṛtiṣu ca prākṛtapadārthairaśabdopasthāpitairapi siddhamanvitābhidhānam / ākāṅkṣāvacca sannidhāvapi sannidhāpakakrameṇaiva kramo veditavyaḥ, tadanusāreṇa cānvitābhidhānamapitathaiva---iti / sannidhiśśabdajanmaiva vyutpattau nopalakṣaṇam / adhyāhṛtenāpyarthena loke sambandhadarśanāt // sahasaiva na sarveṣāṃ sannidhiḥ pratiyoginām / sannidhāpakasāmagrīkrameṇa kramavānasau // yathā yathā sannidhānaṃ jāyate pratiyoginām / tathā tathā krameṇaiva śabdairanvitabodhanam // iti saṅgrahaślokāḥ / ato yathoktākāṅkṣā---sannidhiprāptamākāṅkṣitaṃ sannihitaṃ yogyañca yat padārthāntaram, tena saṅgatamityarthaḥ / yogyatānirūpaṇam / kiṃ puraridaṃ yogyatvaṃ nāma ? ucyate--yat 1129sambandhārham / sambandhārhamidamiti kathamavagamyate, sambandhitvena dṛṣṭatvāt / nanvevaṃ tarhi kathamapūrve kārye 'nvitābhidhānaṃ vede, tena saha kasya cit sambandhasyādarśanāt / ucyate---sāmānyato yogyatāvadhāraṇaṃ viśaiṣapratittāvupāya ityadoṣaḥ / yadapi tadapūrvam, tadapi kāryameveti dṛṣṭacarakāryasambandhaṃ yat, tadyogyamityavasīyate / sāmānyenaiva yogyatvaṃ loke yadavadhāritam / tadanvitābhidhānasya vyutpattāvupalakṣaṇam // iti saṅgrahaślokaḥ / yogyatāviṣaye matāntaropanyāsa---nirāsau / anye tu---yadayogyatayā nāvadhāritam, tad yogyam / tenālaukikenāpi vidhyarthenānvitābhidhānaṃ siddhyatītyāhuḥ / tadidamasāram / yathāpramāṇāntarāvedye vastani kasyacid yogyatāvadhārayituṃ na śakyate, tathaivāyogyatāpīti, sarvasyāpratītenāpi sarvaprakāreṇa tasminnanvayassyāt / bhāvārthasyaiva viṣayatvenānvayaḥ, anupādeyaviśeṣaṇaviśiṣṭasyaiva svargakāmādeḥ niyojyatayānvaya iti niyamo nopapadyata ityalamatiprasaṅgena // 8 // nanvanvitābhidhānapakṣe vyutpattāvupalakṣaṇāśrayaṇameva gauravamityatrā'ha--- padārtheṣvapi caivaiṣā sāmagryanvayabodhane // 9 // yasyāpi mate padārthā evānyonyānvayamavagamayanti, tenāpi pratiniyatānvayabodhasiddhyarthamidamāśrayaṇīyameva--ākāṅkṣā--sannidhi--yogyatāvanta eva padārthā 1133vākayārtha bodhayanti, nānya iti, etadeva kathamiti paryanuyuktena vṛddhavyavahāre tathādarśanāditi parihāro vācyaḥ / tasmādubhayapakṣasādhāraṇatvānnedaṃ dūṣaṇam // 9 // nanvevamapi kena viśeṣeṇābhihitānvayaṃ parityajya, anvitābhidhānamāśritamiti / 1134atrā'ha--- kintu teṣāmadṛṣṭaiṣā śaktirmānāntarādgatau / kalpyā viśiṣṭārthaparapadasaṃsparśabhāvitā // 10 // padārthānāṃ hi śabdādanyataḥ pramāṇāt pratīyamānānāmanyonyānvayabodhakatvaṃ na pratītamiti, śabdābhidheyānāṃ tadavagamaśaktiḥ kalpayitavyā / tasyāścotpattau śabdasaṃsparśa eva heturityāśrayaṇīyam / śabdo hi viśiṣṭārthapratipattiparatayā lokavyavahāreṣu prayujyamāno dṛṣṭaḥ / na co 'sau sākṣādvākyārthapratipādane samartha iti, padārthānavāntaravyāpārīkaroti / te ca yadyanyonyānyānvayabodhane samarthāssyuḥ, tadā teṣāmavāntaravyāpāratā syānnānyatheti, viśiṣṭārthāvabodhaparaśabdasaṃsparśādeva teṣāmeṣā śaktirāvirbhavatīti, śabdasyāpi padārthagatānvayabodhakatva1135 śaktyādhānaśaktirāśrayaṇīyā / syādevam---yadi mānāntarāvaseyānāṃ padārthānāmanyonyānvayāvagame sāmarthyaṃ na syāt / asti tu tat śvaityasyānavadhāritāśrayaviśeṣasya pratyakṣadṛṣṭasya,aśvasyāpratipannaguṇaviśeṣasya pratyakṣahveṣāśabdānumitasya padanikṣepaśabdānumitasya, ajñātakartṛbhedasya dhāvanasya, "śveto 'śvo dhāvatī"tyanvayabodhakatvadarśanāt / 1136tadāhurvārttikakāramiśrāḥ--- "paśyataśśvetamārūpaṃ hveṣāśabdañca śṛṇvataḥ / khuranikṣepaśabdañca śveto 'śvo dhāvatīti dhīḥ // dṛṣṭāvākyavinirmuktā" iti / [ślo. vā. vā. adhi. ślo. 358] ārūpam---avyaktarūpamityarthaḥ / tena guṇaviśeṣo na pratyakṣamavasīyata ityarthaḥ / atrocyate---kiṃ yenaiva puruṣeṇa śvaityasamānāśrayau hveṣādhvani-padanikṣepaśabdāvavagatau, tasyaiveyaṃ "śveto 'śvo dhāvatī"ti dhīḥ ? uta yasya'pādānānadhyavasāyaḥ, tasyāpi---iti ? kimataḥ / yadi tāvadapratyākalitahveṣādhvatina-padavihāranirdhoṣāpādānasyetyucyate, tadāpratītivirodhaḥ / sa hyevaṃ pratipadyate---bhavitavyamasmin deśe nūnamaśvena, bhavitavyañca kenaciddhāvateti / athāśvasaṃbandhinameva surapuṭaṭaṅkāraravamabhyāsapāṭavavaśādavaiti, tadāsāvaśvavartinīmeva vegavatīṃ gatimanuminotīti, na punaḥ kevalāmevāvagamya, tasyānvayaṃ padārthasāmarthyenāvabuddhyate / yo 'pi tasmin deśe nāstyanyo 'śvāditi niścitya, pāriśeṣyādapādānādhyavasāye 'pi hveṣādhvaneśśvaityasamānādhikaraṇamaśvatvamapyadhyavasyati, / tasyāpi gṛhābhāvadarśanamiva bahirbhāvāvagatāvarthāpattiḥ---"yo 'yaṃ śvetaḥ, sa eṣo 'śvaḥ" ityatra pramāṇam / yastu śvaityasamānādhikaraṇau hveṣādhvani-khurapuṭaṭaṅkārāvadhyavasyati,tasyāpyaśvatve vegavati ca gamane śvetavartinyevānumānam, na svatantrayoḥ / ataḥ pramāṇāntareṇāsambaddhāvabhātānāṃ padārthānāṃ na kvacidanyonyasambandhabodhakatvamanumānārthāpattivyatirekeṇa pratītam / api ca yadi padārthāvagatimātrādeva parasparānvayāvagamaḥ, tadā kasmin pramāṇe tasyāntarbhāva iti vācyam ? na tāvacchābde, śabdābhāvāt / padāthābhidhānāvāntaravyāpāreṇa hi 1138yacchabdādanvayajñānam, tacchābdamityeṣa vo rāddhāntaḥ / 1139tasmānnāsya śābde 'ntarbhāvaḥ / pramāṇāntarābhyupagame tu śābdasyocchedaḥ, śabdāvagatapadārthaviṣaye 'pi tasyaiva prāmāṇyaprasaṅgāt / tasmācchabdābhihitānāṃ padārthānāmanyatrādṛṣṭaṃ vākyārthabodhanasāmarthyaṃ kalpayitavyam / tadādhānaśaktiśca śabdānāmapīti kalpanālāghavācchabdānāmevānvitasvārthāvabodhanaśaktimātraṃ kalpayituṃ nyāyyam / tena pāramparyeṇa padānāmanviteṣu sāmarthyamiti nirastam / 1140nanvanantapratiyogyanvitasvārthabodhanaviṣayā anantā eva śabdasya śaktayaḥ kalpayitavyāssyuḥ / abhihitānvayavāde tvekasminnarthe ekasya śabdasyaikaiva śaktiriti / 1141tanna---ekayaivā'kāṅkṣita-sannihita-1142yogyārthānvitasvārthābhidhānaśaktyā pratiyogibhedena kāryabhedopapatteścakṣurādīnāmiva / cakṣuryathaivaikayā darśanaśaktyā ghaṭādipratiyogisahāyabhedājjñānāni bhinnāni janayati, tathā śabdo 'pi pratiyogibhedāditi mantavyam / kiñca padārtheṣvapi tulyametaditi na kiñcidetat / anye tvāhuḥ---ākāṅkṣā-sannidhi-yogyatāvantaḥ padārthā vākayārthībhavanti, na punarvākyārthameva bodhayantīti / tadidamatimandam---vākyārthāvagateḥ kāraṇābhāvaprasaṅgāt / anupāyatve padānāmanvayapratītau padārthā api cenna kāraṇam, akāraṇikaivā / dyapadyeta / syānmatam / kriyāpadena, kārakapadena vā sākāṅkṣer'the 'bhihite, yadeva padāntareṇa yogyapratiyogipadārthāntaraṃ sannidhāpyate, tadave tasya sambandhitvenāvatiṣṭhate--iti / satyamevam / avagatistu tatsambandhasya kinnibandhaneti vācyam / atha pūrvapadārthe sākāṅkṣe abhihite, yat padāntaramuccaritam, tat tatsambandhitayaiva svārthamupanayati pratyayavat / yathā prakṛtyarthe pūrvapratīte pratyaya uccāryamāṇassvarthaṃ tadviśiṣṭamevābhidhatte, tathā padāntaramapi / taduktaṃ, "prakṛtipratyayau pratyayārthaṃ saha brūtaḥ" [ma. bhā.] iti / prakṛti svārthaṃ pratyayārthaviśaiṣaṇatvenopanayatīti, pratyayena tadarthamāhetyarthaḥ / tathā coktam--- "nityaṃ viśiṣṭa evār'the pratyayo yatprayujyate / tatpūrvataravijñātaprakṛtyarthaviśeṣaṇāt" // iti / aṅgīkṛtaṃ tarhi dvitīyasya padasyānvitābhidhānam, prathamasya tathāpi nāstīti cenna / vākye pādānāṃ prayogakramaniyamābhāvāt / yadeva kadācit prathamam, tadeva kadācit dvitīyamiti, sarvapadānāmevānvitābhidhānamāpatitam / abhihitānvayavādī ca prakṛti-pratyayayorapyanvaya-vyatirekāvadhāritavyatiriktaśaktikayorabhihitānvayameva padavadicchati / tathā ca--- "prakṛtipratyayau brūtaḥ pratyayārthaṃ saheti yat / bhedenaivābhidhāne 'pi prādhānyena tathocyate" // "pākaṃ tu pacirevā'ha kartāraṃ pratyayo 'pyakaḥ / pākayuktaḥ punaḥ kartā vācyo naikasya kasyacid" // 1143// ityāha / kiñca pratayayaścedanvitābhidhāyī, tadā tadaviśeṣāt padānāmapyanvitābhidhāyitā kimiti nābhyupeyate, kimardhavaiśasena / yadi prakṛti-pratyayayorapyanvitābhidhānamasti, na tarhi dvāramityatrānvitābhidhānānupapattinibandhayā'kāṅkṣayā vivriyatāṃ, saṃvritayāṃ vetyadhyāhāraḥ / ucyate / dvāramiti prathameyaṃ prātipadikārthāvyatiriktārthābhidhāyinī / tenātra kena sahānvitasyābhidhānam / vyatiriktārthe pratyaye praviśetyādau yo 'dhyāhāraḥ, so 'bhihitārthānupapattyaiva viśvajidādivaditi na doṣaḥ / vākyārthaviṣaye bhaṭṭapādamatam / 1144vārtikakāramiśrāstu-lākṣaṇikān sarvavākyārthānicchantaḥ padārthānāmanvayāvabodhaśaktikalpanāṃ nirākurvanti / ananvitāvastho hi padārtho 'bhihito 'nvitāvasthāṃ svasambandhinīṃ lakṣayati / avasthā-vasthāvatorhi sambandhāt, avasthāvatyabhihite, bhavatyevāvasthāpi buddhisthā // sarvatra ca sambandhini dṛṣṭe, sambandhyantare buddhirbhavatīti kḷptameva / tena nāsti padānāmanvitabodhane śaktikalpaneti / tadāhuḥ--- "vākyārtho lakṣyamāṇo hi sarvatraiveti nassthitiḥ / " atrāpare bruvate---neyaṃ lakṣaṇā, svārthāparityāgāt / svārthaparityāgena hi gaṅgādiṣu lakṣaṇā dṛṣṭā-iti / te tu mīmāṃsātantrāntaḥpātavaikalyenaivamāhuḥ / lakṣaṇīyavaśena hi kvacit svārthasya tyāgaḥ, saṃgraho vā / "sṛṣṭīrūpadadhātī"ti 1145lakṣaṇāyāssvīkāraḥ, 1146guṇināṃ tadgaṇapaṭhitānāṃ sṛṣṭiśabdarahitānāmapi lakṣyamāṇatvāt, tadantargatatvācca sṛṣṭyarthasrū / tathā "paurṇamāsīṃ yajate" ityekavacanānupapattyā paurṇamāsīśabdo yāgavacano yāgasamudāyalakṣaṇārthaḥ1147 / na ca samudāyaparigrahe samudāyityāgaḥ, tadāśrayatvāttasrū / tathaitaretarayogadvandve dvivacana-bahuvacanānupapatterarthāntarasahitāvasthā lakṣaṇayā'śrīyate, na cāvasthāvatparityāgaḥ / tathā niṣādasthapatyadhikaraṇa [mī. da. 6. 1-10] pūrvapakṣe ṣaṣṭhyarthalakṣaṇā syādityucyate, na tatra prakṛtyarthasya tyāgo 'pyāpadyate / tathā 1148rathaghoṣeṇetyatra rathasyāparityāgaḥ / tathā "medhapataye 1149medhami"tyekavacanāntasya mantrasya lakṣaṇayā prakṛtau niveśaḥ / na ca guṇinoragnīṣomayostatra hānamiti, 1150svārthāparityāge 'pi yuktaiva lakṣaṇā / gurumatena lakṣaṇānirūpaṇam / atrocyate / kathaṃ punariyaṃ lakṣaṇā ? / vācyasyār'thasya vākyārthe sambandhānupapattitaḥ / tatsambandhavaśaprāptasyānvayāllakṣaṇocyate // 1151// iti saṅgrahaślokaḥ1152 / "gaṅgāyāṃ ghāṣaḥ," ityādiṣu śrautasya gaṅgāpadārthasya vākyārthe 'nvayāsambhavāt, taṃ parityajya tatsambandhāllabdhabuddhisannidheḥ kūlādyarthasya vākyārthānvayitādhyavasīyate / ata evā'huḥ--- "anupapattyā, sambandhena ca lakṣaṇā bhavatī"ti / iha ca "gāmānaye"tyādau na śrautasyār'thasyānvayāyogyatvaṃ, nāpyanvitāvasthasyā'nayanasambandhārhatā1153 / anvitārthasyānvayāntarāsambhavāt / atha mā bhūdeṣā lakṣaṇā, kinatu kriyāvagata kārakānvayinīmātmano daśāmavagamayati, avinābhāvāditi / ucyate---śābdatvaṃ tāvaditthamapahnutamanvayāvagamasya, kintu sāmānyatodṛṣānumānagocaratābhyupagatā bhavati / tathā viśiṣṭānvayāvagatiranupapadyamānā 1154nirmūlā'padyate / atha viśeṣānvayaṃ vinā vyavahārānavakalpanādanarthakaṃ śabdoccāraṇamiti tadāśrayaṇam, evamapi prekṣāpūrvakāriṇāṃ1165 sārthakavākyamātraprayogiṇāṃ vacanādviśeṣānvayāvagamaḥ / vede tvānarthakyena na bhavitavyamiti, pramāṇābhāvānna śakyate viśeṣānvayo 'vagantum / na ca loke 'pyānarthakyamāpadyata ityetāvatā kāraṇenopāyādvināpi viśeṣānvayādhyavasānaṃ yuktam / na hi dagdhukāmasyodakopādānamanarthakamiti, jalasya dāhaśaktirāvirbhavati / kāmamānarthakyam / na punassāmānyatodṛṣṭasya 1156viśeṣānvayāvasāyitā / athā'kāṅkṣita-sannihita-yogyānyavaparatā vṛddhavyavahāre padānāmavagateti, vyutpattyanusāreṇa viśeṣānvayāvagamaḥ / tanna tatra vṛddhavyavahāra eva tatparatā padānām, padārthānāṃ vā upāyābhāvena kathaṃ nāma nirvahati ?me cintā sā hi padānām, padārthānāṃ vā śaktikalpanāṃ vinānupapanneti manyāmahe // 10 // sā ca padānāmevocitetyāha--- 1157prāthamyādabhidhātṛtvāt tātparyāvagamādapi1158 / padānāmeva sā śaktirvaramabhyupagamyatām // 11 // prathamabhāvīni padānyatilaṅghya, nār'theṣu vākyārthabodhanaśaktirāśrayituṃ yuktā / kiñca padāni tāvadabhidhāyakānīti nirvivādam / tena teṣāmabhidhānaśaktissampratipannaiveti, tasyā evānvayaparyantatayā kalpayituṃ sukarā / padārthānāntu bodhanaśaktireva kalpyā / tena "dharmikalpanāto varaṃ dharmakalpanā 1159laghīyasī"tyanvitābhidhānaśaktiḥ padānāmeva kalpayitumucitā / kiñca padānyabhidhāyakānīṣyante, tatra yadi svarūpamātraviṣayāmeva padārthabuddhimādadhyuḥ, tadāpyabhidhāyakatā hīyeta, tasyā buddhessambandhagrahaṇasamayajātapadārthabodhakasaṃskāronmeṣaprabhavatvāt / avaśyaṃ hi sambandhasmaraṇasiddhyarthaṃ sambandhibhūtārthasmaraṇasaṃskārodbodho 'ṅgīkaraṇīyaḥ / tasmāt sambandhagrahaṇasamayānadhigatānvitārthapratipādanābhyupagama eva śabdānāmabhidhāyakateti, tāmaṅgīkurvatā padānāmanvitābhidhāyakatā'śrayaṇīyā / yastu--- "padamabhyadhikābhāvāt smārakānna viśiṣyate" // [ślo. vā. adhi. 6. 107.] iti / tathā--- "bhāvanāvacanastāvat tāṃ smārayati lokavat" // [ślo. vā. adhi. 7. ślo. 248] iti cā'cāryavacanadarśanāt smārakatāmeva padānāmabhidhāyakatvamāha, taṃ pratyāha--- "tātparyopagamādapī"ti / yenāpi vādinā padānāṃ smārakatvameva padārtheṣvaṅgīkṛtam1160, so 'pi vākyāthapratipattiparatāṃ padānāmabhyupaityeva, anyathā vākyārthasyāśābdatvaprasaṅgaḥ / evañcet padānāmeva sākṣādvākyārthabodhanaśaktirastu, kiṃ paramaparāśrayaṇena1161 / tena padārtheṣu padānāṃ smārakatvātiriktaṃ ye 'bhidhāyakatvamāhuḥ, teṣāṃ śaktitrayakalpanā / ekā tāvatpadānāmabhidhāyakatvaśaktiḥ, aparā ca padārthagatānvayabodhanaśaktyādhānaśaktiḥ, padārthānāñcānvayajñāpanaśaktiriti / smārakatvavādinastvabhidhānaśaktiṃ hitvā śaktidvayakalpanālāghavāt, uktenaiva nyāyena padānāmeva śaktikalpanāyā 1162ucitatvāt, anvitābhidhāyīni padānīti sthāpitam // 11 // samprati pūrvoktamitaretarāśrayadoṣaṃ parihartum, yathā padebhyo vākyārthapratipattiḥ, tathā darśayati--- 1163padajātaṃ śrutaṃ sarvaṃ smāritānanvitārthakam / 1164nyāyasampāditavyakti paścādvākyārthabodhakam // 12 // yastāvadagṛhītasambandhaḥ, yasya ca sambandhagrahaṇasaṃskāro notpannaḥ, pradhvasto vā sa vākyārthapratipattau nādhikriyate / yastvanapabhraṣṭasambandhagrahaṇasaṃskāraḥ, sa padaṃ śrutvā nūnaṃ tāvadidaṃ smarati---idamasyākāṅkṣita-sannihita-yogya-pratiyogyanvitasya vācakamiti / evañca smaratā smṛtameva ananvitamapi1165 svarūpamanavayabhājām / na caikapadaśravaṇe vākyārthāvagatiritikaścinmanyate / abhihitānvayavādino 'pi yāvat padāntaramarthāntaraṃ nopasthāpayati, tāvadanvayāvagamo nāsti / padārthasyānvayāvabodhinaḥ padārthāntarāpekṣatvāt, pratiyogisāpekṣatvādanvayasya / atastanmate 'pi sarvadairananvitasvārthā 116abhidhānīyāḥ / paścāttebhyassarvebhyassmṛtyārūḍhebhyo vākyārthapratipattiraṅgīkaraṇīyā / tadāhurvārtikakāramiśrāḥ--- "te 'pi1165 nevāsmṛtā yasmādṛ vākyārthaṃ gamayanti naḥ / tasmāt tatsmaraṇeṣveva 1167saṃhateṣu pramāṇatā" // [ bṛhaṭṭīkā ] iti / ata eva tatrabhavata ācāryasya vākyalakṣaṇaṃ "saṃhatyār'thamabhidadhati padāni vākyami" [śā. bhā. balā. a. pa. 824.] ti / nanvanvitābhidhānavādināṃ kathaṃ vākyārthapatipattiḥ / śrūyamāṇena hi padena yor'tho nāvabodhitaḥ, sa kathamantarhite tasminnavabhāseta / ucyate---abhihitānvayavādino 'pi nāyaṃ niyamaḥ---śrūyamāṇa eva pūrvapūrvavarṇajanitasaṃskārasahito 'ntyo varṇaḥ padārthapratipādaka iti, bālyadaśādhītāt prāganavadhṛtārthādaṅgaparijñānasaṃskārāt paścāt smṛtādapi vedādarthāvagamadarśanāt / tena smṛtyārūḍhasyāvagamakatvamadoṣaḥ / śrūyamāṇena hi padena pratiyogisāpekṣatvādanvitābhidhānasya prāk sahakārivirahādartho nābhihitaḥ, paścādabhidhīyata iti kimanupapannam / ye 'pi vādina evamāhuḥ---ekameva padamanvitābhidhāyakamastu, itarāṇi ca padāni pratiyogisannidhāpanamātra eva vyāpriyantām / na cāgṛhyamāṇaviśeṣatā, prāthamyena, pradhānapadatvena vā viśeṣagrahaṇāt / ata eva cā'huḥ--- "padamādyaṃ1168 vā vākyam, pradhānaṃ padaṃ vā vākyami" [vā. pa. kā. 2. ślo. 2.] ti / tānpratyāha-- "sarvami"ti / prathamasyaiva syādvākyatā yadi, sarvapadārthānāṃ prathamapadārthānvitatā syāt / na cāyaṃ niyamaḥ / "aruṇayaikahāyanyā piṅgākṣyā somaṃ krīṇātī" [tai.saṃ. 6.1.9ṭati krayamātrānvayitavādāruṇyasya / kiñca1169 vākye padānāmānupūrvyaniyamābhāvāt, kadācittadeva prathamaṃ sadanvitābhidhāyakam, anyadā neti na yuktam / tathā pradhānapadasyāpi vākyatvamayuktam, somapadārthena1170 saha sarveṣāmananvayāt / yadyapyāruṇyādīnāṃ sarveṣāṃ somaṃ pratyaidamarthyamasti / tathāpyasmin vākye kraya evā'ruṇyādīnāmaidamarthyena, kriyā-kārakabhāvena cānvayaḥ / krayadvādeṇa tu somaṃ pratyaidamarthyamātram / atha yatpratipādanaparaṃ vākyam, tat pradhānamityucyate / iha tu kraya eva sarvakarmakaraṇāvacchinnaḥ pratipādyate / tena krīṇātītyetadeva1171 pradhānaṃ padam, tadanvayitā ca sarveṣāmāruṇyādīnāmiti / atrocyate---vākyasya yat tāvat tātparyaṃ, 1172tanna vyavasthitam / kvacidākhyātaparatvameva---"agnihotraṃ juhotī"ti / kvacid guṇavidhiparatvaṃ, dadhnā juhotī"ti / tena pradhānapadatvasyāpi sarveṣāṃ padānāṃ sambhavāt, sarveṣāmeva padānāmanvitābhidhānaśaktirāśrayaṇīyā / tathā sati yatrāpi klṝptaśaktikatayā tadanvitābhidhāyakatvamaviruddham / padārtheṣvapi caitat tulyameva / nanvevaṃ "gāmānaye"tyādau parasparaparyāyatā sarvaśabdānāṃ syāt / yathā "gāmi"tyanenā'nayatyanvitābhidhānam, tathā "''naye"tyanenāpi gavānvitābhidhānamiti / ucyate---dvāvetāvarthau, yadānayanānvitaṃ gotvam, gavānvitañcā'nayanamiti / tenaikaikenaikaikasyārthasyābhidhānāt kutaḥ paryāyatvaprasaṅgaḥ / padārtheṣvapi caitatsamānam / nanu krīṇātyarthasyā'ruṇyādyanekārthānvitābhidhānādāvṛttilakṣaṇo vākyabhedassyāt / na / tantroccāraṇāt / vairūpye ca tantratānupapattervākyabhedassyāt / "nyāyasampāditavyaktī"ti kimidam, yāvannyāyena vacanavyaktirnasampādyate, tāvat padajātaṃ vākyārthasyāvabodhake na bhavati / lokavya1173vahāravartibhirnyāyairyāvat---idaṃ vidheyam, idamanuvādyam / idaṃ pradhānam, idaṃ guṇabhūtam / idaṃ vivakṣitam, idavivakṣitamityādi na sampradhāryate, tāvanna kvacidvedavākyārtho 'vabuddhyate / taduktaṃ vārtikakāramiśraiḥ--- "tāvadeva hi sandeho vedavākye śrute bhavet / yāvanna vacanavyaktistasya spaṣṭāvadhāryate // jñātvā tu vacanavyaktiṃ mīmāṃsānyāyakātarāḥ / pratīyante samastāśca vedavākyārthasaṃśayāḥ" // iti / ata eva mīmāṃsāyā vedavākayārthapratipattāvitikarttavyatātvam / taduktaṃ taireva--- "dharme pramīyamāṇe hi vedina karaṇātmanā / itikartavyatābhāgaṃ 1174mīmāṃsā pūrayiṣyati" // [bṛhaṭṭīkā ] iti / nanu loke drāgeva vākyārthāvagatirneyatīṃ sāmagrīmapekṣate / ucyate---atyantābhyasteṣu vākyeṣu syādevam, adṛṣṭārtheṣu smṛtyādivākyeṣu, loke 'pi nānāvidhavivādotthānāt kuto drāgevār'thaniścayaḥ / api ca kāraṇābhāvenāpi lokasyāyaṃviveko nāsti / taduktam--- "bahujāti-guṇa-dravya-karmabhedāvalambinaḥ / pratyayān sahasā jātān śrauta-lākṣaṇikātmakān // na lokaḥ kāraṇābhāvānnirdhārayitumarhati / balā-balādisiddhyarthaṃ vākyajñāstu 1175vicinvate" // [ taṃ. vā. pṛ-] iti / yaccedaṃ sarvapadānāmanvitābhidhāyitvamucyate, tat sarveṣu śrautārtheṣu padeṣu / lākṣaṇika-gauṇārthapadaprayoge tu yadeva tatra śrautārtha padam tadevānvitābhidhāyakam, itarattu padaṃ pratiyogisannidhāpanaparameva / tatra vācakatvaśaktyanavadhāraṇāt svārthasyāpi tattadānīmavācakam, anvayāyogyatvāt / kintu tadarthena smṛtena yat svasambandhi, svasadṛśaṃ vā svayamanvayayogyamupasthāpyate, tenānvitaṃ śrautārthameva padaṃ svārthamabhidhatta iti darśanarahasyamidam / na ca sarvapadānyeva lākṣaṇikāni, gauṇāni vā vākye sambhavantīti niravadyam / kvacidabhidhānaṃ nimittam, kvacidabhihitor'tha iti ca yaduktam, tacchabdopasthāpitatāṃ darśayituṃ gauṇamabhihitatvagrahaṇam // 12 // kathaṃ punaranvitābhidhāyināṃ padena svarūpamātraṃ smārayituṃ śakyamityāha--- anvitasyābhidhāne 'pi svarūpaṃ vidyate sadā / tena svarūpamātre 'pi śabdo janayati smṛtim // 13 // evaṃ tāvat sambandhagrahaṇāntargataṃ svarūpasmaraṇamuktam / samprati svarūpamātrasmaraṇamapi padādeva nānupapannamityāha--- yathār'thenāpramāṇena svapadaṃ smāryate kvacit / padenāpyapramāṇena tathār'thassmārayiṣyate // 14 // na hi yatpramāṇaṃ, tadeva smaraṇakāraṇam, apramāṇameva hi tat / yasya tu yena saha kadācitpratyāsattiḥ pratītapūrvā, sa tatra saṃskārodbodhaddhāreṇa śaknotyeva smṛtiṃ janayitum / asti ca svarūpasyāpi tadabhidheyāntargatyā śabdena pratyāsattiriti, śāknoti tatrāpi śabdassmṛtiṃ janayitum, arthavat / yathā nirvikalpakadaśāpratītamarthasvarūpamātramanabhidhemapi śabdaṃ smārayati, tathā śabdo 'pyarthamiti, kimanupapannam / etena---padoccāraṇānantaraṃ padārthasvarūpapratītissamarthitā / abhihitānvayavādino 'pi sā na pramāṇam, abhyadhikārthaparicchedābhāvāt / "anadhigatārthagantṛ pramāṇami"ti siddhāntābhyupagamāt / taduktam--- "sarvasyānupalabdher'the prāmāṇyaṃ smṛtiranyathā" [ślo. vā. au. sū ślo. 11.] iti / ata eva smṛtiriyam, yadi punassmṛtireṣā nābhyupeyeta, tadā pramāṇa-smṛti-saṃśaya-viparyayebhyaḥ pratipattyantarānabhyupagamāt padāt padārthapratītiḥ kvāntarbhāvyatāmiti vācyam / ata evābhihitānvayavāde 'pi smārakatvamevāsmabhyaṃ rocate // 14 // itaretarāśrayamidānīṃ pariharati--- smṛtisannihitairavamarthairanvitamātmanaḥ1176 / arthamāha padaṃ sarvamiti 1177nānyonyasaṃśrayaḥ // 15 // svārthasvarūpamātrasmaraṇe hi na padaṃ padāntaramapekṣate / smṛtisannihitamapīdaṃ bhavatyeva sannihitam / nāsti tenetaretarāśrayatvam / nanu vṛddhavyavahāreṇa vyutpattiḥ, anvitārthapratipattinibandhanaśca vyavahāraḥ, atastaddarśanāt anvitapratipattirevānumātuṃ śakyā, na tvananvitapadārthamātrasmaraṇam / ucyate---vyavahārānumitānvitapratipattyanyathānupapattirevānanvitasvārthasmaraṇasambhave pramāṇam / darśitaṃ hyetat---nānanvitapratipattimantareṇānvitapratipattirupapadyata iti / 1178atra kaścidāha---yadi smṛtisannihitamāśrityānvitābhidhānaṃ paraiḥ kriyate, tadā smaraṇasya pratyāsattinibandhanatvāt, anekeṣāñcār'thānāṃ pratyāsattisambhavāt, teṣu smṛtisannihiteṣvagṛhyamāṇaviśeṣatvāt, "uravāyāṃ pacatī"ti nokhā pacatayarthānvitaiva kevalābhidhīyeta / sā hi 1179kulālādyanvitāpi pratipannaiveti, smaraṇāt tadanvitāpyuravābhidhīyeta / tathā pacatyartho 'pi piṣṭakādikaraṇako 'vagata1180 iti tatsmaraṇānnaudanānvita evābhidhīyeta / abhihitānvayavāde tu nāyaṃ doṣaḥ / ekaikasyār'thasyābhidheyatvāditi / 1181atrocyate---padāttāvat padārthapratītissmaraṇād bhinnā vadituṃ na śakyate / tena smṛtānāmevānvayabodhakatvamityāśrayaṇīyam / tathā ca tulyo doṣaḥ / atha śabdaissmāritānāmanvayabodhakatvaṃ1182 vṛddhavyavahāre tathādarśanādityadoṣaḥ1183 / matāntare 'pi tulyametat / na cāyamekāntaḥ, vṛddhavyavahāre 'dhyāhṛtenāpnayarthenā'nvitābhidhānadarśanādityuktam / atha śabdairbahavor'thāssmāryante, kintu teṣāṃ katamenānvayāvabodhakatvamiti na vidmaḥ1184 / abhihitānvayavāde tvabhihitenaivānvayabodhakatvaṃ yuktameveti / tadasat / smārakatvātirekiṇī1185kānyābhidhāyakatā, yā vyavasthānibandhanam / athocyeta-smārakatvaṃ nāma pratyāsattinibandhanam / tena tadatirekiṇyabhidheyā--- bhidhāyakatālakṣaṇā pratyāsattiraṅgīkaraṇīyeti / naitadevam / smārakatvenaiva vṛddhavyavahāre darśanāt smārakatvopapatteḥ / 1186pratyāyya-pratyāyakatā hi vācyavācakatā, sā ca yadyapyagni---dhūmādīnāṃ sambandhāntarapūrvikā dṛṣṭā / tathāpi śabde tathā nā'śrīyate, kintu vācakatvāvagamādeva vācakatvam / evaṃ smārakatvāvagamādeva smārakatvamiti, kiṃ pratyāsattyantarāśrayaṇena / api cānvitārthavādina evedaṃ pratiniyatānvayitvamupapadyate---yatpadārthāntarānvitābhidhāyakatayā smāryate, tadanvitasyaiva vṛddhavrūvahvāre vācyatvadarśanāt / yatrāpyadhyāhāraḥ, tatrāpi sannidhāpakavaśena viśeṣānvitābhidhānalābha iti lokata eva jñātamiti, na kaściddoṣaḥ / api ca jñātaṃ tāvadetad yadanena padenāyamartho 'nvito vācya iti, tatra yadyanyenāpyanvitābhidhānaṃ syāt, tadā vākyabhedo bhavet / na cāsāvekavākyatvasambhave nyāyyaḥ / taduktam--- "sambhavatyekavākyatve vākyabhedastu neṣyate" [ślo. vā. pra. sū. ślo. 9.] iti / ata eva yathākathañcidekavākyatvopapattau vākyabhedasyānyāyyatvam / loke ca lakṣaṇā, gauṇī ca vṛttirvākyabhedabhayādeva1187 / anyathā vākyaṃ bhitvā kimityadhyāhṛtya yogyamarthāntaraṃ sarvapadānyeva mukhyārthāni nā'śrīyante / vede 'pyekavākyatvabalādevār1188'thavādeṣu1189guṇavādādyāśrayaṇam, 1190sammārgādhikaraṇe [mī. da. 2. 1. 4.] vibhaktivyatyayavarṇanam / audumbarādhikaraṇapūrvapakṣe ca kathañcit paśuphalakatvāśrayaṇam / citrādhikaraṇe [mī. da. 1. 4. 2.] rūḍhiparityāgena "pañcadaśānyājyāni bhavantī" [tāṃ . vrā. 20. 1. 1.] tikathañcinnāmadheyatvāśrayaṇam / vājapeyādhikaraṇe [mī. da. 1. 4. 5.] ca vākyabhedabhayādeva nāmadheyatvāśrayaṇam / paurṇamāsyadhikaraṇe [mī. da. 2. 2. 3.] cānekaguṇavidhāne vākyabhedāpattessmudāyānuvādakatvasiddhiḥ / prakaraṇāntarādhikaraṇe [mī. da. 2. 3. 11.] ca vākyabhedadoṣādevāgnihotrapadasya gauṇatvavarṇanam / grahādhikaraṇe [mī. da. 1. 3. 7.] caikatvasyāvivakṣitatvam / "arddhamantarvedi minoti, arddhaṃ bahirvedī" [mai. saṃ. 3. 9. 4.] tyatra [mī. da. 3. 7. 6.] deśalakṣaṇāparatvam / kṣaumādhikaraṇai [mī. da. 6. 1. 5.] ca pundvayavidhānahānam / havirārttyadhikaraṇe [mī. da. 6. 4. 6.] cobhayapadasyāvivakṣā / "vāruṇyā niṣkāsena tuṣaiścāvabhṛthaṃ yantī" [mī. da. 7. 3. 5.] tyatra nirapekṣatvatyāgaḥ / paryudāsādhikaraṇe [mī. da. 10. 8. 7.] ca nañarthasya lākṣaṇikatvamityāda bahutaraṃ dṛśyate / tatra yadi samabhivyāhviyamāṇasya padasyābhidheyaṃ parityajya, anyena sahānvayo lakṣyate, 1191tadā tadekavākyatā hīyeta / 1192tadarthamevedamuktaṃ, "nyāyasampāditavyaktīti" / ekavākyatvaṃ hi nyāyaḥ1193 / tadanusāreṇa yor'thaḥ, so 'tra vākyasyā'śrayaṇīyaḥ / vṛddhavyavahāracyutpattiniyantritāyāṃ śabdārthāvagatau ye nyāyāḥ vṛddhavyavahāre vākyārthāvagatihetutayā viditāḥ, tānaparijahatā vākyārthā boddhavyā iti-sarvāsāmevānupapattīnāmanavakāśaḥ / bhavatu tarhi padārthāntareṇa tāvadanvitābhidhānamekavākyatvabalāt tatsmāritena, svayaṃ smāritena ca tadekavākyatvānuguṇenār'thāntareṇāpi kimityanvitābhidhānaṃ na bhavati / ucyate---padadvayenaivānvitābhidhānasiddherākāṅkṣopaśānteḥ / atha nopaśāntā'kāṅkṣā, tarhi ko nāma tatrānvitābhidhānaṃ vārayet / ata evaikapadoccāraṇe tadarthasambandhamukhena bahuṣvapi smṛtisannihiteṣuyasyār'thasya kenacitprakāreṇa viśeṣo gṛhyate, tenaivānvitābhidhānam, agṛhyamāṇe tu viśeṣe 'nadhyavasāyādapratītireva / ata eva vikṛtiṣu tatsādṛśyena yadapūrvaṃ smaryamāṇaṃ svopakārakaṃ smārayati, tadīyenaivopakāreṇa paripūraṇm / ato yatra bahutaradharmasādharaṇyanibandhanaṃ sādṛśyamatyantodmaṭam1194, tatraiva śīghraṃ smṛtyupapattestadīyopakāraparigraha eva / darvihomeṣu tu sarvāpūrvāṇāmaviśeṣād viśeṣo grahītumaśakya ityanadhyavasāya eva prākṛtasyopakārasyaeti, tatraivopakārakalpanā / 1195api ca yathāvṛddhavyavahārāvagamaṃ vākyārthāvabodhaḥ / tatra tadeva padena anapabhraṣṭasambandhagrahaṇasaṃskārasya puruṣasya niyamena smāryate, tenaivānvitābhidhānaṃ padāntarasya dṛśyate, nānyena / sarvaṃ padaṃ svārthaṃ hi niyamena sambandhagrahaṇāt1196 smārayati, nār'thāntaram / tataśca 1197tenaivānvitasvārthabodhakateti, na kaściddoṣaḥ / kiñca yadyabhihitenaivānvitasvārthabodhanābhyupagama eva pratiniyatānvayabodho ghaṭate, nānyathā, tarhi kalpyatāṃ padānāmanvitābhidhānaśaktirapi / dvirabhidhānamāpadyata iti cedāpadyatām, na kaściddoṣaḥ / pūrvaṃ kevalaṃ padamananvitaṃ svārthamabhidhatte, pratiyogipadāntarābhihitavastvantarasahāyaprāptyā tu tattadanvitamarthamāha, iti na kaściddoṣaḥ / itthamapi cāsmanmate śaktikalpanālāghavamasti, padārthagatānvayabodhanaśaktyādhānaśaktikalpanātyāgāt / tulyāyāmapi śaktikalpanāyām, padānāmevānvitabodhanaśaktirāśrayitumucitā,1198na padārthānām, prathamāvagatatvāt, vākyārthe ca 1199 tātparyasyopagamāditi // 15 // kathaṃ tarhīdaṃ bhāṣyam--- "padāni hī"tyādi / tatrā'ha--- anviteṣu padairevaṃ bodhyamāneṣu śaktibhiḥ / anvayārthagṛhītatvānnānyāṃ śaktimapekṣate // 16 // 1200// āśaṅkitottaramidaṃ bhāṣyam / kimāśaṅkitam ? yadyanvitābhidhāyīni padāni, tarhi nānvayābhidhāyīni / tatsiddhyarthaṃ padānāṃ śaktyantaraṃ kalpyamiti / atredamuttaram / yatpadamanvitābhidhāyakam, tadanvayābhidhāyakameva / 1201anyathānvita evāsau nābhihitassyāditi, anvitarūpeṇār'thenānvayassvīkṛtaḥ / taṃ vinā tadasambhavāditi, nāparā tadviṣayā padānāṃ śaktiḥ kalpanīyā // 16 // kathaṃ punarasāvarthagṛhīta 1202ityatrā'ha--- pratīyannanvayaṃ yasmāt pratīyādanvitaṃ pumān / vyaktiṃ 1203jātimivār'the 'sāviti samparikīrtyate // 17 // anvayavāne hyanvitaḥ / so 'nvayāpratītau na pratīta eva syāt, kintu svarūpamātrameva / na ca tadanvitamucyate / tasmādanvayaṃ pratipadyamāna1204 evā'nvitaṃ pratipadyate / yathā vyaktiṃ pratipadyamāna eva jātim / ayantu viśeṣaḥ / anvayavānevānvita ucyata iti, anvayo 'pyabhidhānānupravaṣṭiḥ / vyaktimattaiva jātisvarūpaṃ na bhavati, kintu vyakterākārāntarabhūtā jātistato bhinnā / sācedākṛtiśśabdābhidheyā, na vyaktirapyabhidhānānupraveśinī, kintvākārabhūtā jātirvyaktervyatiriktāpi vastusvabhāvena vyaktimantareṇa na pratītimanubhavati, etāvatā ca sāmyena dṛṣṭāntaḥ, na sarvātmanā / nanvekavijñānārūḍhā kathaṃ vyaktiranabhidheyā / śabdotthāpitavijñānaviṣayatā hyabhidheyatā, asti ca vyakterapi tathābhāva iti, kathamanamabhidheyateti / 1205śrūyatāmavadhānena sarvasvaṃ prābhākarāṇām / satyamekasaṃvittiviṣayatā jātivyaktyoḥ / tathāpi cintanīyamidam---kathameṣā saṃvittirubhayaviṣayā jāyata iti / kimasyobhayaviṣayatve śabdamātrasyaiva vyāpāraḥ ? uta jātimātraviṣayatve śabdassvarūpamātreṇa vyāpriyate / vyaktiviṣayatve jātyanabhidhāyakatayā jāteranyathā bodhayitumaśakyatvāt---iti / tatra tāvadanantāsu vyaktiṣu sambanghagrahaṇāśakteḥ, ākṛtyupalakṣitāsu ca yadyapi sambandhagrahaṇaṃ sukaram, tathāpi tadrūpavattvenaiva śabdādvyaktyavagamāt, upalakṣaṇatve kāraṇābhāvāt, cihnābhāvena ca kriyānvayāsambhavādākṛtiviṣayatve śabdavyāpāra iti niścīyate / tenā'kṛtirna vyaktiṃ gamayati, kintu śabda eva tadabhidhāyakatayetyākṛtito vyaktirucyate / ato 'nvitābhidhānāyānvayasyār'thagrahītatvādasāvanvayo nābhidhīyate / tena vyatiṣaktābhidhānavanna vyatiṣaṅgābhidhānaṃ, niṣkṛṣṭāmidhānantu na bhavati / vyatiṣaktato 'vagatervyatiṣaṅgasya, vyatiṣaktasya vyatiṣaṅgaṃ vinābhidhānānupapatteḥ / 1206bhāṣyākṣarāṇāmayamarthaḥ---padānyanvitamabhidhāya nivṛttavyāpārāṇi nānvayaṃ pṛthagabhidadhati / athedānīmanvitāḥ pratipannā anvayamapi pratītaṃ sampādayanti---iti / loke ca padārthānāṃ sambandhagrahaṇasamaya eva viditatvāt, vākyāntare cānvayāntarasyaiva pratipannatvāt, tatparataiva vākyasyeti / vākyārthaśabdena bhāṣyakāro 'nvayamāha / vede tvapūrvātmānvito vākyārtha iti 1207vakṣyāmaḥ / tasya ca svarūpamanavagatamityasyaiva vākyārthatvam / evamuktena nyāyena viśeṣeṇaivānvitābhidhānaṃ samarthitam // 17 // ye 'nvitābhidhānavādina evamāhuḥ---vṛddhavyavahāraprasiddhasambandhaśśabdor'thasya vācakaḥ, anvaya-vyatirekābhyañca sambandhāvadhāraṇam / na ca viśeṣānvayaviṣayau tau sambhavataḥ / kriyāpadaṃ hi kārakasāmānyāvyabhicāriṇyā kriyayā sahānvaya---vyatirekau bhajate / 1208viśeṣānvayāntaravyabhicārāt / evaṃ kārakapade 'pi yojyam / tannirākaraṇāyā'--- sāmānyenānvitaṃ vācyaṃ padānāṃ ye pracakṣate / niyatena viśeṣeṇa teṣāṃ syādanvayaḥ katham // 18 // darśitamidaṃ---viśeṣānvaye 'pyākāṅkṣā-sannidhi-yogyatopādhivaśena sambandhagrahaṇaṃ sukaramiti, tadabhidhāyakataiva yuktā padānām / yadi cāsau neṣyate, tadā vākyārthapratipattireva nopapadyate, viśeṣānvayarūpatvādvākyārthasrū // 18 // nanu ca sāmānyānvayo 'bhihito viśeṣānvayamākṣepsyati, nirviśeṣasya sāmānyasya 1209pratyetumaśakterviśeṣānvayapratipattirupapannaivetyatrā'ha--- yadyapyākṣipyate nāma viśeṣo vyaktijātivat / nirdhāritaviśeṣastu tadvadeva na gamyate // 19 // yathā---jātirvyaktimākṣipantyapi, na pratiniyataṃ viśaiṣamākṣipati, tathātrāpi pratiniyataviśeṣālābhānniyataviśeṣātmakavākyārthapratipathtataranupapannā // 19 // atha viśeṣamātrākṣepe 'pyākāṅkṣitassannihito yogyaśca yogaviśeṣo yaḥ padāntareṇa samarpyate, sa eva gṛhyate / 1210 tadatikrame pramāṇābhāvādityatrā'ha--- yadyapyākāṅkṣito yogyo viśeṣassannidhau śrutaḥ / sambandhabodhakābhāve1211 gṛhyate na tathāpyasau // 20 // sāmānyānvitābhidhānavādino mate padāni tāvat tanmātra eva paryavasitaśaktīni, padārthānāmapyanvayabodhanaśaktirnāṅgīkriyate / na ca sāmānyākṣepo 'pi 1212niyataṃ viśeṣamāskandati / tenā'kāṅkṣite yogye ca viśeṣe padāntareṇa1213 sannidhāpite 'pi, tadanvayabodhakapramāṇābhāvāt tadanvayo na pratīyetaiva / ata ākāṅkṣā-sannidhi-yogyatvānyanupayogīnyeva / viśeṣānvayavādinastu mate sambandhagrahaṇaṃ pratyupādhitvena praviṣṭāni tāni 1214vākyārthapratipattāvupayujyante // 20 // tadāha--- sambandhabodhe vyutpattāvupādhitve1210 samaviśat / viśeṣānvayavāde tu yogyatvādyupakārakam // 21 // padānāṃ padārthāntarasambaddhassvārtho bodhya ityasyāṃ vyupattāvupādhitvena yogyatvādikamanupraviṣṭaṃ1215 viśeṣānvitābhidhānavādipakṣe upakārakam, na sāmānyānvitābhidhāne-iti darśitaṃ prāk // 21 // dūṣaṇāntarañcā'ha--- kiñca vastubalenaiva siddhe sāmānyasaṅgame / tasya vācyatvamicchadbhirvṛthā śabdaḥ prayāsitaḥ // 22 // kriyā-kārakasvabhāvālocanayāpi kārakamātreṇa, kriyāmātreṇa cānvayāvagamasiddheḥ, vṛthā sāmānyānvayābhidhāyakatā śabdasyāṅgīkriyata iti // 22 // 1216// vākyamekaṃ na nirbhāgra vākyāntyo varṇa eva vā / padavṛndaṃ smṛtisthaṃ vā prathamaṃ padameva vā // ākhyātapadamātraṃ vā padārthā vāpyananvitāḥ / 1217sāmānyānvayabodhe vā heturvākyārthabodhane // padānyeva samarthāni vākyārthasyāvabodhane / viśeṣānvayavādīni bhāgaśo bhāgaśālinaḥ / iti saṅgrahaślokāḥ / tathā coktam / asti vā padasyār'thaḥ ? bāḍhamasti / kathaṃ tarhi vākya-vākyārthayorautpattikatvam, vṛddhavyavahārāt / satyam / satvavayavaśa ityuktam / iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ savṛttikāyā vākyārthamātrṛkāyā upoddhāto nāma prathamaḥ paricchedassamāptaḥ // 11_2 pariccheda 2 atha savṛttervākyārthamātṛkāyā dvitīyaḥ paricchedaḥ / kāryaviṣaye pūrvapakṣaḥ / 1218upoddhātabhūtamanvitābhidhānaṃ prasādhya, apūrvaṃ kāryaṃ vedavākyānāmartha iti sādhayitukāmaḥ pūrvapakṣaṃ tāvadāha--- nanu vyutpattyapekṣeṣu śabdeṣvarthābhidhāyiṣu / kathaṃ mānāntarāvedyaṃ kāryamāhurliṅādayaḥ // 1 // apūrvādhikaraṇai [mī. da. 2. 1. 2] liṅādyartho 'pūrvamityuktam / pramāṇāntarāyogyañcāpūrvamiṣyate / yacca pramāṇāntarāyogyam, tatra sambandhagrahaṇamaśakyam, sambandhigrahaṇapūrvakatvāttasya / viśiṣṭārthavyavahāradarśanena hi tadviṣayā śabdaśaktiranumīyate, tadeva ca sambandhagrahaṇam / yacca na pratīyate, na tadviṣayo vyavahāro 'vasīyate / tadanavasāye ca, na tadviṣayā buddhiranumīyate / tadananumāne ca kutaśśabdasya śaktiḥ kalpyate / apūrvañca na pramāṇāntaragocaraḥ / na ca śabdādeva tadavagamya, sambandhāvadhāraṇam, itaretarāśrayaprasaṅgāt1219 / avasitaśakteravabodhakatvāt / avabodhakatvādeva śaktyavagamāt / syānmatam / liṅādeśśabdasyāyaṃ mahimā, yadanavasitaśaktirapi svārthamavagamayatīti / tadidamapramāṇam1220 / kriyāmātrāvabodhakatvāṅgīkāreṇa liṅāderlokato vyutpattisambhave, śabdāntaravailakṣaṇyenāgṛhītasambandhasyaiva vācakatvakalpanānupapatteḥ / vedavākyādapūrvakāryāvagaterevaṃ kalpyata iti cet / na / tasyā evāsiddhatvāt, kriyaiva kāryatayā vedavākyebhyo 'vagamyata iti, vyutpattibalenāprāmāṇikaṃ manorathamātravijṛmbhitantvapūrvaṃ kāryaṃ pratīyate--iti / tasmādagṛhītasambandho liṅādiḥ kathamapūrvaṃ kāryamabhidhatte, tathā ca kathaṃ 1221tadvākyārthaḥ / abhidheya eva 1222hyartho bhavati vākyārthaḥ // 1 // evañca--- śabdāntarāṇyapi kathaṃ tenādṛṣṭena kutracid / vadiṣyantyanvitaṃ svārthaṃ vyutpattipathadūragam // 2 // tasminnapratīyamāne tadanvitasyāpratīteḥ, tatra saṃbandhāvadhāraṇānupapatterdūranirastaṃ śabdāntarāṇāṃ tadanvitasvārthabodhakatvamiti // 2 // siddhāntaḥ / rāddhāntamupakramate--- 1223atrocyate yadā nāma vṛddhenaikena bhāṣite / jalaṃ caitrā'harasveti caitra āharate jalam // 3 // tadā vyutpitsamāno 'nyastatraivamavagacchati / 1224buddhipūrvā 1225mamevāsya pravṛttiriyamīdṛśī / liṅādiyuktavākyaśravaṇasamanantaraṃ vṛddhasya viśiṣṭārthaviṣayāṃ pravṛttiṃ dṛṣṭvā, vyuptitsamāno bāla evamākalayati---yeyaṃ svādhīnāsva pravṛttiḥ, sā madvad buddhipūrviketi / punaśca tasyāyaṃ vimarśo jāyate---ahaṃ buddhvā pravṛtto1226 yathā, tadvadeṣo 'pi / yasyāḥ pravṛtterhetubhūtā buddhiḥ, sā yadviṣayā satī mama pravṛttihetuḥ, tadviṣayaivāsyāpīti, punarvyutpitsoranumā jāyate / tadevamanumānadvayametatadvṛddhasya svatantrā pravṛttiḥ-dharmiṇī, buddhipūrvikā-iti sāddhyo dharmaḥ, svatantrapravṛttitvāt madīyasvatantrapravṛttivaditi, tathā-vṛddhasya pravṛttihetubhūtā buddhiḥ---dharmiṇī yadviṣayā buddhirmama pravṛttihetubhūtā tadviṣayaivāsyāpīti---sādhyo dharmaḥ, pravṛttihetubhūtabuddhitvāt madīyapravṛttihetubhūtabuddhivat---iti / punaśca tasyāyaṃ vimarśaḥ pravarttate / 1227tadasya tu śabdena bodhyate / anena mama mānāntareṇa tu yadviṣayā sā buddhiḥ pravṛttihetubhūtā, tadvastvanena1228 śabdena bodhyate / tadbhāve satyavagamāt, mama tu mānāntareṇa tad bodhyata iti---ayamāvayorviśeṣaḥ / tena yat buddhvā pravṛttirmama, tadasyānena śabdena boddhyata iti śabdasya pravṛttihetubhūtārthāvabodhakatāmavadhārayati // 3 1// 2 // punaśca ko 'sau pravṛttihetubhūtor'thaśśabdābhidheya iti nirdhārayitum, svātmani pratipannaṃ pravṛttihetubhūtamarthamanusandhatte--- tatra buddhvā pravṛtto 'haṃ kiṃ tāvat svayamanyadā // 4 // śabdanirapekṣassvayamahaṃ pravarttamānaḥ kiṃ buddhvā pravṛtta iti jijñāsate / anyadetyanena---vyutpattitaḥ prāgavasthocyate / vyutpannena bālena yadātmani pravṛttikāraṇatayā 1229pratītam, tadeva vyutpannasyāpīti kalpyate, nānyadityarthaḥ / śabda-vyāpārayorbhāvanātvanirāsaḥ / 1230tena śabda eva pravṛttihetubhūto vidhiḥ, tadvyāpāro veti nirastaṃ bhavati / tayorbālenā'tmani pravṛttikāraṇatvenādarśanāt / 1231atimandatayā cemau pakṣau na sākṣādupanyasya nirastau / tathāhi---liṅādiśabdasvarūpasya pravartakatve sarva eva tacchāviṇo niyamena pravartteran, nacaivaṃ dṛśyate, kasyacit kadācit pravṛtteḥ / liṅādivyāpārasya tu pravṛttihetutvāśrayaṇaṃ devāḥ pratipadyantām, piśitacakṣuṣo mānuṣā vayaṃ neyatīṃ pramāṇabhūmimavagāhituṃ kṣamāḥ / śābdabhāvanopanyāsaḥ / keyaṃ śabdabhāvanā1231 -1231ucyate---liṅādivyāpārarūpā purūṣapravṛttibhavanānukūlā / svajñānakaraṇikā, arthavādoditaprāśastyalakṣaṇetikarttavyatāyoginī preraṇātmikā kalpyate / "svādhyāyādhyayanavidhinā hi sarve vidhāyakāḥ, svādhyāyapadopāttaścātmā niyujyante bhāvayedi" [taṃ. vā. pṛ. 114ṭati / tatra kimityapekṣāyāṃ puruṣapravṛttissambaddhyate / kenetyākāṅkṣāyāṃ vidhijñāmeva yogyatayā karaṇatvenāṅgīkriyate / jñātā hi śābdabhāvanā pravṛttiṃ prasūte, yogyatayaivār'thavādasamutthaprāśastyajñānamitikarttavyatāṃśe niviśate / avasīdantī hi vidhiśaktiḥ prāśastyajñānenottabhyate / tasyāśca puruṣavyāpārarūpā svargādibhāvyāvacchinnā bhāvārthakaraṇikā śrauta-smārttā-cāraprāptapadārthajanitakaraṇopakāravatyārthabhāvanā samānapratyayavācyā viṣayabhūtā---iti / tannirāsaḥ / tanna / liṅādestādṛśo vyāpāro vidyata ityatra na kiñcana pramāṇam / liṅādiśabdānantarabhāvinī purūṣapravṛttireva pramāṇamiti cet / na / tannibandhanatvena pravṛtteranyatrādṛṣṭatvāt / ayannibandhanā hi pravṛttirdṛṃṣṭā, tadeva tāṃ dṛṣṭvā śakyamanumātum, na punarapratipannapūrvakāraṇabhāvaśśabdavyāpāraviśeṣaḥ / atha liṅādiśabda eva pramāṇamiti sāhasam, agṛhītasambandhasyāvācakatvāt / anavadhārite hi sambandhini, sambandhabodhavaidhuryāt / prprkathañca tatra svādhyāyādhyayanavidhinā sarve vidhāyakāssvātmā ca viniyujyante / puruṣaṃ cvidhirārthabhāvanāyāṃ prerayati / yaśca yena oṃpreryate, sa tena niyujyate / na cācetanānāṃ gvidhīnāṃ niyojakatvamapi sambhavati / atha nacc niyojyante / tadapyanupapannam---śābdabhāvanāsu sarvaśabdānāṃ svata eva kartṛtvāt viniyogānapekṣaṇāt / atha na apuruṣāḥ preraṇe viniyujyante, kintvarthāvabodhane / tadapi na ghaṭate / tatrāpi niyojyānapekṣāyāstulyatvāt / adhyayanavidheścākṣarasaṃskārarūpādhyayanavidhāyakatvābhyupagamātā / tathācā'huḥ--- "dravyādīnāṃ punaḥ kasmin svādhyāyo 'ntargato bhavet / tredhāpi pratibhātyasmin saṃskāratvasya nirṇayaḥ // saṃskāryagaṇanāyāñca yuktaivākṣarasaṃskriyā / svādhyāyāṃ hi sphuṭaṃ karma sākṣātsaṃskriyate ci saḥ" // iti / saṃskāravidhiśca na saṃskāryaṃ viniyuṅkte, pramāṇāntarāvasitopayogasya śeṣitvāt / saṃskāraparyavasāyī tu saṃskāravidhirna saṃskāryasya kāryaṃ kalpayet / ātmā cādhyayanavidhinā viniyujyate, na viniyujyate veti pratipattidvayasyāpyasambhavādanupapannam / puruṣapravṛtterbhāvyatvaprakṣepa-pratikṣepau / kathañca puruṣavṛttistasyā bhāvyam, na tāvadanantaraniṣpatteḥ, vidhijñānasya karaṇatvābhāvaprasaṅgāt / kriyāphalaṃ hi tadā puruṣapravṛttissyāt / na ca kriyā svaphalaprasavāya karaṇamapekṣate / na ca gamanaṃ saṃyoga-vibhāgārambhe karaṇāpekṣam / syānmatam 1233liṅādiśabdo vidhijñānaṃ janayitvā, 1234karaṇānugṛhītāḥ preraṇārūpaṃ svavyāpāramārabhate iti / na ca karaṇatvābhāvaḥ, kriyāniṣpattāveva karaṇatvāt / tadidamalaukikam / na hi kasyacidvastunassvajñānamutpādahetuḥ pratītam / prāśastyajñānasyetikartavyatātvanirāsaḥ / evamarthavādoditaprāśastyasyāpītikarttavyatātvaṃ vidhyastam / yogyatayā hi tasya tathābhāvaḥ / na ca preraṇotpattau śabdakartṛkāyāṃ karaṇībhūtajñānānugrahayogyatā tasya śakyate 'vagantuṃ / purūṣakartṛkāyāntu pravṛttau syāt tasya yogyatāvagamaḥ, praśaste 1235puruṣapravṛttidarśanāt / syānmatam / apraśaste praruṣapravṛttyasambhave preraṇaiva nopapadyate / tadasat / na phalasambhavāyattā kriyāniṣpattiḥ, kriyāniṣpattyāyattaiva tu phalasiddhiriti loke pratītam / ata eva tasminpakṣe niṣphale 'pi preraṇāsiddheḥ pravṛttissyāt / atha phalamapītikarttavyatāpadaniveśi, prāśastyavat, atastadabhāve na preraṇā niṣpadyate---iti / tarhi phalamevāstvitikarttavyatāṃśaparipūrakam, kiṃ prāśastyena / satyametad, asti tāvad tadapīti na tyajyeta / evaṃ tarhyaśrute prāśastye tadapekṣā mā bhūt / tataśca tadatideśādikalpanamaghaṭamānaṃ kevalasya vidherdarvihomavatkaraṇetikarttavyatākalpanāpi kalpanāmātrameva / darvihomavaditi1236 cāsiddho dṛṣṭāntaḥ / tatrāpi śrautadravya-devatā-smṛtyācāraprāptācamanādītikarttavyatāmātreṇopakārakḷpterabhimatatvāt1237 / nahyekasyaiva vastuno 'nugrāhakatā, anugrāhyatā ca svātmanyupapadyate / atha śabdaḥ preraṇāṃ karotyeva, pravṛttistu na tāvanmātreṇa, kintu tajjñāne sati / evaṃ tarhi jñānaphalameva pravṛttirastu, na preraṇāphalaṃ, tasminsati bhāvāt, asati cābhāvāt / tathā ca na śābdabhāvanā vidhiriti siddham / 1238kiñca śabdo 'mbaraguṇa iti, 1238prāpyakārīndriyavādinābhyupeyam / anyathā nabhasaśśrotrabhūtasya, śabdasya ca prāptyasambhavātsaṃyoga-samavāyayoranyatarasya ca prāptirūpatvāt, saṃyogasyānyatarakarmajasya, ubhayakarmajasya, saṃyogajasya ca dravyatve sati śabdasya nabhasā sahāsambhavāt tasya ca traividhyaniyamāt, pāriśeṣyātsamavāyaḥ prāptiriti, ākāśaguṇaśśabdaḥ / na ca tasya vyāpārasambhavaḥ, dravyāśritatvāddvyāpārāṇām / kathaṃ tarhi śabdasyābhidhānalakṣaṇo vyāpāra āśrīyate / yathā tattathā śrūyatām---yattāvadātmanyarthaviṣayajñānaṃ śabdaviṣayajñānānantaraṃ jāyate, 1239tacchabdakartṛkatayā yadā vivakṣyate, tadā 1240tadābhidhānikamityucyate / parasthe 'pi vyāpāre bhavatyeva kartṛtā, parispanda ivātmana iti, na kaściddoṣaḥ / kathañcāsau śabdavyāpārārthabhāvanāviṣayaḥ, ekapratyayavācyatvāt-iti1241 / taduktam--- "1242vidhi-bhāvanayoścaikapratyayagrāhyatā kṛtaḥ / dhātvarthātprathamaṃ tāvatsambandho 'dhyavasīyate" // [ślo. vā. a. 7. ślo. 79 1 / 2. 80 1 / 2] iti / tanna / pratyayasya bhāvanābhidhānamasminpakṣe durghaṭaṃ yataḥ / ākhyātānāṃ bhāvanāvācitvaśaṅkā / nanu1243 ca sarvākhyātānāṃ bhāvanāvacanatā karotisāmānādhikaraṇyādadhyavasīyate / tathāhi---bhavatyarthasya kartuḥ prayojakavyāpāro bhāvanā, saivakṛtiḥ / bhāvyamānasyaiva kriyamāṇatvāt, tasya kṛtikarmatvāt / kimakārṣīt ? apākṣīt kiṃ karoti ? pacati ? kiṃ kariṣyati, pakṣyati,iti praśnottaradarśanāt, karotyarthassarvākhyātairabhidhīyata iti gamyate / anyathā karotyarthaviṣayapraśne taduttarānupapattiḥ / 1241tatra satyāmapi prakṛtau dhañantādiṣu karotyarthānavabodhāt, ākhyātapratyayasannidhāne ca tadavagamāt, ākhyātānāmeva sor'tha iti niścīyate / tannirāsaḥ / tadasat / kiṃ karotītyasya praśnasya yadyayamarthaḥ-yatkaroti, tatkimiti, tatra cetpacatītyuttaraṃ syāt, tadā pākaṃ karotītyasminnarthe pacatīti varttate / tathā ca siddhyedākhyātānāṃ karotyarthatā / na caitadevam / anavagate hi dhātuvācye vyāpāraviśeṣe, tadviśeṣa eva-evaṃpṛcchyate, tatra pacatītyuttaram / tathā ca na siddhyati dhātvarthātiriktakarotyarthavacanatā'khyātānām / sarve dhātvarthāśca kasyacidabhūtasya bhavane 'nukūlatāṃ bhajantaḥ karotyarthatāmāpannāḥ karotinā praṣṭum, nirdeṣṭuñca śakyanta iti, tadviśeṣapraśnottare eva te / kiñca dhātuvācyavyāpāraviśeṣaviṣayatvenāpi praśno-ttarayorupapattau, tadatiriktakarotyarthavācakatā'khyātānāṃ na śakyate vaktum / api ca saprayatnakriyeṣu devattādiṣu vyāpārabhedasambhavāt ghaṭetāṃ praśnottare / vyatiriktakarotyarthaviṣaye "kiṃ karotī"ti praśne, "gacchatī"ti cottare gamanātiriktavyāpārāmāvādanupapattireva syāt / dhātvarthaviśeṣaviṣayatve tu tatrāpyupapattiḥ / atha tatrāpi saṃyoga-vibhāgau dhātvarthaḥ, parispandastu vibhaktyartha iti, tatrāpi dhātvarthavyatiriktavyāpārasambhavānnānupapattiḥ / tanna / parispandasyaiva gamivācyatvāt / tathāhi---na kevale saṃyoge, vibhāge vā gameḥ prayogaḥ, sthāṇau śyenena viyukte, saṃyukte vāprayogāt / nāpi dvayoḥ, utpatya-nipatite śyene sthāṇau prayogaprasaṅgāt / ekakriyākṣaṇajanyau saṃyoga--vibhāgau gamivācyāviti yadyucyeta / tarhi kriyaivāstuvācyā, kimasāvupādhikoṭau niveśyate / evaṃ hyupādhisamāśrayagauravameva parihṛtaṃ bhavati / api ca vṛddhavyavahārācchabdārthanirṇayaḥ / na cā'ravyātānāṃ bhāvanāvacanatvamantareṇa kasyacidvṛddhavyavahārasyānupapattiḥ / praśnottare tu sambandhajñānottarakālabhāvinī, ato na tadvaśena sambandhinirūpaṇā / kartrādisaṃkhyāmātravācitayā'khyātaprayogopapattau, nādhikaṃ vācyaṃ śakyaṃ kalpayitum / api ca "pākaṃ karoti devadattaḥ" ityatra tāvatpacyarthaṃ pākaśabdo bravīti, tadanuguṇantu puruṣaprayatnaṃ karotirācaṣṭe, ākhyātantu kevalakartṛsaṃkhyāṃ vaktīti, siddhaṃ tanmātravācitvam / ato 'nyatrāpi tatraiva varttata iti yuktam / evaṃ "pacati devadattaḥ" ityasya yadvivaraṇaṃ---pākaṃ karotīti / tadapyanupapannam / pacatītyatra yaḥ puruṣaprayatnaḥ yatsambandhena pacyarthassādhyabhūtaḥ, taṃ karotinā prakṛtibhūtenopādāya vivaraṇopapatteḥ / yatrāpi "ratho gamanaṃ karoti"ti na prayatno 'paro 'sti, tatrāpi gamanasya sādhyatāṃ darśayitum, gauṇaḥ karoti prayogo draṣṭavyaḥ / pakṣadvaye 'pi tulyatvāt / maṇḍanamiśramatopanyāsa-nirāsau / yastu---"devadatta odanaṃ pacatī"tyādau vṛddhavyavahāre eva prakṛtyarthātirikte prayatne prayogādāravyātānāṃ tadarthatāmāha / sa itthaṃ śikṣayitavyaḥ--- vatsa ! kiṃ na vetsi "ananyalabhyaśśabdārthaḥ" iti / iha ca prakṛtyarthākṣepeṇāpi prayatnapratipattyupapatteḥ, na śakyate tadvācakatā'khyātānāmāśrayitum---iti / kāryavācināmeva kṛtivācitvanirūpaṇam / nanu prābhākarā api bhāvanāvācakatāṃ na kathamāravyātapratyayasyecchanti / ucyate---na sarvākhyātapratyayānāṃ bhāvanāvacanatvamabhyupemaḥ, kintu kāryābhidhāyino liṅādayaḥ kāryasyānyathānabhidhānāt kṛtyabhidhāyina iṣyante / kṛtisambandhi hi kāryaṃ kṛtyanabhidhāne nābhihitaṃ syāt / nahyasti sambhavaḥ, kṛtiśca nābhidhīyate, kāryañcābhidhīyate---iti / atha matam / yathā daṇḍītyatra pratyayena daṇḍo nābhidhīyate, atha ca tadviśiṣṭapuruṣapratītiḥ, evamihāpi bhavediti / tanna / tatrāpyapratīte daṇḍe, na tadvati pratyayaḥ / asti ca tatra prakṛtibhūto daṇḍaśabdaḥ, sa ca tasya pratyāyayitā / na ceha tathā sambhavati, prakṛtīnāṃ 1244puruṣavyāpārābhidhānāniyamāt / puruṣo hi cetanaḥ kāryaṃ liṅādibhiravabudhyate / na cāsau parakṛtisambandhi svayaṃ kāryaṃ boddhumalamiti, tadīyakṛtyabhidhānameṣitavyam / tasya ca kṛtiḥ prayatnarūpā / na ca sarvathā 1245tadananubhave tadabhidhāyina iti, na daṇḍinyāyasyāyaṃ viṣayaḥ / syānmatam / yathā liṅa kartrādisaṃkhyāmātravacanatā, kriyākṣepeṇa ca kartrādīnāṃ pratītiḥ / tathehāpi kriyā prayatnamākṣipati, mā bhūttasya liṅvācyatā--iti / tadasat / yadyapi prakṛtyarthabhūtayā kriyayā prayatna ākṣipyate / tathāpi tadāyattasiddhikatayā1246 kathamapūrvaṃ gamyate / prayatnābhidhāne tadavacchinnatayā pratīyamānaṃ1247 tadāyattasiddhikamavagamyate, nānyathā / na ca kṛttyanavacchinnasvarūpamātreṇāpūrvamabhihitaṃ kṛtimākṣeptumalam / avagatasambandhaṃ hi vastvākṣipyate / na ca śabdamantareṇāpūrvasya prayatnasambandhāvagame 1248kāraṇamasti / ataḥ kathaṃ tat prayatnamākṣipet / tasmādapūrvakāryabhidhāyināṃ prayatnābhidhānamavaśyamāśrayaṇīyamiti, viṣayakaraṇīye nipuṇataramupapāditamityalamatiprasaṅgena // 4 // tatra na kriyāmatraṃ tāvadahaṃ budhvā pravṛttaḥ, nāpi phalamātram, na kriyāphalasambandhamātraṃ vā / kriyā--phalayossādhya-sādhanatāvagame 'pi na pravṛttirupapadyate / tṛptihetau bhojane 'tīte, vartamāne vāpravṛtteḥ, bhaviṣyatyapi tatsādhane sāmudravidākhyāta ivānuṣṭhānābhāvāt / puruṣāśayāvagamastu prabṛttihetutvenā'śaṅkito 'pi, svatantrapravṛttau vyutpitsordūrotsāritatvāt / kintu kāryatāṃ budhvā pravṛtto 'ham, mamedaṃ kāryathmati pratītya---ahaṃ sarvatra pravṛttaḥ / tathāhi--- āstāṃ tāvatkriyā loke gamanā-gamanādikā / antatasstanyapānādistṛptikārariṇyapi1249 kriyā // 5 // sā yāvanmama kāryeyamiti naivāvadhāryate / tāvatkadā'pi me tatra pravṛttirabhavanna1250 hi // 6 // brahmasiddhikato matenā'śaṅkā / 1251atrāpara āha / satyaṃ---kāryāvagamādeva pravṛttiḥ / iṣṭasādhanataiva tu kāryatā, na parā kācit, saiva pravṛttiheturvidhirucyate / tadāha--- "apekṣitopāyataiva vidhiriṣṭo manīṣibhiḥ / ato hyadhyavasāyādirnākasmānnābhidhānataḥ" // [bra. si. kāṃ. 3, 103 1 / 2 104 1 / 2 pṛ0 115] iti / 1252tathā "puṃso neṣṭābhyupāyatvāt kriyāsvanyaḥ pravarttakaḥ / pravṛttihetuṃ dharmañca pravadanti pravarttanām // [vi. vi. ślo. 26 pṛ0 243] iti / kartturiṣṭābhyupāye hi karttavyamiti lokadhīḥ / viparīte tvakartavyamiti tadviṣaye tataḥ // [vi. vi. ślo. 30 pṛ0 302] iti ca / tannirāsaḥ / tatra tāvadidameva vaktavyam / atītasya 1253vartamānasya ceṣṭasādhanatā'sti, na ca tat kāryatayā'vasīyate / tenānyā kāryatā, anyā ceṣṭasādhanatā---iti / tathā pravṛttirapi tanmātrāvagamāyattā na bhavatītyupekṣyaiva tāvat taṃ, phalasādhanatā---kāryatayorbhedaṃ vinirdiśati--- 1254phalasādhanatā nāma yā sā naiva ca kāryatā / kāryatā kṛtisādhyatvaṃ phalasādhanatā punaḥ // 7 // karaṇatvaṃ phalotpāde bhidyete te parasparam / yadyapyekavastuniveśitā dvayoḥ, tathāpi svarūpabhedo 'styeva / tadeva hi vastu phalaṃ pratyupāyabhāvātphalasādhanamityucyate, kṛtyadhīnātmalābhatayā ca kāryamiti // 7 // kimitīṣṭābhyupāyeṣveva karttavyatāvagamaḥ, anyatra netyatrā'ha--- / kintu svayaṃ kleśarūpaṃ karma yatkāryatāṃ vrajet // 8 // phalasādhanatā tatra 1255kāraṇaṃ tena kāryatā / tadbhāvabhāvinī nityaṃ tadā saiva1256 prakāśate // 9 // svabhāvena hi karmāṇi dukhotpādahetubhūtāni / teṣu kāryatvāvagamaḥ phalasādhanatāvagamanibandhanaḥ / kāryatā hi na kṛtyadhīnasiddhitāmātrarūpā, kintu kṛtiṃ prati pradhānabhūtaṃ sat yat tadadhīnasattākam, tatkāryamucyate / tacca kṛteḥ pradhānam, yadadhikṛtya kṛtiḥ pravartate / na ca duḥkhaṃ dukhahetuṃvādhikṛtyakṛteḥ pravṛttirupapannā, nāpyaduḥkham, aduḥkhahetuṃ vā / kintu sukhaṃ, sukhahetuṃ vā / tatra na tāvatsvayaṃ sukharūpaṃ karma, sukhasādhanamapi cenna syāt, na tasya kṛtiṃ prati prādhānyāvagamo1257 ghaṭate / ataḥ karmasu kāryatvāvagamaḥ phalasādhanatāvagamanibandhana iti, jñāpakakoṭiniviṣṭā phalasādhanatā 1258kāryatāmanurudhyate, na tvasau tadātmaiva / tathā cāsādhanasyāpi sukhasyaivāsti kāryatā / sukhaṃ hi sarvaḥ kāryatayāvaiti, na tasya phalasādhanatāmapekṣate / tena phalasādhanatottīrṇakāryatāvagamena me pravṛttiriti niścitya, vyutpitsamānaścaitraṃ pravarttamānaṃ dṛṣṭvānuminoti--caitro 'pi kāryabodhātpravartate---iti / caitrasya 1259pravṛttiḥ--dharmiṇī, kāryabodhapūrvikā--iti sādhyo dharmaḥ, buddhipūrvakatve sati pravṛttitvānmadīyapravṛttivaditi / liṅādayaśca pravṛttihetubhūtārthābhidhāyinaḥ kāryamevābhidadhate / tasyaivāvagatasya pravṛttyanantarakāraṇatvāt // 9 // icchā yadyapi pravṛttihetuḥ, tathāpi sā liṅādivācyā na bhavati / tadavagamasya pravṛttāvanapekṣitatvāt / utpannā hi sā pravṛttikāraṇam, nāvagatā / nanvevamapi kathaṃ liṅādīnāṃ kārye vyutpattirityatrā'ha--- śabdāntarāṇi svārtheṣu vyutpadyante yathaiva hi / āvāpo-dvāpabhedena tathā kārye liṅādayaḥ // 10 // 1260// liṅādiyuktavākyaśravaṇe tadbhāvabhāvinyā pravṛttyā viśiṣṭakāryāvagatimanumāya, vākyasya 1261hetutāmadhyavasyati / tatrāpi 1262kor'thaḥ kena 1263śabdenābhihita iti vivecane, liṅānadyāvāpe1264 kāryāvagatidarśanāt, taduddhāre cādarśanāt, ta eva kāryāvagatiṃ kurvantīti śabdāntaravalliṅādīnāṃ kāryavācakatvavyutpattisiddhiḥ // 10 // nanu lokavyavahārāt liṅādayo vācakatayā vyutpādyamānāṃ praiṣādiṣvevavacakatayā vyutpattimarhanti / tatraiva teṣāṃ prayogadarśanādityaśaṅkyā'ha--- / kāryameva hi 1265vaktṛṇāṃ jyāyaḥ-sama-kanīyasām / pravarttyāpekṣayā bhedātpraiṣādivyapadeśabhāk // 11 // pravarttyapuruṣāpekṣayā jyāyasā vaktrā pratipādyamānaṃ kāryaṃ praiṣa iti vyapadiśyate / samenā / dya'mantraṇaṃ, hīnenādhyeṣaṇamiti, praiṣādipratipādakā api liṅādayaḥ 1266kāryameva pratipādanti, nār'thāntaram // 11 // kathaṃ punaravasīyate---kāryameva praiṣādivyapadeśabhāgityatrā'ha--- kāryameva hi sarvatra pravṛttāvekakāraṇam / pravṛttyavyabhicāritvālliṅādyartho 'vadhāryate // 12 // pravṛttirhi bālena svātmani kāryāvagamapūrvikā pratipanneti, sarvapuruṣānapi pravarttamānāndṛṣṭvā kāryāvagamameva bālaḥ kalpayatīti, praiṣādīnāmapi pravṛttiḥ kāryāvagamanibandhaneti, kāryameva praiṣādivyapadeśayogīti siddham / vastutastu praiṣādīnāmapi 1267pravṛttyavyabhicāritvātkāryasya ca pravṛttiṣu sarvāsu hetubhūtatvātpraiṣādiṣvapi liṅādīnāṃ kāryamevār'tha iti niścīyate // 12 // kena punaḥ pramāṇena bālassvyaṃ kāryamavagacchati / yataḥ pravarttata ityatrā'ha--- kṛtisādhyaṃ pradhānaṃ 1268yattatkāryamabhidhīyate1269 / 1270tacca mānāntareṇāpi vedyamodanapākavat // 13 // kṛtau satyāṃ bhāvāt, asatyāñcābhāvādanumānataḥ kṛtisādhyatā tāvadavagamyate / yadadhitkṛtya kṛtiḥ pravarttate, tatkṛteḥ pradhānam, prayatnaśca kṛtiḥ / sa ca mānasapratyakṣavedya iti, viśiṣṭaprayojanatāpi prayatnasya pratyakṣavedyaiva / tena pratyakṣā-numānābhyāṃ kāryamavagamyate / yathā codana-pākayoriti, na kiñcidanupapannam / upasaṃharati--- evaṃ kāryātmake 'pyarthe vyutpadyante liṅādayaḥ / tadanviteṣu svārtheṣu tathā śabdāntarāṇyapi // 14 // evamapi kathaṃ mānāntarāvedyakāryavācitā liṅādīnāmityāśaṅkya, mīmāṃsāmavatārayati--- saṃpradhāryamidantvatra tatkāryaṃ kiṃ kriyātmakam / yadvā tadyvatirekīti ....................... // ko nu nirṇaya ityatrā'ha--- ................. tatra lokānusārataḥ // 15 // pramāṇāntaravijñeyā kriyā kāryeti yadyapi // loke hi liṅādiyuktavākyaśravaṇe viśiṣṭakriyānuṣṭhānadarśanāttadviṣayā kāryāvagatirliṅādibhiḥ kriyata iti yuktam, avagati-pravṛttyorekabiṣayatvāt / nahyanyatkāryatayāvagamya, anyatra bālaḥ pravarttate / kiñca kriyāyāṃ kāryabhūtāyāṃ liṅādiyuktavākyapratipādyāyāmabhyupagamyamānāyāṃ1271 śaktikalpanālāghavaṃ syādeva / tathāhi---dhātureva svārthaṃ bravītu, tathābhūtārthavācinastu dhātoḥ pare liṅādayo bhavantītyāśrīyate / liṅādiśravaṇe tu tathābhūtārthaṃparatayā1272 dhātuḥ prayukta ityavagamya, kāryabhūtadhātvarthāvagamassampadyate / yathā laḍādibhyo varttamānādyadhyavasāyaḥ, teṣvapi 1273vartamāner'the varttamānāddhātorlaḍityeva sūtrārthaḥ / kartrādisaṃkhyāmātravācitvameva kevalaṃ laḍādīnāmiva liṅādīnāmapyartha iti, kriyaiva kāryatayā vede 'pyavagamyata iti, yadyapi vivekāsamarthānāmavagatirbhavati1274 / 1275tathāpi vede ṣaṣṭhādyasiddhānte 'vasthite sati // 16 // svargakāmādayaḥ kārye niyojyatvena 1276sammatāḥ / 1277svargakāmādibhiśśbdairvaktavyā itayavasthitam // 17 // ṣaṣṭhādye hyetaduktam---liṅādiprayoge tāvatkāryāvagatirastīti nirvivādam / kṛtisādhyañca kāryaṃ bhavati / sati karttari tasyā'tmalābhaḥ / kartṛlābhaśca svasambandhikāryāvabodhe sati bhavati, nānyathā / tena yadyapi lokānusāreṇa kriyāyā eva kāryatayā bodhyamānāyā vākyārthatvāt, tadanvayitvāccetareṣāmapi1278 padārthānām, kārakatvādṛte cānyasya kriyānvayitvāsambhavāllohitoṣṇīṣanyāyena viśeṣaṇabhūtasvargakāmanāsamarpaṇaparatayā kartṛviśeṣaṇatvena svargakāmasyānvayo 'vagamyate / tathāpi svasambandhikāryaboddhṛtvenaivānvayo varṇanīya iti, niyojyasamarpakatvamevā'śrīyate--iti // 17 // evamapi kimityāha--- niyojyassa ca kāryaṃ yassvakīyatvena buddhyate / tathāpi kimityāha--- svargādiḥ kāmayogācca sādhyatvenaiva gamyate // 18 // sādhyaviṣayaiva hi sarvatra kāmanā bhavati, tena tatsambandhātsādhyabhūtaṃ svargādi kāmyamānatayā puruṣaṃ viśinaṣṭi--- tena sādhyatvaparyantasvargādīcchāviśeṣitaḥ / tadeva śaknuyātkāryaṃ boddhuṃ yatkāmyasādhanam // 19 // maṇḍanamiśramatasyopanyāsaḥ / atra kaścidāha---yadyapi kāmanāyogātsādhyatā svargādīnāmavagamyate, tathāpi prakṛtakāryasādhyatvāvagamo niṣpramāṇaka eva, anyasādhyasyāpi sādhyatvasambhavāt / na ca yatkāmyate, tasyāvaśyaṃ sādhanamasti / manorathaparamparāhṛtacetaso hi tannāsti, yanna kāmanāviṣayībhavati / na ca tasya sarvasya sādhanaṃ bhavati, sarvajñatvamapi kecitkāmayante, na ca tasyopāyasambhavaḥ / atha tadicchāvato 'tatsādhane kartrṛtā nopapadyate / katha1279 nopapadyeta / dṛśyante hi grāmābhigamanakāmā 1280api yādṛcchikīṣu kriyāsu pravarttamānāḥ / api ca sarvo 'bhyudayārthyeva1281 puruṣaḥ, tathāpi prāyaśastadvirodhiṣvevendriyārtheṣu pravarttamāno dṛśyate-iti / tannirāsaḥ / atrocyate---svargādikaṃ kāmayamānasya tadeva kāryatayā baboddhumavakalpate, yadeva tasya kāmyamānasya siddhyanuguṇam / anyathā hi tatkāminā satā tatkāryatayānavabuddhaṃ syāt / aparityaktatatkāmanāsambandho hi tatsādhanaṃ kāryatayāvabudhyate / tasmādyatkāmino yatkāryatayopadiśyate, tattasnaya kāmyasya 1282sādhanamiti niyojyakāryānvayānupapattyaiva gamyate // 19 // evaṃ sati kiṃ phalamityāha--- liṅādistatra kāryañcet kriyāmevāvabodhayet / samanvayo niyojyena tadānīmeva hīyate // 20 // kathamityāha--- kriyā hi kṣaṇikatvena na kālāntarabhāvināḥ / svargādeḥ 1283kāmyamānasrū 1284samarthā jananaṃ prati // 21 // iṣṭasyājanikā sā ca niyojyena phalārthinā / kāryatvena na sambandhamarhati kṣaṇabhaṅginī // 22 // kāryavirodhi karmeti pramāṇāntarasiddham / parispando hyuttaradeśasaṃyogodayāpavargītyāśutaravināśī, svargaśca niyatadeśāntara---kālāntarabhogyaḥ / maṇḍanamiśramatānuvādaḥ / 1285nanu prītimātravacanassvarga iti ṣaṣṭhādye sādhitam, prītisādhaneṣu dravyeṣu svargaśabdaprayogāt / na ca teṣu svarūpanibandhana eva tatprayogaḥ, prītyapagame tadabhāvāt / na ca tatsādhanavacanatā tadanabhidhāne ghaṭate, tadabhidhānābhyūpagame tadvācakataiva / lakṣaṇayā tatsādhane prayogopapatteḥ, tatra śaktikalpanāparikṣayāt / akhaṇḍaśabdatayā ca daṇḍinyāyasyāsambhavāttadantargatasya daṇḍaśabdasya daṇḍapratyāyakatvasambhavāt / prīteśca karmānantarabhāvitvamapi na sambhavatyeva / tannirāsaḥ / ucyate / na prītimātravacanatayā jyotiṣṭomādicodanāsu svargaśabdasya prayogo 'vakalpate1286, arthavādeṣu duḥkhāsambhinnacirataropabhogyābhilāṣopaneyaprītiśravaṇāt / tatra yadi vidhyuddeśagatassvargaśabdastathāvidhaprītiparatayā na varṇyate, tadātiparokṣār'thavādapadānāṃ vṛttirādṛtā na bhavediti, tadānuguṇyena tādaśyāmeva prītau svargaśabdaḥ prayukta iti niścītate / tathābhūtā1287 ca sā niyatameva deśāntarabhogyā / ato na karmānantarabhāvinīti, na tatra karmaṇa āśutaravināśinassādhanatāvakalpate / yasmin hi pūrvavarttini yanniṣpādyate, tattasya sādhanamitilokapratītiḥ / ata eva ca vinaṣṭasyāpi karmaṇaśśāstreṇa sādhanatvaṃ bodhata iti ye bruvate, te 'pi nirastāḥ / evaṃ cāsāvāśutaravināśinī kriyā svargakāminā niyojyena saha kāryatayā sambandhuṃ nār'hati, svargaṃ prati sādhanatvānupapatteḥ // 20 // - 22 // tasmānniyojyasambandhasamarthaṃ vidhivācibhiḥ / kāryaṃ kālāntarasthāyi kriyāto bhinnamucyate // 23 // nanu kriyaiva kāryatayocyatām, astu saiva 1288phalasādhanam / tena tasyā api niyojyasaṃbandho ghaṭata eva / na tvasau kṣaṇabhaṅginī dehāntaropabhogyasvargasādhanatāṃ kathamavalambiṣyate / ucyate / varaṃ tasyā eva tadanupapattyā ciratarāvasthāyitākalpanā, na punaradṛṣṭasyāśrutasya tadatirekiṇor'thasya kalpanā / yadi 1289vā karmaṇa eva śaktiravasthāyinītyabhyupagamyatām / tadidamubhayamapi pramāṇāntaravirodhānna kalpanāmarhati / avirodhi hi pratītasiddhyartha kalpayituṃ śakyam / karmaṇaścā'śutaravināśinaściratarāvasthāyitā pramāṇāntaraviruddhā1290 / vārtikamatopanyāsa-nirāsau / śaktimati cātīte śaktirapyatīteti pramāṇāntarasiddhamiti, na sāpi sthāyinī śakyā kalpayitum / 1291api cā'śraye nivṛtte, kimāśrayā śaktiravatiṣṭhatām / ātmāśriteti cet / nānyadīyā śaktiranyatra vartate, pramāṇāntaravirodhādeva / kiñca śathkatamatyasati,śakteḥ phalaṃ na yuktam / śakmimaddhi sādhanam, na śaktiḥ kevalā1292, anyathā śaktitvaṃ na syāt / devatāprasādasya phalaprayojakatvaśaṅkā 1293nanu yāgādikriyā devatārādhanopāyabhūtā satī kāryatayocyatām, sā tatprattyāsattidvāreṇa kālāntare 'pi phalaṃ janayitumalameva / devatā phaladānasamarthā karmabhirārādhyate, sā'rādhitā prasīdati, prasannā ca kartrṝnkālāntare 'pi phalena yojayatyeva---iti / tannirāsaḥ / naitadevam / yāgādīnāṃ devatārādhanahetutve pramāṇābhāvāt / na hi devatārādhanopāyabhūto yāga ityatra kiñcitpramāṇamasti / nanu devapūjārtha eva yajissmaryate / pūjo ca sarvā / pūjyamānārādhanārthetyavagatam / ucyate / na smṛtiḥ pramāṇam, smṛtitvādeva / pramāṇāntarāpekṣayā ca smṛtīnāmarthavarṇanam, tadanuvarttitvāttāsām / na ca pramāṇāntareṇa devatāsādhanopāyatā ayāgasyāvagamyata ityuktam / ato devatoddeśena dravyatyāgo yāga iti, gauṇaṃ devatāpūjātmakatvamavagantavyam, pūjāpi pūjyoddeśenaiva hi pravarttate--iti / apa ca sā karmabhirārādhyate,yā'rādhanaṃ pratipadyate / nānādeśagāminā purūṣeṇānuṣṭhīyamānayāgātmakapūjāvagamaśca devatāyā iti, pramāṇaviruddhameva 1294vigrahavataśca pratipattiyogitā, tasya ca vedenānādinā'rādhyatayā pratipādanamapi pramāṇāntaraviruddhameva, tasyānāditvānupapatteḥ / devatādhikaraṇe [mī. da. 9. 1. 4] ca prapañcenāyamartho nirasta iti, nātīvātra yatitavyam / yāgasya puruṣasaṃskārakatvaśaṅkā / athāpi syātpuruṣasaṃskārahetubhūtaiva kriyā śabdena kāryatayocyate, tasyāśca svargakāmādipuruṣasambandhātpuruṣasaṃskārādeva kālāntare phalaṃ bhaviṣyati--iti / tanna / puruṣasaṃskārakatve pramāṇābhāvāt / na hi pramāṇāntarataḥ, śabdato vā puruṣasaṃskārahetutā yāgādīnāmavasīyata iti "karmāṇyārambhabhāvyatvādi" [mī. da. a. 11. pā. 1 sū. 20] tyatroktam / kriyākāryatvaśaṅkā / nanu kriyaiva kāryatayocyatām, phalasādhanatā ca tasyā evā'śrīyatām / tadanyathānupapattyā tu kiñcidapyaparaṃ tañjanyaṃ phalodayānuguṇaṃ kālāntarasthāyyātmāśrayaṃ parikalpyatām, mā bhūttasya liṅādivācyatā---iti / kāryaṃ liṅādivācyamiti svamatanirūpaṇam / ucyate---taddhi tadanupapattyā kalpyate, yadyasyopapādakam / na ca kriyājanyenānyena phalajanakena kalpitena kriyāyāḥ phalasādhanatopapāditā bhavati / na hi sādhanasādhanaṃ tasya sādhanaṃ bhavati, avāntaravyāpāro vā, śaktirvā tatsādhanatāṃ nirvāhayati / vyāpārayogitayaiva śaktimatāṃ sādhanatā yataḥna cā'tmasamavāyyarthāntaraṃ karmaṇāmavāntaravyāpāraḥ, nāpi śaktiriti, na tasyār'thāpattigamyatā yuktā / kintvanvitābhidhāne sthite, niyojyānuguṇyācchabdavācyataivāciteti sūktam--- 1296niyojyasambandhasamarthaṃ kālāntarasthāpi kāryaṃ kriyātiriktaṃ liṅādibhirevocyate---iti / gurumatasarvasvavarṇanam / 1297atraiṣā prakriyā / codanāsūtre kāryārthatā pratipāditā / ṣaṣṭhādye tasyaiva kāryasya svasambandhitayā bodhyassvargakāmādirniyojya iti vyutpāditam / svargakāmanā ca niyojyaviśeṣaṇamityekādaśādye [mī. da. 11. 1. 1.] vyutpāditam / tasya ca kāryasya niyojyaviśeṣaṇībhūtakāmyotpattihetutvamiti bādaryadhikaraṇe [mī. da. 3. 1. 3] rāddhāntitam / tacca tathābhūtaṃ kāryaṃ kriyārūpaṃ na bhavati, tasyāḥ phalasādhanatvāyogāt / devatārādhanamukhena tāvat phalasādhanatā nāstīti devatādhikaraṇai [mī. da. 9. 1. 4] vyutpāditam / puruṣasaṃskāramukhena nāstīti "karmāṇyārambhabhāvyatvādi"tyatroktam / karmaṇaḥ, tacktervā sthāyitā neti cāpūrvādhikaraṇe [mī. da. 2. 1. 2.] pratipāditam / ato niyojyānvayamukhena mānāntarāpūrvamātmasamavāyi kāryaṃ liṅādibhirabhidhayata ityanekanyāyasādhyam / kāryañca kṛtisādhyam / kṛtiśca puṃsāṃ prayatna eva / na ca cāsau bhāvārthamantareṇāstīti, 1298tatsambaddha evocyataiti bhāvārthādhikaraṇe [ 2. 1 . 1 ] sthitam / sa ca bhāvārthassambadhyamānastamavacchinattīti, śabdāntarādhikaraṇe [mī. da. 2. 2. 1] nirṇītam / viṣayabhūtaśca bhāvārthaḥ karaṇībhavatīti bādaryadhikaraṇe evoktam, svakāryasādhane bhāvārthe puruṣasyaiśvaryamiti ca tatraivāktam // 23 // kālāntarāvasthāyinaḥ kāryasya niyojyānvayayogyatāmāha--- taddhi kālāntarasthānācchaktaṃ svargādisiddhaye / sambandho 'pyupapadyeta niyojyenāsya kāminā // 24 // nanu bhāṣyakāraḥ---pratyayārthaṃ prayatnamityāha1299, na kriyādibhinnaṃ kāryamiti yo manyate, taṃ pratyāha--- kriyādibhannaṃ yatkāryaṃ vedyaṃ mānāntarairna tat / ato mānāntarāpūrvamapūrvamiti gīyate // 25 // niyoganirvacanam / nanvevamapyapūrvaṃ vākyārthassyād, na niyogaḥ / niyogaśca vākyārthaiti prābhākarāṇāmullāpa ityatrā'ha--- 1300kāryatvena niyojyañnaca svātmani prerayannasau / niyoga1301 iti mīmāṃsāniṣṇātairabhidhīyate // 26 // evamapi kathaṃ 1303tasya vākyārthatvamitayāha--- kāryasyaiva pradhānatvādvākyārthatvañca yujyate / vākyaṃ tadeva hi prā'ha niyojya-viṣayānvitam // 27 // uktaṃ hyetat-yat pradhānatayā pratipādyate, tadvākyārthaḥ--iti / kāryañca pradhānatayocyata iti, tasyaiva vākyārthatvam / niyojyānvitābhidhāne prāyikamiti kathanam / niyojyanvitābhidhānañca prāyikam, ādhānādhyayanāṅga-pradhānotpattiniyogānāṃ niyojyaśūnyānāmabhidhānābhyupagamāt / vivaraṇakārā hyādhānaviṣayamapi niyogāntaramicchanita, kratuniyogapratyabhijñānābhāvād / asannidhāne hi tanniyogapratyabhijñānaṃ nopapadyate / nāpi 1303paṇatādivadavyabhicaritakratusambandhāgnimukhena1304 pratyabhijñopapattiḥ / prāgādhānādāhavanīyā1305diśabdānāmarthāparijñānātkratusambandhānavagamāt / juhvādīnāntvākṛtivacanatvātprāgeva 1306vidherniyogapratyabhijñāsambhavaḥ / nanvagnīnāmapi sādhyatvāt, sādhyadvayaṃ kathamekasminvākye 'nvīyate ? ucyate---niyoga evātrāpi pradhānaṃ sādhyam, anīpsitakarmatātvagnīnām / anīpsitakarmatve 'pi yattadādhānajanyaṃ phalamagnisamavāyi, tadyoginyāhavanī yādiśabdaprayogāt, āhavanīyādīnāñca kratūpayogitvāttatsiddhyarthatayaiva puruṣapravṛttyupapatteranuṣṭhānalābhādalaṃ 1307niyojyānvitābhidhānena--iti / tathādhyayanavidhāvapyācāryakaraṇavidhiprayuktyaivānuṣṭhānalābhānniyojyaśūnyābhidhānamiti sthitam / pradhānotpattiniyogā apyadhikāraniyogākṣiptasvaviṣayānuṣṭhānenaiva labdhasiddhaya iti, na tatra niyojyānvitābhidhānānveṣaṇam / prayājādiṣu niyogāntaropannyāsaḥ / aṅgotpattiniyogā api viniyuktaprayājādiviṣayatvādadhikāraniyogāṅgatayaiva sidhyantīti, kiṃ teṣu niyojyānvitābhidhānena / kathaṃ punaḥ prayājādividhīnāṃ viniyuktaviṣayatvam ? ucyate---sādhikāraniyogasannidhau prayājādivākayāni śrutāni na 1308tāvatsvaviṣayaṃ niyogāntaramavagamayitumīśate, avadhātādivadanuvādakatvasambhavāt / kintu svarūpamātramava1309 yogyasvapadārthaviśiṣṭamupasthāpayanti1310 / tacca prayojanākaṅkṣitayā prayojanībhūtena sādhikāreṇa niyogenānvīyata iti, adhikāravākyagata eva liṅśabdastadanvitaṃ svārthamabhidhatte / sa cānvayaḥ prayājādīnāmaidamarthyamātreṇa grāhakagrahaṇamityucyate / karaṇopakārasākāṅkṣasya cāpūrvasya yatkara1311ṇopakāraparikalpanam, sa prakaraṇavyāpāraḥ / tatra yatteṣāṃ 1312karaṇopakārajanakatavakalpanam, tadaupādānikam---iti / tatra śaṅkā-nirāsau / nāsti tarhi prayājādiṣu niyogāntaram ? na nāsti, kṣaṇikānāṃ teṣāṃ sambhūyakaraṇopakārakatvānupapatterniyogāntarasyāvaśyāśrayaṇīyatvāt / yo 'sau liṅādiḥ prāganūdyamānārthakatayā śaṅkitaḥ, sa idānīṃ niyogāntaramabhidhatte / ata eva cāvaghātādivadeṣāṃ yajyādiśabdānāmevāṅgavākyagatānāmadhikāraniyogānvitasvārthābhidhānaṃ nābhyupagamyate / tathā satyutpattāvevāṅgayāgasvarūpasyānyatiraścīnasya niyogāntarāviṣayatvāt, niyogāntaraviṣayatā na syāt / utpattidaśāyāṃ 1313tvananyatiraścīnatayābhidhānādyuktaṃ niyogāntaraviṣayatvam / kasmātpunaranyatiraścīnasya niyogāntarāviṣayatvam, 1314kāryadvayasambandhāvagamānupapatteḥ / nahyekaṃ vastu yugapatkāryadvayasambandhi śakyamavagantum / yacca tanniyogāntaraṃ prayājādiṣu, tat paścādabhidhīyamānamadhikāraniyogāṅgatayaiva1315 svaśabdenābhidhīyate / anyathā viṣayadvayaviniyogavirodhādityalamatiprasaṅgena // 27 // niyogasya guṇatvaśaṅkā-nirāsau / nanu niyogasya kāmyamānaphalasādhanatvābhyupagamāt, phalasyeva prādhānyāt, tasyaiva vākyārthatvaṃ1316 yuktamityata āha--- ātmasiddhyanukūlasnaya niyojyasya prasiddhaye / kurvatsvargādikamapi pradhānaṃ kāryameva naḥ // 28 // yattadapūrvaṃ kāryam, tasya niyojyānvayaṃ vinā kāryatvānupapatteḥ, anuṣṭhānaṃ vinā tadasambhavāt, kartrā ca vinā tadanupapatteḥ, adhikāreṇa1317 ca vinā kartturabhāvāt, niyojyatvaṃ vinā tadayogāt, akāmasādhane ca 1318kāmino niyogānavagamāditi, ātmasiddhyarthameva niyogaḥ kāmyamānaphalasiddhihetutvamavalambate, svāmivat / yathā'tmana eva saṃvidadhānassvāmī garbhadāsasyopakaroti, tathā niyogo 'pi niyojyasyeti, na 1319prādhānyapracyutiḥ // 28 // nanu niyogasya phalasādhanatvāt, tasya ca setikarttavyatākakaraṇanibandhanasiddhitvāt, tadanuṣṭhānānantaraṃ niyogasiddheḥ phalasiddhissyāt, anantaraṃ niyogo 1320na niṣpadyate, tarhi kriyāyāmatītāyāṃ kutastatsiddhirityatrā'ha--- viṣayānuṣṭhitau satyāṃ siddho na hi vidhiḥ phalam / tadānīmeva kurute sahakārivyapekṣayā // 29 // eṣā'tra darśanasthitiḥ---pradhānotpattiniyogāḥ, aṅgotpattiniyogāśca yathāyathaṃ saṃnipatyopakārakāṅgayuktasvaviṣayamātrānuṣṭhānenaiva siddhyanti / tatra yānyaṅgāpūrvāṇi, tāni sambhūta pradhānotpattyapūrveṣūpakurvanti, tasmācca paramāpūrvaṃ niṣpadyate / yānyapi cā'ṅgāpūrvāṇi dīkṣiṇīyādīnām, teṣāmapyārādupakārakātideśikāṅgamājāmekamutpattyapūrvam, aparamapyaṅgāpūrvaṃ pradhānavadveditavyam---iti / anayā diśānyatrāpi sakalamūhanīyam / itthaṃ yadyapi karmānuṣṭhānānantarameva niyogasiddhiḥ, tathāpi yat phalasyānantarābhavanam, tat upapattyā kalpyate---iti // 29 // nanvevaṃ sati phalahetutāpūrvasya bādhyetetyatrā'ha--- sahakārivyapekṣā ca kāraṇatvaṃ na bādhate / mā1321 bādhiṣṭheti sarvatra tadanugrahakalpanā // 30 // tathetyarthaḥ / "1322ataḥ puruṣakāraśca daivañca phalasādhanam" / ityācāryāḥ / daivam---apūrvam / apekṣaṇīyaṃ sahakāri ca puruṣakārapadavepham / nityādiṣu niyogānabhidhānaśaṅkā-parihārau / nanvevaṃ bhavatu kābhyeṣvapūrvakāryābhidhānaṃ liṅādīnām, nitya-naimittikaniṣedhādhikāreṣu katham ? 1323na hi teṣu phalodayaṃ prābhākarā anumanyante / na hi phalaṃ phalatayānvīyate, kintvadhikāriviśeṣaṇatayā / labdhe tu jīvanādāvadhikāriviśeṣaṇe, kiṃ phalānveṣaṇena / na ca phalamantareṇa pravṛttyasambhavaḥ, svasambandhikāryāvagamamātrāyattatvātpravṛtteḥ / nirapekṣācchabdātphalamantareṇā / dyapi svasambandhikāryāvagamaḥ, tāvanmātrasya loke pravṛttihetutvāvagamāt / kāryāvagamotpādanāyai phalamupayujyata ityuktam / nanu yathā śabdātkāryāvagatiḥ, tathā niṣphalatvādanumānenākāryatāpratītirapīti, kathaṃ pravṛttyupapattiḥ ? na / 1324āgamavirodhenānumānasyā'tmalābhābhāvāt / anyathā yadi kaścitkalpite phale na pravartate, tadā kiṃ karttavyam // 30 // nanu phalodayānabhyupagame ca prācyamārgāsambhavāt, nityādiṣvapūrvakāryābhidhānamapramāṇakaṃ syāt, tatrā'ha--- evaṃ kāmādhikārārthaparyālocanayotthitā / vyutpattissarvavākyārthapratipattinibandhanam // 31 // 1325// uktamidamanyāyyañcānekārthatvam-iti / tena kāmādhikāre siddhe 'pūrvakāryābhidhāyakatve, nityādiṣvapi sa evār'tho virodhābhāvādāśrīyate / nityādhikārānuguṇyena tu kriyākāryatvābhidhānaṃ kāmyeṣvanupapannamiti, sarvatrāpūrvameva1327 vākyārthaḥ---iti // 31 // tatraitadeva tāvadvaktavyam---na kevalaṃ vede lokavyavahārādeva śabdārthāvadhāraṇam, kintu prasiddhārthapadasambandhādapi padārthāntarānvayayogyārthābhidhāyakateti1328 sthite, tadanurūpārthābhidhāyakatā nirṇīyata eva / etacca yavavarāhādhikaraṇe [mī. da. 1. 3. 5.] vyutpāditam 1329vyavahārata eva sambandhāvadhāraṇādubhayathāpi padāntarārthādhyavasānaṃ bhavatyeva, tena vaidikavākyaśeṣānvayārhatālocanena dīrghaśūkādyarthatvameveti rāddhāntaḥ / tathā trivṛcchabde, yūpā--havanīyādiṣu ca śaktyavadhāraṇāt / loke 'pi cāyaṃ vyavahāro bahulamupalabhyate / tathā sati vaidikaniyojyānvayayogyatayā liṅādīnāmapūrvakāryābhidhāyakatvanirṇayo nānupapannaḥ / ayañcāparo viśeṣaḥ---yalliṅādiyuktānāṃ vākyānāṃ kāryārthatvam, tattāvadvṛddhavyavahārādeva siddham, kintu liṅādipratyayānāṃ yadvacyaṃ1330 kāryam, taccāpūrvaṃrūpamityetāvanmātraṃ vaidikapadasambandhādavasīyate--iti // 31 // 1331// ekadeśimatamadhunā nirākarttumupanyasyati--- vyavahārata evāhurvyutpattimapare punaḥ / kārye mānāntarāvedye kriyādivyatirekiṇi // 32 // asyār'thaḥ---kecidevamāhuḥ---liṅādiyuktavākyaśravaṇe pravṛttidarśanāt, kāryāvagatinibandhanatvātpravṛtteḥ, kāryamātrameva teṣāmarthaḥ, na 1332kriyā / vaidikaliṅādeḥ kārye śaktinirṇayaḥ / nanvevaṃ vedādeva vyutpattirāsthitā syādityāśaṅkyā'ha--- vyutpattiripa kāryer'the vyavahārānusāriṇī / kintu nirdhāraṇāmatraṃ vedavākyavimarśajam // 33 // tasyāṃ śabdasya pravṛttyanupayogitvāditi, kriyāniṣkṛṣṭakāryābhidhāyitā laukikavyavahārādeva nirṇīyate--iti // 33 // tadidamayuktamiti pratijānīte--- sitetara iva tveṣa pakṣaścittaṃ na karṣati / candrātapāmalanyāyapravāsamalinīkṛtaḥ // 34 // kathamityāha--- kārye mānāntarāvedye pārśvasthastannibandhanam / vyavahāraṃ kathaṅkāraṃ śabdātprāgavabudhyatām // 35 // vyavahāramavijñaya tannibandhanatadgtā / pratipattiḥ kathaṃ jñeyā śabdaśaktiḥ kathantarām // 26 // idamatrā'kūtam / yadyapi kāryamātrameva pravṛttyupayogīti tāvanmātrameva śabdārthaḥ, tathāpi tasya loke kriyāgatasyaiva pravarttakatvadarśanād, śakyate kriyāśritatā pratyetum / yathā'kṛtimātrasya śabdārthatve 'pi vyaktyāśritatāpi na pratikṣipyate, tathā kriyāśritatvaṃ pramāṇāntarapramitaṃ na pratikṣepamarhati / tena kriyātiriktakāryābhidhāyakatvamasiddham1333 / yadi paraṃ tannibandhanavyavahāra eva1334 syāt, tadā taddarśanāttaddhetubhūtapratipattyanyathānupapattyānumānena śabdasya vācakatvādhyavasānaṃ bhavet / na caitadasti,tasya śabdādanyataḥ prāganavagamāttannibandhanavyavahārāpratipattiḥ1335, tadapratipattau ca taddhetubhūtapratipattyananumānānna śaktikalpanopapattiḥ // 34 // - 36 // tatrā'kūtaṃ vivṛṇoti--- kāryapratītimātrañca pravṛtteranumīyatām / kintu kāryā kriyaiveti1336 lokadṛṣṭyā'vasīyate // 37 // lokapratītaṃ kriyārūpatvañca na śakyate 'pahnotumiti, kāryamātrārthatve kriyaiva kāryatayā liṅādyartha iti niścīyate, na punaḥ pramāṇāntarādapūrvam-iti // 37 // matāntareṇa kriyākāryatvaśaṅkā-nirāsau / anye punar---vedārthabodhakācāryavacananibandhanapravṛttidarśanenātīndriye1337 kārye liṅādayo vyutpadyanta ityāhuḥ / yadyācāryavacanādapi kriyaiva kāryatayā'vagamyate, tadā tasyāssvayaṃ duḥkharūpatvātpuruṣārthāntarānubandhanaṃ vina pravṛttyasambhavānniyamena sukhārthinaḥ pravṛttirna syāt / 1338na ca sandhyopāsanādau puruṣārtho 'sti / tasmātkriyātiriktakāryamācāryavacanebhyo 'vagamyate---iti / tānpratyāha--- vedārthācāryavākyeṣu pravṛttiyā'pi dṛśyate / tatrāpyeṣaiva sambandhaparijñānavidhā bhavet // 38 // ācāryavākyaśravaṇādapi śiṣyāṇāṃ yā sandhyopāsanādau pravṛttiḥ, tatrāpi bālassvaviṣayanirūpitaṃ kriyākāryatvāvagamameva kāraṇatvena parikalpayet, phalaṃ vinā ca tadanupapatteḥ phalāvagamamapi sambhāvayet / lokavyutpattyanusāreṇa 1339vedārthamapi pratipadyamāno nitya-naimittika-niṣedhādhikāreṣvapi1340 phalaṃ kalpayet / sa eva vālyadaśāyāṃ vyutpannassvayamācāryapadavīmadhiruḍho vedārthaṃ pratītya, śiṣyebhya upadiśan kriyāmeva kāryatayā pratipādayet, nāpūrvaṃ kāryam--iti // 39 // upasaṃharati--- tasmāllokānusāreṇa vyutpattiḥ kāryamātrake / tasya tvapūrvarūpatvaṃ vedavākyānusārataḥ // 39 // evamapūrvakāryābhidhāyitve siddhe codayati--- nanu lokavirodhitvaṃ pakṣe 'sminnapi dṛśyate / sarvathaiva1341 yato loke kriyā kāryaiva gamyate // 40 // pariharati--- bhavedevaṃ virudhyete kāya'pūrve 'pi laukikau / pratipatti-prayogau cet kriyākāryatvagocarau // 41 // yadi kriyākāryatvagocarau laukikau pratipatti-prayogāvapūrvakāryābhidhāyitvapakṣāṅgīkāre virudhyete, tato lokaviruddhatvaṃ syādasmatpakṣasya / na caitadastītyāha--- apūrvaṃ hi kriyāsādhyaṃ sādhitā sādhanaṃ kriyā / tasmādapūrvakāryatvaṃ1342 kriyākāryatvasaṅgatam1343 // 42 // pramāṇāntaragamyaṃ hi lokaśśabdairvivakṣati / kriyākāryatva evātaḥ prayogo lakṣaṇānvitaḥ // 43 // pratipatti-prayogau hi nāvaśyaṃ śrautavṛttyanusāriṇāveva, lakṣaṇayāpi loke1344 taddarśanāt / tena yadyapyuktena nyāyenāpūrvameva kāryaṃ liṅādīnāmabhidheyam, tathāpi tasya kriyākāryatvāvyabhicārāt, tatra lakṣaṇayā tayornānupapattiḥ / yattu śrautapadārthe kārye loke liṅādi na prayujyata iti / tat tasyāpūrvātmanaḥ pramāṇāntarāpratītatvāt, pratītaviṣayatvācca laukikaprayogasya / kriyāsādhyantvapūrvam, sādhitā ca satī kriyā sādhanaṃ bhavatītyapūrveṇa saha kriyākāryatvaṃ1345 nityasambaddhamiti, śakyate tallakṣayitum // 42 - 43 // yadyeṣā1346 lakṣaṇā, kimiti tarhi loko nāvagacchatītyāha--- lakṣaṇānabhimānastu mukhyārthānavadhāraṇāt / ye tu1347 mukhyārthakuśalāsteṣāṃ lākṣaṇikatvadhīḥ // 44 // mukhyamarthamaviditvā lākṣaṇikamapyarthaṃ śrautamiva manyante, mlecchā iva yava-varāhādyartham / mukhyārthavivekināntu parīkṣakāṇāṃ lākṣaṇikatvadhīḥ---iti // 44 // upasaṃharati--- tasmānmānāntarāvedyaṃ kāryamarthāntarānvitam / vedavākyaṃ bravītīti saṃkṣepo 'yamudāhṛtaḥ // 45 // granthasya, kartuśca saṃjñāṃ, prayojanañcā'ha--- vākyārthamātṛkeyaṃ prabhākaragurorbhatānusāreṇa1348 / anasūyubodhanārthaṃ śālikanāthena saṅgrathitā // 46 // 1349// racitā saccaritānāmanugrahaṃ kartukāmena / vākyārthamātṛkāyā vṛttiriyaṃ śālikenaiva // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ savṛttau vākyārthamātṛkāyāṃ dvitīyaḥ paricchedassamāptaḥ / samāptañcedaṃ prakaraṇapañcikāyāṃ sṛttirvākyārthamātṛkā nāmaikādaśaṃ prakaraṇam // atha viṣayakaraṇīyaṃ nāma dvādaśaṃ prakaraṇam / prakaraṇārthapratijñā / 1350prabhākaramataṃ samyagālocya kriyate mayā / viṣayaṃ 1351karaṇañcaiva vivektuṃ yuktivarṇanā // 1 // "jyotiṣṭomena svargakāmo yajete"tyevamādiṣu svargakāmādirniyojyatvena sambadhyamānaḥ, nāsvargasādhane kārye boddhṛtayānvetumalam // kriyā hi kṣaṇabhaṅginī na kālāntarabhāvinassvargādessādhanāyopapadyata iti, kālāntarāvasthāyi kriyāto bhinnaṃ kāryamapūrvaṃ liṅādayo bodhayantīti 1352sthitam / svasiddhāntavarṇanam / kāryañca kṛtīpsitamucyate / kṛtiḥ-ātmavyāpāraḥ-puruṣaprayatna ityanarthāntaram / cetanaścā'tmā kārye boddhṛtayānvayamupaiti / na cānyavyāpārābhinirvartyamanyassvasambandhitayā kāryatvena saṃvedayitumalamiti, ātmano mānasapratyakṣasamadhigamanīyaḥ prayatnassvavyāpāraḥ / atastannirvarttyamevāpūrvaṃ kāryamātmā manyate / prayatna eva bhavitavye 'pūrve prayojakabhūtasya bhāvayiturātmano vyāpāra iti, bhāvanāśabdenocyate / na ca kāryābhidhānaṃ kṛtimanabhidadhatāṃ liṅādīnamupapadyata iti, te kṛtimapyabhidadhati, apūrvañca / na ca yugapadanekābhidhānaṃ doṣaḥ, tathā'vagamāt, ānuguṇyācca / avagatā hi pramāṇena liṅādīnāṃ kāryābhidhāyitā / ānuguṇyāt / kṛtirguṇabhūtā pradhānapadavartinyapūrvātmani kārye / avivādā ca kartrādigatasaṅkhyāvacitā liṅādīnāṃ kāryābhidhāyināmapi / na cābhidheyatāmātreṇa bhāvanāyā eva vākyārthatvam / bhāvyamapūrvaṃ prati guṇabhāvenābhidhānāt, pradhānabhāvenāpūrvasyābhidhānāttadeva vākyārtha iti, na kiñcidanupapannam / ata eva bhagavato bhāṣyakārasya tatra tatra vyavahāraḥ---"puruṣaprayatnaḥ---karaṇamapūrvasya bhāvano"cyata1352 --iti / dhātvarthasya viṣayatvopanyāsaḥ / tasya tathāvidhasya kāryasya nūnaṃ kenacidbhāvārthenāvacchedaḥ / na hi prayatno bhāvārthamantareṇāsti / sarvo hi puruṣaprayatnaḥ kañcidbhāvārthamavaśyamāśrayate, tena vinā tadabhavāt / tena prayatnāvinābhāvī bhāvārthaḥ prayatnābhinirvarttyamapūrvamavacchinatti / avacchedakatayaiva viṣayabhāvaḥ1353 / "yatraiva1354 hi yo bhavati nānyatra, sa tasya viṣaya"iti viṣayavidaḥ / "1355ananyatra bhāvo viṣayaśabdārthaḥ" iti ca / ato bhāvya evār'tho viṣayaḥ, bhāvyasyaiva puruṣaprayatnagocaratvāt / tena kāryābhidhāyibhissaha viṣayabodhakatayaiva bhāvārthaḥ karmaśabdassamabhivyāhāraṃ prathamamarhati, tasya 1356pratipattyanubandhatvāt / aviṣayaṃ hyapūrvaṃ kāryaṃ pratyetumaśakyam / pratītasya ca kāryasya sādhanākāṅkṣā / tena na jaghanyayā sādhanatayā bhāvārthānāmapūrveṇa sahānvayaḥ / kintu pratītyupāyatāmeva manyamāno 1357bhagavānevaṃ brūte---"na hyaviṣayānniyogānniyogajñānamutpadyate" [bṛ. ṭī.] iti / dhātvarthasya karaṇatvanirūpaṇam / sa ca viṣayībhūtabhāvārthāvacchinno vidhyarthaḥ kāryātmā pratītaḥ karaṇam, itikartavyatāñcāpekṣate, anyatrāpi sādhye tathādarśanāt / tatra sa eva bhāvārtho viṣayībhūtaḥ karaṇamityavasīyate, kṛtivyāpyatvāt / yo hi yayā kṛtyānyārthapravṛttayā viṣayīkrayate, sa eva tatra karaṇam / yathā--- paraśurudyamana-nipātanābhyāṃ kāṣṭhagatadvaidhībhavanalakṣaṇakārye pravṛttābhyāṃ vyāpyamānastayoreva dvidhābhavanalakṣaṇaphalāvacchedalabdhadvaidhīkaraṇavyapadeśyayoścchididhātuvācyayoḥ karaṇam, tathehāpyapūrvārthapravṛttapuruṣaprayatnavyāpyamāno bhāvārthastasminneva prayatne 'pūrvabhāvanārūpe karaṇam / nanu kathaṃ prayatnalabdhātmā bhāvārtho bhāvanāyāṃ karaṇam / bhāvyamānatayā hi karmaiva syāt / ucyate / tatra dhātvartho na karma, apūrvārthakṛtiviṣayatvāt / sarvāṇyeva hi kārakāṇi karttṛvyatiriktāni tadvyāpāravyāpyāni, na caitāvatā tāni karmatāṃ 1358bhajante, anīpsitatvāt / kvaciccānīpsite karmatā dṛśyata eva / yathā--- "agnihotraṃ juhoti" [tai. sa. 1. 5. 9] iti / karaṇantu yadyapi svarūpanivṛttau na sambhavati, tathāpyapūrvabhāvanārūpatā tadadhīneti nānupapannam / yathā paraśoreva / na hi paraśuḥ karma, karaṇantu bhavati, anīpsitatvāt / 1359udyamana-nipātanayordvaidhīkaraṇarūpatāyāstadadhīnatvāt / paraśusambandhaprabhāve hyudyamana-nipātane dvedhābhavanaphalaniṣpādakatayā dvedhābhāvane kāraṇatāṃ1360 bhajete / ataḥ"udbhidā yajete" [tāṃ. brā. 29. 7. 2. 3.] iti tṛtīyānirdeśopapattiḥ1361 / apūrvabhāvanāyāṃ karaṇatvādyāgasya, tannāmatvāccodbhicchabdasya / evañcāpūrva-phalayorekaiva bhāvanā, ekatvātpuruṣaprayatnasya / ekameva ca karaṇam, tadbhāvanāvyāpyatvādekaiva bhāvyatā / 1362ata eva ca sādhyavivṛddhiriyamiti prābhākarāḥ / dhātvarthasya viṣayatvakaraṇatvayorupasaṃhāraḥ / 1363yadi viṣayībhūtasya karaṇatā, hanta tarhi "darśapūrṇamāsābhyāmi"tyatra tantrābhihitānāṃ tantreṇaiva pratipattyanubandhatvāt, viṣayabhāvasyaikatvādekameva karaṇaṃ syāt, tataśca bhedenetikartavyatāsambandho na syāt / ucyate--na samyagavadhṛtāmāyuṣmatā śrutiśālināṃvacaḥ / yadeva viṣayībhūtam, tadeva karaṇam, nānyaditi tasyār'thaḥ / pratītyanubandhatayā / ca viṣayabhāvaḥ, sa yathāmidhānamavakalpate, pratipattyupāyatvādabhidhānasya / ata stantrābhidhānātsahitānāṃ viṣayabhāvaḥ, karaṇantu siddhyanubandhī niyogasya, tacca yathāsvabhāvaṃ veditavyam / svabhāvādhīnāhi sādhanānāṃa sādhakateti svabhāvabhede bhinna sādhakatā / sādhakatve ca kṛtiviṣayatvātkaraṇateti bhedena karaṇabhāvaḥ / nanvevaṃ pratyekaṃ karaṇabhāvāśrayaṇe karaṇāntaranirapekṣāṇāṃ kimiti niyogasiddhihetutā na bhavati ? naivam / yathāśrutakaraṇādhīnasiddhitvānniyogasya / tatra bahūni karaṇāni tasya śrūyanta iti, tathaiva tasya siddhiḥ / 1364anekakaraṇasampādyatāpyekasya dṛṣṭā / yathā---gamanasyāśvena,śibikayā, rathena vā gacchati---iti / bhinnastatra 1365kāraṇāvāntaravyāpāra iti yadyucyeta / atrāpyutpattyapūrvāṇyavāntaravyāpārabhūtāni bhinnāni saṅgirāmaha eva / ata eva tadbhedena bhinnatvātkaraṇabhāvas 1367paramāpūrvaprayuktatve 'pyājyau-ṣadha-sānnāyyadharmāṇāmasaṅkaraḥ / apūrvasādhananiveśitvāddharmāṇām, tasya ca bhedāt / ye punaryāgādīnāmapūrvañcāntarā bhāvanāṃ nānumanyante, teṣāṃ yāgādīnāṃ karaṇabhāvo durghaṭaḥ / avyāpārarūpatvādapūrvasya, vyāpārasambandhaprabhavatvācca1366 karaṇabhāvasya / gauṇaṃ karaṇatvamiti cet ! kathaṃ tarhitikartavyatāsambandhaḥ / karaṇaṃ hītikartavyatayā sambadhyate / 1367gauṇañca na karaṇam, na hi gauṇe mukhyadharmassambhavati / ye 'pi1368 sarvākhyāteṣveva bhāvanābhidhānamāhuḥ, teṣāmapi matamasmabhyaṃ na rocate / na hi kāryānabhidhāyipu laḍādiṣu bhāvanābhidhāne pramāṇamasti / vārtikamatanirākaraṇam / 1369yadapi kiṃ karāti ? pacatītyuttaradarśanapramāṇamupanyastam / tadapi na sādhakam / vyāpāraviśeṣapraśno hyayaṃ---kiṅkarotīti1370 / tatra pacatītyuttareṇāpipa tadeva nirdiśyate / yattu vyāpāramātravācidhātūccāraṇamātraṃ na kriyate, tatra tāvanmātrasyāpabhraṃśatvāt / pratyayāntaroccāraṇe ca praśnena sahāsambandhaḥ / ata evācetanavyāpāre vartamānāpadeśādīnāṃ prayogaḥ / liṅādayastu cetanamevādhikṛtya prayujyante / na cācetaneṣu gauṇaḥ prayogaḥ mukhyatve 'pyavirodhāt / kartṛsaṅkhyādimātravacanatve ca"ratho gacchatī"tyādiṣu mukhyatvāpatteḥ / na cedaṃ vācyam---saṃyoga-vibhāgāveva dhātvarthaḥ, vyāpārastu parispandātmā"ratho gacchatī"tyādiṣu laḍarthaḥ, tenācetane 'pi mukhya evalaḍartha iti / dhātūnāmeva kriyāvācitvātprathamopanipātī vyāpāra eva dhātvartho 1371yuktaḥ, na jadhanyau saṃyoga-vibhāgau / kiñcānekārthatāpyāpadyeta / kevalasya saṃyogasyāvācyatvāt, saṃyogaje 'pi saṃyoge gacchatītyaprayogāt, vibhāgaje 'pi vibhāge prayogānupalabdheḥ, na kevalasya saṃyogasya, vibhāgasya vā gamivācyateti, kimanena manīṣikānimittena bālajalpitena 1372bālajanamanohāriṇā nirbandhena / śālikanāthena kṛtaṃ kṛtināmupakārasiddhaye samyaka / samudīkṣya vā gurumataṃ samyagviṣayakaraṇīyamidam1373 // 2 // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ viṣayakaraṇīyaṃ nāma dvādaśaṃ prakaraṇaṃ samāptam // pariccheda 1 13_1 athāṅgapārāyaṇe sannipattyopakārakāṅganirupaṇaparaḥ prathamaḥ paricchedaḥ prakaṇārthapratijñā / 1374vyākhyāvikalpasambhavamaṅgānyadhikṛtya saṃśayaṃ chettum / paramaṃ prabhākaragurorgambhīraṃ bhāvamabhidhāsye1375 // 1 // aṅgānāṃ cāturvidhyam / iha caturvidhamaṅgajātam--jāti-guṇa-dravya-bhāvārthātmakam / tatra bhāvārthātmakamapi dvividham---sannipattyopakārakam, ārādupakārakañceti / sannipātināṃ cāturvidhyam / tatra sannipattyopakārakaṃ caturvidhraṃ, sādhyabhūtotpatti-prāpti-vikṛti-saṃskṛtibhedāt / 1376yathākramaṃ saṃyavana-dohana-vilāpana-prokṣaṇādirūpam / tatra saṃyavanena prāgabhūtaḥ piṇḍa utpadyate / sadeva kṣīraṃ dohanena prāpyate / vilāpanena prācīṃ saṃhatāvasthāmapabādhya, itarā dravāvasthā'jyasyotpadyate / pārthivaṃ hyājyaṃ gandhavattvāt svabhāvatassaṃhatarūpamagnisaṃyogena dravībhavati / tadāha bhagavānkāśyapaḥ---"sarpir-jatu-madhū-cchiṣṭānāṃ pārthivānāmagnisaṃyogāt dravatvamadbhissāmānyam" [vai. da. a. 2. ā. 1. sū. 6] iti / tathā śābdairapyuktam---"agnisaṃyogenā'jyaṃ dravībhavatīti cvipratyayaprayogādi"ti / prokṣaṇantu dravyasya na prāgavasthādhvaṃsena daśāntaramādadhāti---iti / ślokaścātra bhavati---pūrvāvsthāprahāṇena daśāntaraparigraham1377 / vikāramāhussaṃskāraṃ kevalātiśayodayam1378 // 2 // iti / sannipātināmaṅgānāṃ lakṣaṇam / kiṃ punareṣāṃ caturṇāmapi sannipattyopakāritve lakṣaṇam ? 1379yat-kāraka-vidhyapekṣaṃ phalaṃ janayati, tata-saṃnipattyopakārakam / yathā--karttari snānam,1380 karmaṇyavaghātādi, adhikaraṇe dadhyānayanamityādyūhanīyam / bhāṭṭhamatenā'śaṅkā / tatra sannipattyopakārakāṅgavākyeṣu kecitpṛthagvidhīnabhyupagacchanti / te hi manyante---yadyatra pṛthagvidhayo nābhyupagamyeran, tadādhikṛtādhikārādaṅgataivāvaghātādīnāṃ na syāt / na ca dravyasambandhamukhena prakṛtādhikārāpūrvasambandhādaṅgatāsiddhiḥ, vrīhyādiśabdānāmākṛtivacanatvāt / yadyapi kāryapratyāsannatayā vyaktīnāṃ tallakṣaṇārtho jātiśabdaḥ, tathāpi vyaktimātraṃ lakṣyate, nāpūrvaviśeṣasaṃbaddhā vyaktiḥ / na ca prakṛtatayā'gneyīvattadapūrvasādhanavyaktilakṣaṇāvaśenāpūrvasaṃbandhaḥ, yadyapyāgneyīnyāyena sannihitavyaktiparigrahaḥ, tathā svarūpeṇaiva tāsāmaprakṛtavyaktiparihāreṇa pratītiḥ, na punarapūrvaviśeṣasādhanatayā, tasya svarūpasya lākṣaṇikatvāt / na ca lakṣitalakṣaṇāyāṃ kāraṇamasti1381 / tathāhi---jātyā vyaktirlakṣyate, vyaktyā ca sādhanaviśeṣa iti lakṣitalakṣaṇā1382 kāraṇābhāvādayuktā / ata eva"cā'gneyyā'gnīdhramupatiṣṭhate" jhrtai. saṃ. 3. 1. 6.] iti satyapi prakṛtaparigrahe, na kṛgantareṇāgnīdhra 1383upasthīyate / ata eva ca na tatra viniyuktaviniyogavirodhaḥ / kāryāntarasādhanatayā cā'gnīdhropasthāne 'viniyogāt / evañca svarūpamātreṇaivāvadhātādīnāṃ sambandhānnāpūrvaviśeṣasambandhasiddhiḥ, dīkṣaṇīyāvāṅniyamavat / yathā svāvāntarāpūrvasambandhādvāṅginayamo nādhikārāpūrvānupraveśī, tathāvaghātādyapi syāt / tataścādhikārāpūrvaṃ pratyavaghātādīnāmaṅgatā na syāt / tadanaṅgatve ca tatprayuktyabhāvādavaghātādīnāmanuṣṭhānaṃ na syāt / atī'vaghātādiṣūtpattiniyogo 'ṅgīkaraṇīyaḥ / tasmin khalvāśrite, adhikārābhāvena tasyānuṣṭhānānupapatteradhikāriṇi kalpayitavye, prakṛtādhikārāpūrve 'dhikṛta eva prayājādiṣvapyadhikriyata iti, nopāyo--peyabhāvāttadaṅgatvasiddhiḥ--iti / tannirāsaḥ / tadidaṃ tatrabhavānupādhyāyo1384 na mṛṣyati / tadāha"anabhijño bhavānviṣaya--niyojyānāmi" [bṛ. ṭī. 3. 1. 3] tyatra / avaghātādiṣu śabdataḥ, vastusvabhāvataśca tuṣakaṇavimocanādi dṛṣṭam, prokṣaṇādiṣu śabdata evādṛṣṭañca kāryamaṅgīkriyate / tatra yadi niyogo 'pyapara āśrīyeta kāryabhūtaḥ, tadā kāryadvayamekasmin vākye nānvīyate / na ca yathā svargādikaṃ phalam, tathābhūtametadbhavitumarhati / tasya ca niyojyaviśeṣaṇatvenānvīyamānatvāt1385 / na ca tuṣakaṇavimocanādi niyojyaviśeṣaṇamdva kriyāphalatvāt / yadeva niyogaphalam, tadeva niyojyaviśeṣaṇatāmanubhavati / sādhyaviśiṣṭo hi niyojyastadeva kāryatayā pratipattumarhati, yadeva tasya sādhyaṃ sādhayatīti, niyojyaviśeṣaṇasya siddhiravasīyate / yacca kriyāphalam, na tanniyogātsidhyatīti, na tadviśiṣṭo niyoge niyojyatāmaśnute / na ca pratītatuṣakaṇavimocanādikāryatyāgo yuktaḥ, pratītahānādeva / nanu ca niyogābhidhāyiliṅādiprayogavaśena niyogo 'pi pratīti eveti tulyo doṣaḥ / ucyate / sannihite vidhau vidhiravagamyamānassa eva tāvadavagantumucitaḥ / tatra yadi tadviṣayānupraveśitā viṣayasya na syāt, tarhi bhavedvidhyantaram / anupraviśati cāvaghātādi prakṛtaviṣayam, tadarthavrīhyādisambandhāt / 1386sannihitādhikāraniyogaparatayaivāvahantyādibhiḥ padairavaghātādaya ucyante, tathābhūtānāṃ teṣāṃ kriyā-kārakabhāvopadeśāt / yadi svarūpamātrāvasthitairvrīhyādibhissaha sambandhassyāt, tadā tadadhikārasambandhā na syāditi, tadīyasādhanaviśeṣalakṣaṇayā vrīhyādibhaḥ1387 padairupasthāpito 'vaghātādibhiranvīyate, na svarūpamātram / evañcopadeśata eva yaveṣvapyavaghātādayassiddhā bhavanti, sādhanabhāvasyāviśeṣāt / ata eva cāvaghātādayo niyogasādhanatayāprāptā eva vidhīyante / niyamastu prayojanam / yadi niyogāṅgatayāvadhātādayo na vidhīyeran, tadā puroḍāśamātrasiddhyarthatayā nakhavidalanādyapyākṣipyeta / niyogāṅgatayā tvavadhātādiṣu vihiteṣu, tairvinā niyogasiddhyanupapatteḥ niyamena na evākṣipyante / niyogāṅgatā tu pakṣe 'pyaprāptā, niyogasyālaukikatayā tadaṅgatvasyāpi śabdādanyato 'navagamāt / niyogāṅgatvāccāvaghātādīnām, niyogasambandhaḥ prāptasya liṅādibhiranūdyate / avaghātādīnāṃ niyogaviṣayatvaśaṅkā-nirāsau / nanuyadyavaghātādīnāṃ niyogasambandho 'sti, kathaṃ tarhi teṣāṃ niyogāviṣayatvamucyate ? itthamucyate--- na niyogasaṃbandhitāmātramucyate, yasya niyosiddhireva kāryam, sa viṣayaḥ / avadhātādīnāñca tuṣakaṇavimācanādyavāntarakāryaṅkurvatāṃ niyogāviṣayatvam / tena niyogāviṣayatvam, aṅgatā ceti siddham / vidheyāstvavaghātādayo niyogasiddhyarthatayopādīyamānatvāt / taduktam---"yattu tatsiddhyarthamupādīyate tadvidheyamiti tantre vyavahāraḥ" [sū. 2. vṛ. ṭī. pṛ. 39] iti / tadevaṃ niyogapratyabhijñopabṛṃhitasannidhānamātreṇaivāvaghātādīnāṃ niyogāṅgatā, na padārthānvayamukheneti siddham / yeṣāṃ punaḥ padārthānvayamukhenānupraveśo 'bhimataḥ, teṣāṃ prakaraṇādhītasya pāñcadaśyasya, anārabhyādhītasya ca sāptadaśyasya sāmidhenīsambandhamukhenānupraveśinoraviśeṣāt, ubhayorapi prakṛtāveva niveśaḥ, vikalpaśca syāt / sannidhānamātreṇa tu prakaraṇādhītasya grahaṇe śīghraṃ pāñyacadaśyamadhikārānupraviṣṭamiti, tadavaruddhe sāptadaśyamadhikāraviruddhaṃ1388 nānupraviśati / tena vikṛtāveva tasya niveśaḥ / yadi sannidhānato 'dhikāravidhāvanupraveśaḥ, tarhi parṇatādīnāmanārabhyādhītānāṃ kathamanupraveśaḥ ? ucyate---juhvādayo 'vyabhicaritakratusambandhā iti, tatsambandhamukhena kratusambandhasiddhiḥ, tatsambaddheṣveva ca juhvādiṣu parṇatādisambandhāt / ata eva"hiraṇyaṃ bhāryami" [tai. brā. 2. 2. 5. 2] ti svatantramevādhikāraniyogaviṣayaḥ, hiraṇyasya kratusambandhavyabhicārāt / ye ca padārthasvarūpānvaye 'narthakatvāpatteḥ, tatsambandhāvasthānvayapūrvakaṃ grāhakānvayamāhuḥ, teṣāmidameva tāvatkatham, ānarthakyena na bhavitavyam--iti / vedavākyatvāditi cet ? vedenānarthakena na bhavitavyamiti na rājñā1389 jñāpitam, yasyār'tho gamyate, tasya mā bhūdānarthakyam, anavasīyamānārthasya tvarthavattvaṃ manorathamātravijṛmbhitam / pakṣāntarālambanenāpyarthavattā bhavatyeveti, varaṃ saṃnidhānavaśena niyogāṅgatābhyupagamaḥ / 1390sannidhānamapi sambandhe kāraṇamiti vākyavidaḥ / sambandhañca guṇapradhānabhāvamantareṇa na syāt / tatra ca"na kāryamanyārthaṃ bhavatī"ti niyoga eva pradhānam, aṅgamavaghātādayaḥ / sannidhānaviṣaye śaṅkā-nirāsau / yadi cānarthakyena niyogasambandhaḥ, tadā ca"tṛca uttamaḥ paryāsaḥ" iti 1391dvādaśāha eva na niviśate / kratusambandho hyantaḥ paryāsa ucyate / tena tatra padārthamātrasambandhe 'pyānarthakyaṃ nāsti / tathā"hiraṇmayyassruco bhavanti" [āpa. śrau. sū. 8. 5. 29] itisrucāmavyabhicaritakratusambandhānāṃ dharmavidherānarthakyaṃ nāstīti, na prakṛtādhikārasambandhassyāt / kiñcānarthakyaparihārāya'pūrvasambandho 'bhyupetaḥ / kimiti na sannihitāpūrvasambandhassamāśrīyate / yadi sannidhānamakāraṇam, tataśca"agnestṛṇānyapacinoti" [āpa. śrau. sū. 3. 4. 3.] iti nāgnihotre eva vyavatiṣṭheta / atha sannidhānaviśeṣāttadapūrvasambandhināmagnyādīnāṃ parigrahaḥ, tadā varaṃ sannidhānaviśeṣāttadapūrvasambandha evāstu, kiṃ paramparāśrayaṇena / yathā kriyākārakabhāvenānvitābhidhānam, tathā prayojana-prayojanibhāvenāpi hyabhidhānaṃ loke pratipannam / na hi vrīhyādayaḥ prayojanatāṃ pratipattumarhanti---iti, tatparityāgenāpūrveṇaiva saha prayojana--prayojanibhāvena sambandhaḥ / avāntarāpūrve śaṅkā-tannirāsau / ye cāvaghātādiṣvavāntarāpūrvāṇi saṅgirante, teṣāṃ mate"prokṣitābhyāmulūkhalamusalābhyāmavahantī"ti prokṣaṇaṃ dīkṣaṇīyāvāṅniyamavadavāntarāpūrvaprayuktaṃ syāt / tataśca traidhātavīyāmiva vāṅniyamaḥ, nakhanirbhinne carau prokṣaṇaṃ na 1392 syāt, tatprayojakaṃ rūpaṃ tatra nāsti--iti / na caitadvācyaṃ--tuṣakaṇavimocanādikāryamukhenādhikārāpūrvameva prayojakamiti, vāṅniyame 'pi tathā prasaṅgāt, dīkṣaṇīyāyāmapi kratvapekṣitatvopattirapi1393 kāryamastīti, jyotiṣṭoma eva prayojako vāṅniyamasya syāt / tataśca 1394dīkṣitatvotpādikāyāṃ traidhātavīyāyāmapi syāt / nanu yadyavaghātādiṣvavāntaravidhayo neṣyante, kathaṃ1395 tarhi"na cāvihitamaṅgaṃ bhavati" [śā. bhā. a. 3, pā. 4. a. 13.] ityaṅgeṣvevāntaravidhyabhyupagamo bhāṣyakārasya ? ucyate / ārādupakārake 'nṛtavadanapratiṣedhe cāvāntaravidhiraṅgīkutaḥ, tadvyatirekeṇāṅgatvānupapatteḥ / svarūpeṇa kṣaṇikatvātkarmaṇām, upakārajananakāle tadanavasthānādaṅgatvaṃ na ghaṭata iti, ihaiva vakṣyāmaḥ / ata eva jajjabhyamānamantravacane sannipattyopakāriṇi "puruṣaprayatnaśravaṇamanuvādaḥ" iti vadati bhāṣyakāraḥ / yatra hmavāntaravidhirasti, tatra puruṣayatnaśravaṇaṃ nānuvādaḥ / yadeva hi tadavāntarāpūrvam, tat kāryatayā liṅādivācyam / na ca kṛtirūpapuruṣaprayatnānabhidhāne kṛtyavacchinnasvabhāvakāryābhidhānopapattiriti, tadarthaṃ kṛtirūpapuruṣaprayatnābhidhānaṃ yuktamiti, nāvivakṣitaḥ puruṣaprayatnaḥ / evaṃ niyogapratyabhijñopavṛṃhitasaṃnidhisamāmnānavaśādavaghātādayo 'vahantyādipadairadhikāraniyogaidamarthyenānvayino 'vagatā - ssantastadanvitāvasthairvrīhyādibhissaha kriyā--kārakabhāvenānvitāstān prati śeṣatāṃ pratipadyante / svamatena śrutyādīnāṃ viniyojakatvakathanam / kiṃ punaravadhātasya vrīhyādiśeṣatve pramāṇam ? kāryamiti brūmaḥ / tathā hi---na kāryamanyārthaṃ bhavati, kāryatvādeva / tena yat kāryeṇa sambaddham, tattāvattadartham / yadapi ca kāryaidamarthyāpannena saṃbaddhaṃ, tenāpi saha yasya sādhyasādhanabhāvaḥ, tadapi tadarthameva, kāryaidamarthyāpannasyānyaidamarthye pramāṇābhāvāt / evaṃ 1396sarveṣu śeṣa--śeṣitvaṃ veditavyam / yadi 1397kāryatayaivaidamarthyāvagamaḥ, kathaṃ tarhi śrutyādīnāṃ viniyogakāraṇatvam ? dvāraviśeṣasamarpakatayā / kāryaviśeṣakaratayā ca śeṣaśśeśiṇi śeṣatāmāpadyate, nānyathā, akiñcitkarasya śeṣatvānupapatteḥ / tatra śrutiḥ"vrīhīnavahantī"ti dvitīyātmikā vrīhyādigatantuṣakaṇavimocanādi samabhivyāhṛtakriyāsādhyabhūtaṃ samarpayantī 1398niyogakaraṇatāmanuvadati, na purdvītīyaiva śeṣitāṃ vrīhyādīnām, avadhātasya ca śeṣatāmāha / "gāṃ dadātī"tyādiṣu vyabhicārāt / kriyājanyaphalabhāgitā hi sarvatrāvyabhicāriṇī dvitīnayāvācyā, na śeṣitā, vyabhicāritvāt / kriyājanyasya phalasya bhāgi kārakameva karma / tacca kiñcidīpsitam, bhūta-bhāvyupayogāt / kiñciccānīpsitam, anupayogāt // anenaiva viśeṣeṇa bhagavataḥ pāṇinessūtradvayam--- "karturīpsitatamaṃ karma" [pā. sū. 1. 4. 49] "tathāyuktañcānīpsitami" [pā. sū. 1. 4. 50] ti ca / yeṣāṃ mate śeṣitaiva dvitīyārthaḥ, teṣāṃ mate"suvarṇaṃ bhāryami"ti kratudharma eva syāt / śrutānuguṇādhikārānupraveśitaiva nyāyyā yataḥ, na svatantrādhikārakalpanā, avagatasuvarṇaśeṣitvatyāgaprasaṅgāt / kriyājanyaphalabhāgitve tu śabdārthe, na śrutahāniriti, 1399svatantrakartravagamāt 1400tatkāraṇabhūtādhikārakalpanaiva nyāyyā / prakṛtaniyogāpratyabhijñānānniyogāntare sthite prajāpativratādhikārakalpanevādhikārakalpanaivācitā---iti / liṅgasyodāharaṇam / 1401snānādiṣu vastusvabhāvaparyālocanayā liṅgātkartṛsaṃskārarūpakāryāṅgīkāraḥ / tena kartari śeṣatā snānādīnām, sāmarthyāt / sāmarthyamātrañca liṅgam, nābhidhānasāmarthyameva / vākyasyodāharaṇam / "abhikrāmaṃ juhotī" [tai. sa. 2. 6. 6. 1] tayādiṣu vākyādabhikramaṇasya homaḥ kāryatayā pratīyata iti, vākyenāyaṃ viniyogaḥ / 1402sannipattyopakārakāṇāntu na prakaraṇena viniyogassambhavati / yeṣāṃ prakaraṇaṃ dvāraṃ kalpayati, teṣāṃ prakaraṇādhīno viniyogaḥ / prakaraṇanirūpaṇam / itikarttavyatākāṅkṣāṃ prakaraṇam / tayā ca karaṇopakāraḥ kāryabhūtaḥ kalpyate / na cāsau sannipattyopakāriṇaṃ dvāramiti, na teṣāṃ prakaraṇena viniyogaḥ / sthāna-samākhyayossannipātiṣu na viniyojakatvam / sthāna-samākhyayorapi sannipattyopakārakāṇi prati na kāryakalpakateti, na viniyogakāraṇatvam, evaṃ1403 sannipatyopakārakāṇāṃ niyogaidamarthyamabhidhānataḥ, viniyogataśca kārakaidamarthyam, upādānataścādhikāraniyogakaraṇībhūtayāgādyaidamarthyaṃm / 1404niyogākṣepo hyupādānam, tatkṛtaṃ prokṣaṇādeḥ kratvarthatvam / yadi tadiyakaraṇopakārakatā prokṣaṇāderna syāt, tadā kenāpareṇa prakāreṇa tadanvitaniyogapratītirnirvahatīti, niyoga eva tadanvitaḥ pratipannastasya karaṇopakārakatāṃ kalpayan karaṇaidamarthyamākṣipatīti, tatkṛtameva prokṣaṇādeḥ kratvarthatvam / viniyogāt punaḥ kārakaidamarthyameveti kathaṃ punasteṣāṃ karaṇopakārakatā ? tuṣakaṇavimocanādikāryaparamparādānenopakāryaviśeṣādhāyakatayā / nanvevaṃ sati kārakānupraveśināmavaghātādīnāṃ 1405karaṇaśarīraviśeṣādhāyakatayā karaṇopakārakatvaṃ, prayājādīnāntvavyatiriktakaraṇānugrahajanakateti, na sarvaireka upakāraḥ kriyate / tataśca sarvaireketikartavyateti na syāt / ucyate / upakāryaviśeṣāyattasiddhitvādupakārasiddherupakāryaviśeṣasyopakāraṃ1406 janayitumalam, nānyasyetyavaghātādiviniyogādavagamyate / evañcopapannamavaghātāderapi prayājādibhissaha karaṇopakārajanakatvam / sannipātināmārādupakārakatvaśaṅkā-nirāsau / kasmāt punaḥ prayājādivadavadhātādayo 'pyupakārakā nābhyupeyante ? prakṛtādhikāraniyogapratyabhijñānāt / sambhavati cātra niyogaikyaṃ tadīyavrīhisaṃskāramukhenetyuktam1407 / prayājāditulyatve hyavaghātādīnāmaṅgīkriyamāṇe, utpattiniyogāntaramāśrayaṇīyamiti vakṣyāmaḥ1408 / tatra saṅgrahaślokāḥ---sannidhānavaśotpannā prakṛtāpūrvagāminī1409 / mā bādhi 1410pratyabhijñeti tadanugrahakāṅkṣayā // 3 // avahantyādibhiśśabdaiḥ kāryānvitapadārthakaiḥ / prakṛtāpūrvasambaddha1411 eva svārtho 'bhidhīyate // 4 // tathā sati tadīyatvaṃ teṣāṃ rakṣitumicchatā / brīhyādibhiḥ padairyuktā kāryasādhanalakṣaṇā // 5 // kriyākārakasambandho 'pyatassādhanagocaraḥ1412 / śeṣibhāvo 'pi1413 tasyaiva śrautadvārānusārataḥ // 6 // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmaṅgapārāyaṇe sannipattyopakārakāṅganirūpaṇaparaḥ prathamaḥ paricchedassamāptaḥ // 13_2 athāṅgapārāyaṇe ārādupakārakāṅganirupaṇaparaḥ dvitīyaḥ paricchedaḥ prakaraṇārthapratijñā / 1414ārādupakārakaṃ dvividham--adṛṣṭaprayojanaṃ, dṛṣṭā-dṛṣṭāprayojanañca / tatrādṛṣṭaprayojanaṃ "samidho yajati" [śa. brā. 2. 6. 1. 1] ityādi / asya kārakagataṃ kiñcit prayojanaṃ na dṛśyate / ārādupakārakaviṣaya ekadeśimatam / 1415tatra kecittāvadadhikārāpūrvaṃ pratyaṅgatāsiddhyarthameṣāmadhikṛtādhikāramicchanti / te hi manyanate---utpattiniyogāstāvat samidādiṣu nirvivādaṃ sammatāḥ / na ca niyogo niyojyamantareṇābhidhīyate / tathā sati viśvajidādiṣu niyojyaparikalpanā na syāt / tatra ca niyojye kalpayitavye, yadyanuṣaṅgaḥ phalapadasya kalpyeta, yadi vā viśvajinyāyenādhikārī kalpyeta, tadādhikārāpūrvasyetikartavyatākāṅkṣā na 1416paripūryate / na paramāpūrvādhikṛte tvadhikāriṇi sati, upāyo-peyabhāvo gamyate / na hyanyathādhikṛtādhikārabhāva upapadyate / yasya hi paramāpūrvaṃ sādhyam, sa paramāpūrvādhikārī, tena yathā"darśapūrṇamāsābhyāṃ svargakāmo yajete"tyādau svargakāme sādhyasvargaviśiṣṭe 'dhikāriṇi svarga-yāgayorupāyo-peyabhāvaḥ, tathaihāpi samidādiparamāpūrvayoḥ / tatra"na ca kāryamanyārthami"ti nyāyenādhikāraniyogaidamarthyameva samidādīnāmavasīyate / tadidaṃ grāhakagrahaṇamiti gīyate / tatrotpattiśiṣṭāgneyādikaraṇāvaruddhe paramāpūrve prakārāntareṇaidamarthyānupapatteritikartavyatātvenaiva sambandhaḥ--iti / tannirāsaḥ / tadidamanupapannamiti prābhākarāḥ / 1417tathāhi---yadi sarvasya niyogasya niyojyānvitābhidhānamāśrīyate, 1418tarhi rājasūyikānāmijyāviśeṣāṇāmutpattiniyogānāmapi sādhikāratvaṃ syāt / tato 'bhiṣecanīyatantramadhye paṭhitānāṃ videvanādīnāmabhiṣecanīyāvāntarāpūrvaprakaraṇena tadaṅgataiva syāt / athocyeta---nādṛṣṭārtho niyogo niyojyānvito 'bhidhīyate, kintvanuṣṭhānalabdhaye / abhiṣecanīyādayaśca paramāpūrvaprayuktyaiva labdhānuṣṭhānāḥ, paramāpūrvasyāpi tadviṣayatvāt, tenaiva svasiddhyarthaṃ viṣayībhūtāsvijyāsu prayujyamānāsu tadviṣayottpattiniyogā api labdhasiddhayo na svasiddhaye niyojyāntaramākāṅkṣanti---iti / tarhi prayājādiniyoga api viniyuktaviṣayatvānnādhikārāntaramapekṣeran / syānmataṃ---viniyoga eva teṣāmadhikṛtādhikāramantareṇānupapannaḥ---iti / tadasat---niyogaidamarthyamātreṇa prathamaṃ śabdenāvagatādhikārasambandhānāṃ prakaraṇenetikartavyatātvena viniyogāt / tathāhi---adhikāravidhisannidhau "samidho yajatī"tyādayo niradhikārā eva tāvadāmnāyante / tatra yo 'sāvadhikāravidhiḥ, sa eva prayojanabhūto niradhikārassaimidādibhissvayamaprayojanabhūtairanvitassvaśabdenābhidhīyate1419 / samidādivākyāni ca dravyadevatāviśiṣṭāni yāgasvarūpāṇyeva sannidhāpayanti, sannidhānamātreṇa taissahādhikāraniyogasyānvayaḥ / yadi ca sannidhānaṃ nā'driyeta, tadā samidādhikāraniyogasyānvayaḥ / yadi ca sannidhānaṃ nā'driyeta, tadā samidādiṣvapi kimiti paramāpūrvādhikārī kalpyate / tadevaṃ sannidhānamātratassiddhamadhikāraidamarthyaṃ1420 kathaṃ bhavatītyapekṣā / tathā sādhyabhūtasyādhikārāpūrvasya ca kathamityākāṅkṣā / tena karaṇopakāra eva teṣāṃ dvāramāśrīyate / tatra yadaidamarthyenānvitābhidhānama, tadgrāhakagrahaṇam / yacca teṣāṃ karaṇopakāradvāraparikalpanam, sa eva prakaraṇaviniyogaḥ---iti / avāntarāpūrvāpahnavaśaṅkā-parihārau / nanvevamavāntarāpūrvāṇyapahnutāni ? nāpahnoṣyāmahe / yadyapi prathamaṃ liṅādayo na vyatiriktaṃ niyogaṃ pratipādayitumīśate, "vrīhīnavahantītyādi"ṣvivaśaṅkyamānādhikāraniyogānuvādakatvāt / tathāpyadhikāraniyogaṃ pratyeṣāṃ kṣaṇabhaṅgināmavāntarāpūrvāṇyajanayatāmaṅgatā nopapadyata iti, paścādyadadhikārāpūrvāṅgabhāvopapādanāyā'śrayaṇīyānyavāntarāpūrvāṇi liṅā'bhigheyānnayupeyante / tadetaddīkṣaṇīyāvāṅniyamādhikaraṇe [mī. da. 9. 1. 2.] vyutpāditam / nanvemāśrayiṣvavāntarāpūrvābhyupagamo yathā, tathātraiva vakṣyāmaḥ / yāni 1421cāvāntarāpūrvāṇi, tāni śabdenāṅgabhūtānyadhikārāpūrvaṃ pratyupanīyante / dīkṣaṇīyādiṣvavāntarāpūrvaśaṅkā-parihārau / nanvevaṃ tarhi dīkṣaṇīyādiṣu vāṅniyamasyāvāntarāpūrvaprayuktatā na syāt / kintu"prokṣitābhyāmulūkhala-musalābhyāmavahantī"tivat tadapūrvaprayuktataivā'padyeta / na / tasya svarūpaniṣpattyarthatvāt, yadyapyavāntarāpūrvāṇāṃ paramāpūrvāṅgabhāvaḥ, tathāpi teṣu svarūpaniṣpattyartha eva vāṅniyamādiko dharmaḥ,"dīkṣaṇīyāyāmanubrūyād" [āpa. śrau. sū. 20. 4. 10] iti dīkṣaṇīyāsambaddhāvāntarāpūrvasvarūpasaṃbandhāvagamāt / na ca teṣāṃ svarūpaparityāgenāṅgā-ṅgibhāvalakṣaṇā yuktā, lakṣaṇaiva yataḥ / na ca svarūpārthatvenānanuṣṭhānam1422 / svarūpasyaivānanyagamyasiddhitvāt / śabdaikagamyasiddhikaṃ sarvamapūrvam, avaghātādīnāntu pramāṇāntarāvaseyasiddhīnāṃ vināpi prokṣaṇaṃ svarūpasiddheḥ / svarūpārthatve 1423yuktaṃ niyamaniyogasyānanuṣṭhānam / tadevaṃ svayamaṅgatvāllabdhānuṣṭhāneṣu prayājādiṣu nādhikārakalpanāvakāśaḥ / tenaiva prakāreṇa pradhānaviṣayeṣūtpattiniyogeṣu karaṇāvāntaravyāpāro1424 veditavyaḥ / yo hi tamavāntaravyāpāraṃ nābhyupagacchati, tasya1425 karaṇabhedo na syāddarśapūrṇamāsādiṣpha, tathā'gneyādidharmā upāṃśuyājādiṣu bhaveyuḥ, paramāpūrvaprayuktatvāt, tatprati sādhanabhāvāviśeṣāt / avāntaravyāpārabhede tu yuktāvyavasthā, anyathā'gneyasya karaṇatā, anyathopāṃśuyājādīnāmiti / yathā bṛhadra---thantarayosstutisādhanayorapyanyathā sādhanateti dharmavyavasthā / tathā--pārvaṇahomayorapi / ata eva vikṛtiṣu bādhaḥ / na hi yathā'gneyasyāpūrvasādhanatā tathā sauryasyeti, prākṛtadvārābhāvena pārvaṇahomayorbādhaḥ / ye ca santyavāntarāpūrvāṇi na sādhanarūpāṇyācakṣate, na teṣāma1425 vāntaravyāpārateti prācīnasakaladoṣaprasaṅgaḥ / kāryotpattinimittabhāvena hyavāntaravyāpāratā, 1426anyathā śramāderapi 1427kṛṣisamutthasya vilekhanavat sasyādhigame 'vāntaravyāpāratāpatteḥ / nanvevamadhikāraśūnyatve dīkṣaṇīyādiṣvatideśo na syāt / ucyate---niradhikārāṇāmapi kāryatvāviśeṣāt, anirjātopāyatvācca yuktaiva kathamityākāṅkṣā / bhāṭṭamatenāvāntaraprakaraṇopakṣepaḥ / nanvevamaṅgīkṛtamavāntaraprakaraṇam / kartavyasya hi kathamityākāṅkṣā prakaraṇamiti mīmāṃsakaprasiddhiḥ / avāntaraprakaraṇanirāsaḥ / / nāvāntaraprakaraṇaṃ nāma pramāṇamasti, prameyābhāve pramāṇānupapatteḥ1428 / yāvadeva tānyavāntarāpūrvāṇi nāvagamyante, tāvadeva sarvasyā'rādupakārakasya padārthajātasyāviśeṣeṇa pradhānavidhiparigṛhītatvāt / paścāttu sarveṣāmadhikārānupraveśāviśeṣāt, nānyonyaṃ tādarthyamastīti, nāvāntaraprakaraṇaviniyojyatvasambhavaḥ / yāni tu vākyādibhiḥ, teṣvavāntarāpūrvāṇi niveśitāni, tāni 1429tatra pratiṣṭhitāni na paramāparvaṃ saṃkramiṣyanti / śaṅkā nanvevaṃ prayājādiṣu saumikavidhyantaprasaṅgaḥ / nāyaṃ doṣaḥ / yadi niradhikārāṇāmapi sādhikārāṇāmiva svārasikākāṅkṣā bhevat, bhavedevam / ananuṣṭheyatvānna svābhāvikītikartavyatākāṅkṣā / kathaṃ punaḥ kāryatā, ananuṣṭheyatā ca / tannirāsaḥ nūnaṃ bhavānaśrutapūrvasaptamādyaḥ1430 / viviktaṃ hi tatredaṃ guruṇā---yadeva hi puruṣeṇa mamedaṃ kāryamiti nirapekṣamevāvagamyate, tadanuṣṭheyam / yattu tatsiddhyarthaṃ prāgasiddhaṃ sadviniyujyate, tat kāryam / paramāpūrvañca nirapekṣaṃ kāryamavagamyate / kāryāvagamāddhi phalāvagatiḥ, na phalāvagateḥ kāryateti ṣaṣṭhādye kṣuṇṇam1431 / atassiddho 'nuṣṭheyakāryavivekaḥ / prayājādiṣvapūrvopapādanam / yadeva cānuṣṭheyaṃ tatraiva kathamityākāṅkṣā, na kāryamātre / avahīnastarhi prayājādīnāmiva dīkṣaṇīyādiṣvākāṅkṣāpahnavenātideśaḥ / na samyagavagataṃ matamasmākaṃ bhavatā / ayaṃ hi no rāddhāntaḥ---svārasikītikartavyatākāṅkṣā niradhikārāṇāṃ nāsti, kāraṇāntarasamutthā tu nā'pahnūyate / tatra dīkṣaṇīyādiṣu prayājādidarśanenetikartavyatākāṅkṣā kalpyate / svarasato 'pyākāṅkṣāśūnyasya kāraṇāntaropanipātanibandhanā'kāṅkṣā yujyate / yathā---"paṭo bhavatī" ti nirākāṅkṣasyāpi padadvayasya raktapadoccāraṇāt raktaṃ pratyākāṅkṣā / anyathā"raktaḥ paṭo bhavatī"tyananvayaprasaṅgaḥ / evaṃ prayājādiṣu na kiñcidākāṅkṣotthāpane 1432kāraṇamastīti, na saumikadharmātideśaḥ, siddhaśca dīkṣaṇīyādiṣvaiṣṭikavidhyantalābhaḥ---iti / ye tvadhikṛtādhikārābhyupagamena sādhikāratāmaṅganiyogānāmāhuḥ, teṣāṃ prayājādiṣu 1433rātrisatranyāyenār''thavādikaphalakāma evādhikārī prāpnotīti, nādhikṛtādhikārasambhavaḥ / syānmatam--itikartavyatākāṅkṣā pradhānavidherna paripūryate--iti / mā paripūri, prayojanantu1434paripūrṇam, arthavādapadāni pramāṇāṃśopanipātīni, teṣāṃ 1435parokṣā vṛttirmā bhūditi tatpratipādyaphalakāma evādhikārī yuktaḥ / sādhikāravidhisannidhimātreṇa tu niradhikāraṇāṃ pratītertādarthye 'dhikārākāṅkṣā nāstītyarthavādapadānyarthavādamātraparyavasāyīnyeva / tathā"payo vrataṃ brāhmaṇasye" [tai. ā. 2 prapā. anu. 8, tai. saṃ. 6. 2. 5. 2] ityādiṣu bhojanāya pravṛttasya dravyārjananiyamavat, svavākya evādhikāriṇo labdhatvānna pradhānapravṛttasyādhikāraśśakyate kalpayitum, anyathā svātantrayaṃ payovratādīnāmāpadyate / tathā---"nānṛtaṃ vadedi" jhrtai. saṃ. 2. 5. 5. 6] ti prakaraṇādhīte 'pi niṣidhyamānakriyākarturadhikārāvagamānna prakaraṇānupraveśasambhavaḥ / tathā"bhinne juhoti"ti nimittasyādhikāriviśeṣaṇatvādvinā nimittakalpanādadhikāriviśeṣālābhānna homasya darśapūrṇamāsāṅgatvalābhaḥ / na vedamiha samādhānam / 1436bhinnaśabdasya yaugikatvātprakṛtagāmitve sati, nimittavato 'pyadhikāre 'dhikṛtasyādhikāra iti, prakaraṇe bhinnasyāviniyogāt / taddhi prakaraṇe saṃnihitam, yat tatra viniyuktam / na bhinnasya viniyogo 'sti / api cādhikārākāṅkṣāyāmadhikāre kalpayitumupakrānte, kimityārthena sannidhānenādhikāraḥ kalpyate / 1437bhavatvanuṣaṅgaḥ, sākṣācchrutasyādhikārapadasya, pradhānavākye tu śrute 'dhikārapade pradhānena saha saṃbandhe sati, sannihitānāmaśrutādhikārāṇāṃ sādhikāraidamarthyenānvitānāmadhikārākāṅkṣaiva nāstītyanuṣaṅganirākaraṇe mūlayuktiḥ / abhyuccayamātrantu varamanuṣaṅgata itikartavyatākāṅkṣāparipūraṇameveti / prayājādīnāṃ vikalpaśaṅkā-parihārau / api ca pratyekaṃ"samidho yajatī" [śa. brā. 2. 6. 1. 1] tyādiṣupradhānādhikṛtasyādhikārāvagamātpratyekameva samidādīnāṃ pradhānopāyabhāvāt pratyekamitikartavyatābhāvassyāt / avāntaravidhayo hi tadā svaviṣayāṇāmupāyabhāvaṃ prakalpayanti, karaṇāvaruddhe paramāpūrve karaṇatāyā asambhavāt, karaṇopakārajanakatayaivopāyabhāvakalpanam / tataścānapekṣopāyabhāvopagamāt1438 pratyekamekaikakaraṇopakārasampādakatvāt vikalpassamidādīnāṃ syāt / adhikāravidhinā tu teṣāṃ tādarthyamātragrahaṇe tasya tadanvitasyānyathānupapatteḥ, tādarthyasiddhyarthaṃ karaṇopakārajanakatā kalpanīyā, 1439sā ca yathānvayam / anvaye ca sarveṣāṃ yaugapadyam / tatra yadi pratyekaṃ karaṇopakārajanakatā syāt, tadā vikalpe sati nityavadanvayo nopasaṃhviyeta / militānāntu tajjanakatāśrayaṇe sarvathā tadanvayopasaṃhāra iti, na pratyekamitikarttavyatābhāvaḥ / upāyopeyabhāve tu tādarthyenānvaye sati vaikalpikatvādupāyabhāvasya, tathaivānvayo 'pīti yuktam / prayājādiṣu saumikadharmātideśaśaṅkā / kiñcādhikṛtādhikāreṇa sarveṣu sādhikāreṣu satsu, prayājāderitikartavyatākāṅaḍkṣā svārasikīti, saumikadharmātideśasteṣu syāt, 1440avyaktatvāt / na ca vācyaṃ satyāmapyākāṅkṣāyāmitaretarāśrayatayā na teṣu saumikadharmātideśaḥ / somo hi dīkṣaṇīyādibhiraṅgavān dīkṣaṇīyādīnyaiṣṭikadharmagrāhīṇi / yadi ceṣṭāvapi prayājādiṣu saumikadharmāḥ pravartteran, tadā sphuṭataramitaretarāśrayatvam---iti / tannirāsaḥ / tadidaṃ bālajanajalpitam / yathā some vināpyaiṣṭikadharmaprāptyā dīkṣaṇīyādimātranibandhana evopakāraḥ, tatheṣṭāvapi saumikadharmanirapekṣa evopakāraḥ / yadi paraṃ 1441dvayoraṅgāni dvayorupakāraṃ gṛhṇanti, paraṃ tatra copakāraklṝpteravirodhānna1442 kaściddoṣaḥ / niradhikāreṣvaṅgeṣuna svārasikītikartavyatākāṅkṣā, kintu liṅbalotthāpīyeti darśitamādau / tena liṅgarahiteṣu nā'kāṅkṣodaya iti, na prayājādiṣu saumikadharmātideśaḥ / śaṅkā kecidāhuḥ---yadi sannidhisamāmnānamātreṇa prakṛtādhikārānupraveśo na bhavati, tadā jyotiṣṭomaprakaraṇe samāmnātasyāpi ṣoḍaśinaḥ"uttare 'han dvirātrasya gṛhyate" iti vaikṛtatvameva syāt / tannirāsaḥ / tadasat / 1443grahaṇacodaneyaṃ grāhyāpekṣiṇī / tatra prakṛtatayā somarasa eva grāhyatvenānvayaṃ yāti / sa ca jyotiṣṭomādhikārasambaddha iti, tadanupraveśaḥ / paścāttu tasya vākyena punardvirātrasambandha iti nānupapannaṃ kiñcit / tadevamārādupakārakeṣu prathamaṃ tādarthyenādhikāraniyogaṃ pratyanviteṣu, sādhikāreṇa vidhinānuṣṭheyabhūtena 1444karaṇopakāraklṝpterapratītenādhikāraniyogena janakatvakalpanam / na ca kṣaṇikānāṃ teṣāṃ parasparaṃ svarūpeṇāsambhavatāṃ sambhūyopakārajanakatopapadyata ityavāntarāpūrvāṇi svīkriyante / āśrayikarmaviṣaye bhāṭṭamatena śaṅkā / 1443nanvevamāśrayiṣu karmasu vināpyapūrveṇa dravya-devatāsaṃskāramukhena karaṇopakārajananasiddhiriti nāpūrvasamāśrayaṇe kiñcana pramāṇam / prābhākaramatena samādhānam / kiṃ bhavānṛjuvimalāyāmanavahitaḥ1446 ? darśitaṃ hi tatretaṃ hi tatredaṃ 1446caturthe-- na sākṣāddravyadevatopakāro yāge1447, kintu svāṅgabhūtamantādyaṃśamukhena / na ca yāge 'dhikārānanupraviṣṭe tayostatra viniyogopapattiḥ / na cāpūrvamantareṇā yāgasyādhikārānupraveśa ityavaśyāśrayaṇīyamavāntarāpūrvam / teṣāñcādṛṣṭatayā na prayojakatvam / dṛṣṭatayā ca dravya-devatāsaṃskāra eva prayojakaḥ / tatrāpi dravya-devatāsaṃskārayordravyapratipattireva prayojikā, yāge dravyasya sākṣādvyāpārāditi mantavyam / dravyasya tu na śrutiviniyogaḥ / na kvaciddravyasya dvāraṃ śrutissamarpayati / na ca prākaraṇiko 'pi dravyasya viniyogaḥ, sākṣātkaraṇopakārajanakatvābhāvāt / tasya hi liṅgena, vākyena, sthānena, 1448samākhyayā vā bhāvārtha eva janakatayā sambandhaḥ / guṇa-jātyostu vākyena viniyogaḥ, nānāvyāpāratvātkaraṇānām / atassādhanabhūtadravyopādāne tadavacchedakatayāsatyeva tayorupayoga iti, na kārakatayā viniyogo viruddhyate / utpannakarmagatasaṃkhyayābhyāsanirūpaṇam / yā tu 1448saṅkhayotpannakarmasamavāyinī / yathā---"ekādaśa prayājānyajati" [śa. brā. 3. 6. 5. 1.] iti / sotpannānāṃ karmaṇāṃ vidhānāsambhavātkarmāśrito vidhīyate / yadyapi coddeśyagataṃ viśeṣaṇaṃ vākyabhedabhayena vivakṣāṃ nār'hatīti, prayājādīnāṃ sāhityaṃ na vivakṣitam, tathāpi tasyāḥ pṛthaktvaniveśitvānna pratyekamabhisambandhaḥ, kintu samudāyenaiva / na cābhyāsaṃ vinātasyāḥ paripūrttiriti, arthādabhyāsāśrayaṇe prakṛtagrahaṇātsvasthānavivṛddhyaiva1449 paripūraṇam / yaḥ punarutpadyamānakarmasamavetassaṅkhyākhyo guṇaḥ, nāsau vidheyaḥ / sa hi vidhīyamānāni karmāṇyavacchinatti / na ca tasya vidheyatvasambhavaḥ / bahuṣu vihiteṣu pracayo labhyata eveti na pṛthagvidheyatvamavalambate / avidheyabhūto 'picāsau bhāvārthaṃ bhindan vidhāvupakarotīti so 'nvayī / yastu bhinnapratipadikābhidheyaḥ, so 'ruṇimādivat karmaṇi kārakatayā vidhīyate / paśvekatvasyaupādānikaśeṣatvanirūpaṇam / 1450yaḥ punarayaṃ vibhaktyabhidheyaḥ, tasya yadyapi śaktyā prātipadikārthasambandhaḥ, tathāpi tasya tanmātrasambandhe prakaraṇasamāmnānāpādito grāhakasambandho nopapadyata iti, grāhakīyāvasthāsambandhitaivaupādānikīti nirṇīyate / viniyuktasya paśvāderupādānamanavacchinnasya na sambhavatīti, asti tadavacchedakībhūtasaṃkhyāpekṣā, saṅkhayāyāśca pratītagrāhakānvayanirvāhāyā'śrayāpekṣeti, tadavasthāsambandhitāṃ vidhiḥ kalpayati / saṅkhayānvitaśca vidhyarthaḥ pratītastadanvayopapattaye grāhakīyadaśāsambandhitāmāpādayati / upādānasya viṣayopanyāsaḥ / 1451upādānalakṣaṇo vidhivyāpāra ākṣepāparaparyāyo mīmāṃsakaiḥ pratipannaḥ, utpatti-viniyogā-dhikāra-prayogaviṣayaḥ pratijñāyate / tasya ca yathāpratītavidhyanupapattireva bījam / "sauryañcakaṃ nirvapedi"tyādau sādhikāro vidhiḥ pratipanna utpattiṃ vinānupapadyamāna utpattimākṣipati / na hi kṣaṇikaṃ yāgamātramutpattiniyogānapekṣamadhikārasiddhisamarthamiti bahudhoktam, tadeva viśvajidādiṣvadhikārakalpanābījam iti / nimittaparyante cādhikāre sādhyabhūto vidhiranuṣṭhānāparanāmānaṃ karaṇasya prayogamākṣipati / kāmādhikāre tu kāmādhikāre tu kāmasiddhestadāyattatvāt, mānasī pravṛttiḥ prāgeva phalāyattānuṣṭhānapravṛttāvapyapratihatā nimittamastīti vidhiraprayojakaḥ, ubhayatrāṅgeṣu kratureva prayojakaḥ, kratūpakāradvāratvātteṣām / yadeva hi yasya kāryaṃ, tadeva tasya prayojakam / kratūpakāraścāṅgānāṃ kāryamiti, tadevānuṣṭhānanimittam / "1452yacca vidhinā svasiddhyarthamākṣipyate, tadvidheyamiti" tantre vyavahāraḥ1453 / nanvevaṃ viśvajidādāvadhikāro 'pyākṣiptatayā vidheya eva syāt / ucyate / nādhikārasya niyogasiddhau vyāpāraḥ, kintu kartṛtvasya / tatpratipattyarthaśca niyojyākṣepaḥ1454--- iti / vivaraṇamatena kramasyānabhidhānopanyāsaḥ / evañca--vidhinā svasiddhyarthamanākṣipyamāṇatvānna kramo vidheya iti mīmāṃsakānāmudgāraḥ / nibandhanamatanirūpaṇam 1455kramasya pāñcamikasya na kiñcidamidhānamasti / na cānabhihitasya tasya vainiyogikam, aupādānikaṃ vā śeṣatvaṃ ghaṭate, na vāśeṣabhūtasya vidhirākṣepāya prabhavati / yastu 1454"vaṣaṭkarttuḥ prathamabhakṣaḥ" jhrāpa. śrau. sū. 12. 24.6] iti prathamaśabdābhidheyaḥ kramaḥ / sa hi viniyojyaḥ, vidheyaśceti nibandhanakāraḥ / ata evāsau tṛtīye cintitaḥ / pañcame hi yastāvacchrautakramaḥ"adhvaryurgṛhapatiṃ dīkṣayitvā" [śa. brā. 12. 1. 1. 10] ityādau, na tasya kiñcidabhidhānamasti / kathaṃ tarhi pratīyate / ktvāpratyayo hi samānakartṛker'the vartamānāddhātorvidhīyamāno 'pi, ya eva prathamaṃ prayujyate, tata eva vidhīyate, tatra 1456ktvāprattyayaśravaṇāt / prathamaprayojyatve sthiter'thāvagatirapi tathaiva, yathāprayogabhāvitvādarthāvagateḥ, yathāvagati cānuṣṭhānamiti, tatkramo 'pi tathāvidha evāvagamyate / arthādīnāṃ kramānabhidhānanirūpaṇam / 1457arthādiṣvabhidhānaśaṅkā dūrāpāstaiva / anabhidhīyamānasyāpyavagatyupāyabhāvastatra tatra prakaraṇe cintita eva / kramasya codanālakṣaṇatvākṣepa-samādhāne / yadi vidhyarthaṃ prati śeṣatvaṃ kramasya nāsti, kathaṃ tarhi codanālakṣaṇatvam ? na vidheyatā codanālakṣaṇatve hetuḥ, adhikārasya tadabhāvaprasaṅgāt / 1458vidhyarthastadanvitaḥ pratipādyata iti codanālakṣaṇatvam / tarhi kramānvito 'pi prayogavidhiravasīyata iti, tasyāpi codanālakṣaṇatvamaviruddham / kramaviśeṣaparigṛhītaprayogāvacchinno hi prayogavidhiḥ pratīyate / ata evānaṅgatve 'pi kramasyā'daraḥ, tadabhāve prayogānupapatteḥ, prayogāvidheśca viśiṣṭaprayogasādhyatvāt / tadevaṃ dvividhamaupadeśikam---vainiyogikam, aupādānikañca / adhikāranirūpaṇām / tatra na yathādhikāraṃ viniyujyate, api tu yathāviniyogamadhikāraḥ / sāmānyato 'pyadhikārāśrayaṇena viniyogasiddheḥ / yadyapi pratiprakaraṇaṃ vyavasthāsiddhaye grāhakrahaṇapūrvako viniyogaḥ, yadyapi ca sādhikārasyaiva grāhakatvam, tathāpi sāmānyato 'pi svargakāmādāvadhi kāriṇi labdhe sādhikāratve sampanne, grāhakagrahaṇe saṃvṛtte viniyukteṣvaṅgeṣu tadavacchinne vidhyarthe kāryātmani tadanuṣṭhānasamarthasya 1460svargakāmino 'dhikāra iti, paścādadhikāriviśeṣaniyamaḥ / 1461ata evāndha--badhira--paṅgvādīnāmavekṣaṇā--śrāvaṇā-bhikramaṇādyaṅgavati, atryārṣeyāṇāmārṣeyatrayavaraṇalakṣaṇāṅgabhāji, āhavanīyādiyogini cānāhitāgnīnāmanadhikāraḥ / teṣāṃ tathāvidhavidhyarthasampādanesvābhāvikaśaktyayogāditi svayamūhanīyam / aśaktānāmaṅgavaikalyasamādhānena, adravyāṇāṃ dravyārjanena cādhikāravarṇam / yeṣāṃ punassvābhāvikī śaktiranapetā,1462 teṣāmadhikāro bhavatyevādravyāṇām, 1463samādheyavyādhiviśeṣaparavaśendriyāṇāñca / nanu teṣāmadhikāro na nirvahatyeva, apūrvasiddhinibandhanatvāttasya, tasyāssakalāṅgagrāmāyattatvāt / satyam / kāmādhikāro na bhavatyeva / tasya setikartavyatākaphalabhāvanākaraṇaviṣayatvāt / phalakāmasya hi phalabhāvanāṃ pratyakaraṇībhūte 'dhikāro nāvakalpayate / sarvañca karaṇaṃ setikartavyatākaṃ karaṇatāmanubhavatīti sammatam / tatassāṅgānanuṣṭhāne setikartavyatākatvavyāghātāt, viṣayābhāvādviṣayiṇo 'pyanupapatteradhikāravilaya eva kāminām / nityeṣvaṅgaviṣaye yathāśaktinyāyaḥ / 1464nimittavataśca kevalabhāvārthaviṣaya evādhikāra ityaṅgānupasaṃhāre 'pi viṣayāpramoṣānnādhikārāvagamaḥ / anapetaścādhikāro yāvadupasaṃharaṇīyāṅgasampādyatāmeva tadānīmavagamayati, autsargikī tu sakalāṅgāyattasiddhitaiva / anenaivābhiprāyeṇa nimittādhikāre gauṇaḥ, mukhyaśca śāstrartha iti prābhākarāṇāmullāpaḥ / naimittikānāmanuṣṭhānaṃ kādācitkam, pratinimittamāvṛttiriti kathanañca / asti ca kiñcidaṅgaṃ nimittāyattavidhānam / tatsatyeva nimitte 'ṅgam / yathā---"bhinne juhotī"ti / tatra caiṣa śāstrārthaḥ---sati bhedane bhedanahomasahito 'ṅgakalāpaḥ karaṇopakāraṃ janayati, tadabhāve tu kevala eva---iti / yāvacca bhedanādikamāvartate, tāvatī homasyā'vṛttiḥ / eṣatāvadaupadaiśiko 'ṅgakalāpaḥ / kāryaprayeyanirūpaṇopakramaḥ / kāryanibandhanaṃ 1465kiñcidaṅgaṃ mīmāṃsakā manyante / upadeśo hi pratiprakaraṇamaṅgānāṃ vyavasthita eva, apūrvagrahaṇapūrvakatvādviniyogasya / yadi hi"darśapūrṇamāsābhyāṃ svargakāmo yajete"tyanena sādhikāraṃ yāgamuddiśya"samidho yajati"ti samidādividhissyāt, tadānīmuddiśya vidhānāt, yāvadyāgameva samidādividhiriti, yajimatsu sarvāpūrveṣu samidādividhānādupadeśo navyavatiṣṭheta / na hi tadā svargakāmapadam, darśapūṇamāsapadaṃ vā viśeṣaṇāyālam, uddiśyamānaviśeṣaṇavivakṣāyāṃ vākyabhedāpatteḥ / sannidhānamātreṇa tvanvitābhidhānasiddherdarśapūrṇamāsābhyāmityadhikāravākyatve sati samidādīnāṃ tadanupraveśādviniyuktaviṣayatayāpyanuṣṭhānasampatterdarśapūrṇamāsābhyāmityadhikāravākyameva1466 noddeśyasamarpakam / tatrāṅgānāmapūrveṇa saha tādarthyenāpyanvitābhidhānam, prakaraṇena ca karaṇopakāralakṣaṇadvāraparikalpanam / tatra copādānalakṣaṇena vidhivyāpāreṇāṅgānāṃ samuditānāmupakārajanakatvaparikalpanamiti, pratiprakaraṇamaṅgavyavasthā / kāryaprameyanirūpaṇam / kva punaḥ keṣāṃ kāryanibandhanamaṅgatvam ? prākṛtānāṃ vaikṛtāpūrveṣu, tadīyakaraṇe ca 1467yamatideśamācakṣate, prākṛtānāṃ prākṛtasthānapatiter'thāntare, yamūhamabhidadhati / dvividhaṃ śābdam-upadeśajam, 1468kāryajañca1469 / tatra ca vaikṛtāpūrvasya sādhyabhūtasya setikartavyatākakaraṇākāṅkṣasya viṣayībhūte bhāvārthe karaṇelabdhe, yā paretikarttavyatākāṅkṣā, tasyāñca na prakṛtivadupakārāntarakalpanopapadyate / kḷpte hyupakārāntare tajjanakadvividhapadārthākāṅkṣā paścāttanī sā prakaraṇādhītapadārthavargasambandhena na paripūryate / prākṛte tūpakāre svīkṛte, tanmukhena dvividhaprākṛtapadārthopasthāpanādākāṅkṣā paripūryata iti, prākṛtamevopakāraṃ svīkaroti / bhāṭṭābhimatānumāno-pamānayoratideśāhetutvanirūpaṇam / kaḥ punarhetussvīkaraṇe ? nānamānam, avyabhicaritaliṅgasambandhābhāvāt / nopamānam, tasya sādṛśyamātraviṣayatvāt, siddhaviṣayāvagāhinoścānayoḥ kārye prāmāṇyānavatārāt / liṅādinā prākṛtopakārasyābhidhānam / ucyate / ya evāsau niyogābhidhāyī liṅādiśabdaḥ, sa eva prākṛtopakārānvitaṃ svārthamabhidadhāti / prakṛtopakārānvitaṃ svārthamabhidadhāti / prakṛtāvapi vidhyarthaparikalpitopakāreṇānvitaṃ svārthaṃ liṅādireva vakti / anvitābhidhāne cā'kāṅkṣāyogyatā--sannidhiśca kāraṇam / iha ca prākṛtasyopakārasyaivā'kāṅkṣā-yogyatā ca tāvadavivādā / sannidhānantu buddhena prākṛtenaivāpūrveṇa liṅgaviśeṣaṇa ca prākṛtamapūrvaṃ buddhau sannidhīyate, tacca svopakāraṃ sannidhāpayati / ata evopakārasambandha aupadeśika iti 1470tattvavidaḥ / vikṛtāvupakārasyaupadeśikatvopanyāsaḥ / yo hi granthena, vidhyarthenavopasthāpitastasminnanvayameti, sa aupadeśikaḥ / yathā--- prakṛtāvupakāraḥ, yathā vā-viśvajidādāvadhikārī / tadevamupakārassambandhamupetaḥ kena padārthavargeṇa janyata iti, paścāttasyaiva vaikṛtasyāpūrvasyā'kākṣā bhavatiśaṅkā / nanu prakṛtāvevāsāvupakāro nirjñātajanakabhūtapadārthavarga iti nā'kāṅkṣodaye kāraṇamasti / ata eva padārthānāmatideśo neti manyante / yadi padārtheṣvapi paścādbhāvinyākāṅkṣā syāt, tadā taddhetuke prākṛtānāṃ vaikṛtāpūrvasambandhe sati, ko nāmopakārasyeva padārthānāmatideśaṃ vārayet / anyatroktasya1471 hyanyena sambandho 'tideśa ityatideśavidaḥ / tannirāsaḥ / atra brūmaḥ---yadi karaṇopakāraprayuktāḥ prākṛtāḥ padārthāssayuḥ, tadā nirjñāteṣu janakeṣu1472 pradhānākāṅkṣā nāvataret / apūrvaprayuktāstu dharmā iti mīmāṃsakāḥ / tathā sati yadapūrvaprayuktāste dharmāḥ, tatsambaddhe evopakāre teṣāṃ janakatā kalpitā, nānyasambaddhe / ato vaikṛtāpūrvasambandhasyānirjñātopāyākāṅkṣā nānupapannā / teṣāṃ tu1473klṝptasādhanabhāvānāṃ padārthānāmanuṣṭhānameva kevalam, teṣāmaupadeśikatvādupakārasādhanabhāvasyoha-bādhau na syātām / ākāṅkṣānibandhane tu vikṛtyapūrvasambandhe yathoha-bodhau siddhyataḥ, tathātravakṣyāmaḥ / evañca satyāṃ padārthākāṅkṣāyāṃ paścādupakāreṇa ye prākṛtāḥ padārthā buddhiviṣayatāmāpadyante, te 'nvayamāsādayanti / upakārasya prākṛtapadārthopasthāpakatvopanyāsaḥ / kena punassambandhenopakārastānupasthāpayati / ucyate / prakṛtau teṣāṃ padārthānām, tasya copakārasya janya-janakabhāvaḥ pratīti iti, tayāpūrvapratītyā smṛtisteṣu jāyate / teṣu smṛtisannihiteṣu labdhānvayeṣu yathāprakaraṇādhīteṣu paścādupakārasādhanatvaṃ militānāṃ kalpyate / tadāhuḥ---"vaikṛtaṃ padārthavargaṃ prākṛtamupakārāḍhaukitaṃ tathā vidhirupakāre sādhanamekīkṛtya kalpayati, upakāralakṣaṇakāryopasthāpitaprākṛtapadārthānvayajñānañca vikṛtyapūrvakāryajaṃ śābdamucyate / na ca padārthānāmapūrvāntarasambandho 'nupapannaḥ / anyadīyasyānyasambandhābhāvād" [bṛ. ṭī. 10. 1. 1] iti / arthaścāyamatikṣuṇṇakrṛjuvimalādiṣu / ūhasya śābdatvanirūpaṇam / tatra prākṛtānāṃ saṃskārāṇāṃ prākṛtadravyasthānapatitapadārthasambandhaniścayaḥ ūhāparanāmāpi kāryaja 1474eva śābdaḥ / prakṛtau yatkāryaṃ pratītamavaghātādīnām,"tadevedami"ti niścaye sati, 1475teṣāṃ vaikṛtadravyāntarasambandhaniścayaḥ ! yadapūrvārthā hyavaghātādayaḥ, tadīyataṇḍulotpattiprakṛtidravyamavaghātādibhissaṃskāryamiti prakṛtau śāstrārthaḥ / vikṛtāvapi tādṛśā eva nīvārādaya iti, 1476taddharmohasteṣu / bādhanirūpaṇam / evaṃ kṛṣṇalādiṣvavadhātādiṣūhiteṣu dvārabhūtakāryābhāvena yo bādhaniścayaḥ, so 'pi kāryaja eva / tadevamūhita--bādhitā--bhyuccitapadārthajanyaḥ prākṛta upakāro vikṛtāviti sthitam / tantrā-vāpanirūpaṇam / teṣāñcaupadeśikānāṃ kāryasambaddhānāñcāṅgānāmanekapradhānasambandhe 1477prayukti viśeṣastantramanuṣṭhānasya1478 / tathā deśa-kāla-kārtṛṇāṃ prayogānubandhabhūtānāṃ bhedo nāvasīyate kāryasyaivābhede / bhidyamāne tu kārye kāryārthamanuṣṭhānamāvartata eva / deśādibhede 'pi prayogabhedāvagamādāvṛttirevānuṣṭhānasya / prasaṅganirūpaṇam / yasya ca parārthamanuṣṭhitasyāpi kāryaṃ tantramityavagamyate, tasyānyatrāpyupakārakatvameveti sakṛdanuṣṭhānam--iti / nānābhramaviṣayāṇāṃ1479vidhisindhau 1480nimajjatāṅgānām / pravitatagambhīrāṇāṃ pārāyaṇametadācaritam // 1 // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmaṅgapārāyaṇe ārādupakārakāṅganirūpaṇaparo nāma dvitīyaḥ paricchedassamāptaḥ // athātideśapārāyaṇaṃ nāma caturdaśaṃ prakaraṇam // prakaraṇārthapratijñā / 1vikṛtau ye padārthānāmatideśaṃ na manvate / 2prakārasyopadeśañca teṣāmuttaramucyate // 1 // svasiddhāntasyopanyāsaḥ / prākṛtenopakāreṇa padārthaiścaiva vaikṛtaiḥ / prayogavidhinā svena vidhiranvita ucyate // 2 // yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate / tenānvito hi vidhyarthassvaśabdenaiva varṇyate3 // 3 // sādhyabhūtaśca vidhyartha upakāramapekṣate / 4vākyādibhiḥ5 prākṛtaśca sa yogyassannidhāpyate // 4 // anyathānavagamyatvādyadyapyaṅgapurassaraḥ / upakāraḥ prākṛto 'sau vikṛtau sannidhāpyate // 5 // tathāpyapekṣitatvena prakāraṃ prabhamaṃ vidhiḥ / svīkaroti padārthāṃstu pratītānapyupekṣate // 6 // paścāttu tairapi punarupakāraprasiddhaye / apekṣitaistadvaśena proptairanvayamṛcchati // 7 // guṇapradhānabhāvena sarvatraivānvayo mataḥ / 6pradhānañca vidhirdharmā guṇāstaṃ prati sammatāḥ // 8 // anvitasyābhidhānañca na 7śabdopasthitaiḥ param / darśanātpitṛyajñādau kalpyenāpyadhikāriṇā // 9 // sambandhinā na sarveṇa sahasaivānvitābhidhā / sambandhināṃ sannidhānakrameṇa tu yathāyatham // 10 // prakṛti-vikṛtyorviśeṣopanyāsaḥ / 8prakṛtau tu svaśabdatvātpadārthānāṃ puro 'nvayaḥ / upakārasya kalpyasya paścāditi paraṃ bhidā // 11 // atideśalakṣaṇam vyutkrameṇopakāreṇa padārthaiścaiva vaikṛtaiḥ / prākṛtairvidhiranveti so 'tideśaśca sammataḥ // 12 // yasya deśe vidhiryasmiṃstato 'nyatrāpi tadgatiḥ / atideśaḥ prakārasya dharmāṇāñcaiva yujyate // 13 // anyatratyo yathānyatra prakāro 'nvayamṛcchati / tathā dharma 9apīṣyante teṣāmapyatideśyatā // 14 // ekadeśimatena daśamādyavirodhaśaṅkā / nanveyaṃ daśamādyena virodhaste prasajyate / naivaṃ kāryānapekṣo 'sāvatideśo nivāritaḥ // 15 // tadvadbhāvena sambandho dharmāṇāmeva cedbhavet / anapekṣyaprakāratvāttadā10 bodho na sidhyati // 26 // tannirāsaḥ / prakṛtau hi padārthānāṃ sambandhe 'vagate yathā / dvāraṃ dṛṣṭamadṛṣṭaṃ vā sambandhārthaṃ prakalpyate // 17 // kāryānapekṣasambandhe tathaivāvagate sati / dvāraṃ dṛṣṭamadṛṣṭaṃ vā kalpyaṃ syādvikṛtāvapi // 18 // tato na ghaṭate bādhaḥ kāryalopanibandhanaḥ / dṛṣṭābhāve 'pyadṛṣṭasya dvārasya khalu sambhavāt // 19 // kāryāpekṣā yadā dharmā vikṛtau yānti saṅgatim / tadā kāryāvalopena teṣāṃ bādhaḥ prasiddhyati // 20 // prāpnuvantīti hi kāryeṇa dharmā dvārasamanvitāḥ / prāpnuvantīti na dvārakalpanāvasarastadā // 21 // kāryānapekṣasambandho dharmāṇāmucyate yadi / daśamādyavirodhassyāttadānīṃ na ca tattathā // 23 // 11// tadvadbhāvena kiṃ dharmāḥ prakāro vāpi gṛhyate / ityeṣā daśamādye hi cintā bādhaprasiddhaye // 24 // svamatena daśamādyavirodhopanyāsaḥ / 11pūrvapakṣī ca tatrā'ha padārthānāṃ parigraham / nopakāre hi dharmebhyo vinā śakyaṃ rirūpaṇam // 25 // yadyapyākāṅkṣati vidhiḥ prakāraṃ prathamaṃ svayam / tathāpi tasya prakṛtāvapi naiva svarūpataḥ // 26 // parijñānaṃ kintu yathāśrutairdharmaistathaiva hi / tasmātpadārthapūrvaiva sadā tasya nirūpaṇā // 27 // ataḥ pūrvapratītatvātpadārthaireva vaikṛtaḥ / vidhissambandhamāpnoti tāngṛhītvā tu sa svayam // 28 // upakāraṃ prākṛte dvāre 'lupte bādhantu nār'hati // 29 // svamatena daśamādyasiddhāntavarṇanam / 12rāddhāntī tu vadatyevaṃ satyaṃ dharmāḥ purassarāḥ / tathā / dyapi te na gṛhyante tadānīmanapekṣaṇāt // 30 // prakāraṃ hi punassādhyarūpo vidhirapekṣate13 / napadārthaniti hi 14tātpratītānapyupekṣate // 31 // prakāreṇaiva sambandhaṃ prathamaṃ pratipadyate / prakārakalpitaiḥ paścātpadārthairiti darśitam // 32 // anyadharmāṇāmanyadharmatvaśaṅkā-nirāsau / dharmāṇāmanyadīyānāṃ kathamanyatra saṅgamaḥ / iti cedupakāre 'pi tulyametadathocyate // 33 // nopakārasya sambandha iti hāsyamidaṃ vacaḥ / yadyasau nānyadīyassyātkathaṃ tarhyatidiśyate // 34 // anyatra hyanyadīyasya dehaśo 'tideśa ucyate / tadvadbhāvena tatprāpau virodhaścenna vidyate // 35 // tadvadbhāvopattyarthaṃ padārtheṣvapi tatsamam / pratipattivirodho 'yamanyadīyānyasaṅgame // 36 // mukhāntareṇa15 sambandhe sa ca nāsti kathañcana / bhāṭṭamate 'nupapattyupanyāsaḥ / ye tu necchanti dharmāṇāṃ sambandhaṃ vaikṛtaissaha // 37 // apūrve prākṛtāṅgānāṃ16 granthasteṣāṃ virudhyate / saptamā-ṣṭamayosteṣāṃ15 prakāraprāpticintanam // 38 // na yuktaṃ tatra cintā hi ṣaṭke 'sminkāryabandhanā / niyogo 'pyatha kāryañcettadarthamapi cintyate // 39 // caturthādhyāyacintāpi16 ṣaṭke 'sminnāpatettathā / svamatenopapattipradarśanam / kāryato hyupadeśārthadvidhyarthādyapratīyate // 40 // 17// yathā tasyopadiṣṭatvaṃ tathā'kṣepaṇa / vakṣyate / tena vidhyarthamutsṛtya kāryamanyatsamāśritam // 41 // dvārabhūtamiyaṃ cintā kāryaṣaṭke vidhīyate / atideśaḥ padārthānāṃ tena ṣaṭke 'tra cintitaḥ // 42 // tasyaiva hetubhatassa upakāro 'pi darśitaḥ / "ṣaḍbhirdīkṣayatī"tyatra prākṛtānāñca vaikṛtaiḥ // 43 // aṅgabhūtairanaṅgānāṃ bādhaścaivaṃ prasajyate / pradhānabhāvabāhyatvādupakāraprasiddhaye // 44 // naiva prayuktimātreṇa kriyate prākṛtaṃ punaḥ / tatra / kāryātideśoyaṃ sammatastvaupadeśikaḥ // 45 // 18// upadeśaprameyeṇa vidhyarthenopakalpitaḥ / prakṛtāvupakārasya yadapūrveṇa kalpanā // 46 // niyojyasya ca vṛddhānāmupadeśena sammatā / svamatenopadeśaśabdārthopanyāsaḥ / upadeśo hi / nāmātra granthasandarbha ucyate // 47 // sa ca pramāṇaṃ vidhyarthe kāryarūpe 'vadhāritaḥ / yor'thaḥ pratīyate yasmātsa paraṃ naupadeśikaḥ // 48 // vidhyarthassvapratītyatha yamākṣipati so 'pi ca / aparyavasyanvidhyarthe yaṃ prakalpayituṃ kṣamaḥ // 49 // aupadeśikatā yuktā tasyāpyakṣarabodhyavat / upakāraviśeṣañnaca vidhiḥ kalpayituṃ kṣamaḥ // 50 // na padārthaviśeṣantu vaikṛtaṃ prākṛto yathā / upakāraviśeṣasya kalpanāyāṃ kṣamo 'pi yat // 51 // prakṛtereva gṛhṇāti lāghavaṃ tatra kāraṇam / kḷpta-kalpyavirodhe hi laghuḥ klṝptaparigrahaḥ // 52 // asvavākya-nāma-liṅgaiśca kḷpto 'sau-sannidhāpyate / padārthabhedaprāptistu nopakaraṃ vinā bhavet // 53 // prakṛti-vikṛtyorviśeṣakathanam / tatprāpteḥ kāryatasteṣāṃ prakāraścopadeśataḥ / prakṛtāvupakāraśca padārthaścopadeśataḥ // 54 // vikṛtau kāryato dharmāḥ prakāraścopadeśataḥ // 55 // svamatopanyāsaḥ / upadiṣṭe 'pi caitasminnatideśapadābhidhā / na vāryate 'sti tasyār'tho deśānyatvaṃ nijādvidheḥ // 56 // upadeśātideśayorbhinnaviṣayatvavādibhāṭṭamate doṣodbhāvanam / upadiṣṭātidiṣṭatvaṃ na tvekasya viruddhyate / nopadeśātideśau hi pramāṇa iti sammate // 57 // upadeśātideśau hi pramāṇe bhavato yadi / svamate pūrvoktadoṣābhāvavarṇanam / tadā virodho jāyeta na caivamiha sammatam // 58 // tenopadeśameyatvādupadiṣṭamitīṣyate / anyasminnanyatobhāvādatideśo 'pi yujyate // 59 // svamatenopadeśadeśayorviṣayanirdeśaḥ / upadeśa-kāryarūpapramāṇadvayasaṃśrayau / ṣaṭkāvubhau nodeśamatideśañca saṃśritau // 60 // atideśāśrayatve hi bādhe tantre ca bhūyasī / upadiṣṭārthaviṣayā cintā naivopapadyate // 61 // dvārakāryāśrayatve tu sarvāsāmupapannatā / cintānāmiticinteha yuktā kāryasamāśrayā // 62 // upakāravat padārthānāmupadiṣṭatvaśaṅkā / 19nanvevamupadiṣṭatvaṃ padārthānāṃ prasajyate / kāryavattairapi yate vidhyartho 'nvita ucyate // 63 // tannirāsaḥ / ucyate śābdataivaṃ syānnopadeśaprameyatā / pramāṇadvayabhedo 'yamupasthānanibandhanaḥ // 64 // upadeśopasthito yo vākyārthānvayamṛcchati / sa aupadeśiko jñeyassa ca dvaidhamupasthitaḥ // 65 // granthainopasthitaścaiva vidhyarthopasthitastathā / 20yathopakāraḥ prakṛtau niyojyo vāśruto yathā // 66 // prakāropasthito yaśca dvedhā nāsāvupasthitaḥ / tenaupadeśiko nāsau kevalaṃ kāryabandhanaḥ // 67 // pūrvanibandhanibandhanamapanetuṃ mohamīhamānena / śālikanāthena kṛtaḥ kṛtināmānandado yatnaḥ // 68 // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmatideśapārāyaṇaṃ nāma caturdaśaṃ prakaraṇaṃ samāptam // samāptā ceyaṃ prakaraṇapañcikā //