Śāṅkhāyanaśrautasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zAGkhAyanazrautasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga ## Contribution: Muneo Tokunaga ## Date of this version: 2020-07-31 ## Source: - Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śāṅkhāyanaśrautasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from sankhssu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Sankhayana-Srautasutra Based on the edition by Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) Input by Muneo Tokunaga, April 1995 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śśs_1.1.1: yajñam.vyākhyāsyāmaḥ / śśs_1.1.2: sa.trayāṇām.varṇānām / śśs_1.1.3: brāhmaṇa.kṣatriyayor.vaiśyasya.ca / śśs_1.1.4: asamyujya.vidhīyamānam.sādhāraṇam / śśs_1.1.5: samyogād.vyavatiṣṭhate / śśs_1.1.6: yajña.upavītī.deva.karmāṇi.karoti / śśs_1.1.7: prācīna.apavītī.pitryāṇi / śśs_1.1.8: ācamana.prabhṛti.yena.adhikaraṇena.samyujyeta.na.tena.vyāvarteta / śśs_1.1.9: na.ca.vyaveyāt / śśs_1.1.10: ity.āvṛtām.lakṣaṇā / śśs_1.1.11: uddeśaḥ / śśs_1.1.12: uttarata.upācāraḥ / śśs_1.1.13: prān.nyāyāni.deva.karmāṇi / śśs_1.1.14: dakṣiṇā.nyāyāni.pitryāṇi / śśs_1.1.15: āsīna.nyāyam.bāhvṛcyam / śśs_1.1.16: vacanāt.sthānam / śśs_1.1.17: hotā.ca.kuryād.anādiṣṭam / śśs_1.1.18: triprabhṛtiṣv.ṛg.ganeṣu.prathama.uttamayos.trir.vacanam.anyatra.japebhyaḥ / śśs_1.1.19: uttamasya.ca.chandomānasya.ūrdhvam.ādi.vyañjanāt.sthāne.om.kāraḥ.plutas.tri.mātraḥ.śuddhaḥ / śśs_1.1.20: ma.kāra.anto.vā / śśs_1.1.21: tam.praṇava.ity.ācakṣate / śśs_1.1.22: avasāne.ma.kāra.antam.sarveṣv.ṛg.gaṇeṣu.sapuronuvākyeṣu / śśs_1.1.23: tena.ardharcam.uttarasyāḥ.saṃdhāya.avasyati.pādam.vā.tat.saṃtatam.ity.ācakṣate / śśs_1.1.24: sa.sarveṣām.ṛg.gaṇānām.dharmo.ye.karma.samyogena.codyante / śśs_1.1.25: vidūreṣv.api.karmasv.antareṇa.prathamām.paridhānīyām.ca.saṃtāna.artho.ardharcena.kāṅkṣati / śśs_1.1.26: ardharca.nyāyāś.ca.ṛcaḥ / śśs_1.1.27: vacanād.anyat / śśs_1.1.28: uccair.nyāyaś.ca.ṛgvedaḥ / śśs_1.1.29: vacanād.upāṃśutā / śśs_1.1.30: saṃsvāra.nyāyatā.ca.śabdānām / śśs_1.1.31: aikasvaryam.ca / śśs_1.1.32: uccaistarām.praṇavaḥ.puronuvākhyāyāḥ / śśs_1.1.33: praṇavād.yājyā.uccaistarām / śśs_1.1.34: uccaistarām.vaṣaṭ.kāraḥ / śśs_1.1.35: samo.vā / śśs_1.1.36: praṇavo.ye.yajāmaho.vaṣaṭ.kāraḥ.sampraiṣāḥ.praiṣāś.ca.uccair.upāṃśu.havihṣv / śśs_1.1.37: devatā.nāma.dheyam.ca.upāṃśu.nigama.sthāneṣu / śśs_1.1.38: bhūr.bhuva.iti.purastāj.japaḥ / śśs_1.1.39: ye.yajāmahe.vauṣal.ojaḥ.sahaḥ.saha.ojaḥ.svar.ity.upariṣṭād.iti.catuṣṭayam.sarvāsu.yājyāsu / śśs_1.1.40: anuyājeṣu.tu.ye.yajāmaho.na.asti / śśs_1.1.41: anuvaṣaṭ.kāre.ca / śśs_1.1.42: plutena.yājya.antena.vaṣaṭ.kārasya.saṃdhānam / śśs_1.1.43: aplutena.vā / śśs_1.1.44: tad.upāṃśu.yāje.na.asti / śśs_1.2.1: plāvayed.ā.kāram.āvāhanam / śśs_1.2.2: ye.yajāmahaḥ.pluta.ādiḥ.purastād.yājyānām / śśs_1.2.3: catur.mātrā.yājñikī.plutiḥ / śśs_1.2.4: saṃdhy.akṣarāṇām.tālu.sthāne.ā.3.i.kārī.bhavataḥ / śśs_1.2.5: oṣṭhya.sthāne.ā.3.u.kārī.bhavataḥ / śśs_1.2.6: anyāni.prakṛtyā.akṣarāṇi / śśs_1.2.7: e.kāra.o.kārau.ca.pragṛhyau / śśs_1.2.8: yājya.ante / śśs_1.2.9: visarjanīyo.riphito.repham.āpadyate / śśs_1.2.10: lupyate.ariphitaḥ / śśs_1.2.11: anusvāram.ma.kāraḥ / śśs_1.2.12: anyāni.prakṛtyā.vyañjanāni / śśs_1.2.13: au.kāro.vaṣaṭ.kāre.catur.mātraḥ / śśs_1.2.14: ṣa.kārāc.ca.uttaro.a.kāraḥ / śśs_1.2.15: prakṛtyā.vā.ubhau / śśs_1.2.16: pūrvo.vā.prakṛtyā / śśs_1.2.17: prakṛtyā.a.kāra.iti.jātūkarṇyaḥ / śśs_1.2.18: bārhata.rāthantaram.vaṣaṭ.kuryāt.purastād.dīrgham.upariṣṭādd.hrasvam / śśs_1.2.19: upariṣṭāc.ca.ye.yajāmahād.devatā.ādeśanam.sapuronuvākhye / śśs_1.2.20: sapraiṣe.tu.na.vidyate / śśs_1.2.21: juhoti.ity.ukte.sarpiḥ.prīyeta / śśs_1.2.22: svāhā.kāro.ante.homa.mantrāṇām / śśs_1.2.23: samid.ādhāna.mantrāṇām.ca / śśs_1.2.24: mantra.pṛthaktvāt.karma.pṛthaktvam / śśs_1.2.25: iti.karaṇaś.ca.mantra.ante / śśs_1.2.26: mantra.antena.karaṇeṣu.karmaṇaḥ.samnipātanam / śśs_1.2.27: sampreṣito.anvāha / śśs_1.2.28: tathā.yajati / śśs_1.2.29: ity.etat.sārvayajñikam / śśs_1.3.1: upoṣya.paurṇamāsena.haviṣā.yajate / śśs_1.3.2: tathā.amāvāsyena / śśs_1.3.3: dve.paurṇamāsau / śśs_1.3.4: amāvāsye.ca / śśs_1.3.5: yām.paryastamayam.pūrṇa.udiyād.yām.ca.astamite.te.paurṇamāsyau / śśs_1.3.6: śvo.na.draṣṭā.iti.yad.ahaś.ca.na.dṛśyeta.te.amāvāsye / śśs_1.3.7: tatra.ijyāyām.yāthākāmī / śśs_1.3.8: iti.paurṇamāsyām.ity.amāvāsyāyām.ity.upadeśād.vyavatiṣṭhante / śśs_1.3.9: tat.samyuktāś.caḥ.śabdāḥ / śśs_1.3.10: samānam.anyat / śśs_1.3.11: ubhayatra.āgneyaḥ.puroḷāśaḥ / śśs_1.3.12: agnīṣomīya.upāṃśu.yajaḥ / śśs_1.3.13: vaiṣṇavo.vā / śśs_1.3.15: aindrāgno.asamnayato.dvitīyo.amāvāsyāyām / śśs_1.3.16: aindram.sāmnāyyam.samnayataḥ / śśs_1.3.17: māhendram.vā / śśs_1.3.18: vaiṣṇavam.tv.asamnayann.upāṃśu.yājam / śśs_1.4.1: āmantrito.hotā.antareṇa.utkaram.praṇītāś.ca.pratipadya.dakṣiṇena.prapadena.barhir.ākramaṇam / śśs_1.4.2: vedy.anta.sammitā.paścāt.pārṣṇiḥ / śśs_1.4.3: vikramya.ca.sthānam / śśs_1.4.4: agnaye.samidhyamānāya.iti.sampreṣitaḥ / śśs_1.4.5: kam.prapadye.tam.prapadye.yat.te.prajāpate.śaraṇam.chandas.tat.prapadye.yāvat.te.viṣṇo.veda.tāvat.te.kariṣyāmi.devena.savitā.prasūta.ārtvijyam.kariṣyāmi.namo.agnaye.upadraṣṭe.namo.vāyava.upaśrotre.nama.ādityāya.anukyātre.juṣṭām.adya.devebhyo.vācam.vadiṣyāmi.śuśrūṣeṇyām.manuṣyebhyaḥ.svadhāvatīm.pitṛbhyaḥ.pratiṣṭhām.viśvasmai.bhūtāya.praśāsta.ātmanā.prajayā.paśubhiḥ.prajāpatim.prapadye.abhayam.no.astu.prājāpatyam.anuvakṣyāmi.vāg.ārtvijyam.kariṣyati.vācam.prapadye.bhūr.bhuvaḥ.svar.iti.japitvā / śśs_1.4.6: trir.him.kṛtya / śśs_1.4.7: <.pra.vo.vājā>ity.upasaṃdhāya.madhyamayā.vācā / śśs_1.4.8: <.agna.ā.yāhi.vītaya>.<.īḷenya>.iti.tṛcau / śśs_1.4.9: <.agnim.dūtam.vṛṇīmaha>.ity.ekā / śśs_1.4.10: <.samidhyamāno.adhvara>.ity.ekā / śśs_1.4.11: tisraḥ.sāptadaśye / śśs_1.4.12: tad.anyatra.sāyanābhyām.darśa.pūrṇa.māsābhyām / śśs_1.4.13: <.samiddho.agna.āhuta>.iti.dve / śśs_1.4.14: agne.mahān.asi.brāhmaṇa.bhārata.iti.praṇavena.saṃdhāya / śśs_1.4.15: amuto.arvāñci.yajamānasya.trīṇy.ārṣeyāṇy.abhivyāhṛtya / śśs_1.4.16: ṣaṭ.tu.dvi.gotrasya / śśs_1.4.17: purohita.pravareṇa.abrāhmaṇasya / śśs_1.4.18: mānava.it.vā.sarveṣām / śśs_1.4.19: deva.iddho.manv.iddha.ṛṣi.ṣṭuto.vipra.anumaditaḥ.kavi.śasto.brahma.saṃśito.ghṛta.āhavana.ity.avasāya / śśs_1.4.20: praṇīr.yajñānām.rathīr.adhvarāṇām.atūrto.hotā.tūrṇir.havya.vāḷ.ity.avasāya / śśs_1.4.21: āspātram.juhūr.devānām.camaso.deva.pāno.arām.iva.agne.nemir.devāṃs.tvam.paribhūr.asi.ity.avasāya / śśs_1.4.22: vyavasyann.āvāhayati.devatāḥ / śśs_1.5.1: āvaha.devān.yajamānāya / śśs_1.5.2: agnim.agna.āvaha.somam.āvaha.ity.ājya.bhāgau / śśs_1.5.3: agnim.āvaha.agnīṣomāv.āvaha.viṣṇum.vā.agnīṣomāv.āvaha.indra.agnī.āvaha.indram.āvaha.mahendram.vā / śśs_1.5.4: devān.ājyapān.āvaha / śśs_1.5.5: agnim.hotrāya.āvaha / śśs_1.5.6: svam.mahimānam.āvaha / śśs_1.5.7: ā.ca.vaha.jāta.vedaḥ.suyajā.ca.yaja.ity.āvāhya / śśs_1.5.8: upaviśya.ūrdhva.jānur.dakṣiṇena.prādeśena.bhūmim.anvārabhya.japati / śśs_1.5.9: asyai.pratiṣṭhāyai.mā.chitsi.pṛthivi.mātar.mā.mā.hiṃsīr.mā.modoṣīr.(?).madhu.maniṣye.madhu.vaniṣye.madhu.janiṣye.madhumatīm.adya.devebhyo.vācam.vadiṣyāmi.cārum.manuṣyebhya.idam.aham.pañca.daśena.vajreṇa.pāpmānam.bhrātṛvyam.avabādha.iti.|.sapta.daśena.vā / śśs_1.6.1: mānuṣa.ity.uktaḥ / śśs_1.6.2: deva.savitar.etam.tvā.vṛṇate.saha.pitrā.vaiśvānareṇa.indra.pūṣan.bṛhaspate.pra.ca.vada.pra.ca.yaja.vasūnām.rātau.syāma.rudrāṇām.omyābhyām.(?).svādityā.ādityā.anehaso.yad.asya.hotṛ.vūrye.(?).jihmam.cakṣuḥ.parāpatāt.|.agniṣ.ṭat.punar.ābharāj.jāta.vedā.vicarṣaṇir.iti.|.pravṛto.japitvā / śśs_1.6.3: upotthāya.adhvaryor.dakṣiṇena.prādeśena.dakṣiṇam.aṃsam.anvārabhya.japati.savyena.agnīdho.dakṣiṇam.|.indram.anvārabhāmahe.hotṛ.vūrye.purohitam.|.yena.ayann.uttamam.svar.devā.aṅgiraso.divam.|.yaṣṭiś.ca.adhvaryū.navatiś.ca.pāśā.antarā.dyāvā.pṛthivī.vicṛttāḥ.|.sinanti.pākam.adhi.dhīra.emi.syone.me.dyāvā.pṛthivī.ubhe.ime.|.iti / śśs_1.6.4: ṣaṇ.mā.ūrvīr.aṃhasaḥ.pāntu.dyauś.ca.pṛthivī.ca.ahaś.ca.rātriś.ca.āpaś.ca.oṣadhayaś.ca.ity.avasṛjya / śśs_1.6.5: aindrīm.āvṛtam.āvarta.ādityasya.āvṛtam.anvāvarta.iti.dakṣiṇam.bāhum.anvāvṛtya / śśs_1.6.6: nirastaḥ.parāvasur.ye.asmān.dveṣṭi.yam.ca.vayam.dviṣmas.tena.saha.iti.hotṛ.ṣadanāt.śuṣkam.tṛṇam.ubhayataḥ.praticchidya.dakṣiṇā.param.avāntara.deśam.nirasya / śśs_1.6.7: apa.upaspṛśya / śśs_1.6.8: aśuṣkam.udag.agram.nidhāya / śśs_1.6.9: idam.aham.arvāvasoḥ.sadasi.sīdāmi.ity.upaviśya / śśs_1.6.10: dakṣiṇa.uttaram.upastham.kṛtvā.prāñco.pāṇī.pragṛhya.japati / śśs_1.6.11: namo.dyāvā.pṛthivībhyām.hotṛbhyām.pūrvasūbhyām.viśva.karmaṇau.tanūpau.me.sthas.tanvam.me.pātam.mā.mā.hiṃsiṣṭam.mā.mā.saṃtāptam.ity.āhavanīyam.prekṣya.gārhapatyam.ca / śśs_1.6.12: udak.saṃsarpann.āha.eṣa.vām.ākāśa.iti / śśs_1.6.13: viśve.devāḥ.śāstana.tad.adya.vāco.namo.mahadbhya.iti.japitvā / śśs_1.6.14: agnir.hotā.vettu.agnir.hotram.vettu.prāvitram.sādhu.te.yajamāna.devatā.ity.avasāya / śśs_1.6.15: yo.agnim.hotāram.avṛthā.ity.upāṃśu / śśs_1.6.16: ghṛtavatīm.adhvaryo.srucam.āsyasva.devayuvam.viśva.vārām.īḷāmahai.devān.īḷe.anyān.namasyāma.namasyān.yajāma.yajñiyān.iti.sruvāv.ādāpya.pañca.prayājān.yajati / śśs_1.7.1: samidhaḥ.samidho.agna.ājyasya.vyantv.iti.prathamaḥ / śśs_1.7.2: ājyasya.vetv.iti.dvitīyaḥ / śśs_1.7.3: narāśaṃso.agna.ājyasya.vetv.iti.dvitīyo.vasiṣṭha.śunakānām.atri.vadhry.aśvānām.kaṇva.saṃkṛtīnām.rājanyānām.prajā.kāmānām.ca / śśs_1.7.4: iḷo.agna.ājyasya.vyantv.iti.tṛtīyaḥ / śśs_1.7.5: barhir.agna.ājyasya.vetv.iti.caturthaḥ / śśs_1.7.6: svāhā.agnim.svāhā.somam.svāhā.agnim.svāhā.agnīṣomau.viṣṇum.vā.svāhā.agnīṣomau.svāhā.indrāgnī.svāhā.indram.mahendram.vā.svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.haviṣo.vyantv.iti.prayāja.yājyāḥ / śśs_1.8.1: agnir.vṛtrāṇi.tvam.soma.asi.satpatir.ity.ājya.bhāgau.vārtraghnau.paurṇamāsyām / śśs_1.8.2: agniḥ.pratnena.soma.gīrbhir.ity.amāvāsyāyām.vṛdhanvantau / śśs_1.8.3: juṣāṇā.agnir.ājyasya.haviṣo.vetu.juṣāṇaḥ.soma.ājyasya.haviṣo.vetv.iti.yājye / śśs_1.8.4: agnir.mūrdhā.ity.āgneyasya.puronuvākyā / śśs_1.8.5: bhuvo.yajñasya.iti.yājyā / śśs_1.8.6: agnīṣomāv.imam.ity.upāṃśu.yājasya.puronuvākyā / śśs_1.8.8: juṣāṇāv.agnīṣomāv.ājyasya.haviṣo.vītām.iti.yājyā / śśs_1.8.8: idma.viṣṇur.vaṣaṭ.te.viṣṇav.iti.vaiṣṇvasya / śśs_1.8.9: juṣāṇo.vā / śśs_1.8.10: agnīṣomā.savedasā.yuvam.etāni.ity.agnīṣomīyasya / śśs_1.8.11: indra.agnī.avasā.pra.carṣaṇibhya.ity.aindrāgnasya / śśs_1.8.12: ā.indra.sānasim.pra.sasāhiṣa.iti.sāmnāyyasya / śśs_1.8.13: mahān.indro.ya.ojasā.mahān.indro.nṛvad.iti.māhendrasya / śśs_1.8.14: indram.vo.viśvato.mādayasva.haribhir.iti.indrasya.apratinidheḥ / śśs_1.9.1: piprīhi.devān.iti.sviṣṭakṛtaḥ.puronuvākyā / śśs_1.9.2: ayāḷ.agnir.agneḥ.priyā.dhāmāny.ayāṭ.somasya.priyā.dhāmāny.ayāḷ.agneḥ.priyā.dhāmāny.ayāḷ.agnī.ṣomayoḥ.priyā.dhāmāni.viṣṇor.vā.ayāḷ.agnī.ṣomayoḥ.priyā.dhāmāny.ayāḷ.indra.agnyoḥ.priyā.dhāmāny.ayāḷ.indrasya.priyā.dhāmāni.mahendrasya.vā.ayāḍ.devānām.ājyapānām.priyā.dhāmāni.yakṣad.agner.hotuḥ.priyā.dhāmāni.yakṣat.svam.mahimānam.āyajatām.(?).ejyā.iṣaḥ.kṛṇotu.so.adhvarā.jāta.vedā.juṣatām.havir.agne.yad.adya.viśo.adhvarasya.iti.yājyā / śśs_1.9.3: vaṣaṭ.kṛtya.upasparśanam / śśs_1.10.1: iḷām.upahvāsyamānasya.dakṣiṇasya.pāṇeḥ.pradeśinyām.anakti.|.uttame.ca.parvaṇi.madhyame.ca / śśs_1.10.2: vācas.patinā.te.hutasya.prāśnāmi.iṣe.prāṇāya.it.pūrvam.añjanam.adhara.oṣṭhe.nilipyati.|.manasas.patinā.te.hutasya.prāśnāmy.ūrja.udānāya.ity.uttara.oṣṭha.uttaram / śśs_1.10.3: upaspṛśya / śśs_1.10.4: dakṣiṇena.uttara.iḷām.dhārayan / śśs_1.10.5: aprasāritābhir.aṅgulibhir.amuṣṭi.kṛtābhiḥ / śśs_1.10.6: svayam.pañcamam.ādāya / śśs_1.10.7: mukha.sammitām.dhārayan.hṛdaya.sammitām.vā / śśs_1.11.1a: upahūtam.bṛhat.saha.divā.saha.sūryeṇa.saha.cakṣuṣā.upa.mām.bṛhat.saha.divā.saha.sūryeṇa.saha.cakṣuṣā.hvayatām.|.upahūtam.vāmadevyam.saha.antarikṣeṇa.saha.vāyunā.saha.prāṇena.upa.mām.vāmadevyam.saha.antarikṣeṇa.saha.vāyunā.saha.prāṇena.hvayatām / śśs_1.11.1b: upahūtam.rathantaram.saha.pṛthivyā.saha.agninā.saha.vācā.saha.paśubhir.upa.mām.rathantaram.saha.pṛthivyā.saha.agninā.saha.vācā.saha.paśubhir.hvayatām / śśs_1.11.1c: upahūtam.sthāsnu.bhuvanam.upa.mām.sthāsnu.bhuvanam.hvayatām / śśs_1.11.1d: upahūtam.cariṣṇu.bhuvanam.upa.mām.cariṣṇu.bhuvanam.hvayatām.|.upahūtaḥ.sakhā.bhakṣa.upa.mām.sakhā.bhakṣo.hvayatām / śśs_1.11.1e: upahūtāḥ.sapta.hotrā.upa.mām.sapta.hotrā.hvayatām.|.upahūtā.gāvaḥ.saha.āśirā.upa.mama.gāvaḥ.saha.āśirā.hvayantām / śśs_1.11.1f: upahūtā.vāk.saha.prāṇena.upa.mām.vāk.saha.prāṇena.hvayatām.|.upahūtā.vāk.saha.manasā.upa.mām.vāk.saha.manasā.hvayatām / śśs_1.11.1g: upahūtā.iḷā.vṛṣṭir.upa.mām.iḷā.vṛṣṭir.hvayatām.|.upahūtā.iḷā.taturir.upa.mām.iḷā.taturir.hvayatām.|.upahūtā.he.sā.asi.juṣasva.mā.iḷa.iti.japitvā.iḷām.upahvayate / śśs_1.12.1a: iḷā.upahūtā.upahūtā.iḷā.upa.asmān.iḷā.hvayatām.iḷā.upahūtā.mānavī.ghṛta.padī.maitrāvaruṇī / śśs_1.12.1b: brahma.deva.kṛtam.upahūtam.|.daivyā.adhvaryava.upahūtā.upahūtā.manuṣyā.ya.imam.yajñam.ava.anye.(?).ca.yajña.patim.vardhān.|.upahūte.dyāvā.pṛthivī.pūrvaje.ṛtāvarī.devī.deva.putre / śśs_1.12.1c: upahūto.ayam.yajamāna.uttarasyām.deva.yajyāyām.upahūto.bhūyasi.haviṣ.karaṇa.idam.me.devā.havir.juṣantām.iti.tasminn.upahūta.ity.upahūya / śśs_1.12.2: avaghnāya / śśs_1.12.3: antar.iḷam.catur.avāniti / śśs_1.12.4: ante.vā.caturtham / śśs_1.12.5: iḷā.asi.syonā.asi.syonakṛt.sā.naḥ.suprajās.tve.rājas.poṣe.dhāḥ.|.juṣṭe.juṣṭim.te.gameya.upahūta.upahavam.te.aśīya.mukhasya.tvā.dyumnāya.surabhy.āsyatvāya.prāśnāmi.ity.uttara.iḷām.prāśya / śśs_1.12.6: itarām.yajamāna.pañcamāḥ.prāśya / śśs_1.12.7: ā.mārjanād.vāg.yamanam / śśs_1.12.8: idam.āpa.iti.tṛcena.antar.vedi.pavitravati.mārjayante / śśs_1.12.9: parihṛte.brahma.bhāge.anvāhāryam.āharanti / śśs_1.12.10: eṣa.dakṣiṇā.kālaḥ.sarvāsām.iṣṭīnām / śśs_1.12.11: na.anvāhāryo.asty.ādiṣṭa.dakṣiṇāsu / śśs_1.12.12: eṣā.te.agne.samit.tayā.vardhasva.ca.ā.ca.pyāyasva.|.vardhiṣīmahi.ca.vayam.ā.ca.pyāsiṣīmahi.|.iti.samidham.anumantrya / śśs_1.12.13: trīn.anuyājān.yajati / śśs_1.13.1: devam.barhir.vasuvane.vasu.dheyasya.vetu / śśs_1.13.2: devo.narāśaṃso.vasuvane.vasu.dheyasya.vetu / śśs_1.13.3: devo.agniḥ.sviṣṭakṛt.sudraviṇā.mandraḥ.kaviḥ.satya.manmā.āyajī.hotā.hotur.hotur.āyajīyān.agne.yān.devān.ayāḍ.yān.apiprer.ye.te.hotre.amatsata.ity.avasāya / śśs_1.13.4: tām.sasanuṣīm.hotrām.devam.gamām.divi.deveṣu.yajñam.eraya.imam.sviṣṭakṛc.ca.agne.hotā.bhūr.vasuvane.vasu.dheyasya.namo.vāke.vīhi.ity.anuyāja.yājyāḥ / śśs_1.14.1: sūktā.brūhi.ity.uktaḥ / śśs_1.14.2: idam.dyāvā.pṛthivī.bhadram.abhūd.ārdhma.sūkta.vākam.uta.namo.vākam.ṛdhyāsma.sūkta.ucyam.(?).agne.tvam.sūkta.vāg.asi.ity.avasāya / śśs_1.14.3: upaśrutī.divas.pṛthivyor.omanvatī.te.asmin.yajñe.yajamāna.dyāvā.pṛthivī.stām.ity.avasāya / śśs_1.14.3: śaṃgayī.jīra.dānū.atrasnū.apravede.uru.gavyūtī.abhayam.kṛtāv.ity.avasāya / śśs_1.14.5: vṛṣṭi.dyāvā.rīty.āpā.śambhuvau.mayobhuvā.ūrjasvatī.payasvatī.sūpacaraṇā.ca.svadhicaraṇā.ca.tayor.āvidī.ity.avasāya / śśs_1.14.6: agnir.havir.ajuṣata.avīvṛdhata.maho.jyāyo.akṛta / śśs_1.14.7: somo.havir.ajuṣata.avīvṛdhata.maho.jyāyo.akṛta / śśs_1.14.8: agnir.havir.ajuṣaṭa.avīvṛdhata.maho.jyāyo.akṛta / śśs_1.14.9: agnīṣomau.havir.ajuṣetām.avīvṛdhetām.maho.jyāyo.akrātām / śśs_1.14.10: viṣṇur.vā / śśs_1.14.11: agnīṣomau.havir.ajuṣetām.avīvṛdhetām.maho.jyāyo.akrātām / śśs_1.14.12: indra.agnī.havir.ajuṣetām.avīvṛdhetām.maho.jyāyo.akrātām / śśs_1.14.13: indro.havir.ajuṣata.avīvṛdhata.maho.jyāyo.akṛta.|.mahā.indro.vā / śśs_1.14.14: devā.ājyapā.ājyam.ajuṣanta.avīvṛdhanta.maho.jyāyo.akrata / śśs_1.14.15: agnir.hotreṇa.havir.ajuṣata.avīvṛdhata.maho.jyāyo.akṛta / śśs_1.14.16: asyām.ṛdhadd.hotrāyām.devam.gamāyām.āśāste.ayam.yajamānaḥ / śśs_1.14.17: asāv.asāv.iti.nāmanī.yajamānasya.abhivyāhṛtya.uttarām.deva.yajyām.āśāste.bhūyo.haviṣ.karaṇam.āśāsta.āyur.āśāste.suprajās.tvam.āśāste.divyam.dhāma.āśāste / śśs_1.14.18: yad.anena.haviṣā.āśāste.tad.aśyāt.tad.ṛdhyāt.tad.asmai.devā.rāsantām.tad.agnir.devo.devebhyo.vanutām.vayam.agneḥ.pari.mānuṣāḥ / śśs_1.14.19: iṣṭam.ca.vītam.ca.abhūd.ubhe.ca.enam.(.na.iti.vā.).dyāvā.pṛthivī.aṃhasaḥ.pātām.ā.iha.gatir.vām.asya.idam.ca.namo.devebhya.iti / śśs_1.14.20: nama.upa.iti.barhiṣy.añjalim.nidhāya.japati / śśs_1.14.21: śamyor.brūhi.ity.uktas.tat.śamyor.iti.śamyor.vākam.uktvā.upaspṛśya / śśs_1.14.22: srug.ādāpana.ādi.mandra.yājya.bhāga.antam / śśs_1.14.23: param.madhyamayā / śśs_1.14.24: anuyāja.ādy.uttamayā / śśs_1.15.1: upāṃśu.gārhapatye.patnī.samyājaiś.caranti / śśs_1.15.2: somam.tvaṣṭāram.devānām.patnīr.agnim.gṛha.patim.iti.yajati / śśs_1.15.3: rākā.sinīvālyau.prajā.kāmasya.pūrve.gṛha.pateḥ / śśs_1.15.4: ā.pyāyasva.sam.te.payāṃsi.iha.tvaṣṭāram.tan.nas.turīpam.devānām.patnīr.uta.gnā.vyantu.rākām.aham.yās.te.rāke.sinīvāli.yāsu.bāhur.agnir.hotā.gṛhapatir.vayam.u.tvā.gṛha.pata.iti / śśs_1.15.5: yathā.ha.tyad.vasava.iti.japitvā.iḷām.upahvayate / śśs_1.15.6: upahūtā.iyam.yajamānī.iti.vā.vikāraḥ / śśs_1.15.7: iḷā.antāḥ.patnī.samyājāḥ / śśs_1.15.8: śamyv.antā.vā / śśs_1.15.9: pra.tvā.muñcāmi.iti.vedam.vimucya.yoktram / śśs_1.15.10: añjalau.patnyāaḥ.kṛtvā.vedam.ca.muktam / śśs_1.15.11: adbhir.veda.yokotre.pariṣiñcan.japati / śśs_1.15.12: kāmāya.tvā.vedo.asi.yena.tvam.veda.devebhyo.vedo.abhavas.tena.asmabhyam.veda.edhi.|.vedo.asi.vittir.asi.videyam.karma.asi.karaṇam.asi.kriyāsam.sanir.asi.sanitā.asi.saneyam / śśs_1.15.13: ghṛtavantam.kulāyinam.rāyas.poṣam.sahasriṇam.|.vedo.dadātu.vājinam.|.iti.vedo.patnīm.vācayati / śśs_1.15.14: sa.tṛṇāni.pragṛhya.antareṇa.ūrū.nyasyate / śśs_1.15.15: tantum.tanvann.ity.uttareṇa.gārhapatyam.ā.barhiṣaḥ.stīrtvā / śśs_1.15.16: āpṛṇo.asi.sampṛṇaḥ.prajayā.mā.paśubhir.ā.pṛṇa.iti.veda.śeṣam.upasthāya / śśs_1.15.17: etena.agne.brahmaṇā.--.ayāḍ.yajñam.jāta.vedā.antaraḥ.pūrvo.asmin.niṣadya.|.sanvan.sanim.suvimucā.vi.muñca.dhehy.asmabhyam.draviṇam.jāta.vedaḥ.|.ity.āhavanīyam.upasthāya / śśs_1.15.18: upaspṛśya.utsṛjyate / śśs_1.16.1: vyākhyātau.darśa.pūrṇa.māsau.prakṛtir.iṣṭi.paśu.bandhānām / śśs_1.16.2: anvayasya.prakṛtir.ity.ākhyā / śśs_1.16.3: antareṇa.ājya.bhāgau.sviṣṭakṛtam.ca.yad.ijyate.tam.āvāpa.ity.ācakṣate.tat.pradhānam / śśs_1.16.4: tad.aṅgāni.itarāṇi / śśs_1.16.5: teṣām.abhinna.kāle.athe.vibhavaḥ / śśs_1.16.6: tantra.lakṣaṇam.tat / śśs_1.16.7: pradānam.ucca.avacābhir.devatābhiḥ.samyujya.śrūyate / śśs_1.16.8: tatra.devatā.vikāre.tad.devate.yājyā.puronuvākye / śśs_1.16.9: nigama.sthāneṣu.ca.sā.devatā.upalakṣyate / śśs_1.16.10: āvāhana.uttame.prayāje.sviṣṭakṛn.nigade.sūkta.vāke.ca.ijyamānā.devatā.nigacchanti.tasmān.nigama.sthānāni / śśs_1.16.11: anukrāmantaś.ca.vikārān.vyākhyāsyāmaḥ / śśs_1.16.12: paurṇamāsī.vikāra.ity.ukte.vārtraghnau.pratīyāt / śśs_1.16.13: amāvāsyā.vikāra.iti.vṛdhanvantau / śśs_1.16.14: anādeśe.vikalpa.bhūtau / śśs_1.16.15: devatātaḥ / śśs_1.16.16: haviṣṭo.vā / śśs_1.16.17: samnipāte.haviṣṭaḥ / śśs_1.16.18: sāmānyān.niyamaḥ / śśs_1.16.19: sāptadaśyam.ca.sāmidhenīnām / śśs_1.16.20: iṣṭi.paśu.bandheṣu.vacanād.anyat / śśs_1.16.21: kāmyāsu.upāṃśu.haviṣṭā / śśs_1.16.22: anukrāmantaś.ca.vyākhyāsyāmaḥ / śśs_1.17.1: codanā.prakaraṇe.haviṣām.pratīka.grahaṇam.yājyā.puronuvākyānām.na.ced.anyo.artha.samyogaḥ / śśs_1.17.2: dvi.prabhṛtiṣu.codanā.ānupūrvyeṇa / śśs_1.17.3: daivatena / śśs_1.17.4: linegne.ca / śśs_1.17.5: upasṛṣṭāsu.devatāsv.anadhigacchans.tal.liṅge.daivatena.tuṣyet / śśs_1.17.6: upasṛṣṭās.tu.nigacchanti / śśs_1.17.7: abhīkṣṇam.ca.eka.ekasyai.devatāyai.haviś.codyate.tatra.ye.prathama.upadiṣṭe.yājyā.puronuvākye.te.sarvatra.pratīyāt / śśs_1.17.8: na.ca.iṣṭayaḥ.pṛthaktvataḥ.śakyāḥ.parisaṃkhyātum / śśs_1.17.9: tatra.anādiṣṭa.yājyā.puronuvākyāsu.gāyatrī.triṣṭubhau.tad.devate.parīcchet / śśs_1.17.10: uṣṇig.bṛhatyau.vā.parihāpya / śśs_1.17.11: varṣīyasī.tu.yājyā / śśs_1.17.12: same.vā / śśs_1.17.13: yatra.eteṣām.lakṣaṇānām.kiṃcit.syāt / śśs_1.17.14: huve.havāmahe.śrudhy.āgahy.ā.idam.barhir.niṣīda.devatā.nāma.iti.puronuvākyā.lakṣaṇāni / śśs_1.17.15: addhi.piba.juṣasva.matsva.āvṛṣāyasva.vīhi.pra.devatā.nāma.iti.yājyā.lakṣaṇāni / śśs_1.17.16: purastāl.lakṣaṇā.puronuvākhyā / śśs_1.17.17: upariṣṭāl.lakṣaṇā.yājyā / śśs_1.17.18: anadhigacchaṃs.tad.devate.naṃrābhyām.yajet / śśs_1.17.19: imam.ā.śṛṇudhī.havam.yat.tvā.gīrbhir.havāmahe.|.ā.idam.barhir.niṣīda.naḥ.|.stīrṇam.barhir.ānuṣag.ā.sadeta.upa.iḷānā.(?).iha.no.adya.gaccha.|.aheḷanā.(?).manasā.idam.juṣasva.vīhi.havyam.prayatam.āhutam.naḥ.|.ity.ūhed.dvi.devata.bahudevateṣu / śśs_1.17.20: prākṛtīr.vā.abhisamnamet.prākṛtīr.vā.abhisamnamet / śśs_2.1.1: vasante.brāhmaṇasya.agny.ādheyam / śśs_2.1.2: grīṣme.kṣatriyasya / śśs_2.1.3: varṣāsu.vaiśyasya / śśs_2.1.4: śaradi.vā / śśs_2.1.5: śiśiraḥ.sarva.varṇānām / śśs_2.1.6: yāthākāmyam.ṛtūnām.somena.yakṣyamāṇasya / śśs_2.1.7: amāvāsyāyām.paurṇamāsyām.vā.dadhīta / śśs_2.1.8: śuddha.pakṣe.vā.puṇye.nakṣatre / śśs_2.1.9: kṛttikā.prabhṛtīni.trīṇi.phalgunī.prabhṛtīni.ca / śśs_2.2.1: atha.iṣṭi.kālāḥ / śśs_2.2.2: sadyo.dvādaśa.ahe.māsa.ṛtau.saṃvatsare.vā / śśs_2.2.3: agnaye.pavamānāya.iṣṭiḥ / śśs_2.2.4: paurṇamāsī.vikāraḥ / śśs_2.2.5: agna.āyūṃṣy.agne.pavasva / śśs_2.2.6: tam.hi.śaśvanta.īḷate.te.syāma.ye.agnaya.iti.sviṣṭakṛtaḥ / śśs_2.2.7: agnaye.ca.pāvakāya.agnaye.ca.śucaye.dvitīyā / śśs_2.2.8: amāvāsyā.vikāraḥ / śśs_2.2.9: agne.pāvaka.sa.naḥ.pāvaka / śśs_2.2.10: agniḥ.śuci.vartatama.ud.agne.śucayaḥ / śśs_2.2.11: agnim.agnim.havīmabhir.agninā.aṅgiḥ.samidhyata.iti.sviṣṭakṛtaḥ / śśs_2.2.12: aditaye.tṛtīyā / śśs_2.2.13: tvam.agne.saprathāḥ.soma.yās.ta.iti.sadvantāv.ājya.bhāgau / śśs_2.2.14: uta.tvām.adite.mahi.|.mahīm.ū.ṣu.mātaram.suvratānām.ṛtasya.patnīm.avase.huvema.|.tuvi.kṣatrām.ajarantīm.urūcīm.suśarmāṇam.aditim.supraṇītim / śśs_2.2.15: pra.iddho.agna.imo.agna.iti.virājau.sviṣṭakṛtaḥ / śśs_2.2.16: catasraḥ.kurvanto.agnaye.pathamām / śśs_2.2.17: agne.dyumnena.upa.tvā.juhvaḥ / śśs_2.2.18: arcantas.tvā.agnim.stomena.iti.sviṣṭakṛtaḥ / śśs_2.3.1: prathame.vā.samāna.tantre / śśs_2.3.2: madhyame.vā / śśs_2.3.3: dvi.haviṣo.vā / śśs_2.3.4: ādityasya.aindrāgno.dvitīyo.brāhmaṇasya / śśs_2.3.5: agnīṣomīyo.vā / śśs_2.3.6: aindro.rājanyasya / śśs_2.3.7: vaiśvadevo.vaiśyasya / śśs_2.3.8: viśve.devāsaḥ.stīrṇe.barhiṣi / śśs_2.3.9: āgneyī.vā.dvayoḥ.pūrvā / śśs_2.3.10: ājyena.tanū.devatāḥ.purastāt.puroḷāśasya.agnim.pavamānam.pāvakam.ca.śucim.ca.upariṣṭāt / śśs_2.3.11: viśvebhir.agne.agnibhir.agne.viśvebhir.agnibhir.iti.sviṣṭakṛtaḥ / śśs_2.3.12: aditaye.dvitīyā / śśs_2.3.13: amāvāsyā.vikāraḥ / śśs_2.3.14: tākṣṇīnām.tanū.devatābhir.eka.haviṣas.tryaham.vaiṣṇava.dvitīyābhir.aparam.āditya.tṛtīyābhir.aparam.daśamy.avikṛtā.āgneyī / śśs_2.3.15: sarvāsu.upāṃśu.haviṣṭā / śśs_2.3.16: pāñcadaśyam.ca.sāmidhenīnām / śśs_2.3.17: saptadaśa.ādityāyām / śśs_2.3.18: caturviṃśatir.dakṣiṇā / śśs_2.3.19: dvādaśa / śśs_2.3.20: ṣaḍ.vā / śśs_2.3.21: aśvaḥ / śśs_2.3.22: śata.māna.ratha.vāso.ajāś.ca / śśs_2.3.23: dvādaśa.rātram.svayam.homī.syāt / śśs_2.3.24: satya.vadanam.ca / śśs_2.3.25: atithibhyaś.ca.dānam / śśs_2.3.26: āhita.agnir.vrate.na.aniṣṭvā.paśunā.māṃsam.aśnīyān.na.aniṣṭvā.āgrayaṇena.navānām.oṣadhīnām.phalāni / śśs_2.4.1: pūrvā.darśa.pūrṇamāsābhyām.anvārambhaṇīya.iṣṭiḥ / śśs_2.4.2: āgnāvaiṣṇavaḥ.sarasvatyai.sarasvate.ca / śśs_2.4.3: agnā.viṣṇū.mahi.tad.vām.mahitvam.pātam.ghṛtasya.guhyāni.nāma.|.dame.dame.suṣṭutir.vām.iyānā.upa.vām.jihvā.ghṛtam.ācaraṇyat.|.agnāviṣṇū.mahi.dhāma.priyam.vām.vītho.ghṛtasya.guhyā.juṣāṇā.|.dame.dame.sapta.ratnā.dadhānā.prati.vām.jihvā.ghṛtam.uccaraṇyat / śśs_2.4.4: pāvakā.naḥ.sarasvatīm.ā.juhvānāḥ / śśs_2.4.5: janīyantaḥ.sa.vāvṛdhe / śśs_2.4.6: pañca.haviṣam.eke.agnaye.bhagine.vrata.pataye.ca / śśs_2.4.7: tvam.agne.vīravad.yaśas.tvam.bhago.naḥ / śśs_2.4.8: tvam.agne.vratapā.yad.vo.vayam / śśs_2.4.9: paurṇamāsī.vikāraḥ / śśs_2.4.10: dhenuś.ca.dakṣiṇā / śśs_2.5.1: kāmyam.punar.ādheyam.ajānānasya / śśs_2.5.2: agneye.agnaye.ca.vaiśvānarāya.udvāsyiṣyamāṇasya / śśs_2.5.3: vaiśvānaro.na.ūtaya.ā.prayātu.parāvataḥ.|.agnir.naḥ.suṣṭutīr.upa.|.pṛṣṭo.divi / śśs_2.5.4: madhyāvarṣam.punar.ādheya.kālaḥ / śśs_2.5.5: punarvasū.ca.nakṣatram / śśs_2.5.6: yā.vā.āṣāḍhyā.uttara.amāvāsyā / śśs_2.5.7: madhyaṃdinaś.ca.kālaḥ / śśs_2.5.8: pañca.kapālaś.ca.āgneyaḥ / śśs_2.5.9: sāmidhenyaś.ca.pañcadaśa / śśs_2.5.10: triṣu.ca.prayājeṣv.agni.śabdo.vikṛtaḥ / śśs_2.5.11: tanūnapād.agnim.iḷo.agninā.barhir.agniḥ / śśs_2.5.12: vārtraghnaḥ.pūrva.ājya.bhāgaḥ / śśs_2.5.13: agnim.stomena.bodhaya.iti.vā.agnaye.buddhimate / śśs_2.5.14: agna.āyūṃṣi.ity.uttaro.agnaye.pavamānāya / śśs_2.5.15: ehy.ū.ṣu.bravāṇi.iti.vā.indumate / śśs_2.5.16: agnir.mūrdhā.iti.vā.retasvate / śśs_2.5.17: yathā.coditam.yajati / śśs_2.5.18: agne.tam.adya.iti.prathamā.tṛtīye.haviṣo.dvitīyā.caturthyau.sviṣṭakṛtaḥ / śśs_2.5.19: devam.barhir.agner.vasuvane.devo.narāśaṃso.agnā.vasuvane / śśs_2.5.20: agni.śabdam.caturṣu.pūrveṣu.prayājeṣv.anuyājayoś.ca.vibhaktaya.ity.ācakṣate / śśs_2.5.21: tāś.ca.upāṃśu / śśs_2.5.22: uttaraś.ca.ājya.bhāgaḥ / śśs_2.5.23: haviś.ca / śśs_2.5.24: sarvam.vā.saha.pūrvābhyām.anuyājābhyām / śśs_2.5.25: havir.antam.vā / śśs_2.5.26: havir.eva.vā / śśs_2.5.27: punar.utsyūto.jarat.saṃvyāyaḥ.punaḥ.saṃskṛtaḥ.kadratho.anaḍvān.hiraṇyam.vā.dakṣiṇā / śśs_2.5.28: aditaye.dvitīyā / śśs_2.5.29: amāvāsyā.vikāraḥ / śśs_2.5.30: āgnivāruṇī.vā / śśs_2.5.31: sa.tvam.no.agne.avamas.tvam.no.agne.varuṇasya.vidvān.iti / śśs_2.6.1: agnihotram.juhoti.sāyam.ca.prātaś.ca / śśs_2.6.2: purā.chāyānām.saṃsargād.gārhapatyād.āhavanīyam.uddharati / śśs_2.6.3: prabhāntyām.rātryām / śśs_2.6.4: prāduṣ.karaṇam.nitya.dhṛtaḥ / śśs_2.6.5: gata.śriyaḥ.śuśruvān.brāhmaṇo.grāmaṇī.rājanyaḥ / śśs_2.6.6: uddhriyamāṇa.uddhara.pāpmano.mā.yad.avidvān.yac.ca.vidvāṃś.cakāra.|.ahnā.yad.enaś.cakṛma.iha.kiṃcit.sarvasmān.mā.uddhṛtaḥ.pāhi.tasmāt / śśs_2.6.7: amṛta.āhutim.amṛtāyām.juhomy.agnim.pṛthivyām.amṛtasya.jityai.|.tayā.anantam.lokam.aham.jayāni.prajāpatir.yam.prathamo.jigāya.iti / śśs_2.6.8: rātryā.iti.prātar.vikāraḥ / śśs_2.6.9: parisamuhya.hoṣyan / śśs_2.6.10: ṛtam.tvā.satyena.pariṣiñcāmi.iti.tris.trir.eka.ekam.paryukṣya.hutvā.ca / śśs_2.6.11: satyam.tvā.ṛtena.pariṣiñcāmi.iti.prātaḥ / śśs_2.6.12: yajñasya.saṃtatir.asi.yajñasya.tvā.saṃtatyai.nayāni.iti.gārhapatyāt.saṃtatām.udadhārām.āhavanīyāt / śśs_2.6.13: tantum.tanvann.ity.antarā.śvāpade.gate / śśs_2.7.1: prathama.astamite.juhoti / śśs_2.7.2: dṛśyamāne.vā.nakṣatre / śśs_2.7.3: upa.udayam.vyuṣite / śśs_2.7.4: udite.vā / śśs_2.7.5: purastāt.tu.kāle.manaḥ.kurvīta / śśs_2.7.6: tasya.aparādhe.prāyaścittam / śśs_2.7.7: unnīya.abhyuditam.ā.tamanād.āsitvā.hutvā.varam.dattvā.bhūr.ity.anumantrayeta / śśs_2.7.8: ahutvā.vā.uduhya.āhavanīyam.anyam.praṇīya.juhuyāt / śśs_2.7.9: payo.yavāgūr.dadhy.ājyam.agni.hotra.havīṃṣi / śśs_2.7.10: na.dadhy.adhiśrayati / śśs_2.7.11: na.apaḥ.pratyānayaty.ājye / śśs_2.7.12: kuśa.taruṇe.pratyasya.ājyasya.unnayati / śśs_2.7.13: paścād.anvāhārya.pacanād.yajamānaḥ.pratyan.tiṣṭhann.ādityam.upatiṣṭhate.satya.ṛtāya.tvā.dakṣiṇām.nayāni.iti.sāyam / śśs_2.7.14: ṛta.satyāya.tvā.dakṣiṇām.nayāni.ity.āhavanīyam.prātaḥ / śśs_2.7.15: uttareṇa.anvāhārya.pacanam.yajamānasya.saṃcaraḥ / śśs_2.7.16: dakṣiṇataḥ.paścād.āhavanīyād.āsanam / śśs_2.7.17: evam.gārhapatyāt.patnyāḥ / śśs_2.7.18: vṛṣṭir.asi.pāpmānam.me.vṛśca.vidyā.asi.vidya.me.pāpmānam.ity.ācāmati / śśs_2.7.19: vācam.ca.yacchati / śśs_2.8.1: dakṣiṇato.agnihotrīm.upasṛjanti / śśs_2.8.2: na.ca.antareṇa.saṃcareran / śśs_2.8.3: na.ca.śūdreṇa.dohayet / śśs_2.8.4: agnaye.devebhyo.dhukṣva.iti.sāyam.japati / śśs_2.8.5: sūryāya.devebhyo.dhukṣva.iti.prātaḥ / śśs_2.8.6: aśanāyā.pipāse.striyā.vai.striyam.bādhante.stiryā.vām.bādhe.agniyotryā.vatsena.vīreṇa.iti.sāyam.prātaḥ / śśs_2.8.7: anvāhārya.pacanena.vīreṇa.iti.strī.vatsāyām / śśs_2.8.8: subhūta.kṛtaḥ.subhūtam.naḥ.kṛṇuta.ity.upaveṣeṇa.udīco.aṅgārān.gārhapatyān.niruhya.adhiśrayaty.aśanāyā.pipāsīyena.agnihotra.sthālyā.gārhapatyena.vīreṇa.iti.vikāraḥ / śśs_2.8.9: agneṣ.ṭvā.cakṣuṣā.avekṣa.iti.samidham.ādīpya.avajyotya / śśs_2.8.10: sam.āpa.oṣadhīnām.rasena.iti.sruveṇa.apaḥ.pratyānīya / śśs_2.8.11: pratitapya.tūṣṇīm.punar.avajyotya / śśs_2.8.12: trir.upasādam.udag.udvāsya / śśs_2.8.13: anucchindann.iva / śśs_2.8.14: namo.devebhya.iti.dakṣiṇato.aṅgārān.upaspṛśya / śśs_2.8.15: subhūtāya.va.iti.supratyūḷhān.pratyuhya / śśs_2.8.16: sruvam.ca.srucam.ca.pratitapya.unnayaty.aśanāyā.pipāsīyena.srucā.sruveṇa.vīreṇa.iti.vikāraḥ / śśs_2.8.17: catuṣ.pañca.kṛtvo.vā / śśs_2.8.18: sruve.sruve.ca.mantraḥ / śśs_2.8.19: unnīte.srucam.sammṛśati / śśs_2.8.20: sajūr.devebhyaḥ.sāyam.yāvabhya.iti.sāyam.japati / śśs_2.8.21: sajūr.devebhyaḥ.prātar.yāvabhya.iti.prātaḥ / śśs_2.8.22: uttareṇa.gārhapatyam.srucam.upasādya.prādeśa.mātrīm.pālāśīm.samidham.ādāya.srucam.ca.samayā.atihṛtya.gārhapatyam.āhavanīyasya.paścād.udag.agreṣu.kuśeṣu.srucam.upasādya.samidham.abhyādadhāty.aśanāyā.pipāsīyena.samidha.āhavanīyena.vīreṇa.iti.vikāraḥ / śśs_2.8.23: dvy.aṅgulam.samidho.atihṛtya.abhijuhoti / śśs_2.9.1: agnir.jyotir.jyotir.agniḥ.svāhā.iti.sāyam / śśs_2.9.2: sūryo.jyotir.jyotiḥ.sūryaḥ.svāhā.iti.prātaḥ / śśs_2.9.3: dakṣiṇam.jānv.ācya.avaṣaṭ.kārāsu / śśs_2.9.4: upasādya.uttarām.asaṃsṛjaṃs.tūṣṇīm.bhūyasīm.pūrvasyāḥ / śśs_2.9.5: sruci.bhūyiṣṭham.kuryāt / śśs_2.9.6: śruco.budhnena.aṅgārān.upaspṛśya.dvir.udīcīm.srucam.udyamya.upasādayati / śśs_2.9.7: agan.prāṇaḥ.svargam.lokam.jite.jayāmy.abhayam.me.alokatāyā.aputratāyā.apaśutāyā.iti.yajamānaḥ.pūrvām.āhutim.anuprāṇiti / śśs_2.9.8: āgann.apāna.ātmānam.vijite.vijayāmy.abhayam.me.alokatāyā.aputratāyā.apaśutāyā.ity.utttarām.anvavāniti / śśs_2.9.9: yā.yajñasya.samṛddhasya.āśīḥ.sā.me.samṛdhyatām.iti / śśs_2.9.10: hutayor.uttarataḥ.pratīcīm.sāyam.dvir.upamārṣṭi / śśs_2.9.11: ūrdhvām.dakṣiṇataḥ.prātaḥ / śśs_2.9.12: pūrvam.upamārjanam.kuśeṣu.nilimpaty.oṣadhīḥ.prīṇāmi.iti.manasā / śśs_2.9.13: uttaram.dakṣiṇataḥ.pāṇim.uttānam.nidadhāti.pitṝn.prīṇāmi.iti.manasā / śśs_2.9.14: dviḥ.pradeśinyā.prāśya.upabdimad.udan.paryāvṛtya.(?).prāg.daṇḍayā.bhakṣayitvā.prāg.daṇḍām.paryasya.nirlihya.prakṣālya.ācamya.prāg.udīcīr.apa.utsicya.prāg.udīcīm.uddiśati / śśs_2.9.15: etad.eka.home.karma / śśs_2.9.16: sarveṣu.tu.juhvaty.ūrṇām.srucam.uttareṇa.gārhapatyam.nidhāya / śśs_2.10.1: iha.puṣṭim.puṣṭi.patir.dadhātv.iha.prajām.janayatu.prajāpatiḥ.|.agnaye.rayimate.paśumate.puṣṭi.pataye.svāhā.|.agnaye.gṛha.pataye.svāhā.|.agnaye.svāhā.|.tūṣṇīm.caturthī.gārhapatye / śśs_2.10.2: tat.savitur.vareṇyam.bhūr.vāg.bahu.bahu.me.bhūyāt.svāhā.|.bhargo.devasya.dhīmahi.bhuvaḥ.prāṇo.bhūyān.bhūyo.me.bhūyāt.svāhā.|.dhiyo.yo.naḥ.pra.codayāt.svar.ṇāma.sarvam.sarvam.me.bhūyāt.svāhā.|.agnaye.annādāya.anna.pataye.svāhā.ity.anvāhārya.pacane.caturthī / śśs_2.10.3: mahā.vyāhṛtibhirs.tisro.brahma.varcasa.kāmasya / śśs_2.10.4: avikṛtā.caturthī / śśs_2.10.5: yāḥ.srucy.āpas.traidham.tāḥ.karoty.agnihotra.sthālyām.gārhapatyasya.paścād.añjalau.ca.patnyāḥ / śśs_2.10.6: sam.tvā.sṛjāmi.prajayā.dhanena.ity.añjalau / śśs_2.10.7: pratitapya.srucam.nidadhāti / śśs_2.11.1: dakṣiṇato.nyāyam.yājamānam / śśs_2.11.2: upa.prayanto.adhvaram.ayam.agniḥ.sahasriṇa.ubhā.vām.ayam.te.yonir.ayam.iha.asya.pratnām.iti.ṣaṇṇām.triḥ.prathamām.uttamām.ca / śśs_2.11.3: āyurdā.agne.asya.āyur.me.dehi.varcodā.agne.asi.varco.me.dehi.tanūpā.agne.asi.tanvam.me.pāhy.agne.yan.ma.ūnam.tanvas.tan.ma.ā.pṛṇa.|.indhānās.tvā.śatam.himā.dyumantam.samidhīmahi.|.vayasvanto.vayas.kṛtam.sahasvantaḥ.sahas.kṛtam.|.agne.sapatna.dambhanam.adabdhāso.adābhyam.|.iti.japitvā / śśs_2.11.4: citra.avaso.svasti.te.pāram.aśīya.iti.triḥ / śśs_2.11.5: sam.tvam.agne.sūryasya.varcasā.āgathāḥ.samṛṣīṇām.stutena.sam.ṛṣīṇām.stutena.sam.priyeṇa.dhāmnā.sam.aham.āyuṣā.sam.varcasā.sam.prajayā.sam.priyeṇa.dhāmnā.sam.rāyas.poṣeṇa.--ṣīya.(?).ity.upaviśya / śśs_2.11.6: ambha.sthāmbho.vo.bhakṣīya.maha.stha.maho.vo.bhakṣīya.ūrja.stha.ūrjam.vo.bhakṣīya.rāyas.poṣa.stha.rāyas.poṣam.vo.bhakṣīya.|.revatī.ramadhvam.asmin.yonāv.asmiṃl.loke.asmin.goṣṭhe.asmin.kṣaye.asyām.āśiṣy.asyām.pratiṣṭhāyām.iha.eva.stha.ito.mā.apagāta.iti.gām.abhyeti / śśs_2.12.1: saṃhitā.asi.viśva.rūpy.ūjā.mā.āviśa.gaupatyena.ity.asyā.lalāṭam.upaspṛśya / śśs_2.12.2: upa.tvā.agna.iti.tṛcena.agne.tvam.na.iti.ca.dvaipadena.gārhapatyam / śśs_2.12.3: iḷa.ehy.adita.ehi.sūnṛta.ehi.iti.gām.abhyeti / śśs_2.12.5: somānam.svaraṇam.iti.tṛcena.uttarato.anvāhārya.pacanam / śśs_2.12.6: antareṇa.gārhapatya.āhavanīyau.māhitram.japitvā.āhavanīyam.upatiṣṭhate / śśs_2.12.7: tat.savitur.vareṇyam.kadā.cana.starīr.asi.pari.te.dūlabha.iti.trir.etām / śśs_2.12.8: sarveṣu.tu.juhvan.mahā.vyāhṛtibhis.tisras.tisraḥ.samidho.abhyādadhāty.āhavanīye.vai.eka.hāvī.(.aikahāvī.) / śśs_2.12.9: daivas.tantur.asy.anu.tvā.rabhe.mā.aham.tvad.vyavacchitsi.ity.āhavanīyasya.dakṣiṇato.aṅgārān.upaspṛśya / śśs_2.12.10: tato.asi.tantur.asy.anu.mā.saṃtanuhi.prajayā.paśubhī.rāyas.poṣeṇa.suprajās.tvena.suvīryeṇa.mānuṣas.tantur.asy.anu.mā.rabhasva.mā.tvam.mad.vyavacchitthā.asāv.iti.jyeṣṭhasya.putrasya.nāma.abhivyāhṛtya.yāvanto.vā.bhavanti / śśs_2.12.11: ātmano.ajāta.putraḥ / śśs_2.12.12: satyena.avabhṛtham.abhyavaimy.apsu.vratam.ity.ācamya.vācam.visṛjate / śśs_2.13.1: atha.prātaḥ / śśs_2.13.2: bhūr.bhuvaḥ.svaḥ.suprajāḥ.prajābhir.bhūyāsam.supoṣaḥ.poṣaiḥ.suvīro.vīrair.abhayam.te.abhayam.no.astu.manasā.tvā.upatiṣṭhe.lokam.upaimi.svaś.ca.ity.āhavanīyam / śśs_2.13.3: atra.eva.tiṣṭhann.itarau / śśs_2.13.4: abhayam.te.abhayam.no.astu.vācā.tvā.upatiṣṭhe.prajām.upaimi.paśūṃś.ca.iti.gārhapatyam / śśs_2.13.5: abhayam.te.abhayam.no.astu.prāṇena.tvā.upatiṣṭhe.vyānam.upaimy.āyuś.ca.ity.anvāhārya.pacanam / śśs_2.13.6: abhayam.vo.abhayam.no.astu.kāmena.va.upatiṣṭhate.vittim.upaimi.bhūtim.ca.iti.sarvān / śśs_2.13.7: samānam.samit.prabhṛtyā.vratasya.visarjanāt / śśs_2.13.8: anena.vaiva.sāyam.prātaḥ / śśs_2.13.9: anupasthānam.vā.prātaḥ / śśs_2.14.1: pravatsyann.agnīn.samīkṣate.abhayam.vo.abhayam.no.astv.iti / śśs_2.14.2: narya.prajām.me.pāhi.mānuṣān.mā.bhayāt.pāhi.iti.gārhapatyam / śśs_2.14.3: atharya.(?).pitum.me.pāhi.pitryān.mā.bhayāt.pāhi.ity.anvāhārya.pacanam / śśs_2.14.4: tam.uttareṇa.gatvā.śaṃsya.paśūn.me.pāhi.daivān.mā.bhayāt.pāhi.ity.āhavanīyam / śśs_2.14.7: annam.annam.iti.trīṇi.padāny.abhyuddhṛtyā.sakāśād.vāg.yamanam / śśs_2.14.8: anapetam.hi.kāraṇam / śśs_2.14.9: saṃdhi.velayor.vā.ācamya.vācam.yatvā.punar.ācamya.mahā.vyāhṛtibhir.visargaḥ / śśs_2.14.10: cakṣur.viṣaye.agnīnām.vācam.yacchet.|.proṣyāyan / śśs_2.15.1: tathā.caiva.samīkṣaṇam / śśs_2.15.2: āganma.vṛtra.hantamam.asmabhyam.vasuvittamam.|.agne.saṃrāḷ.abhi.dyumnam.abhi.saha.ā.yacchasva.|.śaṃsya.paśūn.me.ajugupas.tān.me.pāhy.eva.daivān.mā.bhayād.ajugupas.tasmān.mā.pāhy.eva.ity.āhavanīyam / śśs_2.15.3: tṛṇa.apacayanam.samid.ādhānam.ca.sarveṣu / śśs_2.15.4: ayam.agniḥ.purīṣyo.rayimān.puṣṭi.vardhanaḥ.|.agne.purīṣyā.abhi.dyumnam.abhi.saha.ā.yacchasva.|.atharya.pitum.me.ajugupsas.tam.me.pāhy.eva.pitryān.mā.bhayād.ajugupas.tasmān.mā.pāhy.eva.ity.anvāhārya.pacanam / śśs_2.15.5: ayam.agnir.gṛha.patir.gārhapatyāt.prajāyā.vasuvittamaḥ.|.agne.gṛha.pate.abhi.dyumnam.abhi.saha.ā.yacchasva.|.narya.prajām.me.ajugupas.tām.me.pāhy.eva.mānuṣān.mā.bhayād.ajugupas.tan.mān.mā.pāhy.eva.iti.gārhapatyam / śśs_2.15.6: vyaveto.agnīn.pravasati / śśs_2.15.7: tena.ca.eva.utsṛjyate / śśs_2.16.1: vāstoṣ.patīyam.dhrauvye.daśarātra.avara.ardhe.samprayāteṣu / śśs_2.16.2: agniṣṭhasya.dakṣiṇe.yukta.upohya.cīvaram.vāstoṣ.pate.pratijānīhi.ity.anūcya.vāstoṣ.pate.śagmaya.iti.yajati / śśs_2.16.3: hute.ca.anāhitam.tyajet / śśs_2.17.1: samārohayamāṇo.gārhapatye.pāṇī.pratitapya.prāṇān.sammṛśaty.ehi.me.prāṇān.āroha.iti / śśs_2.17.2: sakṛt.sakṛn.mantreṇa.dvir.dvis.tūṣṇīm / śśs_2.17.3: ayam.te.yonir.iti.vāraṇī.pratitapati / śśs_2.17.4: sakṛt.sakṛn.mantreṇa.dvir.dvis.tūṣṇīm / śśs_2.17.5: evam.āhavanīyāt / śśs_2.17.6: nitya.dhṛtād.anyasmin / śśs_2.17.7: anastamite.ca.manthanam / śśs_2.17.8: upāvaroha.jāta.vedaḥ.punas.tvam.devebhyo.havyam.vaha.naḥ.prajānan.|.āyuḥ.prajām.rayim.asmāsu.dhehy.ariṣṭo.dīdihi.no.duroṇe.|.ity.ātmano.araṇyor.upāvarohya.manthanam / śśs_2.17.9: laukike.vā.laukike.vā / śśs_3.1.1: saṃsthitāyām.paurṇamāsyām.indrāya.iṣṭir.vimṛdhe / śśs_3.1.2: amāvāsyā.vikāraḥ / śśs_3.1.3: indra.kṣatram.mṛgo.na.bhīmaḥ / śśs_3.1.4: juṣṭo.damūnā.agne.śardha.iti.sviṣṭakṛtaḥ / śśs_3.1.5: aditaye.amāvāsyāyām.saṃsthitāyām / śśs_3.1.6: paurṇamāsī.vikāraḥ / śśs_3.1.7: ye.vaimṛdhasya.te.sviṣṭakṛtaḥ / śśs_3.1.8: yāvaj.jīvam.ca / śśs_3.1.9: prayoga.āntāt / śśs_3.2.1: anāgate.parvaṇy.amāvāsye.pravṛtte.abhyudita.iṣṭiḥ / śśs_3.2.2: agnaye.dātra.indrāya.pradātre.viṣṇave.śipiviṣṭāya.iti / śśs_3.2.3: nirupte.jānaṃs.tān.eva.vibhajet / śśs_3.2.4: agne.dādāno.agne.bṛhataḥ / śśs_3.2.5: sahasrā.te.śatā.tū.bhara / śśs_3.2.6: amāvāsyā.vikāraḥ / śśs_3.2.7: dhanuś.ca.trīṣu.dakṣiṇā / śśs_3.2.8: kāle.ca.amāvāsyam / śśs_3.2.9: na.abhyāvṛttiḥ.piṇḍa.pitṛ.yajñasya.asti / śśs_3.3.1: atīte.parvaṇy.amāvāsye.pravṛtte.abhyuddṛṣṭa.iṣṭi / śśs_3.3.2: agnaye.pathikṛta.indrāya.vṛtraghne.vaiśvānarāya / śśs_3.3.3: vetthā.hi.vedha.ā.devānām / śśs_3.3.4: vārtrahatyāya.sahadānum / śśs_3.3.5: ṛtāvānam.vaiśvānaram.ṛtasya.jyotiṣas.patim.|.ajasram.bhānum.īmahe.|.nābhim.yajñānām / śśs_3.3.6: amāvāsyā.vikāraḥ / śśs_3.3.7: daṇḍa.upānaham.dakṣiṇā / śśs_3.3.8: saṃsthitāyām.ca.amāvāsyam / śśs_3.3.9: nābhy.āvṛttiḥ.piṇḍa.pitṛ.yajñasya.asti / śśs_3.4.1: agnaye.agnimate.agnāv.agnāv.abhyuddhṛte / śśs_3.4.2: pathi.kṛte.antareṇa.vihāram.cakrīvati.vṛtte.niyata.atipattau.ca / śśs_3.4.3: vītaye.mithaḥ.saṃsṛṣṭeṣu / śśs_3.4.4: vivicaye.grāmyeṇa / śśs_3.4.5: saṃvargāya.pradāvyena / śśs_3.4.6: śucaye.kravyeṇa / śśs_3.4.7: apsumate.vaidyutena / śśs_3.4.8: vyādhi.plāye.rudrāya / śśs_3.4.9: adhvānam.gamiṣyan.pūṣṇe.pathi.kṛte / śśs_3.4.10: sārvakāmiky.agnaye.kāmāya / śśs_3.4.11: vrata.pataye.vratya.velām.proṣyā.vratyam.vā.caritvā / śśs_3.4.12: vratabhṛte.aśru.kṛtvā / śśs_3.4.13: gṛha.dāhe.kṣāmavate / śśs_3.4.14: marudbhyo.yamau.prajātāyām / śśs_3.5.1: agnim.agnim.havīmabhir.agninā.agniḥ.samidhyate / śśs_3.5.2: agna.ā.yāhi.vītaye.yo.agnim.deva.vītaye / śśs_3.5.3: kayā.no.agne.vivasas.tvām.agne.mānuṣīḥ / śśs_3.5.4: kuvit.su.no.mā.no.asmin.mahā.dhane / śśs_3.5.5: apsv.agna.urau.mahān / śśs_3.5.6: kad.rudrāya.aśyāma.te / śśs_3.5.7: vayam.u.tvā.pathas.pate.pathas.pathaḥ / śśs_3.5.8: agniḥ.pareṣu.dhāmasu.kāmo.bhūtasya.bhavyasya.|.saṃrāḷ.eko.vi.rājati.|.aśyāma.tam / śśs_3.5.9: tvam.agne.vratabhṛt.śucir.agne.devān.iha.ā.vaha.|.upa.yajñam.haviś.ca.naḥ.|.vratāni.bibhrad.vratapā.adābhyo.bhavā.no.dūto.ajaraḥ.suvīraḥ.|.dadhar.ratnāni.sumṛlīko.agne.gopāya.no.jīvase.jāta.vedaḥ / śśs_3.5.10: kṛṣṇā.rajāṃsi.patsutas.tve.vasūni.purvaṇīka.hotaḥ / śśs_3.5.11: marutas.tveṣa.sadṛśa.ā.yāta.yamāv.iva.|.śubhrā.hiraṇya.khādayaḥ.|.vāta.tviṣo.marutaḥ.śriye.kam.iti.vā / śśs_3.6.1: jñātayo.asaṃvidānā.bahu.devatām.iṣṭim.nirvaperan / śśs_3.6.2: agniḥ.prathamo.vasubhir.no.avyāt.somo.rudrair.abhi.rakṣatu.tmanā.|.indro.ṃrudbhir.ṛtuthā.kṛṣotv.ādityair.no.varuṇaḥ.śarma.yaṃsat.|.sam.agnir.vasubhir.no.avyāt.sam.somo.rudriyābhis.tanūbhiḥ.|.sam.indro.rāta.havyo.marudbhiḥ.sam.ādityair.varuṇo.viśva.vedāḥ / śśs_3.6.3: saṃjñānam.iti.ca.japeran / śśs_3.7.1: mitra.vindāyāḥ / śśs_3.7.2: pañcadaśa.sāmidhenīḥ / śśs_3.7.3: agninā.rayim.gayasphāna.ity.ājya.bhāgau / śśs_3.7.4: agniḥ.somo.varuṇo.mitra.indro.bṛhaspatiḥ.savitā.yaḥ.sahasrī.|.pūṣā.no.gobhir.avasā.sarasvatī.tvaṣṭā.rūpāṇi.samanaktu.yajñaiḥ.|.tvaṣṭā.rūpāṇi.dadhatī.sarasvatī.pūṣā.bhagam.savitā.me.dadātu.|.bṛhaspatir.dadad.indro.balam.me.mitraḥ.kṣatram.varuṇaḥ.somo.agniḥ / śśs_3.7.5: nū.no.rāsva.sahasravad.uta.no.brahmann.aviṣa.iti.sviṣṭakṛtaḥ / śśs_3.7.6: sahasram.dakṣiṇā / śśs_3.7.7: devatā.ānupūrvyam.puronuvākyāvan.nigameṣu / śśs_3.7.8: yājyāvad.ādeśe / śśs_3.7.9: yathā.sampreṣitam.vā / śśs_3.8.1: phālgunyām.paurṇamāsyām.prayoge.adīkṣita.ayanānām / śśs_3.8.2: vasiṣṭha.yajñasya.amāvāsyāyām.sākam.prasthāyyasya.ca / śśs_3.8.3: pañcadaśa.varṣāṇi.dākṣāyaṇa.yajñasya / śśs_3.8.4: saṃvatsaram.saṃvatsaram.vā.sarveṣām / śśs_3.8.5: na.prayuñjānasya.nityau.darśa.pūrṇa.māsau.vartete / śśs_3.8.6: dākṣāyaṇa.yajñasya / śśs_3.8.7: paurṇamāsāni.pūrve.dyuḥ / śśs_3.8.8: agnī.ṣomīyo.vā / śśs_3.8.9: āgneyaḥ.sāmnāyyam.ca.aindram.paurṇamāsyām / śśs_3.8.10: apara.pakṣam.dīkṣita.vrato.atithibhyo.dadāti / śśs_3.8.11: satya.vrato.vā / śśs_3.8.12: abhyañjana.hata.avika.palpūlitāni.na.vaste / śśs_3.8.13: havir.ucchiṣṭa.aśanaḥ / śśs_3.8.14: na.sauhityam.prāpnuyāt / śśs_3.8.15: somam.rājānam.candramasam.bhakṣayāmi.iti.manasā.dhyāyann.aśnāti / śśs_3.8.16: āmāvāsyāni.pūrve.dyuḥ / śśs_3.8.17: aindrāgno.vā / śśs_3.8.18: āgneyo.maitrāvaruṇī.ca.payasyā.amāvāsyāyām / śśs_3.8.19: ṛtena.yā.uta.vām.vikṣu / śśs_3.8.20: purā.śamyor.vākād.ūrdhvam.vā.anāvāhya.vājino.yajati / śśs_3.8.21: uttame.prayāje.nigacchanti.yathā.artham.ca.sūkta.vāke / śśs_3.8.22: vājino.devā.havir.joṣayiṣyante.vardhayiṣyante.maho.jyāyaḥ.kariṣyante / śśs_3.8.23: śam.no.bhavantu.vājino.vāje.vāja.ity.ūrdhvajñur.anavānam.yajati / śśs_3.8.24: vājinasya.agne.vīhi.ity.anuvaṣaṭ.kāraḥ / śśs_3.8.25: yajamāno.brahmā.hotā.adhvaryur.āgnīdhraś.ca.samupahūya.bhakṣayanti / śśs_3.8.26: prathamo.jaghanyaś.ca.yajamānaḥ / śśs_3.8.27: yan.me.retaḥ.pra.dhāvati.yad.vā.siktam.pra.jāyate.|.rājñā.somena.tad.vayam.asmāsu.dhārayāmasi.|.vājo.asi.vājinam.asi.vājo.mayi.dhehi.iti.bhakṣa.mantraḥ / śśs_3.9.1: iḷādadhasya / śśs_3.9.2: āgneya.sarasvatyai.ca / śśs_3.9.3: agnīṣomīyaḥ.sa.upāṃśu.yājaḥ.sāmnāyyam.ca.aindram.paurṇamāsyām / śśs_3.9.4: vratāni.ca.dākṣāyaṇa.yājñikāni / śśs_3.9.5: āgneyaḥ.sarasvate.ca / śśs_3.9.6: aindrāgno.maitrāvaruṇī.payasyā.amāvāsyāyām / śśs_3.9.7: samānam.vājinam / śśs_3.10.1: sārvaseni.yajñe / śśs_3.10.2: ubhayāni.havīṃṣy.ekasyām.iṣṭau / śśs_3.10.3: paurṇamāsāni.pūrvāṇi / śśs_3.10.4: arcantas.tv.asmākam.agne.adhvaram.ity.uttarasya.āgneyasya / śśs_3.10.5: na.amāvāsyām.yajati / śśs_3.10.6: piṇṭa.pitṛ.yajñam.tu.karoti / śśs_3.10.7: na.śaunaka.yajñe.sākam.prasthāyye.ca.vikāro.hotum.asti / śśs_3.11.1: sārvaseni.yajñena.vasiṣṭha.yajño.vyākhyātaḥ / śśs_3.11.2: pūrvāṇi.tv.āmāvāsyāni / śśs_3.11.3: na.paurṇamāsīm.yajate / śśs_3.11.4: it.darśa.pūrṇa.māsa.ayanāni / śśs_3.11.5: kāmyāni / śśs_3.11.6: pāñcadaśyam.ca.sāmidhenīnām / śśs_3.11.7: āgneya.āgnāvaiṣṇavau / śśs_3.11.8: paurṇamāsī.vikāraḥ / śśs_3.11.9: sadā.yajate.anyatra.parvaṇaḥ / śśs_3.11.10: ṃunyayanam.ity.ācakṣate / śśs_3.11.11: āgneya.aindro.vaiśvadevaḥ / śśs_3.11.12: amāvāsyā.vikāraḥ / śśs_3.11.13: sadā.yajate.anyatra.parvaṇaḥ / śśs_3.11.14: adīkṣitaḥ.kṛṣṇa.ajinam.pratimuñcate / śśs_3.11.15: turāyaṇam.ity.ācakṣate / śśs_3.11.16: saṃvatsara.prayoge.ca / śśs_3.12.1: saumī.śyāmāka.iṣṭiḥ / śśs_3.12.2: vaiṇuyavī.ca / śśs_3.12.3: aindrāgna.āgnendro.vā.vaiśvadevo.dyāvā.pṛthivīyaś.ca.vrīhi.yavānām / śśs_3.12.4: sadvad.ājya.bhāge / śśs_3.12.5: imam.yajñam.yā.te.dhāmāni.divi.iti / śśs_3.12.6: saumyasya.madhu.parko.dakṣiṇā / śśs_3.12.7: iyam.vām.asya.śucim.nu / śśs_3.12.8: ā.ghā.ye.sukarmāṇaḥ.surucaḥ / śśs_3.12.9: mahī.dyaur.urvī.pṛthvī / śśs_3.12.10: vaiśvadeva.dyāvā.pṛthivīyau.ca.upāṃśu / śśs_3.12.11: virājau.sviṣṭakṛtaḥ / śśs_3.12.12: vatsaḥ.prathamajo.dakṣiṇā / śśs_3.12.13: samāna.tantrā.vā.darśa.pūrṇa.māsābhyām / śśs_3.12.14: darśa.pūrṇa.māsau.vā.navānām / śśs_3.12.15: agnihotram.vā.yavāgvā.sāyam.prātaḥ / śśs_3.12.16: agnihotrīm.vā.navān.ādayitvā.tasyai.dugdhena.sāyam.prātar.agnihotram.juhuyāt / śśs_3.12.17: gārhapatye.vā.sthālī.pākam.śrapayitvā.āgrayaṇa.devatābhyaḥ.sviṣṭakṛc.caturthībhyaḥ.svāhā.kāreṇa.āhavanīye.juhuyāt / śśs_3.13.1: phālgunyām.paurṇamāsyām.prayogaś.cāturmāsyānām / śśs_3.13.2: caitryām.vā / śśs_3.13.3: vaiśvānarīya.pārjanya.iṣṭiḥ.pūrvasyām.paurṇamāsyām / śśs_3.13.4: parjanyāya.yasya.vrate / śśs_3.13.5: uttarasyām.vaiśvadevam / śśs_3.13.6: āgneyaḥ / śśs_3.13.7: saumya.sāvitrau / śśs_3.13.8: sārasvata.pauṣṇau / śśs_3.13.9: marudbhyaḥ.svatavadbhyaḥ / śśs_3.13.10: vaiśvadevī / śśs_3.13.11: dyāvā.pṛthivīyaś.ca / śśs_3.13.12: hiraṇya.pāṇim.ūtaya.udīraya / śśs_3.13.13: pūṣan.tava.śukram.te / śśs_3.13.14: iha.iha.vaḥ.pra.citram / śśs_3.13.15: agni.manthanīyāś.ca.āsannnaṣu.(.āsanneṣu.?).havihṣu / śśs_3.13.17: abhi.tvā.deva.savituḥ.|.mahī.dyauḥ.|.tvām.agne.puṣkarād.iti.ca.tisraḥ.|.uta.bruvantu.jantava.iti.jātāya.|.ā.yam.haste.na.khādinam.iti.hastena.dhāryamāṇāya.|.uttare.prahriyamāṇāya.|.agninā.agniḥ.samidhyate.|.tvam.hy.agne.agninā.|.tam.marjayanta.ity.agni.manthanīyāḥ / śśs_3.13.18: nava.ca.prayājāḥ / śśs_3.13.19: caturtha.uttamāv.antareṇa.catvāraḥ / śśs_3.13.20: duro.agna.ājyasya.vyantu.|.uṣāsā.naktā.agna.ājyasya.vītām.|.daivyā.hotārā.agna.ājyasya.vītām.|.tisro.devīr.agna.ājyasya.vyantu / śśs_3.13.21: sadvantāv.ājya.bhāgau / śśs_3.13.22: sāvitra.dyāvā.pṛthivīyau.ca.upāṃśu / śśs_3.13.23: virājau.sviṣṭakṛtaḥ / śśs_3.13.24: vatsaḥ.prathamajo.dakṣiṇā / śśs_3.13.25: nava.anuyājāḥ / śśs_3.13.26: prathama.dvitīyau.tu.ṣaḷ.antareṇa / śśs_3.13.27: devīr.dvāro.vasuvane.vasudheyasya.vyantu.|.devī.uṣāsā.naktā.vasuvane.vasu.dheyasya.vītām.|.devī.joṣṭrī.vasuvane.vasudheyasya.vītām.|.devī.ūrja.āhutī.vasuvane.vasudheyasya.vītām.|.devī.uṣāsā.naktā.vasuvane.vasudheyasya.vītām.|.devī.joṣṭrī.vasuvane.vasudheyasya.vītām.|.devīs.tisras.tisro.devīr.vasuvane.vasudheyasya.vyantu / śśs_3.13.28: samānam.vājinam / śśs_3.13.29: saṃsthitāyām.paurṇamāsam / śśs_3.13.30: māṃsa.anaśanam.brahmacaryam.prān.adhaḥ.śeta.ṛtu.kāle.vā.jāyām.upeyāt.satya.vadanam.ca.antarāla.vratāni / śśs_3.14.1: āṣāḍhyām.varuṇa.praghāsāḥ.phālgunī.prayogasya / śśs_3.14.2: caitrī.prayogasya.śravaṇāyām / śśs_3.14.3: pauṣṇa.antāni.vaiśvadevikāni / śśs_3.14.4: aindrāgno.vāruṇī.payasyā.mārutī.kāyaś.ca / śśs_3.14.5: imam.me.varuṇa.tat.tvā.yāmi / śśs_3.14.6: maruto.yadd.ha.yūyam.asmān / śśs_3.14.7: hiraṇya.garbho.yaḥ.prāṇata.iti / śśs_3.14.8: āhavanīyāc.ca.agnau.praṇayanti / śśs_3.14.9: pra.devam.devyā.iti.tisṛṇām.āsīnaḥ.prathamām / śśs_3.14.10: uttare.anusamyan / śśs_3.14.11: iḷāyās.tvā.iti.sādyamānayor.idhmayoḥ / śśs_3.14.12: agne.viśvebhiḥ.svanīka.sīda.hotar.ni.hotā.tvam.dūtaḥ / śśs_3.14.13: ity.agni.praṇayanīyāḥ / śśs_3.14.14: yatra.ca.āsīnaḥ.prathamām.anvavocat.tat.sthitvā.utsṛjyate / śśs_3.14.15: uttarasyām.vedau.hotṛ.karma / śśs_3.14.16: upāṃśu.kāyaḥ / śśs_3.14.17: go.mithunau.dakṣiṇā / śśs_3.14.18: adhvaryor.vedam.stṛṇāti / śśs_3.14.19: vāruṇyā.niṣkāṣeṇa.avabhṛtham.avaiti.yathā.some / śśs_3.14.20: urum.hi.rājā.śatam.te / śśs_3.14.21: samānam.anyad.vaiśvadevena / śśs_3.15.1: kārttikyām.sāka.medhāḥ.phālgunī.prayogasya / śśs_3.15.2: āgrahāyaṇyām.caitrī.prayogasya / śśs_3.15.3: agnaye.anīkavate.pūrvasyām.paurṇamāsyām.iṣṭiḥ.pūrva.ahṇe / śśs_3.15.4: anīkair.dveṣo.ardaya.agne.viśvābhir.ūtibhiḥ.|.rayim.no.dehi.jīvase.|.sainānīkena / śśs_3.15.5: madhyaṃdine.marudbhyaḥ.sāṃtapanebhyaḥ / śśs_3.15.8: agninā.rayim.gayasphāna.ity.ājya.bhāgau / śśs_3.15.9: gṛha.medhāsa.ā.gata.pra.budhnyā.vaḥ / śśs_3.15.10: tvām.citra.śravastama.yad.vāhiṣṭham.iti.sviṣṭakṛtaḥ / śśs_3.15.11: na.nigadam.āha / śśs_3.15.12: na.sāmidhenīr.anvāha / śśs_3.15.13: ājya.bhāga.prabhṛtī.ijyā.iḷā.antā / śśs_3.15.14: tasya.niṣkāṣam.prātaḥ.pūrṇa.darvyam.hutvā.iṣṭim.marudbhyaḥ.krīḷibhyaḥ / śśs_3.15.15: krīḷam.vaḥ.parvataścit / śśs_3.15.16: mahā.haviṣi / śśs_3.15.17: aindrāgna.antāni.vāruṇa.praghāsikāni / śśs_3.15.18: māhendro.vaiśva.karmaṇaś.ca / śśs_3.15.19: vācas.patim.yā.te.dhāmāni.paramāṇi.iti / śśs_3.15.18: upāṃśu.vaiśvakarmaṇaś.ca / śśs_3.15.21: ekaś.ca.agniḥ.praṇīyate / śśs_3.15.22: ṛṣabho.dakṣiṇā / śśs_3.15.23: na.vājinam.na.avabhṛtho.bhavati / śśs_3.15.24: samānam.anyad.varuṇa.praghāsaiḥ / śśs_3.16.1: apara.ahṇe.pitryā.tri.havir.iṣṭiḥ / śśs_3.16.2: somāya.pitṛmate.pitṛbhyo.vā.somavadbhyaḥ.pitṛbhyo.barhiṣadbhyaḥ.pitṛbhyo.agniṣvāttebhyaḥ / śśs_3.16.3: agniś.ca.kavya.vāhanaḥ.sviṣṭakṛd.bhavati / śśs_3.16.4: tvam.soma.pra.cikitaḥ.somo.dhenum.tvam.soma.pitṛbhir.iti.somasya.pitṛmataḥ / śśs_3.16.5: udīratām.aṅgiraso.ye.naḥ.pūrva.iti.somavatām / śśs_3.16.6: upahūtā.āham.pitṝn.barhiṣada.iti.barhiṣadām / śśs_3.16.7: ava.sṛja.ye.ca.iha.agniṣvāttā.ity.agniṣvāttānām / śśs_3.16.8: eka.ekā.yājyā.dve.dve.pūrve.puronuvākye / śśs_3.16.9: asaṃtate.nānā.praṇave / śśs_3.16.10: ye.tātṛṣus.tvam.agna.īḷita.ity.agneḥ.kavya.vāhanasya / śśs_3.16.11: prācīna.apavīty.(.upavīty.?).etā.devatā.yajati / śśs_3.16.12: nigama.sthāneṣu.ca.anuvartayati / śśs_3.16.13: pitṛmantam.parihāpya / śśs_3.16.14: yajña.upavītī.iti.jātūkarṇyaḥ / śśs_3.16.15: sampraiṣeṣu.svadhā.śabde.kriyamāṇe.ye.svdhāmahe.svadhā.nama.iti.ye.yajāmaha.vaṣaṭ.kārayoḥ.sthāne / śśs_3.16.16: dakṣiṇa.anvāhārya.pacanāt.pariśrite.caranti / śśs_3.16.17: agreṇa.vedim.dakṣiṇā.tiṣṭhati / śśs_3.16.18: na.ca.barhir.ākrāmati / śśs_3.16.19: ursargo.japānām / śśs_3.16.20: karmāṇi.tūṣṇīm.japa.mantrāṇi / śśs_3.16.21: upasadi.ca.ity.ācāryāḥ / śśs_3.16.22: karma.tu.nyāyaḥ / śśs_3.16.23: uśantas.tvā.ity.ekām.sāmidhenīm.trir.anūcya.na.ārṣeyam.āha / śśs_3.16.24: apabarhiṣaḥ.prayājān.iṣṭvā.no.agne.sucetunā.tvam.soma.mahe.bhagam.iti.jīvanavantāv.ājya.bhāgau / śśs_3.16.25: upahūya.iḷām.na.prāśnanti / śśs_3.16.26: avaghrāya.bhāgān.prāsyanti / śśs_3.16.27: pitṛbhyo.datte / śśs_3.17.1: ayā.viṣṭhā.janayan.karvarāṇi.sa.hi.ghṛṇiru.urur.varāya.gātuḥ.|.sa.patyudaid.dharuṇam.madhvo.agram.svām.yat.tanūm.tanvām.airayata.|.iti.japanta.uttareṇa.anvāhārya.pacanam.gatvā / śśs_3.17.2: susaṃdṛśam.tvā.vayam.akṣann.amīmadanta.upa.ū.ṣu.śṛṇuhi.ity.āhavanīyam.upasthāya / śśs_3.17.3: mano.nv.ā.huvāmaha.iti.tṛcena.dakṣiṇa.agnim / śśs_3.17.4: ā.ma.etu.manaḥ.punar.iti.brūyuḥ / śśs_3.17.5: agnim.tam.manya.iti.tṛcena.agne.tvam.na.iti.ca.dvaipadena.gārhapatyam / śśs_3.17.6: tac.cakṣur.ity.ādityam.upasthāya / śśs_3.17.7: apabarhiṣāv.anuyājāv.iṣṭvā / śśs_3.17.8: na.sūkta.vāke.yajamānasya.nāma.gṛhṇāti / śśs_3.17.9: śamyv.antā.ca / śśs_3.17.10: tryambakān.saṃsthāpya.maitraś.caruḥ / śśs_3.17.11: aditaye.vā / śśs_3.17.12: mitrasya.carṣaṇī.dhṛto.mahān.ādityaḥ / śśs_3.17.13: saṃsthitāyām.paurṇamāsam / śśs_3.18.1: śunā.sīrye / śśs_3.18.2: pauṣṇa.antāni.vaiśvadevikāni / śśs_3.18.3: śunā.sīryo.vāyavyam.payaḥ.sauryaś.ca / śśs_3.18.4: śunā.sīrāv.imām.śunam.naḥ.phālāḥ / śśs_3.18.5: tava.vāyav.ṛtaspate.adhvaryavaś.cakṛvāṃsaḥ / śśs_3.18.6: taraṇir.viśva.darśato.divo.rukma.iti / śśs_3.18.7: upāṃśu.sauryaḥ / śśs_3.18.8: aśvaḥ.śveto.dakṣiṇā / śśs_3.18.9: gaur.vā / śśs_3.18.10: sīram.vā.dvādaśā.yogam / śśs_3.18.11: na.vājinam / śśs_3.18.12: samāna.anyad.vaiśvadevena / śśs_3.18.13: paurṇamāsam.tv.amathyamāne / śśs_3.18.14: indraś.ca.naḥ.śunā.sīrāv.imam.yajñam.mimikṣatām.|.garbhān.dhattam.svastaye.|.yayor.idam.(.viśvam.).bhuvanam.ā.viveśa.yayor.ānando.nihoto.mahaś.ca.|.śunā.sīrāv.ṛtubhiḥ.saṃvidānā.indravantā.havir.idam.juṣethām / śśs_3.18.15: indrāya.śunā.sīrāya.srucā.juhutanā.haviḥ.|.juṣatām.prati.medhiraḥ.|.pra.havyāni.ghṛtavanty.asmai.haryaśvāya.bharatā.sajoṣāḥ.|.indra.ṛbhubhir.brahmaṇā.saṃvidānaḥ.śunā.sīrī.havir.idam.juṣasva / śśs_3.18.16: śunam.huvema.aśvāyantaḥ / śśs_3.18.17: sāka.medhair.iṣṭvā.anvakṣam.śunā.sīryam / śśs_3.18.18: māghyām.vā.paurṇamāsyām / śśs_3.18.19: somena.utsargaḥ.paśunā.iṣṭyā.vā / śśs_3.18.20: pañca.varṣeṣu.pūrve.dyuḥ.śunā.sīryam.apare.dyur.vaiśvadevam / śśs_3.19.1: vidhy.aparādhe.prāyaścittam / śśs_3.19.2: artha.lope.pratinidhiḥ / śśs_3.19.3: bhūr.bhuvaḥ.svaḥ.svāhā.|.āyāś.ca.agne.asy.anabhiśastiś.ca.satyam.ittvam.ayā.asi.|.ayāsā.manasā.kṛto.ayāḥ.san.havyam.ūhiṣe.|.ayā.naḥ.kṛṇuhi.bheṣajam.|.svāhā.|.iti.prāyaś.citta.āhutī.sarveṣu.doṣeṣu / śśs_3.19.4: āhavanīyaḥ.sarva.āhutīnām / śśs_3.19.5: uhūś.ca.pātram / śśs_3.19.6: catur.gṛhītam.prāyaś.citteṣu / śśs_3.19.7: anantaram.doṣāt.prāyaś.cittam.na.hy.anirhate.doṣe.pravṛttir.uttarasya.asti / śśs_3.19.8: pratyakṣa.vihitam.ca.ekeṣu.doṣeṣu.prāyaś.cittam.tatra.ubhe.kuryāt.sarva.prāyaś.cittam.ca.ādhikārikam.ca / śśs_3.19.9: anuddhṛtam.ced.āhavanīyam.abhyastam.iyād.bahuvidā.brāhmaṇena.uddharaṇam.|.jāta.rūpam.ca.kuśe.prabadhya.agrato.haranti.|.rajatam.abhyudite.|.varo.dakṣiṇā / śśs_3.19.10: āhavanīye.anugate.gārhapatyād.uddharaṇam.agnaye.ca.iṣṭir.jyotiṣmate / śśs_3.19.11: ud.agne.śucayo.vi.jyotiṣā / śśs_3.19.12: gārhapatye.anugate.pūrvam.adhyavasāya.āhavanīyam.anyam.praṇīya.juhuyāt / śśs_3.19.13: samārohya.vā.udann.udavasyet / śśs_3.19.14: ubhayor.anugatayor.gārhapatya.ulmukād.uttara.araṇyā.manthanam / śśs_3.19.15: ulmuke.avidyamāne.araṇī.bhasmanā.saṃspṛśya.agnaye.ca.tapasvate.janadvate.pāvakavata.iṣṭiḥ / śśs_3.19.16: ā.yāhi.tapasā.janeṣv.ā.agne.pāvako.arciṣā.|.upa.imām.suṣṭutim.mama.|.ā.no.yāhi.tapasā.janeṣv.ā.agne.pāvaka.dīdyat.|.havyā.deveṣu.no.dadhat / śśs_3.19.17: ity.abhyuditayos.tv.abhyastamitayor.vā.anyena.vā.naṣṭayoḥ.kāraṇena.agny.ādheyena.utpādayet / śśs_3.20.1: upasṛṣṭā.ced.agnihotrī.vāśyeta.sūyavasād.iti.yava.samuṣṭim.prayacchet / śśs_3.20.2: upviśec.cet.|.yasmād.bhīṣā.niṣīdasi.tato.no.abhayam.kṛdhi.|.prajābhyaḥ.sarvābhyo.mḷa.namo.rudrāya.mīḷhuṣe.|.ity.ārdra.daṇḍena.utthāpya.udasthād.devy.aditir.āyur.yajña.patāv.adhāt.|.indrāya.kṛṇvatī.bhāgam.mitrāya.varuṇāya.ca.|.ity.anumantrayet / śśs_3.20.3: dveṣyāya.vā.dadyāt / śśs_3.20.4: haviṣi.skanne.acchāyam.vo.yayor.ojasā.skabhitā.rajāṃsi.vīryebhir.vīratamā.śaviṣṭhā.|.yā.patyete.(?).apratītā.sahobhir.viṣṇū.agan.vruṇā.pūrva.hūtau.|.ity.adbhir.upanīya.askān.adhita.prājani.|.divam.devāṃs.tṛtīyam.yajño.agāt.tato.mā.draviṇam.aṣṭv.antarikṣam.pitṝṃs.tṛtīyam.yajño.agāt.tato.mā.draviṇam.aṣṭu.pṛthivīm.manuṣyāṃs.tṛtīyam.yajño.agāt.tato.mā.draviṇam.aṣṭv.ity.anumantrayeta / śśs_3.20.5: yad.brāhmaṇo.jugupsur.na.bhakṣayed.etad.duṣṭasya.lakṣaṇam / śśs_3.20.6: tasya.āpaḥ.patipat / śśs_3.20.7: śeṣe.vidyamāne.tena.samāpanam / śśs_3.20.8: śeṣa.abhāve.anyad.utpādayet / śśs_3.20.9: tasmin.dravye.avidyamāne.yat.sāma.anyatamam.manyeta.tat.pratinidadhyāt / śśs_3.20.10: eṣa.pratinidhīnām.dharmaḥ / śśs_3.20.11: avikāraś.ca.śabdānām / śśs_3.20.12: apratta.daivate.duṣṭe.na.āvṛttir.asti.hautrasya.anyadd.haviḥ.saṃskṛtya.prayacched.devatāyai / śśs_3.20.13: na.āvṛttiḥ.pratta.doṣe.asti.lupyate.sviṣṭakṛd.iḷam.bhakṣāś.ca / śśs_3.20.14: ājyena.param / śśs_3.20.15: anyāsu.devatāsv.iṣṭāsu.duṣṭena.vā.śeṣavati.tantre.pradānam.āvartate / śśs_3.20.16: sarva.iṣṭir.aśeṣe / śśs_3.20.17: kṛtasya.anāvṛttir.guṇa.lope.samnipāta.pradhānatvāt / śśs_3.20.18: mantram.na.anujapet / śśs_3.20.19: anujaped.it.jātūkarṇyaḥ / śśs_3.20.20: anyābhyo.gṛhīte.anyāsu.vā.āvāhitāsu.coditābhyaḥ.prayacched.ājyena.āvāhitā.yajet / śśs_3.21.1: iṣṭi.paśu.bandheṣu.some.ca.prāyaś.cittam.brahmā.juhoti / śśs_3.21.2: ṛgvede.ced.doṣaḥ.syād.bhūḥ.svāhā.iti.gārhapatye / śśs_3.21.3: yajur.vede.ced.bhuvaḥ.svāhā.ity.anvāhārya.pacane / śśs_3.21.4: some.tv.āgnīdhrīye / śśs_3.21.5: sāma.vede.cet.svaḥ.svāhā.ity.āhavanīye / śśs_3.21.6: bhūr.bhuvaḥ.svaḥ.svāhā.ity.ajñāpayāne.doṣe / śśs_3.21.7: anupasthāya.prasarge.pratidiśam.upasthānam / śśs_3.21.8: upasthāya.aprasarge.yathā.proṣya / śśs_3.21.9: samārohya.aprasarge.manthanam / śśs_3.21.10: na.araṇyor.asty.upasthānam / śśs_3.21.11: na.ahomena.anijyayā.vā.agnīn.utsṛjet / śśs_3.21.12: prāyaś.cittam.tu.kṛtvā.atītāni.karmāṇi.pratinidadhyāt.pratinidadhyāt / śśs_4.1.1: patnī.yajamānau.vratyam / śśs_4.1.2: aśnīyātam.prāg.vatsa.apākaraṇāt / śśs_4.1.3: yad.anyan.māṃsa.lavaṇa.mithuna.māṣebhyo.yena.ca.dravyeṇa.yakṣyamāṇaḥ.syāt / śśs_4.2.1: agnīn.anvādadhīta.iṣṭi.paśu.bandheṣu.pūrve.dyuḥ / śśs_4.2.2: āhavanīye.mahā.vyāhṛtyā.uttamayā / śśs_4.2.3: prathamayā.gārhapatye / śśs_4.2.4: dakṣiṇa.agnau.madhyamayā / śśs_4.2.5: dve.dve.ca.tūṣṇīm / śśs_4.2.6: āhavanīye.daśamīm.samastābhiḥ / śśs_4.2.7: mahā.vyāhṛtīnām.vā.sthāne.catasro.vihavyasya.ānupūrvyeṇa / śśs_4.2.8: upasthānam.ca.śeṣeṇa / śśs_4.2.9: apa.naḥ.śośucad.agham.iti.sapta.agne.naya.yas.tvā.hṛdā.tvam.no.agne.adharād.iti.vā.daśabhiḥ / śśs_4.2.10: pra.agnaye.vācam.imam.stomam.iti.ca.upasthānam.sūktābhyām / śśs_4.2.11: tūṣṇīm.prāgahīyam / śśs_4.2.12: mahā.vyāhṛtibhiḥ.paiṅgyam / śśs_4.2.13: kauṣītakam.vihavyena / śśs_4.2.14: āruṇam.uttamam / śśs_4.3.1: piṇḍa.pitṛ.yajño.apara.ahṇe.amāvāsyāyām / śśs_4.3.2: dakṣiṇa.agneḥ.purastāt.śūrpam.sthālīm.sphyam.pātrīm.ulūkhala.musale.ca.saṃsādya / śśs_4.3.3: gārhapatyasya.paścād.dakṣiṇa.agneṣu.kuśeṣu.sphyam.nidhāya / śśs_4.3.4: upariṣṭād.vrīhīn.pātryām / śśs_4.3.5: purastāt.śūrpe.sthālīm / śśs_4.3.6: ācya.savyam.jānu.nīcā.muṣṭinā.vrīhīn.gṛhṇāti.pitṝn.dhyāyan / śśs_4.3.8: yathā.adhobila.śritaḥ.sa.syāt.patnyā.sakṛt.phalī.kṛtān.dakṣiṇa.agnau.śrapayitvā.abhighārya.pratyañcam.udvāsya.avasavi.parisamuhya.paristīrya.paryukṣya.dakṣiṇam.jānv.ācya.yajña.upavītī.prān.āsīno.mekṣaṇena.juhoti / śśs_4.4.1: agnaye.kavya.vāhanāya.svāhā.somāya.pitṛmate.svāhā.yamāya.aṅgirasvate.pitṛmate.svāhā.iti / śśs_4.4.2a: mekṣaṇam.anuprahṛtya.dakṣiṇā.dakṣiṇa.agner.apahatā.asurā.rakṣāṃsi.vediṣada.iti.sphyena.unmṛjya.abhyukṣya.|.ye.rūpāṇi.pratimuñcamānā.asurāḥ.santaḥ.svadhayā.caranti.|.parāpuro.nipuro.ye.bharanty.agniṣ.tāṃl.lokāt.pra.ṇudāty.asmāt / śśs_4.4.2b: ity.ulmukam.unmṛṣṭasya.dakṣiṇa.ardhe.nidhāya.mūle.kuśān.sakṛl.lūnān.unmṛṣṭe.nidhāya.asāv.avanenikṣva.ye.ca.tvām.atra.anv.iti.pitur.nāma.ādiśya.kuśeṣv.apo.niṣiñcaty.avācīna.pāṇinā / śśs_4.4.3: evam.dakṣiṇataḥ.pitāmahasya / śśs_4.4.4: prapitāmahasya.ca / śśs_4.4.5: asāv.etat.te.ye.ca.tvām.atra.anv.iti.piṇḍān.yathā.avanejitam.nidhāya / śśs_4.4.6: ubhāv.ekasmin.pitṛ.bhede / śśs_4.4.7: na.jīva.pitur.asti / śśs_4.4.8: na.jīva.antarhitāya / śśs_4.4.9: tebhyo.vā.pitā.tebhyaḥ.putraḥ / śśs_4.4.10: homa.antam.vā / śśs_4.4.11: atra.pitaro.mādayadhvam.yathā.bhāgam.pitara.āvṛṣāyadhvam.iti / śśs_4.4.12: udan.paryāvṛtya / śśs_4.4.13: trir.ā.tam.anādāsitvā / śśs_4.4.14: amīmadanta.pitaro.yathā.bhāgam.avīvṛṣata.it.pratiparyāvṛtya / śśs_4.4.15: tathaiva.avanejya / śśs_4.5.1a: namo.vaḥ.pitaro.jīvāya.namo.vaḥ.pitaraḥ.śoṣāya.|.namo.vaḥ.pitaro.ghorāya.namo.vaḥ.pitaro.rasāya.|.namo.vaḥ.pitaro.balāya.namo.vaḥ.pitaro.mṛtyave / śśs_4.5.1b: namo.vaḥ.pitaro.manyave.namo.vaḥ.pitaraḥ.svadhāyai.|.namo.vaḥ.pitaraḥ.pitaro.namo.vaḥ.|.ye.atra.pitaraḥ.pitaraḥ.stha.yūyam.teṣām.śreṣṭhā.bhūyāstha / śśs_4.5.1c: ya.iha.pitaro.manuṣyā.vayam.teṣām.śreṣṭhā.bhūyāsma.|.yā.atra.pitaraḥ.svadhā.yuṣmākam.sā.|.ya.iha.pitara.edhatur.asmākam.sa.|.gṛhān.naḥ.pitaro.datta.iti / śśs_4.5.2: etad.vaḥ.pitaro.vāso.vadhvam.pitara.iti.trīṇi.sūtrāṇy.upanyasya / śśs_4.5.3: ūrjam.vahantīr.amṛtam.ghṛtam.payaḥ.kīlālam.parisrutam.|.svadhā.stha.tarpayata.naḥ.pitṝn.ity.udaka.śeṣam.ninīya / śśs_4.5.4: avaghrāya.piṇḍān / śśs_4.5.5: avadhāya.prāśnīyāt / śśs_4.5.6: brāhmaṇāya.vā.dadyāt / śśs_4.5.7: apo.vā.abhyavaharet / śśs_4.5.8: madhyama.piṇḍam.patnī.putra.kāmā.prāśnīyāt.|.ā.dhatta.pitaro.garbham.kumāram.puṣkara.srajam.|.yathā.iha.puruṣo.asat.|.iti / śśs_4.5.9: ulmukam.agnau.kṛtvā / śśs_4.5.10: sakṛd.ācchinān.anuprahṛtya / śśs_4.5.11: agnihotram.yavāgvā.eva.sāyam.prātaḥ / śśs_4.5.12: svayam.homaś.ca.parvaṇi / śśs_4.5.13: etena.eva.dharmeṇa.anāhita.agneḥ.piṇḍa.pitṛ.yajñaḥ.kriyeta / śśs_4.6.1: dakṣiṇato.nyāyam.brahma.karma / śśs_4.6.2: paścāt.tu.pitryāyām / śśs_4.6.3: yajamāna.nimitto.viparyayaḥ / śśs_4.6.4: agreṇa.yajamānam.āsanam / śśs_4.6.5: samānam.hotrā.tṛṇa.nirasanam / śśs_4.6.6: tathā.upaveṣanam / śśs_4.6.7: karma.ādau.deśa.pṛthaktve.ca / śśs_4.6.8: prāg.agratā.vikāraḥ / śśs_4.6.9: bṛhaspatir.brahmā.sa.yajñam.pātu.sa.yajña.patim.sa.mām.pātu.bṛhaspatir.daivo.brahma.aham.mānuṣo.bhūr.bhuvaḥ.svar.om.ity.upaviśya / śśs_4.6.10: sākṣyam.ca.sarva.karmaṇām / śśs_4.6.11: mantravatsu.vāg.yamanam / śśs_4.6.12: sarvāsu.gatiṣu.yathā.vrajanty.anyathā.tataḥ.pratyāyanti / śśs_4.6.13: anusamety.agnau.praṇīyamāne / śśs_4.6.14: saha.idhmena.upaveśanam / śśs_4.6.15: aśvo.brahmaṇo.agny.ādheye / śśs_4.6.16: sarveṣām.vā / śśs_4.6.17: karma.prasavāya.āmantrita.om.ity.uktvā.yathā.karma.prasauti / śśs_4.7.1: praṇītā.kāle.vāg.yamanam / śśs_4.7.2: haviṣkṛtā.visargaḥ / śśs_4.7.3: iṣṭe.ca.sviṣṭakṛtyā.anuyāja.prasavena.visargaḥ / śśs_4.7.4: mitrasya.tvā.cakṣuṣā.pratīkṣa.iti.prāśitram.pratīkṣya / śśs_4.7.5: devasya.tvā.savituḥ.prasave.aśvinor.bāhubhyām.pūṣṇo.hastābhyām.pratigṛhṇāmi.iti.prtigṛhya / śśs_4.7.6: pṛthivyās.tvā.nābhau.sādayāmy.adityā.upastha.iti.prāg.daṇḍam.sthaṇḍile.nidhāya / śśs_4.7.7: upakaniṣṭhikayā.aṅguṣṭhena.ca.prāśitram.gṛhītvā / śśs_4.7.8: agneṣ.ṭvā.āsyena.prāśnāmi.iti.prāśya.asaṃkhādan / śśs_4.7.9: śāntir.asi.ity.ācamya / śśs_4.7.10: prāṇān.sammṛśati / śśs_4.7.11: prāṇapā.asi.prāṇam.me.pāhi.iti.nāsike.mukham.ca / śśs_4.7.12: cakṣuṣpā.asi.cakṣur.me.pāhi.iti.cakṣuṣī / śśs_4.7.13: śrotrapā.asi.śrotram.me.pāhi.iti.śrotre / śśs_4.7.14: indrasya.tvā.jaṭhare.sādayāmi.iti.nābhim / śśs_4.7.13: śrotrapā.asi.śrotram.me.pāhi.iti.śrotre / śśs_4.7.14: indrasya.tvā.jaṭhare.sādayāmi.iti.nābhim / śśs_4.7.15: ko.adāt.kasmā.adāt.kāmo.adāt.kāmāya.adāt.|.kāmo.dātā.kāmaḥ.pratigrahītā.kāma.etat.ta.ity.anvāhāryam.pratigṛhya / śśs_4.7.16: brahman.prasthāsyāmi.ity.uktaḥ / śśs_4.7.17: deva.savitar.etam.te.yajñam.prāhur.bṛhaspataye.brahmaṇe.tena.yajñam.ava.tena.yajña.patim.tena.mām.ava.devena.savitrā.prasūta.iti.japitvā.om.pratiṣṭha.iti.prasauti / śśs_4.7.18: praṇītāsu.vimuktāsu.utsarjanam.brahmaṇaḥ / śśs_4.7.19: prāśanam.brahma.bhāgasya / śśs_4.8.1: adabdhena.tvā.cakṣuṣā.avapaśyāmi.rāyas.poṣāya.suprajāstvāya.suvīryāya.agner.jihvā.asi.suhūr.devebhyo.dhāmne.dhāmne.me.bhava.yajuṣe.yajuṣa.ity.ājyam.avekṣate.patnī / śśs_4.8.2: tejo.asi.śukram.asy.amṛtam.asi.vaiśvadevam.asi.ity.āsannam.vedau.yajamānaḥ / śśs_4.8.3a: dhruvā.asadann.ṛtasya.yonau.sukṛtasya.loke.tā.viṣṇo.pāhi.pāhi.yajñam.pāhi.yajña.patim.ity.āsannāni.havīṃṣy.abhimṛśya.|.pāhi.mām.yajñanyam.ity.ātmānam / śśs_4.8.3: vṛṣṭir.asi.pāpmanām.me.vṛśca.vidyā.asi.vidya.me.pāpmānam.ity.ācamya.|.agne.vrata.pate.vratam.cariṣyāmi.tat.śakeyam.tan.me.rādhyatām.|.idma.aham.anṛtāt.satyam.upaimi.ity.āhavanīye.samidham.ādhāya.vācam.yacchati / śśs_4.8.5: yat.kāmo.vā.syāt / śśs_4.8.6: anupadasyam.anna.adyam.āpnavāni.ity.ākāśam.samudram.vā / śśs_4.9.1: mahi.idam.indra.indriyam.dadhātv.asmān.rāyo.maghavānaḥ.sacantām.|.asmākam.santv.āśiṣaḥ.satyā.naḥ.sanv.āśiṣaḥ.|.iti.iḷāyām.upahūyamānāyām / śśs_4.9.2: bradhna.pinvasva.prāṇam.me.pāhi.prajām.me.pāhi.paśūn.me.pāhi.brahma.me.dhukṣva.kṣatram.me.dhukṣva.viśo.me.dhukṣva.diśām.klṛptir.asi.diśo.me.kalpantama.kalpantām.me.diśas.tāsu.klṛptāsu.rādhyāsam.|.atra.pitaro.mādayadhvam.yathā.bhāgam.pitara.āvṛṣāyadhvam.iti.barhiṣadam.puroḷāśam.abhimṛśya / śśs_4.9.3: amīmadanta.pitaro.yathā.bhāgam.avīvṛṣata.iti.pratyavadhāya / śśs_4.9.4: prajāpater.bhāgo.asy.ūrjasvān.payasvān.akṣitir.asi.mā.me.kṣeṣṭhā.amutrā.amuṣmiṃl.loka.iha.ca.ity.anvāhāryam.abhimṛśya / śśs_4.9.5: anuyājeṣv.iṣṭeṣu.vyūhita.srucāv.agner.agnīṣomayor.ujjitim.anūjjeṣam.vājasya.mā.prasavena.prohāmi.ity.uttānena.dakṣiṇena.juhūm.prācīm.agnir.agnīṣomau.tam.apanudantu.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣmo.vājasya.enam.prasavena.apohāmi.iti.nīcā.savyena.upabhṛtam.pratīcīm / śśs_4.9.6: yathā.devatam.anyatra / śśs_4.9.7: aniṣṭe.gṛha.patau.gārhapatye.sruveṇa.juhoti / śśs_4.10.1a: yam.vām.devā.akalpayann.ūrjo.bhāgam.śata.kratū.|.idam.vām.tena.prīṇāmi.tasya.tṛmpatam.ahāha.ahuhū.svāhā.|.gandharvābhyām.nārīṣ.ṭābhyām.ahāha.ahuhūbhyām.svāhā / śśs_4.10.1b: agne.pṛthivyā.adhipate.vāyo.antarikṣasya.adhipate.savitaḥ.prasavānām.adhipate.sūrya.nakṣatrāṇām.adhipate.soma.oṣadhīnām.adhipate.tvaṣṭaḥ.samidhām.rūpāṇām.adhipate.mitra.satyānām.adhipate.varuṇa.dharmāṇām.adhipate.indra.jyeṣṭānām.adhipate.prajāpate.prajānām.adhipate.devā.deveṣu.parākramadhvam / śśs_4.10.2: prathamā.dvitīyeṣu.parākramadhvam.ity.evam.eka.uttaram.aikādaśabhyaḥ / śśs_4.10.3: viśve.devās.trayas.triṃśās.trir.ekādaśina.uttara.uttara.vartmāna.uttara.satvāno.viśve.vaiśvānara.viśve.viśva.mahasa.iha.mā.avata.asmin.brahmaṇy.asmin.kṣatre.asmin.karmaṇy.asyām.āśiṣy.asyām.pratiṣṭhāyām.asyām.deva.hūtyām.ayam.me.kāmaḥ.samṛdhyatām.svāhā.iti.yat.kāmo.bhavati / śśs_4.10.4: prajāpata.iti.caturthī / śśs_4.11.1: ā.pyāyatām.dhruvā.haviṣā.ghṛtena.yajñam.yajñam.prati.devayyaḍbhyo.|.sūryāyā.ūdho.adityā.upastha.uru.dhārā.pṛthivī.yajñe.asmin.|.ity.āpyāyati.dhruvām / śśs_4.11.2: samiṣṭa.yajur.hūyamānam.anvārabhate / śśs_4.11.3: sadasi.san.me.bhūyāḥ.sarvam.asi.sarvam.me.bhūyāḥ.pūrṇam.asi.pūrṇam.me.bhūyā.akṣitir.asi.mā.me.kṣeṣṭhā.amutrā.amuṣmiṃl.loka.iha.ca.iti.pūrṇa.pātram.abhimṛśya.diśo.vyudukṣati / śśs_4.11.4: prācyā.diśā.saha.devā.ṛtvijo.mārjayantām.|.dakṣiṇā.diśā.saha.māsāḥ.pitaro.mārjayantām.|.prācyā.diśā.saha.gṛhāḥ.paśavo.mārjayantām.|.ūrdhvayā.diśā.saha.yajñaḥ.saṃvatsaro.yajña.patir.mārjayantām.iti / śśs_4.11.5: sakṛt.sakṛn.mantreṇa.dvir.dvis.tūṣṇīm / śśs_4.11.6a: āpo.hi.ṣṭhīyābhis.tisṛbhir.abhimṛśya.|.acchāyam.vo.yayor.ojasā.iti.prācīr.ninīya.udīcīr.vā / śśs_4.11.6b: samudram.vaḥ.pra.hiṇomi.svām.yonim.abhi.gacchata.|.ariṣṭā.asmākam.vīrā.mā.parā.seci.no.dhanam.|.ity.abhimantrya / śśs_4.11.6c: śam.no.devīyābhiś.catasṛbhir.uro.abhimṛśya.|.sam.indra.ṇaḥ.sam.varcasā.payasā.sam.tanūbhir.aganmahi.manasā.sam.śivena.|.tvaṣṭā.sudatro.vi.dadhātu.rāya.iti.prāṇān.|.anu.no.mārṣṭu.tanvo.yad.viliṣṭam.|.iti.mukham.vimṛjya.|.viṣṇu.kramān.kramate / śśs_4.12.1: dakṣiṇād.vedeḥ.śroṇi.deśād.āhavanīyāt / śśs_4.12.2: divi.viṣṇur.vyakraṃsta.jāgatena.chandasā.tam.aham.anu.vyakraṃsi.tato.nirbhaktaḥ.sa.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣma.ity.abhyuddhṛtya.dakṣiṇam.pādam.hīnataram.savyam / śśs_4.12.3: antarikṣe.viṣṇur.vyakraṃsta.traiṣṭubhena.chandasā.iti.dvitīyam / śśs_4.12.4: pṛthivyām.viṣṇur.vyakraṃsta.gāyatreṇa.chandasā.iti.tṛtīyam / śśs_4.12.5: dikṣu.viṣṇur.vyakraṃsta.anuṣṭubhena.chandasā.iti.tiryag.vikrāmati / śśs_4.12.6: samāna.udarkaḥ / śśs_4.12.7: aganma.svar.iti.prān.īkṣate / śśs_4.12.8: sam.jyotiṣā.abhūma.ity.āhavanīyam / śśs_4.12.9: sam.aham.prajayā.sam.mayā.prajā.sam.aham.rāyas.poṣeṇa.sam.mayā.rāyas.poṣo.vasur.yajño.vasīyān.bhūyāsam.iti.prān.eva / śśs_4.12.10a: svayambhūr.asi.śreṣṭho.raśmir.āyurdā.asya.āyur.me.dehi.varcodā.asi.varco.me.dehi.tanūpā.asi.tanvam.me.pāhi.idam.aham.ābhyo.digbhyo.asyai.divo.asmād.antarikṣād.asmād.anna.adyād.asyai.pratiṣṭhāyai.dviṣantam.bhrātṛvyam.nirbhajāmi.nirbhakto.dviṣan.bhrātṛvya.ity.ādityam.upasthāya / śśs_4.12.10b: aindrīm.āvṛtam.āvarta.ādityasya.āvṛtam.anvāvarta.iti.dakṣiṇam.bāhum.anvāvṛtya.|.savya.āvṛd.etya.gārhapatyam.|.agne.gṛhapate.sagṛhapatir.aham.tvayā.agne.gṛha.patinā.bhūyāsam.sugṛhapatis.tvam.mayā.agne.gṛhapatinā.bhūyāḥ / śśs_4.12.10c: asthūri.no.gārhapatyāni.santu.|.śatam.himā.mahyam.amuṣyād.iti.putra.nāmāny.abhivyāhṛtya.|.bhūr.bhuvaḥ.svaḥ.sam.mā.kāmena.gamaya.ity.asya.aṅgāram.upaspṛśya / śśs_4.12.10d: yajño.babhūva.sa.ā.babhūva.sa.pra.jajñe.sa.u.vāvṛdhe.punaḥ.|.sa.devānām.adhipatir.babhūva.so.asmān.adhipatīn.kṛṇotu.|.iti.japitvā / śśs_4.12.10e: tathā.eva.ācamya.|.agne.vratapate.vratam.acāriṣam.tad.aśakam.tena.arātsam.ya.eva.asmi.so.asmi.ity.āhavanīye.samidham.ādhāya.|.visṛjya.vācam / śśs_4.13.1a: yo.no.dūre.dveṣṭi.yo.no.anti.samāno.niṣṭyo.araṇaścid.agne.|.idhmasya.iva.prakhyāyato.mā.tasya.uccheṣi.kiṃcana.|.ity.āhavanīyasya.vikṣāmāṇy.upasamasya / śśs_4.13.1b: gomān.agna.iti.tṛcam.japati / śśs_4.13.1c: ud.vayam.tac.cakṣuḥ.saṃdṛśas.te.mā.chitsi.yat.te.tapas.tasmai.te.mā.vṛkṣi.ity.ādityam.upasthāya.|.tathā.eva.āvṛtya.|.savya.āvṛd.upaviśya / śśs_4.13.1d: idam.haviḥ.prajananam.me.astu.daśa.vīram.sarva.gaṇam.svastaye.|.ātmasani.prajāsany.abhayasani.paśusani.lokasani.|.agniḥ.prajām.bahulām.me.karotv.annam.payo.reto.asmāsu.dhatta.|.iti.payo.bhakṣam.prajāti.kāmaḥ / śśs_4.13.2: dadhikrāvṇo.akāriṣam.iti.vā.sambubhūṣan.dadhi.bhakṣam / śśs_4.13.3: sam.yajña.patir.āśiṣā.iti.yajamāna.bhāgam.prāśnāti / śśs_4.13.4: samiṣṭa.yajuṣā.saha.pravasati.juhoti / śśs_4.14.1: jīvataḥ.karmāṇi / śśs_4.14.2: visamāpte.ced.abhipreyān.maraṇa.antam.ekāheṣu.na.asti.tasya.samāpanam / śśs_4.14.3: āhavanīye.sarvāṇi.havīṃṣy.anuprahṛtya / śśs_4.14.4: saṃhārya.roma.nakhāni.pretasya / śśs_4.14.5: āplutya.alam.kṛtya / śśs_4.14.6: dakṣiṇasyām.diśi.dakṣiṇā.pravaṇe.deśe.dakṣiṇa.prāk.pravaṇe.(.prāk.pravaṇena.).vā / śśs_4.14.7: apeta.vīta.iti.palāśa.śākhayā.vimṛjya / śśs_4.14.8: sphyena.unmṛjya.abhyukṣya / śśs_4.14.9: prāg.dakṣiṇācīm.citim.kṛtvā / śśs_4.14.10: purastād.āhavanīyam.paścān.nidhāya.gārhapatyam.dakṣiṇato.dakṣiṇa.agnim / śśs_4.14.11: antareṇa.gārhapatyam.dakṣiṇa.agnim.ca.hṛtvā / śśs_4.14.12: uttānam.citau.nipātya / śśs_4.14.13: dakṣiṇataḥ.paścād.vā.gām.anustaraṇīm.ajām.vā.rohiṇīm.dakṣiṇā.mukhīm.probhya / śśs_4.14.14: jīvantyāḥ.saṃjñaptāyā.vā.vṛkkau.pṛṣṭhata.uddhṛtya / śśs_4.14.15: anvāhārya.pacane.kava.uṣṇau.kṛtvā.ati.drava.ity.ṛgbhyām.pāṇyor.ādhāya / śśs_4.14.16: prāṇa.āyataneṣu.hiraṇya.śakalān.kṛtvā / śśs_4.14.17: agner.varma.iti.vapayā.mukham.pracchādya / śśs_4.14.18: dakṣiṇe.pāṇau.juhūm / śśs_4.14.19: upabhṛtam.savye / śśs_4.14.20: dhruvām.urasi / śśs_4.14.21: agnihotra.havaṇīm.kaṇṭhe / śśs_4.14.22: sruvau.nāsikayoḥ / śśs_4.14.23: prāśitra.haraṇam.dakṣiṇe.karṇe / śśs_4.14.24: praṇītā.praṇayanam.savye / śśs_4.14.25: śirasi.kapālāni / śśs_4.14.26: apsu.grāvāṇaḥ / śśs_4.14.27: udare.samavattadhānīm / śśs_4.14.28: pārśvayoḥ.pātryau / śśs_4.14.29: sphyam.dakṣiṇe.pārśve / śśs_4.14.30: kṛṣṇa.ajinam.savye / śśs_4.14.31: upasthe.araṇī / śśs_4.14.32: ūrvor.aṣṭhīvatoś.ca.ulūkhala.musale / śśs_4.14.33: pādayoḥ.śūrpa.śakaṭe / śśs_4.14.34: patto.agnihotrapā.trāṇi / śśs_4.14.35: tāni.ghṛtena.pṛṣad.ājyena.ca.pūrayitvā / śśs_4.14.36: ayam.vai.tvat.tvam.asmād.ayam.te.yonis.tvam.asya.yoniḥ.|.jāta.vedo.vahasva.enam.sukṛtām.yatra.lokaḥ.|.ayam.vai.tvām.ajanayad.ayam.tvad.adhijāyatām.asau.svāhā.ity.upohanty.agnibhiḥ / śśs_4.15.1: mā.enam.agna.iti.sampradīpte.daśa.japitvā.savya.āvṛto.anavekṣamāṇāḥ.prāg.udañcaḥ.prakāmanti / śśs_4.15.2: mṛtyoḥ.padam.ity.anumantrayate.dvābhyām / śśs_4.15.3: āpo.hi.ṣṭhā.sanā.ca.soma.ity.udakam.spṛśanti.sūktābhyām.anaman.nimajjanto.asaṃdhāvamānāḥ / śśs_4.15.4: asāv.etat.ta.ity.ekam.udaka.añjalim.pradāya.|.āpo.asmān.ity.utkramya.|.ahatam.vāsaḥ.paridhāya.|.tac.cakṣur.ity.ādityam.upasthāya.|.kaniṣṭha.pūrvāḥ.pratyāyanti / śśs_4.15.5: uda.pātre.dūrvā.yava.sarṣapāṇy.opya.ārdre.gomaye.nidhāya.aśmanvatī.ity.abhyaktam.aśmānam.agnim.uda.pātram.ca.sammṛśanti / śśs_4.15.6: adhaḥ.śayyā.haviṣya.bhakṣatā.pratyūhanam.ca.karmaṇām.vaitāna.varjam.eka.rātram.trirātram.nava.rātram.vā.avā.saṃcayanād.vratāni / śśs_4.15.7: na.agha.ahāni.vardhayeyur.iti.ha.sma.āha.kauṣītakiḥ / śśs_4.15.8a: apara.pakṣe.saṃcityā.ayujāsu.rātriṣu.|.yam.tvam.agna.iti.dvābhyām.sakṣīreṇa.udakena.asthīni.nirvāpya.|.purāṇe.kumbhe.śarīrāṇy.opya / śśs_4.15.8: ut.te.stabhnāmi.iti.loṣṭena.apidhāya.|.uc.chvañcasva.iti.khāte.nikhāya.|.uc.chvañcamānā.iti.parimite.avadhāya.|.araṇye.nikhananti / śśs_4.15.9: śarīreṣv.adṛśyamāneṣu.trīṇi.ṣaṣṭi.śatāni.palāśa.vṛntāni / śśs_4.15.10: teṣām.āvāpa.sthānam / śśs_4.15.11: catvāriṃśat.śirasi / śśs_4.15.12: grīvāyām.daśa / śśs_4.15.13: asma.anvaṃsayor.bāhvoḥ.śatam / śśs_4.15.14: urasi.triṃśat / śśs_4.15.15: jaṭhare.viṃśatiḥ / śśs_4.15.16: ṣaḍ.vṛṣaṇayoḥ / śśs_4.15.17: śiśne.catvāri / śśs_4.15.18: ūrvoḥ.śatam / śśs_4.15.19: triṃśaj.jānu.jaṅgha.aṣṭhīvatoḥ / śśs_4.15.20: pāda.aṅgulīṣu.viṃśatiḥ / śśs_4.15.21: evam.trīṇi.ṣaṣṭi.śatāni.bhavanti / śśs_4.15.22: puruṣa.ākṛtim.kṛtvā.ūrṇā.sūtraiḥ.pariveṣṭya.yava.cūrṇaiḥ.pralipya.sarpiṣā.abhyajya.agnibhiḥ.saṃkurvanti / śśs_4.15.23: icchan.patnīm.pūrva.māriṇīm.agnibhiḥ.saṃskṛtya.sāṃtapanena.vā.anyām.ānīya.tataḥ.punar.ādadhīta / śśs_4.16.1: vrata.apavarge.paridhi.karma / śśs_4.16.2: ānaḍuham.rohitam.carma.udag.grīvam.prāg.grīvam.vā.uttara.loma.paścād.agner.upastīrya.upaviśanti.kuśān.vā.evam.agrān / śśs_4.16.3: antareṇa.agnim.ca.etāṃś.ca.abhyaktm.aśmānam.nidhāya.|.śamyāḥ.paridhīn.kṛtvā.|.śamīmayam.idhmam.palāśam.vā.|.vāraṇena.sruveṇa.kāṃsyena.vā.juhoti / śśs_4.16.4: upastha.kṛtaḥ.samanvārabdheṣu / śśs_4.16.5: imam.jīvebhyaḥ.|.paraitu.mṛtyur.amṛtam.ma.ā.gād.vaivasvato.no.abhayam.kṛṇotu.|.parṇam.vanaspater.iva.abhi.naḥ.śīyatām.rayiḥ.|.sacatām.na.śacī.patiḥ.|.yāś.ca.aruṇe.daśa.anvādhāna.iti / śśs_4.16.6: dvādaśa.hutvā / śśs_4.16.6: yathā.ahāni.iti.dakṣiṇam.anvaṃsam.dvābhyām.samīkṣya.|.añjanam.sarpiṣā.samninīya.|.kuśaiḥ.strīṇām.akṣīṇy.anaktīm.ā.nārīr.iti.|.sakṛt.sakṛn.mantreṇa.dvir.dvis.tūṣṇīm / śśs_4.16.7: uttiṣṭha.brahmaṇaspata.iti.dvābhyām.brāhmaṇasya.dakṣiṇam.bāhum.anvārabdhān.uttiṣṭhato.anumantrayate / śśs_4.16.8: anaḍuho.vā.puccham / śśs_4.16.9: anaḍvān.ahatam.vāsaḥ.kāṃsyaś.ca.dakṣiṇā / śśs_4.16.10: dakṣiṇato.vittam.ni.vartadhvam.iti.sūktena.pratyenāḥ.pradakṣiṇam.triḥ.paryeti / śśs_4.16.11: pratyenasi.paridhi.karma / śśs_4.17.1: rudram.gavā.yajate.svastyayanāya / śśs_4.17.2: śūla.gava.ity.ācakṣate / śśs_4.17.3: śuddha.pakṣe.upoṣya.puṣye.nakṣatre.prāg.udīcyām.diṣi / śśs_4.17.4: agim.mathitvā.prāñcam.praṇīya / śśs_4.17.5: purastāt.palāśa.śākhām.sapalāśām.nikhāya / śśs_4.17.6: tasyā.uttarataḥ.paśum.upasthāpya / śśs_4.17.7: rudrāya.tvā.juṣṭam.upākaromi / śśs_4.17.8: rudrāya.tvā.juṣṭam.prokṣāmi / śśs_4.17.9: rudrāya.tvā.juṣṭam.niyunajmi.iti / śśs_4.17.10: paryagnikṛtam.udañcam.nayanti / śśs_4.17.11: tam.saṃjñapayanti.prāk.śirasam.udak.pādam.pratyak.śirasam.vā.udak.pādam.aravamāṇam / śśs_4.17.12: yat.paśur.māyum.akṛta.uro.vā.padbhir.ā.hate.|.agnir.mā.tasmād.enaso.jāta.vedāḥ.pra.muñcatu.|.svāhā.iti.ravamāṇe.juhoti / śśs_4.17.13: vapām.uddhṛtya.prakṣālya.pūrve.agnau.śrapayitvā.abhighārya.udvāsya.śivam.śivam.iti.triḥ.paryukṣya.ājya.āhutīr.juhoti / śśs_4.18.1: yā.tiraścī.na.padyate.aham.vidharaṇī.iti.|.tām.ghṛtasya.dhārayā.yuje.samardhamīm.aham.|.svāhā / śśs_4.18.2: yasya.idam.sarvam.tam.imam.havāmahe.|.sa.me.kāmān.kāma.patiḥ.pra.yacchatu.|.svāhā.iti.dvitīyām / śśs_4.18.3: agne.pṛthivyā.adhipata.iti.tṛtīyām / śśs_4.18.4: prajāpata.iti.caturthīm / śśs_4.18.5a: trīṇi.palāśa.palāśāni.madhyamāni.saṃtṛḍya.upastīrya.|.vapām.avadhāya.abhighārya.|.yāvatām.aham.īśe.yāvanto.me.amātyāḥ.|.tebhyas.tvā.deva.vande.tebhyo.no.deva.mṛḷa / śśs_4.18.5: veda.te.pitaram.veda.mātaram.dyaus.te.pitā.pṛthivī.mātā.|.tasmai.te.deva.bhavāya.śarvāya.paśu.pataya.ugrāya.devāya.mahate.devāya.rudrāya.īśānāya.aśanaye.svāhā.iti.vapām.hutvā.|.anupraharati.palāśāni / śśs_4.18.6: vapā.śrapaṇyau.ca / śśs_4.18.7: darśāya.te.pratidarśāya.svāhā.ity.uttarām.ājya.āhutim.hutvā.tathā.eva.paryukṣati / śśs_4.18.8: paścime.agnau.sthālī.pākam.śrapayati / śśs_4.18.9: uttarato.avadānāni / śśs_4.18.10: sthālī.pākam.yūṣam.māṃsam.ājyam.iti.samninīya.śamyoḥ.śamyor.iti.triḥ.paryukṣya.juhoti / śśs_4.19.1: bhavāya.svāhā.śarvāya.svāhā.rudrāya.svāhā.īśānāya.svāhā.agnaye.sviṣṭakṛte.svāhā.iti / śśs_4.19.2: tathaiva.paryukṣya / śśs_4.19.3: tāny.eva.samninīya / śśs_4.19.4: agnau.paścime / śśs_4.19.5: bhavānyai.svāhā.śarvāṇyai.svāhā.rudrāṇyai.svāhā.īśānānyai.svāhā.agnāyyai.svāhā.iti / śśs_4.19.6: samānam.paryukṣaṇam / śśs_4.19.7: ṣaḷā.vikartanāt.palāśāni.prāg.udañci.nidhāya.|.teṣu.lohita.miśram.ūvadhyam.avadhāya.|.rudra.senābhyo.anudiśati / śśs_4.19.8: āghoṣiṇyaḥ.pratighoṣiṇyaḥ.saṃghośiṇyo.vicinvatyaḥ.śvasanāḥ.kravyāda.eṣa.vo.bhāgas.tam.juṣadhvam.svāhā.iti / śśs_4.19.9: yajamānaś.ca.upatiṣṭhate / śśs_4.20.1a: bhū.pate.bhuva.pate.bhuvana.pate.bhūta.pate.bhūtānām.pate.mahato.bhūtasya.pate.mṛḷa.no.dvipade.ca.catuṣpade.ca.paśave.mṛḷa.naś.ca.dvipadaś.ca.catuṣpadaś.ca.paśūn.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣmo.durāpūro.asi.sacchāyo.adhināmena.(.abhimānena.) / śśs_4.20.1: tasya.te.dhanur.hṛdayam.mana.iṣavaś.cakṣur.visargas.tam.tvā.tathā.veda.namas.te.astu.somas.tvā.avatu.mā.mā.hiṃsīḥ.|.yāv.araṇye.patayaot.vṛkau.jañjabhatāv.iva.|.mahā.devasya.putrābhyām.bhava.śarvābhyām.namaḥ / śśs_4.20.2: kad.rudrāya.imā.rudrāyā.te.pitar.imā.rudrāya.sthira.dhanvana.iti.ca.sūktāni / śśs_4.20.3: varo.dakṣiṇā / śśs_4.20.4: upākaraṇam.prokṣaṇam.paryagnikraṇam.ity.āvṛtaḥ.pāśubandhikyaḥ / śśs_4.20.5: palāśa.śākhā.iti.devatāyai.vapām.devatāyai.haviḥ.sviṣṭakṛte.ca.anyeṣām.paśūnām / śśs_4.20.6: āgneyaḥ.saumyaś.ca.ājya.bhāgau.devatāyai.vapām.devatāyai.haviḥ.sviṣṭakṛte.ca.ājya.āhutiś.ca.anumataye.sthālī.pākānām / śśs_4.21.1: ṣaḷ.arghyā.bhavanty.ācārya.ṛtvik.śvaśuro.rājā.snātakaḥ.priya.iti / śśs_4.21.2: udan.mukhaḥ.prān.mukho.vā.aham.varṣma.sādṛśānām.vidyutām.iva.sūryaḥ.|.idam.tam.adhi.tiṣṭhāmi.yo.asmān.abhi.dāsati.|.iti.kūrcam.adhyāste.adhitiṣṭhati.vā / śśs_4.21.3: virājo.doho.asi.virājo.doham.aśīya.mayi.padyāyai.virājo.doha.iti.pādyam.pratigṛhya / śśs_4.21.4: arghyam.ity.ukto.apaḥ.pratigṛhya / śśs_4.21.5: ācamanīyam.ity.ukta.āpo.hi.ṣṭhīyābhis.tisṛbhir.eka.ekayā.ācamya / śśs_4.21.6: madhu.parka.ity.ukto.yathā.prāśitram.tathā.pratīkṣya / śśs_4.21.7: tathā.pratigṛhṇāti.|.yaśase.brahma.varcasāya.iti.vikāraḥ / śśs_4.21.8: pratigṛhya.savye.pāṇau.kṛtvā.aṅguṣṭhena.upakaniṣṭhikayā.ca.pūrva.ardhād.upahatya.pūrva.ardhe.kāṃsyasya.nilimpati.vasavas.tvā.agni.rājāno.bhakṣayantv.iti / śśs_4.21.9: pitaras.tvā.yama.rājāno.bhakṣayantv.iti.dakṣiṇa.ardhād.dakṣiṇa.ardhe / śśs_4.21.10: ādityās.tvā.varuṇa.rājāno.bhakṣayantv.iti.parśa.ardhāt.paśca.ardhena / śśs_4.21.11: rudrās.tvā.indra.rājāno.bhakṣayantv.ity.uttara.ardhād.uttara.ardhe / śśs_4.21.12: viśve.tvā.devāḥ.prajāpati.rājāno.bhakṣayantv.iti.mādhyād.ūrdhvam / śśs_4.21.13: sakṛt.sakṛn.mantreṇa.dvir.dvis.tūṣṇīm / śśs_4.21.14: mahā.vyāhṛtibhis.tisṛbhir.eka.ekayā.prāśya / śśs_4.21.15: anupāya.caturtham / śśs_4.21.16: brāhmaṇāya.ucchiṣṭa.dānam / śśs_4.21.17: sarva.pānam.vā / śśs_4.21.18: apo.avābhyavaharaṇam / śśs_4.21.19: śam.no.devīyābhiś.catasṛbhir.uro.abhimṛśya / śśs_4.21.20: samānam.prāṇa.sammarśanam / śśs_4.21.21: mukha.vimārjanam.ca / śśs_4.21.22: ā.goḥ.pravadanāt.tūṣṇīm / śśs_4.21.23: gaur.ity.ukta.om.kuruta / śśs_4.21.24: mātā.rudrāṇām.iti.japitvā.utsṛjata.tṛṇāny.attv.iti.vā / śśs_4.21.25: kūrcaḥ.pādyam.arghyam.ācamanīyam.madhu.parko.gaur.iti.vedayeta.vedayeta / śśs_5.1.1: ārṣeyān.yūno.anūcānān.ṛtvijo.vṛṇīte.somena.yakṣyamāṇaḥ / śśs_5.1.2: caturaḥ.sarvān.vā / śśs_5.1.3: candramā.me.daivo.brahmā.ity.upāṃśu.tvam.mānuṣa.ity.uccaiḥ / śśs_5.1.4: evam.sarvān / śśs_5.1.5: ādityo.me.daiva.udgātā.tvam.mānuṣaḥ / śśs_5.1.6: agnir.me.daivo.hotā.tvam.mānuṣaḥ / śśs_5.1.7: vāyur.me.daivo.adhvaryus.tvam.mānuṣaḥ / śśs_5.1.8: prajāpatir.me.daivaḥ.sadasyas.tvam.mānuṣaḥ / śśs_5.1.9: ṛtavo.me.daivyā.hotrāśaṃsino.yūyam.mānuṣāḥ / śśs_5.1.10: bhargam.me.voco.bhadram.me.voco.bhūtim.me.vocaḥ.śriyam.me.voco.yaśo.me.voco.mayi.bhargo.mayi.bhadram.mayi.bhūtir.mayi.śrīr.mayi.yaśa.iti.vṛto.japitvā.kaccin.na.ahīna.anudeśya.nyasta.ārtvijya.nīta.dakṣiṇānām.anyatama.iti.pṛṣṭvā.pratigṛhṇoto.(.pratigṛhṇāti.?).pratyācaṣṭe.vā / śśs_5.2.1: prācīna.pravaṇam.deva.yajanam / śśs_5.2.2: prāg.udak.pravaṇam.yajña.kāmasya / śśs_5.2.3: anubruvan.yatra.hotā.āhavanīyam.ādityam.apaś.ca.paśyet.tad.brahma.varcasa.kāmasya / śśs_5.2.4: śuddha.pakṣe.dīkṣā.puṇye.nakṣatre.samāpanam.ca / śśs_5.3.1: apara.ahṇe.dīkṣaṇīya.agnā.vaiṣṇavī.iṣṭiḥ / śśs_5.3.2: paurṇamāsī.vikāraḥ / śśs_5.3.3: pañcadaśa.sāmidhenīkā / śśs_5.3.4: upāṃśu.haviḥ / śśs_5.3.5: virājau.sviṣṭakṛtaḥ / śśs_5.3.6: nitye.vā / śśs_5.3.7: upahūto.ayam.yajamāno.asya.yajñasya.āgura.udṛcam.aśīya.ity.āśāste.ayam.yajamāno.asya.yajñasya.āgura.udṛcam.aśīya.ity.āśāsta.ity.āśiṣām.sthāna.iḷāyām.sūkta.vāke.ca.prāk.tārtīya.savanikyāḥ.puroḷāśa.iḷāyāḥ / śśs_5.3.8: na.sūkta.vāke.yajamānasya.nāma.gṛhṇāti.prāk.savanīyāt / śśs_5.3.9: patnī.samyāja.antā.ca / śśs_5.4.1: adhvayurm.anvārabhya.udagrabhaṇāni.juhvatam.yajamānam.mano.me.manasā.dīkṣatām.vān.me.vācā.dīkṣatām.prāṇo.me.prāṇena.dīkṣatām.cakṣur.me.cakṣuṣā.dīkṣatām.śrotram.me.śrotreṇa.dīkṣatām.iti / śśs_5.4.2: āhutīr.vā.juhuyāt / śśs_5.4.3: eka.dīkṣe.ca.upasthānam / śśs_5.4.4: mano.dīkṣām.upaimi.ity.āhavanīyam / śśs_5.4.5: vācam.dīkṣām.upaimi.iti.gārhapatyam / śśs_5.4.6: prāṇam.dīkṣām.upaimi.iti.dakṣiṇa.agnim / śśs_5.4.7: aparimitā.dīkṣās.tāsām.apavarge.prāyaṇīyā.iṣṭiḥ / śśs_5.5.1: pathyām.svastim.agnim.somam.savitāram.ca.ājyena.aditim.caruṇā / śśs_5.5.2: svasti.naḥ.pathyāsu.svastir.iddhi.|.agne.naya.agne.tvam.pāraya.|.tvam.soma.pra.cikito.yā.te.dhāmāni.haviṣā.|.tat.savitur.vareṇyam.ya.imā.viśvā.jātāni.|.sutrāmāṇam.mahīm.ū.ṣu / śśs_5.5.3: pañcadaśa.sāmidhenīkā / śśs_5.5.4: upāṃśu.haviḥ / śśs_5.5.5: na.ājya.bhāgau.bhavataḥ / śśs_5.5.6: tvām.citra.śravastama.yad.vāhiṣṭham.iti.sviṣṭakṛtaḥ / śśs_5.5.7: śamyv.antā.ca / śśs_5.6.1: krītvā.rājānam.ādhāya.śakaṭe.somāya.paryuhyamāṇāya.ity.uktaḥ / śśs_5.6.2: bhadrād.abhi.śreyaḥ.prehi.bṛhaspatiḥ.pura.etā.te.astu.|.atha.īm.avasya.vara.ā.pṛthivyā.āre.śatrūn.kṛṇuhi.sarva.vīraḥ.|.ity.antareṇa.vartmanī.tiṣṭhann.anūcya / śśs_5.6.3: imām.dhiyam.śikṣamāṇasya.vaneṣu.vyantarikṣam.soma.yāsta.iti.catasro.anusamyann.antareṇa.vartmanī / śśs_5.6.4: śālām.agreṇa.śakaṭam.avasthāpya.prapādayanti.rājānam / śśs_5.6.5: yena.vrajeyus.tena.anusamiyāt / śśs_5.6.6: yā.te.dhāmāni.haviṣā.ity.anuprapadya / śśs_5.6.7: agreṇa.āhavanīyam.dakṣiṇā.tiṣṭhann.āgan.deva.iti.paridhāya / śśs_5.6.8: upaspṛśya.utsṛjyate / śśs_5.6.9: madantībhir.udaka.artho.ata.ūrdhvam.āgnīṣoma.praṇayanāt / śśs_5.7.1: ātithyā.vaiṣṇavī.iṣṭiḥ / śśs_5.7.2: paurṇamāsī.vikāraḥ / śśs_5.7.3: viṣṇor.nu.kam.pra.tad.viṣṇuḥ / śśs_5.7.4: hotāram.citra.ratham.yas.tvā.svaśva.iti.sviṣṭakṛtaḥ / śśs_5.7.5: agi.manthanīyāś.ca.āsanne.haviṣi / śśs_5.7.6: upāṃśu.haviḥ / śśs_5.7.7: iḷā.antā / śśs_5.8.1: upaspṛśya.sarve / śśs_5.8.2: anādhṛṣṭam.asy.anādhṛṣyam.devānām.ojo.anabhiśasty.abhiśastipāḥ.|.anabhiśastenyam.añjasā.satyam.upageṣam.suvite.mā.dhā.iti.sahiraṇyam.dhrauvam.ājyam.pātrīstham.barhiṣy.āsannam.tānūnaptram.samavamṛśya / śśs_5.8.3a: upaspṛśya.agreṇa.āhavanīyam.parītya.aṃśūn.upaspṛśanto.rājānam.āpyāyayante / śśs_5.8.3b: aṃśur.aṃśuṣ.ṭe.deva.soma.ā.pyāyatām.indrāya.eka.dhanavide.|.ā.tubhyam.indraḥ.pyāyatām.ā.tvam.indrāya.pyāyasva.|.ā.pyāyaya.asmān.sakhīn.sanyā.medhayā.svasti.te.|.deva.soma.sutyām.udṛcam.aśīya.iti / śśs_5.8.4: yam.ādityā.aṃśum.ā.pyāyayanti.yama.kṣitim.akṣitayaḥ.pibanti.|.tena.no.rājā.varuṇo.bṛhaspatir.ā.pyāyayantu.bhuvanasya.gopāḥ.|.ity.urāṃsy.abhimṛśya / śśs_5.8.5: upaspṛśya.dakṣiṇa.uttānān.pāṇīn.prastare.nidhāya.nihnuvate.savya.uttānān.apara.ahṇe.|.eṣṭā.rāyaḥ.preṣe.bhagāya.ṛtam.ṛta.vādibhyo.namo.dyāvā.pṛthivībhyām.iti / śśs_5.8.6: āpyāyana.prabhṛty.upasady.upasadi.saṃsthitāyām / śśs_5.9.1: apravargyaḥ.prathama.yajñaḥ / śśs_5.9.2: vikalpaḥ.śrotriyasya / śśs_5.9.3: uttareṇa.gārhapatyam / śśs_5.9.4: mahā.vīra.pātreṣu.sādyamāneṣu.pūrvayā.dvārā.śālām.prapadya.|.uttareṇa.āhavanīyam.kharau.pātrāṇi.ca.gatvā.|.paścād.upopaviśya.|.hotar.abhiṣṭuhi.ity.uktaḥ.|.anavānam.eka.ekām.sapraṇavām.abhiṣṭauti / śśs_5.9.5: brahma.jajñānam.prathamam.purastād.vi.sīmataḥ.suruco.vena.āvaḥ.|.sa.budhnyā.upamā.asya.viṣṭhāḥ.sataś.ca.yonim.asataś.ca.vi.vaḥ / śśs_5.9.6: iyam.pitre.rāṣṭry.ety.agre.prathamāya.januṣe.bhūma.neṣṭhāḥ.|.tasmā.etam.surucam.hvāramahyam.gharmam.śrīṇanti.prathamasya.dhāseḥ / śśs_5.9.7: abhi.tyam.devma.savitāram.oṇyoḥ.kavi.kratum.|.arcāmi.satya.savam.ratnadhām.abhi.priyam.matim.kavim.|.ūrdhvā.yasyām.ati.bhā.adidyutat.savīmani.|.hiraṇya.pāṇir.amimīta.sukratuḥ.kṛpā.svastṛpā.svar.iti.vā / śśs_5.9.8: añjanti.yam.iti.bile.ajyamāne / śśs_5.9.9: sam.sīdasva.iti.sādyamāne / śśs_5.9.10: bhavā.no.agne.sumanās.tapo.ṣv.agne.yo.naḥ.sanutya.ity.aṅgāreṣu.upohyamāneṣu / śśs_5.9.11: kṛṇuṣva.pāja.iti.pañca / śśs_5.9.12: pari.tvā.girvaṇo.adhi.dvayoḥ / śśs_5.9.13: śukram.te.arhan.bibharṣi / śśs_5.9.14: pataṅgam.aktam.srakve.drapsasya.iti.sūkte / śśs_5.9.15: pavitram.ta.iti.dve / śśs_5.9.16: vi.yat.pavitram.dhiṣaṇā.atanvata.gharmam.śocantam.praṇaveṣu.vibhrataḥ.|.samudre.antarāyavo.vicakṣaṇam.trir.ahno.nāma.sūryasya.manvata / śśs_5.9.17: ayam.vena.iti.sūktam.nāke.suparṇam.ity.uddhṛtya / śśs_5.9.18: gaṇānām.tvā.iti.sūktam / śśs_5.9.19: bṛhad.vadema.vidathe.suvīrā.iti.vīra.kāmāyai.vīram.dhyāyāt / śśs_5.9.20: kā.rādhad.iti.nava / śśs_5.9.21: ā.no.viśvābhir.ūtibhir.iti.tisraḥ / śśs_5.9.22: prātar.yāvāṇā.iti.pūrva.ahṇe.sūktam / śśs_5.9.23: ā.bhāti.ity.apara.ahṇe / śśs_5.9.24: sarvam.īḷe.dyāvīyam.utsṛjya.vācam / śśs_5.9.25: uttamām.pariśiṣya.rucito.gharma.ity.ukte.arūrucad.ity.abhiṣṭutya / śśs_5.9.26: uttamayā.paridhāya / śśs_5.9.27: upaspṛśya.utthāya.avakāśānām.anuvākena.mahā.vīram.upasthāya.upaspṛśya.upaviśati / śśs_5.10.1: upa.hvaya.iti.gavy.āhūyamānāyām / śśs_5.10.2: him.kṛṇvati.ity.āyatyām / śśs_5.10.3: abhi.tvā.deva.savitar.ity.abhidhīyamānāyām / śśs_5.10.4: samī.vatsam.sam.vatsa.iva.ity.upasṛjyamānāyām / śśs_5.10.5: yas.te.stana.iti.stanam.vatse.abhipadyamāne / śśs_5.10.6: gaur.amīmed.ity.unnīyamāne / śśs_5.10.7: namasā.id.upa.sīdata.saṃjānānā.ity.upasīdati / śśs_5.10.8: dohena.gām.duhanti.saptā.daśabhir.ātmanvat.|.samiddho.agnir.aśvinā.tapto.vām.gharma.ā.gatam.|.duhyante.gāvo.vṛṣaṇa.iha.dhenavo.dasrā.madanti.kāravaḥ.|.tad.u.prayakṣatamam.iti.duhyamānāyām / śśs_5.10.9: adhukṣad.uttiṣṭha.brahmaṇaspata.ity.uttiṣṭhati / śśs_5.10.10: upa.drava.payasā.go.dhugo.(.godhugo.).ṣu.mā.gharma.siñca.paya.usriyāyāḥ.|.vi.nākam.akhyat.savitā.damūnā.anu.dyāvā.pṛthivī.supraṇīte.|.ity.āhriyamāṇayoḥ.payasoḥ / śśs_5.10.11: ā.sute.siñcata.śriyam.ā.nūnam.aśvinor.ṛṣir.ity.āsicyamānayoḥ / śśs_5.10.12: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ity.udyamyamāne / śśs_5.10.13: karma.viparyāse.yathā.karma / śśs_5.10.14: praitu.brahmaṇaspatir.iti.pravrajatsu / śśs_5.10.15: nāke.suparṇam.ity.anusamyan / śśs_5.10.16: hotṛ.ṣadana.upaviśya / śśs_5.10.17: gharmasya.yaja.ity.uktaḥ / śśs_5.10.18: ubhā.pibatam.|.tapto.vām.gharmo.nakṣati.sva.hotā.pra.vām.adhvaryuś.carati.prayasvān.|.madhor.dugdhasya.aśvinā.tanāyā.vītam.pātma.payasa.usriyāyāḥ.|.iti.samastābhyām.vaṣaṭ.kṛtya / śśs_5.10.16: gharmasya.agne.vīhi.ity.anuvaṣaṭ.karoti.iti.pūrva.ahṇe / śśs_5.10.20: atha.apara.ahṇe / śśs_5.10.21: asya.pibatam.|.yad.usriyāsv.āhutam.ghṛtam.payo.ayam.su.vām.aśvinā.bhāga.ā.gatam.|.mādhvī.dhartārā.vidathasya.satpatī.taptam.gharmam.pibatam.rocane.divaḥ.|.iti.samastābhyām.vaṣaṭ.kṛtya / śśs_5.10.22: tathaiva.anuvaṣaṭ.kṛtya / śśs_5.10.23: svāhā.kṛtaḥ.śucir.deveṣu.gharmo.yo.aśvinoś.camaso.deva.pānaḥ.|.tam.īm.viśve.amṛtāso.juṣāṇā.gandharvasya.pratyāsrnā.rihanti.|.ity.abhiṣṭutya / śśs_5.10.24: sakhe.sakhāyam.ity.āyati / śśs_5.10.25: gardharva.itthā.iti.sādyamāne / śśs_5.10.26: tam.ghem.itthā.iti.prāgāthikām.āvartsyati / śśs_5.10.27: havir.haviṣma.iti.purā.homāt / śśs_5.10.28: prāṇa.bhakṣo.hotuḥ / śśs_5.10.29: pratyakṣo.yajamānasya / śśs_5.10.30: dadhi.gharme.ca / śśs_5.10.31: hutam.havir.mahdu.havir.indratame.agnāv.aśyāma.te.deva.gharma.madhumato.vājavataḥ.pitumata.iti.bhakṣa.mantraḥ / śśs_5.10.32: saṃsādyamāneṣu.mahā.vīra.pātreṣu.|.ā.yasmin.sapta.vāsavā.rohanti.pūrvyā.ruhaḥ.|.ṛṣir.hi.dīrgha.śruttama.indrasya.ghoarmo.atithiḥ.|.ity.abhiṣṭutya / śśs_5.10.33: sūyavasād.iti.paridhāya / śśs_5.10.34: upaspṛśya.utsṛjyate / śśs_5.10.35: sutye.vā.ahany.āgnīdhrīye.pravargyaḥ.stute.bahiṣ.pavamāne.mādhyandine.ca / śśs_5.10.36: prastare.nihnutya.upasadā.caranti.sapravargye.pravargyam.saṃsthāpya / śśs_5.11.1: upasadyāya.it.pūrva.ahṇe.tisraḥ.sāmidhenīr.anavānam.eka.ekām.sapraṇavām.tris.trir.āha / śśs_5.11.2: imām.me.agne.samidham.iti.tisro.apara.ahṇe / śśs_5.11.3: tṛtīyena.pūrvasyā.vacanena.uttarām.saṃdhāya.avasyati / śśs_5.11.4: agnim.āvaha.somam.āvaha.viṣṇum.āvaha.iti.praṇavena.saṃdhāya / śśs_5.11.5: srug.ādāpanena.srucāv.ādāpya / śśs_5.11.6: upāṃśu.yajati / śśs_5.11.7: agnir.vṛtrāṇi.ya.ugra.iva.|.tvam.soma.kratubhir.aṣāḷham.yutsu.|.yaḥ.pūrvyāya.tam.u.stotāraḥ / śśs_5.11.8: yāvad.ādiṣṭam.kuryāt / śśs_5.11.9: viparyāso.apara.ahṇe.yājyā.puronuvākyānām / śśs_5.11.10: imām.me.agne.samidham.iti.dvitīye.ahani.pūrva.ahṇe.tisraḥ.sāmidhenīḥ / śśs_5.11.11: upasadyāya.ity.apara.ahṇe / śśs_5.11.12: yathā.prathame.tathā.tṛtīye / śśs_5.11.13: sva.kālās.tu.vivardheran / śśs_5.11.14: ahar.ahar.vā.viparyāsaḥ / śśs_5.11.15: upavasathe.prātar.ubhe.caraṇe.saṃsthāpya / śśs_5.12.1: agni.praṇayanam.apravargye / śśs_5.12.2: mahā.vīra.pātra.udvāsanam.sapravargye / śśs_5.12.3: tatra.prastotā.sāma.gāyati / śśs_5.12.4: tatra.hotur.nidhana.upāyaḥ / śśs_5.12.5: vyākhyātam.agni.praṇayanam / śśs_5.13.1: havir.dhāna.pravartanāya.amantritaḥ / śśs_5.13.2: dakṣiṇasya.havir.dhānasya.uttaram.vartma.uttarasya.ca.dakṣiṇam.antareṇa.tiṣṭhan.havir.dhānābhyām.pravartyamānābhyām.ity.uktaḥ / śśs_5.13.3: apeto.janyam.bhayam.anya.janyam.ca.vṛtrahan.|.apa.cakrā.avṛtsata.|.iti.dakṣiṇena.prapadena.pratyañcam.logma.apāsya / śśs_5.13.4: pretām.yajñasya.iti.tiṣṭhann.anūcya / śśs_5.13.5: dyāvā.naḥ.pṛthivī.imam.tayor.id.ghṛtavad.yame.iva.iti.dakṣiṇasya.uttaram.vartma.upaniśrito.anusamyan / śśs_5.13.6: adhi.dvayor.iti.chadiṣyā.dhīyamāne / śśs_5.13.7: viśvā.rūpāṇi.pratīti.pariśrīyamāṇayoḥ / śśs_5.13.8: ā.vām.upastham.iti.nabhyasthayoḥ / śśs_5.13.9: karma.viparyāse.yathā.karma / śśs_5.13.10: pari.tvā.girvaṇa.iti.paridhāya / śśs_5.13.11: yatra.tiṣṭhan.prathamām.anvavocat.tat.sthitvā.utsṛjyate / śśs_5.14.1: miteṣu.yajña.agāreṣv.agnīṣomau.praṇayanti / śśs_5.14.2: tat.prabhṛtyā.anubandhyāyāḥ.saṃsthānād.antareṇa.cātvāla.utkarau.tīrtham / śśs_5.14.3: tena.prapadya / śśs_5.14.4: uttareṇa.āgnīdhrīyam.dhiṣṇyam.sadaś.ca.gatvā / śśs_5.14.5: uttareṇa.adhvaryū.yajña.pātrāṇi.ca.pūrvayā.dvārā.śālām.prapadya / śśs_5.14.6: śālā.mukhīyasya.paścād.upaviśya / śśs_5.14.7: agnīṣomābhyām.praṇīyamānābhyām.ity.uktaḥ / śśs_5.14.8: sāvīr.hi.deva.prathamāya.pitre.varṣmāṇam.asmai.varimāṇam.asmai.|.atha.asmabhyam.savitaḥ.sarva.tātā.dive.diva.ā.suvā.bhūri.paśvaḥ.|.ity.āsīno.anūcya / śśs_5.14.9: uttiṣṭha.brahmaṇaspate / śśs_5.14.10: praitu.brahmaṇaspatiḥ / śśs_5.14.14: hotā.deva.upa.tvā.agna.iti.tṛcau / śśs_5.14.14: bhūtānām.garbham.ādadha.iti.garbha.kāmāyai.garbham.dhyāyād.uttareṇa.sado.anusamyan / śśs_5.14.14: āgnīdhrīye.agnim.nidadhati / śśs_5.14.14: agne.juṣasva.ity.āhutau.hūyamānāyām / śśs_5.14.15: uttareṇa.agnim.somo.jigāti.iti.tisro.anusamyan / śśs_5.14.16: upa.priyam.ity.āhavanīye.huyamānāyām / śśs_5.14.17: tam.asya.rājā.iti.prapādyamāne / śśs_5.14.18: antaś.ca.prāg.ā.ity.anuprapadya / śśs_5.14.19: dakṣiṇe.havir.dhāne.rājani.sanna.uttarato.dakṣiṇā.tiṣṭhan.śyeno.na.yonim.gaṇānām.tvā.astabhnād.dyām / śśs_5.14.20: evā.vandasva.iti.paridhāya / śśs_5.14.21: savya.āvṛdd.havir.dhānayoḥ.pūrvasyām.dvāry.upaviśati / śśs_5.14.22: aparayā.dvārā.prapādyamāne.anusameti.hotā / śśs_5.14.23: samānam.anuvacanam / śśs_5.14.24: dakṣiṇa.āvṛd.aparayā.dvārā.niṣkramya.savya.āvṛd.utttareṇa.havir.dhāne.gatvā.tatra.eva.upaviśati / śśs_5.15.1: agnīṣomīyeṇa.upavasathe.paśunā.yajate / śśs_5.15.2: yūpāya.ājyam.ānāya.ity.ukto.añjanti.tvām.ity.anvāha / śśs_5.15.3: ucchrīyamāṇāya.ity.ukta.ucchrayasva.vanaspate.samiddhasya.śrayamāṇaḥ.purastāj.jāto.jāyata.ūrdhva.ū.ṣu.ṇa.ūrdhvo.naḥ / śśs_5.15.4: parivīyamāṇāya.ity.ukto.yuvā.suvāsā.iti.paridhāya.tiṣṭhann.anvāha.agni.manthanīyāḥ / śśs_5.15.5: yajñena.yajñam.iti.paridhāya.sāmidhenīr.anvāha / śśs_5.15.6: paśu.devatām.āvāhya.anantaram.vanaspatim / śśs_5.15.7: adhvaryū.sammṛśya.tiṣṭhati / śśs_5.15.8: mitrā.varuṇayos.tvā.praśāstoḥ.praśiṣā.prayacchāmi.yajñasya.ariṣṭyā.iti.yajamāno.maitrāvaruṇāya.daṇḍam.prayacchati / śśs_5.15.9: tena.eva.mantreṇa.yathā.artham.pratigṛhya.dakṣiṇena.hotāram.dakṣiṇa.āvṛt.pūrvaḥ.pratipadyate / śśs_5.15.10: uttareṇa.havir.dhāne.dakṣiṇena.āgnīdhrīyam.dhiṣṇyam.gatvā.pūrvayā.dvārā.sadaḥ.prapadya.svasya.dhiṣṇyasya.paścād.upaviśya.ekādaśa.prayājān.yajati / śśs_5.16.1: praiṣā.maitrāvaruṇasya / śśs_5.16.2: sapraiṣe.ca.puronuvākhyāḥ / śśs_5.16.3: tathā.anuvacananai / śśs_5.16.4: prahāṇas.tiṣṭhan.daṇḍe.parākramya.samidhaḥ.preṣya.ity.ukto.hotā.yakṣad.agnim.samidhā.iti.preṣyati / śśs_5.16.5: āpriyaḥ.prayāja.yājyā.yad.ārṣeyo.yajamānaḥ / śśs_5.16.6: samiddho.adya.manuṣa.iti.vā.sarveṣām / śśs_5.16.7: svā.tu.nārāśaṃsī.tat.prayājasya / śśs_5.16.8: daśabhiś.caritvā.pary.agnaya.ity.ukto.agnir.hotā.no.adhvara.iti.tisro.anvāha / śśs_5.16.9: upapreṣya.hotar.ity.ukto.ajaid.agnir.ity.upapraiṣam.āha / śśs_5.16.10: ukta.upapraiṣe.adhrigum.hotā / śśs_5.17.1: daivyāḥ.śamitāra.uta.ca.manuṣyā.ārabhadhvam.upanayata.medhyā.dura.āśāsānā.medha.patibhyām.medham / śśs_5.17.2: pra.asmā.agnim.bharata.stṛṇīta.barhir.anv.enam.mātā.manyatām.anu.pitā.anu.bhrātā.sagarbhyo.anu.sakhā.sayūthyaḥ / śśs_5.17.3: udīcīnān.asya.pado.nidhattāt.sūryam.cakṣur.gamayatād.vātam.prāṇam.anvavasṛjatād.antarikṣam.asum.diśaḥ.śrotram.pṛthivīm.śarīram / śśs_5.17.4: ekadhā.asya.tvacam.ācchyatāt.purā.nābhyā.apiśaso.vapām.utkhidatād.antarā.iva.uṣmāṇam.vārayadhvāt / śśs_5.17.5: śyenam.asya.vakṣaḥ.kṛṇutāt.praśasā.bāhū.śalā.doṣaṇī.kaśyapā.iva.aṃsācchidre.śroṇī.kavaṣā.ūrū.sreka.parṇāṣṭhīvantā / śśs_5.17.6: ṣaḍviṃśatir.asya.vaṅkrayas.tā.anuṣṭhya.uccyāvayatād.gātram.gātram.asya.anūnam.kṛṇutāt / śśs_5.17.7: ūvadhya.goham.pārthivam.khanatāt / śśs_5.17.8: asnā.rakṣaḥ.saṃsṛjatāt / śśs_5.17.9: vaniṣṭum.asya.mā.rāvṣṭa.urūkam.manyamānā.na.id.vas.toke.tanaye.ravitā.ravat.śamitāra.ity.adhrigau.navama.ucchvāsaḥ / śśs_5.17.10: adhrigo.śamīdhvam.suśami.śamīdhvam.śamīdhvam.aghrigo.iti.triḥ.paridhāya.upāṃśu.japayt.ubhāv.apāpaś.ca.iti / śśs_5.17.11: na.paśum.saṃjñapyamānam.īkṣeta / śśs_5.17.12: pṛṣad.ājya.avekṣaṇam.prāyaś.cittam / śśs_5.17.13: ṛcam.vā.vaiṣṇavīm.japet / śśs_5.18.1: stokebhya.ity.ukto.juṣasva.saprathastamam.imam.no.yajñam.iti.ca.sūktam.anvāha / śśs_5.18.2: svāhā.kṛtibhya.ity.ukto.hotā.yakṣad.agnim.svāhā.ājyasya.iti.preṣyati / śśs_5.18.3: āprīṇām.uttamā.yājyā / śśs_5.18.4: antareṇa.uttamam.prayājam.vapām.ca.vāg.yamanam / śśs_5.18.5: na.ājya.bhāgau.yajati / śśs_5.18.6: vṛdhanvantau.vā / śśs_5.18.7: darśapaurṇamāsikā.nigamās.teṣu.nigacchataḥ / śśs_5.18.8: na.praiṣeṣu / śśs_5.18.9: agnīṣomāv.imam.iti.vapāyāḥ.puronuvākyā / śśs_5.18.10: hotā.yakṣad.agnīṣomāv.iti.praiṣaḥ / śśs_5.18.11: yuvam.etāni.iti.yājyā / śśs_5.18.12: yathā.prapannam.upaniṣkramya.idam.āpa.iti.tṛcena.cātvāla.upaspṛśya.utsṛjyete / śśs_5.19.1: paśu.puroḷāśāya.āmantritāv.āgnīdhrīyam.uttareṇa.hotuś.ca.gatvā.yathā.dhiṣṇyam.upaviśataḥ / śśs_5.19.2: paśv.arthāni.vibhavād.artham.sādhayanti / śśs_5.19.3: puroḷaśaḥ.sviṣṭakṛt.samavāye.api / śśs_5.19.4: atulyānām.anūhena / śśs_5.19.5: na.nigamāḥ.santi.paśu.tantre.codyamānānām / śśs_5.19.6: agnīṣomā.yo.adya.iti.puroḷāśasya.puronuvākyā / śśs_5.19.7: hotā.yakṣad.agnīṣomāv.it.praiṣaḥ / śśs_5.19.8: agnīṣomā.piptṛtam.iti.yājyā / śśs_5.19.9: iḷām.agna.iti.sviṣṭakṛtaḥ.puronuvākyā / śśs_5.19.10: hotā.yakṣad.agnim.puroḷāśasya.iti.praiṣaḥ / śśs_5.19.11: agnim.sudītim.iti.yājyā / śśs_5.19.12: iḷām.upahūya.paśunā.caranti / śśs_5.19.13: manotāyai.haviṣa.ity.uktas.tvam.hy.agne.prathamo.manotā.iti.manotā.sūktam.anvāha / śśs_5.19.14: agnīṣomā.ya.āhutam.iti.paśoḥ.puronuvākyā / śśs_5.19.15: hotā.yakṣad.agnīṣomāv.iti.praiṣaḥ / śśs_5.19.16: agnīṣomā.haviṣa.ity.ardharce.yājyāyā.viramatyā.vasā.homāt / śśs_5.19.17: hute.vaṣaṭ.karoti / śśs_5.19.18: devebhyo.vanaspata.iti.vanaspateḥ.puronuvākyā / śśs_5.19.19: hotā.yakṣad.vanaspatim.iti.praiṣaḥ / śśs_5.19.20: vanaspate.raśanayā.iti.yājyā / śśs_5.19.21: piprīhi.devān.iti.sviṣṭakṛtaḥ.puronuvākyā / śśs_5.19.22: hotā.yakṣad.agnim.sviṣṭakṛtam.iti.praiṣaḥ / śśs_5.19.23: anigadā.yājyā / śśs_5.19.24: iḷām.upahūya.ekādaśa.anuyājān.yajati / śśs_5.20.1: devam.barhiḥ.sudevam.devair.ity.anavānam.preṣyati / śśs_5.20.2: yathā.cāturmāsyeṣu.tathā.yajati / śśs_5.20.3: aṣṭama.navamāv.antareṇa.āgantū / śśs_5.20.4: devo.vanaspatir.vasuvane.vasu.dheyasya.vetu.|.devam.barhir.vāritīnām.vasuvane.vasu.dheyasya.vetu / śśs_5.20.5: sūktā.preṣya.ity.ukto.agnim.adya.hotāram.iti.sūkta.vāka.praiṣam.āha / śśs_5.20.6: saumikam.savanīye / śśs_5.20.7: śamyor.ukte.yathā.prapannam.upaniṣkramya.utsṛjyate.maitrāvaruṇaḥ / śśs_5.20.8: śālām.hotā.gatvā.patnī.samyāja.antam.naktam.saṃsthāpayati.saṃsthāpayati / śśs_6.1.1: vyākhyāto.agnīṣomīyaḥ.prakṛtiḥ.paśūnām / śśs_6.1.2: ārṣam.āmnānam.mantrāṇām.prakṛtau / śśs_6.1.3: yathā.artham.uttarasyām.tatāv.artha.vikārasya.utpatti.rūpeṇa.anabhidhānāt.śabda.vikāram.ūham.bruvate / śśs_6.1.4: ṛkṣu.vikāro.na.vidyate / śśs_6.1.5a: yajamānābhyām.yajamānebhyaḥ.|.medha.pataye.medhapatibhyaḥ.|.medhau.medhān.|.ādad.ādan.|.ghastu.ghasantu.|.aghasad.aghasan.|.aghad.akṣann.iti.vā / śśs_6.1.5b: rabhīyāṃsāv.iva.rabhīyasa.iva.|.agrabhīd.agrabhīṣuḥ.|.avīvṛdhata.avīvṛdhanta.|.aśyāsuḥ.|.ṛdhyāsuḥ.|.acīkametām.acīkamanta.|.ity.artha.bhedāt.śabda.vikāraḥ / śśs_6.1.6: barhiś.cakṣuḥ.śrotram.prāṇo.asus.tvan.nābhir.ūṣmā.jñāti.nāmāni.śyenam.śalā.kaśyapā.kavaṣā.sreka.parṇa.ūvadhya.goham.asnā.iti.yathā.samāmnātam / śśs_6.1.7: codanā.saṃdehe.ca / śśs_6.1.8: śeṣa.bhūtāny.apūrvāṇi / śśs_6.1.9: āya.nigadāś.ca / śśs_6.1.10: ekadhā.ekadhā.ṣaḍviṃśatiḥ.ṣaḍviṃśatir.iti.samāsena.vā / śśs_6.1.11: eṣa.saṃkhyā.nyāyaḥ / śśs_6.1.12: eka.devata.dvi.devatayoś.ca.bahuvat / śśs_6.1.13: puṃvan.mithuneṣu.samānyām / śśs_6.1.14: apy.anyatarasyām / śśs_6.1.15: eva.ity.akāreṇa.saṃdhānam.devatā.nāma.dheyasya.svar.āder.dvi.devatyasya / śśs_6.1.16: sakṛd.badhnan.paśu.bhede / śśs_6.1.17: sūpasthāś.ca / śśs_6.1.18: udag.ayanasya.ādy.antayor.aindrāgno.nirūḷha.paśu.bandhaḥ / śśs_6.1.19: sāṃvatsaro.vā / śśs_6.1.20: kāmyā.bahavaḥ / śśs_6.1.21: agni.praṇayana.ādayo.hṛdaya.śūla.antāḥ.paśavo.agnīṣomīya.savanīyau.parihāpya / śśs_6.1.22: āgnāvaiṣṇavī.ca.yakṣyamāṇasya / śśs_6.1.23: nirvacanam.ca.āśiṣam / śśs_6.1.24: anyatra.ca.agnīṣomīyāt.sūkta.vāke.nāma.grahaṇam / śśs_6.1.25: prātar.anuvāka.prabhṛty.ādi.pradiṣṭāni.śastra.anuvacanayoḥ.sūktāni / śśs_6.1.26: ekām.pratīyād.anyatre / śśs_6.2.1: mahā.rātre.prātar.anuvākāya.āmantrito.agreṇa.āgnīdhrīyam.dhiṣṇyam.tiṣṭhan.prapado.japati / śśs_6.2.2: bhūḥ.prapadye.bhuvaḥ.prapadye.svaḥ.prapadye.bhūr.bhuvaḥ.svaḥ.prapadya.om.prapadye.vācam.ṛcam.prapadye.mano.yajuḥ.prapadye.sāma.prāṇam.prapadye.cakṣuḥ.śrotram.prapadye.namo.devebhyo.namo.devatābhyo.namo.mahate.devāya.namo.gandharva.apsarobhyo.namaḥ.sarpa.deva.janebhyo.namo.bhūtāya.namo.bhaviṣyate.namaḥ.pitṛbhyaḥ.pratinamaskārebhyo.vo.api.namaḥ / śśs_6.2.3: diśo.yathā.rūpam.upatiṣṭhate / śśs_6.3.1: asyām.me.prācyām.diśi.sūryaś.ca.candraś.ca.adhipatī.sūryaś.ca.candraś.ca.mā.etasyai.diśaḥ.pātām.sūryam.ca.candram.ca.sa.devatānām.ṛcchatu.yo.no.ato.abhidāsati.iti.prācīm / śśs_6.3.2: asyām.me.dakṣiṇasyām.diśi.yamaś.ca.mṛtyuś.ca.adhipatī.yamaś.ca.mṛtyuś.ca.mā.etasyai.diśaḥ.pātām.yamam.ca.mṛtyum.ca.sa.devatānām.ṛcchatu.yo.no.ato.abhidāsati.iti.dakṣiṇām / śśs_6.3.3: asyām.me.pratīcyām.diśi.mitraś.ca.varuṇaś.ca.adhipatī.mitraś.ca.varuṇaś.ca.ma.etasyai.diśaḥ.pātām.mitram.ca.vruṇam.ca.sa.devatānām.ṛcchatu.yo.noj.ato.abhidāsati.iti.pratīcīm / śśs_6.3.4: asyām.ma.udīcyām.diśi.somaś.ca.rudraś.ca.adhipatī.somaś.ca.rudraś.ca.mā.etasyai.diśaḥ.pātām.somam.ca.rudram.ca.sa.devatānām.ṛcchatu.yo.no.ato.abhidāsati.iti.savya.āvṛd.udīcīm / śśs_6.3.5: asyām.ma.ūrdhvāyām.diśi.bṛhaspatiś.ca.indraś.ca.adhipatī.bṛhaspatiś.ca.indraś.ca.mā.etasyai.diśaḥ.pātām.bṛhaspatim.ca.indram.ca.sa.devatānām.ṛcchatu.yo.no.ato.abhidāsati.iti.prān.ūrdhvām / śśs_6.3.6: asmin.ma.aṅgarikṣe.vāyuś.ca.vṛṣṭiś.ca.adhipatī.vāyuś.ca.vṛṣṭiś.ca.mā.etasyai.diśaḥ.pātām.vāyum.ca.vṛṣṭim.ca.sa.devatānām.ṛcchatu.yo.no.ato.abihdāsati.ity.antarikṣam / śśs_6.3.7: asyām.me.pṛthivyām.agniś.ca.annam.ca.adhipatī.agniś.ca.annam.ca.mā.etasyai.diśaḥ.pātām.agnim.ca.annam.ca.sa.devatānām.ṛcchatu.yo.no.ato.abhidāsati.iti.pṛthivīm / śśs_6.3.8: bṛhad.rathantare.ma.ūrū.vāmadevyam.ātmā.yajñāyajñīyam.pratiṣṭhā.bhūr.aham.bhuvar.aham.svar.aham.aśmā.aham.aśmākhaṇaḥ.sutrāmāṇam.iti.japitvā.dakṣiṇa.āvṛd.āgnīdhrīye.bhūr.bhuvaḥ.svaḥ.svāhā.agnaye.svāhā.uṣase.svāhā.aśvibhyām.svāhā.aśvibhyām.svāhā.sarasvatyai.svāhā.juṣāṇāni.mahāṃsi.savanāny.ājyasya.vyantu.svāhā.iti.sruveṇa.hutvā.savya.āvṛdd.havir.dhānayoḥ.pūrvasyām.dvāry.upaviśati / śśs_6.3.9: devebhyaḥ.prātar.yāvabhya.ity.ukto.him.kṛtya.madhyamayā.vācā.prātar.anuvākam.anvāha / śśs_6.3.10: trīṇi.padāni.samasya.paṅktīnām.avasyed.dvābhyām.praṇuyāt / śśs_6.3.11: āpo.revatīm.anūcya.āgneyam.gāyatram.kratum / śśs_6.4.1a: uparayanto.adhvaram.|.agnim.īḷe.purohitam.|.agnim.dūtam.vṛṇīmahe.|.aśvam.na.tvā.iti.daśa.|.juṣasva.saprathastamam.|.abhi.tvā.gotamā.girā / śśs_6.4.1b: agnir.hotā.purohitaḥ.|.dūtam.vaḥ.|.agne.mṛḷa.|.arcantas.tvā.|.agnim.stomena.|.upasadyāya.|.ime.viprasya.|.samidhā.agnim / śśs_6.4.1c: agnim.hinvantu.|.pra.agnaye.vācam.|.tvam.agne.yajñānām.iti.ṣaḍviṃśatiḥ / śśs_6.4.2: atha.ānuṣṭubham / śśs_6.4.3: te.te.agna.ity.ekā.|.hotā.ajaniṣṭa.|.tvam.hi.kṣaitavad.iti.nava.|.agne.kadā.ta.ānuṣag.iti.pañca / śśs_6.4.4: atha.traiṣṭubham / śśs_6.4.5: sasasya.yad.iti.pañca.|.yo.martyeṣv.iti.trīṇi.|.pra.vo.devam.iti.pañca.sūktāni.|.agne.bṛhann.iti.ca.sapta.|.aganma.mahā / śśs_6.4.6: atha.bārhatam / śśs_6.4.7: enā.vaḥ.|.pra.vo.yahvam.|.agne.vivasvad.iti.dvādaśa.|.sakhāyas.tvā.ity.aṣṭau.|.adarśi.iti.catasraḥ.|.samiddhaś.cid.iti.tisraḥ.|.ayam.agniḥ.suvīryasya / śśs_6.4.8: atha.auṣṇīham / śśs_6.4.9: tvām.agne.manīṣiṇaḥ.|.īḷiṣva.ā.hi.|.puru.tvā / śśs_6.4.10: atha.jāgatam / śśs_6.4.11: vediṣada.it.sapta.|.ehi.pra.hotā.|.yajñena.vardhata.|.janasya.gopāḥ / śśs_6.4.12: atha.pāṅktam / śśs_6.4.13: agnim.tam.manye / śśs_6.5.1: atha.uṣasyam.gāyatram / śśs_6.5.2: kas.ta.uṣa.iti.tisraḥ.|.prati.ṣyā.sūnarī / śśs_6.5.3: atha.ānuṣṭubham / śśs_6.5.4: uṣo.bhadrebhiḥ / śśs_6.5.5: atha.traiṣṭubham / śśs_6.5.6: upo.ruruca.iti.catvāri / śśs_6.5.7: atha.bārhatam / śśs_6.5.8: praty.u.adarśi.|.saha.vāmena / śśs_6.5.9: atha.auṣṇiham / śśs_6.5.10: uṣas.tac.citram.iti.tisraḥ / śśs_6.5.11: atha.jāgatam / śśs_6.5.12: etā.u.tyā.iti.catasraḥ / śśs_6.5.13: atha.pāṅktam / śśs_6.5.14: mahe.naḥ / śśs_6.6.1: atha.āśvinam.gāyatram / śśs_6.6.2: aśvinā.yajvarīr.iṣa.iti.tisraḥ.|.prāatar.yujā.iti.catasraḥ.|.āśvināv.aśvāvatyā.iti.tisraḥ.|.eṣo.uṣāḥ.|.go.madūṣv.iti.dve.|.dūrād.iha.iva.iti.ṣaṭtriṃśat.|.ud.īrāthām.|.ā.me.havam / śśs_6.6.3: atha.ānuṣṭubham / śśs_6.6.4: ā.no.viśvābhir.ūtibhiḥ.|.yad.adya.sthaḥ.parāvatī.iti.sūkte / śśs_6.6.5: atha.traiṣṭubham / śśs_6.6.6a: ā.bhāti.iti.sūkte.|.nāsatyābhyām.iti.trīṇi.|.vasū.rudra.iti.tisraḥ.|.yuvo.rajāṃsi.iti.sūkte / śśs_6.6.6: grāvāṇā.iva.|.dhenuḥ.pratnasya.|.ka.u.śravad.iti.sūkte.|.stuṣe.nara.iti.sūkte.parihāpya.pañcapadām.|.ā.vām.ratho.rodasī.badbadhāna.iti.pañca.sūktāni / śśs_6.6.7: atha.bārhatam / śśs_6.6.8: imā.u.vām.diviṣṭayaḥ.|.ayam.vām.madhumattama.iti.prathamā.tṛtīyā.pañcamī.ca / śśs_6.6.9: atha.auṣṇiham / śśs_6.6.10: yuvor.u.ṣū.ratham.iti.pañca / śśs_6.6.11: atha.jāgatam / śśs_6.6.12: triścin.no.adya.|.īḷe.dyāvīyam.|.ghoṣām.ca.saputrām / śśs_6.6.13: atha.pāṅktam / śśs_6.6.14: prati.priyatamam.iti / śśs_6.6.17: uttamayā.paridhāya.utsṛjya.vācam.|.chando.anantareṇa.vā.pratipat.samārohaṇīyānām.ca.etasya.samāmnāyasya.trīṇi.ṣaṣṭi.śatāni / śśs_6.6.18: ūrdhvam.vā.śatād.yathā.kāmī / śśs_6.6.19: pāṅktāni.na.antariyāt / śśs_6.6.20: purodayād.upāṃśum.hoṣyanti.iti.sa.kālaḥ.paridhānasya / śśs_6.6.21: āntaryāmād.vāg.yamanam / śśs_6.7.1: apa.iṣya.hotar.ity.uktaḥ.pra.devatra.iti.dvādaśīm.parihāpya / śśs_6.7.2: nava.anūcya.ekādaśīm.āhutāv.apsu.hūyamānāyām / śśs_6.7.3: āvṛt.tāsu.daśamīm / śśs_6.7.4: prati.yad.āpa.iti.dṛśyamānāsu / śśs_6.7.5: sam.anyā.iti.samāyatīṣu / śśs_6.7.6: āpo.na.devīr.iti.hotṛ.camase.avanīyamānāsu / śśs_6.7.7: ā.dhenava.ity.āyatīṣu.sarvām.uktvā.praṇavena.avasyati / śśs_6.7.8: adhvaryava.eṣīr.apā.ity.adhvaryum.pṛcchati / śśs_6.7.9: uta.iva.namnamur.iti.pratyāha / śśs_6.7.10a: pratyukto.nigadam.tāsv.adhvaryav.ādhāva.indrāya.somam.ūrjasvantam.mahdumantam.tṛṣṭivanim.vasumate.rudravata.ādityavata.ṛbhumate.vibhumate.vājavate.bṛhaspatimate.viśva.devyāvate / śśs_6.7.10b: yasya.pītvā.mada.indro.vṛtrāṇi.jaṅghanat.|.pra.sa.janyāni.tāriṣaḥ.|.ambaya.ity.adhyardhām.anūcya.|.uotthāya.adhvaryum.anvāvṛtya.uttarām.adhyardhām.anūcya.|.upottamām.ca.sūktasya.|.uttamayā.paridhāya.|.paryāvṛtya.upaviśati / śśs_6.8.1: prāṇam.me.pāhi.prāṇam.me.jinva.svāhā.tvā.subhava.sūryāya.ity.upāṃśum.hūyamānam.anuprāṇiti / śśs_6.8.2: apānam.me.pāhy.apānam.me.jinva.svāhā.tvā.subhava.sūryāya.ity.antaryāmam.anvavāniti / śśs_6.8.4: dakṣiṇaot.brahmā.maitrāvaruṇaś.ca.upaviśya / śśs_6.8.5: brahman.stoṣyāmaḥ.praśāstar.ity.uktau / śśs_6.8.6: āyuṣmatya.ṛco.mā.gāta.tanūpāḥ.sāmna.stuta.devasya.savituḥ.prasava.iti.japitvā / śśs_6.8.6: āyuṣmatya.ṛco.mā.gāta.tanūpāḥ.sāmnaḥ.stuta.devasya.savituḥ.prasava.iti.japitvā / śśs_6.8.7: om.stuta.iti / śśs_6.8.8: prasavaḥ.sarveṣām.stotrāṇām / śśs_6.8.9: asato.mā.sad.gamaya.tamaso.mā.jyotir.gamaya.antān.mā.anantam.gamaya.mṛtyor.mā.amṛtam.gamaya.iti.yajamānaḥ.pavamānān.upasariṣyan / śśs_6.8.10: śyeno..asi.patvā.gāyatra.chandā.anu.tvā.ārabhe.svasti.mā.sampāraya.asya.yajñasya.uṭṭacam.iti.stute.bahiṣ.pavamāne / śśs_6.8.11: suparṇo.asi.patvā.triṣṭup.chandā.iti.mādhyaṃdine / śśs_6.8.12: sakhā.asi.patvā.jagat.chandā.ity.ārbhave / śśs_6.8.13: samāna.udarkaḥ / śśs_6.8.14: upahūtā.devā.asya.somasya.pavamānasya.vicakṣaṇasya.bhakṣa.upa.mām.devā.hvayantām.asya.somasya.pavamānasya.vicakṣaṇasya.bhakṣe.manasā.tvā.bhakṣayāmi.vācā.tvā.bhakṣayāmi.prāṇena.tvā.bhakṣayāmi.cakṣuṣā.tvā.bhakṣayāmi.śrotreṇa.tvā.bhakṣayāmi.iti.stute.bahiṣ.pavamāne.hotā / śśs_6.9.1: āgneyaḥ.savanīyaḥ / śśs_6.9.2: aindrāgno.vā / śśs_6.9.3: aikādaśinā.vā / śśs_6.9.6: eka.yūpeṣv.aikādaśineṣv.āvartate.parivyayaṇīyā.raśanā.pṛthaktvāt.tris.triḥ / śśs_6.9.7: ekādaśe.antareṇa.parivyayaṇīyām.pragātham.ca.yān.vo.nara.iti.ca.sūkta.śeṣam.anvāha / śśs_6.9.8: uttamayā.upaśayam.anumantrayate / śśs_6.9.9: pūrve.dyur.ucchriteṣv.aparivīyamāṇeṣu.pūrvayā.paridadhyāt / śśs_6.9.10: saṃtāna.artho.vā.ardharcena.eva.kāṅkṣet / śśs_6.9.11: samāna.jātīyā.anusamiyāt / śśs_6.9.12: yathā.uttame.tathā.ūhena / śśs_6.9.13: paśu.devatām.āvāhya.vanaspatim.ca.|.indrma.vasumantam.āvaha.indram.rudravantam.āvaha.indram.ādityavantam.ṛbhumantam.vibhumantam.vājavantam.bṛhaspatimantam.viśva.devyāvantam.āvaha.iti.savana.devatāḥ / śśs_6.9.14: na.anyeṣu.nigama.sthāneṣu.nigacchanti / śśs_6.9.15: sūkta.vāke.vā / śśs_6.9.16: adhvaryū.sammṛśya.pravara.ānupūrvyeṇa.pravṛta.āhutī.juhoti / śśs_6.9.17: juṣṭo.vāco.bhūyāsam.juṣṭo.vācaspate.davi.(.daivi.).vāg.yat.te.vāco.madhumattamam.tasmin.no.adya.dhāt.(.dhāḥ.).svāhā.sarasvatyā.iti.pūrvām / śśs_6.9.18: tūṣṇīm.uttarām / śśs_6.10.1: agne.naya.iti.tisro.bhuvo.yajñasya.pra.vaḥ.śukrāya.pra.kārava.ity.āgneyasya / śśs_6.10.2: ā.no.divo.bṛhataḥ.parvatād.ā.sarasvatīm.devayantaḥ.sarasvaty.abhi.naḥ.pāvī.ravī.kanyā.pra.kṣodaṣā.imā.juhvānā.iti.sārasvatasya / śśs_6.10.3: tvam.soma.pra.cikitas.tvam.imā.oṣadhīḥ.somo.dhenum.yā.te.dhāmāni.divya.ṣāḷham.yutsu.yā.te.dhāmāni.havir.eṣā.iti.saumyasya / śśs_6.10.4: pūṣā.imā.āśāḥ.prapathe.pathām.pathas.pathaḥ.śukram.te.yās.te.pūṣan.pūṣā.subandhur.iti.pauṣṇasya / śśs_6.10.5: ā.daivyā.vedhasam.bṛhaspatiḥ.samajayat.sa.hi.śuciḥ.sa.suṣṭubhā.sa.ṛkvatā.sa.ā.no.yonim.iti.bārhaspatyasya / śśs_6.10.6: viśve.adya.maruto.viśva.ūtī.yam.devāso.avatha.viśve.devāḥ.gṛṇuta.ye.ke.ca.jmā.te.hi.yajñeṣu.yajñiyāsa.ūmāḥ.stīrṇe.barhiṣi.iti.vaiśvadevasya / śśs_6.10.7: indram.nara.indro.rāja.indra.kṣatram.urum.na.ā.no.viśvābhir.ūtibhiḥ.sajoṣā.ā.te.śuṣmo.vṛṣabha.ity.aindrasya / śśs_6.10.8: gomad.aśvāvadd.haye.naraḥ.śucī.vo.arā.iva.id.yā.vaḥ.śarma.yūyam.asmān.iti.mārutasya / śśs_6.10.9: ubhā.vāmā.vṛtrahaṇā.tā.yodhiṣṭham.śucim.nu.gīrbhir.vipraḥ.pracarṣaṇibhya.ity.aindrāgnasya / śśs_6.10.10: ā.no.devaḥ.savitā.trāyamāṇa.ā.devo.yātu.savitā.yantrair.vāmam.adya.ye.te.panthā.asmabhyam.tad.diva.iti.sāvitrasya / śśs_6.10.11: astabhnād.dyām.tat.tvā.yāmy.ava.te.heḷa.eva.ā.vandasva.imām.dhiyam.śikṣamāṇasya.ud.uttamam.varuṇa.iti.vāruṇasya / śśs_6.10.12: ity.aikādaśinānām / śśs_6.10.13: ye.ca.evam.devatāḥ.paśavaḥ / śśs_6.11.1: indrā.nu.pūṣaṇa.ity.aindrā.pauṣṇasya / śśs_6.11.2: somā.pūṣaṇā.iti.somā.pauśṇasya / śśs_6.11.3: sam.vām.karmaṇā.ity.aindrā.vaiṣṇavasya / śśs_6.11.4: nāsatyābhyām.ity.āśvinasya / śśs_6.11.5: viṣṇor.nu.kam.iti.vaiṣṇavasya / śśs_6.11.6: rātrī.iti.rātryāḥ / śśs_6.11.7: bhūrim.dve.iti.dyāvā.pṛthivīyasya / śśs_6.11.8: janīyanta.iti.tisraḥ.sa.vāvṛdhe.divyam.suparṇam.|.yasya.vratam.paśavo.yanti.sarve.yasya.vratam.upatiṣṭhanta.āpaḥ.|.yasya.vrate.puṣṭi.patir.niviṣṭas.tam.sarasvantam.avase.huvema.|.iti.sārasvataḥ / śśs_6.11.9: ya.imā.viśvā.bhuvanāni.iti.vaiśva.karmaṇasya.caturthīm.parihāpya / śśs_6.11.10: ā.te.pitar.iti.raudrasya / śśs_6.11.11: aham.rudrebhir.iti.vāg.devatyasya / śśs_6.11.12: tisras.tisraḥ.pūrvāḥ.puronuvākyā.vapāyāḥ.puroḷāśasya.paśos.tisras.tisra.uttarā.yājyāḥ / śśs_6.11.13: na.eke.paśu.puroḷāśam.savanīyasya / śśs_6.11.14: karma.tu.nyāyaḥ / śśs_6.11.15: sāvitra.vāg.devatyai.ca.upāṃśu / śśs_6.11.16: āvartate.paśu.gaṇe.manotā / śśs_6.11.17: parivyayaṇīya.ādi.vapā.antam.prātaḥ.savane.paśu.karma.kṛtvā.niṣkramya.tathaiva.upaspṛśya.cātvale.(.cātvāle.) / śśs_6.12.1: dhiṣṇyān.upasthāya.sadaḥ.prasarpanti / śśs_6.12.2: agreṇa.havir.dhāne.tiṣṭhantas.tam.tam.īkṣamāṇāḥ / śśs_6.12.3: saṃrāḷ.asi.kṛśāno.raudreṇa.anīkena.pāhi.mā.agne.pipṛhi.mā.namas.te.astu.mā.mā.hiṃsīr.ity.āhavanīyam / śśs_6.12.4: raudra.ādir.udarkaḥ / śśs_6.12.5: anudarko.vā / śśs_6.12.6: apijo.asi.duvasvān.iti.mathitvā.anuprahṛtam / śśs_6.12.7: pariṣadyo.asi.pavamāna.ity.āstavam / śśs_6.12.8: pratakvā.asi.nabhasvān.iti.cātvālam / śśs_6.12.9: kavyo.asi.havya.sūdana.iti.śāmitram / śśs_6.12.10: samuhyo.asi.viśva.bharā.ity.utkaram / śśs_6.12.11: dakṣiṇa.āvṛto.vibhūr.asi.pravāhaṇa.ity.āgnīdhram / śśs_6.12.12: prapatsyamānāḥ.sadaś.ca.upary.abhimṛśanti.divas.pṛṣṭham.asi.mā.mā.saṃtāpsīr.iti / śśs_6.12.13: ṛtasya.dvārau.mā.mā.saṃtāptam.iti.dvāryau.sammṛśya.|.uttareṇa.āgnīdhrīyam.dhiṣṇyam.gacchanti.ye.pratyañco.dhiṣṇyān.atikrāmanti / śśs_6.12.14: maliṃluco.asi.sagara.ity.āsādam.acchāvākasya / śśs_6.12.15: bahnir.asi.havya.vāhana.iti.hotur.dhiṣṇyam / śśs_6.12.16: śvātro.asi.pracetā.iti.maitrāvaruṇasya / śśs_6.12.17: tutho.asi.viśva.vedā.iti.brāhmaṇa.ācchaṃsinaḥ / śśs_6.12.18: uśig.asi.kavir.asi.iti.potuḥ / śśs_6.12.19: avasyur.asi.duvasvān.iti.neṣṭuḥ / śśs_6.12.20: aṃhārir.asi.bambhārir.ity.acchāvākasya / śśs_6.12.21: śundhyur.asi.(.śuṃdhyur.).mārjālīya.ity.avekṣya.mārjālīyam / śśs_6.12.22: śuṃdhyur.asy.upasadya.iti.brahma.sadanam / śśs_6.12.23: ṛta.dhāmā.asi.svar.jyotir.ity.audumbarīyam / śśs_6.12.24: samudro.asi.viśva.vyacā.iti.sado.anuvīkṣya / śśs_6.12.25: ajo.asy.eka.pād.iti.śālā.mukhīyam / śśs_6.12.26: ahir.asi.budhnya.iti.prājahitam / śśs_6.12.27: annāa.asy.anna.patir.iti.vrata.śrapaṇam / śśs_6.13.1: agnayaḥ.sagarāḥ.sagarāḥ.stha.sagareṇa.nāmnā.raudreṇa.anīkena.pāta.mā.agnayaḥ.pipṛta.mā.namo.vo.astu.mā.mā.hiṃsiṣṭa.iti.sarvān / śśs_6.13.2: adhvano.adhipatir.asi.svasti.no.adya.asmān.deva.yāne.pathi.stād.ity.ādityam.upasthāya.maitrāvaruṇa.prabhṛtaya.udañco.acchāvākam.parihāpya.pūrvayā.dvārā.sadaḥ.prasarpanti / śśs_6.13.3: viśve.devā.anu.mā.prasarpata.indra.tridhātu.śaraṇam.yata.indra.bhayāmahe.sadasaspatim.adbhutam.iti.japanto.agreṇa.uttareṇa.sarvān.dhiṣṇyān.gacchanti / śśs_6.13.4: dakṣiṇa.dhiṣṇyo.dakṣiṇa.dhiṣṇyaḥ.pūrvo.gatvā.svasya.svasya.dhiṣṇyasya.paścād.upaviśati / śśs_6.13.5: uttareṇa.sado.gatvā.brahmā.aparayā.dvārā.sadas.prapadya.dakṣiṇena.maitrāvaruṇam.gatvā.yathā.āsanam.āste / śśs_6.13.6: na.asaṃsthite.savane.(.asaṃsthine.).aparayā.dvārā.nihsarpanti / śśs_6.13.7: antareṇa.hotur.maitrāvaruṇasya.ca.dhiṣṇyāv.adhiṣṇyānām.(?).visaṃsthita.saṃcaraḥ / śśs_6.13.8: uttareṇa.svam.svam.dhiṣṇyam.dhiṣṇyavatām / śśs_6.13.9: paśca.ardhena.āgnīdhrīyasya.udañcaḥ / śśs_6.13.10: mārjālīyasya.vā.dakṣiṇā / śśs_6.13.11: avyāvartamānāś.ca.pratyāyanti / śśs_6.13.13: āditya.upasthānam.rātri.paryāyeṣv.āśvine.ca.na.vidyate.na.vidyate / śśs_7.1.1: prasṛpya.puroḷāśaiḥ.savanīyaiś.caranti / śśs_7.1.2: dhānāvantam.it.puronuvākyā / śśs_7.1.3: hotā.yakṣad.indrma.harivān.ity.anusavanam.praiṣo.yathā.samāmnātam / śśs_7.1.4: yathā.savanam.vitārayati / śśs_7.1.5: tena.eva.yajaty.uddhṛtya.hotā.ayakṣam.hotar.yajam.ca / śśs_7.1.6: agne.juṣasva.no.havir.iti.sviṣṭakṛtaḥ.puronuvākyā / śśs_7.1.7: hotā.yakṣad.agni.puroḷāśānām.ity.anusavanam.praiṣaiḥ / śśs_7.1.8: havir.agne.vīhi.iti.ca.yājyā / śśs_7.2.1: aindravāyava.maitrāvaruṇāv.āśvinaś.ca.dvi.devatyāḥ / śśs_7.2.2: vāyav.ā.yāhi.darśata.indra.vāyū.ima.ity.aindra.vāyavasya.puronuvākye / śśs_7.2.3: hotā.yakṣad.vāyum.hotā.yakṣad.indra.vāyū.iti.praiṣau / śśs_7.2.4: agram.piba.śatenā.na.iti.yājye / śśs_7.2.5: ayam.vām.mitrāvaruṇā.iti.maitrāvaruṇasya.puronuvākyā / śśs_7.2.6: hotā.yakṣan.mitrā.varuṇā.iti.praiṣaḥ / śśs_7.2.7: gṛṇānā.jamadagninā.iti.yājyā / śśs_7.2.8: prātar.yuja.ity.āśvinasya.puronuvākyā / śśs_7.2.9: hotā.yakṣad.aśvinā.iti.praiṣaḥ / śśs_7.2.10: vāvṛdhānā.iti.yājyā / śśs_7.2.11: anavānam.dvidevatyānām.puronuvākyāḥ.praiṣāṃś.ca.āha / śśs_7.2.12: tathā.yajati / śśs_7.2.13: aindra.vāyavasya.nānā.praṇave.puronuvākye / śśs_7.2.14: yājye.nānā.vaṣaṭ.kāre / śśs_7.2.15: sakṛt.purastāj.japo.ye.yajāmaho.anumantraṇaś.ca / śśs_7.3.1: etu.vasuḥ.purūvasur.ity.aindravāyavam.pratigṛhya.urau.dakṣiṇe.nidhāya.anapidhānam.anavekṣaṇam.ca.dvidevatyānām.ā.śeṣasya.avanayanāt / śśs_7.3.2: etu.vasur.vidad.vasur.iti.maitrāvaruṇam.pratigṛhya.dakṣiṇena.aindravāyavam.hṛtvā.dakṣiṇataḥ.paścān.nidadhāti / śśs_7.3.3: aitu.vasuḥ.samyad.vasur.ity.āśvinam.pratigṛhya.dakṣiṇena.pūrvau.hṛtvā.uttarataḥ.paścān.nidadhāti / śśs_7.3.4: somasya.agne.vīhi.ity.anuvaṣaṭ.kāraḥ.sarvāsu.soma.yājyāsu.dvidevatya.ṛtu.yājān.parhāpya.āditya.graha.sāvitra.grahau.pātnīvatam.ca / śśs_7.3.5: upāṃśu.vā.pātnīvatasya / śśs_7.4.1: unnīyamānebhya.ity.ukta.ā.tvā.vahantu.haraya.ity.unnīyamāna.sūktam / śśs_7.4.2: hotā.yakṣad.indram.prātaḥ.prātaḥ.sāvasya.iti.praiṣaḥ / śśs_7.4.3: idam.te.somyam.madhv.iti.yajati / śśs_7.4.4: nṛ.cakṣasam.tvā.nṛ.cakṣāḥ.pratīkṣa.iti.hotṛ.camasam.pratīkṣya.vayodhasam.tvā.vayodhāḥ.pratigṛhṇāmi.iti.pratigṛhya.uraḥ.saṃsparśayati.dvidevatyāṃś.ca / śśs_7.4.5: punar.unnītānām.hotrakā.yajanti / śśs_7.4.6: mitram.vayam.iti.maitrāvaruṇaḥ / śśs_7.4.7: indra.tvā.vṛṣabham.iti.brāhmaṇa.ācchaṃsī / śśs_7.4.8: maruto.yasya.iti.potā / śśs_7.4.9: agne.patnīr.iti.neṣṭā / śśs_7.4.10: ukṣa.annāya.ity.āgnīdhraḥ / śśs_7.4.11: ayāḷ.agnīd.ity.ukte.ayāḷ.ity.āgnīdhraḥ / śśs_7.4.12: sa.bhadram.akar.yo.naḥ.somam.pāyayiṣyati.iti.hotā / śśs_7.4.13: somam.bhakṣayiṣyanto.yājñikair.nāma.dheyair.asā.upahvayasva.iti.kartāro.anyo.anyasminn.upahavam.icchante / śśs_7.4.14: vaṣaṭ.kartā.prathamo.bhakṣayati / śśs_7.4.15: pratibhakṣitam.dvidevatya.śeṣam.nārāśaṃsavatām.ca.grahāṇām.hotṛ.camase.avanayati.hute.tvā.bhakṣitam.avanayāmy.ūrjasvantam.devebhya.āyuṣmantam.mahyam.iti / śśs_7.4.16: dvir.aindra.vāyava.śeṣasya.avanayanam.tatra.abhyāvartate.mantraḥ / śśs_7.4.17: anavasarjanam.ca.dvidevatyānām.ā.śeṣasya.avanayanāt / śśs_7.5.1: iha.vasuḥ.purūvasur.ity.aindra.vāyavam.adhvaryave.pragṛhya.upahūtau.vāyur.indra.vāyū.saha.prāṇena.saha.varcasā.tayor.aham.upahūtaḥ.saha.prāṇena.saha.varcasā.iti.bhakṣayitvā.pragrahaṇa.mantreṇa.punaḥ.pragṛhya.bhakṣa.mantreṇa.punar.bhakṣayati / śśs_7.5.2: iha.vasur.vidad.vasur.iti.maitrāvaruṇam.pragṛhya / śśs_7.5.3: upahūtau.mitrāvaruṇau.saha.cakṣuṣā.saha.varcasā.tayor.aham.upahūtaḥ.saha.cakṣuṣā.saha.varcasā.iti.bhakṣayitvā / śśs_7.5.4: āśvinam.pradakṣiṇam.śiraḥ.paryāhṛtya.avekṣya.pratiparyāhṛtya.avekṣya / śśs_7.5.5: iha.vasuḥ.samyad.vasur.ity.āśvinam.pragṛhya / śśs_7.5.6: upahūtau.devāv.aśvinau.saha.śrotreṇa.saha.varcasā.tayor.aham.upahūtaḥ.saha.śrotreṇa.saha.varcasā.iti.bhakṣayitvā / śśs_7.5.7: upaspṛśya.iḷām.upahvayate / śśs_7.5.8: upodyacchanti.camasān / śśs_7.5.9: hotṛ.camasam.anvārabhate / śśs_7.5.10: asaṃsparśanam.sarvatra.ājya.lepena.somasya / śśs_7.5.11: upahūya.prasthitā.bhakṣayanti / śśs_7.5.12: tejase.tvā.brahma.varcasāya.bhakṣayāmi.iti.bhakṣa.mantraḥ.prātaḥ.savane / śśs_7.5.13: ojase.tvā.indriyāya.bhakṣayāmi.iti.mādhyaṃdine / śśs_7.5.14: prajāyai.tvā.puṣṭyai.bhakṣayāmi.iti.tṛtīya.savane / śśs_7.5.15: śam.no.bhava.hṛda.ity.uro.abhimarśanī.bhakṣayitvā / śśs_7.5.16: savye.pāṇau.camasān.kṛtvā.dakṣiṇena.āpyāyayanti / śśs_7.5.17: ā.pyāyasva.sametu.tu.ity.āpyāyanī.prātaḥ.savane / śśs_7.5.18: sam.te.payāṃsi.ity.uttarayoḥ / śśs_7.5.19: prasthitān.āpyāyayanti / śśs_7.5.20: ājye.marutvatīye.ca / śśs_7.5.21: ājya.praugayor.nārāśaṃsā.niṣkevalya.marutvatīyayor.vaiśvadeve.ca / śśs_7.5.22: devo.asi.narāśaṃso.yat.te.medhaḥ.svar.jyotis.tasya.ta.ūmaiḥ.pitṛbhir.bhakṣitasya.upahūtasya.upahūto.bhakṣayāmi.iti.bhakṣa.mantraḥ.prātaḥ.savane.nārāśaṃsānām / śśs_7.5.23: ūrvair.iti.mādhyaṃdine.vikāraḥ / śśs_7.5.24: kāvyair.iti.tṛtīya.savane / śśs_7.6.1: acchāvākaḥ.sīda.ity.ukto.agreṇa.sada.uttareṇa.srutim.upaviśya.puroḷāśam.pratigṛhya.acchāvāka.vadasva.ity.ukto.acchā.vo.agnim.avasa.iti.tisro.anvāha / śśs_7.6.2: praṇavān.nigadam / śśs_7.6.3: yajamāna.hotar.adhvaryo.agnīd.brahman.potar.neṣṭar.uta.upavaktar.iṣeṣayadhvam.ūrjor.jayadhvam.ni.vo.jāmayo.jihatām.ny.ajāmayo.ni.sapatnā.yāmani.bādhitāso.jeṣatha.abhītvarīm.(?).jeṣatha.abhītvaryāḥ.śravad.va.indraḥ.śṛṇavad.vo.agniḥ.prasthāya.indra.agnibhyām.somam.vocata.upo.asmān.brāhmaṇān.brāhmaṇā.hvayadhvam.iti / śśs_7.6.4: upahavam.ayam.brāhmaṇa.icchate.acchāvāko.vā.ity.adhvaryur.āha.tam.hotar.upahvayasva.iti / śśs_7.6.5: tam.hotā.upahvayate / śśs_7.6.6: pratyetā.vāmā.sūktāyam.sunvan.yajamāno.agrabhīd.uta.pratiṣṭhotā.upavakta.uta.no.gāva.upahūtā.uta.upahūta.ity.upahvāsyamānaḥ / śśs_7.6.7: uta.no.gāva.upahūtā.ity.āto.anupahvāsyamānaḥ / śśs_7.6.8: anupahūto.acchāvāko.nivartadhvam.iti.sūktasya.yāvat.śaknuyāt.tāvad.anudravet / śśs_7.6.9: hotā.vā.pratikāminam.acchāvākam.pratyupahūya / śśs_7.7.1: unnīyamānāya.ity.uktaḥ.praty.asmai.pipīṣata.ity.acchāvākaḥ.sūtram.anvāha / śśs_7.7.2: prātar.yāvabhir.iti.yajati / śśs_7.7.3: bhakṣitā.āpyāyitam.camasam.adhvaryave.pradāya.dakṣiṇa.āvṛd.aparayā.dvārā.sadaḥ.prapadya.svasya.dhiṣṇyasya.paścād.upaviśya.puroḷāśam.prāśnāti / śśs_7.7.4: pūrvaḥ.prasṛptaś.ced.acchāvākīyām.kuryāt.svena.visaṃsthita.saṃcareṇa.niṣkramya.acchāvākasya.bahiṣ.karma.kṛtvā.sva.karma.kurute / śśs_7.7.5: sve.tu.hotā.dhiṣṇye / śśs_7.7.6: vikalpo.hotrakāṇām.yājyāsu / śśs_7.7.7: prātaḥ.savane.anvāananto.yajanty.ardharcaśo.vā / śśs_7.7.8: atra.vratayanti / śśs_7.7.9: ūrdhvam.ca.upāsanebhyaḥ / śśs_7.8.1: atha.ṛtu.jāyaiś.caranti / śśs_7.8.2: hotā.yakṣad.indrma.hotrād.ity.ṛtu.praiṣair.anavānam.preṣyati / śśs_7.8.3: tathā.yajati / śśs_7.8.4: yena.preṣyati.sā.yājyā.uddhṛtya.hotā.ayakṣam.asau.yajam.ca / śśs_7.8.5: maidhātithyo.vā.indra.somam.piba.ṛtunā.iti / śśs_7.8.6: yo.yaḥ.praiṣa.ante.śrūyate.sa.sa.yajati / śśs_7.8.7: hotar.etad.yaja.ity.adhvaryur.āha / śśs_7.8.8: gṛha.patiś.ca / śśs_7.8.9: tayor.yajati / śśs_7.8.10: yathā.vaṣaṭ.kṛtam.bhakṣayanti / śśs_7.8.11: dvir.antato.hotā / śśs_7.8.12: limped.iva.eva.jighred.atra.dvidevatyeṣu.ca.iti / śśs_7.9.1: ājyam.śaṃsiṣyan.pitā.mātariśvā.acchidrā.pada.uśig.asīyān.utakṣiṣat.somo.nīthavin.nīthāni.neṣad.bṛhaspatir.ukthāmadāni.śaṃsiṣad.iti.japitvā.śoṃsāvo.ity.āhāvaḥ.śastra.ādau.prātaḥ.savane.tena.āhūya.upāṃśu.tūṣṇīm.śaṃsam / śśs_7.9.2: agnir.jyotir.jyotir.agnir.ity.avasāya.indro.jyotir.jyotir.indra.ity.avasāya.sūryo.jyotir.jyotiḥ.sūrya.ity.avasāya.paccho.avasyan.purorucam / śśs_7.9.3: agnir.deva.iddhaḥ.|.agnir.manv.iddhaḥ.|.rathīr.adhvarāṇāmṇ.|.atūrto.hotā.|.tūrṇir.havyavāṭ.|.ā.devo.devān.vakṣat.|.yakṣad.agnir.devo.devān.|.so.adhvarā.karati.jāta.vedo.pra.vo.devāya.ity.ājyam / śśs_7.9.4: tasya.prathamam.ardharcam.paccho.anuvānam / śśs_7.9.5: marutvatīya.vaiśvadevayoś.ca / śśs_7.9.6: sūkta.śeṣam.śastvā.āhūya.uttamayā.paridhāya.uktha.vīryam.japati.bhā.vibhā.uṣāḥ.svar.jyotiḥ.ślokāya.tvā.uktham.avāci.iti / śśs_7.9.7: ukthaśā.ity.adhvaryur.āha.sarvāsu.śastra.yājyāsu / śśs_7.9.8: agna.indraś.ca.iti.yajati / śśs_7.10.1: ājye.saṃsthite.stuvate / śśs_7.10.2: stotravatām.śastrāṇām.eṣā.iti.prāha.uttamāt.pratīhārād.ūrdhvam.āhūya.śaṃsanti / śśs_7.10.3: prauge.antareṇa.mādhucchandasāṃs.tṛcān.ṛco.vyavayanti.tāḥ.puroruca.ity.ācakṣate / śśs_7.10.4: tāsām.purastād.āhāvaḥ / śśs_7.10.5: paridhānīyāyai.ca / śśs_7.10.6: ṣaṭpadā.vaiśvadevī / śśs_7.10.7: tasyām.dvābhyām.dvābhyām.avasāya.dvābhyām.praṇauti / śśs_7.10.8: sārasvatyām.vikalpaḥ.|.śaṃsen.na.vā.|.nityas.tv.āhāvaḥ / śśs_7.10.9: vāyur.agregā.yajñaprīḥ.sākam.gan.manasā.yajñam.|.śivo.niyudbhiḥ.śivābhiḥ.|.iti.sakṛt.śastvā.vāyav.ā.yāhi.darśata.iti.tisṛṇām.triḥ.prathamām / śśs_7.10.10: hiraṇya.vartanī.narā.devā.patī.abhiṣṭaye.|.vāyuś.ca.indraś.ca.sumakhau.|.indra.vāyū.ima.iti.tisraḥ / śśs_7.10.11: kāvyayor.ājāneṣu.kratvā.dakṣasya.duroṇe.|.riśādasā.sadhasya.ā.|.mitram.huva.iti.tisraḥ / śśs_7.10.12: daivyāv.adhvaryū.ā.gatam.rathena.sūrya.tvacā.|.madhvā.yajñam.samañjāthe.|.aśvinā.yajvarīr.iṣa.iti.tisraḥ / śśs_7.10.13: indra.ukthebhir.bhiandiṣṭho.vājānām.ca.vāja.patiḥ.|.harivān.sutānām.sakhā.|.indrā.yāhi.citra.bhāno.iti.tisraḥ / śśs_7.10.14: viśvān.devān.havāmahe.asmin.yajñe.sajoṣasaḥ.|.ta.imam.yajñam.āgaman.devāso.devyo.dhiyā.|.ye.yajñasya.tanū.kṛto.viśva.ā.soma.pītaye.|.omāsaś.carṣaṇīdhṛta.iti.tisraḥ / śśs_7.10.15: vācām.aham.devīm.vācam.asmin.yajñe.supeśasam.|.sarasvatīm.havāmahe.|.pāvakā.naḥ.sarasvatī.iti.tisṛṇām.uttamayā.paridhāya.uktha.vīryam.japati.vācam.me.jinva.|.prāṇam.me.tṛmpa.|.cakṣur.me.pāhi.|.śrotram.me.ava.|.varṇam.me.yaccha.|.tanvam.me.pāhi.|.yaśo.me.dhehi.|.ghoṣāya.tvā.uktham.avāci.iti / śśs_7.10.16: viśvebhiḥ.somyam.madhv.iti.yajati / śśs_7.11.1: tṛcāḥ.stotriya.anurūpāḥ.pragāthān.parihāpya / śśs_7.11.2: ā.no.mitā.varuṇā.no.gantam.iti.stotriya.anurūpau.maitrāvaruṇasya / śśs_7.11.3: pra.vo.mitrāya.ity.uktha.mukham / śśs_7.11.4: pra.mitrayor.iti.navānām.uttamayā.paridhāya.upa.naḥ.sutamā.gatam.iti.yajati / śśs_7.12.1: ā.yāhi.suṣuma.iti.brāhmaṇācchaṃsinaḥ.stotriya.anurūpau / śśs_7.12.2: śeṣaḥ.sūktasya.uktha.mukham.uttame.parihāpya / śśs_7.12.3: indra.tvā.vṛṣabham / śśs_7.12.4: ud.ghed.abhi.iti.tisṛṇām.uttamayā.paridhāya.indra.kratuvidam.iti.yajati / śśs_7.13.1: indra.agnī.ā.gatam.sutam.ity.acchāvākasya.stotriya.anurūpau / śśs_7.13.2: śeṣaḥ.sūktasya.uktha.mukham / śśs_7.13.3: iha.indra.agnī.upa.hvaya.iti.pañca / śśs_7.13.4: iyam.vāmasya.manmana.iti.navānām.uttamayā.paridhāya.indra.agnī.ā.gatam.sutam.iti.yajati / śśs_7.14.1: mitram.vayam.indram.id.gāthina.indra.agna.iti.stotriyā.bṛhat.pṛṣṭhasya / śśs_7.14.2: rāthantaram.acchāvākaḥ.stotriyam.anurūpam.kurute / śśs_7.14.3: anurūpam.uktha.mukham / śśs_7.14.4: catur.āhāvā.hotrakāḥ / śśs_7.14.5: hotā.ca.atirikta.uktheṣu / śśs_7.14.6: stotriya.anurūpābhyām.yac.ca.anantaram.anurūpāt.paridhānīyāyai.ca / śśs_7.14.7: anurūpād.anantaraḥ.pragāthas.tasmād.ūrdhvam.pañcamam.madhyaṃdine / śśs_7.14.8: uktha.mukhāt.sarveṣām.rātrau / śśs_7.14.9: yadā.adhvaryur.āha.praśāstaḥ.prasuhi.ity.om.sarpata.iti.praśāsta.āha / śśs_7.14.10: dakṣiṇa.āvṛto.aparayā.dvārā.nihsarpanty.uttareṇa.udumbarīm.dakṣiṇena.brahmā / śśs_7.14.11: agreṇa.śālām.udañcaḥ / śśs_7.14.12: mādhyaṃdināya.savanāya.yathā.nihsṛptam.prasṛpya.yathā.āsanam.upaviśanti / śśs_7.15.1: ādau.mādhyaṃdinasya.savanasya.rājānam.abhiṣuṇvanti / śśs_7.15.2: grāvastut.pūrvayā.dvārā.havir.dhāne.prapadya.uttarasya.havir.dhānasya.dakṣiṇam.cakram.agreṇa.dakṣiṇā.tiṣṭhan.soma.upanahanena.mukham.pariveṣṭya.grāva.ghoṣam.śrutvā.asampreṣito.abhiṣṭauty.asaṃtanvann.ardharcaśo.anavānam.vā / śśs_7.15.3: abhi.tvā.deva.savitar.yuñjate.mana.uta.yuñjate.dhiya.ā.tū.na.indra.kṣumantam.ā.no.bhara.dakṣiṇena.upa.kramasva.ā.bhara / śśs_7.15.4: ā.pyāyasva.sametu.ta.ity.āpyāyitavatīnām.tisṛṇām.prathamām.abhiṣṭutya.arbudasya.dve / śśs_7.15.5: dvitīyām.abhiṣṭutya.arbudasya.dve / śśs_7.15.6: tṛtīyām.abhiṣṭutya.arbudasya.ekām / śśs_7.15.7: mṛjanti.tvā.daśa.kṣipa.etam.u.tyam.daśa.kṣipa.etam.mṛjanti.marjyam.iti.mṛṣṭavatīr.abhiṣṭutya / śśs_7.15.8: ā.kalaśā.anūṣatā.kalaśeṣu.dhāvati.pari.pra.soma.te.rasa.iti.kalaśavatīr.abhiṣṭutya / śśs_7.15.9: āpyāyitavatī.prabhṛty.evam.vihṛto.dvitīyo.api.savaḥ.|.ṣaṣṭhī.prabhṛtayaḥ.pañca.arbudasya / śśs_7.15.10: evam.vihṛtas.tṛtīyo.api.savaḥ.|.tisro.arbudasya.ekādaśī.prabhṛtayaḥ / śśs_7.15.11: yasmin.save.bṛhat.śabdam.kuryur.bṛhad.vadantī.iti.tatra / śśs_7.15.12: ṣaṣṭhīm.prathame / śśs_7.15.13: vitate.pavitre.pavitram.ta.iti.dve.vi.yat.pavitram.ity.ekā / śśs_7.15.14: prāsya.dhārāḥ.pra.dhārā.asya.pra.te.dhārā.iti.prakṣarantīṣu.dhārāsu / śśs_7.15.15: graheṣu.gṛhyamāṇeṣu.yāḥ.kāmayeta.pāvamānīm / śśs_7.15.16: indrāya.indo.marutvata.iti.tisro.niyacchati / śśs_7.15.17: uttame.grahe.gṛhīte.arbudasya.uttamayā.paridhāya.ādāya.uṣṇīṣam.utsṛjyate / śśs_7.15.18: satra.ahīnānām.tv.antye.ahani / śśs_7.15.19: arbudam.vā.śuddham.abhiṣṭuyāt / śśs_7.16.1: mādhyaṃdine.stute.pavamānena.dadhi.gharmeṇa.caranti.yadi.pravargyavān / śśs_7.16.2: hotar.vadasva.ity.ukta.uttiṣṭhata.ava.paśyata.iti.prathamām.abhiṣṭauti / śśs_7.16.3: śrātam.havir.ity.ukte.dvitīyām.sūktasya / śśs_7.16.4: dadhi.gharmasya.yaja.ity.uktas.tṛtīyayā.yajati / śśs_7.16.5: anavānam.eka.ekām.sapraṇavām.abhiṣṭauti / śśs_7.16.6: tathā.yajati / śśs_7.16.7: dadhi.gharmasya.agne.vīhi.ity.anuvaṣaṭ.kāraḥ / śśs_7.16.8: mayi.tyad.indriyam.bṛhan.mayi.dakṣo.mayi.kratuḥ.|.gharmas.triśug.virocata.ākūtyā.manasā.saha.|.virājā.jyotiṣā.saha.tasya.doham.aśīmahi.|.iti.bhakṣa.mantraḥ / śśs_7.16.9: paśu.puroḷāśena.caritvā.ataḥ.puroḷāśaiḥ.savanīyaiś.caranti / śśs_7.17.1: mādhyandinasya.savanasya.iti.puronuvākyā / śśs_7.17.2: mādhyaṃdine.savana.iti.sviṣṭakṛtaḥ / śśs_7.17.3: asāvi.devam.ity.unnīyamāna.sūktam / śśs_7.17.4: hotā.yakṣad.indram.mādhyaṃdinasya.savanasya.iti.praiṣaḥ / śśs_7.17.5: pibā.somam.abhi.yam.ugra.iti.yajati / śśs_7.17.6: dvitīyā.maitrāvaruṇasya / śśs_7.17.7: tṛtīyā.brāhmaṇācchaṃsinaḥ / śśs_7.17.8: arvān.ehi.iti.potuḥ / śśs_7.17.9: tava.ayam.soma.iti.neṣṭuḥ / śśs_7.17.10: indrāya.somāḥ.pradivo.vidānā.ity.acchāvākasya / śśs_7.17.11: āpūrṇo.asya.ity.āgnīdhrasya / śśs_7.17.12: na.dvidevatya.ṛtu.yājā.uttarayoḥ.savanayoḥ / śśs_7.17.13: na.bahiṣ.karma.acchāvākasya / śśs_7.17.14: samānam.anyat.prātaḥ.savanena / śśs_7.17.15: iḷām.upahūya.prasthitān.bhakṣayitvā / śśs_7.17.16: eṣa.dakṣiṇā.kālaḥ / śśs_7.17.17: dvādaśam.śatam.gavām.dadyāt / śśs_7.17.18: ekaviṃśati.prabhṛti.vā.yathā.upapādam / śśs_7.18.1: agnaye.tvā.mahyam.varuṇo.dadātu.so.amṛtatvam.aśīya.|.āyur.dātra.edhi.mayo.mahyam.patigṛhṇata.iti.hiraṇyam.pratigṛhṇāti / śśs_7.18.2: rudrāya.tvā.mahyam.varuṇo.dadātu.so.amṛtatvam.aśīya.|.gaur.dātra.edhi.mayo.mahyam.patigṛhṇat.iti.gāḥ / śśs_7.18.3: bṛhaspataye.tvā.mahyam.varuṇo.dadātu.so.amṛtatvam.aśīya.|.tvag.dātra.edhi.mayo.mahyam.pratigṛhṇata.iti.vāsaḥ / śśs_7.18.4: yamāya.tvā.mahyam.varuṇo.dadātu.so.amṛtatvam.aśīya.|.hayo.dātra.edhi.mayo.mahyam.pratigṛhṇata.ity.eka.śapham / śśs_7.18.5: prajāpataye.tvā.mahyam.varuṇo.dadātu.so.amṛtatvam.aśīya.|.prāṇo.dātra.edhi.mayo.mahyam.pratigṛhṇata.ity.anyat / śśs_7.18.6: om.iti.vā.sarvam / śśs_7.18.7: ko.adāt.kasmā.adād.ity.anumantrayate.prāṇi / śśs_7.18.8: upaspṛśati.itarat / śśs_7.18.9: asmad.rātā.madhumatīr.devatrā.gacchata.pradātāram.ā.viśata.iti.dattvā.japati / śśs_7.19.1: indrāya.marutvata.ity.uktaḥ / śśs_7.19.2: indra.marutva.iti.puronuvākyā / śśs_7.19.3: hotā.yakṣad.indram.marutvantam.iti.praiṣaḥ / śśs_7.19.4: sajoṣā.indra.sagaṇa.iti.yajati / śśs_7.19.5: tam.bhakṣayitvā.marutvatīyam.śaṃsati / śśs_7.19.6: adhvaryo.śoṃśāvo.ity.āhāvaḥ.śastra.ādau.mādhyaṃdine.savane / śśs_7.19.7: prātaḥ.savaniko.antaḥ.śastram / śśs_7.19.8: ā.tvā.ratham.yathā.ūtaya.iti.prātipadam.tṛcam.śastvā.āhūya / śśs_7.19.9: idma.vaso.sutam.andha.ity.anucaram.tṛcam.śastvā.āhūya / śśs_7.19.10: indra.nedīya.ed.ihi.iti.indra.nihavam.pragātham.śastvā.āhūya / śśs_7.19.11: pra.nūnam.brahmaṇaspatir.iti.brāhmaṇaspatyam.pragātham.śastvā.āhūya / śśs_7.19.12: agnir.netā.ity.ekām.śastvā.āhūya / śśs_7.19.13: tvam.soma.kratubhir.ity.ekām.śastvā.āhūya / śśs_7.19.14: pinvanty.apa.ity.ekām.śastvā.āhūya / śśs_7.19.15: janiṣṭhā.ugra.iti.ṣaṭ.śastvā.āhūya.nividam / śśs_7.19.16: madvān.asmin.prathamaḥ.pratigaraḥ / śśs_7.19.17: ekayā.bhūyasīḥ.śastvā.viṣama.ṛcānām / śśs_7.19.18: madhye.samarcānām / śśs_7.19.19: ekām.śastvā.tṛcānām / śśs_7.19.20: sūkta.vivṛdhāv.antye / śśs_7.19.21: prathame.tv.āhāvaḥ / śśs_7.19.22: uttamāḥ.pariśiṣya.tṛtīya.savane / śśs_7.19.23: viyatam.paccho.nividaḥ.śaṃsati / śśs_7.19.24: uttame.praṇavaḥ.pade / śśs_7.19.25: sūkta.śeṣam.śastvā.āhūya.uttamayā.paridhāya.uktha.vīryam.japitvā.ye.tvāhihatya.iti.yajati / śśs_7.20.1: rathantaram.pṛṣṭham.niṣkevalyasya / śśs_7.20.2: bṛhad.vā / śśs_7.20.3: abhi.tvā.śūra.abhi.tvā.pūrva.pītaya.iti.stotriya.anurūpau.pragāthau.rathantarasya / śśs_7.20.4: tvām.iddhi.havāmahe.tvam.hy.ehi.cerava.iti.bṛhataḥ / śśs_7.20.5: yad.vāvānā.iti.dhāyyā / śśs_7.20.6: pibā.sutasya.rasina.iti.pragātho.rathantarasya / śśs_7.20.7: ubhayam.śṛṇavad.iti.bṛhataḥ / śśs_7.20.8: indrasya.nu.vīryāṇi.iti.rathantara.pṛṣṭhe / śśs_7.20.9: tam.u.ṣṭuhi.iti.bṛhat.pṛṣṭhe / śśs_7.20.10: nitarām.paridhānīyām.śaṃset / śśs_7.20.11: uktha.vīryam.japitvā.pibā.somam.indr.amandatu.tvā.iti.yajati / śśs_7.21.1: ubhaya.sāmni / śśs_7.21.2: rathantara.pṛṣṭhe.yaḥ.sūktāt.pūrvaḥ.pragātas.tam.uddhṛtya.bṛhato.yonim.śaṃsati / śśs_7.21.3: bṛhat.pṛṣṭhe.rathantarasya / śśs_7.21.4: ūrdhvam.sāma.pragāthād.uttarāsu.saṃsthāsu / śśs_7.21.5: etad.yony.anuśaṃsanam.ity.ācakṣate / śśs_7.21.6: bṛhad.rathantarayor.eva.anuśaṃsed.iti.ha.sma.kauṣītakiḥ / śśs_7.21.7: parimita.śasyaḥ.prākṛto.agniṣṭomas.tasmāt.pragātham.uddharati / śśs_7.21.8: stotriyāya.āhāvo.anurūpāya.dhāyyāyai.pragāthāya.sūktāya.nivide.paridhānīyāyai.ca / śśs_7.21.9: aśvo.nivid.varo.varo.vā / śśs_7.22.1: vāmadevyam.maitrāvaruṇasya / śśs_7.22.2: kayā.naś.citraḥ.kayā.tvam.na.ūtyā.iti.stotriya.anurūpau / śśs_7.22.3: kas.tam.indra.iti.sāma.pragāthaḥ / śśs_7.22.4: sadyo.ha.jātaḥ / śśs_7.22.5: evā.tvam.indra.vajrinn.atra / śśs_7.22.22: uśan.nu.ṣu.ṇa.iti.yajati / śśs_7.23.1: naudhasam.brāhmaṇācchaṃsino.rathantara.pṛṣṭhe / śśs_7.23.2: śyaitam.bṛhat.pṛṣṭhe / śśs_7.23.3: tam.vo.dasmam.tat.tvā.yāmi.suvīryam.iti.stotriya.anurūpau.pragāthau.naudhasasya / śśs_7.23.4: abhi.pra.vaḥ.pra.su.śrutam.iti.śyaitasya / śśs_7.23.5: ud.u.tye.madhumattamā.iti.sāma.pragāthaḥ / śśs_7.23.6: indraḥ.pūrbhid.iti.naudhase / śśs_7.23.7: asāvi.somaḥ.puru.hūta.iti.śyaite / śśs_7.23.8: ud.u.brahmāṇi.iti.samānam / śśs_7.23.9: ṛjīṣī.vajrī.iti.yajati / śśs_7.24.1: kāleyam.acchāvākasya / śśs_7.24.2: tarobhir.vas.taraṇir.it.siṣāsati.iti.stotriya.anurūpau.pragāthau / śśs_7.24.3: ud.inv.asya.ricyata.iti.sāma.pragāthaḥ / śśs_7.24.4: bhūya.id.vāvṛdhe / śśs_7.24.5: imām.ū.ṣu / śśs_7.24.6: pibā.vardhasva.iti.yajati / śśs_7.25.1: śastreṣu / śśs_7.25.2: prāyeṇa.ayathā.samāmnātam / śśs_7.25.3: bṛhatī.pūrvā.kakub.vā.sato.bṛhaty.uttarā.tam.pragātaḥ.ity.ācakṣate / śśs_7.25.4: bārhato.bṛhatyām.pūrvasyām / śśs_7.25.5: kākubhaḥ.kakubhi / śśs_7.25.6: bṛhatīm.śastvā.uttamam.pādam.pratyādāya.uttarasyāḥ.prathamena.avasāya.dvitīyena.praṇutya.tam.pratyādāya.tṛtīyena.avasāya.uttamena.praṇauti / śśs_7.25.7: tās.tisro.bhavanti.bṛhatī.pūrva.uttare.kakubhau / śśs_7.25.8: bṛhad.rathantarayoḥ / śśs_7.25.9: hotrakāṇām.ca.yatra.ete.pṛṣṭhe.pragāthasthe / śśs_7.25.10: sarvatra.yajñāyajñīyasya / śśs_7.25.11: indra.nihava.brāhmaṇaspatyānām.ca / śśs_7.25.12: ato.anyatra.bārhatānām / śśs_7.25.13: bṛhatīm.śastvā.uttamam.pādam.dviḥ.pratyādāya.avasāya.ardharcena.uttarasyāḥ.praṇutya.dvitīyam.pādam.dviḥ.pratyādāya.avasāya.uttamena.ardharcena.praṇauti / śśs_7.25.14: tās.tisro.bṛhatyaḥ / śśs_7.25.14: uttamam.kakubhaḥ.pratyādatte / śśs_7.25.15: sato.bṛhatyā.dvitīyam / śśs_7.25.16: tās.tisraḥ.kakubhaḥ / śśs_7.25.17: stotriyatvād.anurūpatvād.vā.|.etam.dharmam.pragāthā.labhante / śśs_7.26.1: indra.nihavo.astotriyaḥ / śśs_7.26.2: brāhmaṇaspatyāś.ca / śśs_7.26.3: dvābhyām.avasāya.dvābhyām.avasāya.ekena.praṇauti.paṅktīnām / śśs_7.26.4: apcchas.triṣṭub.jagatīnām.akṣara.paṅktīnām.dvipadānām.ca / śśs_7.26.5: sapraṇavo.dvitīyaś.ca.caturthaś.ca / śśs_7.26.6: yās.tu.pañca.padās.traiṣṭubhe.prāye.jāgate.vā.yatra.punaḥ.padam.syāt.tau.tatra.samasyen.na.padena.punaḥ.padasya.viprayogo.asti / śśs_7.26.7: uttamāv.apunaḥ.pade / śśs_7.26.8: dvābhyām.avasāya.dvābhyām.avasāya.dvābhyām.praṇauti.ṣaṭ.padānām.punaḥ.padānām / śśs_7.26.9: dvābhyām.avasāya.apunaḥ.padānām.ekena.praṇauti.dvābhyām.avasāya.ekena / śśs_7.26.10: aṣṭa.akṣaras.tu.praṇavanīyaḥ / śśs_7.26.11: ekena.avasāya.sapta.padānām.dvābhyām.praṇauti.dvābhyām.avasāya.dvābhyām / śśs_7.26.12: prathameṣu.rātri.paryāyeṣu.gāyatrāṇām.stotriya.anurūpāṇām.prathamān.pādān.abhyasyanti / śśs_7.26.13: madhyamana.madhyameṣu / śśs_7.26.14: uttamān.uttameṣu / śśs_7.26.15: ardharcaśo.vā.prātaḥ.savanam / śśs_7.26.16: stotriya.anurūpāṃś.ca.pragāthān.parihāpya / śśs_7.27.1: tri.padā.gāyatrī / śśs_7.27.2: uṣṇik / śśs_7.27.3: pura.uṣṇik / śśs_7.27.4: kakup / śśs_7.27.5: virāṭ.ca.pūrvā / śśs_7.27.6: catuṣ.pada.uttarā.virāṭ / śśs_7.27.7: bṛhatī / śśs_7.27.8: sato.bṛhatī / śśs_7.27.9: jagatī / śśs_7.27.10: anuṣṭup / śśs_7.27.11: triṣṭup.ca / śśs_7.27.12: pañca.paṅkteḥ / śśs_7.27.13: ṣaṭ.sapta.ity.aticchandasām / śśs_7.27.14: sa.hi.śardho.na.mārutam.ity.aṣṭau / śśs_7.27.15: dvau.dvi.padāyāḥ / śśs_7.27.16: te.aṣṭa.akṣarāḥ.prāyeṇa / śśs_7.27.17: dvādaśa.akṣarā.jagatyāḥ / śśs_7.27.18: tṛtīyā.ca.uṣṇig.bṛhatyoḥ / śśs_7.27.19: sato.bṛhatyāś.ca.prathama.tṛtīyau / śśs_7.27.20: madhyamaḥ.kakubhaḥ / śśs_7.27.21: prathamaḥ.pura.uṣṇihaḥ / śśs_7.27.22: ekādaśa.akṣarās.triṣṭub.virājoḥ / śśs_7.27.27: uttarasyā.daśa.akṣarāḥ / śśs_7.27.27: tām.akṣara.paṅktir.ity.apy.ācakṣate / śśs_7.27.27: pañcabhiḥ.pañca.akṣaraiḥ.pada.paṅktiḥ / śśs_7.27.27: ṣaḷ.apy.aṣṭa.akṣarā.jagatyāḥ / śśs_7.27.27: ekena.dvābhyām.ity.ūnake.nicṛt / śśs_7.27.28: atirikte.bhurik / śśs_7.27.29: sampādya.pāda.bhāgena.āhāryasya.ṛcaḥ.sammitās.tasya.pāda.bhāgena.sampannāḥ / śśs_7.27.30: gāyatry.uṣṇihāv.anuṣṭub.bṛhatyau.paṅktiś.ca.triṣṭub.jagatyāv.ity.ānupūrvyam.chandasām.catur.viṃśaty.akṣara.ādīnām.catur.uttarāṇām.catur.uttarāṇām / śśs_8.1.1: yathā.madhyaṃdināya.evam.ūrdhvam.madhyaṃdināt.prasarpanti / śśs_8.1.2: ādau.tṛtīya.savanasya.āditya.graheṇa.caranti / śśs_8.1.3: ādityebhya.ity.uktaḥ / śśs_8.1.4: ādityānām.avasā.iti.puronuvākyā / śśs_8.1.5: hotā.yakṣad.ādityān.iti.praiṣaḥ / śśs_8.1.6: ādityāso.aditir.iti.yajati / śśs_8.1.7: na.āhutim.anvīkṣate.na.bhakṣayati / śśs_8.1.8: sāvitra.grahe.ca / śśs_8.1.9: ārbhavena.stute.pavamānena.manotād.iḷā.antam.pauś.karma.kṛtvā.ataḥ.puroḷāśaiḥ.savanīyaiś.caranti / śśs_8.2.1: tṛtīye.dhānāḥ.savana.iti.puronuvākyā / śśs_8.2.2: agne.tṛtīye.savana.iti.sviṣṭakṛtaḥ / śśs_8.2.3: iha.upa.yata.ity.unnīyamāna.sūktam / śśs_8.2.4: hotā.yakṣad.indram.tṛtīyasya.savanasya.iti.praiṣaḥ / śśs_8.2.5: indra.ṛbhubhir.vājavadbhir.iti.yajati / śśs_8.2.6: indrā.varuṇā.sutapāv.iti.maitrā.varuṇaḥ / śśs_8.2.7: indraś.ca.somam.iti.brāhmaṇācchaṃsī / śśs_8.2.8: ā.vo.vahantv.iti.potā / śśs_8.2.9: amā.iva.na.iti.neṣṭā / śśs_8.2.10: indrā.viṣṇū.pibatam.ity.acchāvākaḥ / śśs_8.2.11: imam.stomam.ity.āgnīdhraḥ / śśs_8.2.12: samānam.anyat.prātaḥ.savanena / śśs_8.2.13: iḷām.upahūya.prasthitān.bhakṣayitvā.puroḷāśasya.parivāpa.miśrasya.nārāśaṃsānām.sannānām.yathā.camasam.dakṣiṇatas.trīṃs.trīn.piṇḍān.upāsyanty.atra.pitaro.mādayadhvam.yathā.bhāgam.pitara.āvṛṣāyadhvam.iti.pṇḍe.piṇḍe / śśs_8.3.1: devāya.savitra.ity.uktaḥ / śśs_8.3.2: abhūd.deva.iti.puronuvākyā / śśs_8.3.3: hotā.yakṣad.devam.savitāram.iti.praiṣaḥ / śśs_8.3.4: damūnā.devaḥ.savitā.vareṇyo.dadhad.ratnam.dakṣa.pitṛbhya.āyuni.|.pibāt.somam.amadann.enam.iṣṭayaḥ.parijmā.cid.ramate.asya.dharmaṇi.|.iti.yajati / śśs_8.3.5: adhvaryo.śośoṃsāvo.ity.āhāvaḥ.śastra.ādau.tṛtīya.savane.sa.ukthe / śśs_8.3.6: prātaḥ.savaniko.antaḥ.śastram / śśs_8.3.7: ṣoḷaśi.prabhṛtau.ca / śśs_8.3.8: tat.savitur.vṛṇīmahe.adyā.no.deva.savitar.iti.tṛcau.pratipad.anucarau.vaiśvadevasya / śśs_8.3.9: abhūd.deva.iti.sāvitram / śśs_8.3.10: ekayā.ca.daśabhiś.ca.svabhūte.dvābhyām.iṣṭaye.viṃśatī.ca.|.tisṛbhiś.ca.vahase.triṃśatā.ca.niyudbhir.vāyav.iha.tā.muñcaḥ / śśs_8.3.11: pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdha.iti.dyāvā.pṛthivīyam / śśs_8.3.12: madvān.asmin.pratigaraḥ / śśs_8.3.13: surūpakṛtnum.ity.ekā / śśs_8.3.14: takṣan.ratham.ity.ārbhavam / śśs_8.3.15: ayam.veno.yebhyo.mātā.evā.pitra.ity.eka.pātinyaḥ / śśs_8.3.16: ā.no.bhadrā.iti.vaiśvadevasya.uttame.śiṣṭvā.nividam / śśs_8.3.17: paridhānīyā.uttamā / śśs_8.3.18: paccho.dvir.ardharcaśas.tṛtīyam / śśs_8.3.19: uktha.vīryam.japitvā.viśve.devāḥ.śṛṇuta.imam.iti.yajati / śśs_8.4.1: ghṛtasya.yaja.ity.ukto.ghṛtam.mimikṣa.ity.upāṃśu.yajati / śśs_8.4.2: saumyasya.yaja.ity.uktas.tvam.soma.pitṛbhir.iti.yajati / śśs_8.4.3: ghṛtasya.yaja.ity.ukta.|.uru.viṣṇo.vi.kramasva.uru.kṣayāya.nas.kṛdhi.|.ghṛta.ghṛta.yone.piba.pra.pra.yajña.patim.tira.|.ity.upāṃśu.yajati / śśs_8.4.4: vikalpaḥ.parījyāyām / śśs_8.4.5: saumyam.hotā.avekṣya.aṅgulibhyām.sarpir.upaspṛśati / śśs_8.4.6: cakṣuṣpā.asi.cakṣur.me.pāhi.iti.cakṣuṣī.vimārṣṭi / śśs_8.5.1: agnīt.pātnīvatasya.yaja.ity.ukta.aibhir.agne.saratham.ity.upāṃśu.yajati / śśs_8.5.2: abhakṣayitvā.graham.ādāya.pūrvayā.dvārā.sadaḥ.prapadya / śśs_8.5.3: uttarato.neṣṭāram.upa.upaviśya / śśs_8.5.4: upasthe.vā / śśs_8.5.5: neṣṭar.upahvayasva.ity.uktvā / śśs_8.5.6: bhakṣayitvā.upaspṛśya / śśs_8.5.7: yathā.itam.pratyetya / śśs_8.6.1: yajñāyajñīyam.stotram.āgnimārutasya / śśs_8.6.2: vaiśvānarāya.pṛthu.pājasa.iti.vaiśvānarīyam / śśs_8.6.3: ā.te.pitar.ity.ekā / śśs_8.6.4: pratvakṣasa.iti.mārutam / śśs_8.6.5: yajñā.yajñā.vo.agnaye.devo.vo.draviṇodā.iti.stotriya.anurūpau.pragāthau.yajñāyajñīyasya / śśs_8.6.6: pra.tavyasīm.iti.jātavedasīyam / śśs_8.6.7: āpo.hi.ṣṭhīyās.tisraḥ / śśs_8.6.8: uta.no.ahir.budhnyaḥ.śṛṇotv.ity.ekā / śśs_8.6.9: devānām.patnīr.iti.dve / śśs_8.6.10: rākām.aham.iti.dve / śśs_8.6.11: avidad.dakṣam.ity.akṣara.paṅktayas.tisraḥ / śśs_8.6.12: ud.īratām.it.paitryas.tisraḥ / śśs_8.6.13: imam.yama.mātalī.kavyair.aṅgirobhir.iti.yāmyaḥ / śśs_8.6.14: svāduṣkilīyās.tisraḥ / śśs_8.6.15: madvān.āsu.pratigaraḥ / śśs_8.6.16: yayor.ojasā.viṣṇor.nu.kam.tantum.tanvann.ity.eka.pātinyaḥ / śśs_8.6.17: evā.na.indro.maghavā.iti.paridhāya.uktha.vīryam.japitvā.agne.marudbhiḥ.śubhayadbhir.iti.yajati / śśs_8.7.1: prathamā.nivin.marutvatīyasya / śśs_8.7.2: dvitīyā.niṣkevalyasya / śśs_8.7.3: tṛtīyā.prabhṛtayo.vaiśvadeva.āgnimārutayoḥ / śśs_8.7.4: uttamā.ṣoḷaśinaḥ / śśs_8.7.5: yāvanti.sūktāni.tāvatyo.nividaḥ / śśs_8.7.6: sūktasya.sūktasya.āhāvaḥ.purastāt / śśs_8.7.7: nivido.nividaś.ca / śśs_8.7.8: eka.ekasyāś.ca.eka.pātinyāḥ / śśs_8.7.9: paridhānīyāyai.ca / śśs_8.7.10: vaiśvadeve.pratipad.anucarayoḥ / śśs_8.7.11: āgnimārute.stotriya.anurūpayoḥ / śśs_8.7.12: āpo.hi.ṣṭhīyānām / śśs_8.7.13: devānām.patnīnām / śśs_8.7.14: rākāyāś.ca / śśs_8.7.15: akṣara.paṅktīnām / śśs_8.7.16: paitrīṇām / śśs_8.7.17: yāmīnām / śśs_8.7.18: svāduṣkilīyānām.ca / śśs_8.7.19: viyatam.śastram.vaiśvadevasya / śśs_8.7.20: abhyagram.āgnimārutasya.āpo.hi.ṣṭhīyāḥ.parihāpya / śśs_8.7.21: apsu.somān.sādayitvā.anuyāja.ādi.śamyv.antam.paśu.karma.kṛtvā.hāriyojanena.caranti / śśs_8.8.1: tiṣṭhā.su.kam.iti.puronuvākyā / śśs_8.8.2: dhānāḥ.somānām.indra.it.praiṣaḥ / śśs_8.8.3: yunajmi.ta.iti.yājyā / śśs_8.8.4: dhānāḥ.somānām.agne.vīhi.ity.anuvaṣaṭ.kāraḥ / śśs_8.8.5: somasya.agna.iti.vā / śśs_8.8.6: apṣu.dhūtasya.deva.soma.te.mativido.nṛbhi.(?).ṣṭuta.stotrasya.śasta.ukthasya.iṣṭa.yajuṣo.yo.aśvasanir.gosanir.bhakṣas.tasya.ta.upahūtasya.upahūto.bhakṣayāmi.iti.prāṇa.bhakṣān.bhakṣayitvā.dhānā.vyādadhate / śśs_8.8.7: bhūyiṣṭhā.hotā.lipseta / śśs_8.8.9: yathā.ha.tyad.vasava.iti.dhiṣṇyān.samīkṣya.āgnīdhrīyam.uttareṇa.āhavanīyam.āyanti / śśs_8.8.10: bhūr.bhuvaḥ.svaḥ.svāhā.sa.tvam.no.agne.avamas.tvam.no.agne.varuṇasya.tad.astu.mitrā.varuṇā.ity.āgnīdhrīye.prāyaś.citta.āhutīr.juhvati / śśs_8.8.11: āpura.stā.mā.prajayā.paśubhiḥ.pūrayata.ity.āhavanīyasya.bhasma.ante.dhānā.nyupya.pañca.pañca.śakalān.ādadhate / śśs_8.9.1: ātma.kṛtasya.enaso.avayajanam.asi.manuṣya.kṛtasya.enaso.avayajanam.asi.pitṛ.kṛtasya.enaso.avayajanam.asi.deva.kṛtasya.enaso.avayajanam.asi.yac.ca.aham.eno.vidvāṃś.cakāra.yac.ca.avidvāṃs.tasya.sarvasya.avayajanam.asi.iti / śśs_8.9.2: savya.āvṛta.uttareṇa.āhavanīyam.apsu.somān.yathā.camasam.paścād.upopaviśya.pavitrāṇy.avadhāya.ceṣṭayante.|.sam.āpo.adbhir.agmata.sam.oṣadhayo.rasena.|.sam.revatīr.jagatībhiḥ.pṛcyantām.sma.madhumatīr.madhumatībhiḥ.pṛcyantām.iti / śśs_8.9.3: samupahūtāḥ.sma.iti / śśs_8.9.4: apsu.dhūtasya.deva.soma.te.mativido.yo.aśvasanir.gosanir.bhakṣas.tasya.ta.upahūtasya.upahūto.bhakṣayāmi.iti.prāṇa.bhakṣān.bhakṣayitvā / śśs_8.9.5: acchāyam.vo.yayor.ojasā.iti.prācīr.ninīya.udīcīr.vā / śśs_8.9.6: samudrma.va.ity.abhimantrya / śśs_8.9.7: śam.no.devīyābhiś.catasṛbhir.uro.abhimṛśya / śśs_8.9.8: samānam.prāṇa.sammarśanam.mukha.vimārjanam.ca / śśs_8.9.9: dakṣiṇa.āvṛta.āgnīdhrīye.dadhi.prāśya.yathā.dadhi.bhakṣam / śśs_8.9.10: patnī.samyājān.saṃsthāpya.huteṣu.samiṣṭa.yajuhṣu.avabhṛtam.avaiti / śśs_8.10.1a: punar.mām.aitv.indriyam.punar.ātmā.draviṇam.brāhmaṇam.ca.|.punar.agnayo.dhiṣṇyāso.yathā.sthānam.dhārayantām.iha.eva / śśs_8.10.1b: iti.yajamāno.dhiṣṇyān.samīkṣya.atra.anūbandhyāyām.vā.saṃsthitāyām.ṛtvijaḥ.samīkṣeta / śśs_8.10.1c: ubhā.kavī.yuvānā.satyādā.dharmaṇā.satyasya.dharmaṇas.patī.vi.sakhyāni.sṛjāmahai.|.iti / śśs_8.10.2: urum.hi.rājā.ity.anusamyan / śśs_8.10.3: sarve.sāmno.nidhanam.upayanti / śśs_8.10.4: namo.varuṇāya.ahbiṣṭhito.varuṇasya.pāśa.ity.apsu.pādam.avadhāya / śśs_8.11.1: vāruṇī.iṣṭiḥ / śśs_8.11.2: paurṇamāsī.vikāraḥ / śśs_8.11.3: apṣv.agne.apṣu.me.soma.iti.vā.apsumantau / śśs_8.11.4: tiṣṭhan.yajati / śśs_8.11.5: ud.uttamam.varuṇa.ava.te.heḷaḥ / śśs_8.11.6: sa.tvam.no.agne.avamas.tvam.no.agne.varuṇasya.vidvān.ity.agnī.varuṇāv.ādiśati / śśs_8.11.7: na.nigadam.āha / śśs_8.11.8: brūyād.vā / śśs_8.11.9: apabarhiṣaḥ.prayāja.anuyājān.yajati / śśs_8.11.10: prayāja.ādir.anuyāja.antā / śśs_8.11.11: sviṣṭakṛd.antā.vā / śśs_8.11.12: ājya.bhāgau.vā.parihāpya.anuyājau.ca / śśs_8.11.13: yena.striyāv.akurutam.yena.apāmṛśatam.surām.yenā.kṣām.abhyaṣiñcatam.yena.imām.pṛthivīm.mahīm.yad.vām.tad.aśvinā.yaśas.tena.mām.abhiṣiñcatam.|.iti.hotā.abhyukṣate / śśs_8.11.14: upa.ucchivena.cakṣuṣā.gṛhān.paraimi.mānuṣaḥ.|.ity.āgacchan.yajamānaḥ / śśs_8.11.15: iho.sahasra.dakṣiṇo.api.pūṣā.ni.ṣīdatu.|.ity.upaviśya.āhavanīye.samidhāv.ādadhāti.devānām.samid.asi.iti.pūrvām.tūṣṇīm.uttarām / śśs_8.11.16: tūṣṇīm.patnī.gārhapatye / śśs_8.12.1: prāyaṇīyayā.udayanīyā.vyākhyātā / śśs_8.12.2: viparyāso.yājyā.puronuvākyānām.sviṣṭakṛtaḥ.parihāpya / śśs_8.12.3: pathyām.svastim.caturthīm.yajati / śśs_8.12.4: tṛtīyam.savitāram / śśs_8.12.5: maitrāvaruṇī.ca.vaśā.anubandhyā / śśs_8.12.6: payasyā.vā / śśs_8.12.7: ā.vām.mitrā.varuṇā.tat.su.vām.mitrā.varuṇā.o.mitrā.varuṇā.iti.puronuvākyāḥ / śśs_8.12.8: yuvam.vastrāṇi.yad.banhiṣṭham.pra.bāhava.iti.yājyāḥ / śśs_8.12.10: dīkṣaṇīyā.prabhṛtyā.anubandhyāyāḥ.saṃsthānān.na.vede.patnīm.vācayati.na.stṛṇāti / śśs_8.12.10: anubandhyāyām.vācayitvā.agreṇa.āgnīdhrīyam.dhiṣṇyam.stṛṇāti / śśs_8.12.11a: mā.āpo.mā.oṣadhīr.hiṃsīḥ.śug.asi.yam.dviṣmas.tam.te.śug.ṛcchatu / śśs_8.12.11b: dhāmno.dhāmno.rājaṃs.tato.varuṇa.no.muñca.|.yad.āpo.aghnyā.iti.varuṇa.iti.śapāmahe.tato.varuṇa.no.muñca / śśs_8.12.11c: iti.hṛdaya.śūlam.upasthāya.sumitriyā.na.āpa.oṣadhayaḥ.santv.ity.upaspṛśya.durmitriyās.tasmai.santu.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣma.iti.dakṣiṇā.nirukṣanti / śśs_8.12.12: ājya.bhāga.prabhṛti.vā.payasyā / śśs_8.12.13: amāvāsyā.vikāraḥ / śśs_8.12.14: anigadā.iḷā.antā / śśs_8.13.1: udann.udavasāya.vaiṣṇavyā.ṛcā.pūrṇa.āhutim.hutvā.udavasānīyayā.yajati / śśs_8.13.2: āgneyī.iṣṭiḥ / śśs_8.13.3: paurṇamāsī.vikāraḥ / śśs_8.13.4: yāḥ.punar.ādheye.tā.haviṣaḥ.sviṣṭkṛtaś.ca / śśs_8.13.5: pañca.kapāle.paunarādheyikī.iṣṭiḥ / śśs_8.13.6: saṃsthitāyām.sāyam.agni.hotram.juhoti / śśs_8.14.1: mandrayā.vācā.prātaḥ.savanam / śśs_8.14.2: uccaistarām.ājyāt.praugam / śśs_8.14.3: madhyamayā.mādhyaṃdinam / śśs_8.14.4: uccaistarām.marutvatīyān.niṣkevalyam / śśs_8.14.5: uttamayā.tṛtīya.savanam / śśs_8.14.6: uccaistarām.vaiśvadevād.āgnimārutam / śśs_8.14.7: uttamayā.vā.mādhyaṃdinam / śśs_8.14.8: mandrayā.tṛtīya.savanam / śśs_8.14.9: madhyamayā.vā / śśs_8.15.1: yasmai.preṣyatyā.tasya.apavargād.vācam.yacchati / śśs_8.15.2: āhāva.prabhṛti.ca.anuvaṣaṭ.kārāt / śśs_8.15.3: prātar.anuvāke.brahmā / śśs_8.15.4: bhakṣayitvā.ca.ā.stotra.prasavāt / śśs_8.15.5: prasava.prabhṛti.ca.ā.anuvaṣaṭ.kārāt / śśs_8.15.6: atipraiṣa.antam.śrutvā.vasatīvarīṇām.pariharaṇāt / śśs_8.15.7: yas.te.drapsaḥ.skandati.drapsaś.caskanda.iti.vipruṣām.homaḥ.purastāt.pavamānānām / śśs_8.15.8: sarpataś.ca.anusarpati / śśs_8.15.9: maitrā.varuṇaś.ca / śśs_8.15.10: agni.cityāyām.ca.agnau.praṇīyamāne.apratiratham.japati / śśs_8.15.11: viśvā.āśā.dakṣiṇataḥ.sarvān.devān.ayāḷ.iha.|.svāhā.kṛtasya.gharmasya.madhvaḥ.pibatam.aśvinā.|.iti.mahā.vīram.anusamyan / śśs_8.15.12: aśvinā.gharmam.pātam.hārdvānam.ahar.divābhir.ūtibhiḥ.|.tantrāyiṇe.namo.dyāvā.pṛthivībhyām.|.iti.vaṣaṭ.kṛte / śśs_8.15.15: apātām.aśvinā.gharmam.anu.dyāvā.pṛthivī.amaṃsātām.|.iha.eva.rātayaḥ.santu.iti.anuvaṣaṭ.kṛte / śśs_8.15.15: samānam.anirdiṣṭam / śśs_8.15.15: iti.some.brahma.karma / śśs_8.16.1a: indro.marutvān.somasya.pibatu.|.marut.stotro.marud.gaṇaḥ.|.marud.vṛdho.marut.sakhā.|.ya.īm.enam.devā.anvamadan.|.ap.tūrye.vṛtra.tūrye.|.śambara.hatye.gaviṣṭau.|.arcantam.guhyā.padā / śśs_8.16.1b: paramasyām.parāvati.|.vadhīd.vṛtram.sṛjad.apaḥ.|.marutām.ojasā.saha.|.ādīm.brahmāṇi.vardhayan.|.anādhṛṣṭāny.ojasā / śśs_8.16.1c: kṛṇvan.devebhyo.duvaḥ.|.marudbhiḥ.sakhibhiḥ.saha.|.indro.marutvān.iha.śravad.iha.somasya.pibatu.|.pra.imām.devo.deva.hūtim.avatu.devyā.dhiyā.|.pra.idam.brahma.pra.idam.kṣatram.|.pra.imam.sunvantam.yajamānam.avatu / śśs_8.16.1d: citraś.citrābhir.ūtibhiḥ.|.śravad.brahmāṇy.ā.avasā.gamat / śśs_8.16.2: atha.uktha.vīryam / śśs_8.16.3: rūpam.anurūpam.pratirūpam.surūpam.iha.upoyo.bhadram.āśṛṇvate.tvā.uktham.avāci.indrāya.iti / śśs_8.17.1a: indro.devaḥ.somam.pibatu.|.ekajānām.vīratamaḥ.|.bhūrijānām.tavastamaḥ.|.haryo.sthātā.|.pṛśneḥ.pretāḥ.|.vajrasya.bhartā.|.purām.bhettā / śśs_8.17.1: purām.darmā.|.apām.netā.|.satvānām.netā.|.nijaghnir.dūre.śrevāḥ.|.upamātikṛd.daṃsanāvān.|.iha.ūśan.devo.babhūvān.|.indro.deva.iha.śravad.iha.somam.pibatu.|.pra.imām.deva.iti.samānam / śśs_8.17.2: atha.uktha.vīryam / śśs_8.17.3: saṃrāḷ.asi.svarāḷ.asi.virāḷ.asi.rājā.asy.abhibhūr.asy.abhibhūyāsma.vayam.yam.dviṣmo.apaśṛṇvate.tvā.uktham.avāci.indrāya.iti / śśs_8.18.1a: savitā.devaḥ.somasya.matsat.|.hiraṇya.pāṇiḥ.sujihvaḥ.|.subāhuḥ.svaṅguriḥ.|.trir.ahan.satya.savanaḥ.|.yaḥ.prāsuvad.vasudhitī.|.ubhe.joṣṭrī.savīmani.|.śreṣṭham.sāvitram.āsuvam.|.dogdhrīm.dhenum.|.voḷhāram.anaḍvāham / śśs_8.18.1: āśum.saptim.|.jiṣṇum.ratheṣṭhām.|.puraṃdhim.yoṣām.|.sabheyam.yuvānam.|.savitā.devaḥ.parāmīvām.sāviṣat.parāgha.śaṃsam.|.iha.śravad.iha.somasya.matsat.|.pra.imām.deva.iti.samānam / śśs_8.19.1a: dyāvā.pṛthivī.somasya.matsatām.|.pitā.ca.mātā.ca.|.dhenuś.ca.ṛṣabhaś.ca.|.dhanyā.ca.dhiṣaṇā.ca.|.suretāś.ca.sudughā.ca.|.śambhūś.ca.mayobhūś.ca.|.ūrjasvatī.ca.payasvatī.ca.|.dyāvā.pṛthivī.iha.śrutām.iha.somasya.matsatām / śśs_8.19.1b: pra.imām.devī.deva.hūtim.avatām.devyā.dhiyā.|.pra.idam.brahma.pra.idam.kṣatram.|.pra.imam.sunvantam.yajamānam.avatām.|.citre.citrābhir.ūtibhiḥ.|.śrutām.brahāṇy.ā.avasā.gatām / śśs_8.20.1a: ṛbhavo.devāḥ.somasya.matsan.|.viṣṭvī.svapasaḥ.|.karmaṇā.suhastāḥ.|.dhanyā.dhaniṣṭhāḥ.|.śamyā.śamiṣṭhāḥ.|.śacyā.śaciṣṭhāḥ.|.ye.dhenum.viśva.juvam.viśva.rūpām.atakṣan.|.atakṣan.dhenum.abhavad.viśva.rūpī / śśs_8.20.1b: abudhransam.kanīnā.madantaḥ.|.ayuñjata.harī.ayur.devān.upa.|.saṃvatsare.svapaso.yajñiyam.bhāgam.āyan.|.ṛbhavo.devā.iha.śravann.iha.somasya.matsan.|.pra.imām.devā.deva.hūtim.avantu.devyā.dhiyā / śśs_8.20.1c: pra.idam.brahma.pra.idam.kṣatram.|.pra.imam.sunvantam.yajamānam.avantu.|.citrāś.citrābhir.ūtibhiḥ.|.śravan.brahmāṇy.ā.avasā.gaman / śśs_8.21.1a: viśve.devāḥ.somasya.matsan.|.viśve.vaiśvānarāḥ.|.mahi.mahāntaḥ.|.pakva.annā.nematithīvānaḥ.(?).|.āskrāḥ.pacata.vāhasaḥ.|.ye.dyām.ca.pṛthivīm.ca.atasthuḥ.|.apaś.ca.svaś.ca / śśs_8.21.1b: brahma.ca.kṣatram.ca.|.barhiś.ca.vedim.ca.|.yajñam.ca.uru.ca.antarikṣam.|.vāta.ātmāno.agni.dūtāḥ.|.ye.stha.traya.ekādaśāsaḥ / śśs_8.21.1c: trayaś.ca.triṃśac.ca.|.trayaś.ca.trī.ca.śatā.|.trayaś.ca.trī.ca.sahasrā.|.tāvanta.udaraṇe.|.tāvanto.niveśane.|.tāvatīḥ.patnīḥ / śśs_8.21.1d: tāvatīr.gnāḥ.|.tāvanto.abhiṣācaḥ.|.tāvanto.rātiṣācaḥ.|.ato.vā.devā.bhūyāṃsa.stha.|.mā.vo.devo.aviśasā.mā.viśasāyur.ā.vṛkṣi.|.viśve.devā.iha.śravann.iha.somasya.matsan.|.pra.imām.devā.iti.samānam / śśs_8.21.2: atha.uktha.vīryam / śśs_8.21.3: bhūtam.asi.bhaviṣyad.asi.vibhūtam.asi.prabhūtam.asi.sad.asi.cakṣur.asy.ojo..asi.bhadram.asi.śrutāyai.tvā.avāci.indrāya.uktham.devebhyaḥ / śśs_8.22.1a: agnir.vaiśvānaraḥ.somasya.matsan.|.viśveṣām.devānām.samit.|.ajasram.daivyam.jyotiḥ.|.yo.viḍbhyo.manauṣībhyo.dīdet.|.dyuṣu.pūrvāsu.didyutānaḥ.|.ajara.uṣasām.anīke / śśs_8.22.1b: ā.yo.dyām.bhātyā.pṛthivīm.|.ā.urv.antarikṣam.|.jyotiṣā.yajñiyāya.śarma.yaṃsat.|.agnir.vaiśvānara.iha.śravad.iha.somasya.matsat.|.pra.imām.deva.iti.samānam / śśs_8.23.1a: maruto.devāḥ.somasya.matsan.|.suṣṭubhaḥ.svarkāḥ.|.arka.stubho.bṛhad.vayasaḥ.|.nabhasyā.varṣanirṇijaḥ.|.tveṣāsaḥ.pṛśni.mātaraḥ.|.śubhrā.hiraṇya.khādayaḥ / śśs_8.23.1b: tavaso.bhandadiṣṭayaḥ.|.śurā.anādhṛṣṭa.rathāḥ.|.maruto.devā.iha.śravann.iha.somasya.matsan.|.pra.imām.devā.iti.samānam / śśs_8.24.1a: agnir.jāta.vedāḥ.somasya.matsan.|.svanīkaś.citra.bhānuḥ.|.aproṣivān.gṛha.patiḥ.|.tiras.tamāṃsi.darśataḥ.|.ghṛtāhavana.īḍyaḥ.|.bahula.varmā.āstṛta.yajvā.|.pratītyā.śatrūn.jetā.aparājitaḥ.|.agne.jāta.vedo.abhi.dyumnam.abhi.saha.āyacchasva / śśs_8.24.1b: stuśo.astuśaḥ.|.sameddhāram.aṃhasaḥ.pāhi.|.agnir.jāta.vedā.iha.śravad.iha.somasya.matsat.|.pra.imām.deva.iti.samānam / śśs_8.24.2: atha.uktha.vīryam / śśs_8.24.3: tejo.asi.dhṛṣṭir.asi.vidhṛṣṭir.asi.pradhṛṣṭir.asi.vidhṛtir.asi.dharuṇam.asi.dhartram.asi.dharyo.asy.āśrutyai.tvā.avāci.indrāya.uktham.devebhyaḥ / śśs_8.25.1a: asya.made.jaritar.indraḥ.somasya.matsat.|.asya.made.jaritar.indro.ahim.ahan.|.asya.made.jaritar.indro.vṛtram.ahan.|.asya.made.jaritar.indra.ud.dyām.astabhnād.aprathayat.pṛthivīm.|.asya.made.jaritar.indro.vy.antarikṣam.atirad.ā.sūryam.divyair.ayat.|.asya.made.jaritar.indra.udāryam.varṇam.atirad.ava.dāsam.varṇam.ahan / śśs_8.25.1b: asya.made.jaritar.indro.apinvad.apito.ajinvad.ajuvaḥ.|.asya.made.jaritar.indra.ṛṣyān.iva.pamphaṇataḥ.parvatān.prakupitān.aramṇāt.|.asya.made.jaritar.indro.apām.vegam.airayat.|.asya.made.jaritar.indra.iha.śravad.upa.giri.ṣṭhāt.|.asya.made.jaritar.indra.iha.śravad.iha.somasya.matsat.|.pra.imām.deva.iti.samānam / śśs_8.25.2: atha.uktha.vīryam / śśs_8.25.3: rohobhyām.roho.bradhnasya.viṣṭapam.svargyā.tanūr.nāka.iti.nāka.iti / śśs_9.1.1: vyākhyāto.agniṣṭomaḥ.prakṛtir.dvādaśa.ahasya.eka.ahānām.ca / śśs_9.1.2: tasya.vikāram.vyākhyāsyāmaḥ / śśs_9.1.3: śrūyamāṇam.prākṛtam.nāma.dheyam.anyasmin.dravye.prakṛtim.nivartayati / śśs_9.1.4: pratiṣedhaḥ / śśs_9.1.5: arthaḥ / śśs_9.1.6: parisaṃkhyā / śśs_9.1.7: upajano.vā / śśs_9.1.8: āgnimārutād.ūrdhvam.āgamāt.trayāṇām.śastrāṇām.ukthyo.bhavati / śśs_9.1.9: eka.āgamād.ūrdhvam.ukthyebhyaḥ.ṣoḷaśau / śśs_9.1.10: trayodaśa.āgamād.ūrdhvam.ṣoḷaśino.atirātraḥ / śśs_9.1.11: antareṇa.āgnimārutam.anuyājāṃś.ca.eteṣām.sthānam / śśs_9.2.1: sākam.aśvam.maitrāvaruṇasya / śśs_9.2.2: ehy.ū.ṣu.bravāṇi.iti.stotriya.anurūpau / śśs_9.2.3: carṣaṇī.dhṛtam.astabhnād.dyām.iti.tṛcau / śśs_9.2.4: indrā.varuṇā.yuvam.adhvarāya.naḥ / śśs_9.2.5: ā.vām.rājānau / śśs_9.2.6: indrā.varuṇā.madhumattamasya.iti.yajati / śśs_9.3.1: saubharam.brāhmaṇācchaṃsinaḥ / śśs_9.3.2: vayam.u.tvām.apūrvya.yo.na.idam.idam.iti.stotriya.anurūpau.pragāthau / śśs_9.3.3: pra.manhiṣṭhāya.yo.adribhid.iti.tṛcau / śśs_9.3.4: astā.iva.su.prataram.ity.uttamām.uddhṛtya.udapruta.iti.śastvā.yā.pūrvasya.uddhṛtā.tayā.paridhāya.bṛhaspate.yuvam.indraś.ca.iti.yajati / śśs_9.4.1: nārmedham.acchāvākasya / śśs_9.4.2: adhā.hi.indra.iti.stotriya.anurūpau / śśs_9.4.4: ṛtur.janitrī / śśs_9.4.4: viṣṇor.nu.kam / śśs_9.4.5: pra.vaḥ.pāntam.andhasaḥ / śśs_9.4.6: sam.vām.karmaṇā / śśs_9.4.7: indrā.viṣṇū.mada.patī.madānām.iti.yajati / śśs_9.5.1: ṣoḷaśine.stoṣyamāṇeṣu.|.yasmāj.jāto.na.paro.anyo.asti.ya.ā.babhūva.bhuvanāni.viśvā.|.prajāpatiḥ.prajayā.saṃrarāṇas.trīṇi.jyotīṃṣi.sacate.sa.ṣoḷaśī.|.iti.yajamānaḥ.ṣoḷaśi.graham.upatiṣṭhate / śśs_9.5.2a: indra.juṣasva.pra.vahā.yāhi.śūra.hariha.|.pibā.sutasya.matir.na.madhvaś.cakānaś.cārur.madāya / śśs_9.5.2b: indra.jaṭharam.navyam.na.pṛṇasva.madhor.divo.na.|.asya.sutasya.svarṇa.upa.tvā.madāḥ.suvāco.asthuḥ / śśs_9.5.2c: indras.turāṣāṇ.mitro.na.jaghāna.vṛtram.yatir.na.|.bibheda.valam.bhṛgur.na.sasāhe.śatrūn.made.somasya.|.iti.stotriyam.śastvā / śśs_9.5.3: tvāvataḥ.purūvaso.ity.ekā / śśs_9.5.4: ā.tvā.vahantu.harayaḥ.svādor.itthā.iti.gāyatram.tṛcam.pāṅktam.ca.viharati / śśs_9.5.5: prathamena.gāyatreṇa.pādena.prathamam.pāṅktām.pādam.saṃdhāya.avasyati / śśs_9.5.6: dvitīyena.gāyatreṇa.dvitīyam.saṃdhāya.praṇauti / śśs_9.5.7: tṛtīyena.gāyatreṇa.tṛtīyam.saṃdhāya.avasyati / śśs_9.5.8: dvau.paṅkteḥ.pariśiṣṭau.tābhyām.praṇauti / śśs_9.5.9: indrāya.sāma.gāyatā.mandrair.indra.haribhir.ity.auṣṇiham.tṛcam.bārhatam.ca.viharati / śśs_9.5.10: prathamena.auṣṇihena.pādena.prathamam.bārhatam.pādam.saṃdhāya.avasyati / śśs_9.5.11: dvitīyena.auṣṇihena.dvitīyam.saṃdhāya.praṇauti / śśs_9.5.12: aṣṭa.akṣaram.auṣṇihasya.pādasya.aṣṭa.akṣaram.bārhatasya.tābhyām.avasyati / śśs_9.5.13: catur.akṣare.śiṣṭe.te.samasya.uttamam.bārhatam.pādam.saṃdhāya.praṇauti / śśs_9.6.1: ā.dhūrṣu.urum.na.iti.dvipadām.ca.viṃśaty.akṣarām.triṣṭubham.ca.viharati / śśs_9.6.2: prathamena.dvaipadena.pañca.akṣareṇa.prathamam.traiṣṭubham.pādam.saṃdhāya.avasyati / śśs_9.6.3: dvitīyena.pañca.akṣareṇa.dvitīyam.saṃdhāya.praṇauti / śśs_9.6.4: tṛtīyena.pañca.akṣareṇa.tṛtīyam.saṃdhāya.avasyati / śśs_9.6.5: caturthena.pañca.akṣareṇa.caturtham.saṃdhāya.praṇauti / śśs_9.6.6: eṣa.brahmā.ya.ṛtviya.indro.nāma.śruto.gṛṇe.|.viśrutayo.yathā.patha.indra.tvadyanti.rātayaḥ.|.tvām.icchavasaspate.yanti.giro.naḥ.samyataḥ.|.pra.te.maha.iti.dvaipadam.tṛcam.jāgatam.ca.viharati / śśs_9.6.7: prathamena.dvaipadena.catur.akṣareṇa.prathamam.jāgatam.pādam.saṃdhāya.avasyati / śśs_9.6.8: dvitīyena.catur.akṣareṇa.dvitīyam.saṃdhāya.praṇauti / śśs_9.6.9: tṛtīyena.catur.akṣareṇa.tṛtīyam.saṃdhāya.avasyati / śśs_9.6.10: caturthena.catur.akṣareṇa.caturtham.saṃdhāya.praṇauti / śśs_9.6.11: indro.dadhīca.iti.tisṛṇām.gāyatrīṇām.dvābhyām.avasāya.pādābhyām.dvābhyām.praṇauti.dvābhyām.avasāya.dvābhyām / śśs_9.6.12: uttamena.gāyatreṇa.pādena.pro.ṣv.asmai.puroratham.ity.etasyāḥ.pādam.saṃdhāya.avasyati / śśs_9.6.13: dvābhyām.praṇauti.dvābhyām.avasāya.dvābhyām / śśs_9.6.14: pra.pra.vas.triṣṭubhām.iti.tṛcam / śśs_9.6.15: ā.yat.patanti.ity.ekā / śśs_9.6.16: yo.vyatīṃr.iti.(?).tisṛṇām.uttamām.pariśiṣya.nividam / śśs_9.6.17: stotriye.ca.āhāvo.nivide.paridhānīyāyai.ca / śśs_9.6.18: yd.yad.bradhnasya.iti.paridhāya.uktha.vīryam.japitvā.apāḥ.pūrveṣām.iti.yajati / śśs_9.6.19: etasmin.stotriye.catvāriṃśat.sampada.ānuṣṭubhaḥ / śśs_9.6.20: vikriyamāṇe.yathā.samāmnātam / śśs_9.6.21: indraś.ca.saṃrāḍ.varuṇaś.ca.rājā.tau.te.bhakṣam.cakratur.agra.etam.|.tayor.aham.bhakṣam.anubhakṣayāmi.vāg.devī.juṣāṇā.somasya.tṛpyatu.|.iti.graham.bhakṣayati / śśs_9.7.1: pāntam.ā.vo.andhasa.iti.stotriya.anurūpau.hotuḥ.prathameṣu.rātri.paryāyeṣu / śśs_9.7.2: na.prathamasya.prathamam.āṃreḷayāt / śśs_9.7.3: śeṣaḥ.sūktasya.uktha.mukham / śśs_9.7.4: abhi.tyam.meṣam.iti.jāgatam / śśs_9.7.5: adhvaryavo.bharata.indrāya.iti.yajāt / śśs_9.8.1: pra.va.indrāya.mādanam.prakṛtāni.iti.maitrāvaruṇasya / śśs_9.8.2: surūpa.kṛtnum.ity.uktha.mukham / śśs_9.8.3: tyam.su.meṣam.iti.jāgatasya.navamīm.ca.uttamām.ca.uddhṛtya.caturdaśīm.pūrvām.śastvā.trayodaśyā.paridhāya.pātā.sutām.indro.astu.somam.hantā.vṛtram.iti.yajati / śśs_9.9.1: vayam.u.tvā.tad.id.arthā.vayam.u.tvā.divā.suta.iti.brāhmaṇācchaṃsinaḥ / śśs_9.9.2: indra.tvā.vṛṣabham.ity.uktha.mukham / śśs_9.9.3: vārtrahatyāya.śavasa.iti.vā.uttamām.uddhṛtya / śśs_9.9.4: nyū.ṣu.vācam.iti.jāgatam / śśs_9.9.5: vṛṣā.mada.indra.iti.yajati / śśs_9.10.1: indrāya.madvane.sutam.indram.id.gāthino.bṛhad.ity.acchāvākasya / śśs_9.10.2: śeṣaḥ.sūktasya.uktha.mukham / śśs_9.10.3: mā.no.asminn.iti.jāgatam / śśs_9.10.4: idma.tyat.pātram.iti.yajati / śśs_9.11.1: ayam.ta.indra.somo.ayam.te.mānuṣe.jana.iti.stotriya.anurūpau.hotur.madhyameṣu.rātri.paryāyeṣu / śśs_9.11.2: ud.ghed.abhi.ity.uktha.mukham.uttamām.uddhṛtya / śśs_9.11.3: aham.bhuvam.iti.jāgatam / śśs_9.11.4: apāyy.asya.iti.yajati / śśs_9.12.1: ā.tū.na.indra.kṣumantam.ā.tū.na.indra.vṛtrahann.iti.maitrāvaruṇasya / śśs_9.12.2: ā.indra.sānasim.ity.uktha.mukham / śśs_9.12.3: pra.vaḥ.satām.iti.jāgatam / śśs_9.12.4: asya.made.puru.varpāṃsi.iti.yajati / śśs_9.13.1: abhi.tvā.vṛṣabha.abhi.pra.go.patim.iti.brāhmaṇācchaṃsinaḥ / śśs_9.13.2: ā.tū.na.indra.madryag.ity.uktha.mukham / śśs_9.13.3: tad.asmai.navyam.iti.jāgatam / śśs_9.13.4: yas.te.ratha.iti.yajati / śśs_9.14.1: idam.vaso.sutam.indra.ihi.matsi.ity.acchāvākasya / śśs_9.14.2: śeṣaḥ.sūktasya.uktha.mukham / śśs_9.14.3: ajāta.śatrum.iti.jāgatasya.uttamām.uddhṛtya.ud.yat.saha.iti.paridhāya.idam.te.pātram.sanavittam.indra.iti.yajati / śśs_9.15.1: idam.hy.anv.ojasā.mahān.indro.ya.ojasā.iti.stotriya.anurūpau.hotur.uttameṣu.rātri.paryāyeṣu / śśs_9.15.2: śeṣaḥ.sūktasya.uktha.mukham.uttamās.tisra.uddhṛtya / śśs_9.15.3: viśvajita.iti.jāgatam / śśs_9.15.4: tiṣṭhā.harī.iti.yajati / śśs_9.16.1: ā.tv.etā.ni.ṣīdata.ā.tv.aśatravā.gahi.iti.maitrā.varuṇasya / śśs_9.16.2: yasya.saṃstha.iti.sapta.uktha.mukham / śśs_9.16.3: aham.dām.gṛṇata.iti.jāgatam / śśs_9.16.4: pra.ghā.nv.asya.iti.yajati / śśs_9.17.1: yoge.yoge.yuñjanti.bradhnam.iti.brāhmaṇācchaṃsinaḥ / śśs_9.17.2: śeṣaḥ.sūktasya.uktha.mukham / śśs_9.17.3: imām.te.dhiyam.iti.jāgatasya.uttamām.uddhṛtya.tad.asya.idam.paśyata.iti.paridhāya.pro.droṇa.iti.yajati / śśs_9.18.1: indraḥ.suteṣu.someṣv.indram.vardhantv.ity.acchāvākasya / śśs_9.18.2: uttamāni.catur.akṣarāṇy.abhyasyanti / śśs_9.18.3: upa.naḥ.sutam.ā.gahi.somam.indra.ity.uktha.mukham / śśs_9.18.4: pra.te.maha.iti.jāgatam / śśs_9.18.5: pra.ugrām.pītim.iti.yajati / śśs_9.19.1: atha.acchāvākasya.āhīnikyāḥ / śśs_9.19.2: panyam.panyam.it.sotāraḥ.panya.id.upa.gāyata.iti.stotriya.anurūpau.prathame / śśs_9.19.3: ā.tvā.viśantv.indava.ā.tvā.viśantv.āśava.ity.uttame / śśs_9.20.1: saṃsthāpya.rātri.paryāyān.āśvināya.stoṣyamāṇeṣu.pravṛta.āhutī.juhoti / śśs_9.20.2: samayā.vācā.śaṃset / śśs_9.20.3: uttara.uttariṇyā.vā / śśs_9.20.4: yaḥ.prātar.anuvākas.tad.āśvinam / śśs_9.20.5: tasya.vikāram.vyākhyāsyāmaḥ / śśs_9.20.6: yathā.chandasam.śastram / śśs_9.20.7: bārhatīnām.pratipadām.prathamam.prathamam.pragātham.punar.ādāyam.kakup.kāram / śśs_9.20.8: agnir.hotā.gṛhapatir.iti.pratipad.āpo.revatīm.uddhṛtya / śśs_9.20.9: caturdaśa.gāyatrād.uddharati / śśs_9.20.10: ānuṣṭubhād.dve / śśs_9.20.11: traiṣṭubhāt.trayodaśam.śatam / śśs_9.20.12: nityāni.kākṣīvatāny.āgastyāni.ca / śśs_9.20.13: prathamam.tu.kākṣīvatam.śastvā.kā.rādhadd.hotriyā.nava / śśs_9.20.14: ūrdhvam.āgastyebhyas.triśatam.suparṇam / śśs_9.20.15: anyāsām.vā.āśvinīnām.tāvat / śśs_9.20.16: samiddhaś.cid.iti.tisra.uddharati / śśs_9.20.17: ayam.vām.madhumattama.ity.aṣṭau.yathā.sthānam / śśs_9.20.18: ekādaśa.auṣṇihāt / śśs_9.20.19: tathā.āgneyāj.jāgatāt / śśs_9.20.20: uttamena.pāṅktena.pādena.udayam.kāṅkṣet / śśs_9.20.21: udite.sauryāṇi / śśs_9.20.22: ud.u.tyam.jātavedasam.iti.nava / śśs_9.20.23: citram.devānām / śśs_9.20.24: namo.mitrasya / śśs_9.20.25: indra.kratum.iti.pragāthaḥ / śśs_9.20.26: mahī.dyaur.iti.tisraḥ / śśs_9.20.27: viśvasya.devī.mṛśayasya.janmano.na.yā.roṣāti.na.grabha.iti.dvipadā / śśs_9.20.28: bṛhaspate.ati.yad.aryo.arhād.iti.paridadhāti / śśs_9.20.29: pratipade.ca.āhāvaḥ.paridhānīyāyai.ca / śśs_9.20.30: tat.sampadā.bṛhatī.sahasram.sampadyate / śśs_9.20.31: ime.somāsas.tiro.ahnānām.iti.puronuvākyā / śśs_9.20.32: hotā.yakṣad.aśvinā.somānām.tiro.ahnānām.iti.praiṣaḥ / śśs_9.20.33: virājā.eva.iti.kauṣītakiḥ / śśs_9.20.34: aśvinā.vāyunā.iti.vā / śśs_9.21.1: trivṛd.bahiṣ.pavamānaḥ / śśs_9.21.2: saṃdhi.ṣāma.ca / śśs_9.21.3: pañca.āditha.pañcadaśāni / śśs_9.21.4: rātriś.ca / śśs_9.21.5: pañca.saptadaśāni / śśs_9.21.6: pañca.ekaviṃśāni / śśs_9.21.7: iti.jyotiṣaḥ.stomāḥ / śśs_9.21.8: eta.eva.abhiplavasya / śśs_9.22.1: agnim.tu.ceṣyamāṇasya.adīkṣitasya.iṣṭiḥ / śśs_9.22.2: agnaye.brahmaṇvate.agnaye.kṣatravate.agnaye.kṣatrabhṛte / śśs_9.22.3: paurṇamāsī.vikāraḥ / śśs_9.22.4: brahma.prajāvad.ā.bhara.brahma.ca.te.jāta.veda.ity.agnaye.brahmaṇvate / śśs_9.22.5: arcantas.tvā.asmākam.agne.adhvaram.agne.dyumnena.svadasva.havya.ity.uttarayoḥ / śśs_9.22.6: bahūnām.ceṣyamāṇānām.samnivapanīyā / śśs_9.22.7: ekasya.ukhā.sambharaṇīyā / śśs_9.23.1: prājāpatyaś.ca.paśu.bandhaḥ / śśs_9.23.2: vāyavyo.vā / śśs_9.23.3: agnaye.vā.kāmāya / śśs_9.23.4: puruṣo.ajo.aviko.gaur.aśva.iti.pañca.paśavaḥ / śśs_9.23.5: ajo.vā.tūparaḥ / śśs_9.23.6: prājāpatye.ca.eke.vāyavyam.paśu.puroḷāśam.kurvanti / śśs_9.23.7: prājāpatyam.vāyavye / śśs_9.23.8: vaiśvānarīyam.āgneye / śśs_9.23.9: hiraṇya.garbha.iti.puronuvākyās.tisra.uttarā.yājyāḥ.prājāpatyasya / śśs_9.23.10: upāṃśu / śśs_9.23.11: ekayā.ca.rāye.nu.kuvid.aṅga.iti.puronuvākyāḥ.pīvo.annān.pra.yābhir.yāsi.pravāyum.accha.iti.vāyavyasya / śśs_9.23.12: ā.te.vatso.mano.yamat.tubhyam.tā.aṅgirastama.agniḥ.pareṣu.dhāmasv.iti.puronuvākyā.vayam.te.adya.aśyāma.tam.īḷe.ca.tvā.ity.āgneyasya / śśs_9.23.13: bahuvat.paśu.nigamāḥ.pañcasu.kriyamāṇeṣu.pṛthivīm.śarīrāṇi.ity.ātaḥ.(.ataḥ.?) / śśs_9.23.14: ekavad.ata.ūrdhvam / śśs_9.24.1: tri.haviś.ca.dīkṣaṇīyā / śśs_9.24.2: āgnāvaiṣṇavo.vaiśvānarīya.ādityebhyaś.ca / śśs_9.24.3: tyān.nu.kṣatriyān.dhārayantaḥ / śśs_9.24.4: pañca.havir.vā / śśs_9.24.5: aditaye.caturthaḥ.pañcamaḥ.sarasvatyai / śśs_9.24.6: pañca.havir.vā.ātithyā / śśs_9.24.7: āgneya.aindrau.vaiśvadeva.bārhaspatyau.vaiṣṇavaś.ca / śśs_9.24.8: śucim.arkais.tam.śagmāsaḥ / śśs_9.24.9: citibhyaḥ.praṇīyamānābhya.ity.uktaḥ.purīṣyāsaḥ.(īi.22.4).pro.tye.agnayo.agniṣu.(v.6.6).viśvebhir.agne.agnibhir.(i.26.10).agne.viśvebhir.agnibhir.(īi.24.4).ity.upāṃśv.anubruvan.paścād.anusameti / śśs_9.25.1: saṃcite.pariṣṭute.agny.uktham.anuśaṃsa.ity.uktaś.cityasya.paścād.upaviśya.ājyeyas.tūṣṇīm.śaṃsas.tena.anāhūya.sajapena.anuśaṃsati / śśs_9.25.2: vaiśvānarāya.ity.uktaḥ.puronuvākyām.anūcya.yājyayā.yajati.prayāja.anuyājān.vā.parihāpya / śśs_9.26.1: agnīṣomīyasya.paśu.puroḷāśam.anvañci.devasūbhyo.havīṃṣi / śśs_9.26.2: agnaye.gṛha.pataye.somāya.vanaspataye.savitre.satya.prasavāya.rudrāya.paśu.pataye.bṛhaspataye.vācaspataya.indrāya.jyeṣṭhāya.mitrāya.satyāya.varuṇāya.dharma.pataye / śśs_9.26.3: agnir.hotā.gṛha.patir.havyavāḷ.agnir.ā.viśva.devam.na.pramiya.indram.vayam.mahā.dhana.urum.naḥ / śśs_9.26.4: sarva.pṛṣṭhā.havīṃṣi.ca / śśs_9.27.1: agnaye.vāsantikāya.gāyatrāya.trivṛte.rāthantarāya.indrāya.graiṣmāya.traiṣṭubhāya.pañcadaśāya.bārhatāya.viśvebhyo.devebhyo.vārṣikebhyo.jāgatebhyaḥ.saptadaśebhyo.vairūpebhyo.mitrā.varuṇābhyām.śāradābhyām.ānuṣṭubhābhyām.ekaviṃśābhyām.vairājābhyām.bṛhaspataye.haimantikāya.pāṅktāya.triṇavāya.śākvarāya.savitre.śaiśirāya.aticchandasāya.trayas.triṃśāya.raivatāya.anumataye.agnaye.vaiśvānarāya.kāaya.aditaye.viṣṇu.patnyai / śśs_9.27.2a: arcantas.tva.asmākam.agne.adhvaram.ṛtena.yau.pra.bāhavā.bṛhaspate.juṣasva.evā.pitre.anāgaso.vāmam.adya / śśs_9.27.2: anv.adya.no.anumatir.yajñam.deveṣu.manyatām.|.agniś.ca.havya.vāhano.bhavatam.dāśuṣe.mayaḥ.|.anv.id.anumate.tvam.manyāsai.śam.ca.nas.kṛdhi.|.kratve.dakṣāya.no.hinu.pra.ṇa.āyūṃṣi.tāriṣaḥ.|.iti / śśs_9.27.3: na.paśu.tantre.havīṃṣi.codyamānāni.nigamāṃl.labhante / śśs_9.27.4: vapām.saṃsthāpya.anūbandhyāyās.tvāṣṭreṇa.paśunā.upāṃśu.patnī.śāle.caranti / śśs_9.27.5: paryagni.kṛtam.utsṛjanti.na.saṃsthāpayanti / śśs_9.27.6: ājyena.vā.paśu.dharmaṇā.saṃsthāpayanti / śśs_9.27.7: śivas.tvaṣṭaḥ.prathama.bhājam / śśs_9.28.1: devikā.havīṃṣi.ca.anvañci.paśu.puroḷāśam / śśs_9.28.2: anumatyai.kuhvai.rākā.sinīvālībhyām.dhātre / śśs_9.28.3a: kuhūm.aham.suvṛtam.vidmanāpasam.asmin.yajñe.suhavām.johavīmi.|.sā.no.dadātu.śravaṇam.pitṝṇām.tasyai.te.devi.haviṣā.vidhema / śśs_9.28.3b: kuhūr.devānām.amṛtasya.patnīr.havyā.no.asya.haviṣaḥ.kṛṇotu.|.sam.dāśuṣe.kiratu.bhūri.vāmam.rāyas.poṣam.cikituṣe.dadātu / śśs_9.28.3c: dhātā.dadātu.dāśuṣe.prācīm.jīvātum.akṣitim.|.vayam.devasya.dhīmahi.sumatim.satya.dharmaṇaḥ / śśs_9.28.3d: dhātā.prajāyā.uta.rāya.īśe.dhātā.idam.viśvam.bhuvanam.jajāna.|.dhātā.putram.yajamānāya.dātā.tasmā.u.havyam.ghṛtavaj.juhota.|.iti / śśs_9.28.4: devībhyaś.ca.havīṃṣi / śśs_9.28.5: adbhya.oṣadhībhyo.gobhya.uṣase.rātraye.sūryāyai.dive.pṛthivyai.vāce.gave / śśs_9.28.6: āpo.hi.ṣṭha.yo.vo.vṛtābhyaḥ / śśs_9.28.7: yā.oṣadhīḥ.pūrvā.ati.viśvāḥ / śśs_9.28.8: yūyam.gāvo.na.tā.arvā / śśs_9.28.9: prati.ṣyā.sūnarī.satyā.satyebhiḥ / śśs_9.28.10: rātrī.vyakhyat.|.ye.te.rātri.nṛ.cakṣaso.yuktāso.navatir.nava.|.aśītiḥ.santv.aṣṭā.uto.te.sapta.saptatiḥ / śśs_9.28.11: dve.te.sukiṃśukam / śśs_9.28.12: ā.indra.yāhi.haribhiḥ.sakhe.viṣṇo / śśs_9.28.13: syonā.pṛthivi.balitthā.parvatānām / śśs_9.28.14: devīm.vācam.yad.vāg.vadantī / śśs_9.28.15: mātā.rudrāṇām.vacovidam / śśs_9.28.16: diśām.ca.aveṣṭīḥ / śśs_9.28.17: agnaya.indrāya.mitrā.varuṇābhyām.bṛhaspataye.viśvebhyo.devebhyo.viṣṇave / śśs_9.28.18: saṃsthitāyām.ca.udavasānīyāyām.maitrā.varuṇyā.payasyayā.na.aniṣṭvā.agnicin.maithunam.carec.caret / śśs_10.1.1: śuddha.pakṣasya.aṣṭamyām.dvādaśa.ahāya.dīkṣante / śśs_10.1.2: dvādaśa.dīkṣāḥ / śśs_10.1.3: dvādaśa.upasadaḥ / śśs_10.1.4: sutyāny.ahāni.dvādaśa / śśs_10.1.5: atirātraḥ.sutyānām.prathamam.ca.uttamam.ca / śśs_10.1.6: madhye.daśa.rātraḥ / śśs_10.1.7: pṛṣṭhyaḥ.ṣaḷahaḥ / śśs_10.1.8: trayaś.chandomāḥ / śśs_10.1.9: daśamam.ahaḥ / śśs_10.1.10: ayam.yajña.iti.yājyā.hāriyojanasya / śśs_10.1.11: ananuvaṣaṭ.kṛta.eva.asampreṣito.maitrā.varuṇaḥ.parā.yāhi.maghavann.ity.anūcya.jāyed.astam.iti.vā.iha.mada.eva.maghavann.ity.atipraiṣam.āha.dvitīya.prabhṛtiṣu / śśs_10.1.12: prāyaṇīye.vā.yathā.samāmnātam / śśs_10.1.13: śvaḥ.sutyā.vām.indra.agnī.tām.vām.prabravīmi.viśvebhyo.devebhyo.brāhmaṇebhyaḥ.somyebhyaḥ.somapebhyo.brahman.vācam.yaccha.ity.āgnīdhraḥ.svasya.dhiṣṇyasya.paścād.upaviśya / śśs_10.1.14: nityam.etat.prāg.uttamād.ahnaḥ / śśs_10.1.15: patnī.samyāja.antatā / śśs_10.1.16: āśiṣām.anirvacanam / śśs_10.1.17: nāma.dheya.agrahaṇam.ca / śśs_10.1.18: prāyaṇīya.udayanīyayoḥ.sārasvataḥ / śśs_10.1.19: mādhucchandase.vā / śśs_10.1.20: dvi.rātra.prabhṛtiṣv.ahaḥ.saṃghāteṣu.yatra.hotā.āśvinam.śaṃset.tatra.maitrā.varuṇaḥ.prātar.anuvākam.anubrūyāt / śśs_10.2.1: trivṛt.stomam.rathantara.pṛṣṭham.agniṣṭomaḥ.prathamam.dāśarātrikam / śśs_10.2.2: upa.prayanto.adhvaram.ity.ājyam.vyūḷhe.pra.vo.devāya.iti.samūḷhe / śśs_10.2.3: mādhucchandasaḥ.praugaḥ / śśs_10.2.4: ā.yātv.indro.avasa.iti.marutvatīyam / śśs_10.2.5: ā.na.indro.dūrād.iti.niṣkevalyam / śśs_10.2.6: agne.varcasvin.varcasvī.tvam.deveṣv.asi.varcasvy.aham.manuṣyeṣu.bhūyāsam.ity.atigrāhyam.bhakṣayati / śśs_10.2.7: yuñjate.mana.iha.iha.vo.hayo.na.vidvān.ity.uttame.vā.parihāpya.iti.vaiśvadeve.vikāraḥ / śśs_10.2.8: pañca.janīyā.paridhānīyā.sarvatra.vaiśvadevasya / śśs_10.2.9: pra.śardhāya.ity.āgnimārute / śśs_10.2.10: sapta.ata.ūrdhvam.ukthyāni / śśs_10.2.11: ṣoḷaśy.antam.caturtham / śśs_10.3.1: pañcadaśa.stomam.bṛhat.pṛṣṭham.dvitīyam / śśs_10.3.2: agnim.dūtam.vṛṇīmaha.ity.ājyam.vyūḷhe / śśs_10.3.3: tvam.hi.kṣaitavad.iti.samūḷhe.sarvatra.uttamām.parihāpya / śśs_10.3.4: gārtsamadaḥ.praugaḥ / śśs_10.3.5: vāyo.ye.te.sahasriṇa.iti.dve.tīvrāḥ.somāsa.ā.gahi.ity.ekā.śukrasya.ādyā.ity.ekā.ubhā.devā.divispṛśa.iti.dve.ayam.vām.mitrā.varuṇā.iti.catvāri.tṛcāny.uta.syā.naḥ.sarasvatī.ghorā.iti.prauga.tṛcāni / śśs_10.3.6: viśvānarasya.va.indra.it.somapā.iti.marutvatīyasya.pratipad.anucarau / śśs_10.3.7: uttiṣṭha.brahmaṇaspata.iti.brāhmaṇaspatyaḥ.pragāthaḥ / śśs_10.3.8: indra.somam.somapata.iti.marutvatīyam / śśs_10.3.9: yā.ta.ūtir.iti.niṣkevalyam / śśs_10.3.10: indr.aojasvinn.ojasvī.tvam.deveṣv.asy.ojasvy.aham.manuṣyeṣu.bhūyāsam.ity.atigrāhyam.bhakṣayati / śśs_10.3.11: viśvo.devasya.iti.vaiśvadevasya.pratipat / śśs_10.3.12: asya.hi.svayaśastaram.ity.uttare / śśs_10.3.13: ā.viśva.devam.ity.anucaraḥ / śśs_10.3.14: tad.devasya.te.hi.dyāvā.pṛthivī.yajñasya.va.iti.vaiśvadeve.vikāraḥ / śśs_10.3.15: pṛkṣasya.vṛṣṇo.vṛṣṇe.śardhāya.nū.cit.sahojā.ity.āgnimārute / śśs_10.4.1: saptadaśa.stomam.vairūpa.pṛṣṭham.tṛtīyam / śśs_10.4.2: yukṣvā.hi.deva.hūtamān.ity.ājyam.vyūḷhe / śśs_10.4.3: tvam.agne.vasūn.iti.samūḷhe.sarvatra.uttamām.parihāpya / śśs_10.4.4: auṣṇiha.ātreyaḥ.praugaḥ / śśs_10.4.5: vāyav.ā.yāhi.vītaya.ity.ekā.vāyo.yāhi.śiva.iti.dve.indraś.ca.vāyav.eṣām.sutānām.iti.dve.ayam.somaś.camū.suta.ity.ekā.mitre.varuṇe.aśvināv.ā.iha.gacchatam.ā.yāhy.adribhiḥ.sajūr.viśvebhir.devebhir.uta.naḥ.priya.iti.prauga.tṛcāni / śśs_10.4.6: tam.tam.it.trya.indrasya.somā.iti.marutvatīyasya.pratipad.anucarau / śśs_10.4.6: indrasya.somā.iti.marutvatīyasya.pratipad.anucarau / śśs_10.4.7: praitu.brahmaṇaspatir.iti.brāhmaṇaspatyaḥ.pragāthaḥ / śśs_10.4.8: try.aryamā.iti.marutvatīyam / śśs_10.4.9: yad.dyāva.indra.yad.indra.indra.yāvata.iti.vairūpasya.stotriya.anurūpau.pragāthau / śśs_10.4.10: indra.tri.dhātv.iti.sāma.pragāthaḥ / śśs_10.4.11: aham.bhuvam.yo.jāta.iti.niṣkevalyam / śśs_10.4.12: sūrya.bhrājasvin.bhrājasvī.tvam.deveṣv.asi.bhrājasvy.aham.manuṣyeṣu.bhūyāsam.ity.atigrāhyam.bhakṣayati / śśs_10.4.13: abhi.tvā.deva.ity.anucaraḥ / śśs_10.4.14: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ghṛtavatī.bhuvanānām.iti.tṛcāv.anaśvo.jātaḥ.parāvata.iti.vaiśvadeve.vikāraḥ / śśs_10.4.15: vaiśvānarāya.dhiṣaṇām.dhārāvarās.tvam.agne.prathamo.aṅgirā.ṛṣir.ity.āgnimārute / śśs_10.5.1: ekaviṃśa.stomam.vairāja.pṛṣṭham.caturtham / śśs_10.5.2: āgnim.na.sva.vṛktibhir.ity.ājyam.vyūḷhe.agnim.nara.iti.samūḷhe / śśs_10.5.3: ānuṣṭubhaḥ.praugaḥ / śśs_10.5.4: vāyo.śukro.ayāmi.ta.ity.ekā.vi.hi.hotrā.iti.dve.indraś.ca.vāyav.eṣām.somānām.yaś.ciketā.no.viśvābhir.ūtibhir.ā.tvā.giro.apatyam.ity.ekā.yūyam.hi.ṣṭha.iti.dve.iyam.adadād.iti.prauga.tṛcāni / śśs_10.5.5: pra.ṇo.devī.iti.samūḷhe / śśs_10.5.6: tam.tvā.yajñebhir.iti.pratipan.marutvatīyasya / śśs_10.5.7: ye.tryahasya.prathamasya.ta.uttarasya.anucarāḥ.sabrāhmaṇaspatyāḥ / śśs_10.5.8: śrudhī.havam.indra.indra.marutva.imam.nu.māyinam.iti.tṛcāv.iti.marutvatīyam / śśs_10.5.9: pibā.somam.indra.mandatu.tvā.iti.vairājasya.stotriya.anurūpau.nyūṅkham / śśs_10.5.10: madhyasya.pādasya.dvitīya.saptamayor.akṣarayor.dviṣ.pūrvam.dvir.uttaram.ity.ānuṣṭubhaḥ / śśs_10.5.11: yam.to3.o3.suṣāva.haryo3.o3.śvādrir.iti / śśs_10.5.12: dvitīye.akṣare.dvādaśa.kṛtva.eka.ekam.dīrgham.hrasvāṃs.trīṃs.trīn.antareṇa.iti.vairājaḥ / śśs_10.5.13: yam.to.suṣāva.iti / śśs_10.5.14: dvitīya.caturthayor.akṣarayoḥ.pratigarasya.ānuṣṭubhaḥ.pratinyūṅkhaḥ / śśs_10.5.15: dvitīye.vairājaḥ / śśs_10.5.16: otho3.o3.modo3.eva.iti / śśs_10.5.17: otho.modaiva.iti / śśs_10.5.18: indram.id.devatātaya.iti.sāma.pragāthaḥ / śśs_10.5.19: tubhya.idam.eti.tisṛṇām.pūrvayor.nyūṅkhaḥ / śśs_10.5.20: kuha.śruto.yudhmasya.te.tyam.u.vaḥ.satrāsāham.iti.tisra.iti.niṣkevalyam / śśs_10.5.21: dvitīyād.ahnaḥ.pratipat / śśs_10.5.22: hiraṇya.pāṇim.ity.anucaraḥ / śśs_10.5.23: ā.devo.yātu.savitā.suratnaḥ.pra.dyāvā.yajñaiḥ.pṛthivī.namobhiḥ.pra.ṛbhubhyaḥ.pra.śukra.etu.devi.iti.vaiśvadeve.vikāraḥ / śśs_10.5.24: pra.saṃrājaḥ.ka.īm.vyaktā.huve.vaḥ.sudyotmānam.ity.āgnimārute / śśs_10.6.1: triṇava.stomam.śākvara.pṛṣṭham.pañcamam / śśs_10.6.2: imam.ū.ṣv.iti.navarcam.ājyam.vyūḷhe.agnim.tam.manya.iti.samūḷhe / śśs_10.6.3: tasya.prathamāyai.padam.avagṛhya.padam.avagṛhya.dve.avagṛhya.ekena.praṇauti / śśs_10.6.4: paṅkti.śaṃsma.parāḥ / śśs_10.6.5: bārhataḥ.praugaḥ / śśs_10.6.6: ā.no.yajñam.divispṛśam.iti.dve.ā.no.vāyav.ity.ekā.avām.sahasrma.iti.tisra.ṛdhag.itthā.iti.dve.pra.mitrāya.ity.ekā.imā.u.vām.diviṣṭaya.ā.no.viśvā.suhavyo.devam.devam.vo.avase.devam.devam.iyam.adadād.iti.prauga.tṛcāni / śśs_10.6.7: uta.syā.naḥ.sarasvatī.ghora.iti.samūḷhe / śśs_10.6.8: yat.pāñcajanyayā.iti.marutvatīyasya.pratipat / śśs_10.6.9: itthā.hi.some.avitā.asi.marutvān.indra.vṛṣabho.ayam.ha.yena.iti.tisra.iti.marutvatīyam / śśs_10.6.10: mahā.nāmnyaḥ.stotriyaḥ / śśs_10.6.11: yathā.tisro.anuṣṭubhas.tathā.eka.ekā / śśs_10.6.12: uttamāyāḥ.paṅktir.uttamā / śśs_10.6.13: uttama.ardhe.ca.pañca.padāni.pacchaḥ.purīṣam.ity.ācakṣate.tan.nivit.śaṃsam / śśs_10.6.14: praty.asmai.pipīṣate.yo.rayivo.rayiṃtamas.tyam.u.vo.aprahaṇam.iti.trayas.tṛcā.asmā.asmā.iti.daśamy.evā.hy.asi.vīrayur.iti.vā.so.anurūpaḥ / śśs_10.6.15: yad.indra.nāhuṣīṣv.eti.sāma.pragāthaḥ / śśs_10.6.16: indro.madāya.pra.idam.brahma.abhūr.ekas.tam.indram.vājayāmasi.iti.tisra.iti.niṣkevalyam / śśs_10.6.17: tat.savitur.vareṇyam.ity.anucaraḥ / śśs_10.6.18: ud.u.ṣya.devaḥ.savitā.damūnā.iti.tisro.mahī.dyāvā.pṛthivī.iti.catasra.ṛbhur.vibhvā.ko.nu.vām.mitrā.varuṇau.pra.śaṃtama.iti.vā.vaiśvadeve.vikāraḥ / śśs_10.6.19: haviṣ.pāntam.vapur.nv.agnir.hotā.gṛha.patir.iti.tisra.ity.āgnimārute / śśs_10.6.20: mūrdhānam.ā.rudrāsa.imam.ūṣv.iti.nava.iti.samūḷhe / śśs_10.7.1: trayas.triṃśa.stomam.raivata.pṛṣṭham.ṣaṣṭham / śśs_10.7.2: nityābhir.yājyābhiḥ.pārucchepīḥ.saṃdhāya.yajanti / śśs_10.7.3: ā.tvā.juva.ā.vām.dhiya.ity.aindrā.vāyavasya.puronuvākye / śśs_10.7.4: stīrṇam.barhir.ā.vām.ratha.iti.yājye / śśs_10.7.5: suṣuma.iti.maitrā.varuṇasya.puronuvākyā.uttarā.yājyā / śśs_10.7.6: yuvām.stomebhir.ity.āśvinasya.puronuvākyā.uttarā.yājyā / śśs_10.7.7: vṛṣann.indra.tām.vām.dhenum.viśveṣu.hi.tvā.mo.ṣu.vo.asmad.ā.yan.naḥ.patnīs.tā.no.rāsann.iti.neṣṭur.dvipadā.triṣṭup.ca.agnim.hotāram.dadhyan.ha.iti.prātaḥ.savane.prasthitānām.yajanti / śśs_10.7.8: tubhyam.hinvāna.iti.sūktayor.eka.eka.ūrdhvam.ṛtu.praiṣebhyaḥ / śśs_10.7.9: svayam.yajato.adhvaryur.gṛha.patiś.ca / śśs_10.7.11: pibā.somam.indra.suvānam.indrāya.hi.dyaus.tvayā.vayam.maghavan.pāhi.na.indra.nū.itthā.te.avar.maha.indra.vanoti.hi.sunvann.iti.mādhyaṃdine.vikāraḥ / śśs_10.7.12: uta.mātā.bṛhad.diva.iti.neṣṭus.tṛtīya.savane / śśs_10.7.13: anavānanto.yajanti / śśs_10.7.14: aikāhikībhir.vā / śśs_10.8.1: ayam.jāyata.ity.ājyam / śśs_10.8.2: āticchandasaḥ.praugaḥ / śśs_10.8.3: stīrṇam.barhir.ā.vām.ratho.ayam.mitrāya.yuvām.stomebhir.vṛṣann.indra.ity.ekā.avar.maha.indra.iti.dve.o.ṣu.ṇo.agna.iyam.adadād.iti.prauga.tṛcāni / śśs_10.8.4: uta.naḥ.priya.iti.samūḷhe / śśs_10.8.5: sa.pūrvya.iti.pratipan.marutvatīyasya / śśs_10.8.6: yam.tvam.ratham.sa.yo.vṛṣā.marutvān.indra.mīḍhva.iti.tisra.iti.marutvatīyam / śśs_10.8.7: revatīr.no.revām.id.revata.iti.raivatasya.stotriya.anurūpau / śśs_10.8.8: mā.cid.anyad.iti.sāma.gāthaḥ / śśs_10.8.9: ā.indra.yāhy.upa.pra.ghā.nv.asya.upa.no.haribhir.iti.tisra.iti.niṣkevalyam / śśs_10.8.10: abhi.tyam.devam.iti.pratipad.vaiśvadevasya / śśs_10.8.11: tasyāḥ.ṣoḷaśa.akṣareṇa.vigṛhya.aṣṭādaśa.akṣareṇa.praṇutya.pañcadaśa.akṣareṇa.avasāya.pañcadaśa.akṣareṇa / śśs_10.8.12: asya.hi.sva.yaśastaram.ity.uttare / śśs_10.8.13: tṛtīyād.ahno.anucaraḥ / śśs_10.8.14: ud.u.ṣya.devaḥ.savitā.savāya.katarā.pūrvā.kim.u.śreṣṭha.idam.itthā.ity.uttame.pariśiṣya.ye.yajñena.iti.śastvā.pariśiṣṭe.śaṃsati.iti.vaiśvadeve.vikāraḥ / śśs_10.8.15: ahaś.ca.kṛṣṇam.prayajyava.imam.stomam.ity.āgnimārute / śśs_10.8.16: madhyamāt.tryahān.niṣkevalya.marutvatīyayor.uttamāṃs.tṛcān.samūḷha.utsṛjati / śśs_10.8.17: svasti.no.mimītām.iti.ca.tisro.ante.vaiśvadevānām.karoti / śśs_10.8.18: tatam.ma.ity.ārbhavam.caturthasya / śśs_10.8.19: pra.yantu.vājā.iti.tisro.ante.mārutasya / śśs_10.8.20: vasum.na.citramahasam.iti.jātavedasīyam / śśs_10.8.21: parokṣa.pṛṣṭhasya.bṛhad.rathantara.pṛṣṭhasya.upāṅknya.pṛṣṭhasya.āparkya.pṛṣṭhasya.tanū.pṛṣṭhasya.chandoruṭ.stomasya.ca.chandoga.vaśena.stotriya.anurūpān.sāma.pragāthāṃś.ca / śśs_10.8.22: samānam.anyat.samūḷhena / śśs_10.8.23: tathā.viśvajiti / śśs_10.9.1: caturviṃśa.stomam.bṛhat.pṛṣṭham.ubhaya.sāma.saptamam / śśs_10.9.2: pra.vaḥ.śukrāya.ity.ājyam / śśs_10.9.3: traiṣṭubhaḥ.praugaḥ / śśs_10.9.4: pra.vīrayā.te.satyena.ud.vām.cakṣur.ā.gomatā.no.deva.pra.vo.yajñeṣu.pra.codasā.iti.prauga.tṛcāni / śśs_10.9.5: ye.tryahasya.prathamasya.pratipad.anucarāḥ.sabrāhmaṇaspatyās.te.chandomeṣu.svara.sāmasv.abhiplave.ca / śśs_10.9.6: prathamād.eva.prathamasya.ahnaś.chāndomikasya / śśs_10.9.7: dvitīyād.dvitīyasya / śśs_10.9.8: tṛtīyāt.tṛtīyasya / śśs_10.9.9: evam.tryahasya.pūrvasya.abhiplavikasya / śśs_10.9.10: evam.uttarasya / śśs_10.9.11: evam.svara.sāmnām / śśs_10.9.12: kayā.śubhā.tyam.sumeṣam.iti.marutvatīyam / śśs_10.9.13: tam.u.ṣṭuhy.abhi.tyam.meṣam.iti.niṣkevalyam / śśs_10.9.14: na.kaṇva.rathantarasya.yonim.anuśaṃset / śśs_10.9.15: ye.prathamayor.ahnoḥ.pratipad.anucarā.vaiśvadevasya.te.chandomeṣv.abhiplave.ca / śśs_10.9.16: tat.savitur.vareṇyam.pretām.yajñasya.ayam.devāya.iti.tṛcān.ṛju.nītī.iti.pañcā.yāhi.vanasā.saha.omāsaś.carṣaṇī.dhṛta.iti.tisra.vaiśvadeve.vikāraḥ / śśs_10.9.17a: vaiśvānaro.na.ūtaye.|.vaiśvānaro.na.ā.gamad.imam.yajñam.sajūr.upa.|.agnir.ukthena.vāhasā / śśs_10.9.17b: vaiśvānaro.aṅgirasām.stomam.yajñam.ca.jījanat.|.ā.eṣu.dyumnam.svaryamat.|.pra.yad.vas.triṣṭubham.iti.pañcadaśa.nava.vā.arcantas.tvā.ity.āgnimārute / śśs_10.10.1: catuś.catvāriṃśa.stomam.rathantara.pṛṣṭham.aṣṭamam / śśs_10.10.2: agnim.vo.devam.ity.ājyam / śśs_10.10.3: traiṣṭubhaḥ.praugaḥ / śśs_10.10.4: kuvid.aṅga.iti.prathamā.tṛtīye.ā.vāyo.bhūṣa.iti.ca.ekā.yāvattaraḥ.prati.vām.sūra.udite.apa.svasur.ayam.somaḥ.pra.brahmāṇa.uta.syā.naḥ.sarasvatī.juṣāṇā.iti.prauga.tṛcāni / śśs_10.10.5: mahān.indro.nṛvad.imā.u.tvā.purutamasya.kva.sya.vīra.iti.sarvatra.catasra.uttamāḥ.parihāpya.mahaś.cit.tam.asya.dyāvā.pṛthivī.iti.marutvatīyam / śśs_10.10.6: tvam.mahān.indra.tubhyam.ha.tvam.mahān.indra.yo.ha.apūrvyā.tām.su.te.kīrtim.imām.te.dhiyam.iti.niṣkevalyam / śśs_10.10.7: hiraṇya.pāṇim.ūtaya.iti.catasro.mahī.dyaur.yuvānā.pitar.eti.tṛcau.devānām.id.imā.nu.kam.viśve.devā.ṛtāvṛdha.iti.tisra.iti.vaiśvadeve.vikāraḥ / śśs_10.10.8: vaiśvānaro.ajījanad.agnir.no.navyasīm.matim.|.kṣmayā.vṛdhāna.ojasā.|.vṛṣā.pāvaka.dīdihy.agne.vaiśvānara.dyumat.|.jamad.agnibhir.āhutaḥ.|.ṛtāvānam.vaiśvānaram.kad.dha.nūnam.kadha.priyo.dūtam.vo.viśva.vedasam.ity.āgni.mārute / śśs_10.11.1: aṣṭā.catvāriṃśa.stomam.bṛhat.pṛṣṭham.navamam / śśs_10.11.2: aganma.mahā.somasya.mā.tavasam.ity.ājyam / śśs_10.11.3: pūrvam.vā / śśs_10.11.4: traiṣṭubhaḥ.praugaḥ / śśs_10.11.5: ā.vāyo.bhūṣa.iti.prathamā.tṛtīye.ca.uttamā.ca.dvitīyā.caturthyau.ca.arvanto.na.śravasa.iti.ca.divi.kṣayantā.viśva.vārā.indram.nara.ūrdhvo.agniḥ.pra.kṣodasā.iti.prauga.tṛcāni / śśs_10.11.6: try.aryamā.indro.rathāya.tiṣṭhā.harī.gāyat.sāma.pra.mandina.iti.marutvatīyam / śśs_10.11.7: ā.satyo.yātv.asmā.id.u.ya.indra.tat.ta.indriyam.aham.bhuvam.viśvajita.iti.niṣkevalyam / śśs_10.11.8: abhi.tvā.deva.pra.vām.mahi.dyavī.iti.tṛcāv.indra.iṣa.ity.ekā.te.no.ratnāni.iti.dve.agnir.uktha.iti.prabhṛti.pañca.manoḥ.sūktāni.ye.triṃśati.ity.upottamām.uddhṛtya.na.hi.vo.asty.arbhaka.ity.ekā.aśarmā.iti.catasro.babhrur.eka.iti.vā.manu.pravalho.viśve.devāsa.ā.gata.iti.tṛcam.bhāradvājam.iti.vaiśvadeve.vikāraḥ / śśs_10.11.9: divi.pṛṣṭhe.arocata.agnir.vaiśvānaro.bṛhan.|.jyotiṣā.bādhate.tamaḥ.|.sa.viśvam.prati.ca.aklṛpad.ṛtūn.utsṛjate.vaśī.|.yajñasya.vaya.uttiran.|.agniḥ.pareṣu.dhāmasu.maruto.yasya.agnir.hotā.purohita.ity.āgnimārute / śśs_10.11.10: yāni.tryahasya.prathamasya.prātaḥ.savana.tṛtīya.savanāni.tāni.samūḷhe.chandomānām / śśs_10.11.11: niṣkevalya.marutvatīyayoś.ca.jāgatāny.utsṛjati / śśs_10.11.12: sa.yo.vṛṣā.iti.pañcadaśa.ūrdhvam.kayā.śubhīyāt / śśs_10.11.13: yo.jāta.iti.tam.u.ṣṭuhīyāt / śśs_10.11.14: bṛhad.rathantara.pṛṣṭhe.dvi.ṣūktāḥ.sarve / śśs_10.12.1: avivākyam.catur.viṃśa.stomam.daśamam.ahaḥ / śśs_10.12.2: trayas.triṃśam.agniṣṭoma.sāma / śśs_10.12.3: trikam.mānasam / śśs_10.12.4: vāmadevyasya.yonau.rathantaram.pṛṣṭham / śśs_10.12.5: apratibhāyām.anyaḥ.svādhyāyam / śśs_10.12.6: uddhṛtya.ānuṣṭubham.itareṣām.chandasām.sampad.ānuṣṭubham.pañcadaśam.sahasram.ekasmin.savanīye / śśs_10.12.7: dvātriṃśatam.gāyatryaḥ / śśs_10.12.8: agnim.naraḥ.prati.ṣyā.sūnaryā.śubhrā.iti.tṛcān.anuṣṭubhām.sthāne / śśs_10.12.9: catur.viṃśatim.triṣṭubhaḥ / śśs_10.12.10: tathā.jagatyaḥ / śśs_10.12.11: pañcadaśa.pragāthān / śśs_10.12.12: auṣṇihāṃś.ca.tṛcān.pañcadaśa / śśs_10.12.13: pāṅktāni.ca / śśs_10.12.14: anuṣṭubhām.prātar.anuvākaḥ.pañcadaśe.śate / śśs_10.12.15: tṛtīyā.caturthyau.stokyānām.uddhṛtya.abhi.pravanta.iti.dve / śśs_10.12.16: acchā.naḥ.śīra.śociṣam.iti.tisro.acchā.vo.agnim.avasa.ity.etāsām.sthāne / śśs_10.12.17: prati.śrutāya.iti.tisraḥ.praty.asmai.pipīṣata.ity.etāsām.sthāne / śśs_10.13.1: agne.tam.adya.ity.ājyam / śśs_10.13.2: tasya.prathamāyām.pañca.akṣareṇa.vigṛhya.dvābhyām.pañca.akṣarābhyām.avasāya.dvābhyām.praṇauti / śśs_10.13.3: mādhucchandasaḥ.praugaḥ / śśs_10.13.4: dvāviṃśatim.gāyatryaḥ / śśs_10.13.5: mṛjāno.vāre.pavamāno.avyaya.iti.grāva.stuto.yāthākāmyam / śśs_10.13.6: uttiṣṭhann.ojasā.ity.ekā.uttiṣṭhata.ava.paśyata.ity.etasyāḥ.sthāne / śśs_10.13.7: trikadrukīyā.pratipan.marutvatīyasya / śśs_10.13.8: tasyāḥ.ṣoḷaśa.akṣareṇa.vigṛhya.ṣoḷaśa.akṣareṇa.praṇutya.ṣoḷaśa.akṣareṇa.avasāya.ṣoḷaśa.akṣareṇa / śśs_10.13.9: tuviśuṣma.ity.uttare / śśs_10.13.10: bṛhad.indrāya.iti.sūktāt.pūrvau.pragāthau.pinvanty.apīyayā.saṃśaṃsati.iti.marutvatīyam / śśs_10.13.11: vāmadevyasya.stotriya.anurūpau.śastvā.ūrdhvam.dhyāyyāyā.rāthantaram.pragātham.stotriya.anurūpau.ca / śśs_10.13.12: sakhāya.ā.śiṣāmahi.iti.nava / śśs_10.13.13: ā.dhūrṣv.asmai.vajram.eka.iti.ca.dvipade / śśs_10.13.14: hairaṇyastūpīyam.ca / śśs_10.13.15: prāg.hairaṇyastūpīyāt.pragāthena.saṃśaṃsati / śśs_10.13.16: iti.niṣkevalyam / śśs_10.13.17: ṣaṣṭhāt.pratipad.anucarau.vaiśvadevasya / śśs_10.13.18: purastāc.ca.ā.no.bhadrīyāt.pra.śukrīyam.iti.vaiśvadeve.vikāraḥ / śśs_10.13.19: uru.viṣṇav.ity.uddhṛtya.bhavā.mitra.iti.yajati / śśs_10.13.20: agnim.nara.ity.aṅgiṣṭoma.sāmnaḥ.stotriya.anurūpau / śśs_10.13.21: āyam.gaur.mahī.dyaur.iti.stotriya.anurūpau / śśs_10.13.22: tam.pratnathā.iti.trayodaśa / śśs_10.13.23: yajño.babhūva.iti.paridhāya / śśs_10.13.23: prajāpata.iti.yajati / śśs_10.13.24: ukthair.āhāvo.vyākhyātaḥ / śśs_10.13.25: iti.samūḷhe.atirikta.uktham / śśs_10.13.16: purā.patnī.samyājebhyaḥ.saṃsthāpya.vā.gārhapatye.hutvā.pūrvayā.dvārā.sadaḥ.prapadya.svasya.dhiṣṇyasya.paścād.upaviśya.mānasena.stuta.āyam.gaur.iti.sārparājñīḥ.parān.upāṃśv.apraṇuvan / śśs_10.13.27: adhvaryo3.ity.āmantrito.hoyi.hotar.iti.sarvatra.pratigṛhṇoti / śśs_10.13.28: om.hotas.tathā.hotar.ity.ācakṣāṇe.anugṛṇāti / śśs_10.14.1: adhvaryo3.iti.daśa.hotari.vadiṣyan / śśs_10.14.2: prajāpatir.akāmayata.bahu.syām.prajāyeya.sarvam.vedam.anuṣyād.yad.idam.kiṃca.(.deva.manuṣya.ādi.yad.idam.kiṃca.).iti.|.sa.etam.daśa.hotāram.yajña.kratum.apaśyad.agni.hotram / śśs_10.14.3: ity.uktvā.atha.upāṃśu / śśs_10.14.4: cittiḥ.sruk.|.cittam.ājyam.|.vāg.vediḥ.|.ādhītam.barhiḥ.|.keto.agniḥ.|.vijñātam.agnīt.|.vācaspatir.hotā.|.mana.upavaktā.|.prāṇo.haviḥ.|.sāma.adhvaryuḥ.|.iti.hotāraḥ / śśs_10.14.5: atha.grahaḥ / śśs_10.14.6: vācaspate.hṛdvidhe.nāman.|.vācaspatiḥ.somam.apād.ā.asmāsu.nṛmṇam.dhāḥ / śśs_10.14.7: ity.upāṃśu / śśs_10.14.8: tena.devān.manuṣyān.asurān.ity.etāṃs.trayān.ajanayat.prajāpatiḥ.|.sa.yeṣām.vā.evam.vidvān.hotā.bhavati.|.pra.vai.sa.hotā.prajayā.paśubhir.jāyate.|.pra.te.yajamānāḥ.prajayā.paśubhir.jāyante.yeṣām.evam.vidvān.hotā.bhavati / śśs_10.15.1: adhvaryo3.iti.catur.hotari.vadiṣyan / śśs_10.15.2: te.dvayā.eva.anvāvṛtā.āsan.devāś.ca.manuṣyāś.ca.|.parāñco.ha.asmād.asurā.āsan.so.akāmayata.vīro.ma.ājāyeta.yena.imān.asurān.abhibhaveyam.iti.|.sa.etam.catur.hotāram.yajña.kratum.apaśyad.darśa.pūrṇa.māsau / śśs_10.15.3: ity.uktvā.atha.upāṃśu / śśs_10.15.4: pṛthivī.hotā.|.dyaur.adhvaryuḥ.|.tvaṣṭā.agnīt.|.mitra.upavakā.|.iti.hotāraḥ / śśs_10.15.5: atha.grahaḥ / śśs_10.15.6: vācaspate.vāco.vīryeṇa.sambhṛtatamena.āyacchase.|.yajña.pataye.vasu.vīryam.āsaṃskarase.|.vācaspatiḥ.somam.pibatu.|.jajanad.indram.indriyāya.svāhā / śśs_10.15.7: ity.upāṃśu / śśs_10.15.8: tena.indram.vīram.ajanayat.tata.enān.asurān.abhyabhavat.prajāpatiḥ.|.sa.yeṣām.vā.evam.vidvān.hotā.bhavati.|.ā.vai.tasya.hotur.vīro.jāyate.|.ā.teṣām.yajamānānām.vīrā.jāyante.|.abhi.vai.sa.hotā.dviṣantam.bhrātṛvyam.bhavati.|.abhi.te.yajamānā.dviṣato.bhrātṛvyām.bhavanti.yeṣām.evam.vidvān.hotā.bhavati.iti / śśs_10.16.1: adhvaryo#.iti.pañca.hotari.vadiṣyan / śśs_10.16.2: tasmā.indrāya.devatā.jyaiṣṭhyāya.śraiṣṭhyāya.na.atiṣṭhanta.|.sa.etam.pañca.hotāram.yajña.kratum.apaśyac.cāturmāsyāni / śśs_10.16.3: ity.uktvā.atha.upāṃśu / śśs_10.16.4: agnir.hotā.|.aśvināv.adhvaryū.|.rudro.agnīt.|.bṛhaspatir.upavaktā.|.iti.hotāraḥ / śśs_10.16.5: atha.grahaḥ / śśs_10.16.6: vācaspate.achidrayā.vācā.achidrayā.juhvā.|.divi.devā.vṛdhan.hotrām.airayasva / śśs_10.16.7: ity.upāṃśu / śśs_10.16.8: tato.vā.indrāya.devatā.jyaiṣṭhyāya.śraiṣṭhyāya.atiṣṭhanta.|.sa.yeṣām.vā.evam.vidvān.hotā.bhavati.|.tiṣṭhate.vai.tasmai.hotre.svāḥ.śraiṣṭhyāya.tiṣṭhante.tebhyo.yajamānebhyaḥ.svāḥ.śraiṣṭhyāya.yeṣām.evam.vidvān.hotā.bhavati.iti / śśs_10.17.1: adhvaryo3.iti.ṣaḍḍ.hotari.vadiṣyan / śśs_10.17.2: so.akāmayata.annādaḥ.syām.anna.patir.iti.|.sa.etam.ṣaḍḍ.hotāram.yajña.kratum.apaśyat.paśu.bandham / śśs_10.17.3: ity.uktvā.atha.upāṃśu / śśs_10.17.4: sūryas.te.cakṣuḥ.|.vāyuḥ.prāṇaḥ.|.antarikṣam.ātmā.|.yajño.gātrāṇi.|.dyauḥ.pṛṣṭham.|.pṛthivī.śarīram.|.iti.hotāraḥ / śśs_10.17.5: atha.grahaḥ / śśs_10.17.6: somaḥ.somasya.pibatu.śukraḥ.śukrasya.pibatu.|.śrātās.ta.indra.somā.vātāpe.havana.śrutaḥ / śśs_10.17.7: ity.upāṃśu / śśs_10.17.8: tato.vai.so.annādo.anna.patir.āsīt.|.sa.yeṣām.vā.evam.vidvān.hotā.bhavati.|.annādo.vai.sa.hotā.anna.patir.bhavati.|.annādās.te.yajamānā.anna.patayo.bhavanti.yeṣām.evam.vidvān.hotā.bhavati.iti / śśs_10.18.1: adhvaryo3.iti.sapta.hotari.vadiṣyan / śśs_10.18.2: te.devā.akāmayanta.klṛptāḥ.klṛpteṣu.lokeṣu.syāma.iti.|.ta.etam.sapta.hotāram.yajña.kratum.apaśyan.saumyam.adhvaram / śśs_10.18.3: ity.uktvā.atha.upāṃśu / śśs_10.18.4: mahā.havir.hotā.|.satya.havir.adhvaryuḥ.|.acitta.pājā.agnīt.|.acitta.manā.upavaktā.|.anādhṛṣyaś.ca.apratidhṛṣyaś.ca.abhigarau.|.ayāsya.udgātā.|.iti.hotāraḥ / śśs_10.18.5: atha.grahaḥ / śśs_10.18.6: vācaspate.vidhe.nāman.vidhema.te.nāma.|.vidhes.tvam.asmākam.nāma.|.mā.devānām.tantuś.chedi.mā.manuṣyāṇām.|.sajūr.divā.pṛthivyā.upahūtaḥ.somasya.piba.svāhā / śśs_10.18.7: ity.upāṃśu / śśs_10.18.8: tato.vai.tebhyo.akalpat.|.te.devāḥ.klṛptāḥ.klṛpteṣu.lokeṣv.āsan.|.apy.adya.klṛptāḥ.klṛpteṣu.|.sa.yeṣām.vā.evam.vidvān.hotā.bhavati.|.kalpate.vai.tasmai.hotre.yoga.kṣemahṇ.|.kalpate.tebhyo.yajamānebhyo.yoga.kṣemaḥ.|.abhi.vai.sa.hotā.svargam.lokam.aśnute.praty.asmiṃl.loke.pratitiṣṭhati.|.abhi.te.yajamānāḥ.svargam.lokam.aśnuvate.praty.asmiṃl.loke.pratitiṣṭhanti.yeṣām.evam.vidvān.hotā.bhavati.iti / śśs_10.19.1: tanūr.ato.vadati / śśs_10.19.2a: adhvaryo.yeṣama.vā.annādīm.prajāpates.tanvam.vidvān.hotā.bhavaty.annādo.vai.sa.hotā.bhavaty.annādās.te.yajamānā.bhavanti.|.adhvaryo.yeṣām.vā.anna.patnīm.prajāpates.tanvam.vidvān.hotā.bhavaty.anna.patir.vai.sa.hotā.bhavaty.anna.patayas.te.yajamānā.bhavanti / śśs_10.19.2b: adhvaryo.yeṣām.vai.bhadrām.prajāpates.tanvam.vidvān.hotā.bhavati.bhadram.vai.tasmai.hotre.bhavati.bhadrma.tebhyo.yajamānebhyo.bhavati / śśs_10.19.2c: adhvaryo.yeṣām.vai.kalyāṇīm.prajāpates.tanvam.vidvān.hotā.bhavati.kalyāṇam.vai.tasmai.hotre.bhavati.kalyāṇam.tebhyo.yajamānebhyo.bhavati / śśs_10.19.2d: adhvaryo.yeṣām.vā.anilayām.prajāpates.tanvam.vidvān.hotā.bhavaty.anilayo.vai.sa.hotā.bhavaty.anilayās.te.yajamānā.bhavanti / śśs_10.19.2e: adhvaryo.yeṣām.apabhayām.prajāpates.tanvam.vidvān.hotā.bhavaty.abhayam.vai.tasmai.hotre.bhavaty.abhayam.tebhyo.yajamānebhyo.bhavati / śśs_10.19.2f: adhvaryo.yeṣām.vā.anāptām.prajāpates.tanvam.vidvān.hotā.bhavaty.anāpto.vai.sa.hotā.bhavaty.anāptās.te.yajamānā.bhavanti / śśs_10.19.2g: adhvaryo.yeṣām.anāpyām.prajāpates.tanvam.vidvana.hotā.bhavaty.anāpyo.vai.sa.hotā.bhavaty.anāpyas.te.yajamānā.bhavanti / śśs_10.19.2h: adhvaryo.yeṣām.vā.anādhṛṣṭām.prajāpates.tanvam.vidvān.hotā.bhavaty.anādhṛṣṭo.vai.sa.hotā.bhavaty.anādhṛṣṭās.te.yajamānā.bhavanti / śśs_10.19.2i: adhvaryo.yeṣām.vā.anādhṛṣṭyām.prajāpates.tanvam.vidvān.hotā.bhavaty.anādhṛṣyo.vai.sa.hotā.bhavaty.anādhṛṣyās.te.yajamānā.bhavanti / śśs_10.19.2j: adhvaryo.yeṣām.vā.apūrvām.prajāpates.tanvam.vidvān.hotā.bhavati.na.vai.tasmādd.hotur.anyaḥ.pūrvo.bhavati.na.tebhyo.yajamānebhyo.anye.pūrve.bhavanti / śśs_10.19.2k: adhvaryo.yeṣām.vā.abhrātṛbhyām.prajāpates.tanvam.vidvān.hotā.bhavaty.abhrātṛvyo.vai.sa.hotā.bhavaty.abhrātṛvyās.te.yajamānā.bhavanti.yeṣām.evam.vidvān.hotā.bhavati.iti / śśs_10.20.1: gṛhapatir.ato.gṛhapati.vadanam / śśs_10.20.2a: adhvaryo.yeṣām.vai.gṛhapatir.gṛhapatim.vidvān.gṛhapatir.bhavati.rādhnoti.vai.sa.gṛhapatī.rādhnuvanti.te.yajamānāḥ / śśs_10.20.2b: adhvaryo.yeṣām.vā.apahata.pāpmānam.evam.vidvān.gṛhapatir.bhavaty.apa.vai.sa.gṛhapatiḥ.pāpmānam.hate.apa.te.yajamānāḥ.pāpmānam.ghnate.yeṣām.evam.vidvān.gṛhapatir.bhavati.iti / śśs_10.21.1: prajāpata.iti.manasā.yajati / śśs_10.21.2: manasā.vaṣaṭ.karoti / śśs_10.21.3: manasā.anuvaṣaṭ.karoti / śśs_10.21.4: manasā.bhakṣaḥ / śśs_10.21.4: manasā.uro.abhimarśanam / śśs_10.21.6: audumbarīm.anvārabhante.agreṇa.dhiṣṇyān.āsīnāḥ / śśs_10.21.7: palāśa.śākhābhir.ye.na.atikrāmeyuḥ / śśs_10.21.8: uttamau.pāṇī.hotā.kurvīta / śśs_10.21.9: uttamo.asāni.iti / śśs_10.21.10: apidhāya.sadaso.dvārau.śālāyāś.ca.adhvaryur.vācam.upākaroti.|.vāg.yatāḥ.sammīlya.asata.ā.nakṣatrāṇām.darśanāt / śśs_10.21.11: nakṣatreṣu.dṛśyamāneṣu.mārjālīya.deśe.tac.cakṣur.iti.nakṣatreṣu.cakṣur.visṛjante / śśs_10.21.12: sarve.sāmno.nidhanam.upetya.uttarasya.havir.dhānasya.adho.akṣam.sarpanti / śśs_10.21.13: uttarasya.uttareṇa.vā / śśs_10.21.14: yuvam.tam.indra.aparvata.ity.akṣa.velāyām.japitvā.agreṇa.havir.dhāne.samupaviśya.kāmān.dhyāyante.yat.kāmā.bhavanti / śśs_10.21.15: ye.bahu.kāmā.bhūr.bhuvaḥ.svar.ity.etās.te.vyāhṛtīr.japeyuḥ / śśs_10.21.16: te.prāñca.udañca.utkramya.vācam.vihvayante.vāg.aitu.vāg.upaitu.vāg.upa.mā.etu.vāg.iti / śśs_10.21.17: subrahmaṇyā.pratīkam.trir.upāṃśv.abhivyāhṛtya.vācam.visṛjante / śśs_10.21.18: atra.dvādaśa.ahaḥ.saṃtiṣṭhate / śśs_10.21.19: kāla.vādo.vā.kāla.vādo.vā / śśs_11.1.1: vyākhyāto.dvādaśa.ahaḥ.prakṛtiḥ.satra.ahīnānām / śśs_11.1.2: vacana.lakṣaṇo.vikāraḥ / śśs_11.1.3: dvirātra.prabhṛtayo.ahīnā.dvādaśa.aha.paryantāḥ / śśs_11.1.4: dvādaśa.aha.prabhṛtīni.satrāni / śśs_11.1.5: ahīneṣu.prāyaṇīyo.na.vidyate / śśs_11.1.6: satra.dharmāś.ca / śśs_11.2.1: caturviṃśa.stomam.bṛhat.pṛṣṭham.ubhaya.sāma.agniṣṭoma.ukthyam.vā.ahaś.caturviṃśam.ity.ācakṣate / śśs_11.2.2: hotā.ajaniṣṭa.ity.ājyam / śśs_11.2.3: mādhucchandasaḥ.praugaḥ / śśs_11.2.4: kayā.śubhīyam.marutvatīyam / śśs_11.2.5: anuttamā.ta.iti.paridhānīya.uttarāḥ.pūrvāḥ.śastvā.yatra.asmin.dhīyate.nivit / śśs_11.2.6: tad.id.āsīyam.niṣkevalyam / śśs_11.2.7: dvitīyāt.sāvitra.dyāvā.pṛthivīye / śśs_11.2.8: vaiśvadeva.mārute.ca / śśs_11.2.9: ārbhavam.ṣaṣṭhāt / śśs_11.2.10: vaiśvānarīyam.tṛtīyāt / śśs_11.2.11: yajñena.vardhata.iti.jāta.vedasīyam / śśs_11.2.12: sāma.antar.ukthyaḥ / śśs_11.2.13: yajñāyajñīyasya.stotriyeṇa.ukthya.stotriyān.saṃśasya.|.anurūpeṇa.anurūpān.|.agne.marudbhir.ṛkvabhiḥ.pā.indrā.varuṇābhyām.matsva.indrā.bṛhaspatibhyām.indrā.viṣṇubhyām.sajūr.iti.śastvā.paridadhāti / śśs_11.2.14: graha.antar.ukthya.etayā.śastayā.yajet / śśs_11.3.1: ekatrike.tṛca.klṛptam.śastram / śśs_11.3.2: yathā.stutam.stotriyān.śastvā.tṛcān.vā.|.yathā.stotriyam.anurūpān.sāma.pragāthāṃś.ca.śastvā.|.paryāsānām.uttamāṃs.tṛcān.hotrakāḥ.śaṃsanti / śśs_11.3.3: nividdhānānām.hotā / śśs_11.3.4: sarvam.anyat.prakṛtyā / śśs_11.4.1: abhiplavaḥ.ṣaḷahaḥ.pṛṣṭhya.vikāraḥ / śśs_11.4.2: yāni.tryahasya.prathamasya.ājyāni.samūḷhe.tāni.pūrveṣām.ābhipravikānām / śśs_11.4.3: rathantaram.bṛhad.iti.pṛṣṭhe.viparyāsam / śśs_11.4.4: jyotir.agniṣṭomaḥ.prathamam.uttamam.ca / śśs_11.4.5: catvāry.ukthyāni.madhye / śśs_11.4.6: gām.dvitīyam.caturtham.ca / śśs_11.4.7: āyus.tṛtīyam.pañcamam.ca / śśs_11.4.8: indro.rathāya.iti.marutvatīyam / śśs_11.4.9: ā.yāhy.arvān.iti.niṣkevalyam / śśs_11.4.10: kathā.devānām.iti.vaiśvadevam / śśs_11.4.11: pañcame.ca / śśs_11.4.12: mārutam.eka.ahāt / śśs_11.4.13: ehi.pra.hotā.iti.jāta.vedasīyam / śśs_11.4.14: samānam.anyat.prathamena.ahnā / śśs_11.5.1: imām.u.tvā.iti.marutvatīyam.dvitīyam / śśs_11.5.2: suta.it.tvam.nimiśla.iti.niṣkevalyam / śśs_11.5.3: eka.ahāt.sāvitram / śśs_11.5.4: tatam.ma.ity.ārbhavam / śśs_11.5.5: pañcame.ca / śśs_11.5.6: devān.huva.iti.vaiśvadevam / śśs_11.5.7: caturviṃśāj.jāta.vedasīyam / śśs_11.5.8: samānam.anyad.dvitīyena.ahnā / śśs_11.6.1: auṣṇiho.vaiśvamanasaḥ.praugas.tṛtīyasya / śśs_11.6.2: vāyo.yāhi.śivā.vām.sahasram.tā.vām.viśvasyā.vām.vāhiṣṭhaḥ.sakhāya.ā.śiṣāmahy.uta.no.devy.aditir.uta.naḥ.priya.iti.prauga.tṛcāni / śśs_11.6.3: tiṣṭhā.harī.iti.marutvatīyam / śśs_11.6.4: eka.ahān.niṣkevalyam / śśs_11.6.5: ghṛtena.dyāvā.pṛthivī.iti.tṛcam / śśs_11.6.6: ṣaṣṭhe.ca / śśs_11.6.7: eka.ahād.ārbhavam.vaiśvadevam.ca / śśs_11.6.8: ā.rudrāsas.tvām.agna.ṛtāyava.ity.āgni.mārutam / śśs_11.7.1: hotā.ajaniṣṭa.ity.ājyam.caturthasya / śśs_11.7.2: maidhātithaḥ.praugaḥ / śśs_11.7.3: ye.gārtsamade.te.vāyavya.aindra.vāyave.|.maidhātithyas.tu.pūrvāḥ / śśs_11.7.4: mitram.vayam.prātar.yujā.tvā.vahantv.aibhir.agna.iti.tṛcāni / śśs_11.7.5: yāni.tryahasya.uttarasya.sārasvatāni.samūḷhe.tāny.uttareṣām.ābhiplavikānām / śśs_11.7.6: eka.ahān.marutvatīyam / śśs_11.7.7: ugro.jajña.iti.niṣkevalyam / śśs_11.7.8: dvitīyāt.sāvitra.dyāvā.pṛthivīye / śśs_11.7.9: ārbhavam.tṛtīyāt / śśs_11.7.10: agnir.indra.iti.vaiśvadevam / śśs_11.7.11: yāni.tryahasya.pūrvasya.pūrvasya.vaiśvānarīyāṇi.tāny.uttarasya / śśs_11.7.12: pra.ye.śumbhante.janasya.gopā.ity.āgni.mārutam / śśs_11.8.1: agna.ojiṣṭham.ity.ājyam.pañcamasya.sarvatra.uttamām.parihāpya / śśs_11.8.2: saṃhāryaḥ.praugaḥ / śśs_11.8.3: agram.piba.tava.vāyo.sa.tvam.no.deva.iti.tṛcaḥ.śatena.ā.na.ā.no.mitrā.varuṇā.no.gomantam.ataś.cid.indra.ṇo.viśve.devā.ṛtāvṛdha.iti.tṛcāni / śśs_11.8.4: kva.sya.vīra.iti.marutvatīyam / śśs_11.8.5: etāyāmeti.niṣkevalyam / śśs_11.8.6: tṛtīyāt.sāvitra.dyāvā.pṛthivīye / śśs_11.8.7: pra.vaḥ.sphalakraṃś.citra.it.śiśor.ity.āgni.mārutam / śśs_11.9.1: sakhāyaḥ.sam.vaḥ.samyañcam.ity.ājyam.pṛṣṭhasya.sarvatra.uttamām.parihāpya / śśs_11.9.2: saṃhāryaḥ.praugaḥ / śśs_11.9.3: vāyav.ā.yāhi.darśata.rathena.pṛthu.pājasā.yad.adya.sūra.udite.prati.vām.sūra.udita.iti.vā.puru.priyā.ṇa.upa.no.haribhir.viśve.devāsa.ā.gata.iti.bhāradvājam.iti.tṛcāni / śśs_11.9.4: mahān.indro.nṛvad.iti.marutvatīyam / śśs_11.9.5: yo.jāta.iti.niṣkevalyam / śśs_11.9.6: dvitīyāt.sāvitram / śśs_11.9.7: abudhram.u.tya.iti.vaiśvadevam / śśs_11.9.8: dhārāvarās.tvam.agne.dyubhir.ity.āgnimārutam / śśs_11.9.9: indra.dṛhya.iti.vaiśvadevam.ṣaṣṭhasya.ahno.dvitīye.abhiplave / śśs_11.9.10: uṣāsā.naktā.iti.tṛtīye / śśs_11.9.11: agnir.indra.iti.caturthe / śśs_11.9.12: śam.na.indra.agnī.iti.vā / śśs_11.9.13: prathamam.vā.pūrvasmin.paṭale.dvitīyam.uttare / śśs_11.9.14: parāvata.iti.pañcame / śśs_11.10.1: abhijit.sarva.stoma.ubhaya.sāmā.rathantara.pṛṣṭho.bṛhat.pṛṣṭho.vā.agniṣṭomaḥ / śśs_11.10.2: pra.vo.devāya.yad.vāhiṣṭham.ity.ājyam / śśs_11.10.3: ubhau.mādhucchandasa.gārtsamadau.praugau / śśs_11.10.4: mādhucchandasāni.pūrvāṇi.tṛcāni.gārtsamadāny.uttarāṇi / śśs_11.10.5: vaiśvadevam.vā.gārtsamadānām / śśs_11.10.6: aikāhikam.vā.prātaḥ.savanam / śśs_11.10.7: indra.piba.tubhyam.suto.madāya.ity.aikāhikād.ūrdhvam.marutvatīyāt / śśs_11.10.8: yā.ta.ūtir.iti.niṣkevalyāt / śśs_11.10.9: pūrve.tu.bṛhat.pṛṣṭhe / śśs_11.10.10: eka.sūkte.vā.|.pibā.somam.abhi.tam.u.ṣṭuhi.iti.|.pūrvasya.uttamām.utsṛjati / śśs_11.10.11: eka.ahāt.tṛtīya.savanam / śśs_11.11.1: saptadaśa.stomāḥ.svarasāmānaḥ / śśs_11.11.2: rathantaram.pṛṣṭham.prathamasya.bṛhad.dvitīyasya.ubhaya.sāmā.tṛtīyo.rathantara.pṛṣṭhaḥ / śśs_11.11.3: svara.pṛṣṭhāḥ.kauṣītakeḥ / śśs_11.11.4: bṛhad.rathantare.pavamāneṣu / śśs_11.11.5: agniṣṭomāḥ.paiṅgyasya / śśs_11.11.6: ukthyāḥ.kauṣītakeḥ / śśs_11.11.7: ā.yajñair.bṛhad.vayo.agna.ojiṣṭham.ity.ājyāni.sarvatra.uttamāḥ.parihāpya / śśs_11.11.8: ye.tryahasya.prathamasya.te.praugāḥ / śśs_11.11.9: kva.sya.vīra.iti.prathamasya.svara.sāmno.marutvatīyam.kayā.śubhīyam.dvitīyasya.gāyat.sāma.iti.tṛtīyasya / śśs_11.11.10: sāma.pragāthāṃś.ca.śastvā.kadvataḥ.pragāthān / śśs_11.11.11: kam.navya.iti.prathame.kad.ū.nv.asya.iti.dvitīya.imā.u.tvā.purūvaso.iti.tṛtīye.bṛhataś.ca.yoniḥ / śśs_11.11.12: yas.te.sādhiṣṭha.ity.uttamām.parihāpya.arvāg.ratham.iti.ca.prathame.gāyanti.tvā.apād.ita.ud.u.naiś.citratama.iti.dvitīya.indram.viśvāḥ.sam.ca.tve.jagmur.iti.tṛtīye / śśs_11.11.23: iti.bṛhad.rathantara.pṛṣṭhānām / śśs_11.11.14: yaj.jāyathā.apūrvyā.iti.stotriyaḥ.svara.pṛṣṭhānām / śśs_11.11.15: yad.indra.citra.mehana.iti.dve.yā.indra.bhuja.iti.tṛtīya.anurūpasya / śśs_11.11.16: matsy.apāyi.te.maha.iti.vā.dvitīyasya.|.prathamām.tṛtīyām.karoti / śśs_11.11.17: matsi.no.vasyaīṣṭaya.(.vasyaiṣṭaya.).iti.dve.vayam.gha.tvā.iti.tṛtīya.anurūpasya / śśs_11.11.18: praty.asmai.pipīṣata.iti.vā.tṛtīyasya.|.caturthīm.tṛtīyām.karoti / śśs_11.11.19: imam.indra.sutam.piba.iti.dve.ka.īm.veda.iti.tṛtīya.anurūpasya / śśs_11.12.1: yato.bṛhatīkaḥ.stotriyaḥ.syāt.tato.bṛhatīko.anurūpaḥ.kāryaḥ / śśs_11.12.2: dhāyyām.śastvā.kadvataś.ca.rathantarasya.yonim.prathame.bṛhato.dvitīya.ubhayos.tṛtīye / śśs_11.12.3: pūrvām.sarvatra.rathantarasya / śśs_11.12.4: yad.indra.dadhiṣa.iti.dve.prathame.svaranti.tvā.iti.dvitīye.dānā.mṛgo.na.vāraṇa.iti.tṛtīye / śśs_11.12.5: indra.tubhyam.in.maghavann.iti.navānām.tisras.tisro.anvaham.pūrvāṇi.ca.sūktāni / śśs_11.12.6: tṛcāni.vā.uddhṛtya.ubhayāni.sūktāni / śśs_11.12.7: svara.yoniṣu.ca.ūḷhayoḥ / śśs_11.12.8: prāg.ānuṣṭubhāt.tṛcād.vā.pragāthena.saṃśaṃsati / śśs_11.12.9: prathamāt.tryahāt.tṛtīya.savanāni.iti.bṛhad.rathantara.pṛṣṭhānām / śśs_11.12.10: pratipadaś.ca.svara.pṛṣṭhānām / śśs_11.12.11: svara.yonīnām.ca / śśs_11.12.12: anucara.prabhṛti.samūḷhān.madhyamāt.tryahāt / śśs_11.12.13: uddhṛtya.tu.vaiśvadevānām.uttamāni.sūktāni.tṛcam.ca.pra.vaḥ.pāntam.raghu.manyavas.tam.pratnathā.kad.itthā.iti.karoti / śśs_11.12.14: agir.indra.iti.vā.prathame / śśs_11.12.15: pra.ye.śumbhanta.iti.mārutam / śśs_11.12.16: devān.huva.iti.dvitīye / śśs_11.12.17: uṣāsā.naktā.iti.tṛtīye / śśs_11.13.1: ekaviṃśa.stomam.bṛhat.pṛṣṭham.mahā.divā.kīrtyam.vā.agniṣṭomo.viṣuvān / śśs_11.13.2: purā.ādityasya.astamayāt.saṃsthāpya / śśs_11.13.3: udite.prātar.anuvākaḥ / śśs_11.13.4: yathā.prakṛti.vā / śśs_11.13.5: agnim.manye.pitaram.ity.udite.pratipat.prātar.anuvākasya / śśs_11.13.6: śatam.daśa.śatam.viṃśati.śatam.vā.anubrūyāt / śśs_11.13.7: vāsiṣṭham.āprī.sūktam / śśs_11.13.8: sauryaḥ.paśur.upālabhyaḥ.savanīyasya / śśs_11.13.9: citram.devānām.iti.puronuvākyās.tisra.uttarā.yājyā.sauryasya / śśs_11.13.10: upāṃśu / śśs_11.13.11: samudrād.ūrmir.ity.ājyam / śśs_11.13.12: traiṣṭubhaḥ.praugaḥ / śśs_11.13.13: madhyamāt.chandomāt.trīṇi.tṛcāni.prathame.ca.uttamam.ca / śśs_11.13.14: prathamāt.trīṇi / śśs_11.13.15: āśvine.tu.bhānumatī.tṛtīyā / śśs_11.13.16: pra.brahma.etu.sadanād.iti.vaiśvadevam / śśs_11.13.17: aikāhikam.vā.prātaḥ.savanam / śśs_11.13.18: pra.vo.devāya.tvam.hi.kṣaitavad.iti.vā.tad.ājyam / śśs_11.13.19: mādhucchandasaś.ca / śśs_11.13.20: kayā.śubhā.tyam.sumeṣam.janiṣṭhā.ugra.iti.marutvatīyam / śśs_11.13.21: śrāyanta.iva.sūryam.iti.stotriyo.asva.yonau.bṛhati / śśs_11.13.22: yad.dyāva.indra.ity.anurūpaḥ / śśs_11.13.23: mahā.divā.kīrtyam.vā / śśs_11.13.24: citram.devānām.iti.stotriyo.mahā.divā.kīrtyasya / śśs_11.13.25: uttare.ca / śśs_11.13.26: ut.sūryo.bṛhad.arcīṃṣi.iti.tṛtīya.anurūpasya / śśs_11.13.27: baṇ.mahān.ud.u.tyad.darśatam.iti.vā.stotriya.anurūpau.pragāthau / śśs_11.13.28: vibhrāḍ.bṛhad.iti.vā.stotriyo.vi.sūryo.madhya.ity.anurūpaḥ / śśs_11.13.29: viśvāhā.tvā.sumanasa.iti.vā / śśs_11.13.30: baṇ.mahān.iti.sāma.pragāthaḥ / śśs_11.13.31: yaḥ.satrāhā.vicarṣaṇir.iti.vā / śśs_11.13.32: rathantarasya.yonim.sva.yonau.bṛhati / śśs_11.13.33: ubhayor.asva.yonau / śśs_11.13.34: mahā.divā.kīrtye.ca / śśs_11.14.1: yady.ene.pavamāne.sāmagāḥ.kuryuḥ / śśs_11.14.2: na.akriyamāṇayoḥ.śaṃset / śśs_11.14.3: indraḥ.kila.ity.uktha.mukhīyāḥ / śśs_11.14.4: śam.no.bhava.cakṣasā.iti.mahā.divā.kīrtye / śśs_11.14.5: dyaur.na.ya.indra.iti.sūktam.sva.yonau.bṛhati / śśs_11.14.6: ya.eka.iddhavya.ity.asva.yonau / śśs_11.14.7: mahā.divā.kīrtye.ca / śśs_11.14.8: tam.u.ṣṭuhi.ity.uddhṛta.bṛhad.rathantare / śśs_11.14.9: abhi.tyam.meṣam / śśs_11.14.10: ṛtur.janitrīyasya.nava.śastvā.sarva.harer.vā.nividam / śśs_11.14.11: ā.satyo.yātu / śśs_11.14.12: viśvajita.ity.uttamām.pariśiṣya / śśs_11.14.13: āhūya.dūrohaṇam.rohati / śśs_11.14.14: haṃsaḥ.śuciṣad.iti.paccho.ardharcaśas.tri.paccho.anavānam.tri.paccho.ardharcaśaḥ.pacchaḥ / śśs_11.14.15: uttamām.upasaṃśasya / śśs_11.14.16: eṣa.pra.pūrvīḥ / śśs_11.14.17: pataṅgām.aktam / śśs_11.14.18: urum.naḥ / śśs_11.14.19: iti.paiṅgyam / śśs_11.14.20: atha.kauṣītakam / śśs_11.14.21: samānam.ā.ukthya.mukhīyāyāḥ / śśs_11.14.22: ṛtur.janitrīyam.uddhṛta.bṛhad.rathantare / śśs_11.14.23: tasya.eva.ekādaśa.sva.yonau / śśs_11.14.24: nava.anyatra / śśs_11.14.25: ā.indra.yāhi.haribhir.iti.pañcadaśa.uddhṛtya.sāvyam / śśs_11.14.26: varor.ekādaśa.śastvā.nividam / śśs_11.14.27: abhūr.eka.iti.sāvyasya.sthāne / śśs_11.14.28: tārkṣyaḥ.pūrvaḥ.pataṅgāt / śśs_11.14.29: eka.śatam.niṣkevalyam / śśs_11.14.30: prathamāt.sāvitram / śśs_11.14.31: dvitīyād.vyāvā.pṛthivīyam / śśs_11.14.30: ṣaṣṭhād.ārbhava.mārute / śśs_11.14.33: devān.huva.iti.vaiśvadevam / śśs_11.14.34: tṛtīyād.vaiśvānarīyam / śśs_11.14.35: mūrdhānam.mūrdhā.diva.ity.agniṣṭoma.sāmnaḥ.stotriya.anurūpau / śśs_11.14.36: vediṣada.iti.jātavedasīyam / śśs_11.14.37: āvṛttāḥ.svara.sāmānaḥ / śśs_11.15.1: viśvajit.sarva.stomaḥ.sarva.pṛṣṭho.bṛhat.pṛṣṭho.vā.agniṣṭomaḥ / śśs_11.15.2: agnim.nara.ity.ājyam / śśs_11.15.3: tvam.hi.kṣaitavad.iti.bṛhat.pṛṣṭhasya / śśs_11.15.4: mādhucchandasaḥ.praugaḥ / śśs_11.15.5: caturviṃśān.madhyaṃdinaḥ / śśs_11.15.6: vairājasya.stotriya.anurūpau.śastvā.sarva.pṛṣṭhe.pragātham.ca.rathantarasya.yonim.bṛhataś.ca / śśs_11.15.7: anucara.prabhṛti.ṣaṣṭhāt.tṛtīya.savanam / śśs_11.15.8: kathā.devānām.iti.vaiśvadevam.sātrikasya.bṛhat.pṛṣṭhasya / śśs_11.15.9: ā.no.bhadrīyam.eka.ahasya / śśs_11.15.10: sarva.pṛṣṭhe.viśvajiti.purastān.mārutasya.sūktasya.hotā.evayāmarutam.śaṃsati / śśs_11.15.11: jagatī.śaṃsam.anyūṅkham / śśs_11.15.12: paṅkti.śaṃsam.vā.nyūṅkham / śśs_11.15.13: anyūṅkham.vā / śśs_11.15.14: tvam.agne.yajñānām.ity.agniṣṭoma.sāmnaḥ.stotriya.anurūpau.stotriya.anurūpau / śśs_12.1.1: hotrakāṇām / śśs_12.1.2: prātaḥ.savane.karma / śśs_12.1.3: ā.no.mitrā.varuṇā.mitram.vayam.mitram.huve.ayam.vām.mitrā.varuṇā.purūruṇā.cit.prati.vām.sūra.udite.pra.vo.mitrāya.yad.adya.sūra.udite.pra.mitrayos.tā.naḥ.śaktam.iti.stotriyā.maitrā.varuṇasya / śśs_12.1.4: ā.yāhi.suṣuma.indram.id.gāthina.indreṇa.sam.hi.indro.dadhīca.ut.tiṣṭhann.ojasā.saha.bhindhi.viśvāḥ.pra.saṃrājam.carṣaṇīnām.tam.indram.vājayāmasi.mahān.indro.ya.ojasā.yuñjanti.bradhnam.iti.brāhmaṇācchaṃsinaḥ / śśs_12.1.5: indra.agnī.ā.gatam.sutam.indre.agnā.namo.bṛhad.iyam.vām.asya.manas.tā.huve.yayor.idam.indra.agnī.yuvām.ime.yajñasya.hi.stha.ṛtvijā.iyam.vām.asya.manmanas.tā.huve.yayor.idam.indre.agnā.namo.bṛhat.tam.īḷiṣva.tā.hi.śaśvanta.iti.vā.acchāvākasya / śśs_12.2.1: dvi.rātra.prabhṛtiṣv.ahaḥ.saṃghāteṣv.anurūpāḥ.śvaḥ.stotriyāḥ.samāna.stotriyeṣv.api / śśs_12.2.2: pare.vā / śśs_12.2.3: nityāṃs.tṛcān.antyān.śastrāṇām.paryāsā.ity.ācakṣate / śśs_12.2.4: prati.vām.sūra.udita.iti.maitrāvaruṇasya / śśs_12.2.5: kāvyebhir.adābhya.iti.stotriye.vā / śśs_12.2.6: sati.śvaḥ.stotriye.vā / śśs_12.2.7: ud.ghed.abhi.iti.brāhmaṇāchaṃsinaḥ / śśs_12.2.8: indra.agnī.avasā.ity.acchāvākasya / śśs_12.2.9: antareṇa.anurūpam.paryāsam.ca.āvāpa.sthānam / śśs_12.2.10: ekayā.dvābhyām.vā.stomam.atiśaṃsanti / śśs_12.2.11: bhūyasā.trivṛti / śśs_12.2.12: sarva.pṛṣṭhe.ca.viśvajiti / śśs_12.2.13: ekayā.daśame.ahani / śśs_12.2.14: yuvam.dakṣam.ā.no.barhī.riśādaso.yam.rakṣanti.kathā.rādhāma.ṛju.nītī.no.mā.kasya.adbhuta.kratū.mitro.no.atyaṃhitam.mahi.vo.mahatām.somasya.mirā.varuṇā.te.naḥ.santu.yujaḥ.pra.yo.vām.mitrā.varuṇā.mahitrīṇām.ity.eka.pātinyaḥ / śśs_12.2.15: kāvyebhir.adābhyā.no.gantam.iti.tṛcau / śśs_12.2.16: sapta.catvāriṃśan.mitrā.varuṇyo.gāyatryo.dāśatayīṣu.tāsām.maitrā.varuṇaḥ / śśs_12.2.17: catuś.catvāriṃśad.aindrāṇi.gāyatrāṇi.teṣām.brāhmaṇācchaṃsī / śśs_12.2.18: iha.indra.agnī.upa.hvaye.tośā.vṛtrahaṇā.iti.ṣaḷṛce / śśs_12.2.19: yat.soma.ā.suta.iti.dve / śśs_12.2.20: upa.srakveṣv.ity.ekā / śśs_12.2.21: juṣethām.yajñam.iti.sapta / śśs_12.2.22: ṣaṭ.catvāriṃśad.aindra.agnyo.gāyatryo.dāśatayīṣu.tāsām.acchāvākaḥ / śśs_12.2.23: daśamād.ahnaḥ.stotriyā.viśvajiti.sarva.pṛṣṭhe / śśs_12.2.24: ṣaṣṭhasya.ahnaḥ.stotriyān.anurūpān.kṛtvā.itareṣām.pañcānām.stotriyāt.śaṃsanti / śśs_12.2.25: āvṛttān.āvṛtta.stomeṣu / śśs_12.2.26: ūrdhvān.eka.aha.bhūtasya / śśs_12.2.27: paryāsaiḥ.paridadhati / śśs_12.3.1: mādhyaṃdineṣu.vikāraḥ / śśs_12.3.2: antyāni.sūktāny.uttarayoḥ.savanayoḥ.paryāsā.ity.ācakṣate / śśs_12.3.3: dvi.ṣūktā.madhyandināḥ.(.mādhyaṃdināḥ.) / śśs_12.3.4: catuḥ.sūktāny.ukthāni / śśs_12.3.5: apa.prāca.iti.sadā.maitrāvaruṇasya.uktha.mukhīyā / śśs_12.3.6: śaṃsā.mahān.yan.na.indra.iti.dvitīye / śśs_12.3.7: yudhmasya.te.kathā.mahām.iti.tṛtīye / śśs_12.3.8: pra.vo.mahe.mahivṛdhe.bharadhvam.yajāmaha.indram.iti.tṛcau / śśs_12.3.9: sadyo.hā.na.indro.dūrād.ā.na.āsād.iti.caturthe / śśs_12.3.10: pro.asmā.ubhe.yad.indra.iti.tṛcau / śśs_12.3.11: garbhe.nu.san.kā.suṣṭutir.iti.pañcame / śśs_12.3.12: indrāya.hi.dyaur.iti.tṛcam / śśs_12.3.13: ā.naḥ.stuta.upa.vājebhir.ūtyā.satyo.yātv.iti.ṣaṣṭhe / śśs_12.3.14: tad.ahīna.sūktam / śśs_12.3.15: madhyame.tryahe.tṛcān.śilpāni.ity.ācakṣate / śśs_12.3.16: yad.anyat.stotriya.anurūpābhyām.tṛcebhyaś.ca.tat.pradeśe.pratīyeta / śśs_12.3.17: yat.prathamayor.ahnoḥ.śastram.sarveṣām.tat.prathame.chandome / śśs_12.3.18: yat.tṛtīya.pañcamayos.tan.madhyame / śśs_12.3.19: yac.caturtha.ṣaṣṭhayos.tad.uttame / śśs_12.3.20: tvam.mahān.indra.tubhyam.ha.iti.yatra.hotā.anīna.sūktam.śaṃset / śśs_12.3.21: tve.ha.yat.pitaraś.cin.na.indra.ity.eka.viṃśatiś.chandomeṣu.purastāt.paryāsasya / śśs_12.3.22: mā.cid.anyad.vi.śaṃsata.mām.bhema.mā.amiṣma.ity.asya.stotriya.anurūpau.pragāthau.daśame.ahani / śśs_12.3.23: ā.dhūrṣv.asmā.iti.ca.dvipadā / śśs_12.4.1: kam.navya.iti.brāhmaṇācchaṃsino.anurūpād.anantaraḥ.pragātaḥ.kadvān.aikāhikasya.sthāne / śśs_12.4.2: brahmaṇā.ta.iti.ca.uktha.mukhīyā / śśs_12.4.3: ud.u.brahmāṇi.iti.sadā.paryāsaḥ / śśs_12.4.4: vayam.gha.tvā.ka.īm.veda.iti.stotriya.anurūpau.tṛtīye.ahani / śśs_12.4.5: prathamayoś.ca.chandomayoḥ / śśs_12.4.6: viparyastau.tu.madhyame / śśs_12.4.7: yad.indra.prāg.apāg.udag.iti.vā.stotriya.anurūpau.pragāthau / śśs_12.4.8: adhvaryavo.bharata.indrāya.ity.ekādaśa.tṛtīye / śśs_12.4.9: viśvāḥ.pṛtanā.iti.stotriyaḥ.|.tam.indram.johavīmi.matsy.apāyi.te.maho.asmā.asmā.ity.anurūpaḥ / śśs_12.4.10: kadā.vaso.stotram.yo.vācā.vivāca.iti.tṛcau / śśs_12.4.11: ya.eka.iddhavya.iti.caturthe / śśs_12.4.12: indro.madāya.made.made.hi.iti.stotriya.anurūpau / śśs_12.4.13: ā.yāhi.kṛṇavāma.yo.na.indra.abhita.iti.tṛcau / śśs_12.4.14: yas.tigma.śṛṅga.iti.pañcame / śśs_12.4.15: surūpa.kṛtnum.iti.stotriya.anurūpau / śśs_12.4.16: tvayā.vayam.maghavann.iti.tṛcam / śśs_12.4.17: asmā.id.u.pra.tavasa.iti.ṣaṣṭhe / śśs_12.4.18: tad.ahīna.sūktam / śśs_12.4.19: śrāyanta.iva.sūryam.śagdhy.ū.ṣu.śacī.pata.iti.stotriya.anurūpau.pragātā.uttame.chandome / śśs_12.4.20: tvam.mahān.indra.yo.ha.ity.ahīna.sūktasya.sthāne / śśs_12.4.21: indram.stava.iti.chandomeṣu.purastāt.paryāsasya / śśs_12.4.22: ud.u.tye.madhumattamā.ud.in.nv.asya.ricyata.iti.stotriya.anurūpau.pragāthau.daśame.ahani / śśs_12.4.23: trikadrukeṣu.mahiṣa.iti.vā.stotriyaḥ.|.uttamā.ca.tam.indram.johavīmi.viśvāḥ.pṛtanā.ity.anurūpaḥ / śśs_12.4.24: rāyas.kāma.iti.ca.dvipadā / śśs_12.5.1: kad.ū.nv.asya.ity.acchāvākasya.anurūpād.anantaraḥ.pragātaḥ.kadvān.aikāhikasya.sthāne / śśs_12.5.2: urum.na.iti.ca.uktha.mukhīyā / śśs_12.5.3: abhi.taṣṭeva.iti.sadā.paryāsaḥ / śśs_12.5.4: tvām.id.ā.vayam.enam.id.ā.hya.iti.stotriya.anurūpau.pragāthau / śśs_12.5.5: apūrvyā.purutamāni.iti.dvitīye / śśs_12.5.6: taraṇir.it.tarobhir.iti.stotriya.anurūpau.pragāthau / śśs_12.5.7: ya.ojiṣṭha.iti.tṛtīye / śśs_12.5.8: yo.rājā.nakiṣ.ṭam.iti.stotriya.anurūpau.pragāthau / śśs_12.5.9: sacāyor.indra.indra.somam.imam.piba.iti.tṛcau / śśs_12.5.10: sam.ca.tve.jagmur.iti.caturthe / śśs_12.5.11: svādor.itthā.itthā.hi.soma.iti.stotriya.anurūpau / śśs_12.5.12: yac.cidd.hi.satya.yat.tvam.śata.kratav.iti.tṛcau / śśs_12.5.13: kadā.bhuvan.ratha.kṣayāṇi.iti.pañcame / śśs_12.5.14: ubhe.yad.indra.iti.stotriya.anurūpau / śśs_12.5.15: viduṣ.ṭe.asya.vīryasya.iti.tisraḥ / śśs_12.5.16: śāsad.vahnir.iti.ṣaṣṭhe / śśs_12.5.17: tad.ahīna.sūktam / śśs_12.5.18: nakiṣ.ṭam.na.tvā.bṛhanta.iti.stotriya.anurūpau.prathame.chandome / śśs_12.5.19: ubhayam.śṛṇavad.iti.madhyame / śśs_12.5.20: yata.indra.bhayāmaha.ity.uttame / śśs_12.5.21: sarve.pragāthāḥ / śśs_12.5.22: icchanti.tvā.iti.chandomeṣu.purastāt.paryāsasya / śśs_12.5.23: ayā.vājam.iti.ca.dvipadā.daśame.ahani / śśs_12.5.14: aikāhikam.ca.pūrvam / śśs_12.6.1: antareṇa.prāyaṇīya.udayanīyau.kadvantau.ca.uktha.mukhīyāś.ca.abhi.taṣṭīyam.ca.bṛhatī.kāram.ca.bārhatānām / śśs_12.6.2: antareṇa.uktha.mukhīyām.sūkte.ca.āvāpa.sthānam / śśs_12.6.3: pṛṣṭhyāt.sūktāny.abhiplave / śśs_12.6.4: ahīna.sūktānām.sthāne.dvitīyād.ahnaḥ.sūktāni / śśs_12.6.5: uttaram.maitrā.varuṇasya / śśs_12.6.6: prathamāt.tryahāt.svara.sāmasu / śśs_12.6.7: caturviṃśe.abhijiti.viṣuvati.bṛhat.pṛṣṭhe.viśvajiti.mahā.vrate.ca.ṣaṣṭhāt / śśs_12.6.8: viśvajiti.sarva.pṛṣṭhe / śśs_12.6.9: mahā.nāmnīnām.mairā.varuṇaḥ.stotriya.anurūpau.sapragāthau / śśs_12.6.10: kadvantam.pragātham.vairūpasya.brāhmaṇācchaṃsī / śśs_12.6.11: revatīnām.acchāvākaḥ / śśs_12.6.12: vālakhilyā.avihṛtā.maitrā.varuṇaḥ.ṣaṭ.sūktāni.indra.nihavam.parihāpyā.no.viśve.sajoṣasa.iti.ca.pragātham / śśs_12.6.13: vṛṣākapim.ṛte.kuntāpam.anyūṅkham.brāhmaṇācchaṃsī / śśs_12.6.14: dyaur.na.ya.indra.ity.evayāmarutaḥ.sthāne.viṣṇu.nyaṅgam.acchāvākaḥ / śśs_12.6.15: abhūr.eka.iti.sāma.sūktam.maitrā.varuṇasya / śśs_12.6.16: yo.jāta.iti.brāhmaṇācchaṃsinaḥ / śśs_12.6.17: pra.ghā.nv.asya.ity.acchāvākasya / śśs_12.6.18: sāma.sūktāni.śastvā.ahīna.sūktāni.śastvā.aikāhikībhiḥ.paridadhati / śśs_12.6.19: eka.aha.bhūtasya.aikāhikān.paryāsān.ūrdhvam.ahīna.sūktebhyaḥ / śśs_12.7.1: uktheṣu.kriyamāṇeṣu.vālakhilyā.vṛṣākapim.viṣṇu.nyaṅgam.ity.uddhṛtya.pariśeṣān.madhyaṃdineṣu.śaṃsanti / śśs_12.7.2: ṣaṣṭhād.ahna.ukthāni / śśs_12.7.3: atha.yadi.ṣaṣṭha.ahnikam.tṛtīya.savanam.asarva.pṛṣṭhe.ahani.pradiṣṭam.syād.dvitīyād.ahna.ukthāni / śśs_12.7.4: parokṣa.pṛṣṭhe.pratiśilpāni.kriyante / śśs_12.7.5: uddhṛtya.vālakhilyā.maitrā.varuṇaḥ.pibā.sutasya.rasina.ity.aindrān.pragāthān.śastvā / śśs_12.7.6: vṛṣākapim.uddhṛtya.brāhmaṇācchaṃsī.indro.madāya.iti.paṅktīr.aindrīḥ.śaṃsati / śśs_12.7.7: viṣṇu.nyaṅgam.eva.acchāvākaḥ / śśs_12.7.8: iti.parokṣa.pṛṣṭhe / śśs_12.8.1: atha.viśvajit.śilpe / śśs_12.8.2: aikāhikān.pragāthān.śastvā.vālakhilyā.vṛṣākapim.viṣṇu.nyaṅgam.nābhānediṣṭham.ca.sarvaśas.tṛcān.vā / śśs_12.8.3: caturṛcam.vālakhilyānām / śśs_12.8.4: sāma.sūktānām.ahīna.sūktānām.paryāsānām.trīṃs.trīṃs.tṛcān.hotrakāḥ.śaṃsanti / śśs_12.8.5: iti.viśvajit.śilpe.vikāraḥ / śśs_12.8.6: nividdhānīyāṃś.ca.tṛcān / śśs_12.8.7: yuvor.yadi.iti.tṛcam / śśs_12.8.8: ye.yajñena.iti.ca.sūktam / śśs_12.8.9: svasti.no.mimītām.iti.tṛcam.nividdhānīyam / śśs_12.8.10: evayāmarutaś.ca.tṛcam / śśs_12.8.11: yathā.stomam.prātaḥ.savanam / śśs_12.9.1: trivṛd.daśa.rātrasya.tṛca.klṛptam.śastram / śśs_12.9.2: ājyānām.ādhyāṃs.tṛcān / śśs_12.9.3: nividdhānānām.uttamān / śśs_12.9.4: eka.ekām.itareṣām.sūktānām.śilpānām.ca / śśs_12.9.5: ṣaṣṭhasya.tu.samānam.viśvajit.śilpena.śilpānām / śśs_12.9.6: nābhānediṣṭhasya / śśs_12.9.7: evayāmarutaś.ca / śśs_12.9.8: yadi.gavāmayane.brāhmaṇācchaṃsine.prāg.viṣuvata.aindreṣu.pragātheṣv.abhīvartam.anvāyātayeyur.yasmin.stuvate.sa.stotriyaḥ.śvaḥ.stotriyo.anurūpaḥ / śśs_12.9.9: yadi.vā.ṣaṭ.pragāthena / śśs_12.9.10: tṛtīye.ahani.bṛhatyaḥ / śśs_12.9.11: tam.vo.dasmam.tat.tvā.yāmy.abhi.pra.vaḥ.pra.suśrutam.ā.tvā.sahasram.ā.mandrair.indra.yo.rājā.nakiṣ.ṭam.na.tvā.bṛhantas.tvam.indra.yaśās.tvam.indra.pratūrtiṣu.pibā.sutasya.rasino.adhvaryo.drāvaya.iti.vā / śśs_12.9.12: viṣuvaty.āditya.vratam / śśs_12.9.13: citram.devānām.iti.stotriya.anurūpau / śśs_12.9.14: vikarṇam.vā / śśs_12.9.15: baṇ.mahān.ud.u.tyad.darśatam.iti.stotriya.anurūpau.pragāthau.vikarṇasya / śśs_12.9.16: indra.kratum.iti.vā.stotriya.indra.jyeṣṭham.ity.anurūpaḥ / śśs_12.9.17: paurumīḷham.mānavam.janitrma.bhāradvājam.śyaitanaudhase.etāny.abhīvarta.sthāna.indra.kratāv.eva.ūrdhvam.viṣuvataḥ / śśs_12.10.1: uktheṣu.vikāraḥ / śśs_12.10.2: anurūpād.anantarāṇy.aindrāṇi.jāgatāny.anyāni.nityāni.vā.anyatra.ṣaṣṭhān.nityāni / śśs_12.10.3: pra.vo.vājaḥ.pra.vaḥ.sakhāya.iti.stotriya.anurūpau / śśs_12.10.4: pra.sasrāje.bṛhad.indrā.ko.vām.varuṇa.iti.maitrā.varuṇasya.ahani.dvitīye / śśs_12.10.5: ā.vām.rājānāv.iti.paryāsas.tṛtīya.pañcamayor.madhyame.ca.chandome / śśs_12.10.6: purīṣe.vām.iti.itareṣu / śśs_12.10.7: pra.maṃhiṣṭhāya.gāyata.pra.so.agna.iti.stotriya.anurūpau.pragāthau / śśs_12.10.8: dhīrā.tv.asya.indrā.varuṇā.yuvam.adhvarāya.iti.tṛtīye / śśs_12.10.9: agnim.vo.vṛdhantam.agnim.stomena.iti.stotriya.anurūpau / śśs_12.10.10: radat.pathaḥ.śruṣṭī.vām.yajña.iti.caturthe / śśs_12.10.11: ā.te.agna.idhīmahi.so.agnir.yo.vasur.agnim.tam.manya.iti.stotriyaḥ.|.ā.te.agna.ṛcā.ity.anurūpaḥ / śśs_12.10.12: pra.śundhyuvam.indrā.varunā.yuvam.adhvarāya.iti.pañcame / śśs_12.11.1: dvipadāḥ.ṣaṣṭhe.sarveṣām / śśs_12.11.2: agne.tvam.na.iti.stotriyaḥ / śśs_12.11.3: caturthīm.tṛtīyām.karoti / śśs_12.11.4: agne.bhava.suṣamiddhā.ity.anurūpaḥ / śśs_12.11.5: vihṛtāś.ca.vālakhilyāḥ / śśs_12.11.6: pacchaḥ.prathame.sūkte.viharati / śśs_12.11.7: ardharcaśo.dvitīye / śśs_12.11.8: ṛkchas.tṛtīye / śśs_12.11.9: uttame.viparyasyet / śśs_12.11.11: othā.modaiva.made.modā.modaivo.tho3.iti.vihṛtāsu.pratigṛhṇāti / śśs_12.11.11: avasāne.pūrvam.praṇava.uttaram / śśs_12.11.12: tārkṣyasya.uttamām.pariśiṣya.āhūya.dūrohaṇam.yathā.viṣuvati / śśs_12.11.13: uttamām.upasaṃśasya.aikāhikau.tṛcau / śśs_12.11.14: asmākam.atra.pitaras.ta.āsann.iti.tisraḥ / śśs_12.11.15: indrā.varuṇā.yuvam.adhvarāya.iti.ṣaṣṭhe / śśs_12.11.16: ā.te.vatso.mano.yamad.ā.agnir.agāmi.iti.stotriya.anurūpa.prathame.chandome / śśs_12.11.17: paryāsam.antareṇa.trīṇi.ca.pūrvāṇy.aikāhikāni.imāni.vām.bhāga.dheyāni.iti.pañca.yuvām.narā.paśyamānāsa.iti.vā / śśs_12.11.18: pra.iṣṭam.vaḥ.priyo.no.astu.viśpatir.iti.madhyame / śśs_12.11.19: bhadro.no.yadī.ghṛtebhir.āhuta.ity.uttame.pragāthau / śśs_12.11.20: ā.ghā.ye.agnim.indhata.imā.abhi.pra.ṇonuma.iti.vā / śśs_12.11.21: na.hi.te.kṣatram.ity.ubhayoḥ.sūkta.śeṣaḥ / śśs_12.11.22: indrā.ko.vām.varuṇa.iti.madhyame / śśs_12.11.23: śruṣṭī.vām.yajña.ity.uttame / śśs_12.11.24: imā.u.vām.bhṛmaya.ity.ubhayos.tisraḥ / śśs_12.12.1: evā.hy.asi.vīrayur.evā.hy.asya.sūnṛta.iti.stotriya.anurūpau / śśs_12.12.2: yas.tastambha.iti.ṣaḍ.brāhmaṇācchaṃsino.ahani.dvitīye / śśs_12.12.3: uttarayoś.chandomayor.madhye.sūktānām / śśs_12.12.4: yo.adribhid.iti.tṛcam.pūrvam.sarvatra.paryāsāt / śśs_12.12.5: asteva.suprataram.iti.paryāsas.tṛtīya.pañcamayor.madhyame.ca.chandome / śśs_12.12.6: acchā.ma.indram.iti.itareṣu / śśs_12.12.7: tam.te.madam.tm.v.abhi.pra.gāyata.iti.stotriya.anurūpau / śśs_12.12.8: anarvāṇam.vṛṣabham.iti.tṛtīye / śśs_12.12.9: udapruta.iti.caturthe / śśs_12.12.12: prathama.uttamayoś.ca.chandomayoḥ / śśs_12.12.12: ṣaṣṭhe.ca.ūrdhvam.tṛcebhyaḥ / śśs_12.12.12: indrāya.sāma.gāyata.tam.v.abhi.pra.gāyata.iti.stotriya.anurūpau / śśs_12.12.13: yajñe.diva.iti.pañcame.madhyame.ca.chandome / śśs_12.12.14: imā.nu.kam.iti.stotriyaḥ.|.uttare.ca.ayā.vājam.iti.tṛtīya.anurūpasya / śśs_12.13.1: apa.prāca.iti.sukīrtim.śastvā.paṅkti.śaṃsam.vṛṣākapim.madhyamasya.pādasya.dvitīya.uttamayor.akṣarayor.nyūṅkhayati / śśs_12.13.2: vairājaḥ.pūrvasmin.mahad.vṛṣākapo3.aryaḥ.puṣṭeṣu.mat.sakhā.ity.uttarasmin / śśs_12.13.3: uparate.pratinyūṅkhayati / śśs_12.13.4: vairāja.nyūṅkham.uktvā.madetha.madaivo3.o3.othā.modaiva.iti.pratigṛhṇāti / śśs_12.13.5: tad.yatra.upadrutam.abhinihitam.praśliṣṭam.kṣipra.saṃdhir.iti.nyūṅkhanīyasya.pādasya.ādau.syād.upātītya.tad.dvitīye.akṣare.nyūṅkhayet.śvā.nvo3.iti.yathā.kva.syo3.iti.ca / śśs_12.13.6: atha.yatra.pañcāla.pada.vṛttiḥ.syād.vivṛttiḥ.pratyaye.nyūṅkhayen.no3.o3.iti / śśs_12.13.7: tam.śastvā.kuntāpam / śśs_12.14.1: idam.janā.upa.śruta.narāśaṃsa.staviṣyate.|.ṣaṣṭhim.shasrā.navatim.ca.kaurama.ā.ruśameṣu.dadmahe / śśs_12.14.2: uṣṭrā.yasya.pravāhiṇo.vadhūmanto.dvir.daśa.|.varṣmā.rathasya.ni.jihīḷate.diva.īṣamāṇā.upaspṛśaḥ / śśs_12.14.3: eṣa.iṣāya.māmahe.śatam.niṣkān.daśa.srajaḥ.|.trīṇi.śatāny.arvatām.sahasrā.daśa.gonām / śśs_12.14.4: pra.rebhāso.manīṣā.vṛthā.gāva.ita.īrate.|.amota.putrakā.eṣām.amota.gā.iva.āsate / śśs_12.14.5: pra.rebha.dhiyam.bharasva.govidam.vasuvidam.|.devatra.imām.vācam.śrīṇīhi.iṣur.na.avīras.tāram / śśs_12.15.1: vacyasva.rebha.vacyasva.vṛkṣe.na.pakve.śakunaḥ.|.naṣṭe.jihvā.carcarīti.kṣuro.na.bhurijor.iva / śśs_12.15.2: indraḥ.kārum.abūbudhad.uttiṣṭha.vi.carā.jaran.|.mama.id.ugrasya.carkṛdhi.sarva.it.te.pṛṣād.ariḥ / śśs_12.15.3: iha.gāvaḥ.pra.jāyadhvam.iha.aśvā.iha.pūruṣāḥ.|.iho.sahasra.dakṣiṇo.api.pūṣā.ni.ṣīdati / śśs_12.15.4: mā.imā.indra.gāvo.riṣan.mo.āsām.gopatī.riṣat.|.mā.āsām.amitrayur.jana.indra.mā.stena.īśata / śśs_12.15.5: yad.indrād.ado.dāśarājñe.amānuṣam.vi.gāhathāḥ.|.virūpaḥ.sarvasmā.āsīt.sa.ha.yakṣmāya.patyate / śśs_12.16.1-1: tvam.vṛṣa.akṣam.maghavvan.naṃram.maryā.akaror.api.|.tvam.rauhiṇam.vyāsyo.vi.vṛtrasya.abhinat.śiraḥ / śśs_12.16.1-2: praṣṭim.dhāvantam.haryor.auccaihśravasam.abruvan.|.svasty.aśva.jaitrāya.indram.ā.vaha.susrajam / śśs_12.16.1-3: araṅgaro.vāvadīti.tredhā.baddho.varatrayā.|.irām.u.ha.pra.śaṃsaty.anirām.apa.sedhati / śśs_12.16.1-4: tvam.indra.śarma.riṇā.havyam.pārāvatebhyaḥ.|.viprāya.stuvate.vasu.ni.dūra.śravase.vahaḥ / śśs_12.16.1-5: tvam.indra.kapotāya.chinna.pakṣāya.vañcate.|.śyāmākam.pakvam.pīlu.ca.vār.asmā.akṛṇor.bahu / śśs_12.16.2: catasro.ataḥ.pārikṣityas.tāsām.tṛtīye.pāde.prathama.caturthayor.akṣarayor.vaisvaryam / śśs_12.17.1-1: rājño.viśva.janīnasya.yo.devo.martyān.ati.|.vaiśvānarasya.suṣṭutim.ā.śṛṇotā.parikṣitaḥ / śśs_12.17.1-2: parikṣin.naḥ.kṣemam.akar.uttama.āsanam.ā.caran.|.kulāyam.kṛṇvan.kauravyaḥ.patir.vadati.jāyayā / śśs_12.17.1-3: katarat.ta.ā.harāṇi.dadhi.manthām.parisrutam.|.jāyā.patim.vi.pṛcchati.rāṣṭre.rājñaḥ.parikṣitaḥ / śśs_12.17.1-4: abhi.iva.svaḥ.pra.jihīte.yavaḥ.pakvaḥ.patho.bilam.|.janaḥ.sa.bhadram.edhati.rāṣṭre.rājñaḥ.parikṣitaḥ / śśs_12.17.2: othā.modaiva.iti.vaisvarye.pratigṛhṇāti / śśs_12.17.3: etaśa.pralāpo.ato.viṃśati.padas.tan.nivit.śaṃsam / śśs_12.18.1: etā.aśvā.ā.plavante / śśs_12.18.2: pratīpam.prātisutvanam / śśs_12.18.3: tāsām.ekā.hariklikā / śśs_12.18.4: hariklike.kim.icchasi / śśs_12.18.5: sādhum.putram.hiraṇyayam / śśs_12.18.6: kva.āha.tam.parāsyaḥ / śśs_12.18.7: yatra.amūs.tisraḥ.śiṃśapāḥ / śśs_12.18.8: pari.trayaḥ.pṛdākavaḥ / śśs_12.18.9: śṛṅgam.dhamanta.āsate / śśs_12.18.10: alābukam.nikhātakam / śśs_12.18.11: karkariko.nikhātakaḥ / śśs_12.18.12: kad.vāta.unmathāyati / śśs_12.18.13: kulāyam.kṛṇavād.iti / śśs_12.18.14: ugram.vaniṣad.ātatam / śśs_12.18.15: na.vaniṣad.anātatam / śśs_12.18.16: ka.eṣām.dundubhim.hanat / śśs_12.18.17: lelim.hanat.katham.hanat / śśs_12.18.18: paryāgāram.punaḥ.punaḥ / śśs_12.18.19: śaphena.pīva.ohate / śśs_12.18.20: āyavanena.tedanī / śśs_12.19.1: ādityā.ha.jaritar.aṅgirobhyo.aśvam.dakṣiṇām.anayan.|.tām.ha.janitar.na.pratyāyaṃs.tām.u.ha.jaritaḥ.pratyāyan.|.tām.ha.jaritar.na.pratyagṛbhṇaṃs.tām.u.ha.jaritaḥ.pratyagṛbhṇan / śśs_12.19.2: ahād.eta.sann.avicetanāni.yajñād.eta.sann.apurogavāsaḥ.|.ādityā.rudrā.vasavas.tv.eḷata.idam.rādhaḥ.prati.gṛbhṇīhy.aṅgiraḥ / śśs_12.19.3: idam.rādho.bṛhat.pṛthu.devā.dadatu.yad.varam.|.tad.vo.astu.sajoṣaṇam.yuṣme.astu.dive.dive.|.pra.tv.eva.gṛbhāyata / śśs_12.19.4: uta.śveta.āśupatvā.uta.padyābhir.yaviṣṭhaḥ.|.uto.āśu.mānam.bibharti / śśs_12.19.5: ity.ādityā.aṅgirasya / śśs_12.19.6: eva.āha.jaritar.othā.modaiva.|.tathā.āha.jaritar.othā.modaiva.ity.āsām.pratigṛṇāti / śśs_12.19.7: avasāne.pūrvam.praṇava.uttaram / śśs_12.20.1: pañca.ato.diśām.klṛptayaḥ / śśs_12.20.1: yaḥ.sabheyo.vidarthyaḥ.sutvā.yajvā.atha.pūrṣaḥ.|.sūryam.ca.amū.riśādasas.tad.devāḥ.prāg.akalpayan / śśs_12.20.2: yad.bhadrasya.puruṣasya.putro.bhavati.dādhṛṣiḥ.|.tad.vipro.abravīd.u.tad.gandharvaḥ.kāmyam.vacaḥ / śśs_12.20.3: yo.jāmyā.aprathayat.tad.yat.sakhāyam.dudhūṣati.|.jyeṣṭho.yad.apracetās.tad.āhur.adharāg.iti / śśs_12.20.4: yaś.ca.paṇir.abhujiṣyo.yaś.ca.revān.adāśuriḥ.|.dhīrāṇām.śaśvatām.aha.tad.apāg.iti.śuśruma / śśs_12.20.5: ye.ca.devā.ajayanta.atho.ye.ca.parādaduḥ.|.sūryo.divam.iva.gatvāya.maghavāno.vi.rapśate / śśs_12.21.1: ṣaḷ.ato.jana.kalpāḥ / śśs_12.21.2-1: yo.anākta.akṣo.anabhyakto.amaṇivo.ahiraṇyavaḥ.|.abrahmā.brahmaṇaḥ.putras.totā.kalpeṣu.sammitā / śśs_12.21.2-2: ya.ākta.akṣaḥ.svabhyaktaḥ.sumaṇiḥ.suhiraṇyavaḥ.|.subrahmā.brahmaṇaḥ.putras.totā.kalpeṣu.sammitā / śśs_12.21.2-3: aprapāṇā.ca.veśantā.arevān.apradadiś.ca.yaḥ.|.ayabhyā.kanyā.kalyāṇī.totā.kalpeṣu.sammitā / śśs_12.21.2-4: suprapāṇā.ca.veśantā.revān.supradadiś.ca.yaḥ.|.suyabhyā.kanyā.kalyāṇī.totā.kalpeṣu.sammitā / śśs_12.21.2-5: parivṛktā.ca.mahiṣy.anastyā.ca.ayudhiṃgamaḥ.|.anāśur.aśvā.ayāmī.totā.kalpeṣu.sammitā / śśs_12.21.2-6: vāvātā.ca.mahiṣī.svastyā.ca.yudhim.gamaḥ.|.svāśur.aśvā.yāmī.totā.kalpeṣu.sammitā / śśs_12.21.3: catasro.ataḥ.pravalhikās.trayaś.ca.pratīrādhās.tan.nivit.śaṃsam / śśs_12.22.1: vitatau.kiraṇau.dvau.tāv.ā.pinaṣṭi.pūruṣaḥ.|.na.vai.kumāri.tat.tathā.yathā.kumāri.manyase / śśs_12.22.2: mātuṣ.ṭe.kiraṇau.dvau.nivṛttāḥ.puruṣād.dṛtiḥ.|.na.vai.kumāri.tat.tathā.yathā.kumāri.manyase / śśs_12.22.3: nigṛhya.karṇakau.dvau.nirā.yacchasi.madhyame.|.na.vai.kumāri.tat.tathā.yathā.kumāri.manyase / śśs_12.22.4: utānāyai.śayānāyai.tiṣṭhann.eva.ava.gūhase.|.na.vai.kumāri.tat.tathā.yathā.kumāri.manyase / śśs_12.22.5: ślakṣṇāyām.ślakṣṇikāyām.ślakṣṇam.eva.ava.gūhase.|.na.vai.kumāri.tat.tathā.yathā.kumāri.manyase / śśs_12.22.7: (.yan.nyūnam.yac.ca.adhikam.tat.sarvam.eva.ava.gūhasi.|.na.vai.kumāri.tat.tathā.yathā.kumāri.manyase.) / śśs_12.23.1: iha.ittha.prāg.apāg.udag.adharāg.arāḷā.udabhartsata.|.iha.ittha.prāg.apāg.udag.adharāg.vatsāḥ.pruṣanta.āsate.|.iha.ittha.prāg.apāg.udag.adharāk.sthālī.pāko.vi.līyate.|.iha.ittha.prāg.apāg.udag.adharāk.klṛlīpu.klṛlīṣate / śśs_12.23.2: bhug.ity.abhigataḥ.|.śal.ity.apakrāntaḥ.|.phal.ity.abhiṣṭitaḥ / śśs_12.23.3: alābūni.jaritaḥ.|.pṛṣatākāni.jaritaḥ.|.pipīlikā.vaṭo.jaritaḥ.|.aśvattha.palāśam.jaritaḥ.|.śvā.jaritaḥ.|.parṇa.sado.jaritaḥ.|.go.śapho.jaritar.ity.eka.ekam.uktvā.nityam.pratigaram / śśs_12.23.4: vi.ime.devā.akransata.adhvaryo.kṣipram.pra.cara.|.susatyam.id.gavām.asyasi.pra.khudasi / śśs_12.23.5: patnī.yīyapsyamānā.jaritar.othā.modaiva.hotā.viṣṭvī.me.jaritar.othā.modaiva.ity.asyām.pratigṛṇāti / śśs_12.23.6: avasāne.pūrvam.praṇava.uttaram / śśs_12.24.1: ata.ūrdhvam.daśa.āhanasyāḥ / śśs_12.24.1-1: yad.devāso.lalāmagum.pra.viṣṭīminam.āviṣuḥ.|.sakthnā.dediśyate.nārī.satyasya.akṣibhuvo.yathā / śśs_12.24.1-2: yad.asyā.aṃhu.bhedyāḥ.kṛdhu.sthūlam.upātasat.|.muṣkāv.id.asyā.ejato.go.śaphe.śakulāv.iva / śśs_12.24.1-3: yadā.sthūlena.pasasāṇau.muṣkā.upāvadhīt.|.viṣvañcāv.asyā.vardhataḥ.sikatāv.iva.gardabhau / śśs_12.24.1-4: mahānagnī.mahānagnam.dhāvantam.anu.dhāvati.|.imās.tu.tasya.gā.rakṣa.yabha.mām.addhy.odanam / śśs_12.24.1-5: mahānagnī.kṛkavākum.śamyayā.pari.dhāvati.|.vayam.na.vidma.yo.mṛgaḥ.śīrṣṇā.harati.dhāṇikām / śśs_12.24.1-6: mahānagny.upa.brūte.svasty.āveśitam.pasaḥ.|.ittham.phalasya.vṛkṣasya.śūrpam.śūrpam.bhajemahi / śśs_12.24.1-7: mahānagny.ulūkhalam.atikrāmanty.abravīt.|.yathā.tava.vanaspate.ni.ghnanti.tathā.mama / śśs_12.24.1-8: mahān.vai.bhadro.bilvo.mahān.bhadra.udumbaraḥ.|.mahān.abhijñu.bādhate.mahataḥ.sādhu.khodanam / śśs_12.24.2: kapṛn.naro.yaddha.prācīr.iti.dve / śśs_12.24.3: tāsām.tṛtīye.pāde.nyūṅkho.yathā.vṛṣākapau / śśs_12.24.4: kapṛn.nara.iti.dvitīya.daśamayor.akṣarayoḥ / śśs_12.24.5: nyūṅkhena.itarāsām.avasāya.saṃtānāya.uttamam.padam / śśs_12.24.6: vi.i.i.ī3.kim.ayam.idam.āho3.o3.othā.modaiva.iti.prtigṛṇāti / śśs_12.25.1: dadhikrāvṇo.akāriṣam.ity.ekā / śśs_12.25.2: sutāso.madhumattamāḥ.pra.maṃhiṣṭhāya.yo.adribhid.ava.drapsa.iti.tṛcāni.ṣaṣṭhe / śśs_12.25.3: tvam.na.indrā.bhara.tad.indra.ava.ā.bhara.iti.stotriya.anurūpau / śśs_12.25.4: sarvam.pra.maṇhiṣṭhīyam.prathame.chandome / śśs_12.25.5: yo.adribhid.iti.ca.ekā / śśs_12.25.6: ā.indra.no.gadhyed.u.madhvo.madintaram.iti.madhye / śśs_12.25.7: eto.nv.indram.stavāma.sakhāya.ity.uttame / śśs_12.26.1: indram.viśvā.indram.īśānam.ojasā.iti.stotriya.anurūpāv.anurūpasya.ye.pūrve.te.uttare / śśs_12.26.2: nū.marta.ity.acchāvākasya.aindrād.anantaram.dvitīya.caturthayoḥ.prathama.uttamayoś.ca.chandomayoḥ / śśs_12.26.3: viṣṇor.nu.kam.iti.itareṣu / śśs_12.26.4: urum.yajñāya.iti.tṛcam.pūrvam.sarvatra.paryāsāt / śśs_12.26.5: sam.vām.karmaṇā.iti.sadā.paryāsaḥ / śśs_12.26.6: śrudhī.havam.hiraścyā.āśrut.karṇa.iti.stotriya.anurūpau.tṛtīye / śśs_12.26.7: imam.indra.sutam.piba.pibā.somam.madāya.kam.iti.caturthe / śśs_12.26.8: asāvi.soma.indra.ta.imam.indra.sutam.piba.iti.pañcame / śśs_12.26.9: pra.va.indrāya.vṛtrahantamāya.viśvato.dāvann.iti.ṣaṣṭhe / śśs_12.26.10: evayāmarutam.śastvā.yathā.vṛṣākapim / śśs_12.26.11: iha.mado3.iti.vairāja.nyūṅkham.uktvā.made.mador.madasya.madirasya.madaivo3.o3.othā.modaiva.iti.pratigṛṇāti / śśs_12.26.12: ṛtur.janitrī / śśs_12.26.13: tam.asya.dyāvā.pṛthivī / śśs_12.26.14: viṣṇor.nu.kam / śśs_12.26.15: pra.vaḥ.pāntam.andhasaḥ / śśs_12.26.16: chandomeṣu.ca / śśs_12.26.17: tisras.tu.prathame / śśs_12.26.18: bhavā.mitra.iti.tṛcāc.ca.pūrvam.uttarayoś.chandomayoḥ / śśs_12.26.19: nū.martaḥ.paro.mātrayā.ity.uttamām.uddhṛtya.ṣaṣṭhe / śśs_12.26.20: yad.indra.citra.yad.indra.te.catasra.iti.stotriya.anurūpau.prathame.chandome / śśs_12.26.21: purām.bhindur.iti.madhyame.|.pūrvas.tṛco.anurūpas.tṛtīyā.tu.prathamā / śśs_12.26.22: gāyanti.tvā.ity.uttame / śśs_12.27.1: caturviṃśe.śastram.prathamāt.chandomāt.sarveṣām / śśs_12.27.2: yac.caturṇām.dvitīya.prabhṛtīnām.tac.caturṇām.ābhiplavikānām / śśs_12.27.3: tṛtīya.prabhṛtibhyaḥ.svara.sāmasu / śśs_12.27.4: atha.yady.abhijitam.viṣuvantam.bṛhat.pṛṣṭham.viśvajitam.mahā.vratīyam.ahar.ity.ukthyāni.kuryuś.cāturviṃśikāny.ukthāni / śśs_12.27.5: atha.yadi.pṛṣṭhya.abhiplavayoḥ.prathame.ahanī.daśamam.ahar.ity.ukthyāni.kuryur.aikāhikāny.ukthāni / śśs_12.27.6: uttamam.ābhiplavikam.ukthyam.kuryur.yad.dvitīyasya.ahnas.tṛtīya.savanam.tṛtīya.savanam / śśs_13.1.1: pūrva.kāriṇaś.chandogā.adhvaryavaḥ / śśs_13.1.2: te.ced.anupadiṣṭam.kuryuḥ / śśs_13.1.4: stotriye.chandogam.ahar.yoge.stoma.vikāre.pṛṣṭhe.saṃsthāyām.ca / śśs_13.1.5: te.cet.pādam.vā.ardharcam.vā.viparyasyeyur.ūnam.vā.atiriktam.vā.kuryur.na.tad.ādriyeta / śśs_13.1.6: ṛcām.eva.viparyāsam.anuvidadhīta / śśs_13.1.7: nyūṅkhanīyaś.cet.pādo.vikarṣeṇa.pūryeta.tasya.saṃkhyāya.dvitīyam.nyūṅkhanīyam / śśs_13.1.8: ūrdhvam.tu.svarāt.samāna.chandomānāni.vyañjanāni.lupyeran / śśs_13.2.1: ānīte.paśau.mṛte.anupākṛte.anyam.ālabheta.ṛtvigbhyas.tam.kārayet / śśs_13.2.2: upākṛte.vepamāne.|.yasmād.bhīṣā.avepiṣṭhās.tato.no.abhayam.kuru.|.paśūn.naḥ.sarvān.gopāya.namo.rudrāya.mīḷhuṣe.|.svāhā.iti.juhoti / śśs_13.2.3: yasmād.bhīṣā.avāśiṣṭhā.iti.vāśyamāne / śśs_13.2.4: yasmād.bhiṣā.apalāyiṣṭhā.iti.palāyamāne / śśs_13.2.5: yasmād.bhīṣā.nyasada.ity.upaviṣṭe / śśs_13.2.6: yasmād.bhīṣā.saṃjñaptā.iti.mṛte / śśs_13.2.7: naṣṭe.mṛte.palāyite.vā.anyam.tad.rūpam.tad.devatyam.paśum.ālabheta / śśs_13.2.8: mṛtasya.vapām.puroḷāśam.avadānāni.iti.itarasya.vaṣaṭ.kāreṣu.upajuhuyāt / śśs_13.3.1: pravṛtteṣu.mṛte.prayājeṣu.tena.eva.saṃsthāpyam / śśs_13.3.2: avadāne.naṣṭe.duṣṭe.vimathite.vājyam.pratinidadhyāt / śśs_13.3.3: hṛdaya.nāśe.anyam.ālabheta / śśs_13.3.4: yadi.ca.kāmayeta.ārti.vimathitāra.ṛccheyur.iti.kuvid.aṅga.yavam.anta.yavamanta.ity.āgnīdhrīye.juhuyāt / śśs_13.3.5: aṣṭā.padyām.vaśāyām.anūbandhyāyām.garbhasya.tvaco.vapā.rūpam.phalī.karaṇānām.phālī.karaṇān.garbham.iti.śāmitre.śrapayitvā.itarasya.vaṣaṭ.kāreṣu.śāmitra.eva.juhuyāt / śśs_13.4.1: yūpe.virūḷhe.anapavṛtte.tvāṣṭram.bahu.rūpam.ālabheta / śśs_13.4.2: piśaṅga.rūpaḥ.subharo.vayodhās.tan.nas.turīpam.adha.poṣayitnu.devas.tvaṣṭā.savitā.viśva.rūpa.iti.puronuvākhyāḥ / śśs_13.4.3: pra.sū.mahe.suśaraṇāya.prathama.bhājam.deva.tvaṣṭar.yadd.ha.cārutvam.ānaḷ.iti.yājyāḥ / śśs_13.5.1: jñāna.viṣaye.vidviṣāṇayoḥ.sutyayor.ahnoḥ.samnipātanam.saṃsava.ity.ācakṣate / śśs_13.5.2: pūrve.prātar.anuvākam.upākṛtya.pūrve.saṃsthāpayeyuḥ / śśs_13.5.3: susamiddhe.juhuyuḥ / śśs_13.5.4: saṃveśāya.upaveśāya.gāyatryai.chandase.abhibhṛtyai.svāhā.iti.prātaḥ.savane / śśs_13.5.5: triṣṭubhe.chandasa.iti.mādhyaṃdine / śśs_13.5.6: jagatyai.chandasa.iti.tṛtīya.savane / śśs_13.5.7: adhvaryum.mṛtam.icchan.prājāpatyābhis.tisṛbhir.adhvaryuḥ.prātaḥ.savane.juhuyāt / śśs_13.5.8: hotāram.hotā.mādhyaṃdine / śśs_13.5.9: udgātāram.udgātā.tṛtīya.savane / śśs_13.5.10: brahmāṇam.brahma.anusavanam / śśs_13.5.11: yajamānam.yajamāno.anusavanam / śśs_13.5.12: sarvān.mṛtān.icchantaḥ.sarve.anusavanam / śśs_13.5.13: bṛhad.rathantare.kuryuḥ / śśs_13.5.14: ābhīkam.ābhīśavam.abhinidhanam.abhīvartam.ca / śśs_13.5.15: kayā.śubhīyam.marutvatīyam / śśs_13.5.16: sajanīyam.niṣkevalyam / śśs_13.5.17: vihavyo.vaiśvadevam / śśs_13.5.18: pūrveṣu.saṃsthāpayatsu.uttarām.saṃsthām.kurvīta / śśs_13.5.19: atirātram.kurvāṇeṣu.dvirātram / śśs_13.5.20: dvirātram.kurvāṇeṣu.trirātram / śśs_13.5.21: tasyām.vā.saṃsthāyām.bhūyasīr.dakṣiṇā.dadyāt / śśs_13.5.22: sravantyo.vā.viharanti.vāyur.ākāśaś.ca / śśs_13.6.1: krīte.some.apahṛte.anatinayan.kālan.anyam.āhṛtya.abhiṣuṇuyāt / śśs_13.6.2: soma.āhārāya.soma.vikrayiṇe.vā.kiṃcid.dadyāt / śśs_13.6.3: anadhigamyamāne.pūtīkān.śveta.puṣpāṇy.arjunāni.kuśān.vā.bhiṣutya.pratiduhā.prātaḥ.savane.śrīṇīyāt.śvetena.mādhyandine.dadhnā.tṛtīya.savane / śśs_13.6.4: ekām.gām.dakṣiṇām.dattvā.avabhṛthād.udetya.punar.dīkṣeta / śśs_13.6.5: tatra.kratu.dakṣiṇā.dadyāt / śśs_13.6.6: etad.eva / śśs_13.6.7: abhidagdhe.pañca.gā.dakṣiṇā.dadyāt / śśs_13.7.1: prātaḥ.savanāt.some.atirikte / śśs_13.7.2: asti.somo.ayam.suta.iti.stotriya.anurūpau.hotuḥ / śśs_13.7.3: aindrā.vaiṣṇavībhiḥ.stomam.atiśaṃset / śśs_13.7.4: aindrā.vaiṣṇavī.yājyā / śśs_13.7.5: indram.id.gāthino.bṛhad.ato.devā.avantu.na.iti.ṣaṭ / śśs_13.7.6: uttamayā.paridhāya.viṣṇoḥ.karmāṇi.paśyata.iti.yajati / śśs_13.8.1: mādhyaṃdinād.atirikte / śśs_13.8.2: baṇ.mahān.ud.u.tyad.darśatam.iti.stotriya.anurūpau.pragāthau / śśs_13.8.3: aindrā.vaiṣṇavībhiḥ.stomam.atiśaṃset / śśs_13.8.4: aindrā.vaiṣṇavī.yājyā / śśs_13.9.1: tṛtīya.savanād.atirikte / śśs_13.9.2: pra.tat.te.adya.śipiviṣṭa.pra.tad.viṣṇur.iti.stotriya.anurūpau / śśs_13.9.3: aindrā.vaiṣṇavībhiḥ.stotam.atiśaṃset / śśs_13.9.4: aindrā.vaiṣṇavī.yājyā / śśs_13.10.1: āśvinād.atirikte / śśs_13.10.2: āśvinībhiḥ.stomam.atiśaṃset / śśs_13.10.3: āśvinī.yājyā / śśs_13.10.4: astutam.cet.paryāyair.abhivyuccheta.pañcabhiḥ.stomair.hotrakebhyaḥ.stuvate / śśs_13.10.5: te.stotriya.anurūpān.śastvā.uktha.mukhānām.jagatīnām.ca.dve.dve.śaṃseyuḥ / śśs_13.10.6: nityāḥ.paridhānīyāḥ / śśs_13.10.7: kṛtsnair.vā.prathamaiḥ.paryāyaiḥ / śśs_13.10.8: hotre.vā.prathamānām.paryāyāṇām / śśs_13.10.9: maitrāvaruṇāya.brāhmaṇācchaṃsine.ca.madhyamānām / śśs_13.10.10: acchāvākāya.uttamānām / śśs_13.10.11: trīṇy.āśvinam.ṣaṣṭi.śatāni / śśs_13.11.1: yadi.dīkṣitaḥ.pramīyeta.dagdhvā.asthīny.upanahya.putram.bhrātaram.vā.dīkṣayitvā.saha.yajeran / śśs_13.11.2: abhiṣutya.vā.rājānam.agṛhītvā.grahān.dakṣiṇā.parasyām.vedi.śroṇyām.asthi.kumbham.nidhāya.tasmin.deśe.sārparājñībhiḥ.parācībhiḥ.stuvate / śśs_13.11.3: mārjālīya.deśe.vā / śśs_13.11.4: triḥ.prasavyam.mārjālīyam.pariyanti.savyān.ūrūn.apāghnātāḥ / śśs_13.11.5: sārparājñīr.hotā.nigadet / śśs_13.11.6: asammitam.stotram / śśs_13.11.7: aindravāyavyād.yā.grahāḥ / śśs_13.11.8: saṃvatsare.asthīni.yājayeyuḥ / śśs_13.11.9: stotre.stotre.asthi.kumbham.upanidadhati / śśs_13.11.10: mārjalīye.bhakṣān.ninayanti / śśs_13.12.1: kalaśe.dīrṇe.vidhum.dadrāṇam.iti.vaṣaṭ.kāra.nidhanena.brāhmaṇācchaṃsine.stuvate / śśs_13.12.2: pūrvas.tṛco.anurūpaḥ / śśs_13.12.3: grāvṇi.dīrṇe.vṛtrasya.tvā.śvasathād.īṣamāṇā.iti.dyutānena.mārutena.brāhmaṇācchaṃsine.stuvate / śśs_13.12.4: uttaro.anurūpaḥ / śśs_13.12.5: aindrā.vaiṣṇavībhiḥ.stomam.atiśaṃset / śśs_13.12.6: aindrā.vaiṣṇavī.yājyā / śśs_13.12.7: abhyunnītam.nārāśaṃsam.|.huta.ahutasya.tṛmpatam.hutasya.ca.ahutasya.ca.|.ahutasya.hutasya.ca.indra.agnī.asya.somasya.|.svāhā.ity.antaḥ.paridhi.bhasmani.juhoti / śśs_13.12.8: upavāte.nārāśaṃse.yam.jaghanyam.graham.gṛhṇīyāt.tasya.hutasya.alpakam.avanayet.prajāpataye.svāhā.iti / śśs_13.12.9: duṣṭam.somam.prājāpatyābhiś.catasṛbhir.adhvaryur.uttara.ardha.pūrva.ardha.uparave.avanayet / śśs_13.12.10: kṛtsnam.vedam.amṛtam.anna.adya.bhāgam.iti.dhyāyann.avavṛṣṭasya.bhakṣayed.indur.indram.avāgāt.tasya.tu.indrav.indra.pītasya.upahūtasya.upahūto.bhakṣayāmi.iti / śśs_13.12.11: hiraṇya.garbha.ity.abhyupākṛte.camase.juhuyāt / śśs_13.12.12: avacchādya.ca.nirharet / śśs_13.12.13a: ya.ṛte.cid.iti.tṛcena.mahā.vīram.bhinnam.anumantrya.|.trayas.triṃśat.tantavo.ye.vitnire.ya.imam.yajñam.svadhayā.bhajante.|.teṣām.chinnam.sam.imam.dadhāmi.svāhā.gharmo.apyetu.devān / śśs_13.12.13b: yajñasya.doho.vitataḥ.purutrā.so.aṣṭadhā.divam.anvātatāna.|.sa.yajña.dhukṣva.mahi.me.prajāyai.rāyas.poṣam.viśvamāyur.aśīya.|.svāhā.iti.ca.āhutī.juhoti / śśs_13.13.1: yadi.satrāya.dīkṣito.atha.sāmyuttiṣṭhet.somam.apabhajya.rājānam.viśvajitā.atirātreṇa.yajeta.sarva.stomena.sarva.pṛṣṭhena.sarva.vedasa.dakṣiṇena / śśs_13.13.2: āgur.ya.vā / śśs_13.14.1: āhita.agnaya.iṣṭa.prathama.yajñā.dīkṣitā.gṛhapati.saptadaśāḥ.satram.āsīran.hotā.maitrāvaruṇo.acchāvāko.grāvastud.brahmā.brāhmaṇācchaṃsī.potā.āgnīdhra.udgātā.prastotā.pratihartā.subrahmaṇyo.adhvaryuḥ.pratiprasthātā.neṣṭā.unnetā / śśs_13.14.2: ārtvijyasya.avipratiṣedhena.aśakye.yaugapadye / śśs_13.14.3: dīkṣaṇa.ānupūrvyeṇa.sarveṣām.yājamānam / śśs_13.14.4: mukhyaḥ.kuryāt.para.arthāni / śśs_13.14.5: kalpa.vipratiṣedhe.bhūyasām.sādharmyam / śśs_13.14.6: huteṣu.dākṣiṇeṣu.dakṣiṇā.pathena.kṛṣṇa.ajināni.dhunvanto.ahar.ahar.ity.āvrajeyur.idam.aham.mām.kalyāṇyai.kīrtyai.svargāya.lokāya.amṛtatvāya.dakṣiṇām.nayāni.iti / śśs_13.14.7: ukthāya.ca.agniṣṭomaḥ.sahasra.dakṣiṇaḥ.pṛṣṭha.śamanīyaḥ / śśs_13.14.8: sādhāraṇam.ha.eke.pṛṣṭha.śamanīyam / śśs_13.14.9: dvādaśa.aha.prabhṛtīnyā.catvāriṃśad.rātrād.eka.uttarāṇi.rātri.satrāṇi.teṣu.nityaḥ / śśs_13.14.10: dvādaśa.aho.yair.ahobhir.vivardhate.tāny.udāhariṣyāmaḥ / śśs_13.15.1: eka.aha.arthe.mahā.vratam.āharanti / śśs_13.15.2: sarva.stomam.vā.atirātram / śśs_13.15.3: antareṇa.pṛṣṭhyam.chandomāṃś.ca / śśs_13.15.4: dvy.aha.arthe.go.āyuṣī / śśs_13.15.5: dvitīyam.tṛtīyam.ca.abhiplavike.pratīyeta.etasyām.codanāyām / śśs_13.15.6: try.aha.arthe.trīṇi.pūrvāṇy.ābhiplavikāni / śśs_13.15.7: catur.aha.arthe.mahā.vrata.caturthāni / śśs_13.15.8: pañca.aha.arthe.pañca / śśs_13.15.9: ṣaḷ.aha.arthe.ṣaṭ / śśs_13.15.10: sapta.aha.arthe.mahā.vrata.saptamāni / śśs_13.15.11: etena.nyāyena.tām.tām.saṃkhyām.pūrayanti / śśs_13.15.12: antareṇa.prāyaṇīyam.pṛṣṭhyam.ca.eteṣām.sthānam / śśs_13.15.13: ūrdhvam.tu.daśamād.ahno.mahā.vratasya.sthānam / śśs_13.16.1: atha.etāny.apavadanti / śśs_13.16.2: abhiplavo.abhijid.viśvajitau.ca.āgantūni.viṃśati.rātre / śśs_13.16.3: abhiplavo.atirātro.dvāv.abhiplavāv.ity.eka.viṃśati.rātraḥ.pūrvaḥ / śśs_13.16.4: pṛṣṭhyaḥ.svara.sāmāno.viṣuvān.āvṛttāḥ.svara.sāmānas.trayas.triṃśa.ārambhaṇaḥ.pṛṣṭhya.ity.uttaraḥ / śśs_13.16.5: pṛṣṭhya.sotmaḥ.ṣaḷ.ahaḥ.|.trayas.triṃśam.ahar.aniruktam.|.trayas.triṃśa.ārambhaṇaḥ.pṛṣṭhya.stomaḥ.ṣaḷ.ahaḥ.|.trivṛd.ahar.aniruktam.|.jyotiṣṭomo.agniṣṭoma.iti.catur.viṃśati.rātraḥ.saṃsadām.ayanam.ity.ācakṣate / śśs_13.17.1: pañca.ābhiplavikāni.trir.upetya.viśvajid.atirātra.eṣa.eva.pañca.aho.daśa.rātra.iti.trayas.triṃśad.rātraḥ / śśs_13.17.2: caturviṃśam.abhiplavaḥ.pṛṣṭhyo.nava.aho.go.āyuṣī.daśa.rātro.mahā.vratam.iti.sapta.triṃśad.rātraḥ / śśs_13.17.3a: catur.viṃśam.trayo.abhiplavāḥ.|.abhijit.svara.sāmāno.viṣuvān.āvṛttāḥ.svara.sāmāno.viśvajic.ca.|.abhijit.prabhṛti.nava.rātra.ity.ācakṣate / śśs_13.17.3b: abhiplavo.go.āyuṣī.daśa.rātro.mahā.vratam.|.ity.enānna.pañcāśad.rātraḥ.|.saṃvatsara.sammitaḥ / śśs_13.18.1: atha.eka.ṣaṣṭi.rātre / śśs_13.18.2: abhito.nava.rātram.ṣaṣṭhyau / śśs_13.18.3: tayor.āvṛtta.uttaraḥ / śśs_13.18.4: nyāya.klṛptaḥ.śata.rātraḥ / śśs_13.18.5: ardha.pañcadaśa.abhiplavās.teṣām.prathamas.tryaho.daśarātro.mahā.vratam.iti / śśs_13.19.1: saptadaśa.gavām.ayanasya.dīkṣā / śśs_13.19.2: dvādaśa.vā / śśs_13.19.3: taiṣasya.amāvāsyāyā.ekāha.upariṣṭād.dīkṣeran.māghasya.vā / śśs_13.19.4: teṣām.māghasya.amāvāsyāyām.upavasathaḥ.phālgunasya.vā / śśs_13.19.5: dvādaśa.dīkṣāḥ.kurvāṇāś.catur.ahe.purastāt.paurṇamāsyā.dīkṣeran / śśs_13.19.6: teṣām.jyautsnasya.pañcamyām.prasavaḥ / śśs_13.19.7: prāyaṇīyam.atirātram.upetya.caturviṃśam.ca.pṛṣṭhya.pañcamāṃś.caturo.abhiplavān.upayanti / śśs_13.19.8: sa.māsaḥ / śśs_13.19.9: tathā.yuktān.pañca.māsān.upetya.pṛṣṭhya.caturthān.abhiplavān.upayanti / śśs_13.19.10: nava.rātram.ca / śśs_13.19.11: ūrdhvam.viśvajitaḥ.pṛṣṭhya.ārambhaṇān.māsān.upayanti / śśs_13.19.12: pṣṭhya.abhiplavau.ca.anvaham.āvarteta / śśs_13.19.13: vaiśvadeva.sūktāni.ca.uttamānām.ābhiplavikānām / śśs_13.19.14: pṛṣṭhyam.upetya.trīn.abhiplavān / śśs_13.19.15: sa.māsaḥ / śśs_13.19.16: pṛṣṭhyam.upetya.caturo.abhiplavān.|.tathā.yuktāṃś.caturo.māsān.upetya.trīn.abhiplavān.upayanty.āyur.gām.daśarātram.mahā.vratam.atirātram.ca / śśs_13.19.17: iti.gavām.ayanasya.ahar.yogaḥ / śśs_13.19.18: tat.prakṛtīni.saṃvatsara.sattrāṇi / śśs_13.19.19: teṣu.vikāro.anyatra.daśarātrāt / śśs_13.19.20: pṛṣṭhyasya.abhiplavaḥ.sthāne.tad.abhiplava.ayanam / śśs_13.20.1: utsargiṇām.ayane / śśs_13.20.2: yāni.paurṇamāsībhiḥ.sutyāny.ahāni.samnipateyus.tāny.utsṛjeran / śśs_13.20.3: ubhābhyām.vā.darśa.pūrṇa.māsābhyām / śśs_13.20.4: eka.trikam.vā.stomam.kurvīran / śśs_13.20.5: eka.ekām.vā.stotriyāṇām.utsṛjeran / śśs_13.20.6: śastrāṇām / śśs_13.20.7: yajuṣām.ca / śśs_13.20.7: ahar.utsṛjamānāḥ.prājāpatyena.tad.ahaḥ.paśunā.yajeran / śśs_13.20.9: yad.devato.vā.savanīyaḥ.syāt / śśs_13.20.10: tatra.paśu.tantre.havīṃṣy.anvāyātayanti / śśs_13.20.11: teṣām.sa.dharmo.yaḥ.paśu.tantre.codyamānānām / śśs_13.20.12: parasya.ahnaḥ.stotriyān.anurūpān.kurvīran / śśs_13.20.13: yathā.artham.atipraiṣaiḥ / śśs_13.20.14: utthāya.ca.dvādaśa.aham.āsīran / śśs_13.20.15: ubhayīr.utsṛjyamānāḥ.saṃsadām.ayanam / śśs_13.21.1: ādityānām.ayane / śśs_13.21.2: trivṛt.pañcadaśāv.abhiplava.stomau.pūrvasmin.paṭale / śśs_13.21.3: pañcadaśa.trivṛtā.uttarasmin / śśs_13.21.4: madhye.pṛṣṭhyāś.ca.māsāḥ / śśs_13.21.5: ṣaṣṭhe.māsi.trīn.abhiplavān.upetya.pṛṣṭhyam.upayanti.nava.rātram.ca / śśs_13.21.6: abhijitaḥ.sthāne.bṛhaspati.savam / śśs_13.21.7: indra.stomam.viśvajitaḥ / śśs_13.21.8: pṛṣṭhyam.upetya.abhiplavam.ca.vyūḷha.chandasam.daśarātram / śśs_13.21.9: trivṛti.stomam.agniṣṭoma.saṃstham / śśs_13.21.10: udbhid.balabhidau.ca / śśs_13.21.11: madhye.pṛṣṭhyāṃś.caturo.māsān.upetya.madhye.pṛṣṭhyāv.abhiplavā.upayanti / śśs_13.21.12: go.āyuṣī / śśs_13.21.13: chandoma.daśa.aham.ca / śśs_13.22.1: aṅgirasām.ayane / śśs_13.22.2: trivṛd.abhiplava.stomaḥ / śśs_13.22.3: pṛṣṭhya.ārambhaṇān.māsān.upayanti.pūrvasmin.paṭale / śśs_13.22.4: pṛṣṭhya.udayān.uttarasmin / śśs_13.22.5: āyur.gām / śśs_13.22.6: samānam.anyad.ādityānām.ayanena / śśs_13.23.1: dṛti.vātavator.ayane / śśs_13.23.2: pṛṣṭhya.stomānām.eka.ekena.māsam / śśs_13.23.3: mahā.vratam.viṣuvān / śśs_13.23.4: āvṛttānām.pṛṣṭhya.stomānām.eka.ekena.māsam / śśs_13.23.5: atirātrāv.abhitaḥ / śśs_13.23.6: agniṣṭomā.madhye / śśs_13.23.7: daśadaśī.saṃvatsaraḥ / śśs_13.23.8: dvādaśī.viṣuvān.sarpa.sattrasya / śśs_13.24.1: māsam.dīkṣāḥ.kauṇḍapāyinām.ayanam / śśs_13.24.2: krītvā.rājānam.upanahya.upasada.upetya.agnihotreṇa.māsam / śśs_13.24.3: darśa.pūrṇa.māsābhyām.māsam / śśs_13.24.4: cāturmāsya.parvaṇām.eka.ekena.māsam / śśs_13.24.5: trivṛt.prabhṛtīnām.pañcānām.pṛṣṭhya.stomānām.eka.ekena.māsam / śśs_13.24.6: aṣṭādaśa.aham.trayas.triṃśena.daśa.rātram.mahā.vratam.atirātram.ca.iti / śśs_13.24.7: yo.hotā.so.adhvaryuḥ.sa.potā / śśs_13.24.8: yo.maitrāvaruṇaḥ.sa.brahmā.sa.pratihartā / śśs_13.24.9: ya.udgātā.so.acchāvākaḥ.sa.neṣṭā / śśs_13.24.10: yaḥ.prastotā.sa.brāhmaṇācchaṃsī.sa.grāvastut / śśs_13.24.11: ya.pratiprasthātā.yo.agnīt.sa.unnetā / śśs_13.24.12: subrahmaṇyaḥ.subrahmaṇyaḥ / śśs_13.24.13: gṛhapatir.gṛhapatiḥ / śśs_13.24.14: deśa.kāla.samnikarṣe.avaideśyā.pradhānasya.vaśam.nayet / śśs_13.24.16: yathā.deśam.itarāṇi / śśs_13.24.17: sāṃghātikād.ekāhī.bhavato.nivarteran / śśs_13.24.18: ayam.yajñīya.atipraiṣaḥ.sapuronuvākyaḥ.śvaḥ.stotriyā.hotrakāṇām.kadvanta.uktha.mukhīyāś.ca.abhitaṣṭīyam.iti.tāyamāna.rūpāṇi / śśs_13.24.19: gavām.eva.ayanasya.ahar.yogaḥ / śśs_13.25.1: caturo.māsān.dīkṣāḥ / śśs_13.25.2: catura.upasadaḥ / śśs_13.25.3: caturaḥ.sunvanti.iti / śśs_13.25.4: gavām.ayanasya.prathama.uttamau.māsau / śśs_13.25.5: aṣṭā.viṃśinau.ca.viṣuvāṃś.ca / śśs_13.25.6: tat.kṣullaka.tāpaścitam.ity.ācakṣate / śśs_13.26.1: saṃvatsaram.dīkṣāḥ / śśs_13.26.2: saṃvatsaram.upasadaḥ / śśs_13.26.3: saṃvatsaram.snvanti.iti / śśs_13.26.4: tat.tāpaścitam.ity.ācakṣate / śśs_13.27.1: trīn.saṃvatsarān.dīkṣāḥ / śśs_13.27.2: trīn.upasadaḥ / śśs_13.27.3: trīn.sunvanti / śśs_13.27.4: iti.mahā.tāpaścitam / śśs_13.27.5: abhyāso.bahu.saṃvatsare.gavām.ayanasya / śśs_13.27.6: saṃhāryān.vā.parihāpya / śśs_13.27.7: atirātraḥ.sahasram.ahāny.atirātro.agneḥ.sahasra.sāvyam / śśs_13.28.1: gavām.ayanam.prathamaḥ.saṃvatsaraḥ / śśs_13.28.2: atha.ādityānām / śśs_13.28.3: atha.aṅgirasām / śśs_13.28.4: tri.sāṃvatsaram.prajāti.kāmānām / śśs_13.28.5: trivṛt.prabhṛtīnām.caturṇām.pṛṣṭhya.stomānām.eka.ekena.trīṃs.trīn.saṃvatsarān.prajāpate.dvādaśa.saṃvatsaram / śśs_13.28.6: eteṣām.eva.eka.ekena.nava.nava.śaktyānām.ṣaṭ.triṃśat.saṃvatsaram / śśs_13.28.7: eteṣām.eva.eka.ekena.pañca.viṃśatiḥ.pañca.viṃśatiḥ.sādhyānām.śata.saṃvatsaram / śśs_13.28.8: eteṣām.eva.eka.ekena.pañca.pañca.pañcāśato.viśvasṛjām.sahasra.saṃvatsaram / śśs_13.29.1: sarasvatyā.vinaśane.dīkṣā.sārasvatānām / śśs_13.29.2a: krītvā.rājānam.upanahya.upasada.upetya.|.prāyaṇīyam.atirātram.upetya.|.iṣṭvā.sāmnāyyena.adhvaryuḥ.śamyām.parāsya / śśs_13.29.2b: tatra.gārhapatyam.nidhāya.ṣaṭ.ktriṃśat.prakrameṣv.āhavanīyam.abhyādadhāti / śśs_13.29.3: cakrīvat.sadaḥ / śśs_13.29.4: tathā.āgnīdhram / śśs_13.29.5: ulūkhala.budhno.yūpaḥ / śśs_13.29.6: na.uparavān.khananti / śśs_13.29.7: tam.etam.āpūryamāṇa.pakṣam.āmāvāsyena.yanti / śśs_13.29.8: teṣām.paurṇamāsyām.gaur.ukthyo.bṛhat.sāmā / śśs_13.29.9: tam.etam.apakṣīyamāṇa.pakṣam.paurṇamāsyena.yanti / śśs_13.29.10: teṣām.amāvāsyāyām.āyur.ukthyo.rathantara.sāmā / śśs_13.29.11: pratīpam.pūrveṇa.pakṣasā.yanti / śśs_13.29.12: aponaputriyam.carum.nirupya / śśs_13.29.13: tad.asya.anīkam.asmin.pada.ity.aponaputriyasya / śśs_13.29.14: apyaye.dṛṣadvatyāḥ / śśs_13.29.15: sarasvatīm.api.yanti / śśs_13.29.16: śate.goṣv.ṛṣabham.apy.utsṛjanti / śśs_13.29.17: yadā.sahasram.sampadyate.atha.utthānam / śśs_13.29.18: sarveṣu.vā.upahateṣu / śśs_13.29.19: gṛhapatau.vā.mṛte / śśs_13.29.20: klākṣam.vā.prasravaṇam.prāpya.agnaye.kāmāya.iṣṭim.nirvapanti / śśs_13.29.21: tasyām.aśvām.ca.pauruṣīm.ca.dhenuke.dattvā.kāra.pacavam.prati.yamunām.avabhṛtham.abhyavayanti / śśs_13.29.22: iti.mitrā.varuṇayor.ayanam / śśs_13.29.23: atirātro.abhijid.viśvajitau.go.āyuṣī.indra.kukṣī.atirātraḥ / śśs_13.29.24: iti.indra.agnyoḥ / śśs_13.29.25: atirātro.jyotir.gaur.āyur.viśvajid.abhijitāv.indra.kukṣī.atirātraḥ / śśs_13.29.26: ity.aryamnaḥ / śśs_13.29.27: saṃvatsaram.brāhmaṇasya.gā.rakṣet / śśs_13.29.28: saṃvatsaram.vyarṇe.naitaṃdhave.agnim.indhīta / śśs_13.29.29: saṃvatsare.parīṇahy.agnīn.ādhāya.dṛṣadvatyā.dakṣiṇena.tīreṇa.āgneyena.aṣṭā.kapālena.śamyā.parāse.śamyā.parāse.yajamāna.eti / śśs_13.29.30: triḥ.prakṣām.prati.yamunām.avabhṛtham.abhyavayanti / śśs_13.29.31: iti.dārṣadvatam / śśs_13.29.32: atirātraḥ.sahasram.trivṛtaḥ.saṃvatsarā.atirātraḥ.prajāpateḥ.sahasra.saṃvatsaram.sahasra.saṃvatsaram / śśs_14.1.1: ekāheṣv.ahīneṣu.ca.prakṛter.vikāraḥ / śśs_14.1.2: yasminn.ahani.yad.ahaḥ.pradiśyeta.savanam.vā.sahautram.tat / śśs_14.1.3: aikāhikam.anādeśe / śśs_14.2.1: agny.ādheyena.brahma.varcasa.kāmo.yajeta / śśs_14.2.2: tasya.aṣṭāsv.aṣṭāsu.stotrāṇi / śśs_14.2.3: aṣṭa.akṣarā.gāyatrī / śśs_14.2.4: tejo.brahma.varcasam.gāyatrī / śśs_14.2.5: rathantaram.pṛṣṭham / śśs_14.2.6: brahma.rathantaram / śśs_14.2.7: agniṣṭomo.yajñaḥ / śśs_14.2.8: brahma.vā.agniṣṭomaḥ / śśs_14.2.9: etena.triḥ.samṛddhena.brahmaṇā.tejo.brahma.varcasam.āpnoti / śśs_14.2.10: tṛca.klṛptam.śastram / śśs_14.2.11: trivṛd.vā.annam.annam.pānam.khādayanti.tasya.sarvasya.āptyai / śśs_14.2.12: catur.viṃśatir.dakṣiṇā / śśs_14.2.13: catur.viṃśatir.vai.saṃvatsarasya.ardha.māsāḥ.saṃvatsarasya.eva.āptyai / śśs_14.2.14: tasya.agnaye.pavamānāya.pāvakāya.śucaya.iti.paśava.upālambhyāḥ.savanīyasya / śśs_14.2.15: ādityā.vaśā.anubandhyāyā.upālambhya.evam.vidhā / śśs_14.2.16: tad.yad.evam.paśavo.niyuktā.bhavanti.na.id.agny.ādheyād.ayāni.iti / śśs_14.2.17: tasya.prātaḥ.savanīyān.anu.puroḷāśān.agnaye.pavamānāya.aṣṭa.kapālam puroḷāśam nirvapati / śśs_14.2.18: mādhyaṃdinīyān anu.puroḷāśān.agnaye.pāvakasya / śśs_14.2.19: tṛtīya.savanīyān.anu.puroḷāśān.agnaye.śucaye / śśs_14.2.20: āvapanam.vai.savanīyāḥ.puroḷāśāḥ.|.āvapana.eva.tad.āvapati / śśs_14.2.21: atha.yad.ādityā.vaśā.anubandhyāyā.upālambhyā.bhavaty.aditim.vā.anvagny.ādheyam.saṃtiṣṭhate / śśs_14.2.22: yā.anvagny.ādheyasya.saṃsthā.tām.eva.tad.yajñasya.saṃsthām.karoti / śśs_14.3.1: evam.paśavaḥ.puroḷāśāś.ca.anvāyāty.ante.havir.yajñeṣu.someṣu / śśs_14.3.2: tasya.śastram / śśs_14.3.3: yad.vāhiṣṭham.iti.tṛcam.ājyam / śśs_14.3.4: mādhucchandasaḥ.praugaḥ / śśs_14.3.5: trayas.trayas.tṛcā.hotrakāṇām.prātaḥ.savane.stotriya.anurūpau.paryāsaś.ca / śśs_14.3.6: indra.marutva.iha.pāhi.somam.iti.tṛcam.marutvatīyam / śśs_14.3.7: nṛṇām.u.tvā.nṛtamam.gīrbhir.ukthair.iti.tṛcam.niṣkevalyam / śśs_14.3.8: adhvaryo.vīra.pra.mahe.sutānām.iti.tṛcam.maitrā.varuṇasya.uktha.mukhīyam / śśs_14.3.9: pūrvam.brāhmaṇācchaṃsinaḥ / śśs_14.3.10: uttaram.acchāvākasya / śśs_14.3.11: paryāsānām.uttamān / śśs_14.3.12: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.|.ghṛtavatī.bhuvanānām.|.indra.ṛbhubhir.vājavadbhiḥ.|.svasti.no.mimītām.|.vaiśvānaram.manasā.|.pra.yantu.vājāḥ.|.samiddham.agnim.samidhā.girā.gṛṇa.iti.tṛcāni.vaiśvadeva.āgni.mārutayoḥ.sūktānām.sthāne / śśs_14.3.13: tṛca.klṛptam.ity.etasyām.codanāyām.etat.śastram.pratīyeta / śśs_14.3.14: aikāhikam.vā.tṛca.klṛptam / śśs_14.3.15: etena.agnihotrau.vyākyātau / śśs_14.3.16: āgneyam.payaḥ.pūrvasmin / śśs_14.3.17: sauryam.uttarasmin / śśs_14.3.18: paśū.ca / śśs_14.3.19: prājāpatyā.vaśā.anubandhyāyā.upālabhya.evam.vidhā / śśs_14.4.1: punar.ādheyena.tejas.kāmo.yajeta / śśs_14.4.2: tasya.pañcasu.pañcasu.stotrāṇi / śśs_14.4.3: pañca.padā.paṅktiḥ / śśs_14.4.4: pāṅkto.vai.yajñaḥ / śśs_14.4.5: yajñasya.eva.āptyai / śśs_14.4.6: sarva.āgneyād.agni.ṣṭutaḥ.śastram / śśs_14.5.1: darśa.pūrṇa.māsāv.anna.adya.kāmasya / śśs_14.5.2: iḷādadhāv.āgrayaṇaḥ.soma.iṣṭiś.ca.apravargyaḥ / śśs_14.5.3: dākṣāyaṇa.yajñāś.catvāraḥ.sarva.kāmasya / śśs_14.5.4: mahā.yajñaś.ca / śśs_14.5.5: tasmiṃś.cāturmāsya.havīṃṣy.anvāyāty.ante / śśs_14.5.6: paśavaś.ca.parva.devatābhyaḥ / śśs_14.5.7: eka.kapāla.devatābhyaś.ca.anubandhyāyā.upālambhyā.evam.vidhāḥ / śśs_14.5.8: atirātro.yajñaḥ / śśs_14.6.1: prajāpatir.ha.prajāti.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.vaiśvadevam.|.tam.āharat.|.tena.ayajata.|.tena.iṣṭvā.prājāyata.|.tena.prajāti.kāmo.yajeta / śśs_14.6.2: vaiśvadevaḥ.paśur.upālambhyaḥ.savanīyasya / śśs_14.6.3: dyāvā.pṛthivīyā.vaśā.anubandhyāyā.upālambhyā.evam.vidhā / śśs_14.6.4: trivṛtaḥ.śastram / śśs_14.6.5: tṛca.klṛptam.vā / śśs_14.6.6: avabhṛthād.udetya.udavasānīyayā.iṣṭvā.muni.sattra.iṣṭyā.yajamāna.āste.ahar.ahaś.caturo.māsān.āgneyyā.āgnā.vaiṣṇavyā.vā.antarāleṣu / śśs_14.6.7: sā.eva.tatra.dīkṣā / śśs_14.7.1-1: vaiśvadevena.vai.prajāpatiḥ.prajā.asṛjata / śśs_14.7.1-2: tāḥ.sṛṣṭā.aprasūtā.varuṇasya.yavān.jakṣuḥ / śśs_14.7.1-3: tāḥ.varuṇo.varuṇa.pāśaiḥ.pratyamuñcat / śśs_14.7.1-4: tāḥ.prajāḥ.prajāpatim.pitaram.etya.upādhāvan / śśs_14.7.1-5: upa.tam.yajña.kratum.jānīhi.yena.iṣṭvā.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.sampramucyemahi.iti / śśs_14.7.1-6: tata.etam.prajāpatiś.caturthe.māsi.dvirātram.yajña.kratum.apaśyad.varuṇa.pragāsam / śśs_14.7.1-7: tam.āharat.|.tena.ayajata / śśs_14.7.1-8: tena.iṣṭvā.varuṇam.aprīṇāt / śśs_14.7.1-9: sa.prīto.varuṇo.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.prajā.prāmuñcat / śśs_14.7.1-10: pra.ha.vā.asya.prajā.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.sampramucyate.ya.evaṃvidvān.varuṇa.praghāsair.yajate / śśs_14.7.2: ukthyau.bhavataḥ / śśs_14.7.3: vāruṇaḥ.paśur.upālambhyaḥ.savanīyasya.pūrvasmin / śśs_14.7.4: māruta.uttarasmin / śśs_14.7.5: kāyī.vaśā.anūbandhyāyā.upālambhyā.evam.vidhā / śśs_14.8.1-1: tāḥ.prajāḥ.prajāpatim.abruvan.kasmai.nu.no.anna.adyāya.asṛṣṭhā.iti / śśs_14.8.1-2: tata.etam.prajāpatiś.caturthe.māsi.trirātram.yajña.kratum.apaśyat.sāka.medham / śśs_14.8.1-3: tam.āharat / śśs_14.8.1-4: tena.ayajata / śśs_14.8.1-5: tena.iṣṭvā.anna.adyam.āpnot / śśs_14.8.1-6: tena.anna.adya.kāmo.yajeta / śśs_14.8.2: agniṣṭoma.ukthyo.atirātraḥ / śśs_14.8.3: agnaye.anīkavate.prathame.paśur.upālambhyaḥ.savanīyasya / śśs_14.8.4: marudbhyaḥ.sāṃtapanebhyo.dvitīye / śśs_14.8.5: māhendras.tṛtīye / śśs_14.8.6: vaiśvakarmaṇī.vaśā.anūbandhyāyā.upālambhyā.evam.vidhā / śśs_14.8.7: aikāhikam.yathā.pṛṣṭhyam.śastram / śśs_14.8.8: pṛṣṭhyo.vā.vihṛtaḥ / śśs_14.8.9: viśvajito.vā.bṛhat.pṛṣṭhāt.tṛtīye.ahani.śastram / śśs_14.8.10: sautrāmaṇe.ca / śśs_14.8.11: āyuṣ.kāma.yajñe.mahā.yajñe / śśs_14.8.12: vinutty.abhibhūtyoḥ / śśs_14.8.13: svarjiti / śśs_14.8.14: indra.vajre.ca / śśs_14.9.1-1: tāḥ.prajāḥ.prajāpatim.abruvan.kasyai.nu.naḥ.pratiṣṭhāyā.asṛṣṭhā.iti / śśs_14.9.1-2: tata.etam.prajāpatir.yajña.kratum.apaśyat.śunāsīrīyam / śśs_14.9.1-3: tam.āharat.|.tena.ayajata / śśs_14.9.1-4: tena.iṣṭvā.pratyatiṣṭhata / śśs_14.9.1-5: tena.pratiṣṭhā.kāmo.yajeta / śśs_14.9.2: śunāsīrīyaḥ.paśur.upālambhyaḥ.savanīyasya / śśs_14.9.3: saurī.vaśā.anūbandhyāyā.upālambhyā.evam.vidhā / śśs_14.9.4: viṃśatim.vaiśvadeve.dadāti / śśs_14.9.5: triṃśatam.varuṇa.praghāseṣu / śśs_14.9.6: pañcāśatam.sāka.medheṣu / śśs_14.9.7: viṃśatim.śunāsīrīye / śśs_14.9.8: tad.viṃśati.śatam / śśs_14.9.9: viṃśati.śatam.vā.ṛtor.ahāni / śśs_14.9.10: tad.ṛtum.āpnoti / śśs_14.9.11: ṛtunā.saṃvatsaram / śśs_14.9.12: ye.ca.saṃvatsare.kāmāḥ / śśs_14.10.1: paśumatsu.cāturmāsyeṣu / śśs_14.10.2: pūrve.dyuḥ.pāśukam.karma / śśs_14.10.3: apare.dyur.vaiśvadevaḥ.paśuḥ / śśs_14.10.4: paśu.puroḷāśam.anu.cāturmāsya.devatā.yathā.parva / śśs_14.10.5: pāśukaḥ.sviṣṭakṛt / śśs_14.10.6: nigama.sthāna.varjam / śśs_14.10.7: yathā.sthānam.vājinam / śśs_14.10.8: hṛdaya.śūla.antam.saṃtiṣṭhate / śśs_14.10.9: vāruṇa.mārutau.varuṇa.praghāseṣu / śśs_14.10.10: uttare.yūpam.ucchriyanti / śśs_14.10.11: māhendra.śunāsīrīyā.uttarayoḥ / śśs_14.10.12: yathā.sthānā.iṣṭayaḥ / śśs_14.10.13: pitryā.ca / śśs_14.10.14: yathā.devatam.vā.paśavaḥ / śśs_14.10.15: tad.vyākhyātam.ekādaśinyā / śśs_14.10.16: ānīkavataḥ.sāṃtapano.gṛha.medhīyaḥ.krīlino.maitraś.ca.mahā.haviṣi / śśs_14.10.17: parvaṇi.parvaṇi.vā.saṃsthita.aindrāgnaḥ / śśs_14.10.18: samānam.ananyat / śśs_14.10.19: athavā.apy.eka.parvaṇy.eka.paśau.ca.aindrāgne.parāñci.havīṃṣi / śśs_14.10.20: upahūya.iḷām.pitryā / śśs_14.10.21: tryambakād.ūrdhvam.anuyāja.prabhṛti.|.manotā.ādi.paśunā.vā / śśs_14.10.22: saumikaiḥ.samāna.dakṣiṇāni.sarva.paśūni / śśs_14.10.23: cāturmāsya.paśu.dakṣiṇaiḥ.pāśukāni / śśs_14.11.1: pratyavarohaṇīyaḥ.pratiṣṭhā.kāmasya / śśs_14.11.2: saṃkalpa.vikṛto.jyotiṣṭomaḥ / śśs_14.11.3: paśu.bandhaḥ.paśu.kāmasya / śśs_14.11.4: ekādaśa.stomaḥ / śśs_14.11.5: ekādaśa.akṣarā.triṣṭup / śśs_14.11.6: traiṣṭubhāḥ.paśavaḥ / śśs_14.11.7: paśūnām.eva.āptyai / śśs_14.11.8: pibā.somam.abhi.yam.ugra.tarda.etāyāma.upa.gavyanta.indram.iti.nividdhāne / śśs_14.11.9: ūrdhvam.gavyam.mahi.gṛṇāna.indra.etāyāma.upa.gavyanta.indram.iti.go.saṃstave.tad.etasya.ahno.rūpam / śśs_14.11.10: udbhid.balabhidor.go.save.ca / śśs_14.12.1: atha.ataḥ.sautrāmaṇaḥ / śśs_14.12.2a: indro.ha.āyuṣ.kāmas.tapas.tepe.|.sa.tapas.taptvā.etam.yajña.kratum.apaśyat.sautrāmaṇam.|.tam.āharat.|.tena.ayajata.|.tena.iṣṭvā.dīrgha.āyutvam.agacchat / śśs_14.12.2b: tam.u.ha.bharadvājāya.jīrṇāya.provāca.|.anena.vā.aham.iṣṭvā.dīrgha.āyutvam.agaccham.anena.api.tvam.yaja.iti.|.tena.ha.bharadvāja.iṣṭvā.sarva.āyutvam.agacchat.|.sarvam.āyur.eti.ya.evam.veda.ya.u.ca.etena.yajate / śśs_14.12.3: tasya.rathantaram.pṛṣṭham / śśs_14.12.4: agniṣṭomo.yajñaḥ / śśs_14.12.5: yathā.śraddham.dakṣiṇā / śśs_14.12.6: tatra.trīṇi.trivṛnti.stotrāṇi / śśs_14.12.7: trīṇi.pañcadaśāni / śśs_14.12.8: trīṇi.sapta.daśāni / śśs_14.12.9: trīṇy.ekaviṃśāni.iti / śśs_14.12.10: uttara.uttaritāyai / śśs_14.12.11: uttara.uttarāvad.dīrgha.āyutvam.aśravāmahā.iti / śśs_14.13.1: tasya.aśvino.loho.ajaḥ.sārasvatī.meṣī.iti.paśū.upalambhyau.savanīyasya / śśs_14.13.2: indrāya.sutrāmṇe.vaśā.anūbandhyāyā.upālambhyā.evam.vidhā / śśs_14.13.3: tad.yad.evam.paśavo.niyukā.bhavanti.net.sautrāmaṇyā.ayāni.iti / śśs_14.13.4: tasya.prātaḥ.savanīyān.anu.puroḷāśān.bāhyato.agnim.upasamādhāya.surā.somena.caranti / śśs_14.13.5: tṛtīya.savanīyān.anu.puroḷāśān.sāvitram.dvādaśa.kapālam.puroḷāśam.nirvapati / śśs_14.13.8: āvapanam.vai.savanīyāḥ.puroḷāśā.āvapana.eva.tad.āvapati / śśs_14.13.9: atha.yad.indrāya.sutrāmṇe.vaśā.anūbandhyāyā.upālambhyā.bhavati.indram.vā.anu.sutrāmāṇam.sautrāmaṇī.saṃtiṣṭhate / śśs_14.13.10: yā.eva.sautrāmaṇyāḥ.saṃsthā.tām.eva.tad.yajñasya.saṃsthā.karoti / śśs_14.13.11: tam.ha.eke.atirātram.kurvanti / śśs_14.13.12: eka.viṃśati.stomam.bṛhat.pṛṣṭham.ubhaya.sāmānam / śśs_14.13.13: tasya.yad.viśvajito.bṛhat.pṛṣṭhasya.śastram.tat.śastram / śśs_14.13.14: atra.havir.yajñāḥ.somāḥ.saṃtiṣṭhante / śśs_14.14.1: devā.ha.paśu.kāmāś.caturo.māsān.vratam.caritvā.etam.udbhidam.yajña.kratum.apaśyan.|.tena.paśūn.āpuḥ.|.tena.paśu.kāmo.yajeta.|.udbhidā.iṣṭvā.yadi.manyeta.cirān.mā.paśava.āgur.iti.caturo.māsān.vratam.caritvā.balabhidā.yajeta.|.kṣipram.ha.enam.paśava.āyanti / śśs_14.15.1: go.savena.paśu.kāmo.yajeta / śśs_14.15.2: ṣaṭ.triṃśat.stomena / śśs_14.15.3: ṣaṭ.triṃśad.akṣarā.bṛhatī / śśs_14.15.4: bārhatāḥ.paśavaḥ / śśs_14.15.5: paśūnām.eva.āptyai / śśs_14.15.6: ṣaṭ.triṃśat.sahasrā.dakṣiṇā.gosavasya / śśs_14.15.7: ayutam.vā / śśs_14.15.8: ukthyo.yajñaḥ / śśs_14.16.1: ṛta.peyena.tejas.kāmo.yajeta / śśs_14.16.2: dvādaśa.dīkṣā.dvādaśa.upasadaḥ / śśs_14.16.3: madhyamena.aṅguṣṭha.parvaṇā.audumbaram.camasam.mitam.ghṛtasya.vratayet / śśs_14.16.4: ayujāsu.kṣīra.odanam.dīkṣāsu / śśs_14.16.5: soma.camaso.dakṣiṇa.abhiṣutasya / śśs_14.16.8: ṛtam.satyam.vadanto.bhakṣayeyuḥ / śśs_14.16.9: janiṣṭhā.ugraḥ.sahase.turāya.kathā.mahām.avṛdhat.kasya.kasya.hotur.iti.nividdhāne / śśs_14.16.10: mandamāna.ṛtād.adhi.prajāyā.ṛtasya.hi.śurudhaḥ.santi.pūrvīr.ity.ṛtavatī.tad.etasya.ahno.rūpam / śśs_14.17.1: prajāpatir.imam.lokam.īpsaṃs.tapas.taptvā.etam.yajña.kratum.apaśyad.bhūḥ.|.tena.iṣṭvā.imam.lokam.āpnot.|.tena.imam.lokam.īpsan.yajeta / śśs_14.18.1: prajāpatir.antarikṣa.lokam.īpsaṃs.tapas.taptvā.etam.yajña.kratum.apaśyad.bhuvaḥ.|.tena.iṣṭvā.antarikṣa.lokam.āpnot.|.tena.antarikṣa.lokam.īpsan.yajeta / śśs_14.19.1: prajāpatir.amum.lokam.īpsaṃs.tapas.taptvā.etam.yajña.kratum.apaśyat.svaḥ.|.tena.iṣṭvā.amum.lokam.āpnot.|.tena.amum.lokam.īpsan.yajeta / śśs_14.19.2: eka.viṃśatiḥ.śveta.aśvā.dakṣiṇā / śśs_14.19.3: vaiṣuvatam.ahaḥ / śśs_14.20.1: sūryo.ha.tejas.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.śukra.stomam.|.tena.iṣṭvā.teja.āpnot.|.tena.tejas.kāmo.yajeta / śśs_14.20.2: eka.viṃśatiḥ.śveta.aśvā.dakṣiṇā / śśs_14.20.3: vaiṣuvatam.ahaḥ / śśs_14.21.1: tīvra.savaḥ.prajayā.paśubhis.tīvrasya.bubhūṣataḥ / śśs_14.21.2: ayam.tīvras.tīvrasud.idra.somo.vṛtrahatyāya.harivo.asya.pāhi.|.vajram.śiśāno.jaṭharam.pṛṇasva.anādhṛṣyam.vṛṣabham.tuṃram.indram.|.iti.purastān.marutvatīyasya.nividdhānasya / śśs_14.21.3: tīvrasya.abhivayasa.iti.niṣkevalye / śśs_14.22.1: jyotiḥ.sūta.savaḥ / śśs_14.22.2: gauḥ.sthapati.savaḥ / śśs_14.22.3: āyur.grāmaṇī.savaḥ / śśs_14.22.4: saṃdaṃśa.anustomāv.iṣu.vajrau.śyena.ajirau.mṛtyu.antakau.kṣuravapi.(.kṣurapavi.).śīrṣacchidau.mahaḥ.śyenaś.ca.abhicaraṇīyaḥ / śśs_14.22.5: manyu.sūkte.nividdhāne.liṅga.klṛpte / śśs_14.22.6: yat.pṛṣṭhena.abhicareyus.tat.pṛṣṭhaḥ.prākṛto.abhicaryamāṇasya / śśs_14.22.7: iṣau.bṛhad.brahma.sāma / śśs_14.22.8: abhīvarta.itareṣu / śśs_14.22.9: śikharaiḥ.sadaś.channam.bhavati / śśs_14.22.10: kārmukāṇy.upaśerate / śśs_14.22.11: bāṇavadbhir.āgnīdhram / śśs_14.22.12: dhānvanāny.upaśerate / śśs_14.22.13: śaramayam.barhiḥ / śśs_14.22.14: bādhaka.idhmaḥ.paridhayaś.ca / śśs_14.22.15: vaibhīdako.yūpaḥ / śśs_14.22.16: upatāpinīnām.gavām.ājyam / śśs_14.22.17: anustaraṇyā.goś.carma.adhiṣavaṇam / śśs_14.22.18: śavanabhye.adhiṣavaṇa.phalake / śśs_14.22.19: śava.caṃvām.āpaḥ.saṃsrutās.tābhir.vasatīvarīḥ.pṛñcanti / śśs_14.22.20: upota.paruṣā.adhijya.dhanvāno.lihita.uṣṇīṣā.asi.baddhāḥ.pracareyuḥ / śśs_14.22.21: na.ha.etam.kaścana.īśīta.iyat.so.advādaśa.aham.jīvet / śśs_14.22.22: na.ha.via.tam.kaścana.stṛṇute.ya.etaiḥ.pratyabhicarati / śśs_14.22.23: sadaḥ.pāpmānam.dviṣataś.ca.apajighāṃsamānasya / śśs_14.22.24: upottamāś.ca.śastrāṇām.utsṛjyante / śśs_14.22.25: upasadaḥ.prajā.kāmasya.paśu.kāmasya.ca / śśs_14.22.26: upottamāś.ca.śastrāṇām.upajāyante / śśs_14.23.1: deva.asurāḥ.samayatanta.|.te.devā.bṛhaspatim.purohitam.upādhāvann.upa.tam.yajña.kratum.jānīhi.yena.iṣṭvā.asurān.abhibhavemahi.iti.|.sa.etam.ṛṣabham.yajña.kratum.apaśyat.|.tena.iṣṭvā.asurāna.abhyabhavat.|.tena.dviṣato.bhrātṛvyān.abhibubhūṣan.yajeta / śśs_14.23.2: pañcadaśa.stomasya.saptadaśo.mādhyaṃdinaḥ.pavamānas.tad.asya.ṛṣabha.rūpam / śśs_14.23.3: pibā.somam.abhi.yam.ugra.tardas.tam.u.ṣṭuhi.yo.abhibūty.ojā.iti.nividdhāne / śśs_14.23.4: yaḥ.śipravān.vṛṣabho.yo.matīnām.gīrbhir.vardha.vṛṣabham.carṣaṇīnām.ity.ṛṣabhavatī.tad.etasya.ahno.rūpam / śśs_14.24.1: sūryo.ha.tejas.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.vyomānam.|.tena.iṣṭvā.teja.āpnot.|.tena.tejas.kāmo.yajeta / śśs_14.24.2: saptadaśa.stomasya.ekaviṃśa.ārbhavaḥ.pavamānaḥ / śśs_14.24.3: ekaviṃśo.vā.eṣa.ya.eṣa.tapati.tad.enam.svena.rūpeṇa.samardhayati / śśs_14.24.4: imā.u.tvā.purutamasya.indram.stava.iti.nividdhāne / śśs_14.24.24: sūryeṇa.vayunavac.cakāra.sa.sūryaḥ.pary.urū.varāṃsi.iti.sūrya.abhivyāhāre.tad.etasya.ahno.rūpam / śśs_14.25.1: vasiṣṭho.ha.anna.adya.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.virājam.|.tena.iṣṭvā.anna.adyam.āpnot.|.tena.anna.adya.kāmo.yajeta / śśs_14.25.2: pañcadaśau.pūrvau.pavamānau.trivṛnti.itarāṇi / śśs_14.25.3: sa.virājam.abhisampadyate / śśs_14.25.4: śrīr.virāḷ.anna.adyam.śriyo.virājo.anna.adyasya.upāptyai / śśs_14.25.5: mahaścit.tvam.indra.yata.etāṃs.tvam.rāja.indra.ye.ca.devā.ity.akṣara.vairāje.nividdhāne.tad.etasya.ahno.rūpam / śśs_14.26.1: indro.ha.svārājya.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.svarājam.|.tena.iṣṭvā.svārājyam.āpnot.|.tena.svārājya.kāmo.yajeta / śśs_14.26.2: saptadaśau.pūrvau.pavamānau.trivṛnti.itarāni / śśs_14.26.3: tāś.catasraḥ.stotriyā.virājam.atiyanti / śśs_14.26.4: tābhiḥ.svārājyam.āpnoti / śśs_14.26.5: akṣara.vairāje.ca / śśs_14.27.1: uśanā.ha.kāvyo.asurāṇām.purohita.āsa.|.sa.ha.devānām.annam.aśitvā.paridadre.|.sa.ha.aikṣata.|.katham.nu.tena.yajña.kratunā.yajeyam.yena.iṣṭvā.pāpmānam.apahanyām.iti.|.sa.etam.uśana.stomam.yajña.kratum.apaśyat.|.tena.iṣṭvā.pāpmānam.apāhata.|.tena.pāpmānam.apajighāṃsamāno.yajeta / śśs_14.27.2: udara.vyādhitaś.ca / śśs_14.27.3: trivṛt.prātaḥ.savanam / śśs_14.27.4: brahma.vai.trivṛt / śśs_14.27.5: trivṛtā.eva.tad.brahmaṇā.purastāt.pāpmānam.apāhata / śśs_14.27.6: sadaśo.mādhyaṃdinaḥ / śśs_14.27.7: sā.virāṭ / śśs_14.27.8: virājā.eva.tan.madhyataḥ.pāpmānam.apāhata / śśs_14.27.9: trivṛt.tṛtīya.savanam / śśs_14.27.10: brahma.vai.trivṛt / śśs_14.27.11: trivṛtā.eva.tad.brahmaṇā.upariṣṭāt.pāpmānam.apāhata / śśs_14.27.12: try.aryamā.dyaur.na.ya.indra.iti.nividdhāne / śśs_14.27.13: uśanā.yat.sahasrair.ayātam.varivasyann.uśane.kāvyāya.ity.uśanavatī.tad.etasya.ahno.rūpam / śśs_14.28.1: sa.ha.aikṣata.|.pāpmānam.apahatya.katham.nu.tena.yajña.kratunā.yajeyam.yena.iṣṭvā.anna.adyam.āpnuyām.iti.|.sa.etam.uttaram.uśana.stomam.yajña.kratum.apaśyat.|.tena.iṣṭvā.anna.adyam.āpnoti.|.tena.anna.adya.kāmo.yajeta / śśs_14.28.2: trivṛt.prātaḥ.savanam / śśs_14.28.3: brahma.vai.trivṛt / śśs_14.28.4: sadaśo.mādhyaṃdinaḥ / śśs_14.28.5: sa.virāḷ.anna.adyam / śśs_14.28.6: trivṛt.tṛtīya.savanam / śśs_14.28.7: brahma.vai.trivṛt / śśs_14.28.8: trivṛtā.eva.tad.brahmaṇā.ubhayato.anna.adyam.parigṛhya.ātmann.adadhata / śśs_14.28.9: tathā.eva.etad.yajamānas.trivṛtā.eva.tad.brahmaṇā.ubhayato.anna.adyam.parigṛhya.ātman.dhatte / śśs_14.28.10: uśanavatī.ca / śśs_14.28.11: vividhaś.ca.evam.stomo.anna.adya.kāmasya / śśs_14.28.12: akṣara.vairāje.ca / śśs_14.28.13: sahasram.śata.aśvam.dakṣiṇā / śśs_14.29.1: indra.agnī.vai.deveṣv.aham.śreyase.vivadeyātām.|.te.devā.ūcuḥ.|.yadi.vā.imāv.evam.vivadiṣyete.abhi.no.asurā.bhaviṣyanti.|.upa.tam.yajña.kratum.jānīma.yena.enau.saṃśamayemahi.iti.|.ta.etam.yajña.kratum.apaśyann.indra.agnyoḥ.kulāyam.|.tena.enau.samaśamayan / śśs_14.29.2: tena.brāhmaṇaś.ca.kṣatriyaś.ca.samyajeyātām.yam.puro.dhāsyamānaḥ.syāt / śśs_14.29.3: brahma.kṣatre.eva.tat.tanvau.saṃsṛjete / śśs_14.29.4: trivṛt.pañcadaśau.stomau / śśs_14.29.5: agnir.vai.trivṛd.indraḥ.pañcadaśaḥ / śśs_14.29.6: indra.agnī.eva.tat.tanvau.samasṛjatām / śśs_14.29.7: tiṣṭhā.harī.tam.u.ṣṭuhi.iti.nividdhāne / śśs_14.29.8: agneḥ.piba.jihvayā.somam.indra.agnir.na.śuṣkam.vanam.indra.hetir.ity.aindre.agnimatī.tad.etasya.ahno.rūpam / śśs_14.30.1: mitrā.varuṇayor.vai.vairājyam.anyatara.aicchat.svārājyam.anyataraḥ.|.tāv.etam.yajña.kratum.apaśyatām.virāṭ.svarājam.|.tena.iṣṭvā.vairājyam.anyatara.āpnot.svārājyam.anyataraḥ / śśs_14.30.2: akṣara.vairāje.ca / śśs_14.31.1: jyeṣṭha.stomaḥ.kaniṣṭha.kulīnasya.jyaiṣṭhyam.kāmayamānasya / śśs_14.31.2: saptadaśo.bahiṣ.pavamānaḥ / śśs_14.31.3: eṣa.vai.stomānām.jyeṣṭhaḥ / śśs_14.31.4: tam.eva.tad.yajña.mukhe.yunakti / śśs_14.31.5: janiṣṭhā.ugraḥ.sahasre.turāya.pra.vaḥ.satām.jyeṣṭhatamāya.suṣṭutim.iti.jyeṣṭha.abhivyāhāre.nividdhāne.tad.etasya.ahno.rūpam / śśs_14.32.1: deva.asurāḥ.samayanta.|.te.devā.bṛhaspatim.purohitam.upādhāvan.|.upa.tam.yajña.kratum.jānīhi.yena.iṣṭvā.asurā.na.anvaveyur.iti.|.sa.etam.durāśam.yajña.kratum.apaśyat.|.tena.iṣṭvā.asurā.na.anvavāyan.|.tato.vai.devā.abhavan.parā.asurāḥ.|.bhavaty.ātmanā.parā.asya.dveṣyo.ya.evam.veda / śśs_14.32.2: apara.pakṣe.sauri.iṣṭiḥ.pūrva.ahṇe / śśs_14.32.3: cāndramasī.sāyam / śśs_14.32.4: vidhum.dadrāṇam.navo.navaḥ / śśs_14.32.5: sauvarṇaḥ.śata.valo.dakṣiṇā.pūrvasyām / śśs_14.32.6: rājata.uttarasyām / śśs_14.32.7: bhāradvājam.pṛṣṭham / śśs_14.32.8: tathā.sūkte / śśs_14.32.9: stotre.stotre.stute.triṃśatam.triṃśatma.śata.valān.dadāti / śśs_14.32.10: yāvad.vā.yajamāno.hiraṇyasya.icchet / śśs_14.33.1: indro.ha.apaciti.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.apacitim.|.tena.iṣṭvā.apacitim.āpnot.|.tena.apaciti.kāmo.yajeta / śśs_14.33.2: caturviṃśau.pūrvau.pavamānau / śśs_14.33.3: trivṛt.pañcadaśāny.ājyāni / śśs_14.33.4: saptadaśa.eka.viṃśāni.pṛṣṭhāni / śśs_14.33.5: triṇava.ārbhavaḥ.pavamānaḥ / śśs_14.33.6: ekaviṃśam.agniṣṭoma.sāma / śśs_14.33.7: tasya.gāyatrīm.abhi.prātaḥ.savanam.saṃtiṣṭhate / śśs_14.33.8: gāyatrac.chandaso.vasavaḥ.|.tena.indro.vasuṣv.apacitim.āśnuta / śśs_14.33.9: gāyatrac.chandaso.brāhmaṇāḥ.|.tena.ayam.brāhmaṇeṣv.apacitim.aśnute / śśs_14.33.10: triṣṭubham.mādhyaṃdinam.savanam / śśs_14.33.11: triṣṭup.chandaso.rudrāḥ.|.tena.indro.rudreṣv.apacitim.āśnuta / śśs_14.33.12: triṣṭup.chandasaḥ.kṣatriyāḥ.|.tena.ayam.kṣatriyeṣv.apacitim.aśnute / śśs_14.33.13: jagatīm.tṛtīya.savanam / śśs_14.33.14: jagat.chandasa.ādityāḥ.|.tena.indra.ādityeṣv.apacitim.āśnuta / śśs_14.33.15: jagat.chandaso.viśaḥ.|.tena.ayam.vikṣv.apacitim.aśnute / śśs_14.33.16: vācā.anvāha.vācā.śaṃsati.vācā.yajati / śśs_14.33.17: vāg.anuṣṭup / śśs_14.33.18: anuṣṭup.chandaso.viśve.devāḥ.|.tena.indro.viśveṣu.deveṣv.apacitim.āśnuta / śśs_14.33.19: anuṣṭup.chandasaḥ.śūdrāḥ.|.tena.ayam.śūdreṣv.apacitim.aśnute / śśs_14.33.20: aśva.rathaḥ.khāḍga.kavaco.vaiyāghra.paricchada.ārkṣa.upāsaṅgo.dvaipa.dhanvadhiḥ.śyāva.aśvo.dakṣiṇā / śśs_14.33.21: apacitimatā.rūpeṇa.apacitim.āpnavāni.iti / śśs_14.33.22: indra.somam.soma.pata.indram.stava.iti.nividdhāne.indra.abhivyāhāre.|.tad.etasya.ahno.rūpam / śśs_14.34.1: sūryo.ha.tviṣi.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.tviṣim.|.tena.iṣṭvā.tviṣim.āpnot.|.tena.tviṣi.kāmo.yajeta / śśs_14.34.2: aśva.rathaḥ.kāṃsya.kavacaḥ.śveta.aśvo.dakṣiṇā / śśs_14.34.3: tviṣimatā.rūpeṇa.tviṣim.āpnavāni.iti / śśs_14.34.4: sūrya.abhivyāhāre.nividdhāne.|.tad.etasya.ahno.rūpam / śśs_14.35.1: varuṇo.ha.vṛṣṭi.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.vṛṣṭim.|.tena.iṣṭvā.vṛṣṭim.āpnot.|.tena.vṛṣṭi.kāmo.yajeta / śśs_14.35.2: ud.vām.cakṣur.varuṇa.supratīkam.indrā.varuṇā.yuvam.adhvarāya.na.iti.indrā.varuṇa.abhivyāhāre.nividdhāne.|.tad.etasya.ahno.rūpam / śśs_14.36.1: bhānumatī.ha.tejas.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.ādityam.|.tena.iṣṭvā.teja.āpnot.|.tena.tejas.kāmo.yajeta / śśs_14.36.2: yam.vai.sūryam.svar.bhānuḥ.svar.bhānor.adha.yad.ity.āditya.abhivyāhāre.nividdhāne.|.tad.etasya.ahno.rūpam / śśs_14.37.1: indrā.viṣṇur.ha.svarga.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.svargam.|.tena.iṣṭvā.svargam.āpnot.|.tena.svarga.kāmo.yajeta / śśs_14.37.2: indra.abhivyāhāre.nividdhāne.|.tad.etasya.ahno.rūpam / śśs_14.38.1: deva.asurāḥ.samayatanta.|.te.devā.bṛhaspatim.purohitam.upādhāvan.|.upa.tau.yajña.kratū.jānīhi.yābhyām.iṣṭvā.asurān.vinuttyā.abhibhavemahi.iti.|.sa.etau.yajña.kratū.apaśyad.vinutty.abhibhūtī.|.tān.vinuttinā.vinuttyā.abhibhūtinā.abhyabhavan / śśs_14.38.2: tasya.vinutteḥ.ṣaḷ.ūrdhvāḥ.pṛṣṭhya.stomāḥ.ṣaḷ.āvṛttā.viṣvañcaḥ.stomāḥ / śśs_14.38.3: viṣvañco.vai.bhūtvā.vinudanti.iti / śśs_14.38.4: tad.vinutte.rūpam / śśs_14.38.5: atha.abhibhūteḥ.ṣaḷ.ūrdhvāḥ.pṛṣṭhya.stomāḥ.ṣaḷ.āvṛttāḥ.samyañcaḥ.stomāḥ / śśs_14.38.6: samyañco.vai.bhūtvā.abhibhavanti.iti / śśs_14.38.7: tad.abhibhūte.rūpam / śśs_14.38.8: yad.viśvajito.bṛhat.pṛṣṭhasya.tad.enayoḥ.śastram / śśs_14.39.1: rāśi.marāyāv.anna.adya.kāmasya / śśs_14.39.2: uttamau.chandomau.samūḷhāt / śśs_14.39.3: strīṇām.gavām.sahasram.dakṣiṇe.dadāti / śśs_14.39.4: puṃsām.uttare / śśs_14.39.5: tantram.dīkṣā.upasadaḥ / śśs_14.39.6: tathā.udayanīyā / śśs_14.39.7: yamāv.anūcīna.garbhau.vā.samyajeyātām / śśs_14.39.8: vighanaḥ.pāpmānam.dviṣataś.ca.apajighāṃsamānasya / śśs_14.39.9: kayā.śubhīya.tad.id.āsīye.vā.nividdhāne / śśs_14.39.10: bhrātṛvyam.dviṣataś.ca.apajighāṃsamānasya / śśs_14.40.1a: ādityāś.ca.ha.vā.aṅgirasaś.ca.aspardhanta.|.vayam.pūrve.svargam.lokam.eṣyāma.ity.ādityā.vayam.ity.aṅgirasaḥ.|.te.aṅgirasa.ādityebhyaḥ.procuḥ.|.śvaḥ.sutyā.no.yājayata.na.iti.|.teṣām.ha.agnir.dūta.āsa / śśs_14.40.1b: ta.ādityā.ūcuḥ.|.yadi.vā.ete.pūrve.yakṣyanty.ete.pūrve.svargam.lokam.gamiṣyanti.|.abhi.no.asurā.bhaviṣyanti.|.upa.tam.yajña.kratum.jānīma.yena.vayam.pūrve.yajemahi.iti / śśs_14.40.1c: ta.etam.sādyahkram.yajña.kratum.apaśyan.|.tena.iṣṭvā.pūrve.svargam.lokam.āyan.|.tena.svarga.kāmo.yajeta / śśs_14.40.2: trivṛt.stomaḥ / śśs_14.40.3: rathantarma.pṛṣṭham / śśs_14.40.4: tṛca.klṛptam.śastram / śśs_14.40.5: agniṣṭomo.yajñaḥ / śśs_14.40.6: yavor.varā.vediḥ / śśs_14.40.7: yava.khala.uttara.vediḥ / śśs_14.40.8: lāṅgaleṣā.yūpaḥ / śśs_14.40.9: yava.kalāpiś.caṣālam / śśs_14.40.10: ījānasya.kulād.vasatīvaryaḥ / śśs_14.40.11: dṛtiṣu.dadhi.vanīvāhyante / śśs_14.40.12: tato.yat.sarpir.udaiti.tena.pracaranti / śśs_14.40.13: aśva.rathaḥ.soma.pravākaḥ / śśs_14.40.14: yojane.antataḥ / śśs_14.40.15: aśvo.dakṣiṇā / śśs_14.40.16: pūrva.ahṇe.dīkṣaṇīyā / śśs_14.40.17: abhyagram.karmāṇi.vartante / śśs_14.40.18: artha.luptaḥ.pravargyaḥ / śśs_14.40.19: tisraḥ.parācīr.upasadaḥ / śśs_14.40.20: puroḷāśo.agnīṣomīyaḥ / śśs_14.40.21: savanīya.kāle.samāna.tantrā.paśavaḥ / śśs_14.40.22: āśvinī.vaśā.anūbandhyāyāḥ.sthāne / śśs_14.40.23: maitrāvaruṇyā.vā.payasyayā.yajeta / śśs_14.40.24: atho.pūrva.krāntam.anvaicchan / śśs_14.41.1: eṣā.eva.uttarasya.vidhā / śśs_14.41.2: stomā.eva.anyathā / śśs_14.41.3: aṣṭādaśāḥ.pavamānās.trivṛnti.itarāṇi / śśs_14.41.4: sa.eṣa.ukthyaḥ.pratyāhṛtaḥ / śśs_14.41.5: yo.agiṣṭome.kāmo.ya.ukthye.tayor.ubhayor.āptyai / śśs_14.41.6: go.dhūmā.urvarā / śśs_14.41.7: go.dhūmam.akhalaḥ / śśs_14.41.8: go.dhūma.kalāpiś.caṣālam / śśs_14.41.9: kumbhyā.āpo.vasatīvaryaḥ / śśs_14.41.10: aśvaḥ.soma.pravākaḥ / śśs_14.41.11: traipade.antataḥ / śśs_14.41.12: vaḍavā.dakṣiṇā / śśs_14.42.1: eṣā.eva.uttarasya.vidhā / śśs_14.42.2: stomā.eva.anyathā / śśs_14.42.3: caturviṃśāḥ.pavamānās.trivṛnti.itarāṇi / śśs_14.42.4: sa.eṣa.vājapeyaḥ.pratyāhṛtaḥ / śśs_14.42.5: yaḥ.ṣoḷaśini.kāmo.yo.vājapeye.tayor.ubhayor.āptyai / śśs_14.42.6: yady.asya.dviṣan.bhrātṛvyo.anukriyā.yajeta.parikriyā.yajeta.|.yadi.parikriyā.utkriyā / śśs_14.42.7: eka.trika.trika.ekābhyām.brahma.varcasa.kāmo.yajeta / śśs_14.42.8: ekasyām.tisṛṣv.iti.prathamasya.stotrāṇi.bhavanti / śśs_14.42.9: tisṛṣv.ekasyām.ity.uttarasya / śśs_14.42.10: tāś.caturviṃśatiḥ.stotriyāḥ / śśs_14.42.11: caturviṃśaty.akṣarā.gāyatrī / śśs_14.42.12: tejo.brahma.varcasam.gāyatrī / śśs_14.42.13: tad.ābhyām.tejo.brahma.varcasam.āpoti / śśs_14.42.14: tṛca.klṛpta.śastrau / śśs_14.42.15: abhijid.abhijigīṣataḥ / śśs_14.42.16: viśvajid.viśvam.jigīṣataḥ / śśs_14.42.17: trisaṃsthau.ca.tau / śśs_14.42.18: agniṣṭomau.bhūtvā.anyonyasmin.pratyatiṣṭhatām / śśs_14.42.19: ukthyau.bhūtvā.anyonyasmin / śśs_14.42.20: atirātrau.bhūtvā.anyonyasmin / śśs_14.43.1: indro.vai.vṝn.jigīṣaṃs.tapas.taptvā.etam.yajña.kratum.apaśyan.nṛjitam.|.tena.iṣṭvā.nṝn.ajayat.|.tena.nṝn.jigīṣan.yajeta / śśs_14.44.1: indro.vai.pṛtanājam.jigīṣaṃs.tapas.taptvā.etam.yajña.kratum.apaśyat.pṛtanājitam.|.tena.iṣṭvā.pṛtanājam.ajayat.|.tena.pṛtanājam.jigīṣan.yajeta / śśs_14.45.1: indro.vai.satrājam.jigīṣaṃs.tapas.taptvā.etam.yajña.kratum.apaśyat.satrājitam.|.tena.iṣṭvā.satrājam.ajayat.|.tena.satrājam.jigīṣan.yajeta / śśs_14.45.2: prathamāt.tryahān.madhyaṃdineṣu.nividdhānāni / śśs_14.46.1: indro.vai.dhanam.jigīṣaṃs.tapas.taptvā.etam.yajña.kratum.apaśyad.dhanajitam.|.tena.iṣṭvā.dhanam.ajayat.|.tena.dhanam.jigīṣan.yajeta / śśs_14.46.2: caturviṃśam.ahaḥ / śśs_14.47.1: indro.vai.svar.jigīṣaṃs.tapas.taptvā.etam.yajña.kratum.apaśyat.svar.jitam.|.tena.iṣṭvā.svar.ajayat.|.tena.svar.jigīṣan.yajeta / śśs_14.47.2: utsanna.yajña.iva.vā.eṣa.yat.svarjit / śśs_14.48.1: indro.vai.sarvam.jigīṣaṃs.tapas.taptvā.etam.yajña.kratum.apaśyat.sarvajitam.|.tena.iṣṭvā.sarvam.ajayat.|.tena.sarvam.jigīṣan.yajeta / śśs_14.48.2: mahāvratīyam.ahaḥ / śśs_14.49.1: indro.vai.sarvam.ujjigīṣaṃs.tapas.taptvā.etam.yajña.kratum.apaśyad.ujjitam.|.tena.iṣṭvā.sarvam.udajayat.|.tena.sarvam.ujjigīṣan.yajeta / śśs_14.49.2: janiṣṭhā.ugraḥ.sahase.turāya.tam.u.ṣṭuhi.yo.abhibhūty.ojā.iti.nividdhāne / śśs_14.49.3: dhāntāt.prapitvād.udaranta.garbhā.utturvayāṇam.dhṛṣatā.ninetha.ity.udvatī.tad.etasya.ahno.rūpam / śśs_14.50.1a: indro.vai.triśīrṣāṇam.tvāṣṭram.ahanat.|.arunmukhān.yatīn.sālāvṛkebhyaḥ.prāyacchat.|.tam.sarvāṇi.bhūtāny.abhyākrośan.|.sa.devebhyaḥ.pārśvata.iva.cacāra.|.te.devā.ūcuḥ.|.yadi.vā.ayam.evam.cariṣyaty.abhi.no.asurā.bhaviṣyanti / śśs_14.50.1b: upa.tam.yajña.kratum.jānīma.yena.enam.upāhvayemahi.iti.|.ta.etam.uaphavyam.yajña.kratum.apaśyan.|.tena.enam.upāhvayanta.|.tena.avaruddho.rājā.yajeta.rāṣṭram.avajigīṣan.|.aha.vā.eva.gacchati / śśs_14.50.2: imā.u.tvā.purutamasya.kāror.havyam.vīra.havyā.havante.ya.eka.iddhavyaś.carṣaṇīnām.iti.hūtavatī.nividdhāne.|.tad.etasya.ahno.rūpam / śśs_14.51.1a: tam.abhy.eva.ākrośann.anahar.jātatayā.vā.etat.pāpyā.vā.alakṣmyā.|.so.agnaye.sarvāṇi.savanāni.prāyacchat.|.tasya.agniḥ.sarvām.anahar.jātatām.sarvām.pāpīm.alakṣṇīm.niradahat / śśs_14.51.1b: sa.yo.anahar.jātaḥ.syād.yam.vā.pāpī.vāg.abhivadet.so.agni.ṣṭutā.yajeta.|.tasya.agniḥ.sarvām.anahar.jātatām.sarvām.pāpīm.alakṣmīm.nirdahati.ya.evam.veda.ya.u.ca.enena.yajate / śśs_14.51.2: trivṛt.stomena.triṣṭomena.vā.brahma.varcasa.kāmaḥ / śśs_14.51.3: catuṣṭomena.pratiṣṭhā.kāmaḥ / śśs_14.51.4: prātar.anuvāka.prabhṛti.hāriyojana.antam.sarvam.āgneyam / śśs_14.51.5: yathā.artham.ūhaḥ / śśs_14.51.6: vacanāt.pratyāmnāyaḥ / śśs_14.51.7: agnim.manye.pitaram.it.pratipat.prātar.anuvākasya / śśs_14.51.8: liṅga.īpsur.uttarayoḥ.kratvor.agni.śabdam.kurvīta / śśs_14.51.9: pra.devatra.ity.uddhṛtya.somasya.mā.iti.caturdaśa / śśs_14.51.10: tam.oṣadhīr.ity.avanīyamānāsu / śśs_14.51.11: aurvabhṛguvad.iti.tisro.ambaya.ity.uddhṛtya / śśs_14.51.12: upaprayantas.trīṇi.śata.iti.prathame.uttamā.ca.agni.manthanīyānām / śśs_14.51.13: agne.juṣasva.no.havir.iti.prathamā.caturthī.pañcamī.ca.savanīyānām / śśs_14.51.14: dūtam.vo.viśva.vedasam.iti.dvi.devatyānām / śśs_14.52.1: agnim.īḷe.purohitam.ity.unnīyamānebhyaḥ / śśs_14.52.2: agnim.dūtam.iti.sapta.prasthitānām / śśs_14.52.3: uttarāś.carasro.acchāvāka.sūktasya.sthāne / śśs_14.52.4: agne.diva.iti.yājyā.ājyasya / śśs_14.52.5: upa.tvā.jāmaya.aibhir.agne.kas.te.jāmir.na.yor.upabdir.agnir.vṛtrāṇy.agne.sutasya.agne.dhṛta.vratāya.iti.prauga.tṛcāni / śśs_14.52.6: agne.viśvebhir.agnibhir.iti.yajati / śśs_14.52.7: kas.te.jāmiḥ.kayā.te.agne.aṅgira.iti.stotriya.anurūpau.maitrāvaruṇasya / śśs_14.52.8: viparyastau.tu.mādhyaṃdine / śśs_14.52.9: agnir.vṛtrāṇi.iti.brāhmaṇācchaṃsinaḥ / śśs_14.52.10: agnir.mūrdhā.ity.acchāvākasya / śśs_14.52.11: arcantas.tvā.iti.maitrāvaruṇasya / śśs_14.52.12: uttaram.brāhmaṇācchaṃsinaḥ / śśs_14.52.13: agne.dhṛta.vratāya.iti.ṣaḷ.acchāvākasya / śśs_14.52.14: uttamābhir.yajanti / śśs_14.53.1: agnim.vo.devam.ity.unnīyamānebhyaḥ / śśs_14.53.2: pra.vaḥ.śukrāya.iti.sapta.prasthitānām / śśs_14.53.3: uttare.marutvatīya.grahasya / śśs_14.53.4: viśo.viśo.vas.tvam.agne.yajñānām.iti.pratipad.anucarau.marutvatīyasya / śśs_14.53.5: agna.ā.yāhy.agnibhiḥ.pra.vo.yahvam.iti.pragāthau / śśs_14.53.6: agnim.na.mā.mathitam.tvam.agne.prathamo.aṅgirā.ṛṣir.ity.eka.pātinīnām / śśs_14.53.7: agne.sa.kṣeṣad.iti.nividdhānam / śśs_14.53.8: uttamā.yājyā / śśs_14.54.1: pāhi.no.agna.ekayā.pahai.no.agne.rakṣasa.iti.stotriya.anurūpau.pragāthau.niṣkevalyasya / śśs_14.54.2: pra.te.agne.haviṣmatīm.iti.dhāyyā / śśs_14.54.3: enā.vo.agnim.iti.pragāthaḥ / śśs_14.54.4: yathā.hotar.iti.nividdhānam / śśs_14.54.5: agnim.nara.iti.yājyā / śśs_14.55.1: agnim.agnim.vo.adhrigum.agne.jaritar.iti.stotriya.anurūpau.pragāthau.brāhmaṇācchaṃsinaḥ / śśs_14.55.2: acchā.naḥ.śīra.śociṣam.ity.acchāvākasya / śśs_14.55.3: agne.vivasvat.tvam.agne.gṛhapatis.tvam.it.saprathā.ity.anupūrvam.pragāthāḥ / śśs_14.55.4: yajasva.hotar.iti.ca.sūktāni / śśs_14.55.5: uttamābhir.yajanti / śśs_14.56.1: aganma.mahā.ity.āditya.grahasya.puronuvākyā.uttarā.yājyā / śśs_14.56.2: ūrdhvam.ū.ṣu.ṇo.adhvarasya.hotar.iti.nava.unnīyamānebhyaḥ / śśs_14.56.3: uttare.hāriyojanasya / śśs_14.56.4: tvām.agna.ṛtāyava.iti.sapta.prasthitānām / śśs_14.56.5: eti.pra.hotā.iti.sāvitra.grahasya.puronuvākyā.uttarā.yājyā / śśs_14.56.6: iyam.te.navyasy.aśvam.na.tvā.iti.pratipad.anucarau.vaiśvadevasya / śśs_14.56.7: tvam.agne.draviṇodā.iti.tisraḥ.sāvitrasya / śśs_14.56.8: ārbhavasya.uttarās.tisraḥ / śśs_14.56.9: catasro.dyāvā.pṛthivīyasya / śśs_14.56.10: ṣaḷ.ādito.vaiśvadevasya / śśs_14.56.11: abodhi.jāra.iti.vāyavyāyāḥ / śśs_14.56.12: juṣasva.saprathastamam.iti.surūpa.kṛtnoḥ / śśs_14.56.13: samiddho.agnir.divi.iti.tisra.eka.pātinīnām / śśs_14.56.14: tad.adya.vāca.iti.pañca.janīyāyāḥ / śśs_14.56.15: yajñena.vardhata.iti.yājyā / śśs_14.57.1: abhi.pravanta.iti.ghṛtasya / śśs_14.57.2: uttarā.saumyasya / śśs_14.57.3: ā.vo.rājānam.iti.raudryāḥ / śśs_14.57.4: vasum.na.citra.mahasam.iti.mārutasya / śśs_14.57.5: ā.no.yajñam.divi.spṛśam.ā.no.vāyav.ity.agniṣṭoma.sāmnaḥ.stotriya.anurūpau.pragāthau / śśs_14.57.6: nityau.vā / śśs_14.57.7: apsv.agna.ity.āpo.hi.ṣṭhīyānām / śśs_14.57.8: tam.devā.budhna.iti.vaiśvadevyāḥ / śśs_14.57.9: imam.ū.ṣu.vo.atithim.uṣar.budham.iti.catasro.devānām.patnīnām.rākāyāś.ca / śśs_14.57.10: huve.vaḥ.sudyotmānam.iti.tisro.akṣara.paṅktīnām / śśs_14.57.11: tri.mūrdhānam.iti.tisraḥ.paitrīṇām / śśs_14.57.12: kathā.te.agne.śucayanta.āyor.iti.tisro.yāmīnām / śśs_14.57.13: mathīd.yad.īm.iti.tisraḥ.svāduṣkilīyānām / śśs_14.57.14: uttarayor.uttare / śśs_14.57.15: evāgnir.gotamebhir.iti.paridhānīyā / śśs_14.57.16: graheṣv.avikṛteṣu.tiṣṭhā.harī.tam.u.ṣṭuhi.iti.nividdhāne / śśs_14.57.17: anaḍvān.hiraṇyam.vā.dakṣiṇā / śśs_14.57.18: etadd.hy.āgneyam.rūpam / śśs_14.57.19: utthāya.ca.agniṣṭomaḥ / śśs_14.57.20: ā.ha.vā.eṣa.sarvābhyo.devatābhyo.vṛścyate.yo.agni.ṣṭutā.yajate / śśs_14.58.1: indro.ha.bala.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.indra.stutam.|.tena.iṣṭvā.balam.āpnoti.|.tena.bala.kāmo.yajeta / śśs_14.58.2: indra.abhivyāhāre.nividdhāne.tad.etasya.ahno.rūpam / śśs_14.59.1: sūryo.ha.tejas.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.sūrya.stutam.|.tena.iṣṭvā.teja.āpnot.|.tena.tejas.kāmo.yajeta / śśs_14.59.2: sūrya.abhivyāhāre.nividdhāne.tad.etasya.ahno.rūpam / śśs_14.60.1: viśve.ha.devāḥ.prajāti.kāmās.tapas.taptvā.etam.yajña.kratum.apaśyan.vaiśvadeva.stutam.|.tena.iṣṭvā.prājāyanta.|.tena.prajāti.kāmo.yajeta / śśs_14.60.2: imā.u.tvā.purutamasya.vṛṣā.mada.indra.iti.nividdhāne / śśs_14.60.3: protaye.varuṇam.mitram.indram.mitro.no.atra.varuṇaś.ca.pūṣā.iti.vaiśva.deva.abhivyāhāre.tad.etasya.ahno.rūpam / śśs_14.61.1: gotamo.ha.brahma.varcasa.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.gotamasya.catur.uttara.stomam.|.tena.iṣṭvā.brahma.varcasam.āpnot.|.tena.brahma.varcasa.kāmo.yajeta / śśs_14.61.2: catasṛṣu.bahiṣ.pavamānaḥ / śśs_14.61.3: aṣṭāsv.aṣṭāsv.ājyāni / śśs_14.61.4: dvādaśasu.mādhyaṃdinaḥ.pavamānaḥ / śśs_14.61.5: ṣiḷaśasu.ṣiḷaśasu.pṛṣṭhāni / śśs_14.61.6: viṃśatyām.ārbhavaḥ.pavamānaḥ / śśs_14.61.7: catur.viṃśam.agniṣṭoma.sāma / śśs_14.61.8: sāma.antar.ukthyaḥ / śśs_14.62.1: pañca.śāradīyaḥ / śśs_14.62.2: maruto.ha.agre.anapisoma.pīthā.āsuḥ.|.te.yatra.indram.marutaḥ.pupuvus.tad.enān.indraḥ.soma.pīthe.anvābheje.|.sa.yo.anapisoma.pīthaḥ.syād.yo.vā.marutām.salokatām.sāyujyam.īpseta.so.anena.yajeta / śśs_14.62.3: pañca.ukṣāṇaḥ.pañca.śarado.marudbhyaḥ.prokṣitāś.caranti.|.te.savanīyasya.upālambhyāḥ / śśs_14.63.1: ṛṣi.stomāḥ / śśs_14.63.2: gotamo.ha.brahma.varcasa.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.|.tena.iṣṭvā.brahma.varcasam.āpnot.|.tena.brahma.varcasa.kāmo.yajeta / śśs_14.64.1: bharadvājo.ha.bala.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.|.tena.iṣṭvā.balam.āpnot.|.tena.bala.kāmo.yajeta / śśs_14.65.1: atrir.ha.prājāti.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.|.tena.iṣṭvā.prājāyata.|.tena.prajāti.kāmo.yajeta / śśs_14.66.1: vasiṣṭho.ha.anna.adya.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.|.tena.iṣṭvā.anna.adyam.āpnot.|.tena.anna.adya.kāmo.yajeta / śśs_14.67.1: jamadagnir.ha.paśu.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.|.tena.iṣṭvā.paśūn.āpnot.|.tena.pauś.kāmo.yajeta / śśs_14.68.1: prajāpatir.ha.prajāti.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyat.|.tena.iṣṭvā.prājāyata.|.tena.prajāti.kāmo.yajeta / śśs_14.68.2: pṛṣṭhya.ahāny.anupūrvam / śśs_14.69.1: vrātya.stomāḥ / śśs_14.69.2: vasavo.ha.svarga.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyan.vrātya.stomān.|.tair.iṣṭvā.svargam.āpuḥ.|.taiḥ.svarga.kāmo.yajeta / śśs_14.70.1: mitrā.varuṇayor.aśvinor.vasūnām.marutām.viśveṣām.devānām / śśs_14.70.2: samūḷhāt.pṛṣṭhyāt.śastram / śśs_14.71.1: utkrāntir.atirātraḥ / śśs_14.71.2: indrā.viṣṇū.vai.svarga.kāmau.tapas.taptvā.etam.yajña.kratum.apaśyatām.utkrāntim.|.tena.iṣṭvā.svargam.lokam.udākrāmatām.|.tena.svarga.kāmo.yajeta / śśs_14.71.3: imā.u.tvā.purutamasya.dyaur.na.ya.indra.iti.nividdhāne / śśs_14.71.4: pra.pūṣaṇam.viṣṇum.agnim.puraṃdhim.hann.ṛjīṣin.viṣṇunā.sacāna.iti.viṣṇu.nyaṅge.tad.etasya.ahno.rūpam / śśs_14.72.1: mitrā.varuṇayor.aśvinor.vasūnām.marutām.sādhyānām.āpyānām.viśvasṛjām.bhūtakṛtām.jyeṣṭhānām.madhyamānām.kaniṣṭhānām.ca / śśs_14.72.2: caturdaśaḥ.stomaḥ / śśs_14.72.3: vipṛthuḥ.sapratodaḥ.sa.iṣudhanvā.dakṣiṇā / śśs_14.72.4: eteṣām.deva.gaṇānām.samūḷhād.daśa.rātrāt.śastram / śśs_14.73.1: vrātya.stomānām / śśs_14.73.2: navānām.nākasadām.ca / śśs_14.73.3: caṣāla.mukha.tarasa.puroḷāśo.vaniṣṭu.sava.brahma.sava.kṣatra.sava.bhūmi.sava.oṣadhi.sava.odana.sava.vanaspati.savānām.ca / śśs_14.74.1: prajāpatir.ha.parameṣṭhī.pratiṣṭhā.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.daśamam.ahaḥ.|.tena.iṣṭvā.pratyatiṣṭhata.|.tena.pratiṣṭhā.kāmo.yajeta / śśs_14.75.1: ṛtu.stomāḥ / śśs_14.75.2: ṛtavo.ha.svarga.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyan.ṣaṭ.|.tair.iṣṭvā.svargam.āpuḥ.|.taiḥ.svarga.kāmo.yajeta / śśs_14.76.1: māsa.stomāḥ / śśs_14.76.2: māsā.ha.anna.adya.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyan.dvādaśa.|.tair.iṣṭvā.anna.adyam.āpuḥ.|.tair.anna.adya.kāmo.yajeta / śśs_14.77.1: ardha.māsa.stomāḥ / śśs_14.77.2: ardha.māsā.ha.anna.adya.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyaṃś.caturviṃśatim.|.tair.iṣṭvā.anna.adyam.āpuḥ.|.tair.anna.adya.kāmo.yajeta / śśs_14.78.1: nakṣatra.stomāḥ / śśs_14.78.2: nakṣatrāṇi.ha.tejas.kāmāni.tapas.taptvā.etān.yajña.kratūn.apaśyan.sapta.viṃśatim.|.tair.iṣṭvā.teja.āpuḥ.|.tais.tejas.kāmo.yajeta / śśs_14.79.1: ahorātra.stomāḥ / śśs_14.79.2: ahorātrā.ha.anna.adya.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyan.sapta.viṃśati.śatāni.|.tair.iṣṭvā.anna.adyam.āpuḥ.|.tair.anna.adya.kāmo.yajeta / śśs_14.80.1: muhūrta.stomāḥ / śśs_14.80.2: muhūrtā.ha.anna.adya.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyan.daśa.sahasrāṇy.aṣṭau.ca.śatāni.|.tair.iṣṭvā.anna.adyam.āpuḥ.|.tair.anna.adya.kāmo.yajeta / śśs_14.81.1: nimeṣa.stomāḥ / śśs_14.81.2: nimeṣā.ha.akṣiti.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyan.daśa.ayutāny.aṣṭau.ca.sahasrāṇi.|.tair.iṣṭvā.akṣitim.āpuḥ.|.tair.akṣiti.kāmo.yajeta / śśs_14.82.1: dhvaṃsi.stomāḥ / śśs_14.82.2: dhvaṃsayo.ha.ananta.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyan.daśa.prayutāny.aṣṭau.ca.ayutāni.|.tair.iṣṭvā.anantam.āpuḥ.|.tair.ananta.kāmo.yajeta / śśs_14.83.1: diśām.stomāḥ / śśs_14.83.2: diśo.ha.ananta.kāmās.tapas.taptvā.etān.yajña.kratūn.apaśyaṃś.caturaḥ.|.tair.iṣṭvā.anantam.āpuḥ.|.tair.ananta.kāmo.yajeta / śśs_14.84.1: avāntara.diśām.stomāḥ / śśs_14.84.2: avāntara.diśo.ha.ananta.kāmās.tapas.taptvā.etān.yajña.kratūn.apśyaṃś.caturaḥ.|.tair.iṣṭvā.anantam.āpuḥ.|.tair.ananta.kāmo.yajeta / śśs_14.84.3: ta.ete.bṛhad.rathantara.pṛṣṭhāḥ.syuḥ / śśs_14.84.4: aikāhika.śastrāḥ / śśs_14.84.5: kayā.śubhīya.tad.id.āsīye.vā.nividdhāne / śśs_14.84.6: dikṣu.diśām.stomā.avāntara.dikṣv.avāntara.diśām.avāntara.diśām / śśs_15.1.1: śaradi.vāja.peyaḥ / śśs_15.1.2: anna.adya.kāmasya / śśs_15.1.3: vājena.yakṣyamāṇaḥ.purastāt.saṃvatsaram.peyair.yajña.kratubhir.yajate / śśs_15.1.4: pānam.vai.peyāḥ.|.annam.vājaḥ / śśs_15.1.5: pānam.vai.pūrvam.atha.annam / śśs_15.1.6: tayor.ubhayor.āptyai / śśs_15.1.7: dvādaśa.agniṣṭomāḥ / śśs_15.1.8: gotamasya.vā.catur.uttara.stomo.vyatyāsam.prākṛtena / śśs_15.1.9: apariyajñam.eke / śśs_15.1.10: indro.ha.etena.yajña.kratunā.iṣṭvā.bṛhaspatiś.ca.anna.adyam.āpatuḥ / śśs_15.1.11: tena.anna.adya.kāmo.yajeta / śśs_15.1.13: atho.ha.etena.dīkṣās.tisra.upasadaḥ.sutyam.saptadaśam.ahaḥ / śśs_15.1.14: saptadaśo.vai.prajāpatir.vājapeyaḥ / śśs_15.1.15: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.1.16: catur.aśro.go.dhūma.caṣālo.bailvo.yūpaḥ.saptadaśa.aratniḥ / śśs_15.1.17: saptadaśo.vai.prajāpatir.vājapeyaḥ / śśs_15.1.18: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.1.19: saptadaśa.āgnī.ṣomīyāḥ / śśs_15.1.20: teṣām.samānam.caraṇam / śśs_15.1.21: ā.ya.aindrāgna.aindro.vṛṣṇiḥ.|.sārasvatī.meṣī.|.marudbhya.ujjeṣebhyo.vaśā.pṛśniḥ.pañcamī.kratu.paśūnām / śśs_15.1.22: saptadaśa.prājāpatyāḥ.śyāmās.tūparā.lapsudina.upālambhyāḥ / śśs_15.1.23: savanīyānām.tantram.paryagniakraṇa.antam / śśs_15.1.24: brahma.sāmnā.ālabhyante / śśs_15.1.25: ādhrigur.āvarteta.stokyāś.ca / śśs_15.1.26: pra.asmā.agnim.bharata.ūvadhya.goham.iti.tantram.uttamaḥ.prayājaḥ.parivāpyau.(.parivapyau.).ca / śśs_15.1.27: ūrdhvam.pradānam.hāriyojanāt / śśs_15.1.28: vanaspati.prabhṛtīny.aṅgāny.utkṛṣyeran / śśs_15.1.29: iṣṭeṣu.vā.anuyājeṣu / śśs_15.1.30: sva.kālā.vā / śśs_15.1.31: saptadaśa.stomaḥ / śśs_15.1.32: vairājam.ājyam / śśs_15.1.33: ghṛta.stomīyam.vā / śśs_15.1.34: mādhucchandasaḥ.praugaḥ / śśs_15.1.35: annam.vai.virāṭ.|.ghṛta.annam / śśs_15.1.36: raso.mādhucchandasaḥ.praugaḥ / śśs_15.1.37: annena.tad.rasam.dadhāti / śśs_15.1.38: aikāhikam.vā / śśs_15.1.39: pratiṣṭhā.vā.ekāhaḥ / śśs_15.1.40: pratiṣṭhityā.eva / śśs_15.2.1: trikadrukeṣu.mahiṣo.yavāśiram.tuviśuṣma.ity.aticchandasā.marutvatīyam.pratipadyate / śśs_15.2.2: prajāpatyam.vai.chando.aticchandāḥ / śśs_15.2.3: prajāpatir.vājapeyaḥ / śśs_15.2.4: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.2.5: ā.tvā.ratham.yathā.ūtaya.ity.eva.pratipadyeta / śśs_15.2.6: prājāpatyam.vai.chando.anuṣṭup / śśs_15.2.7: prajāpatir.vājapeyaḥ / śśs_15.2.8: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.2.9: kayā.śubhā.savayasaḥ.sanīḷā.iti.marutvatīyam.|.kadvat.kayā.śubhīyam / śśs_15.2.10: ko.vai.prajāpatir.vājapeyaḥ / śśs_15.2.11: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.2.12: bārhaspatyo.naivāraḥ.saptadaśa.śarāvaḥ / śśs_15.2.13: saptadaśo.vai.prajāpatir.vājapeyaḥ / śśs_15.2.14: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.2.15: so.antareṇa.niṣkevalya.marutvatīye.|.bṛhaspati.save.ca / śśs_15.2.16: tatra.abhiṣicyate.prāk.sviṣṭakṛtaḥ / śśs_15.2.17: tasya.pradānam.sviṣṭakṛd.iḷam.ca / śśs_15.2.18: tad.id.āsa.bhuvaneṣu.jyeṣṭham.iti.niṣkevalyam / śśs_15.2.19: yajño.vai.bhuvaneṣu.jyeṣṭhaḥ / śśs_15.2.20: yajña.u.vai.prajāpatir.vājapeyaḥ / śśs_15.2.21: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.2.22: anucara.prabhṛti.ṣaṣṭhāt.tṛtīya.savanam / śśs_15.2.23: prājāpatyam.vai.ṣaṣṭham.ahaḥ / śśs_15.2.24: prajāpatir.vājapeyaḥ / śśs_15.2.25: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.2.26: viṣuvato.vā / śśs_15.2.27: roho.vai.viṣuvān / śśs_15.2.28: roho.vājapeyaḥ / śśs_15.2.29: tad.enam.svena.rūpeṇa.samardhayati / śśs_15.2.30: aikāhikam.vā / śśs_15.2.31: pratiṣṭhā.vā.ekāhaḥ / śśs_15.2.32: pratiṣṭhityā.eva / śśs_15.3.1: tatra.purastād.ā.no.bhadrīyasya.madhu.nāḍyau.vihared.iti.paiṅgyam / śśs_15.3.2: imam.mahe.vidathyāya.uṣasaḥ.pūrvā.ity.ṛkcchaḥ / śśs_15.3.3: te.yadi.citravatīṣv.agniṣtoma.sāma.kuryus.tvam.naś.citra.ūtyā.agne.vivasvad.iti.stotriya.anurūpau.pragāthau / śśs_15.3.4: ūrdhvam.ṣoḷaśino.atirikta.ukthyam / śśs_15.3.5: pra.tat.te.adya.śipiviṣṭa.pra.tad.viṣṇur.iti.stotriya.anurūpau / śśs_15.3.6: brahma.jajñānam.prathamam.purastād.iti.dve / śśs_15.3.7: dhītī.vā.ye.anayan.vāco.agram.manasā.vā.ye.avadann.ṛtāni.|.tṛtīyena.brahmaṇā.saṃvidānās.turīyeṇa.manvata.nāma.dhenoḥ / śśs_15.3.8: venas.tat.paśyad.iti.pañca / śśs_15.3.9: ayam.vena.iti.vā / śśs_15.3.11: tam.pratnathā.iti.trayodaśānām.uttamām.pariśiṣya.āhūya.paridhāya.prajāpata.ti.yajati / śśs_15.3.12: saptadaśa.gavām.śatāni.dadāti / śśs_15.3.13: saptadaśa.vāsasām / śśs_15.3.14: saptadaśa.yānāni.yuktāni.rathān.hastino.niṣkān.dundubhīn / śśs_15.3.15: tāni.sapta.satadaśāni.bhavanti / śśs_15.3.16: sa.āpto.vājapeyaḥ / śśs_15.3.17: vayaso.vayasaḥ.saptadaśa.saptadaśa.iti.kuru.vājapeyaḥ / śśs_15.4.1: vāja.peyena.iṣṭvā.bṛhaspati.savaḥ / śśs_15.4.2: tejas.kāmasya.brahma.varcasa.kāmasya.ca / śśs_15.4.3: roho.vai.vāja.peyas.tejo.brahma.varcasam.bṛhaspati.savaḥ / śśs_15.4.4: tat.tejasi.brahma.varcase.pratitiṣṭhati / śśs_15.4.5: trivṛt.stomaḥ / śśs_15.4.6: rathantaram.pṛṣṭham / śśs_15.4.7: tṛca.klṛptam.śastram / śśs_15.4.8: agniṣṭomo.yajñaḥ / śśs_15.4.9: yas.tastambha.iti.catasro.anupūrvam.purastāt.sūktānām.eka.ekām.niṣkevalya.prabhṛtiṣu / śśs_15.4.10: trayastriṃśad.dakṣiṇā / śśs_15.4.11: anusavanam.ekādaśa.ekādaśa / śśs_15.4.12: anūbandhyasya.vapāyām.saṃsthitāyām.vaḍavām.brahmaṇe.anuśiśum / śśs_15.5.1: prajāpatir.ha.devān.sṛṣṭvā.tebhya.etad.anna.pānam.sasṛje.etān.yajñān.|.agniṣṭomam.prathamam.|.sa.enān.na.anvabhavat.|.atha.atyagniṣṭomam.|.sa.enān.na.anvabhavat.|.atha.ukthyam.|.sa.enān.na.anvabhavat.|.atha.ṣoḷaśinam.|.sa.enān.na.anvabhavat.|.atha.vājapeyam.|.sa.enān.na.anvabhavat.|.atha.atirātram.|.sa.enān.na.anvabhavat.|.atha.āptoryāmāṇam.|.sa.enān.anvabhavat / śśs_15.5.2: tasya.trayas.triṃśat.stotrāṇi / śśs_15.5.3: trayas.triṃśat.śastrāṇi / śśs_15.5.5: trayas.triṃśad.ukthya.āhutayaḥ / śśs_15.5.5: trayas.triṃśad.vai.sarve.devāḥ / śśs_15.5.6: tad.enān.stotraiḥ.śastrair.ukthya.āhutibhir.iti.pratyekam.sarvān.prīṇāti / śśs_15.5.7: tasya.nava.stomāḥ / śśs_15.5.8: nava.pṛṣṭhāni / śśs_15.5.9: ṣaṭ.saṃsthāḥ / śśs_15.5.10: parigraheṇa.tāni.catur.viṃśatiḥ / śśs_15.5.11: catur.viṃśatir.vai.saṃvatsarasya.ardha.māsāḥ / śśs_15.5.12: saṃvatsarasya.eva.āptyai / śśs_15.5.13: āpto.vai.ba.ayam.yāmo.yo.devāṃś.ca.saṃvatsaram.ca.anubhavati.iti.|.tasmād.āptoryāmaḥ / śśs_15.6.1: chandomāḥ.pavamānāḥ / śśs_15.6.2: trivṛt.pañcadaśe.saptadaśa.ekaviṃśe.ca.ājyāni / śśs_15.6.3: triṇavāni.pṛṣṭhāni / śśs_15.6.4: trayas.triṃśam.agniṣṭoma.sāma / śśs_15.6.5: ya.ājyānām.stomās.te.atirikta.ukthānām / śśs_15.6.6: etair.vai.prajāpatir.ubhayato.agniṣṭoma.stomaiḥ.sarvān.kāmān.anubhavataḥ.parigṛhya.ātmann.adhata / śśs_15.6.7: tatho.eva.etad.yajamāna.etair.eva.ubhayato.agniṣṭoma.stomaiḥ.sarvān.kāmān.ubhayataḥ.parigṛhya.ātman.dhatte / śśs_15.6.8: viśvajitaḥ.sarva.pṛṣṭhāt.sahautram.prātaḥ.savanam / śśs_15.7.1: kayā.śubhīyam.cāturtha.āhnike.ca.aikāhikāt.pūrvāṇi.iti.marutvatīyam / śśs_15.7.2: bṛhad.vairāja.garbham.hotuḥ.pṛṣṭham.bhavati.rathantaram.vā / śśs_15.7.3: vāmadevyam.śākvara.garbham.maitrāvaruṇasya / śśs_15.7.4: śyaitam.vairūpa.garbham.brāhmaṇācchaṃsino.naudhasam.vā / śśs_15.7.5: kāleyam.raivata.garbham.acchāvākasya / śśs_15.7.6: garbham.pūrvam.śaṃsed.iti.ha.eka.āhur.atha.ātmānam.iti / śśs_15.7.7: ātmānam.tv.eva.pūrvam.śaṃset / śśs_15.7.8: ātmānam.vā.anū.garbhaḥ / śśs_15.7.9: aikāhikān.stotriyān.śastvā.viśvajitaḥ.sarva.pṛṣṭhāt.stotriyān.śaṃsanti / śśs_15.7.10: tathā.anurūpān / śśs_15.7.11: sāma.pragāthāṃś.ca / śśs_15.8.1: tad.id.āsīyam.cārutha.āhnike.ca.aikāhikāt.pūrvāṇi.iti.niṣkevalyam / śśs_15.8.2: yāni.pāñcama.āhnikāni.madhyatas.trīṇi.maitrāvaruṇasya.aikāhitābhyām.pūrvāṇi / śśs_15.8.3: tārtīya.āhnike.brāhmaṇācchaṃsinaḥ / śśs_15.8.4: acchāvākasya.ṣaṣṭha.āhnike / śśs_15.8.5: anucara.prabhṛti.ṣaṣṭhāt.tṛtīya.savanam / śśs_15.8.6: āśvinād.ūrdhvam.atirikta.ukthāni / śśs_15.8.7: jarā.bodha.jaramāṇa.iti.stotriya.anurūpau.hotuḥ / śśs_15.8.8: tyam.u.vaḥ.satrāsāham.iti.maitrāvaruṇasya / śśs_15.8.9: kam.te.dānā.asakṣata.yad.adya.kaś.ca.vṛtrahann.iti.brāhmaṇācchaṃsinaḥ / śśs_15.8.10: tad.vo.gāya.stotram.indrāya.gāyata.iti.vā / śśs_15.8.11: idam.viṣṇur.ity.acchāvākasya / śśs_15.8.12: uttare.ca.pūrvā.ca.anurūpaḥ / śśs_15.8.13: eṣo.uṣā.dūrād.iha.eva.udīrāthām.ā.me.havam.ity.anupūrvam.navarcāni / śśs_15.8.14: ā.bhāti.iti.hotuḥ / śśs_15.8.15: uttaram.maitrāvaruṇasya / śśs_15.8.16: ā.gomata.iti.brāhmaṇācchaṃsinaḥ / śśs_15.8.17: uttaram.acchāvākasya / śśs_15.8.18: kṣetrasya.patinā.iti.trayāṇām.tisraḥ.paridhānīyāḥ / śśs_15.8.19: śam.no.devaḥ.savitā.trāyamāṇa.ity.acchāvākasya / śśs_15.8.20: ime.somāsa.ime.mandrāso.atyā.yātam.nivata.ā.no.gacchatam.havana.iti.yājyāḥ / śśs_15.8.21: purāṇam.okaḥ.sakyam.śivam.vām.iti.vā.anupūrvam.catasraḥ / śśs_15.9.1: yama.stomaḥ / śśs_15.9.2: yoamo.ha.svarga.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.yama.stomam.|.tam.āharat.|.tena.ayajata.|.tena.iṣṭvā.svargam.āpnot.|.tena.svarga.kāmo.yajeta / śśs_15.9.3: stotriya.anurūpān.śastrāṇām.uddhṛtya.sāma.ātānāṃś.ca / śśs_15.9.4: yāvatyas.tā.bhavanti.tāvatyas.tad.devatās.tat.chandasa.upajāyante / śśs_15.9.5: pareyivāṃsam.iti.pañcānām.purastāt.sūktānām.eka.ekām.madhyaṃdine / śśs_15.10.1: gāyatraḥ.sarva.svāro.maraṇa.kāmasya.svarga.kāmasya.ca / śśs_15.10.2: traiṣṭubhaḥ.sarva.nidhanaḥ.pratiṣṭhā.kāmasya / śśs_15.10.3: jāgataḥ.sarva.iḷaḥ.paśu.kāmasya.ca / śśs_15.10.4: ānuṣṭubhaḥ.sarva.vān.nidhanaḥ.śruta.kāmasya / śśs_15.10.5: pratyakṣam.sampadā.vā / śśs_15.10.6: nṛjit.prabhṛtibhyo.nividdhānāni / śśs_15.11.1: vāg.akāmayata.|.sarveṣām.bhūtānām.śraiṣṭhyam.svārājyam.ādhipatyam.parīyām.iti.|.sā.etam.yajña.kratum.apaśyad.vācaḥ.stomam.|.tam.āharat.|.tena.ayajata.|.tena.iṣṭvā.sarveṣām.bhūtānām.śraiṣṭhyam.svārājyam.ādhipatyam.paryait.|.tatho.eva.etad.yajamāno.yad.vācaḥ.stomena.yajate.sarveṣām.bhūtānām.śraiṣṭhyam.svārājyam.ādhipatyam.paryeti / śśs_15.11.2: śate.bahiṣ.pavamānaḥ / śśs_15.11.3: sahasram.ājyam / śśs_15.11.4: ayute.prayute.niyute.arbude.nyarbude.nikharvāde.samudre.salile.antye.anantya.iti.stotrāṇi / śśs_15.11.5: sarvā.ṛcaḥ.prayujyante.abhyāvartam.stoma.atiśaṃsanāya / śśs_15.11.6: sāmāni.yajūṃṣi.ca / śśs_15.11.7: utthāpya.ca.agniṣṭomaḥ / śśs_15.11.8: sahasram.dakṣiṇā.vācaḥ.stomasya / śśs_15.11.9: mahā.yajñe / śśs_15.11.10: viutty.anubhūtyoḥ / śśs_15.11.11: sarvajid.dhanajitoḥ / śśs_15.11.12: viśvajid.abhijitoḥ / śśs_15.11.13: sarvajid.indra.vajrayoḥ / śśs_15.11.14: āptoryāme.ca / śśs_15.11.15: anādeśe.prakṛtir.dakṣiṇānām / śśs_15.12.1: varuṇo.akāmayata.|.sarveṣām.rājyānām.śraiṣṭhyam.svārājyam.ādhipatyam.parīyām.iti.|.sa.etam.yajña.kratum.apaśyad.rāja.sūyam.|.tam.āharat.|.tena.ayajata.|.tena.iṣṭvā.sarveṣām.rājyānām.śraiṣṭhyam.svārājyam.ādhpatyam.paryait.|.tatho.eva.etad.yajamāno.yad.rāja.sūyena.yajate.sarveṣām.rājyānām.śraiṣṭhyam.svārājyam.ādhipatyam.paryeti / śśs_15.12.2: bhārgavo.hotā / śśs_15.12.3: aindrāpauṣṇena.bastena.iṣṭvā.māghyā.amāvāsyāyā.ekāha.upariṣṭād.dīkṣeta.pavitrāya / śśs_15.12.4: sa.eva.ayam.catuṣṭomo.rathantara.pṛṣṭho.agniṣṭomaḥ / śśs_15.12.5: eṣa.eva.pavitraḥ.|.etena.ha.pūtaḥ.savam.aśnute / śśs_15.12.6: aṣṭamyām.sutyam.ahaḥ / śśs_15.12.7: iṣṭibhihḥ.pakṣa.śeṣam / śśs_15.12.8: phālgunyām.prayujya.cāturmāsyāni / śśs_15.12.9: ṣaṇ.māsyam.ca.paśum / śśs_15.12.10: māghyām.śunā.sīrīyam / śśs_15.12.11: uttaram.māsam.iṣṭibhiḥ / śśs_15.12.12: phālgunyām.dīkṣate.abhiṣecanīya.daśapeyābhyām / śśs_15.12.13: dvādaśa.dīkṣās.tisra.upasadaḥ / śśs_15.12.14: sutyam.ṣoḷaśam.ahaḥ / śśs_15.12.15: ṣoḷaśa.kalam.vā.idam.sarvam / śśs_15.12.16: asya.eva.sarvasya.āptyai / śśs_15.13.1: saha.somau.krīṇanti / śśs_15.13.2: daśapeyasya.ca.tantram.ātithyā.paryantam.ūrdhvam.ca.avabhṛthāt / śśs_15.13.3: tvam.agne.varuṇa.ity.ājyam.varuṇa.nyaṅgam / śśs_15.13.4: varuṇam.hy.abhiṣiñcanti / śśs_15.13.5: caturviṃśān.madhyaṃdinaḥ / śśs_15.13.6: maitrāvaruṇy.antareṇa.niṣkevalya.marutvatīye / śśs_15.13.7: tatra.abhiṣicyate.prāk.sviṣṭakṛtaḥ / śśs_15.13.8: tasyāḥ.pradānam.sviṣṭakṛd.iḷam.ca / śśs_15.13.9: dvitīyād.ahnas.tṛtīya.savanam / śśs_15.13.10: tad.ukthyam.saṃtiṣṭhate / śśs_15.13.11: paśavo.vā.ukthyāni / śśs_15.13.12: paśūnām.eva.āptyai / śśs_15.13.13: yanty.avabhṛtham / śśs_15.13.14: kriyate.avabhṛtha.karma.|.na.snāti / śśs_15.13.15: kṛṣṇa.ajinasya.dakṣiṇam.pūrva.pādam.udake.avadhāya.pratyāharanti.vasanasya.vā.daśām / śśs_15.14.1: atha.uttaram.deva.yajanam.adhyavasyti / śśs_15.14.2: tat.saṃsṛpām.iṣṭibhir.yajate / śśs_15.14.3: daśabhir.daśa.rātram / śśs_15.14.4: atha.savitre.prasavitre.|.savitre.āsavitre.|.savitre.satya.prasavāya.iti.|.sarasvatyai.vāce.|.tvaṣṭre.rūpebhyaḥ.|.pūṣṇe.pathibhyaḥ.|.indrāya.asmai.|.bṛhaspataye.tejase.|.somāya.rājñe.|.viṣṇave.śipiviṣṭāya.iti / śśs_15.14.5: daśamyām.daśapeyaḥ / śśs_15.14.6: api.vā.etābhir.daśabhir.devatābhiḥ.prasarpeyur.vā.bhakṣayeyur.vā / śśs_15.14.7: savitre.prasavitre.prasarpāṇi.iti.vā.savitra.āsavitre.bhakṣayāmi.iti.vā / śśs_15.14.8: yeṣām.ubhayataḥ.śrotriyā.daśa.puruṣam.te.yājayeyuḥ / śśs_15.14.9: śatam.brāhmaṇāḥ.somam.bhakṣayanti / śśs_15.14.10: daśa.daśa.eka.ekam.camasam / śśs_15.14.11: tasmād.daśapeyaḥ / śśs_15.14.12: utthāya.pañca.bilaś.caruḥ / śśs_15.14.13: samāpte.śyenī.pṛṣanībhyām.paṣṭhauhībhyām.garbhiṇībhyām.ādityā.pūrvā.vaiśvadevī.vā.māruty.uttarā / śśs_15.15.1: atha.sautrāmaṇī / śśs_15.15.2: āśvino.loho.ajaḥ / śśs_15.15.3: sārasvatī.meṣī / śśs_15.15.4: indrāya.sutrāmṇa.ṛṣabhaḥ / śśs_15.15.5: paryagni.kṛteṣu.surā.somena.caranti / śśs_15.15.6: pavitreṇa.punīhi.mā.śukreṇa.deva.dīdyat.|.agne.kravā.kratūṃr.abhi.|.iti.surām.sravantīm.upatiṣṭhante / śśs_15.15.7: pitṛ.devatyābhir.vā / śśs_15.15.8: yuvam.surāmam.iti.puronuvākyā / śśs_15.15.9: hotā.yakṣad.aśvinā.sarasvatīm.indram.sutrāmāṇam.iti.praiṣaḥ / śśs_15.15.10: sarvān.eke.vikṛtān.āmananti / śśs_15.15.11: tad.u.tathā.na.kuryād.āsuram.tat / śśs_15.15.12: putram.iva.iti.yājyā / śśs_15.15.13: yam.aśvinā.namucāv.āsure.dadhi.sarasvaty.asunod.indriyāya.|.imam.tam.śukram.madhumantam.indum.somam.rājānam.iha.bhakṣayāmi.|.iti.bhakṣa.mantraḥ.surāyāḥ / śśs_15.15.14: brāhmaṇam.surāpam.parikrīṇīyād.iti.bhakṣa.upanīyate / śśs_15.16.1: ata.ūrdhvam.keśa.vapanīyaḥ / śśs_15.16.2: traidhātavy.udavasānīyā / śśs_15.16.3: āgnāvaiṣṇava.aindrā.vaiṣṇavo.vā / śśs_15.16.4: vyuṣṭir.ato.dvirātraḥ / śśs_15.16.5: agniṣṭomo.atirātraś.ca / śśs_15.16.6: vi.vā.etasmai.brāhmaṇāya.ucchati.yo.vedam.anubrūte / śśs_15.16.7: vy.u.kṣatriyāya.ucchati.yo.abhiṣekam.prāpnoti / śśs_15.16.8: atha.etena.kṣatrasya.dhṛtinā.yajate / śśs_15.16.9: catuṣṭomena.rathantara.pṛṣṭhena.agniṣṭomena / śśs_15.16.10: tena.u.ha.triṣṭomena.vṛddha.dyumna.ābhipratāriṇa.īje / śśs_15.16.11: tam.u.ha.brāhmaṇo.anuvyājahāra.|.na.kṣatrasya.dhṛtinā.ayaṣṭa.imam.eva.prati.samaram.kuravaḥ.kuru.kṣetrāc.cyoṣyanta.iti / śśs_15.16.12: tad.u.kila.tathā.eva.āsa.yathā.eva.enam.provāca / śśs_15.16.13: tasmāt.tu.catuṣṭomena.eva.yajeta / śśs_15.16.14: pratiṣṭhā.vai.yajñānām.catuṣṭomaḥ / śśs_15.16.15: pratiṣṭhityā.eva / śśs_15.16.16: ayutam.dakṣiṇā / śśs_15.16.17: na.ha.vā.etasmād.rāṣṭrān.na.tasyai.viśo.yuvate.yo.ayutam.dadāti / śśs_15.16.18: tad.ayutasya.ayutatvam / śśs_15.16.19: śatam.vā.sahasrāṇi / śśs_15.17.1a: hariś.candro.ha.vaidhasa.aikṣvāko.rājā.aputra.āsa.|.tasya.ha.śatam.jāyā.babhūvuḥ.|.tāsu.ha.putram.na.lebhe.|.tasya.ha.parvata.nāradau.gṛha.ūṣatuḥ.sa.ha.nāradam.papraccha / śśs_15.17.1b: yan.nv.imam.putram.icchanti.ye.ca.jānanti.ye.ca.na.|.kim.svit.putreṇa.vindate.tan.naḥ.prabrūhi.nārada.|.iti.|.sa.ekayā.pṛṣṭo.daśabhiḥ.pratyuvāca / śśs_15.17.1c: ṛṇam.asmin.samnayaty.amṛtatvam.ca.vindate.|.pitā.putrasya.jātasya.paśyec.cet.jīvato.mukham / śśs_15.17.1d: yāvantaḥ.pṛthivyām.bhogā.yānvato.jāta.vedasi.|.yāvanto.apsu.prāṇinām.bhūyān.putre.pitus.tataḥ / śśs_15.17.1e: śaśvat.putreṇa.pitaro.atyāyan.bahulam.tamaḥ.|.ātmā.hi.jajña.ātmanaḥ.sa.irāvaty.atitāriṇī / śśs_15.17.1f: kim.nu.malam.kim.ajinam.kim.u.śmaśrūṇi.kim.tapaḥ.|.putram.brahmāṇa.icchadhvam.sa.vai.loko.avadāvadaḥ / śśs_15.17.1g: annam.ha.prāṇaḥ.śaraṇam.ha.vāso.rūpam.hiraṇyam.paśavo.vivāhāḥ.|.sakhā.ca.jāyā.kṛpaṇam.ha.duhitā.jyotir.ha.putraḥ.parame.vyoman / śśs_15.17.1h: patir.jāyām.praviśait.gabho.bhūtvā.atha.mātaram.|.tasyām.punar.navo.bhūtvā.daśame.māsi.jāyate / śśs_15.17.1i: taj.jāyā.jāyā.bhavati.yad.asyām.jāyate.punaḥ.|.ābhūtir.eṣā.ābhūtir.bījam.etan.nidhīyate / śśs_15.17.1j: devāś.ca.etām.ṛṣayaś.ca.tejaḥ.samabharan.mahat.|.devā.manuṣyān.abruvann.eṣā.vo.jananī.punaḥ / śśs_15.17.1k: eṣa.panthā.vitato.deva.yāno.yena.ākramante.putriṇo.ye.viśokāḥ.|.tam.paśyanti.paśavo.vayāṃsi.tasmāt.te.mātrā.api.muthunam.caranti / śśs_15.17.1l: na.aputrasya.loko.asti.iti.tat.sarve.paśavo.viduḥ.|.tasmāt.tu.putro.mātaram.svasāram.ca.adhirohati.iti / śśs_15.18.1a: sa.ha.uvāca.|.sa.vai.me.brūhi.yathā.me.putro.jāyeta.iti.|.tam.ha.uvāca.|.varuṇam.rājānam.upadhāva.putro.me.jāyatām.tena.tvā.yajā.iti.|.tathā.iti.|.sa.varuṇam.rājānam.upasasāra / śśs_15.18.1b: putro.me.jāyatām.tena.tvā.yajā.iti.|.tathā.iti.|.tasya.ha.putro.jajñe.rohito.nāma.|.tam.varuṇa.uvāca.|.ajani.vai.te.putro.yajasva.mānena.iti.|.sa.ha.uvāca / śśs_15.18.1c: yadā.vai.paśur.nirdaśo.bhavaty.atha.sa.medhyo.bhavati.nirdaśo.nv.astv.atha.tvā.yajā.iti.|.tathā.iti.|.sa.ha.nirdaśa.āsa.|.tam.ha.uvāca / śśs_15.18.1d: nirdaśo.vā.abhūd.yajasva.mānena.iti.|.sa.ha.uvāca.|.yadā.vai.paśor.dantā.jāyante.atha.sa.medhyo.bhavati.dantā.nv.asya.jāyantām.atha.tvā.yajā.iti / śśs_15.18.1e: tathā.iti.|.tasya.ha.dantā.jajñire.|.tam.ha.uvāca.|.ajñata.vā.asya.dantā.yajasva.mānena.iti.|.sa.ha.uvāca.|.yadā.vai.paśor.dantāḥ.punar.jāyante.atha.sa.medhyo.bhavati.dantā.nv.asya.punar.jāyantām.atha.tvā.yajā.iti / śśs_15.18.1f: tathā.iti.tasya.ha.dantāḥ.punar.jajñire.|.tam.ha.uvāca.|.ajñata.vā.asya.punar.dantā.yajasva.mānena.iti.|.sa.ha.uvāca.|.yadā.vai.kṣatriyaḥ.samnāham.prāpnoty.atha.sa.medhyo.sa.medhyo.bhavati.samnāham.nu.prāpnotv.atha.tvā.yajā.iti / śśs_15.18.1g: tathā.iti.|.sa.ha.samnāham.prāha.|.tam.ha.uvāca.|.prāpad.vai.samnāham.yajasva.mānena.iti.|.sa.tathā.ity.uktvā.putram.āmantrayām.cakre.|.tatāyam.vai.mahyam.tvām.adadādd.hanta.tvayā.aham.imam.yajā.iti / śśs_15.18.1h: sa.na.ity.uktvā.dhanur.ādāya.araṇyam.upātasthau.|.sa.saṃvatsaram.araṇye.cacāra.|.atha.ha.aikṣvākam.rājānam.varuṇo.jagrāha.|.tasya.ha.udaram.jajñe.|.tad.u.ha.rohitaḥ.śuśrāva.|.so.araṇyād.grāma.eyāya.|.tam.indraḥ.puruṣa.rūpeṇa.paryetya.uvāca / śśs_15.19.1a: nānā.śrāntāya.śrīr.asti.iti.rohita.śuśruma.|.pāpo.niṣadvaro.jana.indra.ic.carataḥ.sakhā / śśs_15.19.1b: cara.eva.rohita.iti.cara.eva.iti.vai.mā.brāhmaṇo.avocad.iti.|.sa.dvitīyam.saṃvatsaram.araṇye.cacāra.|.so.araṇyād.grāmam.eyāya.|.tam.indraḥ.puruṣa.rūpeṇa.paryetya.uvāca / śśs_15.19.1c: āste.bhaga.āsīnasya.ūrdhvas.tiṣṭhati.tiṣṭhati.|.śete.nipadyamānasya.carāti.carato.bhagaḥ / śśs_15.19.1d: cara.eva.rohita.iti.cara.eva.iti.vai.mā.brāhmaṇo.avocad.iti.|.sa.tṛtīyam.saṃvatsaram.araṇye.cacāra.|.so.araṇyād.grāmam.eyāya.|.tam.indraḥ.puruṣa.rūpeṇa.paryetya.uvāca / śśs_15.19.1e: kaliḥ.śayānaḥ.puruṣaḥ.saṃjihānas.tu.dvāparaḥ.|.utthitas.tretā.kṛtam.sampadyate.caran / śśs_15.19.1f: cara.eva.rohita.iti.cara.eva.iti.mā.brāhmaṇo.avocad.iti.|.sa.caturtham.saṃvatsaram.araṇye.cacāra.|.so.araṇyād.grāmam.eyāya.|.tam.indraḥ.puruṣa.rūpeṇa.paryetya.uvāca / śśs_15.19.1g: puṣpiṇyau.carato.jaṅghe.bhūṣṇur.ātmā.phalegrahiḥ.|.śerate.asya.sarve.pāpmānaḥ.śrameṇa.prapathe.hatāḥ / śśs_15.19.1h: cara.eva.rohita.iti.cara.eva.it.vai.mā.brāhmaṇo.avocad.iti.|.sa.pañcamam.saṃvatsaram.araṇye.cacāra.|.so.araṇyād.grāmam.eyāya.|.tam.indraḥ.puruṣa.rūpeṇa.paryetya.uvāca / śśs_15.19.1i: caran.vai.madhu.vindati.caran.pakvam.udumbaram.|.sūryasya.paśya.śramaṇam.yo.na.tandrayate.caran / śśs_15.19.1j: cara.eva.rohita.iti.cara.eva.iti.vai.mā.brāhmaṇo.avocad.iti.|.sa.ṣaṣṭham.saṃvatsaram.araṇye.cacāra.|.so.araṇyād.grāmam.eyāya.|.tam.indraḥ.puruṣa.rūpeṇa.paryetya.uvāca / śśs_15.19.1k: caran.vai.madhu.vindaty.apacinvan.parūṣakam.|.uttiṣṭhan.vindate.śriyam.na.niṣat.kiṃcana.avati / śśs_15.19.1l: cara.eva.rohita.iti.cara.eva.iti.vai.mā.brāhmaṇo.avocad.iti.|.sa.saptamam.saṃvatsaram.araṇye.cacāra.|.so.ajīgartam.sauyavasam.ṛṣim.aśanāyāparītam.putram.bhakṣamāṇam.araṇyam.upeyāya / śśs_15.20.1a: tasya.ha.trayaḥ.putrā.āsuḥ.śunaḥ.pucchaḥ.śunaḥ.śepaḥ.śuno.lāṅgūla.iti.|.tam.ha.uvāca.|.ṛṣe.hanta.aham.eṣām.ekena.ātmānam.niṣkrīṇā.aham.te.gavām.śatam.dadāni.iti / śśs_15.20.1b: sa.jyeṣṭham.nigṛhṇāna.uvāca.|.na.nv.imam.iti.|.no.eva.imam.iti.kaniṣṭham.mātā.|.tau.madhyame.sampādayām.cakratuḥ.śunaḥ.śepe / śśs_15.20.1c: tasya.ha.śatam.dattvā.tam.ādāya.so.araṇyād.grāmam.eyāya.|.pitaram.etya.uvāca.|.tata.hanta.aham.anena.ātmānam.niṣkrīṇā.iti / śśs_15.20.1d: s.tathā.ity.uktvā.varuṇam.rājānam.āmantrayām.cakre.|.anena.tvā.yajā.iti.|.tathā.iti.|.śreyān.vai.brāhmaṇaḥ.kṣatriyād.iti / śśs_15.20.1e: tasmā.etam.rāja.sūyam.yajña.kratum.provāca.|.sa.etam.rāja.sūye.puruṣam.paśum.ālebhe / śśs_15.21.1a: tasya.ha.viśvāmitro.hotā.asāyāsya.(?).udgātā.jamad.ganir.adhvaryur.vasiṣṭho.brahmā.|.tasmā.upākṛtāya.niyoktāram.na.vividuḥ.|.sa.ha.uvāca.ajīgartaḥ.sauyavasiḥ / śśs_15.21.1b: mahyam.aparam.śatam.datta.aham.enam.niyokṣyāmi.iti.|.tamā.aparam.śatam.daduḥ.|.tam.sa.niyuyoja.|.tasmā.upākṛtāya.niyuktāya.paryagni.kṛtāya.viśa.āstāram.na.vividuḥ / śśs_15.21.1c: sa.ha.uvāca.ajīgartaḥ.sauyavasiḥ.|.mahyam.aparam.śatam.datta.aham.enam.viśasiṣyāmi.iti.|.tasmā.aparam.śatam.daduḥ.|.so.asim.niśyāna.eyāya / śśs_15.21.1d: atha.ha.śunaḥ.śepa.īkṣāmāsa.|.amānuṣam.iva.vai.mā.viśasiṣyanti.hanta.devatā.upadhāvāni.iti / śśs_15.22.1a: sa.prajāpatim.eva.prathamam.devatānām.upasasāra.kasya.nūnam.katamasya.amṛtānām.ity.etayā.ṛcā.|.tam.prajāpatir.uvāca.|.agner.vai.nediṣṭho.asi.tam.eva.upadhāva.iti / śśs_15.22.1b: so.agnim.upasasāra.agner.vayam.prathamasya.amṛtānām.ity.etayā.ṛcā.|.tam.agnir.uvāca.|.savitā.vai.prasavānām.īśe.tam.eva.upadhāva.iti.|.sa.savitāram.upasasāra.abhi.tvā.deva.savitar.ity.etena.tṛcena / śśs_15.22.1c: tam.savitā.uvāca.|.varuṇāya.vai.rājñe.niyukto.asi.tam.eva.upadhāva.iti.|.sa.savitā.uvāca.|.varuṇāya.vai.rājñe.niyukto.asi.tam.eva.upadhāva.iti / śśs_15.22.1d: sa.varuṇam.rājānam.upasasāra.ata.uttarābhir.eka.triṃśatā.|.tam.varuṇa.uvāca.|.agnir.vai.devānām.mukham.suhṛdayam.tam.nu.stuhy.atha.tvā.utsrakṣyāmi.iti / śśs_15.22.1e: so.gnim.tuṣṭāva.ata.uttarābhir.eva.dvāviṃśatyā.|.tam.agnir.uvāca.|.viśvān.nu.devān.stuhy.atha.tvā.utsrakṣyāmi.iti / śśs_15.22.1f: sa.viśān.devāṃs.tuṣṭāva.namo.mahadbhyo.namo.arbhakebhya.ity.etayā.ṛcā.|.tam.viśve.devā.ūcuḥ.|.indram.nu.stuhy.atha.tvā.utsrakṣyāma.iti.|.sa.indram.tuṣṭāva.yac.cid.dhi.satya.somapā.ity.etena.sūktena.uttarasya.pañcadaśabhiḥ / śśs_15.22.1g: tasmā.indraḥ.stūyamāno.amansā.hiraṇya.ratham.dadau.|.tam.etayā.ṛcā.pratīyāya.śaśvad.indra.iti.|.tam.indra.uvāca.|.aśvinau.nu.stuhy.atha.tvā.utsrakṣyāmi.iti / śśs_15.22.1h: so.aśvinau.tuṣṭāva.ata.uttareṇa.tṛcena.|.tam.aśvinā.ūcatuḥ.|.uṣasam.nu.stuhy.atha.tvā.utsrakṣyāva.iti.|.sa.uṣasam.tuṣṭāva.ata.uttareṇa.eva.tṛcena / śśs_15.22.1i: tasya.ha.sma.ṛcy.ṛcy.uktāyām.nitarām.pāśo.mumuce.kanīya.aikṣvākasya.udaram.babhūva.|.uttamāyām.ha.sma.ṛcy.ṛcy.uktāyām.vi.pāśo.mumuce.agada.aikṣvāko.babhūva.|.atha.ha.enam.ṛtvija.ūcuḥ.|.tvam.eva.etasya.ahnaḥ.saṃsthām.adhigaccheḥ / śśs_15.23.1a: atha.ha.enam.añjaḥ.savam.śunaḥ.śepo.dadarśa.|.yac.cid.dhi.tvam.gṛhe.gṛha.iti.tam.etābhiś.catasṛbhir.abhiṣutya.(?).ucchiṣṭam.caṃvor.bhara.iti.droṇa.kalapśe.samavanināya / śśs_15.23.1b: atha.asminn.anvārabdha.etasya.eva.sūktasya.pūrvābhiś.catasṛbhir.juhavām.cakāra / śśs_15.23.1c: atha.ha.enam.avabhṛtham.abhyavanināya.sa.tvam.no.agne.avamas.tvam.no.agne.varuṇasya.vidvān.ity.etābhyām.ṛgbhyām.|.atha.ha.enam.agnim.upasthāpayāmāsa.śunaś.cic.chepam.niditam.sahasrād.ity.etayā.ṛcā / śśs_15.24.1a: atha.ha.śunaḥ.śepo.viśvāmitrasya.upastham.āsasāra.|.tam.ha.uvāca.ajīgartaḥ.sauyavasiḥ.|.punar.me.putram.dehi.iti.|.na.iti.ha.uvāca.viśvāmitraḥ.|.devā.vā.imam.mahyam.arāsata.iti / śśs_15.24.1b: sa.ha.deva.rāto.nāma.vaiśvāmitra.āsa.|.tam.ha.uvāca.ajīgartaḥ.sauyavasiḥ.|.tam.vai.vihvayāvahā.iti.|.tathā.iti / śśs_15.24.1: āṅgiraso.janmanā.asya.ajīgartaḥ.śrutaḥ.kaviḥ.|.ṛṣe.paitāmahāt.tantor.mā.apagāḥ.punar.ehi.mām / śśs_15.24.1c: iti.|.sa.ha.uvāca.śunaḥ.śepaḥ / śśs_15.24.1d: adrākṣus.tvā.śāsa.hastam.na.yat.śūdreṣv.alipsata.|.gavām.trīṇi.śatāni.tvam.avṛṇīthā.mad.aṅgiraḥ.|.iti / śśs_15.24.1e: tam.ha.uvāca.ajīgartaḥ.sauyavasiḥ.|.tad.vai.mā.tāta.tapati.pāpam.karma.mayā.kṛtam.|.tad.aham.nihnuve.tubhyam.pratiyantu.śatā.gavām.|.iti / śśs_15.24.1f: sa.ha.uvāca.śunaḥ.śepaḥ.|.yaḥ.sakṛt.pāpakam.kuryāt.kuryād.enas.tato.aparam.|.mā.apagāḥ.śaudryān.nyāyād.asaṃdheyam.tvayā.kṛtam.|.iti / śśs_15.24.1g: asaṃdheyam.iti.vā.avocad.iti.ha.viśvāmitra.upapapāda / śśs_15.25.1a: bhīma.eva.yathā.no.jñapayā.rāja.putra.tathā.vada.|.yathā.eva.aṅgirasaḥ.sann.upeyām.tava.putratām.|.iti.|.tam.ha.uvāca.viśvāmitraḥ / śśs_15.25.1b: jyeṣṭho.me.tvam.putrāṇām.syās.tava.śreṣṭhā.prajā.syāt.|.upeyā.daivam.me.dāyam.tena.vai.tvā.upamantraye.|.iti / śśs_15.25.1c: sa.ha.uvāca.śunaḥ.śepaḥ.|.saṃjāneṣu.vai.brūyāḥ.me.sauhārdāya.me.śriyai.|.yathā.aham.bharata.ṛṣabha.upeyām.tava.putratām.|.iti / śśs_15.25.1d: atha.ha.viśvāmitraḥ.putrān.āmantrayām.cakre / śśs_15.26.1a: madhucchandāḥ.śṛṇotana.ṛṣabho.reṇur.aṣṭakaḥ.|.ye.ke.ca.bhrātaraḥ.sthā.asmai.jyaiṣṭhyāya.tiṣṭhadhvam.|.iti / śśs_15.26.1b: tasya.ha.eka.śatam.putrā.āsuḥ.|.pañcāaśad.eva.jyāyāṃso.madhucchandasaḥ.pañcāśat.kanīyāṃsaḥ.|.tad.ye.jyāyāṃso.na.te.kuśalam.menire.|.tān.anuvyājahāra.|.antam.vaḥ.prajā.bhakṣīṣṭa.iti / śśs_15.26.1c: ta.ete.|.andhrāḥ.puṇḍrāḥ.śabarā.mūcīpā.iti.|.udañco.bahu.dasyavo.vaiśvāmitrā.dasyūnām.bhūyiṣṭhā.ity.udāharanti.|.atha.ye.madhucchandaḥ.prabhṛtayaḥ.kanīyāṃsas.te.kuśalam.menire.|.sa.ha.jagau.madhucchandāḥ / śśs_15.26.1d: yam.naḥ.pitā.saṃjāanīte.tasmiṃs.tiṣṭhāmahe.vayam.|.purastāt.sarve.kurmahe.tvām.anvañco.vayam.smasi.|.iti / śśs_15.26.1e: atha.ha.viśvāmitraḥ.pratītaḥ.putrāṃs.tuṣṭāva / śśs_15.27.1a: te.vai.putrāḥ.paśumantaḥ.prajāvnato.bhaviṣyatha.|.ye.mānam.me.anugṛhṇanto.vīravantam.akarta.mā / śśs_15.27.1b: pura.etrā.vīravanto.deva.rātena.gāthināḥ.|.sarve.rādhyās.tu.putrā.eṣa.vaḥ.sadvivācanaḥ / śśs_15.27.1c: eṣa.vaḥ.kuśikā.vīro.deva.rātas.tam.anvita.|.yuṣmāṃś.ca.dāyam.ca.upetām.vidyām.yām.uta.vidmasi / śśs_15.27.1d: te.samyañco.vaiśvāmitrāḥ.sarve.sākam.sarātayaḥ.|.deva.rātāya.tasthire.jyaiṣṭhye.śraiṣṭhye.ca.gāthināḥ / śśs_15.27.1e: adhīyate.deva.rāto.rikthayor.ubhayor.ṛṣiḥ.|.jahnūnām.ca.adhitasthire.daive.vede.ca.gāthināḥ / śśs_15.27.1f: tad.etat.śaunahśepam.ākhyānam.paraḥ.śata.ṛg.gātham.aparimitam.|.tadd.ha.uta.abhiṣiktāya.ācaṣṭa.|.hiraṇya.kaśipāv.āsīna.ācaṣṭe.|.hiraṇya.kaśipāv.āsīnaḥ.pratigṛhṇāti / śśs_15.27.1g: om.ity.ṛcaḥ.pratigaraḥ.|.evam.tathā.iti.gāthāyāḥ.|.om.iti.vai.daivam.tathā.iti.mānuṣam.|.daivena.ca.eva.enam.tan.mānuṣeṇa.ca.sarvasmād.enasaḥ.sampramuñcati / śśs_15.27.1h: tasmād.yo.rājā.vijitī.syād.apy.ayajamāna.ākhyāpayeta.eva.etat.śaunahśepam.ākhyānam.|.na.hy.asminn.alpam.cana.enaḥ.pariśiṣyate.|.sahasram.ākhyātre.śatam.pratigaritra.ete.caiva.āsane.|.putra.kāmā.ha.apy.ākhyāpayante.|.labhante.ha.putrān.labhante.ha.putrān / śśs_16.1.1a: prajāpatir.akāmayata.|.sarvān.kāmān.āpnuyām.sarvā.vyax[īr.vyaśnuvīya.iti.|.sa.etam.trirātram.yajña.kratum.apaśyad.aśvamedham.|.tam.āharat / śśs_16.1.1b: tena.ayajata.tena.ix[vā.sarvān.kāmān.āpnot.sarvā.vyax[īr.vyaśnuta.|.tatho.eva.etad.yajamāno.yad.aśvamedhena.yajate.sarvān.kāmān.āpnoti.sarvā.vyaṣṭīr.vyaśnute / śśs_16.1.2: mahā.ṛtvigbyo.nirvapati.caturaḥ.pātrān.añjalīn.prasṛtāṃś.ca / śśs_16.1.3: dvādaśa.vidham / śśs_16.1.4: dvādaśa.vai.māsāḥ.saṃvatsaraḥ / śśs_16.1.5: saṃvatsarasya.eva.āptyai / śśs_16.1.6: atha.asmā.adhvaryur.niṣkam.pratimuñcati / śśs_16.1.7: sāyam.āhutau.hutāyām.jaghanena.gārhapatyam.udan.vāvātayā.saha.saṃviśati / śśs_16.1.8: antara.ūrū.asaṃvartamānaḥ.śayīta / śśs_16.1.9: anena.tapasā.imam.svasti.saṃvatsaram.samaśnavāmahā.iti / śśs_16.1.10: tam.prātar.āhutau.hutāyām.dadāti / śśs_16.1.11: atha.āgneyam.aṣṭā.kapālam.puroḷāśam.nirvapati / śśs_16.1.12: agnir.vai.devānām.mukham.mukhata.eva.tad.devān.prīṇāti / śśs_16.1.13: atha.pūṣṇe.pathi.kṛte.carum.nirvapati / śśs_16.1.14: pūṣā.vai.pathīnām.adhipaḥ.|.svastyayanam.eva.tad.aśvāya.karoti / śśs_16.1.15: sarva.rūpam.aśvam.javena.sampannam.saṃvatsarāya.utsṛjanti.sarva.kāminam.anyatra.abrahmacaryāt / śśs_16.1.16: śatam.rāja.putrāḥ.kavacino.rājanyā.niṣaṅgiṇaḥ.sūta.grāmaṇīnām.putrā.upavītinaḥ.kṣatra.saṃgrahītṝṇām.putrā.daṇḍinā.anāvatayanto.aśvam.rakṣanti / śśs_16.1.17: atha.savitre.prasavitre.savitra.āsavitre.savitre.satya.prasavāya.iti.saṃvatsaram.havīṃṣi / śśs_16.1.18: savitā.vai.prasavitā.sa.ma.imam.yajñam.prasuvā.iti / śśs_16.1.19: savitā.vā.āsavitā.sa.ma.imam.yajñam.āsuvā.iti / śśs_16.1.20: savitā.vai.satya.prasavaḥ.sa.ma.imam.yajñam.satyena.prasavena.prasuvā.iti / śśs_16.1.21: ya.imā.viśvā.jātāny.ā.devo.yātu.savitā.suratno.viśvāni.deva.savitaḥ.sa.ghā.no.devaḥ.savitā.viśva.devam.na.pramiye / śśs_16.1.22: hotā.ca.pāriplavam.ācaṣṭe / śśs_16.1.23: adhvaryo.ity.āmantrito.hoyi.hotar.iti.sarvatra.pratiśṛṇoti / śśs_16.1.24: om.hotas.tathā.hotar.ity.ācakṣāṇe.anugṛṇāti / śśs_16.1.25: atha.adhvaryur.vīṇā.gaṇaginaḥ.(?).sampreṣyati.purāṇair.enam.puṇyakṛdbhī.rājabhiḥ.saṃgāyata.iti / śśs_16.2.1: manur.vaivasvata.iti.prathame / śśs_16.2.2: tasya.manuṣyā.viśas.ta.ima.āsata.iti.gṛha.medhina.upadiśati / śśs_16.2.3: ṛco.vedo.vedaḥ.so.ayam.iti.sūktam.nigadet / śśs_16.2.4: yamo.vaivasvata.iti.dvitīye / śśs_16.2.5: tasya.pitaro.viśas.ta.ima.āsata.iti.sthavirān.upadiśati / śśs_16.2.6: yajur.vedo.vedaḥ.so.ayam.iti.yājuṣam.anuvākam.nigadet / śśs_16.2.7: varuṇa.āditya.iti.tṛtīye / śśs_16.2.8: tasya.gandharvā.viśas.ta.ima.āsata.iti.yūnaḥ.śobhanān.upadiśati / śśs_16.2.9: atharvavedo.vedaḥ.so.ayam.iti.bheṣajam.nigadet / śśs_16.2.10: somo.vaiṣṇava.iti.caturthe / śśs_16.2.11: tasya.apsaraso.viśas.ta.imā.āsata.iti.yuvatīḥ.śobhanā.upadiśati / śśs_16.2.12: āṅgiraso.vedo.vedaḥ.so.ayam.iti.ghoram.nigadet / śśs_16.2.13: arbudaḥ.kādraveya.iti.pañcame / śśs_16.2.14: tasya.sarpā.viśas.ta.ima.āsata.iti.sarpān.sarpavido.vā.upadiśati / śśs_16.2.15: sarpa.vidyā.vedaḥ.so.ayam.iti.sarpa.vidyām.nigadet / śśs_16.2.16: kubero.vaiśravaṇa.iti.ṣaṣṭhe / śśs_16.2.17: tasya.rakṣāṃsi.viśas.tāni.imāny.āsata.iti.selagān.pāpa.kṛto.vā.upadiśati / śśs_16.2.18: rakṣo.vidyā.vedaḥ.so.ayam.iti.rakṣo.vidyām.nigadet / śśs_16.2.19: asito.dhānvana.iti.saptame / śśs_16.2.20: tasya.asurā.viśas.ta.ima.āsata.iti.kusīdina.upadiśati / śśs_16.2.21: asura.vidyā.vedaḥ.so.ayam.iti.māyām.kāṃcit.kuryāt / śśs_16.2.22: matsyaḥ.sāmmada.ity.aṣṭame / śśs_16.2.23: tasya.udaka.carā.viśas.ta.iam.āsata.iti.mastyān.matsya.vido.vā.upadiśati / śśs_16.2.24: itihāsa.vedo.vedaḥ.so.ayam.iti.itihāsam.ācakṣīta / śśs_16.2.25: tārkṣyo.vaipaśyata.iti.navame / śśs_16.2.26: tasya.vayāṃsi.viśas.tāni.imāny.āsata.iti.vayāṃsi.brahmacāriṇo.vā.upadiśati / śśs_16.2.27: purāṇa.vedo.vedaḥ.so.ayam.iti.purāṇam.ācakṣīta / śśs_16.2.28: dharma.indra.iti.daśame / śśs_16.2.29: tasya.devā.viśas.ta.ima.āsata.iti.yūno.apratigrāhakān.śrotriyān.upadiśati / śśs_16.2.30: sāma.vedo.vedaḥ.so.ayam.iti.sāma.gāyāt / śśs_16.2.34: sarvān.vedān.ācaṣṭe / śśs_16.2.35: sarveṇa.sarvam.āpnavāni.iti / śśs_16.2.36: tad.yat.punaḥ.punaḥ.pariplavate.tasmāt.pāriplavam / śśs_16.3.1: ekaviṃśatir.yūpā.ekaviṃśaty.aratnayaḥ / śśs_16.3.2: aṣṭau.bailvā.daśa.khādirāḥ / śśs_16.3.3: paitudravā.upasthāvānau / śśs_16.3.4: rājjudālo.agniṣṭhaḥ / śśs_16.3.5: eka.viṃśatir.agnī.ṣomīyāḥ / śśs_16.3.6: teṣām.samānam.caraṇam / śśs_16.3.7: gotamasya.catur.uttara.stomaḥ.sutyānām.prathamam.ahaḥ / śśs_16.3.8: tena.imam.lokam.āpnoti / śśs_16.3.9: eka.viṃśa.stomam.dvitīyam / śśs_16.3.10: ekaviṃśo.vā.eṣa.ya.eṣa.tapati.|.tad.enam.svena.rūpeṇa.samardhayati / śśs_16.3.11: etasmād.aśvo.nistaṣṭaḥ / śśs_16.3.12: tad.etad.ṛcā.abhyuditam.|.sūrād.aśvam.vasavo.nirataṣṭa.iti / śśs_16.3.13: aśvo.go.mṛgo.ajass.tūparas.te.prājāpatyāḥ / śśs_16.3.14: gauro.gavayaḥ.śarabha.uṣṭro.māyuḥ.kimpuruṣa.ity.anustaraṇāḥ / śśs_16.3.15: paśavaś.ca.eka.viṃśatir.eka.viṃśatir.eka.viṃśataye.cāturmāsya.devatābhyaḥ / śśs_16.3.16: etā.vai.sarvā.devatā.yac.cāturmāsya.devatāḥ / śśs_16.3.17: sarvāsām.eva.devatānām.prītyai / śśs_16.3.18: alam.kṛtam.aśvam.āstavam.avaghrāpayanti / śśs_16.3.19: sugavyam.na.ity.anavajighrati.yajamānam.vācayet / śśs_16.3.20: agreṇa.yūpam.tiṣṭhantam.yad.akranda.ity.ekādaśabhir.apraṇavābhiḥ / śśs_16.3.21: samiddho.añjann.ity.āpriyaḥ / śśs_16.3.22: adhrigo3.iti.pariśiṣya.mā.no.mitra.iti.sūktam / śśs_16.3.23: uttame.ca.uttarasya.apraṇuvan / śśs_16.3.24: catus.triṃśad.iti.purastād.vaṅkrīṇām / śśs_16.3.25: atha.aśāya.upastṛṇanti.vāso.adhīvāsam.hiraṇyam.iti / śśs_16.3.26: tad.etad.ṛcā.abhyuditam.|.yad.aśvāya.vāsa.upastṛṇanty.adhīvāsam.yā.hiraṇyāny.asmā.iti / śśs_16.3.27: atha.aśvam.medhyam.ālabhante / śśs_16.3.28: paryaṅgyān.bahūn.āraṇyān / śśs_16.3.29: pūṣṇo.lalāṭe / śśs_16.3.30: tad.etad.ṛcā.abhyuditam.|.atra.pūṣṇaḥ.prathamo.bhāga.eti.iti / śśs_16.3.31: aindrā.pauṣṇaḥ.śyāmo.nābhyām / śśs_16.3.34: tāv.adhīvāsena.samprorṇuvate / śśs_16.3.35: tau.yajamānao.abhimethati / śśs_16.3.36: utsakthyor.ava.gudam.dhehy.arvāñcam.añjim.ā.bhara.|.yaḥ.strīṇām.jīva.bhojanaḥ.|.iti / śśs_16.3.37: tam.na.kaś.cana.pratyabhimethati / śśs_16.4.1: mātā.ca.te.pitā.ca.te.agre.vṛkṣasya.krīḷataḥ.|.pra.tiḷāmi.iti.te.pitā.garbhe.muṣṭim.ataṃsayat.|.ity.enām.hotā.abhimethati / śśs_16.4.2: ūrdhvām.enām.ucchrayatād.girau.bhāram.harann.iva.|.atha.asyai.madhyam.ejati.śīte.vāte.punann.iva.|.iti.brahmā.vāvātām / śśs_16.4.3: yad.asyā.aṃhu.bhedyā.ity.udgātā.parivṛktām / śśs_16.4.4: yadd.hariṇo.yavam.atti.na.puṣṭam.bahu.manyate.|.śūdrā.yad.arya.jārā.na.poṣāya.dhanāyati.|.ity.adhvaryuḥ.pālāgalīm / śśs_16.4.5: aśva.pālānām.samāna.jātīyāḥ.śatam.śatam.anucaryas.tāḥ.pratyabhimethanti / śśs_16.4.6: yiyapsyata.iva.te.mano.hotar.mā.tvam.vado.bahu.|.ūrdhvam.enam.|.yad.devāso.lalāmagum.|.śūdro.yad.arya.jāyāḥ.patir.iti.pratyabhimethane.vikāraḥ / śśs_16.4.7: sadasi.brahma.vadyam / śśs_16.4.8: hotā.adhvaryum.pṛcchati.|.dvitīyayā.pratyāha.|.tṛtīyayā.pṛcchati.|.caturthyā.pratyāha / śśs_16.5.1: kim.svit.sūrya.samam.jyotiḥ.kim.samudra.samam.saraḥ.|.kaḥ.svit.pṛthivyai.varṣīyān.kasya.mātrā.na.vidyate / śśs_16.5.2: brahma.sūrya.samam.jyotir.dyauḥ.samudra.samam.saraḥ.|.indraḥ.pṛthivyai.varṣīyān.gos.tu.mātrā.na.vidyate / śśs_16.5.3: kaḥ.svid.ekākī.carati.ka.u.svij.jāyate.punaḥ.|.kim.svidd.himasya.bheṣajam.kim.svid.āvapanam.mahat / śśs_16.5.4: sūrya.ekākī.carati.candramā.jāyate.punaḥ.|.agnir.himasya.bheṣajam.bhūmir.āvapanam.mahat / śśs_16.5.5: brahmā.udgātāram.pṛcchati.|.dvitīyayā.pratyāha.|.tṛtīyayā.pṛcchati.|.caturthyā.pratyāha / śśs_16.6.1: pṛcchāmi.tvā.citaye.deva.sakha.yadi.tvam.atra.manasā.jagantha.|.keṣu.viṣṇus.triṣu.padeṣv.iṣṭaḥ.keṣu.viśvam.bhuvanam.ā.viveśa / śśs_16.6.2: api.teṣu.triṣu.padeṣv.asmi.yeṣu.viśvam.bhuvanam.ā.viveśa.|.sadyaḥ.paryemi.pṛthivīm.uta.dyām.ekena.aṅgena.divo.asya.pṛṣṭham / śśs_16.6.3: keṣv.antaḥ.puruṣa.ā.viveśa.kāny.antaḥ.puruṣe.arpitāni.|.etad.brahmann.upa.vaḷhām.asi.tvā.kim.svin.naḥ.prativocāsy.atra / śśs_16.6.4: pañcasv.antaḥ.puruṣa.ā.viveśa.tāny.antaḥ.puruṣe.arpitāni.|.etat.tvā.atra.prati.manvāno.asmi.na.māyayā.bhavasy.uttaro.mat / śśs_16.6.2: pṛcchāmi.tvā.param.antam.pṛthivyā.it.yajamānam.pṛcchati / śśs_16.6.3: uttarayā.pratyāha / śśs_16.7.1: subhūḥ.svayambhūḥ.prathamam.antar.mahaty.arṇave.|.dadhe.ha.garbham.ṛtviyam.yato.jātaḥ.pratapatiḥ.|.iti.mahimnaḥ.puronuvākyā / śśs_16.7.2: hotā.yakṣat.prajāpatam.iti.praiṣaḥ / śśs_16.7.3: prajāpate.na.tvad.iti.yājyā / śśs_16.7.4: prajāpatyasya.vapayā.caritvā.tad.anv.anyā.vapā.juhuyur.iti.ha.eka.āhuḥ.|.prajāpatim.vā.anv.asyā.devatās.tad.enā.yathā.yatham.prīṇāti.iti / śśs_16.7.5: aindrāgnasya.vā / śśs_16.7.6: vaiśvadevasya.vā / śśs_16.7.7: kim.uta.tvarerann.iti.ha.sma.āha.indrotaḥ.śaunakaḥ / śśs_16.7.8: nānā.nānā.devatābhir.pracareyuḥ / śśs_16.7.9: saha.saha.samāna.devatābhir.avyavasthitābhiḥ / śśs_16.7.10: nānā.vyavasthābhiḥ / śśs_16.7.11: tad.enā.yathā.yatham.prīṇāti.iti / śśs_16.7.12: uttarasya.mahimno.yājyā.puronuvākye.viparyasyet / śśs_16.7.13: ubhe.aikāhikam.ca.pāṅktam.ca.ājye.saṃśaṃset / śśs_16.7.14: ya.aikāhike.ca.pāṅkte.ca.ājye.kāmas.tayor.ubhayor.āptyai / śśs_16.7.15: ubhāv.aikāhikam.ca.bārhatam.ca.praugau.sampravayet / śśs_16.7.16: ya.aikāhike.ca.bārhate.ca.prauge.kāmas.tayor.ubhayor.āptyai / śśs_16.8.1: mahānāmnyaḥ.pṛṣṭham.bhavanti / śśs_16.8.2: sarvam.vai.tad.yan.mahānāmnyaḥ / śśs_16.8.3: sarvam.aśvamedhaḥ / śśs_16.8.4: sarveṇa.sarvam.āpnavāni.iti / śśs_16.8.5: yāni.pāñcama.āhnikanai.niṣkevalya.marutvatīyayoḥ.sūktāni.tāni.pūrvāṇi.śastvā.aikāhikayor.nividau.dadhāti / śśs_16.8.6: pratiṣṭhā.vā.eka.ahaḥ / śśs_16.8.7: pratiṣṭhityā.eva / śśs_16.8.8: sahasram.vā.madhyaṃdine / śśs_16.8.9: chandasaś.chandasaś.catvāriṃśatam.catvāriṃśatam.marutvatīye / śśs_16.8.10: te.dve.aśīti.śate / śśs_16.8.11: sapta.viṃśati.śatāni.niṣkevalye / śśs_16.8.12: tat.sahasram / śśs_16.8.13: sarvam.vai.tad.yat.sahasram / śśs_16.8.14: sarvam.aśvamedhaḥ / śśs_16.8.15: sarveṇa.sarvam.āpnavāni.iti / śśs_16.8.16: yāni.pāñcama.āhnikāni.vaiśvadeva.āgni.marutayoḥ.sūktāni.tāni.pūrvāṇi.śastvā.aikāhikeṣu.nivido.dadhāti / śśs_16.8.17: pratiṣṭhā.vā.ekāhaḥ / śśs_16.8.18: pratiṣṭhityā.eva / śśs_16.8.19: ukthyam.saṃtiṣṭhate / śśs_16.8.20: tena.antarikṣa.lokam.āpnoti / śśs_16.8.21: sarva.stomo.atirātra.uttamam.ahaḥ / śśs_16.8.22: sarvam.vai.sarva.stomo.atirātraḥ / śśs_16.8.23: sarvam.aśva.medhaḥ / śśs_16.8.24: sarveṇa.sarvam.āpnavāni.iti / śśs_16.8.25: tena.amum.lokam.āpnoti / śśs_16.8.26: dvitīyād.ābhiplavikāt.śastram / śśs_16.8.27: etena.ha.indrotaḥ.śaunako.janamejayam.pārikṣitam.yājayām.cakāra / śśs_16.8.28: tad.uta.eṣā.api.yajña.gāthā.gīyate / śśs_16.9.1: āsandīvati.dhānyādam.rukmiṇam.harita.srajam.|.abadhnād.aśvam.sāraṅgam.devebhyo.janamejayaḥ / śśs_16.9.2: ete.eva.pūrve.ahanī.|.jyotir.atirātras.tena.agra.senam / śśs_16.9.3: gaus.tena.bhīma.senam / śśs_16.9.4: āyus.tena.śruta.senam / śśs_16.9.5: sarve.pārikṣitīyāḥ / śśs_16.9.6: tad.uta.eṣā.api.yajña.gāthā.gīyate / śśs_16.9.7: pārikṣitā.yajamānā.aśvamedhaiḥ.parovaram.|.ajahuḥ.pāpakam.karma.puṇyāḥ.punyena.karmaṇā.|.iti / śśs_16.9.8: abhijit.tena.ha.ṛṣabho.yājñatura.īje / śśs_16.9.9: tad.uta.eṣā.api.yajña.gāthā.gīyate / śśs_16.9.10: ṛṣabhe.aśvena.yajati.purā.yājñature.nṛpe.|.amādyad.indraḥ.somena.brāhmaṇāś.ca.īpsitair.dhanaiḥ.|.iti / śśs_16.9.11: viśvajit.tena.ha.para.āhṇāra.īje.vaidehaḥ / śśs_16.9.12: tad.uta.eṣā.api.yajña.gāthā.gīyate / śśs_16.9.13: āhṇārasya.parasya.ado.aśvam.medhyam.abadhnata.|.hiraṇya.nābhaḥ.kausalyo.diśaḥ.pūrṇā.amanhata.|.iti / śśs_16.9.14: mahā.vratam.atirātras.tena.ha.marutta.āvivikṣita.īje / śśs_16.9.15: tad.uta.eṣā.api.yajña.gāthā.gīyate / śśs_16.9.16: marutaḥ.pariveṣṭāro.maruttasya.avasan.gṛhe.|.āvikṣitasya.agniḥ.kṣattā.viśve.devāḥ.sabhāsadaḥ.|.iti / śśs_16.9.17: tato.ha.asya.tad.devatāḥ.sabhāsado.babhūvuḥ / śśs_16.9.18: prācī.digg.hotuḥ / śśs_16.9.19: dakṣiṇā.brahmaṇaḥ / śśs_16.9.20: pratīcy.adhvaryoḥ / śśs_16.9.21: udīcy.udgātuḥ / śśs_16.9.22: yad.anyad.bhūmeḥ.puruṣebhyaś.ca.abrāhmaṇānām.svam / śśs_16.9.23: atra.eva.hotrakāṇām / śśs_16.9.24: madhye.tu.yajeta / śśs_16.9.25: pañca.paśur.viśākha.yūpaḥ / śśs_16.9.26: saṃvatsaram.ṛtu.paśavaḥ / śśs_16.9.27: ṣaḷ.āgneyā.vasante / śśs_16.9.28: aindrā.grīṣme / śśs_16.9.29: mārutāḥ.pārjanyā.vā.varṣāsu / śśs_16.9.30: maitrāvaruṇāḥ.śaradi / śśs_16.9.31: bārhaspatyā.hemante / śśs_16.9.32: aindrā.vaiṣṇavāḥ.śiśire / śśs_16.10.1: prajāpatir.aśvamedhena.iṣṭvā.puruṣamedham.apaśyat.|.tasya.yad.anāptam.aśvamedhena.āsīt.tat.sarvam.puruṣamedhena.āpnot.|.tatho.eva.etad.yajamāno.yat.puruṣamedhena.yajate.yad.asya.anāptam.aśvamedhena.bhavati.tat.sarvam.puruṣamedhena.āpnoti / śśs_16.10.2: sarvam.āśvamedhikam / śśs_16.10.3: upajanaś.ca / śśs_16.10.4: atha.agnaye.kāmāya.dātre.pathikṛta.iti.havīṃṣi / śśs_16.10.5: agnir.vai.kāmo.devānām.īśvaraḥ / śśs_16.10.6: sarveṣām.eva.devānām.prītyai / śśs_16.10.7: agnir.vai.dātā.sa.eva.asmai.yajñam.dadāti / śśs_16.10.8: agnir.vai.pathikṛt.sa.eva.enam.punar.yajña.patham.apipāthayati / śśs_16.10.9: brāhmaṇam.kṣatriyam.vā.sahasreṇa.śata.aśvena.avakrīya.saṃvatsarāya.utsṛjanti.sarva.kāminam.anyatrā.brahmacaryāt / śśs_16.10.10: tathā.caiva.anurakṣanti / śśs_16.10.11: atha.anumataye.pathyāyai.svastaye.aditaya.iti.saṃvatsaram.havīṃṣi / śśs_16.10.12: sāvitrair.viparyāsam / śśs_16.10.13: pāriplavīyair.nārāśaṃsāni / śśs_16.10.14: anumatyā.anumato.anena.yajñena.yajā.iti / śśs_16.10.15: vāg.vai.pathyā.svastiḥ.svastyayanam.eva.tad.yajñe.yajamānāya.karoti / śśs_16.10.16: iyam.vā.aditiḥ.pratiṣṭhā.vā.aditir.asyām.eva.enam.tad.adīnāyām.antataḥ.pratiṣṭhāpayanti / śśs_16.11.1: śaunahśepam.prathamam / śśs_16.11.2: yathā.śunahśepa.ājīgartir.yūpe.niyukto.mumuce / śśs_16.11.3: prathame.ca.sūkte.nigadet / śśs_16.11.4: kākṣīvatam.dvitīyam / śśs_16.11.5: yathā.kakṣīvān.auśijaḥ.svanaye.bhāvayavye.sanim.sasāna / śśs_16.11.6: uttame.ca.sūkte.nigadet / śśs_16.11.7: śyāva.aśvam.tṛtīyam / śśs_16.11.8: yathā.śyāva.aśva.ārcanānaso.vaidadaśvo.sanim.sasāna / śśs_16.11.9: ke.ṣṭhā.nara.iti.ca.sūktam / śśs_16.11.10: bhāradvājam.caturtham / śśs_16.11.11: yathā.bharadvājo.bṛbau.takṣṇi.prastoke.ca.sārñjaye.sanim.sasāna / śśs_16.11.12: adhi.bṛbuḥ.prastoka.iti.catasraḥ / śśs_16.11.13: vāsiṣṭham.pañcamam / śśs_16.11.14: yathā.vasiṣṭhaḥ.sudāsaḥ.paijavanasya.purohito.babhūva / śśs_16.11.15: dve.naptur.iti.ca.sūktam / śśs_16.11.16: maidhātitham.ṣaṣṭham / śśs_16.11.17: yathā.āsaṅgaḥ.plāyogiḥ.strī.satī.pumān.babhūva / śśs_16.11.18: stuhi.stuhi.iti.ca.sūktam / śśs_16.11.19: vātsyam.saptamam / śśs_16.11.20: yathā.vatsaḥ.kāṇvas.tirindire.pāraśavyaye.sanim.sasāna / śśs_16.11.21: śatam.aham.tirindira.iti.ca.sūktam / śśs_16.11.22: vāśam.aṣṭamam / śśs_16.11.23: yathā.vaśo.aśvyaḥ.pṛthu.śravasi.kānīte.sanim.sasāna / śśs_16.11.24: ā.sa.etu.ya.īvadā.iti.ca.sūktam / śśs_16.11.25: prāskaṇvam.navamam / śśs_16.11.26: yathā.praskaṇvaḥ.pṛṣadhre.medhye.mātariśvani.sanim.sasāna / śśs_16.11.27: bhūri.id.indrasya.iti.ca.sūkte / śśs_16.11.28: nābhānediṣṭham.daśamam / śśs_16.11.26: yathā.nābhānediṣṭho.mānavo.aṅgiraḥ.susanim.sasāna / śśs_16.11.30: ye.yajñena.iti.ca.sūktam / śśs_16.11.31: nārāśaṃsāni.bhavanti / śśs_16.11.32: puruṣo.vai.nārāśaṃsaḥ / śśs_16.11.33: tad.enam.svena.rūpeṇa.samardhayati / śśs_16.12.1: pañcaviṃśatir.yūpāḥ / śśs_16.12.2: pañcaviṃśaty.aratnayaḥ / śśs_16.12.3: daśa.bailvā.dvādaśa.khādirāḥ / śśs_16.12.4: paitudravā.upasthāvānau / śśs_16.12.5: rājjudālo.vā.sāralo.agniṣṭhaḥ / śśs_16.12.6: pañcaviṃśatir.agnī.ṣomīyāḥ / śśs_16.12.7: teṣām.samānam.caraṇam / śśs_16.12.8: āśvamedhikānām.sutyānām.prathame.ca.uttame.ca / śśs_16.12.9: pañcaviṃśa.stomam.dvitīyam / śśs_16.12.10: pañcaviṃśo.vai.puruṣaḥ / śśs_16.12.11: tad.enam.svena.rūpeṇa.samardhayati / śśs_16.12.12: puruṣo.go.mṛgo.ajas.tūparas.te.prājāpatyāḥ / śśs_16.12.13: gauro.gavayaḥ.śarabha.uṣṭro.māyuḥ.kimpuruṣa.ity.anustaraṇāḥ / śśs_16.12.14: paśavaś.ca.pañcaviṃśatiḥ.pañcaviṃśatiḥ.pañcaviṃśataye.cāturmāsya.devatābhyaḥ / śśs_16.12.15: etā.vai.sarvā.devatā.yac.cāturmāsya.devatāḥ / śśs_16.12.16: sarvāsām.eva.devatānām.prītyai / śśs_16.12.17: alam.kṛtam.puruṣam.āstavam.avaghrāpya.udīratām.avara.ity.ekādaśabhir.apraṇavābhiḥ / śśs_16.12.18: agnir.mṛtyur.ity.āpriyaḥ / śśs_16.12.19: mā.enam.agna.ity.adhrigau.tathaiva / śśs_16.12.20: atha.puruṣāya.upastṛṇanti.kauśam.tārpyam.āruṇam.āṃśavam.iti / śśs_16.12.21: saṃjñaptam.yāmena.sāmnā.udgātā.upatiṣṭhate / śśs_16.13.1: puruṣeṇa.nārāyaṇena.hotā / śśs_16.13.2: atha.ha.enam.ṛtvija.upatiṣṭhante.pareyivāṃsam.iti.dvābhyām.dvābhyām.hotā.brahmā.udgātā.adhvaryuḥ / śśs_16.13.3: ataḥ.yajamānam.bhiṣajyanti / śśs_16.13.4: uta.devā.avahitam.muñcāmi.tvā.haviṣā.jīvanāya.kamakṣībhyām.te.nāsikābhyām.vāta.ā.vātu.bheṣajam.ity.anupūrvam.sūktaiḥ / śśs_16.13.5: pra.tāry.āyur.iti.nairṛtīnām.eka.ekayā / śśs_16.13.6: tisṛbhis.tisṛbhiḥ.śaṃtātīyānām / śśs_16.13.7: saṃjñaptāya.mahiṣīm.upanipātayanti / śśs_16.13.8: tāv.adhīvāsena.samproṇuvate / śśs_16.13.9: tau.tathaiva.yajamāno.abhimethati / śśs_16.13.10: parivṛktā.aprapāṇā.yo.anākta.akṣo.na.seśe.yasya.romaśam.ity.abhimethinyaḥ / śśs_16.13.11: uttarābhir.uttarābhiḥ.pratyabhimethanti / śśs_16.13.12: pūrvayā.adhvaryuḥ / śśs_16.13.13: udīrṣva.nāry.udīrṣva.ataḥ.pativaty.udīrṣva.ato.viśvāvaso.aśmanvati.ity.utthāpinyaḥ / śśs_16.13.14: mano.nv.asunīte.yat.te.yamam.yathā.yugam.iti.tṛcair.anumantrayate / śśs_16.13.15: brahmā.anuvācayati / śśs_16.13.16: sadaśi.brahma.vadyam / śśs_16.13.17: gāvo.yavam.iti.hotā.adhvaryum.pṛcchati.|.dvitīyayā.pratyāha.|.tṛtīyayā.pṛcchati.|.caturthyā.pratyāha / śśs_16.13.18: dve.srutī.aśṛṇavam.pitṝṇām.iti.brahmā.udgātāram.pṛcchati.|.dvitīyayā.pratyāha.|.eka.antarayā.pṛcchati.|.uttarayā.pratyāha / śśs_16.14.1: āśvamedhikam.ājyāt / śśs_16.14.2: ubhe.aikāhikam.ca.māhāvratikam.ca.ājye.saṃśaṃset / śśs_16.14.3: ya.aikāhike.ca.māhāvratike.ca.ājye.kāmas.tayor.ubhayor.āptyai / śśs_16.14.4: ubhāv.aikāhikam.ca.māhāvratikam.ca.praugau.sampravayet / śśs_16.14.5: ya.aikāhike.ca.māhāvratike.ca.prauge.kāmas.tayor.ubhayor.āptyai / śśs_16.14.6: mahā.vratān.madhyaṃdinaḥ / śśs_16.14.7: rājanam.pṛṣṭham.bhavati / śśs_16.14.8: etad.vai.puruṣa.vidham.sāma.yad.rājanam.|.tad.enam.svena.sāmnā.samardhayati / śśs_16.14.9: anucara.prabhṛti.ṣaṣṭhāt.tṛtīya.savanam / śśs_16.14.10: nārāśaṃsam.vai.ṣaṣṭham.ahaḥ / śśs_16.14.11: puruṣo.vai.nārāśaṃsaḥ / śśs_16.14.12: tad.enam.svena.rūpeṇa.samardhayati / śśs_16.14.13: mahā.divā.kīrtyam.agniṣṭoma.sāma.bhavati / śśs_16.14.14: etad.vai.puruṣa.vidham.sāma.yan.mahā.divā.kīrtyam.|.tad.enam.svena.sāmnā.samardhayati / śśs_16.14.15: ṣoḷaśy.antam.saṃtiṣṭhate / śśs_16.14.16: ṣoḷaśa.kalo.vai.puruṣaḥ.|.tad.enam.svena.rūpeṇa.samardhayati / śśs_16.14.17: pṛṣṭhyasya.pañcamam.caturtham.ahaḥ / śśs_16.14.18: saha.puruṣam.ca.dīyate / śśs_16.14.19: daśa.paśur.viśākha.yūpaḥ / śśs_16.14.20: dvādaśa.dvādaśa.ṛtu.paśavaḥ / śśs_16.15.1a: brahma.svayambhu.tapo.atapyata.|.tat.tapas.taptvā.aikṣata.|.na.vai.tapasy.ānantyam.asti.hantā.sarveṣu.bhūteṣv.ātmānam.juhavāni.iti.|.tat.sarveṣu.bhūteṣv.ātmānam.hutvā.sarvāṇi.bhūtāni.sarva.medhe.juhavām.cakāra.|.tato.vai.tat.sarveṣām.bhūtānām.śraiṣṭhyam.svārājyam.ādhipatyam.paryait / śśs_16.15.1: tatho.eva.etad.yajamāno.yat.sarva.medhena.yajate.sarveṣu.bhūteṣv.ātmānam.hutvā.sarvāṇi.bhūtāni.sarva.medhe.juhavām.karoti.|.tato.vai.sa.sarveṣām.bhūtānām.śraiṣṭhyam.svārājyam.ādhipatyam.paryeti / śśs_16.15.2: pauruṣamedhikam.purastāt.karma / śśs_16.15.3: agniṣṭud.indrastud.vaiśvadevastut.sūryastuty.aśvam.ālabhante / śśs_16.15.4: pauruṣamedhikam.pañcamam.ahaḥ / śśs_16.15.5: tatra.puruṣam.ālabhante / śśs_16.15.6: vājapeyaḥ.ṣaṣṭham / śśs_16.15.7: āptoryāmaḥ.saptamam / śśs_16.15.8: tatra.sarvān.medhān.ālabhante.ye.ke.ca.prāṇinaḥ / śśs_16.15.9: vapā.vapāvatām.juhvati / śśs_16.15.10: tvaco.avapākānām / śśs_16.15.11: saṃvraścam.oṣadhi.vanaspatīnām.prakiranti / śśs_16.15.12: triṇava.trayas.triṃśe.aṣṭama.navame.ahanī / śśs_16.15.13: viśvajit.sarva.stomaḥ.sarva.pṛṣṭho.atirātra.uttamam.ahaḥ / śśs_16.15.13: sarvam.vai.viśvajit.sarva.stomaḥ.sarva.pṛṣṭho.atirātra.uttamam.ahaḥ / śśs_16.15.14: sarvam.vai.viśvajit.sarva.stomaḥ.sarva.pṛṣṭho.atirātraḥ / śśs_16.15.15: sarvam.sarva.medhaḥ / śśs_16.15.16: sarveṇa.sarvam.āpnavāni.iti / śśs_16.15.17: viṃśati.paśur.viśākha.yūpaḥ / śśs_16.15.18: catur.viṃśatiś.caturviṃśatir.ṛtupaśavaḥ / śśs_16.15.19: atra.sarva.medhaḥ.saṃtiṣṭhate / śśs_16.15.20: saha.bhūmi.ca.dīyate / śśs_16.16.1: gārhapatye.adhara.araṇim.anuprahṛtya.|.āhavanīya.uttara.araṇim.|.ātmany.agnīn.samāropya.|.araṇyam.pravrajet / śśs_16.16.2: viśva.karmā.ha.bhauvano.antata.īje / śśs_16.16.3: tam.ha.bhūmir.uvāca.|.na.mā.martyaḥ.kaścana.dātum.arhati.viśva.karman.bhauvana.mām.didāsitha.|.upa.maṅkṣye.aham.salilasya.madhye.mṛṣā.eva.te.saṃgaraḥ.kaśyapāya.|.iti / śśs_16.16.4: tām.kaśyapa.ujjahāra / śśs_16.17.1: vāja.peye.brahā.audumbaram.ratha.cakram.ārohati.vājasya.aham.savituḥ.save.satya.savasya.bṛhaspater.uttamam.nākam.roheyam.iti / śśs_16.17.2: indrasya.iti.kṣatriye.yajamāne / śśs_16.17.3: marutām.iti.vaiśye / śśs_16.17.4: tasminn.upaviśya.āviddhe.ratha.cakre.asampreṣitas.triḥ.sāma.gāyati / śśs_16.17.5: api.ca.japet.triḥ / śśs_16.17.6: āvir.maryā.ā.vājam.vājino.agman.|.devasya.savituḥ.save.svargān.arvanto.jayat.|.iti.ca / śśs_16.17.7: tena.eva.mantreṇa.patyavarohati / śśs_16.17.8: aruham.iti.pratyavarohaṇe.vikāraḥ / śśs_16.17.9: hiraṇmayena.pātreṇa.madhu.grahasya.prāṇa.bhakṣam.bhakṣayitvā.upayacchate.pātram / śśs_16.17.10: divam.ayam.yajamāno.rohati.svargam.ayam.yajamāno.rohati.iti.vā / śśs_16.17.11: yūpam.rohantam.ūṣa.puṭair.arpayanti / śśs_16.18.1: rāja.sūye.abhiṣikto.yajamāno.brahmann.iti.pañca.kṛtvo.brahmāṇam.āmantrayate / śśs_16.18.2: tvam.brahma.asi.ity.evam.sarvatra.pratiśṛṇoti / śśs_16.18.3: savitā.asi.stya.prasava.iti.prathame / śśs_16.18.4: indro.asi.viśva.ojā.iti.dvitīye / śśs_16.18.5: varuṇo.asi.dharma.patir.iti.tṛtīye / śśs_16.18.6: rudro.asi.suśeva.iti.caturthe / śśs_16.18.7: tvam.brahma.asi.ity.eva.pañcame / śśs_16.18.8: manasā.asmai.hiraṇmayau.pravṛttau.dadāti / śśs_16.18.9: tau.manasā.pratigṛhṇāti / śśs_16.18.10: aśvamedha.ṛtvijo.raśanā.dhārayanto.aśvam.hradayoḥ.saṃsyandinoḥ.snāpayanti / śśs_16.18.11: anena.ayam.aśvena.medhyena.rājā.iṣṭvā..vijayatām.abrahmaṇy.uñjitāyā.iti / śśs_16.18.12: yadi.ca.enam.yajamānena.pṛṣṭhe.abhimarśayeyur.aham.ca.tvam.ca.iti.japet / śśs_16.18.13: saṃsthite.madhyame.ahany.āhavanīyam.abhito.dikṣu.prāsādān.viminvanti / śśs_16.18.14: tān.upariṣṭāt.sani.vyādhaiḥ.prākāraiḥ.parighnanti / śśs_16.18.15: sarva.oṣadhim.ṛtvijo.rātrīm.juhvati / śśs_16.18.16: prātar.anuvāka.velāyām.pratyavarohanti / śśs_16.18.17: parikarmiṇa.ārohanti.|.te.juhvaty.ā.udayāt / śśs_16.18.18: atra.ātreyam.sahasreṇa.avakrīya.yaḥ.śukraḥ.piṅga.akṣo.valinas.tilakāvalo.khaṇḍo.baṇḍaḥ.(.ṣaṇḍaḥ.).khalatistam.ādāya.narīm.yanti / śśs_16.18.19: atha.enam.udake.abhipragāhya.yadā.asya.udakam.mukham.āsyandeta.atha.asmā.adhvaryur.mūrdhany.aśva.tedanim.juhoti.bhrūṇahatyāyai.svāhā.iti / śśs_16.18.20: atha.tam.nihṣedhanti / śśs_16.18.21: nihṣiddha.pāpmāno.apagrāmā.bhavanti.iti / śśs_16.19.1: atha.ata.eka.uttarā.ahīnāḥ / śśs_16.19.2: yad.eka.vidham.tad.eka.rātreṇa.āpnoti / śśs_16.20.1: atha.yad.dvividham.tad.dvirātreṇa / śśs_16.20.2: dve.vā.ahorātre.dve.dyāvā.pṛthivī.dve.ime.pratiṣṭhe.|.tad.yat.kim.ca.dvividham.adhidaivatam.adhyātmam.tat.sarvam.enena.āpnoti / śśs_16.20.3: avyakto.ahaḥ.saṃghāto.daśarātram.adhikurvīta / śśs_16.20.4: ādito.avacchedaḥ / śśs_16.20.5: antyasya.atirātra.bhāvaḥ / śśs_16.20.6: anvaham.dakṣiṇā / śśs_16.20.7: adīkṣitā.dīkṣitam.yājayanti / śśs_16.20.8: māsa.apavargā.ahīnāḥ / śśs_16.20.9: sutya.pratihrāse.dīkṣā.vivardhayeyuḥ / śśs_16.20.10: na.asaṃvatsara.dīkṣitāya.mahā.vratam.śaṃset / śśs_16.20.11: na.asaṃvatsara.bhṛta.ukhāya / śśs_16.20.13: mukhyo.vā.eṣa.yajña.kratur.yad.agniṣṭomaḥ / śśs_16.20.14: yajña.mukhasya.anavara.ardhyai / śśs_16.20.15: sampātau.tu.nividdhāne / śśs_16.20.16: tatam.me.yajñena.vardhata.ity.ārbhava.jāta.vedasīye.dvitiyasya / śśs_16.20.17: trirātre.ca / śśs_16.20.18: abhijid.viśvajitau.caturviṃśa.mahā.vrate.go.āyuṣī.vā / śśs_16.20.19: yad.dvividham.tad.dvirātreṇa.āpnoti / śśs_16.21.1: atha.yat.trividham.tantri.rātreṇa / śśs_16.21.2: trayo.vā.ime.lokās.trīṇi.jyotīṃṣi.tri.ṣavaṇo.yajñaḥ.|.tad.yat.kiṃca.trividham.adhidaivatam.adhyātmam.tat.sarvam.enena.āpnoti / śśs_16.21.3: trivṛt.prabhṛtayas.trayaḥ.stomāḥ.prathamasya.ahnaḥ / śśs_16.21.4: pañca.daśa.prabhṛtayo.dvitīyasya / śśs_16.21.5: ṣoḷaśam.brahmaṇa.ājyam / śśs_16.21.6: ekaviṃśa.prabhṛtayas.tṛtīyasya / śśs_16.21.7: agniṣṭomaḥ.prathamam.ahaḥ / śśs_16.21.8: ukthyam.dvitīyam / śśs_16.21.9: atirātras.tṛtīyam / śśs_16.21.10: rathantaram.pṛṣṭham.prathamasya / śśs_16.21.11: vāmadevyam.dvitīyasya / śśs_16.21.12: bṛhat.tṛtīyasya / śśs_16.21.13: ayam.vai.loko.rathantaram / śśs_16.21.14: antarikṣa.loko.vāmadevyam / śśs_16.21.15: asau.loko.bṛhat / śśs_16.21.16: eteṣām.eva.lokānām.āptyai / śśs_16.21.17: samūḷhād.ājyāni / śśs_16.21.18: madhyamāt.chandomāt.traiṣṭubhaḥ.praugo.dvitīyasya.ahnaḥ / śśs_16.21.19: aryamā.iti.marutvatīyam / śśs_16.21.21: yad.dvitīyasya.ahno.marutvatīyam.tat.tṛtīye.ahani.karoti / śśs_16.21.21: tad.imāṃl.lokān.sambhoginaḥ.karoti.tasmādd.hi.ime.lokā.anye.anyam.abihbhuñjanti.iti / śśs_16.21.22: ahanī.vā.viparyasyet / śśs_16.21.23: kas.tam.indra.iti.sāma.pragātho.niṣkevalyasya / śśs_16.21.24: mo.ṣu.tvā.vāghataś.cana.iti.stotriya.anurūpau.pragāthau.maitrā.varuṇasya.uddhṛtya.dvipadām / śśs_16.21.25: kam.navya.iti.kadvān / śśs_16.21.26: dvitīyād.ahnaḥ.sūkte / śśs_16.21.27: astāvi.manma.ubhayam.śṛṇavad.iti.brāhmaṇācchaṃsinaḥ / śśs_16.21.28: kad.ū.nv.asya.iti.kadvān / śśs_16.21.29: śrāyanta.iva.sūryam.śagdhy.ū.ṣu.śacī.pata.ity.acchāvākasya / śśs_16.21.30: yad.indra.prāg.apāg.udag.iti.kadvān / śśs_16.21.31: kayā.śubhīya.tad.id.āsīye.va.anividdhāne.dvitīyasya / śśs_16.21.32: anucara.prabhṛti.ṣaṣṭhāt.tṛtīya.savanam / śśs_16.22.1: eṣo.nvai.(.nu.vai.?).sahasra.stotriyo.yena.prajāpatir.ayajata / śśs_16.22.2: etam.eva.garga.trirātra.ity.ācakṣate / śśs_16.22.3: dvitīyo.aśvi.trirātraḥ / śśs_16.22.4: madhyame.ahany.aśvam.ālabhante / śśs_16.22.5: aghrigāv.aśva.stomīyam / śśs_16.22.6: tṛtīyaś.chandomaḥ.pavamāha / śśs_16.22.7: parākaś.caturthaḥ / śśs_16.22.8: pṛṣṭhya.stomais.triṣṭomāni.trīṇi / śśs_16.22.9: eṣa.u.parākaḥ / śśs_16.22.10: etena.asmāl.lokāt.prajigāṃsan.yajeta / śśs_16.22.11: pratiṣṭhā.kāmasya.dvaiparāka.ity.āhuḥ / śśs_16.22.12: ā.hy.ekā.jagatī.te.dve.gāyatryau / śśs_16.22.13: ayam.loko.gāyatras.tad.asmiṃl.loke.pratitiṣṭhati.pratiṣṭhāyām.apracyutyām / śśs_16.22.14: jyotir.gaur.āyur.iti.kusuru.bindu.trirātraḥ / śśs_16.22.15: trīṇi.śatāni.prathame.ahan.dadāti / śśs_16.22.16: trayas.triṃśatam.pañca.kalāḥ / śśs_16.22.17: evam.dvitīya.evam.tṛtīye / śśs_16.22.18: tat.kalā.sahasratamyā.go.pariśiṣyate / śśs_16.22.19: tām.anyayā.gavā.niṣkrīyām.ākurvīta / śśs_16.22.22: amā.kāryā.ity.āhur.yajamānasya.eva.sambhūtyā.iti / śśs_16.22.22: yāyantīnām.prathama.uparamet.sā.syād.ity.āhuḥ / śśs_16.22.22: tad.apracyutyai.rūpam / śśs_16.22.25: yā.saṃtiṣṭhantīnām.prathama.upaviśet.sā.syād.ity.āhuḥ / śśs_16.22.26: tat.prajātyai.rūpam / śśs_16.22.27: yā.sattamā.sā.syād.ity.āhuḥ / śśs_16.22.28: sattamām.amākaravā.iti / śśs_16.22.29: sarva.veda.trirātre.triśukriyo.brahmā.yasya.ubhayataḥ.śrotriyās.tripuruṣam / śśs_16.22.30: yat.trividham.tat.trirātreṇa.āpnoti / śśs_16.23.1: atha.yat.caturvidham.tac.catūrātreṇa / śśs_16.23.2: catuṣṭayā.vai.paśavaḥ / śśs_16.23.3: atho.catuṣpādāḥ / śśs_16.23.4: tad.yat.kim.ca.caturvidham.adhidaivatam.adhyātmam.tat.sarvam.enena.āpnoti / śśs_16.23.5: trivṛt.prathamam.ahaḥ.pañcadaśam.dvitīyam.saptadaśam.tṛtīyam.ekaviṃśam.caturtham / śśs_16.23.6: te.vā.ete.catvāraḥ.stomā.nānā.vīryā.yajña.kratavas.tena.ha.asya.catvāro.vīrā.nānā.vīryāḥ.prajāyām.ājāyante.ya.evam.veda / śśs_16.23.7: eṣo.nvai.jamadagneś.catūrātraḥ / śśs_16.23.8: athaiva.atreś.catur.vīraḥ / śśs_16.23.9: trivṛt.prathamasya.ahnaḥ.prātaḥ.savanam.pañcadaśo.mādhyaṃdinaḥ.saptadaśam.tṛtīya.savanam / śśs_16.23.10: pañcadaśam.dvitīyasya.ahnaḥ.prātaḥ.savanam.saptadaśo.mādhyaṃdina.ekaviṃśam.tṛtīya.savanam / śśs_16.23.11: saptadaśam.ttīyasya.ahnaḥ.prātaḥ.savanam.ekaviṃśo.mādhyaṃdinas.triṇavam.tritīya.savanam / śśs_16.23.12: ekaviṃśam.caturthasya.ahnaḥ.prātaḥ.savanam.triṇavo.mādhyaṃdinas.trayas.triṃśam.tṛtīya.savanam / śśs_16.23.13: te.vā.eka.ekam.stomam.utsṛjanto.yanty.eka.ekam.prajanayantaḥ / śśs_16.23.14: tena.ha.asya.catvāro.vīrā.nānā.vīryāḥ.prayājām.ājāyante.|.vīro.hi.stomaḥ / śśs_16.23.15: tasya.śastram / śśs_16.23.16: rathantaram.pṛṣṭham.prathamasya / śśs_16.23.17: sajanīyam.niṣkevalyam / śśs_16.23.18: kayā.śubhīya.tad.id.āsīye.vā.nividdhāne.dvitīyasya / śśs_16.23.19: tṛtīye.vairūpa.pṛṣṭhe.vairājāt.tṛtīya.savanam / śśs_16.23.20: caturthe.vairāja.pṛṣṭhe.vairūpāt.tṛtīya.savanam / śśs_16.23.21: prākṛto.vā.atirātraḥ / śśs_16.23.22: tam.vaiśvānara.ity.ācakṣate / śśs_16.23.23: abhijid.ābhiplavikānām.caturthaḥ / śśs_16.23.24: viśvajid.itareṣām / śśs_16.23.25: vaiśvānaro.mahā.vratam.vā / śśs_16.23.26: yac.caturvidham.tac.catū.rātreṇa.āpnoti / śśs_16.24.1: atha.yat.pañcavidham.tat.pañcarātreṇa / śśs_16.24.2: pañcapadā.paṅktiḥ.pāṅkto.vai.yajñas.tad.yat.kim.ca.pañcavidham.adhidaivatam.adhyātmam.tat.sarvam.enena.āpnoti / śśs_16.24.3: trivṛt.prathamam.ahaḥ.pañcadaśam.dvitīyam.ekaviṃśam.tṛtīyam.saptadaśam.caturtham.catuṣṭomo.atirātra.uttamam.ahaḥ / śśs_16.24.4: tad.vā.idam.āsām.eva.rūpeṇa / śśs_16.24.5: iyam.eva.trivṛto.rūpeṇa / śśs_16.24.6: iyam.pañcadaśasya / śśs_16.24.7: iyam.ekaviṃśasya / śśs_16.24.8: iyam.saptadaśasya / śśs_16.24.9: ayam.catuṣṭomasya.atirātrasya / śśs_16.24.10: tad.yad.ekaviṃśa.stomānām.varṣiṣṭhas.tasmād.iyam.āsām.varṣiṣṭhā / śśs_16.24.11: atha.yac.catuṣṭomo.atirātra.uttamam.ahas.tasmād.ayam.aṅguṣṭhaḥ.sarvā.aṅgulīḥ.pratyeti / śśs_16.24.12: tasya.śastram / śśs_16.24.13: tryahaś.caturtham.ābhiplavikam / śśs_16.24.14: pañcamasya.ca.dve.savane.ṣaṣṭhāt.pṛṣṭhyasya.pañcame.tṛtīya.savanam / śśs_16.24.15: pañca.vā.ābhiplavikāni / śśs_16.24.16: uttamāt.pañcame.tṛtīya.savanam / śśs_16.24.17: abhijid.ābhiplavikānām.caturthaḥ / śśs_16.24.18: viśvajid.itareṣām / śśs_16.24.19: vaiśvānaraś.ca.mahā.vratam.vā / śśs_16.24.20: ubhayor.vā.abhijic.caturtho.viśvajit.pañcamaḥ / śśs_16.24.21: yat.pañcavidham.tat.pañcarātreṇa.āpoti / śśs_16.25.1: atha.yat.ṣaḍvidham.tat.ṣaḍrātreṇa / śśs_16.25.2: ṣaḍ.vā.ṛtavaḥ.ṣaṭ.stomās.tad.yat.kim.ca.ṣaḍvidham.adhidaivatam.adhyātmam.tat.sarvam.enena.āpnoti / śśs_16.25.3: tryaho.abhijid.viśvajitau.vaiśvānaraś.ca.mahā.vratam.vā / śśs_16.25.4: anantaram.vā.abhijito.mahā.vratam / śśs_16.25.5: viśvajit.ṣaṣṭhaḥ / śśs_16.25.6: pṛṣṭhyo.abhiplavo.vā / śśs_16.25.7: yat.ṣaḍvidham.tat.ṣaḍrātreṇa.āpnoti / śśs_16.26.1: atha.yat.saptavidham.tat.saptarātreṇa / śśs_16.26.2: sapta.prāṇāḥ.sapta.chandāṃsi.tad.yat.kim.ca.saptavdham.adhidaivatam.dhyātmam.tat.sarvam.enena.āpnoti / śśs_16.26.3: tryaho.abhijid.viśvajitau.mahā.vratam.vaiśvānaraś.ca / śśs_16.26.4: atha.saṃvatsarasya.pravalhaḥ / śśs_16.26.5: prākṛto.agniṣṭomaś.caturviṃśam.abhijid.viṣuvān.viśvajin.mahā.vratam.vaiśvānaraś.ca / śśs_16.26.6: eṣo.nvai.sapta.ṛṣīṇām.sapta.rātraḥ / śśs_16.26.7: etam.eva.janaka.sapta.rātra.ity.ācakṣate / śśs_16.26.8: abhijid.ābhiplavikānām.saptamaḥ / śśs_16.26.9: viśvajid.itareṣām / śśs_16.26.10: vaiśvānaro.mahā.vratam.vā / śśs_16.26.11: yat.sapta.vidham.tat.sapta.rātreṇa.āpnoti / śśs_16.27.1: atha.yad.aṣṭavidham.tad.aṣṭa.rātreṇa / śśs_16.27.1: aṣṭau.vasavo.aṣṭa.akṣarā.gāyatrī.tad.yat.kim.ca.aṣṭavidham.adhidaivatma.adhyātmam.tat.sarvam.enena.āpnoti / śśs_16.27.3: abhijid.ābhiplavikānām.saptamaḥ / śśs_16.27.4: viśvajid.itareṣām / śśs_16.27.5: vaiśvānaraś.ca.mahā.vratam.vā / śśs_16.27.6: ubhayor.vā.abhijit.saptamo.viśvajid.aṣṭamaḥ / śśs_16.27.7: yad.aṣṭavidham.tad.aṣṭa.rātreṇa.āpnoti / śśs_16.28.1: atha.yan.nava.vidham.tan.nava.rātreṇa / śśs_16.28.2: catasro.diśaś.catasro.avāntara.diśa.ūrdhvā.iyam.navamī.din.nava.akṣarā.bṛhatī.tad.yat.kim.ca.navavidham.adhidaivatam.adhyātmam.tat.sarvam.anena.āpnoti / śśs_16.28.3: ṣaḷ.aho.abhijid.viśvajitau.vaiśvānaraś.ca.mahā.vratam.vā.anantaram.vā.abhijito.mahā.vratam.viśvajin.navamaḥ / śśs_16.28.4: jyotir.agniṣṭomo.gaur.ukthya.āyur.atirātras.trir.etam.upayanti.śalalī.piśaṅga.ity.ācakṣate / śśs_16.28.5: yan.navavidham.tan.nava.rātreṇa.āpnoti / śśs_16.29.1: atha.yad.daśavidham.tad.daśarātreṇa / śśs_16.29.2: daśa.akṣarā.vilāḷ.annam.virāṭ.tad.yat.kim.ca.daśavidham.adhidaivatam.adhyātmam.tat.sarvam.enena.āpnoti / śśs_16.29.3: adhyardho.abhiplavo.nava.vā.agniṣṭomāḥ / śśs_16.29.4: daśarātraḥ.saṃsthā.vikṛtiḥ / śśs_16.29.5: vaiśvānaraś.ca / śśs_16.29.6: etena.ha.jalo.jātū.karṇya.iṣṭvā.trayāṇām.nigusthānām.purodhām.prāpa.kāśya.vaidehayoḥ.kausalyasya.ca / śśs_16.29.7: tasya.ha.tat.śvetaketuḥ.śriyam.abhidhyāya.pitaram.adhyūhe.palita.yajña.kāmān.yān.vā.u.śriyā.yaśasā.samardhayitum.vā.ittha.no.ātmānam.iti / śśs_16.29.8: tam.ha.uvāca.|.mā.mā.evam.putra.voco.yajña.kratur.eva.me.vijñāto.abhūt.tam.eva.etat.kṛtsnake.brahma.bandhau.vyajijñāsiṣi / śśs_16.29.9: tad.u.kila.tathā.eva.āsa.yathā.eva.enam.provāca / śśs_16.29.10: sa.eṣa.purodhā.kāmasya.yajñaḥ / śśs_16.29.11: pra.purodhām.āpnoti.ya.evam.veda / śśs_16.29.12: catuṣṭomāt.samūḷhāt.trikakudaḥ.śastram / śśs_16.29.13: atha.mahā.trikakudaś.ca / śśs_16.29.14: chandoma.trikakudaś.ca / śśs_16.29.15: agniṣṭud.indrastud.vaiśvadeva.stut.pṛṣṭhyo.vaiśvānaraś.ca / śśs_16.29.16: ṣaḷaho.abhijid.aśvajitau.mahā.vratam.vaiśvānaraś.ca / śśs_16.29.17: prākṛto.agniṣṭomo.navamo.aṣṭamo.vā.viśvajid.daśamaḥ / śśs_16.29.18: yad.daśavidham.tad.daśarātreṇa.āpnoti / śśs_16.30.1: atha.yad.ekādaśavidham.tad.ekādaśa.rātreṇa / śśs_16.30.2: ekādaśa.akṣarā.triṣṭup.traiṣṭubhāḥ.paśavas.tad.yat.kim.ca.ekādaśavidham.adhidaivatam.adhyātmam.tat.sarvam.enena.āpnoti / śśs_16.30.3: vyūḷha.chandā.daśarātraḥ / śśs_16.30.7: viśvajid.ekādaśaḥ / śśs_16.30.8: tam.pauṇḍarīka.ity.ācakṣate / śśs_16.30.9: ayutam.dakṣiṇā / śśs_16.30.10: aśva.sahasram.ekādaśam.ity.eke / śśs_16.30.11: ukto.dvādaśāhaḥ / śśs_16.30.12: ta.ete.purastād.agniṣṭomā.upariṣṭād.atirātrā.uttara.uttariṇa.eka.uttarā.ahīnāḥ / śśs_16.30.13: uttara.uttariṇīm.eva.tat.śriyam.virājam.anna.adyam.āpnoti.ya.evam.veda.ya.evam.veda / śśs_17.1.1: atha.ato.mahā.vratasya / śśs_17.1.2: purastād.eva.katipaya.ahena.hotā.preṅkha.phalakam.utpāṭayati / śśs_17.1.3: tiṣṭhata.eva.udumbarasya / śśs_17.1.4: purastād.ādityasya.udayanataḥ / śśs_17.1.5: yadi.purastān.na.vidyeta.atha.apy.uttarataḥ / śśs_17.1.6: yadi.dakṣiṇataḥ / śśs_17.1.7: paścād.vā.syāt / śśs_17.1.8: mūle.chedayitvā.prān.vā.udan.vā.tiṣṭhann.utpāṭya.yady.aṇur.udumbaraḥ.syāt / śśs_17.1.9: api.de.vā.trīṇi.vā.phalakāni.saṃtṛḍyuḥ / śśs_17.1.10: tad.bāhu.mātram.prāg.bhavati / śśs_17.1.11: aratni.mātram.tiryak / śśs_17.1.12: saṃtaṣṭam / śśs_17.1.13: prajñāta.agram / śśs_17.1.14: tac.caturdhā.anteṣu.vitardayati / śśs_17.1.15: atha.etasya.vai.vā.udumbarasya.anyasya.vā.viśākhyau.chedayanti / śśs_17.1.16: paraḥ.puruṣe / śśs_17.1.17: vaṃśam.ca / śśs_17.1.18: yady.udumbaro.na.vidyeta.yo.anyo.vṛkṣaḥ.phala.grahiṣṇuḥ.kalyāṇa.abhivyāhāro.vā.syāt.tasya.etad.upakalpayet / śśs_17.2.1: atha.mauñjyau.rajjū.kārayanti / śśs_17.2.2: dṛḍhe / śśs_17.2.3: triguṇe / śśs_17.2.4: paro.dvi.vyāyāme / śśs_17.2.5: etāvadd.hotāram.abhitaḥ / śśs_17.2.6: audumbarīm.āsandīm.udgātre.saṃghnanti / śśs_17.2.7: tasyai.prādeśa.mātrāḥ.pādā.bhavanti / śśs_17.2.8: aratri.mātrāṇi.śīrṣaṇyāny.anūcyāni / śśs_17.2.9: tām.saṃhatya.mauñjībhiḥ.syāndyābhir.vivayanti.dvi.guṇābhiḥ.prasala.visṛṣṭābhiḥ / śśs_17.3.1: atha.etām.vīṇām.śata.tantrīm.upakalpayanti / śśs_17.3.2: tasyāḥ.pālāśī.sūnā.bhavati / śśs_17.3.3: audumbaro.daṇḍaḥ / śśs_17.3.4: api.vā.audumbarī.sūnā.pālāśo.daṇḍaḥ / śśs_17.3.5: tām.ānaḍuhena.sarva.rohitena.carmaṇā.bāhyato.lomnā.abhiṣīvyanti / śśs_17.3.6: tasyai.mūle.daṇḍam.daśadhā.atividhyanti / śśs_17.3.7: tad.daśa.daśa.rajjūḥ.pravayanti / śśs_17.3.8: tā.agre.nānā.badhnanti / śśs_17.3.9: daṇḍa.samāsā.vīṇā.śata.tantrī.bhavati / śśs_17.3.10: vetasa.śākhā.sapalāśā.vādiny.upaklṛptā.bhavati / śśs_17.3.11: svayam.natā.vā.śā.iṣīkā / śśs_17.3.12: ghāṭa.karkarīr.avaghaṭarikāḥ.kāṇḍavīṇāḥ.piccorā.iti.patnya.upakalpayanti / śśs_17.3.13: upamukhena.picchorām.vādayet / śśs_17.3.14: vādanena.kāṇḍavīṇāmṇ / śśs_17.3.15: tām.ghāṭarīr.ity.ācakṣate / śśs_17.3.16: yā.ghāṭarī.mṛdum.vādayet.sārātiḥ.syāt / śśs_17.3.17: dviṣantam.janayet / śśs_17.4.1: caturo.dundubhīn.adhvaryuḥ.sahananān.upakalpayati / śśs_17.4.2: pūrvasyai.dvāryā.abhito.dvāra.bāhū.bahiḥ.sadaḥ.saṃdhau.sahananāv.āsañjayati / śśs_17.4.3: aparasyai.dvāryā.abhito.dvāra.bāhū.antaḥ.sadaḥ.saṃdhau.sahananāv.āsañjayati / śśs_17.4.4: yadi.ṣaṭ.syur.dakṣiṇa.ardhe.sadasa.ekam.uttara.ardha.ekam / śśs_17.4.5: muñjānām.ca.kuśānām.ca.kūrcam.adhvaryave.saṃskurvanti / śśs_17.4.6: tasmiṃs.tiṣṭhan.pratyāgṛṇāti / śśs_17.4.7: atha.itare.dīkṣitāḥ.pratipuruṣam.bṛsīḥ.kurvate.yathā.prādeśa.mātreṇa.upari.bhūmeḥ.syuḥ / śśs_17.4.8: atha.yā.mārjālīyam.paryeṣyantyo.bhavanti.tābhyaḥ.pratyekam.navān.kalaśān.upakalpayanti / śśs_17.5.1: atha.etam.aśvaratham.upakalpayanti.vitata.varūtham / śśs_17.5.2: dhanuś.ca.trīṃś.ca.iṣūn / śśs_17.5.3: rājānam.vā.rāja.mātram.vājer.astāram / śśs_17.5.4: yadi.rājā.vā.rāja.mātro.vā.na.vidyeta.ya.etām.dhiyam.vidyāt.sa.etat.kuryāt / śśs_17.5.5: uttareṇa.āgnīdhram.prāñcyau.prahve.sthūṇe.viminvanty.ākhaṇāya / śśs_17.5.6: tad.iḷa.saṃvartam.vā.utkaram.vā.carmaṇā.abhivitanvanti / śśs_17.5.7: tan.na.sapatreṇa.atividhyet / śśs_17.5.8: jaghanena.āgnīdhram.bahir.vedya.vaṭam.khananti / śśs_17.5.9: tam.etasya.upālambhyasya.ṛṣabhasya.carmaṇā.prācīna.grīveṇa.udīcīna.grīveṇa.vā.uttarato.lomnā.abhiṣīvyanti / śśs_17.5.10: tam.tasya.eva.lāṅgūlena.kāle.bhūmi.dundubhim.āghnanti / śśs_17.6.1: atha.śūdra.āryau.strī.pumāṃsau.baṇḍa.khalatī.ity.upakalpayanti / śśs_17.6.2: tad.etat.purāṇam.utsannam.na.kāryam.etasmin.samupaklṛpte / śśs_17.6.3: saṃsthite.daśame.ahani.sado.havir.dhānāni.samūhanti / śśs_17.6.4: āgnīdhram.patnī.śālam.ca / śśs_17.6.5: atha.navaiḥ.kuśair.bahulam.upastṛṇanti / śśs_17.6.6: katipayān.kuśa.bhārān.nidadhati.prātar.bṛsībhyaḥ / śśs_17.7.1: atha.mahā.rātre.mahā.vratāya.prātar.anuvākam.upākurvanti / śśs_17.7.2: yathā.parisahasram.anubrūyāt / śśs_17.7.3: tasya.pañcaviṃśaḥ.stomaḥ / śśs_17.7.4: rājanam.pṛṣṭham / śśs_17.7.5: agniṣṭomo.yajñaḥ / śśs_17.7.6: atha.ete.pariṣṭavaṇīyā.bhavanti.tṛvṛt.pañcadaśaḥ.saptadaśa.ekaviṃśa.iti / śśs_17.7.7: aindrāgno.vā.aikādaśinānām.vā.ekaḥ.savanīyaḥ / śśs_17.7.8: aindraś.ca.ṛṣabhaḥ.prājāpatyaś.ca.aja.upālambhyau / śśs_17.7.9: nirukta.aindraḥ / śśs_17.7.10: upāṃśu.prājāpatyaḥ / śśs_17.7.11: te.yatra.vapāsu.hutāṣu.samprasarpanti.tad.etat.preṅkha.miśram.bahir.vedi.prakṣālya.antareṇa.cātvāla.utkarau.tīrtham.tena.prapadya.uttareṇa.āgnīdhrīyam.dhiṣṇyam.paryāhṛtya.pūrvayā.dvārā.sadaḥ.prahṛtya.agreṇa.uttareṇa.hotur.dhiṣṇyam.prān.upanidadhati / śśs_17.7.12: evam.eva.yasya.yasya.bahir.vedi.bhavati.yathā.saṃcaraḥ.samprasarpaṇe.bhavati.tathā.āhṛtya.uttarata.upanidadhati / śśs_17.7.13: tasya.traiṣṭubham.prātaḥ.savanam.syād.iti.paiṅgyam.śuṣka.bhṛṅgārīyam / śśs_17.8.1: viśo.viśo.vo.atithim.ity.ājyam / śśs_17.8.2: tasya.dvādaśa.ardharcaśaḥ.śastvā.agnim.naro.dīdhitibhir.araṇyor.ity.etat.pañcaviṃśaty.ṛcam.upasaṃśaṃsati / śśs_17.8.3: tad.diṣṭa.śastram / śśs_17.8.4: traiṣṭubhaḥ.praugaḥ / śśs_17.8.5: kuvid.aṅga.namasā.ye.vṛdhāsa.iti.vāyavyam.ca.aindravāyavam.ca / śśs_17.8.6: maitrāvaruṇam.ca.yathā.viṣuvati / śśs_17.8.7: ka.u.śravat.katamo.yajñiyānām.ity.āśvinam / śśs_17.8.8: kathā.mahām.avṛdhat.kasya.hotur.ity.aindram / śśs_17.8.10: uta.syā.naḥ.sarasvatī.juṣāṇa.iti.sārasvatam / śśs_17.8.11: sa.tṛca.klṛptaḥ / śśs_17.8.12: tasya.pacchaḥ.śastram / śśs_17.8.13: aikāhikam.vā.prātaḥ.savanam / śśs_17.8.14: klṛptam.prātaḥ.savanam / śśs_17.9.1: atha.ato.mādhyaṃdinam.savanam / śśs_17.9.2: ā.tvā.ratham.yathā.ūtaya.iti.marutvatīyasya.pratipat / śśs_17.9.3: idam.vaso.sutam.andha.ity.anucaraḥ / śśs_17.9.4: eṣa.eva.nitya.ekāha.ātānaḥ / śśs_17.9.5: asatsu.me.jaritaḥ.sābhivega.iti.vāsukram.pūrvam.śastvā.mahān.indro.nṛvadā.carṣaṇiprā.ity.etasmiṃs.traiṣṭubhe.nividam.dadhāti / śśs_17.9.6: ubhe.sūkte.paccaḥ.saṃśasyet / śśs_17.9.7: iti.nvā.u.marutvatīyam / śśs_17.10.1: atha.ato.niṣkevalyam / śśs_17.10.2: saṃsthite.prātaḥ.savane.preṅkhāvaṭau.khānayed.iti.sā.sthitiḥ / śśs_17.10.3: śaste.marutvatīya.iti.paiṅgyam / śśs_17.10.4: jaghanena.svam.dhiṣṇyam.padam.ca.catur.aṅgulam.ca.pramāya.tat.paścād.udīcīna.agram.phalakam.nidhāya.ubhayataś.catur.aṅgule.upadhāya.bahiś.catur.aṅgulābhyām.lekhe.lekhayitvā.preṅkhāvaṭau.khānayed.dakṣiṇam.pūrvam.atha.uttaram / śśs_17.10.5: prāñcau.vā.udañcau.vā.utkirā.utkiranti / śśs_17.10.6: tad.viśākhyāv.avadhāya.udīcīna.agram.vaṃśam.abhyādadhāti / śśs_17.10.7: śīrṣṇā.hotā.mimīte / śśs_17.10.8: yadi.hrasvaḥ.syād.ūrdhva.bāhur.mimīte / śśs_17.10.9: dṛḍha.paryuṣṭe.paryṛṣati.yathā.na.vyatheyātām / śśs_17.10.10: atha.etat.preṅkha.phalakam.rajjubhiś.caturdhā.anteṣu.parivyayati.yathā.na.sambhraśyeta / śśs_17.10.11: uttareṇa.dakṣiṇām.preṅkha.sthūṇām.dakṣiṇām.rajjum.badhnanti / śśs_17.10.12: dakṣiṇena.uttarām.preṅkha.sthūṇām.uttarām.rajjum.badhnanti / śśs_17.10.13: tat.sambādhya.prāsyati.yathā.prādeśa.mātreṇa.upari.bhūmeḥ.syāt / śśs_17.10.15: tad.abhi.nivīḷham.paryṛṣati.yathā.na.vyatheta / śśs_17.10.16: tat.sambādhya.uttarasyām.preṅkha.sthūṇāyām.apāśrayati / śśs_17.10.17: tat.śaste.marutvatīye.yathā.sthānam.sthāpayet / śśs_17.11.1: atha.adhvaryur.māhendram.graham.gṛhītvā.iti / śśs_17.11.2: agreṇa.hotur.dhiṣṇyam.prān.upaviśati / śśs_17.11.3: tam.hotā.āha.adhvarya.upa.nu.rama.iti / śśs_17.11.4: sa.uttareṇa.uttarām.preṅkha.sthūṇām.uttareṇa.adhvaryum.prana.upaniṣkramya.pūrvayā.dvārā.āgnīdhram.prapadya.uttareṇa.āgnīdhrīyam.dhiṣṇyam.paryetya.paścāt.prān.upaviśya.dakṣiṇam.jānv.ācya.sruveṇa.ājya.sthālyā.upahatya.juhoti / śśs_17.12.1: āyuṣmad.gāyatram.viśvāyū.rathantaram.sarva.āyur.bṛhat.sāma.āyur.vāmadevyam.atyāyur.yajñāyajñīyam.teṣām.aham.āyuṣā.ayuṣmān.bhūyāsam.asyai.prāṇaḥ.saṃcarati.prajāyai.hṛdayāya.kam.sarvā.vinuḍya.saṃtṛḍyo.mayy.astu.śaradaḥ.śatam.svāhā.iti.prathamām / śśs_17.12.1: dive.svāhā.antarikṣāya.svāhā.pṛthivyai.svāhā.iti.tisraḥ / śśs_17.12.3: gave.svāhā.vāce.svāhā.vācaspataye.svāhā.ity.aparās.tisraḥ / śśs_17.12.4a: yad.idam.iti.haitiham.daivyam.saha.uccaret.|.tad.vayam.yajāmahe.yad.asmabhyam.iti.dravat / śśs_17.12.4: vāco.rājan.yajāmahe.vācaspate.sahasva.me.|.yo.asmān.abhidāsati.|.svāhā.ity.aṣṭamīm.hutvā.yathā.āyatanam.sruvam.nidhāya.yathā.prapannam.upaniṣkramya.agreṇa.sada.uttareṇa.srutim.prān.tiṣṭhan.parimādān.japān.japati / śśs_17.12.5: vāg.āyur.viśva.āyur.viśvam.āyur.ehy.evā.hi.indra.upehi.viśvatha.vidā.maghavan.vidā.iti / śśs_17.12.6: atha.atra.eva.tiṣṭhann.agnim.yathā.aṅgam.upatiṣṭhate / śśs_17.13.1: namas.te.gāyatrāya.yat.te.śiro.yat.te.pura.iti.pūrva.ardham / śśs_17.13.2: namas.te.rathantarāya.yas.te.dakṣiṇo.bāhur.yas.te.dakṣiṇaḥ.pakṣa.iti.dakṣiṇam.pakṣam / śśs_17.13.3: namas.te.bṛhate.yas.ta.uttaro.bāhur.yas.ta.uttaraḥ.pakṣa.ity.uttaram.pakṣam / śśs_17.13.4: namas.te.vāmadevyāya.yat.te.madhyam.yas.ta.ātmā.iti.madhyam / śśs_17.13.5: namas.te.yajñāyajñīyāya.yat.te.puccham.yā.pratiṣṭhā.iti.puccham / śśs_17.13.6: samiddhasya.eva.etān.bhāgān.upatiṣṭheta.yady.uttara.vedau.bhavati / śśs_17.13.7: atha.atra.eva.tiṣṭhann.ādityam.upatiṣṭhate / śśs_17.13.8: ākāśam.śālāyai.kuryur.iti.ha.eka.āhuḥ / śśs_17.13.9: deśena.tv.eva.upātiṣṭhate / śśs_17.13.10: subhūr.nāmā.asi.śreṣṭho.rāśmir.devānām.saṃsadyayā.tanvā.brahma.jinvasi.tayā.mā.jinva.tayā.mā.janaya.tayā.mā.pāhi.brahma.varcasam.anna.adyam.mayi.tviṣim.dhā.namas.te.astu.mā.mā.hiṃsīr.iti / śśs_17.13.11: atha.dakṣiṇa.āvṛt.praviśati / śśs_17.13.12: paścāt.preṅkham.prān.upaviśya.tad.anvārabhyān.anusṛjan.vāg.yata.āsta.ādhisarpaṇāt / śśs_17.14.1: sa.purastād.eva.chandogebhyaḥ.śīrṣaṇyāṃs.tṛcān.nigādayeta / śśs_17.14.2: sa.purastād.eva.adhvaryuṇā.saṃvādayeta / śśs_17.14.3: dvādaśa.kṛtvas.tūṣṇīm.śaṃse.pratyāgṛṇītād.vihṛtam.ātmānam.ca.pada.anuṣaṅgāṃś.ca.saṃśiṣya.abhyavahṛtam.tvam.pratyāgṛṇītād.iti / śśs_17.14.4: atha.prastotāram.āha.saptasu.stotriyāsu.pariśiṣṭāsu.naḥ.prabrūtāt.tāvadd.hi.idam.japyam.iti / śśs_17.14.5: atha.adhvaryuḥ.stotram.upākaroti / śśs_17.14.6: yatra.eva.udgātā.āsandīm.adihrohaty.atha.prastotā.pratihartārau.bṛsyāv.adhisarpataḥ / śśs_17.14.7: upagātāraś.ca / śśs_17.14.8: udgātā.eva.prathamo.vīṇām.pravādayati / śśs_17.14.9: tam.patnyo.anu.pravādayanti / śśs_17.14.10: āghnanti.dundubhīn / śśs_17.14.11: āhanti.bhūmi.dundubhim / śśs_17.14.12: kurvanti.ghoṣam.ghoṣa.kṛtaḥ / śśs_17.14.13: atha.pūrṇa.kumbhā.apo.bibhratyo.mārjālīyam.pariyanti / śśs_17.14.14: hai.mahā3.idam.madhv.idam.madhv.ity.etām.vācam.vadanti / śśs_17.14.15: apradakṣiṇam.triḥ / śśs_17.14.16: prasalavi.tūṣṇīm.tata.ūrdhvam / śśs_17.15.1: atha.etam.aśva.ratham.yuñjanti / śśs_17.15.2: agreṇa.dakṣiṇam.vedyaṃsam / śśs_17.15.3: tam.samnaddha.ātiṣṭhati.rājā.vā.rāja.mātro.vā.dhanuś.ca.trīṃś.ca.iṣūn.ādāya / śśs_17.15.4: so.abhito.vedim.triḥ.prasalavi.parivartamāna.etam.ākhaṇam.vidhyati / śśs_17.15.5: tam.na.sapatreṇa.atividhyet / śśs_17.15.6: evam.dvitīyam.evam.tṛtīyam / śśs_17.15.7: tam.prāñcam.udañcam.śrathnanti / śśs_17.15.8: tam.tatra.eva.vimuñcanti / śśs_17.15.9: atha.prastotā.saptasu.stotriyāsu.pariśiṣṭā.svāhā.velā.iti / śśs_17.15.10: atha.hotā.dakṣiṇena.prādeśena.preṅkha.phalakam.ca.bhūmim.ca.samṛśan.japati.sam.mahān.mahatyā.dadhād.iti / śśs_17.15.11: atha.upari.preṅkha.phalake.prādeśam.nidhāya.japati.sam.devo.devyā.dadhād.iti / śśs_17.15.13: atha.upari.preṅkha.phalakāt.prādeśa.mātre.prādeśam.dhārayan.japati.sam.brahma.brāhmaṇyā.dadhād.iti / śśs_17.15.13: atha.upanidhāya.preṅkha.phalakam.trir.abhyanya.trir.abhyavān.iti / śśs_17.16.1: atha.enad.urasā.saṃspṛśya.dakṣiṇam.bhāgam.ātmano.atiharan.japaty.arko.asi.vasavas.tvā.gāyatreṇa.chandasā.ārohantu.tān.aham.anvārohāmi.rājyāya.iti / śśs_17.16.2: atha.uttaram.bhāgam.ātmano.atiharan.japati.rudrās.tvā.traiṣṭubhena.chandasā.ārohantu.tān.aham.anvārohāmi.svārājyāya.iti / śśs_17.16.3: atha.dakṣiṇam.bhāgam.ātmano.atiharan.japaty.ādityās.tvā.jāgatena.chandasā.ārohantu.tān.aham.anvārohāmi.sāṃrājyāya.iti / śśs_17.16.4: atha.uttaram.bhāgam.ātmano.atiharan.japati.viśve.tvā.devā.ānuṣṭubhena.chandasā.ārohantu.tān.aham.anvārohāmi.kāmaprāya.iti / śśs_17.16.5: atha.samadhiṛpya.prāñcau.pādā.upāvahṛtya.bhūmau.pratiṣṭhāpayati / śśs_17.16.6: atha.trir.abhyanya.trir.abhyavān.iti / śśs_17.16.7: atha.upari.preṅkha.phalake.dakṣiṇa.uttariṇam.upastham.kṛtvā.dakṣiṇena.prādeśena.paścāt.preṅkha.phalakam.upaspṛśati.prajāpatiṣ.ṭvā.ārohatu.vāyuḥ.preṅkhayatv.iti / śśs_17.16.8: atha.trir.abhyanya.trir.abhyavān.iti / śśs_17.16.9: atha.prāñco.pāṇī.parigṛhya.japati / śśs_17.17.1: sam.vāk.prāṇena.sam.aham.prāṇena.sam.cakṣur.manasā.sam.aham.manasā.sam.prajāpatiḥ.paśubhiḥ.sam.aham.paśubhiḥ.suparṣo.asi.garutmān.premām.vācam.vadiṣyāmi.bahu.kariṣyantīm.bahu.kariṣyan.bāhor.bhūyaḥ.svargam.iṣyantīm.svargam.iṣyann.iti / śśs_17.17.2: atha.trir.abhyanya.trir.abhyavān.iti / śśs_17.17.3: sa.visṛṣṭa.vān.matsaram.vininīṣamāṇa.āsta.ā.stotrasya.pravadanāt / śśs_17.17.4: yatra.eva.hotā.preṅkham.adhirohati.tat.sarve.sagṛha.patikā.bṛsīr.adhisarpanti / śśs_17.17.5: uttamāyām.stotriyāyām.pariśiṣṭāyām.avatṛṇatti.dundubhīn / śśs_17.17.6: avatṛṇatti.bhūmi.dundubhim / śśs_17.17.7: uparamanti.ghoṣam.ghoṣa.kṛtaḥ / śśs_17.17.8: atha.pūrṇa.kumbhā.apo.bibhratyo.mārjālīyam.pariyanti / śśs_17.17.9: mārjālīye.tāḥ.kalaśān.avaninīya.upanidhāya.yathā.etam.utsṛjyante / śśs_17.17.10: eṣā.iti.prāha / śśs_17.17.11: prokte.hotā.vācam.yacchaty.ā.anuvaṣaṭ.kārāt / śśs_17.17.12: upa.prathāram.āhāve.anuramati / śśs_17.17.13: pratihṛta.āhvayate / śśs_17.17.14: adhvaryo.śoṃsāvo3.ity.uccair.āhūya.yathā.asya.vāk.sarvā.anyā.vāco.ativadet / śśs_17.17.15: uccair.āhūya.trir.upāṃśu.him.kṛtya.upāṃśu.tūṣṇīm.śaṃsam.|.tasya.atas.tasya.ataḥ / śśs_18.1.1: uccair.āhūya.trir.upāṃśu.him.kṛtya / śśs_18.1.2: brahma.jajñānam.prathamam.purastād.iyam.pitre.rāṣṭryā.ity.agre.viśve.devā.mama.śṛṇvantu.yajñiyā.ity.etās.tisra.ṛcas.tūṣṇīm.śaṃsas.tā.upāṃśv.apraṇuvan.pacchaḥ / śśs_18.1.3: atha.ātmane.vācam.utsṛjati / śśs_18.1.4: tad.id.āsa.bhuvaneṣu.jyeṣṭham.iti.stotriyas.tṛcaḥ / śśs_18.1.5: tad.etan.navarcam / śśs_18.1.6: vane.na.vā.yo.nyadhāyi.ca.akann.ity.aṣṭau / śśs_18.1.7: śākmanā.śokā.aruṇaḥ.suparṇa.iti.tṛcam / śśs_18.1.8: yo.adadhāj.jyotiṣi.jyotir.antar.mahat.tan.nāma.guhyam.puruspṛg.idam.ta.ekam.para.ū.ta.ekam.iti.tisra.eka.pātinyaḥ / śśs_18.1.9: tās.trayo.viṃśatiḥ / śśs_18.1.10: triḥ.śastayā.prathamayā.saha.pañcaviṃśatiḥ / śśs_18.1.11: sa.eṣa.ātmā.pañca.viṃśaḥ / śśs_18.1.12: tam.nadena.upasṛṣṭam.śaṃsati / śśs_18.1.13: nadam.va.odatīnām.iti / śśs_18.1.14: traiṣṭubhāni.pūrvāṇi.padāni.nadasya.uttarāṇi / śśs_18.1.15: prathamena.traiṣṭubhena.padena.prathamam.nadasya.padam.upasaṃdhāya.avasyati / śśs_18.1.16: dvitīyena.traiṣṭubhena.dvitīyam.saṃdhāya.praṇauti / śśs_18.1.17: tṛtīyena.traiṣṭubhena.tṛtīyam.saṃdhāya.avasyati / śśs_18.1.18: caturthena.traiṣṭubhena.caturtham.saṃdhāya.praṇauti / śśs_18.1.19: evma.vihṛtām.prathamām.triḥ.śaṃsati / śśs_18.1.20: parācīr.uttarāḥ / śśs_18.1.21: evam.vihṛtā.eva.yā.tṛtīyā.sūktasya.tasyā.uttaram.ardharcam.utsṛjati.nadasya.ca.uttaram / śśs_18.1.22: tau.purastād.dvipadānām.śaṃsati / śśs_18.1.23: ātmānam.śastvā.atha.sūda.dohasam.śaṃsati.|.tā.asya.sūda.dohasa.iti.tām.ardharcaśaḥ / śśs_18.2.1: atha.etāni.śīrṣaṇyāni.tṛcāni.śaṃsati / śśs_18.2.2: indram.id.gāthina.indreṇa.sam.hi.indro.dadhīca.uttiṣṭhann.ojasā.saha.ud.ghed.abhi.śrutām.agham.ud.u.tyam.jāta.vedasam.ity.eteṣām.tṛcānām.yeṣu.sāmagāḥ.stuvīraṃs.tāni.śaṃset / śśs_18.2.3: ud.u.tyam.jāta.vedasam.ity.etasminn.u.ha.eke.navarce.stuvate / śśs_18.2.4: te.yadi.tathā.kuryur.etad.eva.śaṃset / śśs_18.2.5: ud.u.tyam.jāta.vedasam.ity.etasya.u.ha.eke.prathame.tṛce.stuvate / śśs_18.2.6: te.yadi.tathā.kuryur.itareṣām.ye.kāmayeta.te.upāharet / śśs_18.2.7: tāny.ardharcaśaḥ.śastvā.atha.sūda.dohasam / śśs_18.3.1: atha.etam.graivam.tṛcam.śaṃsati / śśs_18.3.2a: yasya.idam.oja.ārujas.tujo.yujo.balam.sahaḥ.|.indrasya.rantyam.bṛhat / śśs_18.3.2b: anādhṛṣṭam.vipanyayā.nādhṛṣa.ādadharṣayā.|.dhṛṣāṇam.dhṛṣitam.śavaḥ / śśs_18.3.2c: sa.no.dadātu.tam.rayim.puru.piśaṅga.saṃdṛśam.|.indraspati.stava.stomo.janeṣu.iti / śśs_18.3.3: tam.ardharcaśaḥ.śastvā.atha.sūda.dohasam / śśs_18.4.1: urum.no.lokam.anu.neṣi.vidvān.ity.akṣā / śśs_18.4.2: tām.pacchaḥ.śastvā.atha.sūda.dohasam / śśs_18.4.3: atha.rathantarasya.stotriyam.punar.ādāyam.kakup.kāram.atha.sūda.dohasam / śśs_18.4.4: atha.rathantarasya.anurūpam.punar.ādāyam.kakup.kāram.atha.sūda.dohasam / śśs_18.4.5: ataḥ.dhāyyām.pacchaḥ.śastvā.atha.sūda.dohasam / śśs_18.4.6: atha.rāthantaram.pragātham.ardharcaśaḥ.śastvā.atha.sūda.dohasam / śśs_18.4.7: ya.eka.idd.havyaś.carṣaṇīnām.iti.sūktam.tat.pacchas.tasya.dvitīyām.uddhṛtya.viśvo.hy.anyo.arir.ā.jagāma.iti.yā.etasya.dvitīyā.tām.iha.dvitīyām.karoti.sūktam.śastvā.atha.sūda.dohasam / śśs_18.4.8: tam.indram.johavīmi.maghavānam.ugram.iti.prahastakas.tṛcaḥ / śśs_18.4.9: tam.pacchaḥ.śastvā.atha.sūda.dohasam / śśs_18.5.1: sa.sūrye.janayan.jyotir.indro.ayā.dhiyā.taraṇir.aṅgirasvān.|.ṛtena.śuṣmī.havamāno.arkair.abhi.spṛdha.usro.vedim.tatarda.|.ity.akṣā / śśs_18.5.2: tām.pacchaḥ.śastvā.atha.sūda.dohasam / śśs_18.5.3: atha.bṛhataḥ.stotriyam.punar.ādāyam.kakup.kāram.atha.sūda.dohasam / śśs_18.5.4: atha.bṛhato.anurūpam.punar.ādāyam.kakup.kāram.atha.sūda.dohasam / śśs_18.5.5: na.atra.dhāyyā.bhavati / śśs_18.5.6: atha.bārhatam.pragātahm.ardharcaśaḥ.śastvā.atha.sūda.dohasam / śśs_18.5.7: viśvo.hy.anyo.arir.ā.jagāma.iti.sūktam.tat.pacchas.tasya.dvitīyām.uddhṛtya.ya.eka.idd.havyaś.carṣaṇīnām.iti.yā.etasya.dvitīyā.tām.iha.dvitīyām.karoti / śśs_18.5.8: sūktam.śastvā.atha.sūda.dohasam / śśs_18.5.9: viśvāḥ.pṛtanā.abhibhūtaram.naram.iti.prahastakas.tṛcaḥ / śśs_18.5.10: tasya.pacchaḥ.prathamām.śaṃsaty.ardharcaśa.uttare / śśs_18.5.11: prahastakam.śastvā.atha.sūda.dohasam / śśs_18.6.1: atha.etāni.catur.uttarāṇi.tṛcāni.śaṃsati / śśs_18.6.2: indrāya.madvane.sutam.indram.vṛtrāya.hantave.gāyanti.tvā.gāyatriṇo.na.tvā.bṛhanto.adraya.iti.catvāri.tṛcāni / śśs_18.6.3: tāny.ardharcaśaḥ / śśs_18.6.4: itthā.hi.soma.in.mada.iti.pāṅktam.tṛcam.tat.paṅkti.śaṃsam / śśs_18.6.5: sam.ca.tve.jagmur.gira.indra.pūrvīr.ād.aṅgirāḥ.prathamam.dadhire.vaya.iti.traiṣṭubha.jāgate.tṛce / śśs_18.6.6: te.pacchaḥ.śastvā.atha.sūda.dohasam / śśs_18.7.1: atha.etā.aśītīḥ.śaṃsati / śśs_18.7.2: mahān.indro.ya.ojasā.ity.etayā.gāyatrīm.aśītim.pratipadyate / śśs_18.7.3: tāni.pañcadaśa.tṛcāni / śśs_18.7.4: indra.it.somapā.eka.ity.aṣṭau / śśs_18.7.5: eva.id.eṣa.tuvi.kūrmir.iti.trīṇi / śśs_18.7.6: ā.ghā.ye.agnim.indhata.iti.caturdaśa / śśs_18.7.7: tāni.catvāriṃśat.tṛcāni / śśs_18.7.8: tat.pūrvam.kapalam / śśs_18.7.9: atha.uttaram / śśs_18.7.10: pra.kṛtāny.ṛjīṣiṇa.iti.daśa.tṛcāni / śśs_18.7.11: apād.u.śipry.andhasa.iti.pañca / śśs_18.7.12: ā.tvā.viśantv.indava.iti.catvāri / śśs_18.7.13: yad.adya.kac.ca.vtrahann.iti.pañca / śśs_18.7.14: patnīvantaḥ.sutā.ima.iti.catvāri / śśs_18.7.15: idam.hy.anv.ojasā.uttiṣṭhann.ojasā.saha.abhi.pra.gopatim.iti.trīṇi.tṛcāni / śśs_18.7.16: teṣām.yat.purastāt.kṛtam.syāt.tad.uddharet / śśs_18.7.17: yady.u.vai.na.kuryur.ud.eva.haret / śśs_18.7.18: ya.ānayat.parāvata.iti.daśa.tṛcāni / śśs_18.7.19: tāni.catvāriṃśat.tṛcāni / śśs_18.7.20: tad.uttaram.kapalam / śśs_18.7.21: atha.sūda.dohāḥ / śśs_18.8.1: yā.indra.bhuja.ābhara.ity.etayā.bārhatīm.aśītim.pratipadyate / śśs_18.8.2: tā.nava.pratyakṣa.bṛhatyaḥ / śśs_18.8.3: viśve.ta.indra.vīryam.iti.tisraḥ / śśs_18.8.4: tam.ghem.itthā.namasvina.iti.dve / śśs_18.8.5: na.sīma.deva.āpad.iti.ṣaṭ / śśs_18.8.6: tā.viṃśatiḥ.pratyakṣa.bṛhatyaḥ / śśs_18.8.7: atha.pragāthāḥ / śśs_18.8.8: yaḥ.satrāhā.vicarṣaṇir.iti.catvāraḥ / śśs_18.8.9: mo.ṣu.tvā.vāghataś.cana.iti.catvāra.uddhṛtya.dvipadām / śśs_18.8.10: ud.in.v.asya.ricyata.iti.pañca / śśs_18.8.11: tat.tvā.yāmi.suvīryam.yukṣvā.hi.vṛtrahantama.iti.dvau.dvau / śśs_18.8.12: yad.indra.prāg.apāg.udag.iti.sapta / śśs_18.8.13: ā.vṛṣasva.purūvaso.iti.dvau / śśs_18.8.14: avipro.vā.yad.avidhad.iti.pañca / śśs_18.8.15: yaḥ.śakro.mṛkṣo.aśvya.iti.ṣaṭ / śśs_18.8.16: teṣām.trīn.ādatte / śśs_18.8.17: te.catvāriṃśat.pragāthāḥ / śśs_18.9.1: atha.pratyakṣa.bṛhatīḥ.śaṃsati / śśs_18.9.2: mahe.cana.tvām.adriva.iti.pañcaviṃśatiḥ / śśs_18.9.3: tāsām.viṃśatim.śastvā.atha.sūda.dohasam / śśs_18.9.4: ni.gavyata.iti.nividdhānīyā / śśs_18.9.5: tām.pacchaḥ.śastvā.āhūya.nividam.dadhāti / śśs_18.9.6: tām.paccho.vyavagrāham.śastvā.sama.sūktām / śśs_18.9.7: uttamena.padena.praṇutya.sa.jātebhir.iti.nividā.śaṃsati / śśs_18.9.8: tām.pacchaḥ.śastvāa.tha.sūda.dohasam / śśs_18.10.1: atha.pratyakṣa.bṛhatīḥ.śaṃsati / śśs_18.10.2: yāḥ.pañcaviṃśateḥ.pariśiṣṭās.tābhiḥ.pratipadyate / śśs_18.10.3: vayam.gha.tvā.sutāvanta.iti.pañcadaśa / śśs_18.10.4: tā.viṃśatiḥ.pratyakṣa.bṛhatyaḥ / śśs_18.10.5: atha.pragāthāḥ / śśs_18.10.6: ye.ṣaṇṇām.trayaḥ.pariśiṣṭās.taiḥ.pratipadyate / śśs_18.10.7: yo.rājā.carṣaṇīnām.iti.trayaḥ / śśs_18.10.8: tam.vo.dasmam.ṛtīṣaham.ity.ekaḥ / śśs_18.10.9: ā.no.viśvāsu.havya.iti.trayaḥ / śśs_18.10.10: tvām.id.ā.hyo.nara.iti.catvāraḥ / śśs_18.10.11: atha.vālakhilyānām.sūktāni.ṣaṭ / śśs_18.10.12: teṣām.dvau.pragāthā.utsṛjati.indra.nihavam.ca.vaiśvadevam.ca.ā.no.viśve.sajoṣasa.iti / śśs_18.10.13: te.catvāriṃśat.pragāthāḥ / śśs_18.11.1: atha.pratyakṣa.bṛhatīḥ.śaṃsati / śśs_18.11.2: matsy.apāyi.te.maho.asmā.asmā.id.andhaso.balam.dhehi.tanūṣu.no.yujāno.haritā.rathe.tava.id.indra.aham.āśasā.amāsu.pakvam.airaya.iyam.yā.nīcy.arkiṇī.pra.te.ratham.mithū.kṛtam.antar.yaccha.jighāṃsatas.tvam.viśvasya.jagata.iti.daśa.eka.pātinyaḥ / śśs_18.11.3: ayam.te.astu.haryata.ā.mandrair.indra.haribhir.iti.sūkte / śśs_18.11.4: te.ardharcaśaḥ.śastvā.atha.sūda.dohasam / śśs_18.12.1: indraḥ.suteṣu.someṣv.ity.etayā.auṣṇihīm.aśītim.pratipadyate / śśs_18.12.2: tāny.ekādaśa.tṛcāni / śśs_18.12.3: ya.indra.somapātama.ity.ekādaśa.teṣām.ekam.utsṛjati.indram.vṛtrāya.hantava.iti / śśs_18.12.4: tam.v.abhi.pra.gāyata.iti.catvāri / śśs_18.12.5: sakhāya.ā.śiṣāmahi.iti.nava / śśs_18.12.6: ya.eka.id.vidayata.ā.yāhy.adribhiḥ.sutam.iti.dve.tṛce / śśs_18.12.7: tāni.ṣaṭ.triṃśat.tṛcāni / śśs_18.13.1: atha.catuḥ.śatam.gāyatrīḥ.śaṃsati / śśs_18.13.2: nakir.indra.tvad.uttara.iti.ṣaṭ / śśs_18.13.3: divaś.cid.ghā.duhitaram.iti.caturdaśa / śśs_18.13.4: ā.tū.na.indra.vṛtrahann.ity.eka.viṃśatiḥ / śśs_18.13.5: ā.va.indram.krivim.yathā.yad.indra.aham.yathā.tvam.iti.pañcadaśarce / śśs_18.13.6: pra.saṃrājam.carṣaṇīnām.uttvā.mandantu.stomā.iti.dvādaśarce / śśs_18.13.7: ā.pra.drava.parāvata.iti.nava / śśs_18.13.8: iti.catuḥ.śatam.gāyatrīḥ / śśs_18.13.9: vayam.u.tvām.apūrvyā.ity.aṣṭau.kākubhāḥ.pragāthāḥ / śśs_18.13.10: indrāya.sāma.gāyata.iti.sarvam / śśs_18.13.11: tad.ardharcaśaḥ.śastvā.ataḥ.sūda.dohasam / śśs_18.14.1: atha.etam.vaśam.ardharcaśaḥ.śaṃsati / śśs_18.14.2: tvāvataḥ.purūvaso.iti / śśs_18.14.3: tasya.saptadaśī.jagatī.tām.pacchaḥ / śśs_18.14.4: atha.ekaviṃśī.dvāviṃśī.caturviṃśī.ca.paṅktayas.tāḥ.paṅkti.śaṃsam / śśs_18.14.5: śatam.dāse.balbūtha.iti.pañca.padā.tasyai.trīṇi.padāni.samasya.avasyed.dvābhyām.praṇuyāt / śśs_18.14.6: trayodaśī.ca.triṃśattamī.ca.dvipade.te.pacchaḥ.śastvā.atha.sūda.dohasam / śśs_18.14.7: atha.etau.vihṛtāv.ardharcāv.atha.sūda.dohasam / śśs_18.14.8: sā.tata.eva.utsṛjyate / śśs_18.14.9: atra.catur.viṃśati.kṛtvaḥ.śastā.bhavati / śśs_18.15.1: atha.etā.dvipadāḥ.śaṃsati / śśs_18.15.2: imā.nu.kam.bhuvanā.sīṣadhāma.iti.pañca / śśs_18.15.3: ā.yāhi.vanasā.saha.iti.catasraḥ / śśs_18.15.4: eṣa.brahmā.ya.ṛtviya.iti.tisraḥ / śśs_18.15.5a: pra.va.indrāya.vṛtrahantamāya.viprā.gātham.gāyata.yaj.jujoṣati.|.arcanty.arkam.marutaḥ.svarkā.ā.stobhati.śruto.yuvā.sa.indraḥ / śśs_18.15.5b: upaprakṣe.madhumati.kṣiyantaḥ.puṣyema.rayim.dhīmahe.ta.indra.|.viśvato.dāvan.viśvato.na.ā.bhara.yam.tvā.śaviṣṭham.īmahe.|.sa.supraṇītī.nṛtamaḥ.svarāḷ.asi.maṃhiṣṭho.vāja.sātaye.|.tvam.hi.rādhasyata.eka.īśiṣe.sanād.amṛkta.ojasā.|.iti.ṣaṭ / śśs_18.15.6: ā.dhūrṣv.asmai.vajram.eko.ayā.vājam.deva.hitam.sanema.iti / śśs_18.15.7: tā.ekaviṃśatir.dvipadās.tāḥ.pacchaḥ / śśs_18.16.1: atha.etad.aindrāgnam.sūktam.gāyatrī.śaṃsam.śaṃsati.indra.agnī.yuvam.su.na.iti / śśs_18.16.2: tasya.dvitīyā.sapta.padā.tasyā.anuṣṭubham.pūrvām.karoti.śaṃsam.gāyatrīm.uttarām / śśs_18.16.3: triṣṭub.uttamā.tām.pacchaḥ / śśs_18.17.1: atha.etad.āvapanam.śaṃsati / śśs_18.17.2: tubhya.idam.indra.pari.ṣicyate.madhv.ity.ekā / śśs_18.17.3: viśvajite.dhana.jite.svar.jita.iti.ṣaṭ / śśs_18.17.4: tāḥ.pacchaḥ / śśs_18.17.5: svādor.itthā.viṣūvata.iti.pāṅktam.tṛcam.tat.paṅkti.śaṃsam / śśs_18.17.6: pra.vo.mahe.mahivṛdhe.bharadhvam.iti.vairājam.tṛcam.tad.ardharcaśaḥ / śśs_18.17.7: praty.asmai.pipīṣata.ity.ānuṣṭubham.tṛcam.tad.ardharcaśaḥ / śśs_18.18.1: atha.etam.ānuṣṭubham.samāmnāyam.śaṃsati / śśs_18.18.2: ehi.stomān.abhi.svara.iti.nava / śśs_18.18.3: indram.viśvā.avīvṛdhann.ity.aṣṭau / śśs_18.18.4: asāvi.soma.indra.ta.iti.ṣaṭ.|.ā.nas.te.gantu.matsara.iti.catasraḥ / śśs_18.18.5: matsi.no.vasya.iṣṭaya.iti.pañca / śśs_18.18.6: yas.te.sādhiṣṭho.avasa.iti.sapta / śśs_18.18.7: uroṣ.ṭa.indra.rādhasa.iti.dve / śśs_18.18.8: yad.indra.citra.mehana.iti.cataraḥ / śśs_18.18.9: yo.rayivo.rayiṃtama.iti.ṣaṭ / śśs_18.18.10: ā.indra.yāhi.haribhir.iti.pañcadaśa / śśs_18.18.11: sa.pratnathā.kavivṛdha.iti.tṛcam / śśs_18.18.12: yaj.jāyathā.apūrvyā.iti.dve / śśs_18.18.13: ā.tvā.giro.rathīr.iva.iti.sarvam / śśs_18.18.14: śāsa.itthā.mahān.asi.iti.sarvam / śśs_18.18.15: tad.ardharcaśaḥ / śśs_18.19.1: atha.etam.triṣṭup.śatam.śaṃsati / śśs_18.19.2: hairaṇya.stūpīyam.ca / śśs_18.19.3: yāta.ūtīyam.ca / śśs_18.19.4: sajanīyam.ca / śśs_18.19.5: adhvaryavo.bharata.indrāya.somam.iti.ca / śśs_18.19.6: ā.yāhy.arvān.upa.vandhureṣṭhā.yudhmasya.te.vṛṣabhasya.svarāja.iti.sūkte / śśs_18.19.7: nṛṇām.u.tvā.nṛtamam.gīrbhir.ukthair.iti.tṛcam / śśs_18.19.8: ā.satyo.yātu.maghavān.ṛjīṣī.iti.sarvam / śśs_18.19.9: yoniṣ.ṭa.indra.sadane.akāry.ud.u.brahmāṇi.iti.sūkte / śśs_18.19.10: tatra.purastād.ud.brahmīyasya.pada.anuṣaṅgān.śaṃsati.yo.vyatīṃr.aphāṇayad.ity.etasmiṃs.tṛce.prathamāyā.ardharcam.uktvā.uparamati / śśs_18.20.1: atha.prathamāyai.tṛtīyena.padena.dvitīyāyai.prathamam.padam.upasaṃdhāya.praṇauti / śśs_18.20.2: atha.prathamāyā.uttamena.padena.dvitīyāyai.dvitīyam.padam.upasaṃdhāya.avasyati / śśs_18.20.3: atha.dvitīyāyai.tṛtīyena.padena.uttamāyai.pathamam.padam.upasaṃdhāya.praṇauti / śśs_18.20.4: atha.dvitīyāyā.uttamena.padena.uttamāyai.dvitīyam.padam.upasaṃdhāya.avasyati / śśs_18.20.5: atha.ardharcaśaḥ.pariśiṣṭas.tena.praṇauti / śśs_18.20.6: atho.ud.brahmīyasya.uttamām.pariśiṣya.āhvayate / śśs_18.20.7: triḥ.śastayā.paridadhāti / śśs_18.20.8: paridhāya.uktha.vīryam.japaty.aikāhikam.pūrvam.māhāvratikam.uttaram.mahad.asi.yaśo.asi.bhargo.asi.bhogo.asi.bhuñjad.asi.mama.bhogāya.bhava.iti / śśs_18.21.1: tad.etat.sakṛt.śastāyām.sūda.dohasi.yāvat.śastram.upasarjanyām.saṃkhyāyamānāyām.ṛte.tūṣṇīm.śaṃsam.bṛhatī.sahasram.sampadyate / śśs_18.21.2: trir.eva.āhvayate / śśs_18.21.3: stotriye.nividi.paridhānīyāyai / śśs_18.21.4: samānau.yājyā / śśs_18.21.5: ananuvaṣaṭ.kṛta.eva.preṅkham.śrathnanti / śśs_18.21.6: sagraham.eva.āyantam.prān.upāvarohati / śśs_18.21.7: pratyak.preṅkha.phalakam.apohati / śśs_18.21.8: parāmṛśan.graham.japati.yad.imam.prajayam.prājaiṣam.tam.anvasāni.iti / śśs_18.21.9: adhvarya.upahavam.iṣṭvā.bhakṣayaty.ojase.tvā.iti / śśs_18.21.10: vaiśvakarmaṇo.atigrāhyaḥ / śśs_18.21.11: tasya.bhakṣa.upa.mā.yantu.majjayaḥ.sanīlā.upa.mā.jakṣur.upa.mā.manīṣā.priyām.aham.tanvam.paśyamāno.mayi.ramo.devānām.ojase.tvā.iti / śśs_18.21.12: atha.camasān.bhakṣayanti.devo.asi.narā.śaṃsa.iti / śśs_18.21.13: klṛptam.mādhyaṃdinam.savanam / śśs_18.22.1: atha.ata.tṛtīya.savanam / śśs_18.22.2: tat.savitur.vṛṇīmahe.adyā.no.deva.savitar.iti.tṛcau.pratipad.anucarau.vaiśvadevasya / śśs_18.22.3: eṣa.eva.nitya.ekāha.ātānaḥ / śśs_18.22.4: tad.devasya.savitur.vāryam.mahad.iti.sāvitram / śśs_18.22.5: te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam / śśs_18.22.6: kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam / śśs_18.22.7: asya.vāmasya.palitasya.hotur.iti.salilam.vaiśvadevam.tasyāḥ.samudrā.adhi.vi.kṣaranti.samānam.etad.udakam.ity.ete.ardharcaśaḥ.aṃsati.paccha.itarāḥ / śśs_18.22.8: tat.śastvā.ā.no.bhadrīye.nividam.dadhāti / śśs_18.22.9: pañca.janīyā.paridhānīyā / śśs_18.22.10: iti.nvā.u.vaiśvadevam / śśs_18.23.1: atha.ata.āgni.mārutam / śśs_18.23.2: vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam / śśs_18.23.3: prayajyavo.maruto.bhrāja.dṛṣṭaya.iti.mārutam / śśs_18.23.4: te.yadi.yajñāyajñīyam.agniṣṭoma.sāma.kuryus.tasya.uktau.stotriya.anurūpau / śśs_18.23.5: tayor.diṣṭam.śastram / śśs_18.23.6: yady.u.vā.iḷāṃdam.(?).agne.tava.śravo.vaya.iti.stotriyas.tṛco.ata.eva.uttaraḥ.sūkta.anurūpaḥ / śśs_18.23.7: yady.u.sarvasmin.ṣaḷarce.stuvīran.na.agnim.na.svavṛktibhir.ity.etasya.ṣaḷ.anurūpam.kurvīta / śśs_18.23.8: ardharcaśaḥ.śastram / śśs_18.23.9: yady.u.vā.aticchandahsu.kuryur.agnim.hotāram.manye.dāsvantam.iti.stotriyas.tṛco.ata.eva.uttaraḥ.sūkta.anurūpaḥ / śśs_18.23.10: yā.saptamī.sūktasya.tām.tṛtīyām.karoti.so.anurūpaḥ / śśs_18.23.11: ayam.jāyata.manuṣo.dharīmaṇi.iti.vā.stotriyas.tṛco.ata.eva.uttaraḥ.sūkta.anurūpaḥ / śśs_18.23.12: vicaturam.śastram / śśs_18.23.13: na.atra.yajñāyajñīyasya.yonim.anuśaṃset / śśs_18.23.14: baḷ.itthā.tad.vapuṣe.dhāyi.darśatam.iti.jāta.vedasīyam / śśs_18.23.15: ity.āgni.māruta.sūktāni / śśs_18.23.16: ity.etasya.ahnaḥ.sūktāni / śśs_18.23.17: tad.agniṣṭomaḥ.saṃtiṣṭhate / śśs_18.23.18: vasanty.etām.rātrīm / śśs_18.24.1: atha.prātar.udayanīyam.atirātram.upayanti / śśs_18.24.2: ya.eva.asau.prāyaṇīyaḥ.sa.udayanīyaḥ / śśs_18.24.3: tatra.sarvān.karasnān.sambādhya.preṣyati.maitrāvaruṇaḥ / śśs_18.24.4: te.prathama.māsam.dīkṣita.vasanāni.vā.vasate / śśs_18.24.5: tāni.nava.rātrāya.nidadhati / śśs_18.24.6: uttamāya.ca.māsāya / śśs_18.24.7: atha.itarān.māsān.ajināni.vā.ārdra.vasanāni.vā.vasate / śśs_18.24.8: tasmin.hi.saṃsthita.karmāṇi.kriyante / śśs_18.24.9: na.parasmā.ahno.vasatīvarīr.gṛhṇanti / śśs_18.24.10: na.atipraiṣam.āha / śśs_18.24.11: juhvati.samiṣṭa.yajūṃṣi / śśs_18.24.12: yanty.avabhṛtham / śśs_18.24.13: kriyate.avabhṛtha.karma / śśs_18.24.14: te.yadi.yajña.agārair.bhokṣyamāṇā.bhavanty.ādadhata.eva.preṅkha.miśram / śśs_18.24.15: yady.u.dhakṣyanto.atra.eva.syāt / śśs_18.24.16: prajñāto.avabhṛtaḥ / śśs_18.24.17: prajñātā.udayanīyā / śśs_18.24.18: prajñātā.anūbandhyā / śśs_18.24.19: tasyai.vapāyām.saṃsthitāyām.dakṣiṇa.ardha.apara.ardhād.vedeḥ.kiṃcit.pariśritya.tasminn.upaviśya.keśa.śmaśrūṇi.vāpayanti / śśs_18.24.20: sarvāṇi.ca.romāṇi.nakhāni.nikṛntayante / śśs_18.24.21: snānti / śśs_18.24.22: alam.kurvanti / śśs_18.24.23: uṣṇīṣān.paryasyantyā.keśānām.saṃjananāt / śśs_18.24.24: pariśeṣam.anūbandhyāyai.saṃsthāpayanti / śśs_18.24.25: hṛdaya.śūla.antā.saṃtiṣṭhate / śśs_18.24.26: tasyām.saṃsthitāyām.yathā.samprakīrṇam.agnīn.samāropya.antareṇa.cātvālautkarā.upaniṣkrāmanti / śśs_18.24.27: uttarata.udghāta.avokṣite.agny.āyatanāni.kṛtvā.gomayena.upalipya.mathitvā.agnīn.vihṛtya.praṇītāḥ.praṇīya.pūrṇa.āhutīr.hutvā.pṛthag.udavasānīyābhir.yajante.ya.āhita.agnayo.bhavanti / śśs_18.24.28: atha.ye.anāhita.agnayo.gṛhapatim.eva.ta.upāsate / śśs_18.24.29: sa.kāmam.eva.pṛṣṭha.śamanīyena.yajeta / śśs_18.24.30: kāmam.na.yajeta / śśs_18.24.31: yadi.tu.yajeta.eta.eva.asya.satriṇa.ṛtvijaḥ.syuḥ / śśs_18.24.32: tebhyas.tad.dadyād.yad.deyam.syāt / śśs_18.24.33: atra.saṃvatsaraḥ.saṃtiṣṭhate / śśs_18.24.34: atha.ato.hotrāṇām.eva.mīmāṃsā.|.tasya.atas.tasya.ataḥ /