Laghuyamasmṛti (Yamasmṛti, 99-verse version) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yamasmRti-99v.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jürgen Neuß ## Contribution: Jürgen Neuß ## Date of this version: 2020-01-21 ## Source: - Vinayaka Ganesa Apte (ed.): Smṛtīnāṃ Samuccayaḥ. Pune 1929 (Ānandāśramasaṃskṛtagranthāvaliḥ 48). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Laghuyamasmṛti (Yamasmṛti, 99-verse version) = YamS-99v, - the number of the verse in arabic numerals. ## Notes: This is another version of the Yamasmṛti, termed Laghuyamasmṛti in the editions (but not in mss.), containing 99 verses. Based on Smṛtīnāṃ Samuccayaḥ, pp. 112-116. # Text oṃ tatsadbrahmaṇe namaḥ | yamasmṛtiḥ | śrutismṛtyuditaṃ dharmaṃ varṇānām anupūrvaśaḥ / prābravīd ṛṣibhiḥ pṛṣṭo munīnām agraṇīr yamaḥ // YamS-99v_1 yo bhuñjāno 'śucir vāpi caṇḍālaṃ patitaṃ spṛśet / krodhād ajñānato vāpi tasya vakṣyāmi niṣkṛtim // YamS-99v_2 ṣaḍrātraṃ vā trirātraṃ vā yathāsaṃkhyaṃ samācaret / snātvā triṣavaṇaṃ vipraḥ pañcagavyena śudhyati // YamS-99v_3 bhuñjānasya tu viprasya kadācit sravate gudam / ucchiṣṭatve 'śucitve ca tasya śaucaṃ vinirdiśet // YamS-99v_4 pūrvaṃ kṛtvā dvijaḥ śaucaṃ paścād apa upaspṛśet / ahorātroṣito bhūtvā pañcagavyena śudhyati // YamS-99v_5 nigiranyadi meheta bhuktvā vā mehane kṛte / ahorātroṣito bhūtvā juhuyāt sarpiṣāhutīḥ // YamS-99v_6 yadā bhojanakāle syād aśucir brāhmaṇaḥ kvacit / bhūmau nidhāya tad grāsaṃ snātvā śuddhim avāpnuyāt // YamS-99v_7 bhakṣayitvā tu tad grāsam upavāsena śudhyati / aśitvā caiva tat sarvaṃ trirātreṇaiva śudhyati // YamS-99v_8 aśnataś ced virekaḥ syād asvasthas triśataṃ japet / svasthas trīṇi sahasrāṇi gāyatryāḥ śodhanaṃ param // YamS-99v_9 caṇḍālaiḥ śvapacaiḥ spṛṣṭo viṇmūtre tu kṛte dvijaḥ / trirātraṃ tu prakurvīta bhuktvocchiṣṭaḥ ṣaḍ ācaret // YamS-99v_10 udakyāṃ sūtikāṃ vāpi saṃspṛśed antyajo yadi / trirātreṇa viśuddhiḥ syād iti śātātapo 'bravīt // YamS-99v_11 rajasvalā tu saṃspṛṣṭā śvamātaṅgādivāyasaiḥ / nirāhārā śucis tiṣṭhet kālasnānena śudhyati // YamS-99v_12 rajasvale yadā nāryāv anyonyaṃ spṛśate(taḥ) kvacit / śudhyataḥ pañcagavyena brahmakūrcena copari // YamS-99v_13 ucchiṣṭena ca saṃspṛṣṭā kadācit strī rajasvalā / kṛcchreṇa śuddhim āpnoti śūdrā dānopavāsataḥ // YamS-99v_14 anucchiṣṭena saṃspṛṣṭe snānaṃ yena vidhīyate / tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret // YamS-99v_15 ṛtau tu garbhaśaṅkitvāt snānaṃ maithuninaḥ smṛtam / anṛtau tu striyaṃ gatvā śaucaṃ mūtrapurīṣavat // YamS-99v_16 ubhāv apy aśucī syātāṃ daṃpatī śayanaṃ gatau / śayanād utthitā nārī śuciḥ syād aśuciḥ pumān // YamS-99v_17 bhartuḥ śarīraṃ śuśrūṣāṃ daurātmyād aprakurvatī / daṇḍyā dvādaśakaṃ nārī varṣaṃ tyājyā dhanaṃ vinā // YamS-99v_18 tyajanto 'patitān bandhūn daṇḍyā uttamasāhasam / pitā hi patitaḥ kāmaṃ na tu mātā kadācana // YamS-99v_19 ātmānaṃ ghātayed yas tu rajjvādibhir upakramaiḥ / mṛto 'medhyena leptavyo jīvato dviśataṃ damaḥ // YamS-99v_20 daṇḍyās tat putramitrāṇi pratyekaṃ paṇikaṃ damam / prāyaścittaṃ tataḥ kuryur yathā śāstrapracoditam // YamS-99v_21 jalādyudbandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ / viṣaprapatanaprāyaśastraghātahatāś ca ye // YamS-99v_22 navaite pratyavasitāḥ sarvalokabahiṣkṛtāḥ / cāndrāyaṇena śudhyanti taptakṛcchradvayena vā // YamS-99v_23 ubhayāvasitaḥ pāpaḥ śyāmāc chabalakāc cyutaḥ / cāndrāyaṇābhyāṃ śudhyeta dattvā dhenuṃ tathā vṛṣam // YamS-99v_24 śvaśṛgālaplavaṅgādyair mānuṣaiś ca ratiṃ vinā / daṣṭaḥ snātvā śuciḥ sadyo divā saṃdhyāsu rātriṣu // YamS-99v_25 ajñānād brāhmaṇo bhuktvā caṇḍālānnaṃ kadācana / gomūtrayāvakāhāro māsārdhena viśudhyati // YamS-99v_26 gobrāhmaṇagṛhaṃ dagdhā mṛtaṃ codbandhanādinā / pāśāṃś chittvā tathā tasya kṛcchram ekaṃ cared dvijaḥ // YamS-99v_27 caṇḍālapukkasānāṃ ca bhuktvā gatvā ca yoṣitam / kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YamS-99v_28 kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā / kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YamS-99v_29 agamyāgamane vipro madyagomāṃsabhaksaṇe / taptakṛcchraparikṣipto mauñjī homena śudhyati // YamS-99v_30 mahāpātakakartāraś catvāro 'py aviśeṣataḥ / agniṃ praviśya śudhyanti sthitvā vā mahati kratau // YamS-99v_31 rahasyakaraṇe 'py evaṃ māsam abhyasya pūruṣaḥ / aghamarṣaṇasūktaṃ vā śudhyed antarjale sthitaḥ // YamS-99v_32 rajakaś carmakāraś ca naṭo buruḍa eva ca / kaivartamedabhillāś ca saptaite antyajāḥ smṛtāḥ // YamS-99v_33 bhuktvā caiṣāṃ striyo gatvā pītvāpaḥ pratigṛhya ca / kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YamS-99v_34 mātaraṃ gurupatnīṃ ca svasṛduhitarau snuṣām / gatvaitāḥ praviśed agniṃ nānyā śuddhir vidhīyate // YamS-99v_35 rājñāṃ pravrajitāṃ dhātrīṃ tathā varṇottamām api / kṛcchradvayaṃ prakurvīta sa gotrām abhigamya ca // YamS-99v_36 anyāsu pitṛgotrāsu mātṛgotragatāsv api / paradāreṣu sarveṣu kṛcchraṃ sāṃtapanaṃ caret // YamS-99v_37 veśyābhigamane pāpaṃ vyapohanti dvijātayaḥ / pītvā sakṛt sutaptaṃ ca pañcarātraṃ kuśodakam // YamS-99v_38 gurutalpavrataṃ kecit kecid brahmahaṇo vratam / goghnasya kecid icchanti kecic caivāvakīrṇinaḥ // YamS-99v_39 daṇḍād ūrdhvaprahāreṇa yas tu gāṃ vinipātayet / dviguṇaṃ go vrataṃ tasya prāyaścittaṃ vinirdiśet // YamS-99v_40 aṅguṣṭhamātrasthūlas tu bāhumātrapramāṇakaḥ / sārdraś ca sa palāśaś ca godaṇḍaḥ parikīrtitaḥ // YamS-99v_41 gavāṃ nipātane caiva garbho 'pi saṃpated yadi / ekaikaśaś caret kṛcchraṃ yathā pūrvaṃ tathā punaḥ // YamS-99v_42 pādam utpannamātre tu dvau pādau gātrasaṃbhave / pādonaṃ kṛcchram ācaṣṭe hatvā garbham acetanam // YamS-99v_43 aṅgapratyaṅgasaṃpūrṇe garbhe retaḥ samanvite / ekaikaśaś caret kṛcchram eṣā goghnasya niṣkṛtiḥ // YamS-99v_44 bandhane rodhane caiva pāṣāṇe vā gavāṃ rujā / saṃpadyate cen maraṇaṃ nimittī naiva lipyate // YamS-99v_45 mūrchitaḥ patito vāpi daṇḍenābhihatas tathā / utthāya ṣaṭpadaṃ gacchet sapta pañca daśāpi vā // YamS-99v_46 grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi / pūrvavyādhipranaṣṭānāṃ prāyaścittaṃ na vidyate // YamS-99v_47 kāṣṭhaloṣṭāśmabhir gāvaḥ śastrair vā nihatā yadi / prāyaścittaṃ kathaṃ tatra śāstre śāstre nigadyate // YamS-99v_48 kāṣṭhe sāṃtapanaṃ kuryāt prājāpatyaṃ tu loṣṭake / taptakṛcchraṃ tu pāṣāṇe śastre cāpy atikṛcchrakam // YamS-99v_49 auṣadhaṃ sneham āhāraṃ dadad gobrāhmaṇeṣu tu / dīyamāne vipattiḥ syāt prāyaścittaṃ na vidyate // YamS-99v_50 tailabhaiṣajyapāne ca bheṣajānāṃ ca bhakṣaṇe / niḥśalyakaraṇe caiva prāyaścittaṃ na vidyate // YamS-99v_51 vatsānāṃ kaṇṭhabandhena kriyayā bheṣajena tu / sāyaṃ saṃgopanārthaṃ ca na doṣo rodha bandhayoḥ // YamS-99v_52 pāde caivāsya romāṇi dvi pāde śmaśrukevalam / tripāde tu śikhāvarjaṃ mūle sarvaṃ samācaret // YamS-99v_53 sarvān keśān samuddhṛtya cchedayed aṅguladvayam / evam eva hi nārīṇāṃ muṇḍamuṇḍāpanaṃ smṛtam // YamS-99v_54 na striyā vapanaṃ kāryaṃ na ca vīrāsanaṃ tathā / na ca goṣṭhe nivāsaṃ ca na gacchantīm anuvrajet // YamS-99v_55 rājā vā rāja putro vā brāhmaṇo vā bahuśrutaḥ / akṛtvā vapanaṃ teṣāṃ prāyaścittaṃ vinirdiśet // YamS-99v_56 keśānāṃ rakṣaṇārthaṃ ca dviguṇaṃ vratam ādiśet / dviguṇe tu vrate cīrṇe dviguṇaiva tu dakṣiṇā // YamS-99v_57 dviguṇaṃ cen na dattaṃ ca keśāṃś ca parirakṣayet / pāpaṃ na kṣīyate hantur dātā ca narakaṃ vrajet // YamS-99v_58 aśrautasmārtavihitaṃ prāyaścittaṃ vadanti ye / tān dharmavighnakartṝṃś ca rājā daṇḍena pīḍayet // YamS-99v_59 na cet tān pīḍayed rājā kathañcit kāmamohitaḥ / tat pāpaṃ śatadhā bhūtvā tam eva parisarpati // YamS-99v_60 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam / viṃśatiṃ gāvṛṣaṃ caiva dadyāt teṣāṃ ca dakṣiṇām // YamS-99v_61 kṛmibhir vraṇasaṃbhūtair makṣikābhiś ca pātitaiḥ / kṛcchrārdhaṃ saṃprakurvīta śaktyā dadyāc ca dakṣiṇām // YamS-99v_62 prāyaścittaṃ ca kṛtvā vai bhojayitvā dvijottamān / suvarṇam āṣakaṃ dadyāt tataḥ śuddhir vidhīyate // YamS-99v_63 caṇḍālaśvapacaiḥ spṛṣṭe niśi snānaṃ vidhīyate / na vaset tatra rātrau tu sadyaḥ snānena śudhyati // YamS-99v_64 atha vased yadā rātrāv ajñānād avicakṣaṇaḥ / tadā tasya tu tat pāpaṃ śatadhā parivartate // YamS-99v_65 udgacchanti hi nakṣatrāṇy upariṣṭāc ca ye grahāḥ / saṃspṛṣṭe raśmibhis teṣām udake snānam ācaret // YamS-99v_66 kuḍyāntarjalavalmīkamūṣikotkaravartmasu / śmaśāne śaucaśeṣe ca na grāhyāḥ sapta mṛttikāḥ // YamS-99v_67 iṣṭāpūrtaṃ tu kartavyaṃ brāhmaṇena prayatnataḥ / iṣṭena labhate svargaṃ pūrte mokṣaṃ samaśnute // YamS-99v_68 vittāpekṣaṃ bhaved iṣṭaṃ taḍāgaṃ pūrtam ucyate / ārāmaś ca viśeṣeṇa devadroṇyas tathaiva ca // YamS-99v_69 vāpī kūpataḍāgāni devatāyatanāni ca / patitāny uddhared yas tu sa pūrtaphalam aśnute // YamS-99v_70 śuklāyā mūtraṃ gṛhṇīyāt kṛṣṇāyā goḥ śakṛt tathā / tāmrāyāś ca payo grāhyaṃ śvetāyā dadhi cocyate // YamS-99v_71 kapilāyā ghṛtaṃ grāhyaṃ mahāpātakanāśanam / sarvatīrthe nadī toye kuśair dravyaṃ pṛthak pṛthak // YamS-99v_72 āhṛtya praṇavenaiva hy utthāpya praṇavena ca / praṇavena samāloḍya praṇavena tu saṃpibet // YamS-99v_73 pālāśe madhyame parṇe bhāṇḍe tāmramaye tathā / pibet puṣkaraparṇe vā tāmre vā mṛnmaye śubhe // YamS-99v_74 sūtake tu samutpanne dvitīye samupasthite / dvitīye nāsti doṣas tu prathamenaiva śudhyati // YamS-99v_75 jātena śudhyate jātaṃ mṛtena mṛtakaṃ tathā / garbhasaṃsravaṇe māse trīṇy ahāni vinirdiśet // YamS-99v_76 rātribhir māsatulyābhir garbhasrāve viśudhyati / rajasy uparate sādhvī snānena strī rajasvalā // YamS-99v_77 svagotrād bhraśyate nārī vivāhāt saptame pade / svāmigotreṇa kartavyās tasyāḥ piṇḍodakaṃ kriyāḥ // YamS-99v_78 dve pituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe dvināmatā / ṣaṇṇāṃ deyās trayaḥ piṇḍā evaṃ dātā na muhyati // YamS-99v_79 svena bhartrā saha śrāddhaṃ mātā bhuktvā sa daivatam / pitāmahy api svenaiva svenaiva prapitāmahī // YamS-99v_80 varṣe varṣe tu kurvīta mātāpitros tu satkṛtim / adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ tu nirvapet // YamS-99v_81 nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddham athāparam / pārvaṇaṃ ceti vijñeyaṃ śrāddhaṃ pañcavidhaṃ budhaiḥ // YamS-99v_82 grahoparāge saṃkrāntau parvotsavamahālaye / nirvapet trīn naraḥ piṇḍān ekam eva mṛte 'hani // YamS-99v_83 anūḍhā na pṛthak kanyā piṇḍe gotre ca sūtake / pāṇigrahaṇamantrābhyāṃ svagotrād bhraśyate tataḥ // YamS-99v_84 yena yena tu varṇena yā kanyā pariṇīyate / tat samaṃ sūtakaṃ yāti tathā piṇḍodake 'pi ca // YamS-99v_85 vivāhe caiva saṃvṛtte caturthe 'hani rātriṣu / ekatvaṃ sā vrajed bhartuḥ piṇḍe gotre ca sūtake // YamS-99v_86 prathame 'hni dvitīye vā tṛtīye vā caturthake / asthi saṃcayanaṃ kāryaṃ bandhubhir hitabuddhibhiḥ // YamS-99v_87 caturthe pañcame caiva saptame navame tathā / asthisaṃcayanaṃ proktaṃ varṇānām anupūrvaśaḥ // YamS-99v_88 ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ / mucyate pretalokāt sa svargaloke mahīyate // YamS-99v_89 gaṅgā toyeṣu yasyāsthi plavate śubhakarmaṇaḥ / na tasya punar āvṛttir brahmalokāt kathañcana // YamS-99v_90 yāvadasthi manuṣyāṇāṃ gaṅgātoyeṣu tiṣṭhati / tāvadvarṣasahasrāṇi svargaloke mahīyate // YamS-99v_91 nābhimātre jale sthitvā hṛdayenānucintayet / āgacchantu me pitaro gṛhṇantv etāñ jalāñjalīn // YamS-99v_92 hastau kṛtvā susaṃyuktau pūrayitvā jalena ca / gośṛṅgamāṭram uddhṛtya jalamadhye jalaṃ kṣipet // YamS-99v_93 ākāśe ca kṣiped vāri vāristho dakṣiṇāmukhaḥ / pitṝṇāṃ sthānam ākāśaṃ dakṣiṇā dik tathaiva ca // YamS-99v_94 āpo devagaṇāḥ proktā āpaḥ pitṛgaṇās tathā / tasmād apsu jalaṃ deyaṃ pitṝṇāṃ hitam icchatā // YamS-99v_95 divā sūryāṃśubhis taptaṃ rātrau nakṣatramārutaiḥ / saṃdhyayor apy ubhābhyāṃ ca pavitraṃ sarvadā jalam // YamS-99v_96 svabhāvayuktam avyāptam amedhyena sadā śuci / bhāṇḍasthaṃ dharaṇīsthaṃ vā pavitraṃ sarvadā jalam // YamS-99v_97 devatānāṃ pitṝṇāṃ ca jale dadyāj jalāñjalīn / asaṃskṛtapramītānāṃ sthale dadyāj jalāñjalīn // YamS-99v_98 śrāddhe havanakāle ca dadyād ekena pāṇinā / ubhābhyāṃ tarpaṇe dadyād iti dharmo vyavasthitaḥ // YamS-99v_99 iti yamapraṇītaṃ dharmaśāstraṃ samāptam || samāpteyaṃ yamasmṛtiḥ ||