Yāmuna: Saṃvitsiddhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yAmuna-saMvitsiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Saṃvitsiddhi = Svs, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamsvsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Yamunacarya: Samvitsiddhi Based on the ed. by Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 Input by Somadeva Vasudeva Oxford, 5/11/00 TEXT WITH PADA MARKERS Line numbering follows ed. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text yāmunācāryaḥ: saṃvitsiddhiḥ ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ // Svs_1 brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // Svs_2 atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ // Svs_3 kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām // Svs_4 pūrvasminn uttaras tāvat prādhānyena vivakṣyate // Svs_5 padārthas tatra tad brahma tato 'nyat sadṛśaṃ tu vā // Svs_6 tadviruddham atho vā syāt triṣv apy anyan na bādhate // Svs_7 anyatve sadṛśatve vā dvitīyaṃ siddhyati dhruvam // Svs_8 viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā // Svs_9 brahma prāpnoti yasmāt tad dvitīyena virudhyate // Svs_10 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ // Svs_11 dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ // Svs_12 nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam // Svs_13 dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // Svs_14 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate // Svs_15 tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // Svs_16 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite // Svs_17 satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // Svs_18 advitīye dvitīyārthanāstitāmātragocare // Svs_19 svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // Svs_20 dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam // Svs_21 viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā // Svs_22 prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati // Svs_23 brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // Svs_24 brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ // Svs_25 kiṃca tatra bahuvrīhau samāse saṃśrite sati // Svs_26 vṛttyarthasya nañarthasya na padārthāntarānvayaḥ // Svs_27 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // Svs_28 dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam // Svs_29 asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // Svs_30 tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ // Svs_31 svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // Svs_32 tenādvitīyaṃ brahmeti śruter artho 'yam ucyate // Svs_33 dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // Svs_34 samo vābhyadiko vāsya yo dvitīyas tu gaṇyate // Svs_35 yato 'sya vibhavavyūhakalāmātram idaṃ jagat // Svs_36 dvitīyavāgāspadatāṃ pratipadyeta tat katham // Svs_37 yathā colanṛpaḥ samrāḍ advitīyo 'dya bhūtale // Svs_38 iti tattulyanṛpatinivāraṇaparaṃ vacaḥ // Svs_39 na tu tadbhṛtyatatputrakalatrādiniṣedhakam // Svs_40 tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ // Svs_41 kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // Svs_42 jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ // Svs_43 viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ // Svs_44 kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā // Svs_45 gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ // Svs_46 yathaika eva savitā na dvitīyo nabhaḥsthale // Svs_47 ity uktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // Svs_48 yathā pradhānasaṅkhyeyasaṅkhyāyāṃ naiva gaṇyate // Svs_49 saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthatvat // Svs_50 tathā (Svs_p16706) pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi // Svs_51 iti bruvañ jagat sarvam itthambhāve nyaveśayat // Svs_52 tathā (Svs_p17028) etāvān asya mahimā tato jyāyastaro hi saḥ // Svs_53 yatrānyan na vijānāti sa bhūmodaram antaram // Svs_54 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // Svs_55 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat // Svs_56 ityādikāḥ samastasya taditthambhāvatāparāḥ // Svs_57 vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam // Svs_58 vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat // Svs_59 ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat // Svs_60 mṛttikālohabījādinānādṛṣṭāntavistaraiḥ // Svs_61 nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam // Svs_62 na vāyuś calituṃ śaktas tac chaktyāpyāyanād ṛte // Svs_63 ekapradhānavijñānād vijñātam akhilaṃ bhavet // Svs_64 ityādivedavacanatanmūlāptāgamair api // Svs_65 brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ // Svs_66 iti pramīyate brāhmī vibhūtir na niṣidhyate // Svs_67 tanniṣedhe samastasya mithyātvāl lokavedayoḥ // Svs_68 vyavahārās tu lupyeraṃs tathā syād brahmadhīr api // Svs_69 vyāvahārikasatyatvān mṛṣatve 'py aviruddhatā // Svs_70 pratyakṣāder iti mataṃ prāg eva samadūduṣam // Svs_71 ataś copaniṣajjātabrahmādvaitadhiyā jagat // Svs_72 na bādhyate vibhūtitvād brahmaṇaś cety avasthitam // Svs_73 nanu sattve prapañcasya nāstīti pratyayaḥ katham // Svs_74 asattve vā kathaṃ tasminn astīti pratyayo bhavet // Svs_75 sadasattvaṃ tathaikasya viruddhatvād asambhavi // Svs_76 sadasatpratyayaprāptaviruddhadvandvasaṅgame // Svs_77 tayor anyatarārthasya niścayābhāvahetutaḥ // Svs_78 sadasattvaṃ prapañcasya jainās tu pratijānate // Svs_79 sattvaprāptiṃ puraḥkṛtya nāstīti pratyayodayāt // Svs_80 sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire // Svs_81 sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe // Svs_82 virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ // Svs_83 sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // Svs_84 sattvāsattve vibhāgena deśakālādibhedataḥ // Svs_85 ghaṭāder iti manvānā vyavasthām apare jaguḥ // Svs_86 tad evaṃ vādisaṃmardāt saṃśaye samupasthite // Svs_87 nirṇayaḥ kriyate tatra mīmāṃsakamatena tu // Svs_88 ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat // Svs_89 syād eva yugapat sattvam asattvaṃ ca ghaṭādiṣu // Svs_90 idānīm idam atrāsti nāstīty evaṃvidhā yataḥ // Svs_91 deśakāladaśābhedād astināstīti no dhiyaḥ // Svs_92 ato deśādibhedena sadasattvaṃ ghaṭādiṣu // Svs_93 vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // Svs_94 nanu deśādisambandhaḥ sata evopapadyate // Svs_95 na deśakālasambandhād asataḥ sattvam iṣyate // Svs_96 sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet // Svs_97 asataḥ kārakaiḥ sattvaṃ janmanety atidurghaṭam // Svs_98 ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate // Svs_99 uktaṃ ca-(Svs_p23841) ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā // Svs_100 iti(Svs_p24027) ato niścitasadbhāvaḥ sadā sann abhyupeyatām // Svs_101 asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat // Svs_102 asattve na viśeṣo 'sti prāgatyantāsator iha // Svs_103 śvetaketum upādāya tat tvam ity api yac chrutam // Svs_104 ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ // Svs_105 kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ // Svs_106 sarvajñaḥ satyasaṅkalpo niḥsīmasukhasāgaraḥ // Svs_107 tatpadārthas tayor aikyaṃ tejastimiravat katham // Svs_108 tvamarthasthe taṭasthe vā (tadarthasthe vibhedake) // Svs_109 guṇe tattvampadaśrutyor aikārthyaṃ dūravāritam // Svs_110 ajñatvasarvaveditvaduḥkhitvasukhitādike // Svs_111 viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe // Svs_112 viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // Svs_113 vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā // Svs_114 so 'yaṃ gaur itivat tattvam padayor ity apeśalam // Svs_115 deśakāladaśābhedād ekasminn api dharmiṇi // Svs_116 viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // Svs_117 svaprakāśasya ciddhātor viruddhadvandvasaṅgatau // Svs_118 na vyavasthāpakaṃ kiṃcid deśakāladaśādike // Svs_119 nirdhūtanikhiladvandvasvaprakāśe cidātmani // Svs_120 dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet // Svs_121 etena satyakāmatvajagatkāraṇatādayaḥ // Svs_122 mā(yopādhau) pare 'dhyastāḥ śokamohādayaḥ punaḥ // Svs_123 avidyopādhike jīve vibhāgeneti yan matam // Svs_124 kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // Svs_125 citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ // Svs_126 pūrvasmin sarvasaṅkaryaṃ parajīvāvibhāgataḥ // Svs_127 uttarasminn api tathā viśiṣṭam api cid yadi // Svs_128 citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ // Svs_129 vibhinnam iva vibhrāntaṃ viśisṭaṃ ca (iti manyate) // Svs_130 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim // Svs_131 na hi daṇḍiśiraschedād devadatto na hiṃsitaḥ // Svs_132 acidaṃśavyapohena cidekapariśeṣatā // Svs_133 atas tat tvam asītyāder artha ity apy asundaram // Svs_134 abrahmānātmatābhāve pratyakcit pariśiṣyate // Svs_135 tattvampadadvayaṃ jīvaparatādātmyagocaram // Svs_136 tan mukhyavṛtti tādātmyam api vastudvayāśrayam // Svs_137 bhedābhedavikalpas tu yas tvayā paricoditaḥ // Svs_138 abhedābhedino 'satye bandhe sati nirarthakaḥ // Svs_139 abhedo bhedamardī tu svāśrayībhūtavastunoḥ // Svs_140 bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // Svs_141 svarūpam abhyupetyaiva bhedābhedavikalpayoḥ // Svs_142 (bādhanam) tena vāgbādhād virodhena nigṛhyase // Svs_143 bhinnābhinnatvasambandhasadasattvavikalpanam // Svs_144 pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam // Svs_145 nīle nīlamatir yādṛg utpale nīladhīr hi sā // Svs_146 nīlam utpalam evedam iti sākṣāc cakāsti naḥ // Svs_147 yathā viditasaṃyogasambandhe 'pyakṣagocare // Svs_148 bhedābhedādidustarkavikalpādhānavibhramaḥ // Svs_149 tadvat tādātmyasambandhe śrutipratyakṣamūlake // Svs_150 śrutidaṇḍena dustarkavikalpabhramavāraṇam // Svs_151 nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt // Svs_152 asakṛt tat tvam ity āha tādātmyaṃ brahmajīvayoḥ // Svs_153 brahmānandahradāntastho muktātmā sukham edhate // Svs_154 phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā // Svs_155 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // Svs_156 kiṃca prapañcarūpeṇa kā nu saṃvid vivartate // Svs_157 na tāvad ghaṭadhīs tasyām asatyām api darśanāt // Svs_158 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat // Svs_159 nāstīti śakyate vaktum uktau pratyakṣabādhanāt // Svs_160 nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // Svs_161 nanu saṃvid abhinnaikā na tasyām asti bhedadhīḥ // Svs_162 ghaṭādayo hi bhidyante na tu sā citprakāśanāt // Svs_163 ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet // Svs_164 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // Svs_165 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet // Svs_166 tadvyāvṛttipadenāpi kiṃ saivoktāthavetarat // Svs_167 saiva cedbhāsate 'nyac cen na brūmas tasya bhāsanam // Svs_168 kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ // Svs_169 ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // Svs_170 na vastu vastudharmo vā na pratyakṣo na laiṅgikaḥ // Svs_171 ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // Svs_172 yadā tadā tadāyatto dhībhedāvagrahodayaḥ // Svs_173 kutaḥ kutastarāṃ tasya paramārthatvasambhavaḥ // Svs_174 kiṃca svayamprakāśasya svato vā parato 'pi vā // Svs_175 prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate // Svs_176 svasmin sati viruddhatvād abhāvasyānavasthiteḥ // Svs_177 svanimittaprakāśasya svasyābhāve 'py asambhavāt // Svs_178 ananyagocaratvena cito na parato 'pi ca // Svs_179 kiṃca vedyasya bhedāder na ciddharmatvasambhavaḥ // Svs_180 rūpādivad ataḥ saṃvid advitiyā svayamprabhā // Svs_181 atas tadbhedam āśritya yad vikalpādijalpitam // Svs_182 tad avidyāvilāso 'yam iti brahmavido viduḥ // Svs_183 hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate // Svs_184 vayam aśraddadhānāḥ smo ye yuktiṃ prārthayāmahe // Svs_185 pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ // Svs_186 aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // Svs_187 sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ // Svs_188 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ // Svs_189 yadi sarvagatā nityā saṃvid evābhyupeyate // Svs_190 tataḥ sarvaṃ sadā bhāyān na vā kiṃcit kadācana // Svs_191 tadānīṃ na hi vedyasya sannidhītarakāritā // Svs_192 vyavasthā ghaṭate vitter vyomavadvaibhavāśrayāt // Svs_193 nāpi kāraṇabhedena nityāyās tadabhāvataḥ // Svs_194 na ca svarūpanānātvāt tadekatvaparigrahāt // Svs_195 tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet // Svs_196 guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // Svs_197 nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana // Svs_198 ataḥ sarvaṃ sadā bhāyād ity akāṇḍe 'nuyujyate // Svs_199 idam ākhyāhi bhoḥ kiṃ nu nīlādir na prakāśate // Svs_200 prakāśamāno nīlādiḥ saṃvido vā na bhidyate // Svs_201 ādau pratītisubhago nirvāho lokavedayoḥ // Svs_202 yataḥ padapadārthādi na kiṃcid avabhāsate // Svs_203 dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam // Svs_204 yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ // Svs_205 sāpi saṃvit tadātmeti yato nānā prasajyate // Svs_206 na cāvidyāvilāsatvād bhedābhedānirūpaṇā // Svs_207 sā hi nyāyānalaspṛṣṭā jāṭuṣābharaṇāyate // Svs_208 tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate // Svs_209 nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati // Svs_210 arthāntaram avidyā cet sādhvī bhedānirūpaṇā // Svs_211 arthānarthāntaratvādivikalpo 'syā na yujyate // Svs_212 vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // Svs_213 athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ // Svs_214 hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // Svs_215 kiṃca śuddhājaḍā saṃvid avidyeyaṃ tu nedṛśī // Svs_216 tat kena hetunā seyam anyaiva na nirūpyate // Svs_217 api ceyam avidyā te yadabhāvādirūpiṇī // Svs_218 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditāthavā // Svs_219 vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam // Svs_220 na hi jñānād ṛte 'jñānam anyatas te nivartate // Svs_221 saṃvid eveti cet tasyā nanu bhāvād asambhavaḥ // Svs_222 kiṃceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ // Svs_223 yato 'khilaṃ jagad vyāptaṃ vidyayaivādvitīyayā // Svs_224 abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate // Svs_225 tadānīṃ saṃvidadvaitapratijñāṃ dūratas tyaja // Svs_226 kiṃcāsau kasya jīvasya ko jīvo yasya seti cet // Svs_227 nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // Svs_228 narte jīvād avidyā syān na ca jīvas tayā vinā // Svs_229 na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // Svs_230 brahmaṇaś cen na sarvajñaṃ kathaṃ tad bambhramīti te // Svs_231 avidyākṛtadehātmapratyayādhīnatā na te // Svs_232 brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ // Svs_233 bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā // Svs_234 tata evāmṛṣā kasmān na syāc chabdāntarādivat // Svs_235 yathā śabdāntarābhyāsasaṅkhyādyāḥ śāstrabhedakāḥ // Svs_236 bhedāvabhāsagarbhāś ca yathārthās tādṛśī na kim // Svs_237 sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ // Svs_238 tejasīva tamas tasmān na nivarteta kenacit // Svs_239 sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam // Svs_240 tāttvikaṃ tu pramāṇatvam advaitavacasām iti // Svs_241 niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // Svs_242 āśrayapratiyogitve parasparavirodhinī // Svs_243 kathaṃ vaikarasaṃ brahma sad iti pratipadyate // Svs_244 pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet // Svs_245 rūpabhedaḥ kutastyo 'yaṃ yady avidyāprasādajaḥ // Svs_246 nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ // Svs_247 avastutvād avidyāyāḥ (naitat taddūṣaṇaṃ yadi) // Svs_248 vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // Svs_249 (svasādhyasya puraḥ)kārād doṣo 'nyonyasamāśrayaḥ // Svs_250 na vastutvād avastutvād ity ato nedam uttaram // Svs_251 kiṃca vidyā na ced (vastu vyavahāraḥ kutas tv ayam) // Svs_252 (na caiṣa vyoma)puṣpādivyavahāravad iṣyate // Svs_253 nāpy avastv iti co(ktis te vastutāṃ tatra sādhayet) // Svs_254 (niṣidhyate) samastena nañā vastv iti cet (na tat) // Svs_255 samastena nañā vastu prathamaṃ yan niṣidhyate // Svs_256 pratiprasūtaṃ vyastena punas tad iti vastutā // Svs_257 ato na vastu nā(vastu yāvidyā tadbale sati) // Svs_258 (bhedo) na kaś cakāstiti vivakṣīr mā sma jātucit // Svs_259 kiṃca prapañcanirvāhajananī yeyam āśritā // Svs_260 avidyā sā kim ekaiva naikā vā tad idaṃ vada // Svs_261 tadāśrayaś ca saṃsārī tathaiko naika eva vā // Svs_262 sā ced ekā tataḥ saikā śukasya brahmavidyayā // Svs_263 pūrvam eva nirasteti vyarthas te muktaye śramaḥ // Svs_264 syān mataṃ naiva te santi vāmadevaśukādayaḥ // Svs_265 yadvidyayā nirastatvān nādyāvidyeti codyate // Svs_266 muktāmuktādibhedo hi kalpito madavidyayā // Svs_267 dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat // Svs_268 yat punar brahmavidyātas teṣāṃ muktir abhūd iti // Svs_269 vākyaṃ tat svāpnamuktyuktiyuktyā pratyūhyatām iti // Svs_270 nanv īdṛśānumānena svāvidyāparikalpitam // Svs_271 prapañcaṃ sādhayaty anyaḥ kathaṃ pratyucyate tvayā // Svs_272 tvadavidyānimittatve yo hetus te vivakṣitaḥ // Svs_273 sa eva hetus tasyāpi bhavet sarvajñasiddhivat // Svs_274 ity anyonyaviruddhoktivyāhate bhavatāṃ mate // Svs_275 mukham astīti yatkiṃcit pralapann iva lakṣyase // Svs_276 yathā ca svāpnamuktyuktisadṛśī tadvimuktigīḥ // Svs_277 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // Svs_278 yathā teṣām abhūtaiva purastād ātmavidyayā // Svs_279 muktir bhūtocyate tadvat parastād ātmavidyayā // Svs_280 abhāviny eva sā mithyā bhāvinīty apadiśyatām // Svs_281 santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // Svs_282 nanu nedaṃ aniṣṭaṃ me yan muktir na bhaviṣyati // Svs_283 ātmano nityamuktatvān nityasiddhaiva sā yataḥ // Svs_284 tad idaṃ śāntikarmādau vetālāvāhanaṃ bhavet // Svs_285 yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // Svs_286 avidyāpratibaddhatvād atha sā nityasaty api // Svs_287 asatīveti tadvyaktir vidyāphalam upeyate // Svs_288 hastastham eva hemādi vismṛtaṃ mṛgyate yathā // Svs_289 yathā tad eva hastastham avagamyopaśāmyate // Svs_290 tathaiva nityamuktātmasvarūpānavabodhataḥ // Svs_291 saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // Svs_292 hanta keyam abhivyaktir yā vidyāphalam iṣyate // Svs_293 svaprakāśasya ciddhātor yā svarūpapade sthitā // Svs_294 saṃvit kiṃ saiva kiṃvāhaṃ brahmāsmītiti kidṛśī // Svs_295 yadi svarūpasaṃvit sā nityaiveti na tatphalam // Svs_296 atha brahmāham asmīti saṃvittir vyaktir iṣyate // Svs_297 nanu te brahmavidyā sā saiva tasyāḥ phalaṃ kathaṃ // Svs_298 kiṃca sā tat tvam asyādivākyajanyā bhavanmate // Svs_299 utpattimaty anityeti muktasyāpi bhayaṃ bhavet // Svs_300 api ca vyavahārajñāḥ sati puṣkalakāraṇe // Svs_301 kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // Svs_302 iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ // Svs_303 avidyāpratibaddhatvād utpattiṃ na prapadyate // Svs_304 na muktir nityasiddhatvān na brahmāsmīti dhīr api // Svs_305 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam // Svs_306 saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // Svs_307 yataḥ sā kāraṇābhāvād idānīṃ nopajāyate // Svs_308 na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // Svs_309 kiṃcaiko jīva ity etad vastusthityā na yujyate // Svs_310 avidyātatsamāśleṣajīvatvādi mṛṣā hi te // Svs_311 prātibhāsikam ekatvaṃ pratibhāsaparāhatam // Svs_312 yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // Svs_313 āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ // Svs_314 abādhitāḥ pratīyante svapnavṛttavilakṣaṇāḥ // Svs_315 tena yauktikam ekatvam api yuktiparāhatam // Svs_316 pravṛttibhedānumitā viruddhamitivṛttayaḥ // Svs_317 tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // Svs_318 yathānumeyād vahnyāder anumānā (?) vilakṣaṇāḥ // Svs_319 pratyakṣaṃ (?) te tathānyebhyo jīvebhyo na pṛthak katham // Svs_320 na cec ceṣṭāviśeṣeṇa paro boddhānumīyate // Svs_321 vyavahāro 'valupyeta sarvo laukikavaidikaḥ // Svs_322 na caupādhikabhedena meyamātṛvibhāgadhīḥ // Svs_323 svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // Svs_324 yathā tatra śiraḥpāṇipādādau vedanodaye // Svs_325 anusandhānam ekatve tathā sarvatra te bhavet // Svs_326 prāyaṇān narakakleśāt prasūtivyasanād api // Svs_327 cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ // Svs_328 yugapaj jāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ) // Svs_329 āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // Svs_330 na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ // Svs_331 jīvair anekair apy eṣā lokayātropapadyate // Svs_332 paravārtānabhijñās te svasvasvapnaikadarśinaḥ // Svs_333 kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // Svs_334 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ // Svs_335 tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // Svs_336 saṃvid eva na te dharmāḥ siddhāyām api saṃvidi // Svs_337 vivādadarśanāt teṣu tadrūpāṇāṃ ca bhedataḥ // Svs_338 na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ // Svs_339 tattvāvedakavedāntavākyasiddhā hi te guṇāḥ // Svs_340 ānandasvaprakāśatvanityatvamahimādy atha // Svs_341 brahmasvarūpam eveṣṭaṃ tatrāpidaṃ vivicyatām // Svs_342 brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ // Svs_343 athavā tasya te yad vā ta eva brahmasaṃjñinaḥ // Svs_344 ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ // Svs_345 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam // Svs_346 abhyupetyaiva hi brahma vivādās teṣu vādinām // Svs_347 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // Svs_348 tṛtīye brahma bhidyeta tanmātratvāt pade pade // Svs_349 tatsamūho 'thavā brahma taruvṛndavanādivat // Svs_350 prakarṣaś caprakāśaśca bhinnāv evārkavartinau // Svs_351 tena na kvāpi vākyārtho 'vibhāgo 'sti nidarśanam // Svs_352 jāḍyaduḥkhādyapohena yady ekatraiva vartitā // Svs_353 jñānānandādiśabdānāṃ na sataḥ sadvitīyatā // Svs_354 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā // Svs_355 sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare // Svs_356 sadasadvyatirekoktiḥ pūrvam eva parākṛtā // Svs_357 tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // Svs_358 kiṃ cāpohyajaḍatvādiviruddhārthāsamarpaṇe // Svs_359 naiva tat tad apohyeta tadekārthaiḥ padair iva // Svs_360 pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ // Svs_361 saivābhāva itīhāpi sadbhis te sadvitīyatā // Svs_362 bhūtabhautikabhedānāṃ sadasadvyatirekitā // Svs_363 kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // Svs_364 pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham // Svs_365 vyavacchindanti jāyanta iti yāvat svasākṣikam // Svs_366 yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ // Svs_367 ekākārā na hi tathā sphaṭike dhavale matiḥ // Svs_368 kṣīre madhuradhīr yādṛṅ naiva nimbakaṣāyadhīḥ // Svs_369 vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ // Svs_370 satyaṃ pratītir asty asyā mūlaṃ nāstīti cen na tat // Svs_371 sā ced asti tayā mūlaṃ kalpyatāṃ kāryabhūtayā // Svs_372 kḷptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ // Svs_373 yaugapadyakramāyogād vyavacchedavidhānayoḥ // Svs_374 aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ // Svs_375 bhedetaretarābhāvavivekāgrahaṇena saḥ // Svs_376 svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat // Svs_377 bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // Svs_378 yathā tanmātradhīr nānā nāstivyāhārasādhanī // Svs_379 hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // Svs_380 evaṃ vyavasthitānekaprakārākāravattayā // Svs_381 pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // Svs_382 āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā // Svs_383 prāmāṇye 'py anvayāyogyapadārthatvān nan bodhakaḥ // Svs_384 nāsat pratīter bādhāc ca na sad ity api yan na tat // Svs_385 pratīter eva sat kiṃ na bādhān nāsat kuto jagat // Svs_386 tasmād avidyayaiveyam avidyā bhavatāśritā // Svs_387 kiṃca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ // Svs_388 mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // Svs_389 tanmithyātve prapañcasya satyatvaṃ dūrapahnavam // Svs_390 pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // Svs_391 sarvāny eva pramāṇāni svaṃ svam arthaṃ yathoditam // Svs_392 asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // Svs_393 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate // Svs_394 sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // Svs_395 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api // Svs_396 arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate // Svs_397 arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // Svs_398 yady evam asti brahmeti brahmaupaniṣadaṃ matam // Svs_399 ghaṭavatsadasattvābhyām anirvācyaṃ tavāpatet // Svs_400 ānandasatyajñānādinirdeśair eva vaidikaiḥ // Svs_401 brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // Svs_402 sadasadvyatirekoktiḥ prapañcasya ca hīyate // Svs_403 yad yathā kiṃ cid ucyeta tat sarvasya tathā bhavet // Svs_404 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu // Svs_405 tattatpadārthasaṃsthānapāramārthyāvabodhinī // Svs_406 sajātiyavijātīyavyavacchedanibandhanaiḥ // Svs_407 svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ // Svs_408 sā sattā na svatantrānyā tatrādvaitakathā katham // Svs_409 na ca nānāvidhākārapratītiḥ śakyanihnavā // Svs_410 na vedyaṃ vittidharmaḥ syād iti yat prāgudīritam // Svs_411 tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā // Svs_412 asti cet pakṣabādhaḥ syān na cet te viphalaḥ śramaḥ // Svs_413 ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ // Svs_414 yathāvat sthāyibhir bāhyair naikyaṃ yāti ghaṭādibhiḥ // Svs_415 sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet // Svs_416 yad etad aparādhīnasvaprakāśaṃ tad eva hi // Svs_417 svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate // Svs_418 yasminn abhāsamāne hi yo nāmārtho na bhāsate // Svs_419 nāsāv arthāntaras tasmān mithyendur iva candrataḥ // Svs_420 abhāsamāne vijñāne na cātmārthāvabhāsanam // Svs_421 iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // Svs_422 (manda) maivaṃ paribhava (?) pratyakṣeṇa balīyasā // Svs_423 saṃrakṣyamānabhedās te nānumānānuvartinaḥ // Svs_424 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam // Svs_425 trayaṃ sākṣāc cakāstīti sarveṣām ātmasākṣikam // Svs_426 pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate // Svs_427 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // Svs_428 kiṃ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ // Svs_429 tavāpi na hi saṃvittiḥ svātmanā saha bhāsate // Svs_430 sahopalambhaniyamo na khalv ekaikasaṃvidā // Svs_431 na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // Svs_432 nīlādyupaplavāpetasvacchacinmātrasantatiḥ // Svs_433 svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak // Svs_434 tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti // Svs_435 tad etad aparāmṛṣṭasvavāgbādhasya jalpitam // Svs_436 sahopalambhaniyamo yenaivaṃ sati hīyate // Svs_437 yasmād ṛte yadābhāti bhāti tasmād ṛte 'pi tat // Svs_438 ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // Svs_439