Yāmuna: Gītārthasaṃgraha # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yAmuna-gItArthasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Sadanori Ishitobi ## Contribution: Sadanori Ishitobi ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Gītārthasaṃgraha = YGas, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamgasau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Yamuna: Gitarthasangraha Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text svadharmajñānavairāgyasādhyabhaktyekagocaraḥ | nārāyaṇaḥ paraṃ brahma gītāśāstre samīritaḥ || YGas_1 jñānakarmātmike niṣṭhe yogalakṣe susaṃskṛte | ātmānubhūtisiddhyārthe pūrvaṣaṭkena coditaḥ || YGas_2 madhyame bhagavattattvayāthātmyāvāptisiddhaye | jñānakarmābhinirvartyo bhaktiyogaḥ prakīrtitaḥ || YGas_3 pradhānapuruṣavyaktasarveśvaravivecanam | karma dhīr bhaktir ityādipūrvaśeṣo 'ntimoditaḥ || YGas_4 asthānasnehakāruṇyadharmādharmadhiyākulam | pārthaṃ prapannam uddiśya śāstrāvatraṇaṃ kṛtam || YGas_5 nityātmāsaṅgakarmehagocarā sāṃkhyayogadhīḥ | dvitīye sthitadhīlakṣyā proktā tanmohaśāntaye || YGas_6 asaktyā lokarakṣāyai guṇeṣv āropya kartrktām | sarveśvare vā nyasyoktā tṛtīye karmakāryatā || YGas_7 prasaṅgāt svasvabhāvoktiḥ karmaṇo 'karmatāsya ca | bhedā jñānasya māhātmyam caturthādhyāya ucyate || YGas_8 karmayogasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ | brahmajñānprakāraś ca pañcamādhyāya ucyate || YGas_9 yogābhyāsavidhir yogī caturdhā yogasādhanam | yogasiddhaḥ svayogasya pāramyaṃ ṣaṣṭha ucyate || YGas_10 svayāthātmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgatiḥ | bhaktabhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate || YGas_11 aiśvaryākṣarayāthātmyaṃ bhagavaccaraṇārthiṇām | vedyopādeyabhāvānām aṣṭame bhede ucyate || YGas_12 svamāhātmyaṃ manuṣyatve paratvaṃ ca mahātmanām | viśeṣo navame yogo bhaktirūpaḥ prakīrtitaḥ || YGas_13 svakalyāṇaguṇānantyakṛtsnasvādhīnatāmatiḥ | bhaktyutpattivivṛdhyarthā vistīrṇā daśamoditā || YGas_14 ekādaśe 'sya yāthātmyasākṣātkārāvalokanam | dattam uktā vidiprāptyor bhaktyekopāyatā tathā || YGas_15 bhaktiśraiṣṭhyam upāyoktir aśaktasyātmaniṣṭhatā | tatprakārās tv atiprītir bhakte dvādaśa ucyate || YGas_16 dehasvarūpam ātmāptihetur ātmaviśodhanam | bandhahetur vivekaś ca trayodaśa udīryate || YGas_17 guṇabandhavidhau teṣāṃ kartṛtvam tannivartanam | gatitrayasvamūlatvaṃ caturdaśa udīryate || YGas_18 acinmiśrād viśuddhāc ca cetanāt puruṣottamaḥ | vyāpānād bharaṇāt svāmyād anyaḥ pañcadaśoditaḥ || YGas_19 devāsuravibhāgoktipūrvikā śāstravaśyatā | tattvānuṣṭhānavijñānasthemne ṣoḍaśa ucyate || YGas_20 aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak | lakṣaṇaṃ śāstrasiddhasya tridhā saptadaśoditam || YGas_21 īśvare kartṛtābuddhiḥ sattvopādeyatāntime | svakarmapariṇāmaś ca śāstrasārārtha ucyate || YGas_22 karmayogas tapastīrthadānayajñādisevanam | jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ || YGas_23 bhaktiyogaḥ parāikāntyaprītyā dhyānādiṣu sthitiḥ | trayānām api yogānāṃ tribhir anyonyasaṃgamaḥ || YGas_24 nityanaimittikānāṃ ca parārādhanarūpiṇam | ātmaṛṣṭes trayo 'py ete yogadvāreṇa sādhakāḥ || YGas_25 nirastanikhilājñāno dṛṣṭvātmānaṃ parānugam | pratilabhya parāṃ bhaktiṃ tayaivāvāpnoti tatpadam || YGas_26 bhaktiyogas tadarthī cet samagrāiśvaryasādhanam | ātmārthī cet trayo 'py ete tatkaivalyasya sādhakāḥ || YGas_27 aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām | yāvatprāpti parārthī cet tad evātyantam aśunute || YGas_28 jñānī tu paramaikāntī tadāyattātmajīvanaḥ | tatsaṃśleṣaviyogaikasukhaduḥkhas tadekadhīḥ || YGas_29 bhagavaddhyānayogoktivandanastutikīrtanaiḥ | labdhātmā tadgataprāṇamanobuddhīndriyakriyaḥ || YGas_30 nijakarmādibhaktyantaṃ kuryāt prītyaiva kāritaḥ | upāyatāṃ parityajya nyasyed deve tu tām abhīḥ || YGas_31 aikāntyātyantadāsyaikaratis tatpadam āpnuyāt | tatpradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ || YGas_32