Vyāsatīrtha: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vyAsatIrtha-tarkatANDava-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Tarkatāṇḍava+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vytrkt1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vyasatirtha: Tarkatandava with Raghavendra's Nyayadipa (comm.), Pariccheda 1 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text // tarkatāṇḍavam // śrīrāghavendratīrthakṛtanyāyadīpākhyāvyākhyāsamalaṅkṛtam mukhopanyāsaḥ vyāsatrayanāmnā prathiteṣu candrikānyāyāmṛtatarkatāṇḍavākhyeṣu grantheṣu kṛtavimarṣānāṃ mahodayānāṃ vicāracāturī svasiddhāntavaikharī sutatvasādhurī ca sugamatayā bhavatīti nāviditamuddhoṣayāmo vayam / triṣvapyeṣu tarkatāṇḍavākhyoyaṃ vādagranthādirājaḥ nigamopakāratayā śiṣṭaprarigṛhītāsu tarkaśāstraparamparāsvāgantukānāṃ,"vedāḥ kenacit kṛtāḥ / na pramāṇam / api tu sahakārimahinmaiva pramāṇam / īśvaraḥ parimitaguṇaḥ / duḥkhadhvaṃso mokṣaḥ"ityādimaviṣayān nigamamahimāpakarṣakān pratipādayatāṃ prabandhānāṃ dūṣaṇīyatāṃ, nigamavirodhākūtānāmādaraṇīyatāṃ ca yuktyaiva samarpayati / yadasya nāmni; tarke tāṇḍavaṃ, tarkasya taṇḍavaṃ, tarke tāṇḍavamiti ca tridhā vigrahītavyamāste / tena hi saptamyā adhaḥkārasya, ṣaṣṭyā bhāvāviṣkaraṇaceṣṭāviśeṣarūpatāṇḍavānvayinaḥ sambandhasya, anumārtakatarkaśabdena yukteśca sulabho lābhaḥ / kathamasminkalpanīvanāvanapathe niḥśaṅkasañcaraṇamādaraśceti śaṅkā paramavaśiṣyate / tatraitadvyānasya diśaṃ pratyaṅguli prasārayāmaḥ / vyākhyānasyāsya, tātparyacandrikāyāḥ prakaśasyeva, sudhāyāḥ parimalasyeva ca nartanopakārakavastunāmnā na nāmābhihitam / api tu mulanāmnopi svanāmnaiva vyācikhyāsayā, śuṣkanyāyaṃ dīpayati dahatīti, sannyāyaṃ prakāśayatīti, nyāyena yuktyā prakāśata iti ca sulabhatrivivāraṇaṃ nyāyadīpanāmaiva / naitavadeva santi ca vākyāni/ sampuṭesmin dvitīyapuṭe caturdaśatamapaṅkeḥ"atra nyāyacintāpare granthe"ityāramya"brahmatantroktaprameyanirṇayopayuktapramāṇanyāyacintāparatvāttadviṣayādinaivāsya viṣayādimattā"iti; tṛtīyasampuṭe navamāṅkau"tāṇḍavakaraṇasya prasañjakaṃ pūrvaraṅgaṃ nibadhnāti"iti ca / dvitīyasampuṭe upayuktacintāpadābhyāṃ brahmatantrā(vedāntānā)nukūlānanukūlanyāyoryuktāyuktatvāvimarśanasya tṛtīyapuṭapaṅktyā nartanārthavivakṣāyāḥ, sarvatra yuktyanudhāvanasya cāvagamaḥ sulabhaḥ// idṛṅmahimnosya granthasya prathamaṃ sampuṭamidānīṃ prakāśayāmaḥ / tatra prathamataḥ granthaṃ granthakartāraṃ cādhikṛtya kañcana mukhovanyāsamāracayema // āstāmanantaraṃ vipulā granthavicāraṇā / karturapi vicāraṇe saṅkucitaivāsmadīyā pravṛttiḥ/ yataḥ pracīnaḥ somanāthakavivareṇyaḥ vyāsavijayākhyakāvye suviśālamupāślokayat / upalabhamāhe ca mudritaṃ kāvyamidamidānīm // suvicāravicāraṇāvivekaśauṇḍasyāsya tarkatāṇaḍavasya; apareṣāṃ- 1. nyāyāmṛtam, 2. tātparyacandrikā, 3. tatvavivekaṭīkāmandāramañjarī, 4. upādhikaṇḍanaṭīkāmandāramañjarī, 5. māyāvādakhaṇḍanaṭīkāmandāramañjarī, 6. mithyātvānumānakhaṇḍanaṭīkāmandāramañjarī, 7. bhedojjīvanam, ityeṣāmapi granthāmanāṃ grathayitāraḥ padavākyapramāṇajñāḥ sampradāyārthakovidāḥ vyāsarājamunayaḥ / ebhyaḥ pāravrājyapradātāraḥ - "kaṃsadhvaṃsipadāmbhoja saṃsakto haṃsapuṅgavaḥ / brahmaṇyagururājākhyo vartatāṃ mama mānase"// iti tātparyacandrikādāvādṛtā brahmaṇyatīrthamunivareṇyāḥ / vidyāguravastu sarvaśāstraviśāradāḥ jñānabhaktivairāgyādiguṇagumbhitāḥ śrīpādarājāḥ iti viśrutā lakṣmīnārāyaṇamunayaḥ / imamapyabhiprayantigranthakārā eva nyāyāmute - "jñānavairāgyabhaktyādi kalyāṇaguṇaśālinaḥ / lakṣmīnārāyaṇamunīn vande vidyāgūrūn mama"// iti // eteṣāmantevāsina aneke avartanta / teṣu caturadhikaśatānāṃ granthānāṃ nirmātaro vijayīndrasaṃyamīndrāḥ, gurvarthadīpikāyuktimāllikādyanekagranthakatāro vādirājasvāminaśca suprasiddhāḥ // kristaśakaṣoḍaśaśatamāne bhāratabhūmimime mūrtitopyalamakurvanniti śāsanasaṃpādito nirṇayaḥ /"vijayanagarādhīśakṛṣṇadevarājena gaurapurābhido grāmaḥ vyāsarājasvāmibhyaḥ navacatvāriṃśatadadhikacatuḥśatottaraikasahasratame śakābde dattaḥ"iti hi śāsane pa ṭhanti / granthairebhirakhilānupakurvatāmeṣāṃ viśeṣataḥ sarve madhvamatāvalambina adhamarṇā eva // ayamapi tu kathāsaṃgrahaḥ paṇḍitaratnabirudāṅkitavidvadvaragauḍagori veṅkaṭapamaṇāryaracitacandrikāprakāśaprasarākhyagranthasya bhūmikāta uddhṛtaḥ // vyasatīrthā ete ganaśāstre karṇāṭakakavikarmaṇi ca sukṛtaparicayā iti ebhiḥkṛtagānagāthāpariśīlanena niścinumaḥ/ ata eṣāṃ śiṣyaparaṃpare dve / gīrvāṇabhāṣayā dvaitasiddhāntapracārakāṇāmekā / karṇāṭakabhāṣayā dvaitasiddhāntapracārakāṇāmaparā / prathamaparamparāṃ vijayīndrādayāḥ paṇḍitaprakāṇḍā prathamaparigaṇanāḥ / dvitīyāyāṃ prasiddhatamapurandaradāsādayaḥ / yaiḥ kṛtagītikāmeva sarve gānābhyāsinaḥ prathamamavalambante / purandaradāsādayopi nānādhītagīrvāṇaprabandhāḥ / abhyastavedāntaśāstrā eva / paraṃlokopakārāya karṇāṭakabhāṣayā prabandhānabandhayan // tataḥ prakṛtagranthamimamadhikṛtya vicārayiṣyāmaḥ / tarkatāṇḍavasyetthaṃ nāmakareṇa tadanuguṇatve ca pūrvameva kiñcidalikhāma / idānīmatra prakaraṇavibhāga, pratipādanīyaṃ, pratipādanāpāripāṭāṃ ca nirūpaṇāyāneṣyāmaḥ // vibhāgaḥ - ādau pratyakṣaparicchedaḥ śabdaparicchedaḥ anumānaparicchedaḥ iti tridhā paricchedanāmnā vibhāgaḥ kṛtaḥ / 487 puṭe 7 paṅktyau, 490 - 12 paṅktyau 505 - 5 paṅktyau ca vyākhyāne prathamadvitīyatṛtīyaśabdaiḥ paricchedaśabdottarāṇyeva nāmāni vyaktībhavanti hārdaṃ kiñcidasti eva suvyaktamidam // pariśīlitesmin granthe prātho viṣṇutatvanirṇayasya pramāṇanirūpaṇavākyānāṃ nānāvivaraṇānyupalabhyante / tatra"sadāgamaika"iti ślokena hariṃ stutvā tatroktaviśeṣaṇānāṃ tatkoṭipraviṣṭānāṃ ca samarthanāyottarodyogaḥ, paricchedanāmnaiva vibhāgaḥ, tepi traya eva hi vartante / atrāpi prathamataḥ"svatapramāṇaiḥ"riti ślokaḥ, tatra śrīramaṇaviśeṣaṇakoṭipraviṣṭānāṃ samarthanārthāmbhasca vartate / paricchedatrayakṛtirapi tadvabhāgakaraṇamanuruṇaddhīti vayamutprekṣāmahe / etatsampuṭāntimagranthaparyālocanayā"svataḥ"ityādiślokapūrvordhoktasthāpanāyaitāvānprabandha iti suvyaktaṃ bhaviṣyati /"tadevaṃ varṇasya guṇatve uktarītyā grahaṇāsambhavāt nityavibhudravyātmakavarṇasamudāyātmakasya vedasyāpaurūṣeyatvaṃ yuktamiti"iti mūle /"yuktamiti / tathācāmnāyairādivarjitairityuktaṃ sādhviti bhāvaḥ"iti vyākhyāyāṃ cāsti // paricchedeṣvapyeṣvāntarālikān ṣaḍvibhāgān tattadviṣayavivecanānuguṇairvādaśabdottarairnāmabhirupalabhāmahe / ta ime - 1. prāmāṇyavādaḥ 2.vedāpauruṣeyatvavādaḥ 3. īśvaravādaḥ 4.varṇavādaḥ 5. samavāyavādaḥ 6. nirvikalpavādaḥ / iti / ṣaṭsvapyeṣu dvātrindvibhāgāḥ santi / teṣāṃ"svamate jñāptau svatastvaniruktiḥ"itirītyā viṣayānuguṇānyeva nāmāni tattadante likhitānyavalokyante / viṣayānukramaṇikāyāṃ tāni spaṣṭāni / yathā mahāvibhāgānāṃ nāmasu samānaḥ paricchegaśabdaḥ. yathā ca tadalpānāṃ madhyavibhāgānāṃ nāmasu vādaśabdaḥ, evamevāntimavibhāgānāṃ nāmasvapi samāno 'pratikūlārthadaḥ kaścana śabdo bhavedeva / tena prathamādvitīyādisaṃkhyāśabdānyojayitvāhvayāmetyaparamapyanukūlam / bhagavān bādarāyaṇaḥ mahābhārateparvāntaiḥ paulomāstikādiśabdairalpavibhāgān, tādṛśaiḥ ādisabhādiśabdairanalpavibhāgāṃścorarīcakāra, ime vyālamunayopyalpobhayagaṇaghaṭitānāṃ nāmasvantamapratikūlārthaṃ vādaśabdamevānumanyata ityasmān pratibhāti nāyamadhvāsmadupajñaḥ / nyāyadīvakartraiva kṛtapadāṅkaḥ / tatra caturthapuṭe aṣṭamāṅkau"atra svataḥ pramāṇyajñaptivādaparyantaṃ"iti; 108 tamapuṭe 11 paṅktau"atītavadoktadiśā niḥśaṅkapravṛttyarthaṃ, atra vāde uktadiśā"iti; 378 tamapuṭe 6 paṅktau"vyaktaṃ caitadvā (1) dānte granthe eva"iti ca paśyāmaḥ / svatantravādagranthe nyayāmṛtepyeṣaiva rītiriti, 459 tamapuṭe 8 mapaṅktau"nyāyāmṛte asato niṣedapratiyogitvasamarthanavāde"iti vyākhyānasyāsya vākyavimarśakā abhyupagaccheyuḥ / mūlepi keṣicitpustakeṣu 184 tamapuṭe 9 mapaṅktau"ityutpatti svatastvavāde"ityasti // āstāmayaṃ vicāraḥ / itthamasti mahāvādeṣu vinyastānāmaṇuvādānāmiyattānirṇayaḥ// prathame prāmāṇyavāde ..... aṣṭādaśa ..... 18 dvitīye ........ uttarāstrayaḥ ... 3 tṛtīye .......... anantara eka eva 1 caturthe ......... tataḥ ṣaṭ .... 6 pañcame ......... upari dvau ..... 2 ṣaṣṭe ......... avaśiṣṭau ...... 2 iti / pratipādanīyaḥ. ādāveva nāmānirvacanāvyājena pratipādanīyo viṣayaḥ sāmānyataḥ pradarśitaprāya eva/ kevalanaiyāyikābhidhānānāmanṛsṛtavedānāṃ ca jñānajñānasādhanaviṣaye yatrayatra visaṃvādastatsamīkaraṇa eva granthakarturmukhyobhiprāyaḥ / teṣāṃsteṣāṃ saṃpuṭānāṃ prakāśanavelāyāṃ viśeṣatastāṃstānviṣayān pratarśayiṣyāmaḥ // prakṛtasaṃpuṭe ayaṃ viṣayaviśeṣaḥ . pratyakṣakhaṇḍapratyakṣaparicchedaśabdābhyāmapi saṃketitesminsaṃpuṭe pratyakṣajñānānāṃ, tatsādhanānāṃ, tatprāmāṇyānāṃ, jñeyānāṃ ca nirūpaṇaṃ nyāyataḥ saṃprāptam / jñānājñeyasādhanāni pramāṇalakṣaṇapaddhatyādibhireva sukhāvabodhanīti prāmāṇyamevorvaritam / tatrāpi prāmāṇyasvarūpaviṣaye na tādṛśo vivādaḥ / api tu kathamasyotpattiḥ jñaptiścetyatraiva / ataḥ sa eva viṣayaḥ sāmānyarūpeṇa vicārapathapāntha iti suṣṭhu paśyāmaḥ nahi sāmānyākāreṇa carcitaṃ pratyakṣaprāmāṇyatvādirūpaviśeṣākāreṇa na sidhyati // pratyakṣaparicchede pratyakṣapramāṇyavicāra evānurūpaḥ / na tu śābdapramāṇyādeḥ / satyam / tattatparicchede tattatpramāṇyameva yadi nyarūpayiṣyan tadā, pramāṇyasāmānyasya na svatastvam kathaṃ pramāṇyaviśeṣasyeti śaṅkāvaśiṣṭābhaviṣyat / ataḥ prathamyātsāmānyavicāreṇaivaviśeṣaśaṅkāyā api śānteratraiva pramāṇyasāmānyanirūpaṇaṃ nānupapanna mityutpaśyāmaḥ - tatrāpi --- (ka) pāmāṇyaṃ svata iti vedāntinaḥ ,, parata iti naiyāyikāḥ (kha) vedāḥ apauruṣeyā nityāśceti vedāntinaḥ īśvaroccaritā anityā iti naiyāyikāḥ (ga) īśvarasya sārvajñyādikaṃ vedenaiva siddhyatīti vedāntinaḥ dharmāgrāhakānumānairiti naiyāyikāḥ (gha) varṇāḥ nityavibhudravyāṇīti vedāntinaḥ anityā guṇā iti naiyāyikāḥ (ṅa) varṇaḥ saṃyogena jñeya iti vedāntinaḥ samavāyeneti naiyāyikāḥ (ca) nirvikalpajñānaṃ nāstīti vedāntinaḥ astīti naiyāyikāḥ iti ṣoḍā vipratipattayaḥ santi / tatra nirṇayāyaiva vādānāmaṅgīkāraḥ // pramāṇyaviṣayoyaṃ pariccheda ityuktvā vedeśvarādīnāṃ vicāraṇe kaḥ prasaṅgaḥ iti paraṃ śaṅkonmīlati / tāmevaṃ pratibrūmaḥ // prakrānte pramāṇyasvatastve yāyā bādhakāśaṅkāḥ samāpatanti tāsāmasamīkaraṇe siddhāntasya na susthāpanā bhaviṣyatīti vādapañcakānāṃ samāśrayaṇamiti / tataścaivaṃ pūrvapūrvavādānāmuttarottaravādānuṣaṅgitā // jñānajñānasādhanānāṃ prāmāṇyasvatastve nirūpaṇīye vedepi tadanuvartamānaṃ vedanityatvāpauruṣeyatvābhyāṃ suvyavasthāpitam / vedasya pauruṣeyatvādidamasaṃgatamiti śaṅkāpanodāya dvitīyasya vedāpauruṣeyatvavādasya racanā / pauruṣeyatve yānupapattistāmevaṃ pariharāmīti prativādinaḥ pratyavasthāne tṛtīyasya vādasyārambhaḥ/ varṇānāmanityatvattatsamudāyarūpavedānāmapyanityatvamiti praśne; śabdonityavibhudravyaṃ, dhvanirākāśaguṇaḥ, iti pratipādayataścaturthasya / yadi śabdo nākāśaguṇaḥ tarhi śrotreṇākāśena na samavāyasaṃbandha iti kastaṃ śrotreṇa jānīyāditi kolāhalapraśamanāya samavāyaniṣedhayituḥ pañcamasya / samavāyābhāve nirvikalpaka savikalpakabhedena pratyakṣapramādvaividhyamunmūlitaṃ bhavatītyuddhoṣasya sveṣṭatāṃ prathamataḥ ṣaṣṭhasya ceti // pratipādanaparipāṭī. viṣayācalanarītimekadeśe pramāṇyavāde dikpradarśanena pradarśayiṣyāmaḥ // "svataḥpramāṇaiḥ"itiśloke pramāṇyasya svatastvaṃ prakāntam / pramāṇaśabdaḥ yadi bhāvasādhanastadā pramāṇyaṃ jñanadharmaḥ / atha karaṇasādhanastarhi jñānasādhanadharmaḥ / dvividhepyasmin prāmāṇye jñptau svatastvaṃ, utpattau svatastvaṃ ceti dvayīritirasti / antato jñanagatasya jñaptau svatastvaṃ utpattau svatastvaṃ karaṇagatasya jñaptau svatastvaṃ, utpattau svatastvaṃ ceti cīturvidhyamāgatam / kramaśa eṣāṃ nirūmaṇamāracyate // tacca --- kiṃ tatsvatastvaṃ nāma ? prakārāntare kānupapattiḥ ? kiṃ pramāṇam ? anupapattīnāṃ kathaṃ parihāraḥ ? paratastvaṃ kuto na ? iti śaṅkottarābhyāṃ suruciraṃ bhaviṣyatīti tathaivānudhāvati vicāraṇāpravāhaḥ // sarvatrāpi svatastvaṃ nāma sahajatvaṃ, autsargikatvaṃ vā, na tvitarāpekṣaṇenāhitatvamitisāram / ata eva dvādaśatame puṭe"sahajatvāt pramāṇyagrahaṇasyautsargikatvarūpasvatastvāsiddhi"riti, 203 tamapuṭe,"pramājanakaśaktiḥ sahajā natu bhramajananaśaktivadādheye"ti cāsti // 1. jñānapramāṇyasya jñaptau svatastvam --- etacca tridhā niravak /"yāthārthyarūpasya tattajjñānapramāṇyasya grāhyapramāṇyavirodhyupasthāpakasāmagryasamavahitagrāhyaprāmāṇyāśrayatattajjñānaviṣayakasākṣijñānaviṣayatvanaiyatyam"ityekam /"tattajjñānapramāṇyasya grāhyaprāmāṇyāśrayatattajjñānaviṣayakasākṣijñānaviṣayatvayogyatvam"ityaparam / naiyāyikā yadākāraṃ jñānamanuvyavasāyaṃ manyante tadevātra sākṣiśabditam / sa sākṣī yadi jñānaṃ gṛhṇīyāt tarhi tatprāmāṇyamapi gṛhṇātyeva / yathā svayaṃ ganturgajasya kaṇṭakāpasaraṇaṃ prayojakameva na tu karaṇaṃ tathā prāmāṇyavirodhyupasthāpakanivāraṇamapi / iti prathamaniruktyā paryavasitorthaḥ / dvitīyayā tu agnerdāhakaśaktivat sākṣiṇī prāmāṇyagrahaṇaśaktirasti / agneḥ pratibandhakādadāhakatvavat asyāpi prāmāṇyāviṣayatā / tathāpi karatalādau dāhyatavat prāmāṇyepi sākṣigrāhyatā / iti sākṣiviṣayatāyogyatvaṃ svatastvamiti phalitam / tṛtīyā niruktistu na svamatāsādharaṇetyāstām // 2. prakārāntare anupapattiḥ --- "tadaprāmāṇyagrāhakayāvajjñānagrāhakasāmagrīgrāhyatvaṃ svatastvam / tadabhāvaśca paratastvam / iti maṇau pūrvapakṣe mīmāṃsakānāṃ svatastvaṃ niruktam / tasyātrāntato dūṣaṇamidabhihitamasti /"tat"iti śabdena prakaraṇaprāptaghaṭajñānaṃ yatra jāyate tatra tatprāmāṇyaṃ na bhāsate, jñānaṃ paraṃ pratīyata iti bādha iti // tajjñānaviṣayakajñānājanyajanyajñānaviṣayatvamiti pariṣkāropi kenāpyajanyeśvarajñānena sveṣṭasyānuvyavasāyasyāpi janyatvānupapannārthakaḥ// ataḥ tajjñānaviṣayaka janyajñānetyādyuktau, ubhayajña janyapadatyāgena ajanyatvasya svānukūlatayā nirvacane vā bādhādidoṣa evoktaḥ / sarvaṃ jñānaṃ guṇa iti vākye prayukte tādṛśameva śabdajñānaṃ jāyate / tadanuvyavasāyena tatprāmāṇyamavagāhyata iti sthitiḥ / ayamanuvyavasāyaḥ atra yadviśeṣaṇamuktaṃ tādṛśo na bhavatīti sāram // 3. svatastve pramāṇam --- "jñānapramāṇyaṃ svato grāhyaṃ parato 'gṛhyamāṇatve sati gṛhyamāṇatvāt yadyadanyenāgṛhyamāṇatve sati grāhyaṃ tattena grāhyaṃ yathā cakṣuranyenāgṛhyamāṇaṃ rūpaṃ cakṣurgrāhyam"ityādi prathamasvatastvaniruktyanurodhena;"vimato 'nuvyavasāyaḥ svagrāhyajñānaprāmāṇyaviṣayakiraṇayogyaḥ anuvyavasāyatvāt gṛhītapramāṇyasamānaviṣayakajñānāntarānuvyavasāyavat"ityādi dvitīyānurodhena coktam // kevasatarkasaraṇyā pratipādikānāṃ viṣayāṇāṃ lalitavacanānuvādo na sukaraḥ sūpayukteśceti tāṃstathaiva parityajāmaḥ // 4. prāmāṇyasvatastve anupapattiparihāraḥ ---- idaṃ rajataṃ jānīmetyeko 'nuvyavasāyaḥ / etadanantaraṃ rajataṃ jñāne prakāro vā na veti na saṃdehaḥ / ataḥ rajatatvaprakārakatvaṃ na bahirarthaḥ / anuvyavasāyasya viṣayaścaitat / rajatatvaviśiṣṭaṃ na vā saṃdeha udeti / ato rajatatvavaiśiṣṭyaṃ bahirarthaḥ / nānuvyavasāyaviṣayaḥ / rajatatvavaiśiṣṭyādikaṃ pramāṇye praviṣṭamāste / ataḥ kathaṃ pramāṇyasvatastvasādhakānumānaiḥ pramāṇyamanuvyavasāyaviṣaya iti sādhanam? evaṃ bādhāditi śaṅkāyām; vyavasāye rajatatvavaiśiṣṭyagrāhyahitvaṃ kena pramāṇena siddhyati anuvyavasāyeneti brūyāt / yadyanuvyavasāyaḥ tadaviṣayaḥ tasya siddhireva ? na syāditi diśā parihāraḥ // 5. jñāne jāte prathamataḥ pramāṇaṃ na veti saṃśayo bhavati / sa nodiyāt / jñānagrahaṇavelāyāmeva pramāṇyasthāparityāgāt / ityanyānupapattiḥ / pratibandhakābhāva eva prāmāṇyagrahaṇaniyama uktaḥ / na tu pratibandhakasatve / pramāṇyasaṃśayasthale virodhī vartata iti na pramāṇyaṃ viṣayo bhavati, ataḥ saṃśayaḥ ityādidiśā parahāraḥ // 6. prāmāṇyasvatastve ye hetava uktāste santu, sādhyāmābhūvan ityaprayojakaśaṅkāyā itthaṃ parihāraḥ // mahati kārye yāgādau niṣkampaṃ pravartituṃ vedādau prāmāṇyamavaśyavedyam / tathācaikasmin prāmāṇyamitareṇa, tatrānyena, tatrāpareṇetyanavasthā syāditi paratastvaṃ pramāṇyasya parityajya svatastvamevābhyupeyamiti // paratastvaṃ kuto na ? 7. pramāṇyaparatastve aprāmāṇyaśaṅkāparihāraṇāya pramāṇyaniścayāvaśyakatayā uktarītyānavasthā eko doṣaḥ // 8. prāmāṇyamanumeyaṃ cet kathaṃ prathamataḥ prāmāṇyajñānaṃ, sādhyāprasiddherityaparo doṣaḥ // 9. "svāśrayaviṣayakaniścayāvadhikatṛtīyakṣaṇavṛttisamānādhikaraṇyasaṃśayaviṣayī- bhataṃ jñānapramāṇyaṃ, grāhyajñānaprakāraprakāratayā tadvadviśeṣyatakatayā ca svāśrayagrāhakatayāvajjñānāgrāhyaṃ, svāśrayaviṣayāvadhikatṛtīyakṣaṇavṛttisamānādhikaraṇasaṃśayakoṭitvāt, aprāmāṇyavat" ityasya aprāmāṇyaṃ svato na gṛhyate / jñanānantaraṃ tṛtīyakṣaṇe aprāmāṇyasaṃśayodayāt / tathā pramānantaraṃ tṛtīyakṣaṇe kkactprāmāṇyasaṃśayodayātprāmāṇyamapi na svataḥ iti sāram / ityaparaḥ pratyudgamaḥ / tasyetthaṃ parāvartanam / atra sādhye svāśrayagrāhakayāvajjñānapadaṃ sveṣṭāmanumitimapi saṅgṛhṇātīti tadagrāhyatvasādhanamapasiddhāntadoṣakabalitam / bādho vyāghātaśceti / rītyānavainayaivānumānāntarāṇyapi duṣṭanīti jñānapramāṇyasya jñaptau paratastvaśaṅkā na susthirā // utpattau jñānapramāṇyasvatastvam. asmin svatastvanirvacane na tādṛśaḥ prayāsaḥ / pūrvapakṣānumānenaiva sādhyaviparītasya tasya sukhāvabodho bhaviṣyatītyatra tadanirucya 154 tamapuṭe aṣṭamapaṅktau"jñānajanakamātrādhīnajanmatvaṃ svatastva"mityuktam // pūrvasmin svatastvanirūpaṇe anukūlānyuktvā pratikūlānāṃ pariharaṇamityanuloma ādṛtaḥ / idīnīṃ pratikūlāni parihṛtyānukūlānāṃ nirūpaṇamiti pratiloma ādriyate // tathācādau paratastvanirāsaḥ. 10. anityapramā jñānahetvatiriktahetujanyā kāryatve sati tadviśeṣatvāt aprāmāṇyavat / ityādīnyanumānāni paratastvasādhakāni vartante / yathā apramā kāryaṃ jñānaviśeṣopīti sā jñānasāmānyakāraṇātiriktadoṣajanyā tadvadanityapramāpi guṇādijanyeti tadarthaḥ / iti śaṅkā // pramā jñānaṃ hi / tasyāṃ heturjñānaheturiti nirvivādam / evamapi tadatiriktahetujanyatvaṃ yadi sādhyate tarhi bhavadanumāneṣu virodho bādhaśca / pramāyāḥ kāryatāṃ nirvahan kaścanaguṇopi nāsti / evamevetarāṇyanumanānyapītīdaṃ dakpradarśanamātram / iti parihāraḥ // 11. yadyapi pramāmātre guṇaḥ sāmānyo mā bhūt / anityapramāmātre avidyamānāsaṃsargrahādikaṃ guṇaḥ / iti cāru darśayate // tathāpi kevalāsaṃsargāgrahasya bhramepi sulabhatayā avidyamānaviśeṣaṇena viṣayasatvamevābhipreti brūyāt / viṣayasatvaṃ tu jñanasādhāraṇakāraṇam / ataḥ na tatsvatastvavirodhi // 12. māstveko 'nugato guṇa anityapramāsu / ananugatairanekaireva pramotpadyatām /"anityapramātvaṃ svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛtti svāśrayamātravṛttidharmāvacchinnakāryatāpratiyogikakāraṇatvāśrayamātrānutpādyakāryamātravṛtt idharmatvāt apramātvavadityanumānaṃ tatra balamasti / apramātvaṃ anityajñānasāmānyakāraṇāpekṣayā adhikaṃ kāraṇamapekṣate yatkāryaṃ tanmātrasthitikam / atastat ; svāśrayajanyabhramavṛttayaḥ yeye dharmāḥ janyapratyakṣabhramatvādayaḥ tattadavacchinnakāryatāśrayāḥ janyapratyakṣabhramādayaḥ / tanmātre vartate / evaṃ ca -- anityabhrama iti naikajātīyaṃ kāryam / apitu pratyakṣānumityādibhedena nānā / tadanurodhena kāraṇānyapyanekānyeveti phalitam / tathaivānityapramā api nānā kāryāṇi / tattkāraṇānyapi nānaiva / tattadanurūpā guṇāstatratatra kāraṇānīti paryavasitam // iyaṃ yajñapatyuktapañcamātrapadānumānataḥ śaṅkā / asyā itthaṃ pariharaḥ // santu nāmānityapramākāraṇāni nānā / na tāni guṇāḥ / apitu asmadanumatāstattatpramāprāgabhāvā eva/ tathāpyuktānumāne sādhyahetusaṃgateḥ / ataḥ siddhasādhanaṃ doṣaḥ / iti // 13. anityapratyakṣapramātvaṃ kāryatāvacchegakam bādhakaṃ vinā kāryamātravṛttitvāt ghaṭatvavat / ghaṭatvaṃ kāryamātre vartate / atastat kāryatāvacchedakam / evamānityapratyakṣapramātvamapi syāt / anityānumitipramātve śābdapramātve cāyameva kramaḥ / ityaparā śaṅkā // pratyakṣapramāmātre indriyasaṃnikarṣor'thaśca na hetū / yadā śuktiṃ dṛṣṭvā rajatamiti bhramyati tadā sannikarṣasya śuktirūpārthasya ca tatra satvena śuktiriyāmiti pramodayāpatteḥ/ doṣaḥ śuktiṃ na bhāsayatīti yadi, tarhi doṣābhāva eva pramāyāmupayogī bhavatu / aparaṃ kāraṇaṃ māstu / ityuttaram // 14. anityapramātvaṃ, anityajñānatvaprayojakaṃ yāvat tadadhikaprayojakāpekṣaṃ adhikaprayojakasatve utpatteḥ adhikaprayokāsatve anutpatteḥ apramātvavat / ityanumānena sthūlāvayavato vastunaḥ pratyakṣapramāyāṃ bhūyo 'vayavendrisannikarṣaḥ kāraṇam / saṃśayaviparyayottarasmin tasmin viśeṣapramā kāraṇam / niyamena pramārūpāyāmanumitau liṅgaparāmarśaḥ kāraṇam / tādṛśāyāṃ śābdapratītau vākyārthajñānaṃ kāsaṇam"iti phalati iti pūrvapakṣe // kāmilārogiṇaḥ śaṅke śaṅkatvaśuklatvajñānaṃ bhūyo 'vayavendriyasannikarṣaśca vartate / tathāpi śaṅkaṃ pītaṃ bhrāmyati / na tu śuklaṃ praminoti / ataḥ kāraṇamasti kāryaṃ naivetyanvayavyabhacāro doṣaḥ / purovartini sthāṇurvā puruṣoveti saṃśayaḥ / tataḥ karādikaṃ caraṇādikaṃ matvā puruṣa eveti niścayo bhavati / sā pramaiva / saṃśayottarasminnasminpramājñāne bhavadabhimatasya viśeṣapramārūpasya kāraṇasya kva prasaktiḥ ? nāsti / ataḥ kāraṇaṃ nāsti kāryamutpannamiti vyatirekavyabhacāropi / iti samādhānam // 15. doṣābhāva eva kāraṇamāstām / tathāpi prāmāṇyasvatastvahānoriti na susthāyi / daṇḍatvadaṇḍagatadārḍhya pramukhānāṃ kāryopayogitvepi kāraṇatvābhāvavadihāpi nirvāhāt // iyatā pramāṇyasyotpattausvatastve anupapattayopi parihṛtā eva // prāmāṇyasyotpattau svatastve kiṃ pramāṇam 16. anityayathārthajñānatvaṃ anityajñānatvānavacchinna kāryatānavacchedakam anityajñānāvṛttitvarāhitvāt jñānatvavat / ityādyanumānaṃ mānam / jñanatvaṃ anityajñānāvṛtti na / atastadavṛttitvarahitam / tasmādanityajñānatvaviśiṣṭe sarvatra vartate yā kāryatā tasyāmanavacchedakam / jñānatvena rūpeṇa jñānamutpannamiti na bhāṣyata ityarthaḥ / evameva anityayathārthajñānatvamapi anityajñāne na vartata iti nahi / tataḥ anityajñānasāmānye vartate yā kāryatā tasyāmanavacchedakam / anityayathārthajñānatvādinā rūpeṇa jñānaṃ jāyata iti nāhvāyayate / itīdamasyopapādanam / evaṃ ca jñānajanane yāvadapekṣitaṃ tadadhikaṃ kāraṇaṃ pramā nāpekṣata iti phalitam / tathā ca 154 tama puṭe aṣṭamaṅktau"jñānajanakamātrādhīnajanmatvaṃ"ityuktasvatastvasiddhiḥ // 17. apramātvaṃ ( bhramatvaṃ ) mapi svata eva syāt / doṣastu pramāyāṃ guṇa eva bhavatu / iti pratibandītthaṃ pariharaṇīyā / doṣasatve bhramaḥ, doṣābhāve na bhramaḥ; ityanvayavyatirekayorna kathaṃ kathamapi parityājyateti doṣo 'pramākāraṇamityavarjanīyameva / karaṇaprāmāṇyasvatastvam. jñānaprāmāṇyasvatastve vādaprativādābhyāmeva karaṇaprāmāṇyasvatastvepi pratibhaṭaparāvartanaṃ suśakamiti tadarthamatra pṛthaṅnāyāsaḥ // 18. yathārthajñānasādhanatvameva karaṇaprāmāṇyam / tasya jñānajanakatvagrāhakamātragrāhyatvam jñaptau svatastvam // karaṇeṣu jñānajananaśaktiryathā sahajā yathā yathārthajñānajananaśakterapi sahajatvam, tadabhinnatvaṃ vā utpattau // etatsarvaṃ"prāmāṇyaṃ svata eva anyathānavasthānāt" "parato 'pramāṇyam"iti tatvanirṇayasya vivaraṇarūpameva // ādita etāvatprabandhena -- "svataḥ pramāṇairāmnāyai rādareṇādivarjitaiḥ / ākhyādanantakalyāṇa guṇa śrīramaṇaṃ bhaje"/ iti devatāgurunamanottaramatroktaprastāvanāślokena ādivarjitasvataḥ pramāṇavedoditānantakalyāṇaguṇaḥ śrīramaṇa iti yadupadarśitaṃ tannānupapannam / apairuṣeyatvepi vedasya sahajaprāmāṇyānapāyāt / iti paryavasitam // ataḥ pramāṇyavādānte tasmātprāmāṇyasya svatastvādapauruṣeyopi vedaḥ pramāṇameva"ityupasaṃhāramadarśayat // vyākhyāvicāraḥ. asya granthasya dve vyākhye hastagate --- 1. yuktiratnākarākhyā ekā 2. nyāyadīpākhyā iyamaparā yuktiratnākarakārā vijayīndrāḥ / mūlakāraṇāmantevāsino nyāyadīpakāriṇāṃ vidyāguravaḥ āśramataḥ paramaguravaśca / ayaṃ vyākhyā śabdatepi viśālā / nyādīpe caturthapuṭe"atra svataḥpāmāṇyajñaptivādaparyantaṃ vistarastu gurupādakṛtayuktiratnākare draṣṭavyaḥ"ityasti / iyaṃ sampurṇā uta iyatyeveti sandihāmahe / pūrṇoyaṃ vistarastu etāvatyevetyanenāpi nyāyadīpoktisaṃgītarbhavati hi / nopalabhāmahe ca sampūrṇām / ato 'pūrṇetyatraiva pakṣapāto nyāyyaḥ // atra ---- "gurupādakṛtāpyasti vyākhyā sātyantavistarā / vyākhyeyaṃ mandabodhāya kriyate 'śeṣagocarā"// iti / nyāyadīpādisthitadvitīyaślokopi pramāṇam // asyā nyāyadīpākhyāyāḥ kartāro rāghavendrasvāminaḥ / atra na kopi prativādaḥ // eteṣāṃ jīvanacāritraviṣaye rāghavendravijayākhyaṃ kāvyaṃ, guruguṇastavākhyaṃ stotraṃ ca mudgitamevedānīmasti / guruguṇastavakartāro raghavendrasvāmināṃ pūrvāśrame pautrāḥ yatyāśrame praśiṣyāḥ vādīndrāḥ // mūlakāraṇāṃ chātrā vijayīndrāḥ, teṣāṃ rāghavendrāḥ"ityanenaiṣāṃ kālopi vivṛtaprāya eva / eṣāṃ vṛndāvanaṃ rāyacūrupurasamīpavartini mantrālayākhyagrāme bhakteṣṭavikaraṇavicakṣaṇo virājate / ime itarasanyāsina iva maraṇānantaraṃ na vṛndāvanaṃ praveśitāḥ / api tu sarvadṛgviṣayatāpīratityakṣiṣavo vṛndavanaṃ kalpayitvāntarupāviśan / pyadhāpayaṃśca / iti sāṃpradīyikānāṃ tathyavādaḥ // madhvasiddhāntasyaibhiḥ kṛtamupakāramevaṃ smaranti -- "vyāsena vyuptabījaḥ śrutibhuvi bhagavatpādalabdhāṅkuraśrīḥ pratnairīṣatprabhunno 'jani jayamuninā samyagudbhinnaśākhaḥ / maunīśavyāsārājāduditakisalayaḥ puṣpitoyaṃ jayīndrā dadya śrīrāghavendrādvikasati phalito madhvasiddhāntaśākhī / iti // itopyadhike etadīyacarite nirdiṣṭaṃ kāvyaṃ stotraṃ cāstāṃ mārgadarśītiśam // viṣayānukramaṇikā. vādasaṃkhyā viṣayaḥ maṅgalācakaṇam viṣayaprasañjakaḥ ślokaḥ 1. svamate jñaptau svatastvanaruktiḥ- prathamā dvitīyā tṛtīyā niruktitrayasyasudhārūḍhatā darśanam 2. paroktasvatastvanirūktibhaṅgaḥ- prathamaḥ dvitīyaḥ tṛtīyaḥ caturthaḥ 3. svatastve pramāṇam- prathamam dvitīyam tṛtīyam caturtham pañcamam asya mūlalabhyatopapādanam 4. svatastvānumāneṣu bādhoddhāraḥ... anuvyavasāyasya vaiśiṣṭyaviṣayakatvasādhanam anuvyavasāyasya tadvadviśeṣyakatvaviṣayakatsādhanam anuvyavasāyasya arthasatvaviṣayatvasādhanam uktārthe mūlakṛtsaṃmatiḥ 5. svatastve saṃśayopapādanam vādasaṃkhyā viṣayaḥ uktārthe mūlānumatiḥ 6. pramāṇyaniścayasya pravartamatvam svatastvahetūnāṃ sāmānyato 'prayojanatvapariparihāraḥ arthaniścayasya pravartatvakhaṇḍanam prāmāṇyaniścayasyāprāmāṇyaśaṅkānivartakatveno- payogakhaṇḍanam atra mūlānumatiḥ 7. paratastve 'navasthoktiḥ dharmyajñānādināprāmāṇyaśaṅkābhāvasiddhikhaṇaḍanam viśeṣadarśanenāpramāṇyaśaṅkābhāvasiddhikhaṇḍanam atra mūlasaṃmatiḥ svamate anavasthāparihāraḥ atra mūlasaṃmatiḥ 8. paratastve prathamaprāmāṇyānumityasaṃbhavaḥ paratastve aprasiddhaviśeṣaṇatvam paratastve hetoḥ pramityasiddhiḥ paratastve saptahetunirākaraṇam svamate apramāṇyaparatastve anavasthāpariharaḥ mūlānumatiḥ 9. jñaptau paratastvānumāna bhaṅgaḥ maṇipūrvapakṣaḥ samādhānam anumāntaranirasanam āditaḥ kathitānāṃ nagamanam mūlārūḍhatāpratarśanam 10. utpattau paratastve cirantanānumānabhaṅgaḥ- prathamaḥ dvitīyaḥ vādasaṃkhyā viṣayaḥ tṛtīyaḥ caturthaḥ pañcamaḥ mūlābhipretatvam 11. anityapramāmātrānugataguṇabhaṅgaḥ mūlānumatiḥ 12. yajñapratyuktavakrānumānabhaṅgaḥ pūrvapakṣaḥ samādhānam 13. pratyakṣādipramāsu pratyekānugataguṇabhaṅgaḥ pūrvapakṣaḥ samādhānam pracīnamatanirāsaḥ maṇyuktapakṣāntaranirāsaḥ upasaṃhāraḥ mūlānumatiḥ 14. sthūlavayavipratyakṣapramādau bhūyovayavendriya sannikarṣarhetutvabhaṅgaḥ pūrvapakṣaḥ anvayavyabhicāreṇa samādhānam vyatirekavyabhacāreṇa samādhānam upasaṃharaḥ mūlasaṃmatiḥ 15. pramāyāṃ doṣābhāvasya hetutvabhaṅgaḥ prayojakatve iṣṭāpattiḥ kāraṇatvanirāsaḥ mūlasaṃmatiḥ 16. utpattau svatastvena anumānāni anityapramāmātrānugato guṇa itipakṣe vādasaṃkhyā viṣayaḥ pratyakṣādipramāsu pratyekānugatā guṇa itipakṣe yajñapatimate bhrame pittādiriva pramāyāmanugatā guṇāhetava iti mate mūlānumatiḥ 17. aprāmāṇya paratastvam mūlābhyupagamaḥ 18. kāraṇaprāmāṇyasya svatastvam jñaptau apāmāṇyaparatastvam mūlānumatiḥ āditaḥ nagamanam vedāpauruṣetvavādaḥ 19. vedāpauruṣeyatve anumānāni pauruṣeyatve pramāṇam (1) apauruṣeyatvānumānam (2)...... (3)...... vedābhāve dharmādyasiddhikathanam atra mūlānumatiḥ apauruṣeyatve lāghavam atra mūlāvalambaḥ pauruṣeyatve gauravam atra mūlānukūlyam (4) īśvarajñānaṃ na pramotimate 'numā prametimate (trīṇi) anukūlatayā mūloktiḥ (5) anumānāntaram (6) anumānāntaram vādasaṃkhyā viṣayaḥ anukūlatayā mūloktiḥ (7) anumānāntaram (trīṇi) apauruṣeyatvaparyavasānam atra mūlāvalambaḥ 20. apauruṣeyatve anukūlatarkaḥ-- (1) kartuprasiddhyabhāvasmṛtiḥ (2) kalpanāgauravam (3)dharmādyasiddhiḥ (4) prāmāṇyāsiddhiḥ atramūlānugrahaḥ (5) śrutismṛtivirodhaḥ mūlasaṃgamanam 21. vedāpauruṣeyatvānumānādibhaṅgaḥ (1) anumānanirasanam vaidikottamapūruṣeṇa pauruṣeyatvasya khaṇḍanam vaidikayuṣmacchabdena vaidikayattacchabdābhyām mūlānukūlyam samākhyayā pauruṣeyatvasya khaṇḍanam anumāntaranirasanam mūlāvalambaḥ (2) śrutyādikaṃ na pramāṇam mūlānukūtvam anityatvanirasanam īśvaravādaḥ 22. īśvarasyānumānikatvabhaṅgaḥ- kāryatvahetukapūrvapakṣānumānam kṣiteḥ pakṣatvam vādasaṃkhyā viṣayaḥ pūrvapakṣadūṣaṇam (1) mūlasaṃvādaḥ dūṣaṇam (2) mūlasaṃvādaḥ dūṣaṇam (3) mūlasaṃpādaḥ sādhyādipūrvapakṣoktāṃśānāṃ kramaśo dūṣaṇam śarīrājanyatve vyāpyatvāsiddhiriti maṇyuktasya niṣkṛṣyānuvādaḥ asya samādhānam vyarthaviśeṣaṇasya dūṣaṇatārūpam kāryāyojanasyeśvarāsādhakatvam (2) dhṛterīśvarāsādhakatvam (3) padasyeśvarāsākatvam (4) pratyayādīśvarasiddhanirasanam (5) saṃkhyāviśeṣasyeśvarāsādhanam (6) upasaṃhāraḥ varṇavādaḥ 23. varṇānityatvasya pratyakṣatvaprabhaṅgaḥ pūrvapakṣaḥ abhyupetya samādhānam svamatam adhikakaraṇayogyatā abhāvapratyakṣatastratā atrānuvyākhyānasaṃgatiḥ 24. varṇānityatvenumānabhaṅgaḥ (1) " (2) "(3) 25. varṇānityatve pratyabhijñāvirodhaḥ vādasaṃkhvyā viṣayaḥ pratyabhijñābhrāntitvāpādakabādhakhaṇḍanam dhvanerevānityatvavyañjakatve utpattyādidhiyo bādhakatvakhaṇḍanam varṇānāṃ nityatve anumānāni (nava) varṇānāṃ pratiniyatavyañjakavyaṅgatvam netyāśaṅkā samādhānam varṇotpattau kalpanāgauravam mūlakārasaṃmatiḥ varṇānāṃ nityatvepi kramopadānam varṇānāmanityatvepi vedanityatvāhāniḥ samavāyavādaḥ samavāye pramāṇabhaṅgaḥ āśaṅkā āntarālikāśaṅkā tatsamādhānam mūlaśaṅkāsamādhānam asya sūtrārūḍhatā samavāyasādhamānumāne tarkaparihatiḥ asya sūtrāllābhaḥ samavāyānumāne vyabhiyāraḥ hetoraprayojakatā uktasya sūtrāllābhaḥ maṇikṛtsiddhāntitānumānanirāsaḥ asyasūtrāllābhaḥ abhāvapratītyāpānaparihāraḥ 1 parihāraḥ 2 āpādanāntaraparihāraḥrapa samavāyasādhakamaṇyuktānumānāntaranirāsaḥ ayutasiddhiviśiṣṭabuddhīnāṃ sājātyāya samavāya itiśaṅkānirāsaḥ samavāye bādhakam samavāyasya saṃbandatvanirāsaḥ samavāyasyaikatvanirākaraṇam asya sūtrārūḍhatā saṃmavāyasyānityatvoktiḥ samavāyābhāve mānam nirvikalpavādaḥ pramāṇāśaṅkā āntarāśaṅkā asyottaram prathamāśaṅkāsamādhānam nānā pūrvapakṣasamādhānāni viśeṣaṇajñānasya kāraṇatvamaṅgīkṛtyāpi nirvikalpakāsiddhikathanam kecinmatam nirvakalpake bādhakam iṣṭāpattiḥ pramāṇavirodhaḥ asya paddhatyārūḍhatā paricchedārthopasaṃhāraḥ tarkatāṇḍavaprathamasampuṭe granthakṛnnāmāni maṇikāraḥ. bhadavatpādāḥ ( madhvācāryāḥ ) " " " " " " " " " ṭīkākārāḥ ( jayatīrthāḥ ) " " " yajñapatiḥ vyāsaḥ "(sūtrakṛt ) prabhākaraḥ " nyāyasūtrabhāṣyakāraḥ udayanaḥ pakṣilaḥ bhaṭṭaḥ kālīdāsaḥ tarkatāṇḍavaprathamasampuṭoddhṛtāni granthanāmāni. sudhā-- maṇiḥ-- ṭīkā-- vādāvalī-- brahmatarkaḥ-- pramāṇalakṣaṇam-- bhāṣyaṭīkā -- viṣṇutatvanarṇayaṭīkā-- paddhatiḥ-- śrutiḥ-- smṛtiḥ-- bhāratam-- vedaḥ-- bhāṣyam (nyāyasya )-- sūtram ( vyākaraṇasya )-- bhāṣyam ( pakṣilasya )-- anuvyākhyānam-- pramāṇalakṣaṇaṭīkā-- tarkatāṇḍavaprathamasampuṭe dhṛtā granthānupūrvyaḥ viṣayaḥ sākṣyeva jñānaṃ tatpramāṇyaṃ ca ityādiḥ jñānagatayāthārthyasya tadaprāmāṇyāgrāhaka pramāṇyaṃ ca svata eva anyathānavasthānāt " ṛṣibhirbahudāgītam ityādiḥ tadetadṛcābhyuktam anyathā " ākāṅkṣāyā eva buddhidoṣātmakatvāt aprāmāṇyasaṃśayenārthaniścayam ityādi anyathā " na parīkṣānavasthā ityādi anumeyamevāprāmāṇyam napunarjñānagrāhakamātragrāhakatvaṃ aprāmāṇyasyānumetvāvasāyāt na cāprāmāṇyaṃ ityādi yatkvacidvyabhicāri syāt sudṛḍho nirṇayo anyathā jñānajanakamātrādhīnajanmatvaṃ svatastvam anyathā " " adṛṣṭamindriyantvakṣam ityādi nirdeṣārthendriya doṣābhavasya kāraṇatve ca indriyādīnāmautsargikī doṣābhāvepi na prāmāṇyakāraṇam ityādi tarhi doṣābhāvaḥ karaṇamityāyātam tasmādguṇebhyo anyathā " parato 'prāmāṇyam " kāraṇaprāmāṇyajñaptistu ityādi kāraṇānāṃ tu jñaptau svatasatvaṃ nāstyeva athavā jñānajanakatvaṃ ityādi chandāṃsi jajñire pratimanvantaram tadabhāve sarvasamayābhimata apairapaṣeyavīkyāṅgīkāre avipralambhastvajñānam kramasya kṛtakatvepi niyataikaprakāramapauruṣeyatvam gauravadoṣeṇa " " " " " " " yatastā hariṇā dṛṣṭā ityādi vācā virūpanityayā ityādi śrutirvāva nityā anityā vāva smṛtayo ityādi anādinidhanā nityā ityādi nityadevāḥ samastāśca sargesarge 'munaivaite tadutpattivacaścaiva vijñeyaṃ paramaṃ brahma yāvadbrahmaviṣṭhitam tāvatī vāk " śarīraṃ me vicarṣaṇam/ jihvā me madhumattama " " kiṃ no rājyena govinda śiṣyastehaṃ śādhi māṃ tvāṃ pramannam tvāṃ prapannam vācyastvayā madvanātsa rājā sa rājā " māmupāsya gṛbhṇāmi te saubhadatvāya hastam vayaṃ syāma patayo rayīṇām bhūyiṣṭāṃ te nama uktiṃ vidhema yosmāndveṣṭi chandāṃsi jajñire tadutpattivacaścaiva bhavedvyaktimapekṣya tu avāntarābhimānānāṃ ityādi tatkrameṇaiva ṛgveda evāgnerajāyata yo brahmaṇaṃ vidadhāti viparyayeṇāpyanumātuṃ śakyatvāt viparyayeṇa nityavīpsayoḥ pakṣadharmatāsiddhyarthatvāt prāguccāraṇādanupalabdhā ityādi anupalabdhistvarjanīyasannidhireva śāstragamyapareśānāt ityādi yogyānupalabdheścaliṅgatvam kvacitadghaṭādyabhāvopi,, abhāvonumānapratyakṣaṃ ca,, prāyeṇānumānentarbhāvajñāpanāya,, naca sādṛśyātpratyabhijñā,, pratyabhijñānantaraṃ,, pradīpe vyajyate jātirna tu nīrajanīlimā ata ākāśaguṇe śabde ityādi vastitatvavicārakaṃ prati,, samavāyābhyupagamācca sāmyādanavasthiteḥ anavasthiteḥ " " bhūdarasyāgnisaṃyogaḥ ityādi samavāyaḥ upādhijanyaṃ tadgamya etajjanmani prāthamikam,, dravyādivikalpānāṃ ,, tarkatāṇḍavam prathamaparicchedaḥ // śrīmaddhanumadbhīmamadhvāntargatarāmakṛṣṇavodavyāsātmakalakṣmīhayagrīvāyanamaḥ // // oṃ // antakalyāṇaguṇaikarāśimaśeṣadoṣojjhitamaprameyam / mumukṣubhiḥ sevyamanantasaukhyapradaṃ rameśaṃ praṇamāmi nityam // 1 // nyāyadīpākhyāvyākhyā. viśvoptattisthitidhvaṃsakāraṇaṃ ramaṇaṃ śriyaḥ / praṇamya pūrṇabodhādīn vyākurve tarkatāṇḍavam // 1 // gurupādakṛtāpyasti vyākhyā sātyantaravistarā / vyākhyeyaṃ mandabodhāya kriyate 'śeṣagocarā // 2 // athādo 1 viśiṣṭeṣṭadevatānatirūpaṃ maṅgalamācarati - ananteti / satvādiṣu guṇatvaprasiddherduḥkhādīnāṃ guṇatvena paraiḥ parigaṇanācca tadvyudāsāyānandajñānabaladyutiprabhutiśubhadharmalābhāya kalyaṇaguṇetyuktiḥ / tārkikarītyā guṇaguṇinorbhedabhramanirāsāya guṇaikarāśimityuktaḥ /"aṣṭāveveśvare guṇā"iti dhīnirāsāyānanteti /"doṣaikadṛkpurobhāgī"ityamare"hlādaikamayīṃ" ityādikāvyaprakāśādau prayogadarśanātsaṃkhyārthakasyaivaikaśabdasya"pūrvakālaika"iti pūrvanipāto na kevalārthasyeti tatvanarṇayaṭīkādyuktyā guṇaikarāśimityasya sādhutvaṃ dhyeyam / uktarūpaguṇānāṃ mukhyarāśimiti vā bhedaśūnyarāśimiti vārthaḥ / guṇavaddoṣo nāśaṅkya ityāha - //aśeṣeti // cintāsantāpādidoṣahīnamityarthaḥ / nanu guṇaviśiṣṭasya māyāśabalatvātkathaṃ 1 doṣojjhitatvamityato nedaṃ māyāśabalamiti bhāvenoktaṃ aprameyaṃ - deśato 'paricchinnamiti / śabalaṃ tu paricchinnamityabhyupetatvāditi bhāvaḥ / tatra heturnityamiti - anivartyaṃ / śabalantu mithyātvānnivartyamityarthaḥ / evaṃ deśa ekālaguṇānantyarūpabrahmaśabdārthasyātroktyā rameśa eva brahmaśabdārtha iti sūcitam / ata eva mumukṣubhiḥ sevyaṃ; na tu mandopāsyamityarthaḥ / kiṃphalaṃ? anantasaukhyapradaṃ- avināśisukhapradamityarthaḥ / svārthe ṣyañ /atra nyāyacintāpare granthe brahmatantrādhyāyacatuṣṭayoktaguṇavaiśiṣṭyoktiḥ - "pramāṇanyāyasacchikṣā kriyate tarkaśāstrataḥ / mānanyāyaistu tatsiddhairmīmāṃsā meyaśodhanam"// ityuktyā brahmattroktaprameyanirṇayopayuktapramāṇanyāyacintāparatvāttadviṣayādinaivāsya viṣayādimatteti sūyanārthā / evaṃ ca nyāyapañcādhyāyānurodhena kusumāñjalau pañcaparicchedakṛtivadbrahmattrānurodhena paricchedacatuṣṭaye kāryepi pramāṇatritvadyotanāya paricchedatrayakṛtiriti // 1 // devatānatisamanantaraṃ bhāṣyakartṛnarthayate -- śrīśeti / 1 kathamaśeṣa.- a. svamate jñaptau svatastvaniruktiḥ prāmāṇyavādaḥ pu-3 ---- ---- -- śrīmadānandatīrthāryasvāminaḥ kamalāpateḥ / prītaye kriyate vyāsayaditā tarkatāṇḍavam // 4 // svataḥpramāṇairāmnāyairādareṇādivarjitaiḥ / ākhyātānantakalyāṇaguṇaṃ śrīramaṇaṃ bhaje // 5 //--------------------------------------------------------------------------- atrādyena viśeṣaṇena saurabhyasya dvitīyena śaityasya aṃśaṃ iti māndyasya vāyuguṇasyoktirjñeyā // 2 //ṭīkākartṛnnamati -- ānandeti // 3 //phaloktipūrvaṃ cikīrṣitaṃ pratijānīte -- śrīmaditi // 4 // ānumānikatvādīśvarātmano nāṣṭaguṇādhakaguṇavatvamityata ādyapadyoktarameśaviśeṣaṇāni mānoktyā sthirīkurvatastāṇḍavakaraṇasya prasañjakaṃ pūrvaraṅgaṃ nibadhnāti -- svata iti / āmnāyaiḥ-- sajātīyānupūrvāviśiṣṭavedaiḥ // ākhyāteti -- nityasāpekṣatvātsamāsaḥ / "vedāste nityavinnatvācchṛtayaścākhilaiḥ śruteḥ / āmnāyo 'nanyathāpāṭhāt"/ iti tatvanirṇayokteḥ / guṇamiti nirdeṣatāderupalakṣaṇam / guṇapadena vā nirdeṣatvamumukṣusevyatvānantasaukhyapradatvarūpadharmagrahaḥ / āmnāyatve heturādivarjitairiti -- svatantrapuruṣāpraṇītairityarthaḥ / nanvapauruṣeye vede 'dṛṣṭārthake cāptoktatvaphalasaṃvādādiheto pāmāṇyaniścāyakasyābhāvāt niścitapramāṇyakasyaiva pramāṇasyārthasatvanirṇayatvasyāgre prāmāṇyaniścayapravartakatvavāde vyaktatvāt kathaṃ vede prāmāṇyaviścayaḥ / āptoktatvaguṇābhāvātprāmāṇyaṃ vā kathamityato"na vilakṣaṇatvādasya"ityadhikaraṇasiddhamāha -- svataḥ pramāṇairiti // karaṇe lyuṭe 2 jñānajananaśaktigrāhakamātragrāhyapramājananaśaktimadbhirityarthaḥ / 1 guṇaśrīramaṇam--ka. 2. svataḥ jñanajananaśaktigrāhakamātrāt.-- mu. svama- jña -sva- ni) pu-4. ----- -- yāthārththarūpasya tattajjñānapramāṇyasya tathā jñānajananaśaktita eva pramājanakairityarthaḥ / jñaptāvutpattau cānyānapekṣaṇājjñānajananaśaktigrāhakeṇaiva pramājananaśaktigraharūpaprāmāṇayagrahasya ca daiṣasya vedāpauruṣetvavāde vakṣyamāṇadiśāpauruṣeye 'bhāvaniścayāditi bhāvaḥ / nanu pramāṇenāpi tātparyaviṣayor'thau na sidhyatītyata uktaṃ-- ādareṇākhyāteti / āṅo mukhyatvamarthaḥ / tātparyapūrvaṃ mukhyavṛtyoktetyarthaḥ / lakṣaṇayoditatve vyaktam / atra svataḥprāmāṇyajñaptivādaparyantaṃ vistarastu gurupādakṛtayuktiratnākare draṣṭavyaḥ/ vedarūpakaraṇapramāṇasya svatasatva niścitaprāmāṇyajñānena jñātavyam / tathā 2 tajjanyajñānaprāmāṇyotpattisvatastvasiddhyadhīnotpattisvatastvamiti kramājjñapttau ca tadevādau samarthayituṃ"jñānagrāhakamātragrāhyatvaṃ svatastva"miti ṭīkākṛduktaṃ vākyaṃ vivṛṇvāno 3 jñapttau svatastvaṃ tāvannirvakti -- yāthārthyarūpasyeti / arthaṃ -- jñeyam anatikramya vartamānaṃ yathārthaṃ /"yathāsādṛśya"ityavyayībhāvaḥ / ya 4 thārthabhāvo yāthārthyaṃ; yathāvastitajñeyaviṣayīkāritvarūpaṃ jñeyāvyabhicāritvaṃ tadrūpasyetyarthaḥ / etacca parokṣāparokṣajanyājanyasarvapramitimātraniṣṭhamityupetya jñānaprāmāṇyacasyetyuktam / anubhūtitvānadhigatārthagantrupramāṇatvasādhanāśrayayoranyataratvapramāvyāptatvāderavyāptyasaṃbhavādiduṣṭatvāditi bhāvaḥ / asyānupramāṇasādhāraṇyepi sātrājjñeyaviṣayīkāritvasābhāyāpi jñānaprāmāṇyasyetyuktam / etacca bhinnaṃ bhinnameveti sarvapramitiniṣṭhaprāmāṇyasvatastvadyotanāya tattaditi jñānaviśeṣaṇam // 1.'katva'iti na.- kuṃ. 2. tathāca.- kuṃ. 3.jñaptireva.-kuṃ. 4. yathārthaṃ.- mu. svama-jña-sva-ni.) pāmāṇyavādaḥ pū- 5 ---- ---- -- tasyatasya jñānasya yattattadarthāvyabhicāritvarūpaṃ pramāṇyaṃ tasyetyarthaḥ / pramāpadapravṛttinimittapramāṇyasyeti yāvat /"yāthārthyameva mānatvaṃ"iti dvatīyādyapādīyānubhāṣyokteḥ / nirdhāritaṃ caitadyāthārthyaṃ tatraiva sudhāyām / prapañcitaṃ gurapapādairatraiva pramāṇyasvatastvānumānavāde /"ghaṭatvavati ghaṭatvaprakārakatvādirūpaṃ parābhimatamevāsmākaṃ yāthārthyaṃ"iti vakṣyamāṇadiśā svaparasādhāraṇamevedamiti jñeyam / upādhakhaṇḍanaṭīkāvyakhyānamandāramañjaryāṃ"atha keyaṃ pramā"ityādinā pramātvamākṣipya "yathārthajñānamityeva pramāyā lakṣaṇasthitiḥ/ smṛterapi ca lakṣyatvādativyāptikathā mudhā" iti pratijñāpūrvakaṃ"sādṛśyasya yathāśabdārthatvāt / sādṛśyaṃ ca jñānārthayossattatayā / na ca bhrame 'tivyāptiḥ / tatra jñānasya sattvādarthasya cāsatvāt 1 jñānārthayoḥ sattayā sādṛśyābhāvāt / evaṃ ca yathā sādṛśyaviśiṣṭa evārtho yasyeti bahuvrīhyāśravaṇe yathārthaśabdasya yathārthā pratītirityādyabhadheyavalliṅgaṃ lokasiddhaṃ siddham /"yathāśabdo 'natikrame vartate"ityādigranthena bahuvrīhyupādāne 3 noktarthasya grahaṇe tu na svaparasādhāraṇyaṃ pramāṇyasya labhyate / paramate bhramaviṣayasya satvena lakṣaṇasyātivyāpteḥ / yadvā tanmate 'pi prācāṃ rītau vaiśiṣṭyasya bhrame 'sattvānnavīnamate ca purato 'sattvattadapi tanmatasādhāramevetyāhuḥ/ atra yadyapyāmnāyajanyajñānaprāmāṇyasvatastvāmātraṃ prakṛtam/ 1. tatra.-mu. 2.-mu. 3.na samāhitam / u.-bhu. svama- jña- sva-ni pramāṇyavādaḥ pu- 6. ----- --- --- grāhyaprāmāṇyavirodhyupasthāpakasāmagryasamavahitagrāhyaprāmāṇyāśrayatattajjñānaviṣayakasākṣijñānaviṣayatvanaiyatyaṃ svatastvam / tathāpi tatsvarūpagrāhipratyakṣajñānasya tadanugrāhakanyāyajānumitirūpajñānasya tatprāmāṇyajñānasya ca prāmāṇyaniśyayopāyasyāpyāvaśyakatvājjñānaprāmāṇyamātrasyāpi dharmitvenopādānam / yadvā prācīnatārkikamata iva kvacitpramāṇyaṃ svataḥ kvacitparata iti na bhramitavyam / kiṃ tu sarvatrāpi / navīnamate sarvatra paratastvopagamane tadvyudāsāyeti dhyeyam / grāhyeti ---- grāhyapramāṇyasya tasya yā upasthāpakasāmagrī doṣaśaṅkādirūpā tadasamahitaṃ grāhyapāmāṇyāśrayatattajjñānāviṣayakaṃ yatsākṣijñānaṃ tena gṛhyata evetyevaṃrūpatadviṣayadvanaiyatyamityarthaḥ / vipratipatteranāśyakatvasya nyāyāmṛte vyutpādanānnaiyatyamasti na vetyanuktaikaiva koṭiruktā / atra pramāṇyaviraharūpatvatadvyāpyatvādirūpavirodhatvasya pramāṇyābhāvādiṣu caturṣvekasyābhāvepi yajjñāne sati prāmāṇyaniścayaḥ pratibadhyate tajjñānaviṣatvarūpaṃ grāhyapramāṇyavirodhitvaṃ pramāṇyābhāvādau dhyeyam / vakṣyati ca pramāṇyaniścayasya pravartakatvavāde"abhāvānāṃ prāmāṇyaniścayavirodhyabhāvatvena"ityādi / pramāṇyaniścayapratibandhakatvaṃ 1 tadanukūlakiñciddharmavighaṭakatvaṃ vā tadanutpādavyāpyatvaṃ vā / pramāṇyaniścayasya sākṣirūpatayā nityajñānatvepi pramāṇyaviṣayakatvādikamutpattimadeveti tadviśiṣṭapramāṇyaniścayānutpādo na durlabhaḥ / upasthāpaketyatra virodhyupasthititajjanakasāmagrībhyāmasamabahitetyartho dhyoyaḥ / 1. ca. mu. sva-jña-sva-ni.) pramāṇyavādaḥ pū- 7. ---- ---- --- tārkikābhimatānuvyavasāya evātmakaṃ sākṣī / tathāca prāmāṇyavirodhyupasthitivelāyāṃ tatsāmagryabhāvena tadasamavahitenāpi sākṣiṇā 1 gṛhya eveti neti śaṅkānavakāśaḥ / asamavahitatvaṃ ca tadasāmānādhikaraṇye sati tadasamānakālikatvam /"pratyakṣaṃ saptavidhaṃ sākṣiṣaḍindriyabhedena"iti pramāṇalakṣaṇe,"svarūpendriyaṃ sākṣityucyate"iti paddhatyādau ca sākṣiṇo 'nupramāṇatvokterihaparābhyupetānuvyavasāyarūpatvasphoraṇāya sākṣijñānetyuktam / "sākṣipratyakṣa 2 to hyeva mānānāṃ mānateyate" ityādo jñānepi prayogāt / tathā yuktipāde"na vilakṣaṇatvāt"iti naye -- "sukhaduḥkhādiviṣayaṃ śuddhaṃ saṃsārageṣvapi" ityasya vyākhyāvasare sudhāyāṃ"svarūpabhūtaṃ caitanyendriyaṃ sākṣītyucyate tadabhivyaktaṃ jñānaṃ ca"ityuktatvācca // nanvātmasvarūpajñānatvādirūpasākṣitvasya paramate 'prasiddhirityata āha -- tārkiketi // svatastvānumānavāde vakṣyamāṇadiśā vyavasāyaprakārakatayā vyavasā 3 yaprakāravadviśeṣyakatayā ca tadviṣayaka pratyakṣatvaṃ vā jñānāṃśe laukikapratyakṣatvaṃ vānuvyavasāyatvam / sākṣitvamapyevaṃ rūpamevātra svatastvaniruktau praviṣṭamityarthaḥ / yanmate vaiśiṣṭyamanuvyavasāyaviṣaya eva neti tanmatenāntyaḥ / tatra tu na svātantreṇeti vivakṣaṇīyam / --------------------------------------------------------------------------- --1.na. - kuṃ. 2. - māṇa.-mu 3. tat.-mu. ------------------------------------------------------------------------ svama- jña-sva-ni.) pramāṇyavādaḥ pū-8. ---- --- ---- atra ca niyamoktyā nyāyamatepi kvacidanuvyavasāyenaprāmāṇyagrahaṇasya 1 vakṣyamāṇatvātsiddhasādhanamiti śaṅkyā sākṣītyuktyā ghaṭajñānamastītyādiśabdajanyamapratibaddhaṃ ghaṭajñānaviṣayakaṃ 2 jñānaṃ prati- jñānāṃśaṃ iti viśeṣaṇātsmṛtyupanīte 'tīte ghaṭajñāne tadviṣayakamahaṃ ghaṭajñānavāniti yajjñānamātmāṃśe laukikapratyakṣaṃ tena pramāṇyāgrahaṇā 3 dbādhavāraṇamiti dhyeyam / vastutastvatrāntyapakṣapraveśa eva sādhuḥ / tathāca pramāṇyavirodhītyādiviśeṣaṇavaiyarthyaśaṅkāvakāśaleśopi neti jñeyam / viśeṣaṇakṛtyāni svayameva vyanakti -- atreti // naruktivākya ityarthaḥ / niyamoktya-- gṛhyata eveti naiyatyoktyetyarthaḥ // vakṣyamāṇatvāditi --- bādhoddhāragranthādau dhaṭādijñānānuvyavasāyajanyasaṃskārotpannasmṛtyupanīte ghaṭādijñāne ghaṭādijñānajanyasaṃskārotpannasmṛtyupanītaṃ ghaṭaghaṭatvatadvaiśiṣṭyarūpaprāmāṇyaṃ pañcamānuvyavasāyena gṛhyata iti vakṣyamāṇatvādityarthaḥ / śaṅkā nirastetyanvayaḥ / etacca tatprakāraprakārakatayetyuktānuvyavasāyatvarūpasākṣitvavivakṣayā bodhyam / antyakalpe tu gṛhītapramāṇyakajñānasajātīyajñānāntarānuvyavasāyamīśvarajñānaṃ vādāya siddhasādhanatā dhyeyā / śabdajanyamityupalakṣaṇam / sāmānyapratyāsattijanyaṃ jñānāṃśe 'laukikaṃ jñānavānahamiti jñānaṃ ca pratītyapi dhyeyam / sākṣitvasya dvirūpasyātrābhimatatvā 4 ttatprakāraketyādirūpeṇa śabdajanyajñānasya jñānāṃśe 'laukiketyantyapakṣarūpeṇa ca sāmānyapratyāsattijanyasyanirāsāt // apratibaddhamiti -- virodhyupasthititatsāmagryasamavahitamityarthaḥ / yastu ghaṭajñānamiti jñānenāpi pramāṇyaṃ gṛhyata iti pakṣadharoddhāṭita pakṣaḥ ; sa tvapadarthatvādavākyatvāditi rucidattādinaiva dūṣitatvādupekṣyaḥ / 1. grahaṇasya -mu.ca. 2. viṣayajñānaṃ.-mu.ca. 3.praptabadha.-a. 4 ttena dvarūpeṇāpi. śabdajanyajñānasya sāmānyapratyāsattijanyādijñānasya ca nirāsāt.- ā. a. sva-jña-sva-ni.) pramāṇyavādaḥ pu- 9 ----- ----- -- -jñānapramāṇyasyāviṣayatvādbādha iti śaṅkā grāhyapramāṇyāśrayatattajjñānaviṣayaketyuktyā ghaṭajñānaṃ gṛhṇatā sākṣiṇā paṭajñānapramāṇyasyāgrahaṇādbādha iti śaṅkā avaśiṣṭena manmatepi doṣaśaṅkādīrūpe grāhyapāmāṇyavirodhigrāhakasāmagrīsamavadhānātmake pratibandhe sati sākṣiṇā pramāṇyaya 1 syāgrahaṇādbādha iti śaṅkā ca nirastā / atra yadyapi viṣayatvaṃ sākṣijñānaṃ pratyeveti niyamo na yuktaḥ / manmate 'pi prāmāṇyasyānamityāparigrāhyatvāt / tathāpi sākṣijñānaṃ prati viṣayatvameveti niyamo yukta eva / atravivakṣita tatprakāra prakārakatādirūpajñānajñānatvābhāvācca // tattajjñāneti -- grāhyaprāmāṇyāśrayaviṣayaketyuktāvapi ghaṭajñānapaṭagrahaṇenoktadoṣatādavasthāttattajjñānaviṣayaketyapyanuvādaḥ / ata eva dharminirdeśe 'pi tattadityuktiḥ 2 / grāhyapramāṇyāśrayetyanuktāvaprāmāṇyāśrayasyāpi jñānasya tattajjñānapadena grahaṇaprasaṅgāttadviṣayakeṇa sākṣiṇā prāmāṇyāgrahaṇādbādha eva / sākṣiṇa ekatvepi paṭajñānaprāmāṇyagrahaṇasya paṭajñānagrahaṇaprayuktatvena ghaṭajñānagrahaṇaprayuktatvābhāvādbādhaśaṅkā yuktaiveti bhāvaḥ // doṣaśaṅketi --- duṣṭakaraṇajanyatvaśaṅkā tanniścayatajjana 3 kādirūpetyarthaḥ / naiyatyasya sākṣiṇaiva gṛhyate sākṣiṇā gṛhyata eveti ca dvedhā saṃbhavādvivakṣitamāha -- atreti // niruktāvityarthaḥ-- anumityeti // caitrajñānaṃ pramā arthasaṃvādādityādirūpeṇamaitrāderanumityudayīdityarthaḥ / 1. ṇyāgrahaṇāt- mu. 2. ktam.-mu. 3. sāmagryā.-mu. sva-jña-sva-ni.) pramāṇyavādaḥ pu- 10. ----- ----- --- maṇikṛtāpi hi tadaprāmāṇyāgrāhaketi viṃśiṣatā prāmāṇyagrahaṇe 1 'prāmāṇyopasthāpakasāmagryasamavadhānasyaprayojakatoktaiva // 1 // yadvā tattajjñānaprāmāṇyasya grāhaprāmāṇyasya grāhaprāmāṇyāśrayattattajjñānaviṣayakasākṣijñānaviṣayatvayogyatvaṃ svatastvaṃ / nanu jñānagrāhakasākṣiṇo virodhisāmagrayabhāvamapekṣya prāmāṇyagrāhakatve narapekṣajñānagrāhyatvarūpasvatastvāyoga ityata āha -- maṇikutāpīti // paratastvādināpītyarthaḥ / virodhyupasthāpakasāmagryasamavadhānasya prāmāṇyagrāhaṇakāraṇatve hi doṣaḥ / gamanaśaktasya gajasya gokṣurakāpasā 2 raṇasyeva prayojakatve tu na doṣa iti bhovenoktaṃ -- prayojakateti // 1 // pūrvaṃ phalopadhānāpekṣayā prayojakaviśaṣaṇoktyā niruktiḥ kṛtā adhunā tu tādṛśaviśeṣaṇatyāgena prakā 3 rāntamāha-- yadveti // sārvatrikasārvakālīnaprāmāṇyasvatastvalābhāya vā'ha -- yadveti / nanvevaṃ svatastvasyāpratibaddhasākṣivedyatvarū 4 tve"jñānagrāhakaḥ sākṣī pramāṇatayaiva gṛhṇātītyutsarga eva -- visaṃvādalakṣaṇātparato 'pavādādaprāmāṇyaṃ ca gṛhṇāti"iti tatvanirṇayaṭīkādyuktautsargikatvavirodha ityuktyā yathokta 5 viśeṣaṇenāpi sākṣijñānena pratibandhadaśāyāṃ prāmāṇyāgrahādbādha iti śaṅkā; sākṣītyuktyā ghaṭajñānamastītyādiśabdajanyaṃ ghaṭajñānaviṣayakajñānaṃ prati tathā jñānāṃśālaukikaṃ sāmānyapratyāsattijanyaṃ jñānaṃ ca prati prāmāṇyasya - 1.grahe-mu.ca. 2.sāraka.- ā. 3. pakṣā.-ā.mu. 4.pakṣe.-mu. 5.pratibandhakasthale yathoktaviśeṣaṇenāpi sākṣiṇāprāmāṇyā grahāt -mu. sva-jña-sva-ni.) pramāṇyavādaḥ pu- 11. yogyatvaṃ ca sākṣiniṣṭhāṃ sahajāṃ grahaṇaśaktiṃ prati svaviṣayajñānadvārāvacchedakatvam / kadāpyaviṣayatayā yogyatvaṃ 2 neti bādha iti śaṅkā ; grāhyapramāṇyāśrayatattajjñānaviṣayaketyuktyā ghaṭajñānaṃ gṛhṇatā sākṣiṇā paṭajñānapramāṇyasya kadāpyagraheṇa yogyatvaṃ 3 neti bādha iti śaṅkā ca nirasteti pūrvavadyuktamiti bhāvaḥ / atrāpi jñānapadaṃ pūrvavatsvarūpendriyabhramanirāsāya / sākṣitvamapi vyavasāyaprakāraprakārakatayātatprakāravadviśeṣyakatayā tadviṣayakapratyakṣatvarūpaṃ vā jñānāṃśe laukikapratyakṣatvarūpaṃ vānuvyavasāyatvameveti bhāvaḥ / atrāpi pūrvatreva grāhyaprāmāṇyāśrayayetyaṃśakṛtyaṃ bodhyam / nanvatra svāśrayajñānagrāhakagrāhyatvayogyatvaṃ svatastvamityuktaṃ syāt ; taccāprāmāṇyasyāpyasti / na ca tatra jñānaṃ sākṣivedyamaprāmāṇyaṃ tvanumeyamiti na doṣa iti yuktam / prathamamaprāmāṇyānumityasaṃbhavavāde visaṃvādāhitaśaktikena sākṣiṇaivāprāmāṇyagrahaṇasya vakṣyamāṇatvādityato vā ; sākṣiviṣayatvayogyatvaṃ yadi sākṣijanyavyavahārayogi 4 tvādirūpaṃ tadaitatphalopadhānaparyavasannamiti na pratibandhakālīnapramāṇyasvatastvalābha ityato vā'ha -- yogyatvaṃ ceti sahajāṃ -- svābhāvikīṃ viṣayīkaraṇaśaktiṃ prati svasya sākṣiṇastacchaktervā yo viṣayo grāhyaprāmāṇyāśrayarūpaṃ jñānaṃ tadvārāvacchedakatvaṃ-- viṣayatayā vyavartakatvam / jñānagrahaṇaśaktiritivatprāmāṇyagrahaṇaśaktiriti vyavahārāpādakatvameva prāmāṇyasya sākṣiviṣayatvayogyatvamityarthaḥ / sākṣiśaktirjñānadvāraiva tanniṣṭhaprāmāṇyaṃ gṛhṇāti / na sākṣāt / yathā pratyakṣaṃ vyaktidvāraiva jātiṃ na sākṣāditi svaviṣayajñānadvāretyuktam // 1.prāmāṇyasya. -kha. 2.ca. -kuṃ. 3. ca- kuṃ. 4 .gyā.-kuṃ. svama-jña-sva-ni.) prāmāṇyavādaḥ pu- 12. ------ ------ ----- evaṃ ca pratibandha 1 daśāyāmapi karatalādau dāhayogyatāvat prāmāṇye grahaṇayogyatāstyeva / tathā ca prāmāṇyagrahaṇaśakteḥ sahajatvāt prāmāṇyagrahaṇasyautsargikatvarūpatastvasiddhiḥ / uktaṃ ca ṭīkākāraiḥ"sākṣyeva jñānaṃ tatprāmāṇyaṃ ca viṣayīkartuṃ kṣamaḥ / jñānagrāhakaikaśaktiviṣayatvaṃ prāmāṇyasya sākṣiviṣayatvayogyatvam / naitadaprāmāṇye 'sti / bhinnaviṣayatvādityagre vyaktam / gurupādastu--- svapadena pramāṇyam / bahuvrīhisamāsaḥ / svaviṣayakaṃ yajjñānaṃ sākṣyeva / sākṣiniṣṭhaśaktiṃ prati prāmāṇyasya na sākṣādviṣayatvamityataḥ svaviṣayakajñānadvāretyuktamityāhuḥ / paramate śakteraprasiddhāvapīdaṃ svamatāsādhāraṇamiti vā pareṇāpi śaktimaṅgīkārayiṣyāmīti vā jñānagraha 2 ṇasāmagrīmātraṃ prati svaviṣayajñānadvārāvacchedakatvamiti vā jñānagrāhakatāvacchedakadharmāvacchannagrāhakatākatvaṃ vā tadarthaṃ iti bhāvaḥ / nanvetāvatāpi kathaṃ pratibandhadaśāpanna 3 jñānaprāmāṇyasya svatastvalābhaḥ yena sarvapramāṇānāṃ svatastvaṃ syādityata āha-- evaṃ ceti // yogyatārūpe svatastve satītyarthaḥ / yogyatvasyoktarūpatve satīti vārthaḥ --- dāheti // dāhaviṣayatvayogyatāvadityarthaḥ / dvitīyaniruktyānyadapyanukū 4 litamityāha --tathāceti / uktarūpayogyatvagarbhaniruktau satyāmityarthaḥ -- autsargikatveti //"jñānagrahakaḥ sākṣī pramāṇatayaiva gṛhṇātītyupasarga eva"iti tatvanirṇayaṭīkādyuktautsargikatvetyarthaḥ-- uktaṃ ceti // prāmāṇyasya sahajaśaktiviṣayatvaṃ pratibandhasthale yogyatāstītyetaccauktaṃ tatvanirṇayaṭīkāyāmityarthaḥ / 1. bandhaka.--mu.ca.cha. 2. grāhaka.--mu. 3.pustakenāsti.--mu. 4. laṃ.--mu. svama-jña-sva-ni.) prāmāṇyavādaḥ pu-13. ------ ----- ----- kiṃ tu pratibaddho jñānamātraṃ gṛhītvā 1 tatprāmāṇyagrahaṇasya neṣṭe"iti // 2 // yadvā - ubhayasiddhaprāmāṇyāviṣayakajñānabhinnajñānaviṣayatvanaiyatyaṃ svatastvam / kāraṇāntaropanipātena mānasāparādhena pratibaddha--ityevaṃrūpeṇa tatra pāṭhe 'pyayamekadeśānuvāda ityadoṣaḥ // 2 // prauḍyā svatastvavādimātrasādhāraṇaṃ pakṣāntaramāha -- yadveti // tattajjñānaprāmāṇyasyetyanuṣaṅgaḥ / sādhye grāhyaprāmāṇyāśrayatattajjñānaviṣayaketi grāhyam / svātastvavādino 2 hyaneke / granthakartaikaḥ / bhaṭṭo jñānātīndriyatvavādī / gururjñānamātrasvaprakāśatvavādī / miśrastu nyāyamata ivāsvaprakāśānuvyavasāyavādī / tatrobhayatyasya siddhāntitārkikobhayeti bhaṭṭatārkikobhayeti gurutārkikarūpobhayeti miśratārkikobhayeti māyitā 4 rkikobhayetyevaṃrūpeṇetyarthaḥ / ekadānekaiḥ saha vivādāyogāt / ubhayasiddhama yatprāmāṇyāviṣayakaṃ jñānaṃ prāmāṇyāviṣayakatvenobhayasaṃmataṃ yajjñānaṃ ayaṃ ghaṭa ityādirūpaṃ jñānaṃ tadbhinnaṃ grāhyetyādīrūpaṃ ca yajjñānaṃ siddhānte prāguktarūpasākṣijñānaṃ bhaṭṭamate jñānānumitirūpaṃ gurumate svaprakāśaghaṭādijñānaṃ miśramate tadanuvyavasāyaḥ / tena gṛhyata evetyevaṃrūpaṃ tadviṣayatvanaiyatyaṃ tattanmate statastvamityarthaḥ / na ca gurumate sarvajñānayāthārthyasvaprakāśatvayorupagamena prāmāṇyāviṣayakaṃ jñānaṃ nāstyeveti śaṅkyam / idaṃ jñānapramāṇamityādyaprāmāṇyāropasthale jñānasya prāmāṇyāviṣayakatvasya gurūtārkikasaṃmateḥ / 1.prāmāṇya.-mu. cha."tat"iti nāsti. -gha. 2. hi catvāraḥ. - kuṃ. 3. nāsti - kuṃ. 4. nāsti. -kuṃ. "prāmāṇyavādaḥ pu- 14. -- ----- -- -------- ---------- tatra prāmāṇyāviṣayakajñānābhinnetyuktyā ghaṭa'yamityādighaṭādiviṣayakapratyakṣajñānaṃ prati jñānaṃ guṇa ityādiśabdena ghaṭajñānamityādiśabdena ca janyaṃ jñānaviṣayaka jñānaṃ prati pratibaddhānuvyavasāyaṃ prati ca svatastvapakṣepi -- āropastu gurumate icchāsthasya vyadhikaraṇaprakārakatvarūpāprāmāṇyasyāsaṃsargāgraho nyāyamate viśiṣṭajñānamityanyadetat / atra grāhyaprāmāṇyāśrayatattajjñānaviṣayaketyuktyā tadaṃśa evoktarūpajñānabhinnatvasyābhimatatvājjñānaviṣayakaṃ jñānaṃ prameti jñānasyādyanujñāne prāmāṇyāviṣayakabhinnasatvānna doṣaḥ / prāmāṇyavādaṃ grāhyatattatprāmāṇyaparaṃ vā / tathāca yathānyāsenaivoktasthale na doṣaḥ / atra nañdvayāpraveśenobhayasiddhaprāmāṇyaviṣayakajñānaviṣayatvanaiyatyamityukte tādṛśānumityādinā siddhasādhanam / ato 'viṣayakabhinnetyuktiḥ / atrādyajñānapadaṃ yathoktarūpaghaṭādibhinnena ghaṭajñānādinā prāmāṇyāgrahādbādha iti śaṅkānirāsāya / antyaṃ tu tādṛśajñānabhinnaghaṭādīviṣayatvābhāvena bādha iti śaṅkānirāsāyeti vyaktamiti śiṣṭapadakṛtyānyāha -- tatreti // prāmāṇyaviṣayakajñānabhinnetyanuktvobhayasiddhajñānaviṣayatvanaiyatyamityetāvatyukte sati praṣṭavyaṃ ubhayasiddhajñānapadena kiṃ pratyakṣajñānamabhimataṃ uta śābdaṃ athānuvyavasāyarūpam ? dvitīye 'pi kiṃ jñānaviṣayakaṃ viṣayāliṅgitajñānaviṣayakaṃ veti vikalpānvā ; viṣayagrāhijñānamiti vā jñānagrāhijñānamiti vā ubhayagrāhi jñānamiti vā ubhayagrāhyanuvyavasāyarūpapratyakṣaṃ veti vikalpānvā hṛdi nidhāya krameṇa nirāha -- ghaṭoyamityādinā // pratyakṣajñānaṃ pratītyādeḥ prāmāṇyasyāviṣayatvādityanvayaḥ / gurumate ghaṭoyamiti jñānenāpi prāmāṇyagrahādidaṃ jñānamapramāṇamityādijñānaṃ pratīti grāhyam / 1. janya. - mu. ca. svama- jña-ni.) prāmāṇyavādaḥ pu- 15. ----- ------ ---- uktasya trividhasyāpi jñānasya prāmāṇyāviṣayakatvena tadbhinnatvābhāvāt / ubhayasiddhetyuktyā nyāyamate ' 2 pratibaddhasyāpyanuvyavasāyasya prāmāṇyāviṣaya 3 katvena tadbhinnatvābhāvātsiddhāntyabhipretasyāpratibaddhānuvyavasāyaṃ prati viṣayatvāsyāsiddhyār'thāntaramiti śaṅkā parāstā / śaṅkānirāsaṃ vyanakti - uktasya trividhasyāpīti // yattu ghaṭajñānamiti śabdajanyajñānena ghaṭatvavati ghaṭatvaprakārakatvarūpaṃ prāmāṇyaṃ gṛhyata iti ; tattvapadarthatvādavākyārthatvādayuktam / pratibaddhānuvyavasāyaṃ pratītyatra gurumate idaṃ jñānamaprāmāṇamityādipratibaddhajñānaṃ pratīti bhaṭṭamate pratibaddhajñānānumitiṃ pratītyapi dhyeyam // ubhayasiddhetyukteti -- prāmāṇyaviṣayaketyādāvukte satyanyatarasiddhaṃ prāmāṇyaviṣayakaṃ yadapratibaddhānuvyavasāyarūpaṃ jñānaṃ tadviṣayatvamādāya prāmāṇyasya svatastvaṃ siddhānta na siddhyet / tasya prāmāṇyāviṣayakabhinnatvābhāvāt / ubhayasiddhatyuktau apratibaddhānuvyavasāyasya prāmāṇyāviṣayakatvenobhayasiddhatvābhāvādubhayasiddhatādṛśajñānabhinnatvamastyeveti nārthāntaratvadoṣa ityarthaḥ / anuvyavasāyasyetyupalakṣaṇam / apratibaddhajñānānumiterapratibaddhasvaprakāśajñānasyetyapi dhyeyam / evamagrepi / apratibaddhatvaṃ ca prāmāṇyavirodhyupasthititatsāmagryasamavahitatvam / śaṅkānirāsaprakāraṃ vyanakti -- apratibaddheti // ubhayasiddhādityādeḥ prāmāṇyāviṣayakatvenobhayasiddhādbhinnatvasaṃbhavādityarthaḥ // 1. yatvena. -mu. ca. cha. 2. matepya.- ka. 3. yatvena.- cha. svama-jña-sva-ni.) prāmāṇyavādaḥ pu- 16. --------- --------- ---- -- 1 apratibaddhānuvyavasāyasya nyāyamate prāmāṇyaviṣayatvepi manmate tadabhenobhayasiddhātprāmāṇyaviṣayakādbhinnatvasaṃbhavāt / naiyatyamityuktyā nyāyamate prāmāṇyasyaivaṃvidhāṃ prāmāṇyānumitiṃ prati kvacidanuvyavasāyaṃ prita ca viṣayatvātsiddhasādhanamiti śaṅkā vyudastā / atrādyaṃ pakṣadvayaṃ svamatāsādhāraṇam / tṛtīyaṃ tu mīmāṃsakādimatasādhāraṇamiti jñeyam / etadeva pakṣatramabhipretyoktaṃ sudhāyāṃ"jñānagatayāthārthyasya jñānagrāhakamātragrāhyatvaṃ svatastvaṃ"iti / atrādye 2 pakṣe sudhā 3 sthena jñānagrahakaśabdena grāhyaprāmāṇyāśrayata ---- evaṃvidhāmiti // ubhayasiddhaprāmāṇyāviṣayakajñānabhinnajñānarūpāṃ idaṃ jñānaṃ pramāṇaṃ samarthapravṛttihetutvādityanumitiṃ prati vakṣyamāṇadiśā smṛtyupanīte vyavasāye smṛtyupanītaprāmāṇyāvagāhyanuvyavasāyaṃ gṛhītaprāmāṇyakajñānasajātīyajñānagocarānuvyavasāyaṃ ca prati // atreti -- uktasvatastvaniruktitrayamadhya ityarthaḥ // svamateti -- tārkikamatasādhāraṇyepi mīmāṃsakatritayasādhāraṇaṃ netyarthaḥ / mīmāṃsakādītyādipadena mirārimiśraḥ siddhāntī māyāvādiprabhṛtirvā grāhyaḥ / uktapakṣatrayaṃ sudhāvākyarūḍhaṃ karoti -- etaditi // uktemiti // "pratyakṣavacca prāmāṇyaṃ svataḥ evāgamasya hi" iti jijñāsānayānuvyākhyānavyākhyāvasara uktamityarthaḥ / tadvyanakti atretyādinā // 1. āpāstā. - ca.cha. nirastā.-ga. 2. atrādya.- mu.ca. 3.sūdhāyām.-ka "prāmāṇyavādaḥ pu- 17. --- ----- ---- -- ttajñānaviṣayakasākṣijñānaṃ grāhyaśabdena tadviṣayatvaṃ mātrapadena 1 kārsnyapareṇa tanniyamaḥ avadhāraṇapareṇa pratibaddhavyavacchedaśca vivakṣitaḥ / dvitīya 2 pakṣe grāhyaśabdenoktasākṣijñānaviṣayatvayogyatā avadhāraṇapareṇa mātrapadena 3 jñānatvagrahaṇaśaktivatpramātvagrahaṇaśakterapi sahajatvaṃ vivakṣitam / tṛtīya 4 pakṣe jñānagrāhakaśabdena sākṣitaditarasādhāraṇaṃ jñānam mātraśabdenāvadhāraṇa 5 pareṇobhayasiddhaprāmāṇyāviṣayakajñāna 6 vyavacchedaḥ, kārsnyārthenāpratibaddhasarvānuvyavasāyasaṃgrahaśca vivakṣita iti jñeyam // 3 // mātrapadasya dvyarthatvamupetyāha -- kārsnyetyādi // yāvantijñānagrāhakāṇi tāvadbhirgrāhyatvoktau jñānagrāhakeṇa gṛhyata eveti niyamalābhāditi bhāvaḥ // pratibaddheti // jñānagrāhakeṇaiva gṛhyata ityukte na tu virodhisāmagrīsamavahitenetyarthalābhāditi bhāvaḥ / arhārthaṇyatpratyayāntatvamupetyāha -- grāhyaśabdeneti // pramātvetyādi // jñānagrāhakamātreṇetyasya jñānagrāhakeṇaiva na tvadhikenetyuktau pramātvagrahaṇaśakterapi sahajatvalābhāditi bhāvaḥ / yadyāpe śakterekatvameva labhyate / tathāpi pratibandha 7 sthale sākṣiṇaḥ prāmāṇyagrahaṇaśakteḥ pratibandhe 'pi na jñānatvagrahaṇaśakteriti śaktidvitvamupetya sahajatvaṃ vivakṣitamityuktam -- taditareti // sākṣītarasvaprakāśā 8 numityanuvyavasāyarūpapamityarthaḥ / naiyatyalābha 9 prakāramāha -- kartsnyartheneti // apratibaddheti // virodhisāmagryasamavahitajñānagoyarāsarvajñānagrahaśca vivakṣita ityarthaḥ // 3 // 1.śabdena- cha.ka. 2.ye.-kuṃ. 3. śabdena.-kuṃ.cha. ka. 4.ye- kuṃ 5.ṇārtheno-kuṃ. cha.ka. 6. jñānapadaṃ na.-cha. ka. 7.-kuṃ. 8.anumitipadaṃ na. -kuṃ. i. 9bhāyā- kuṃ i. paroktasvatastvaniruktibhaṅgaḥ prāmāṇyavādaḥ pu- 18. --------------------------- ----------- ----- svamate jñaptau svatastva niruktiḥ // 1 // yattu maṇāvuktam /"tadaprāmāṇyāgrāhakayāvajjñānagrāhakasāmagrī / grāhyatvaṃ svatastvaṃ tadabhāvaśca 1 paratastvam"iti tanna / svamate 2 jñaptau svatastvaniruktiḥ // 1 // mīmāṃsakatritayasādhāraṇīṃ paroktasvatastvaniruktimanūdya nirāha -- yattviti // maṇigranthe"jñānaprāmāṇyāśraye 'yaṃ ghaṭa ityādijñāne aprāmāṇyāgrāhikā yāvatī jñānagrāhikā sāmagrī gurumate ghaṭamahaṃ jānāmītyevamākārasvaprakā 3 śavyavasāyajanikā cakṣurghaṭasaṃyogādirūpā miśramate tadanuvyavasāyajanakamanaḥsaṃyogādirūpā bhaṭṭamate ghaṭo jñānaviṣayaḥ jñātatādhāratvādityādyanumitijanakavyāptijñānādirūpā / tāvatyā grāhyatvaṃ svatastvamityarthaḥ / atra niruktau tatretyuktyā yatra śuktirajatādijñāne visaṃvādādīliṅgenāprāmāṇyānumityanantaramidamapramātvena jānāmītyanuvyavasāyaḥ tatrāprāmāṇyavatyaprāmāṇyaprakārakatvarūpāprāmāṇyaghaṭitānumitiniṣṭhaprāmāṇyasya prathamajñānaniṣṭhāprāmāṇyagrāhiṇaivānuvyavasāyena grahaṇādbādha iti śaṅkā aprāmāṇyāgrāhaketyuktyā idaṃ jñānamaprametyādāvaprāmāṇyagrāhakasāmagryā tajjñānaniṣṭhasyaprāmāṇyasyāgrahaṇā 4 dbādha iti śaṅkā yāvadityuktyā nyāyamate jñānagrāhakānumitisāmagryā kvacidanuvyavasāyena ca prāmāṇyagrahātsiddhasādhanamiti śaṅkā nirastā / vidhikoṭau bādhavārakāṇāṃ tadabhāvakoṭau siddhasādhanatāvārakatvaṃ tadvārakasya ca bādhavārakatvaṃ jñeyam / 1. 'ca'iti nāsti -cha. 2 'jñaptau' iti nāsti -ā. i. 3. śānu- kuṃ. 4 . grahāt - kuṃ . i. "prāmāṇyavādaḥ pu- 19. --- ------ ----- gurumate sarvajñānanāṃ pramātvepi tadabhāvavati tatprakārakatvarūpāprāmāṇyasyecchāyāṃ prasiddhasyedaṃ jñānamaprametyādau smaraṇasaṃbhavenāgṛhītāsaṃsargarūpāprāmāṇyagrahasaṃbhavāttanmatepyaprāmāṇyāgrāhakapadavaiyarthyaṃ neti // atra yaduktaṃ prāmāṇyagrāhaṇādbādhavāraṇāya tatra grāhyaprāmāṇyāśrayajñāne ityarthakaṃ tatpadamiti tanna / imau vahnī iti vahnidvayagoyaraikajñānaviṣayakānuvyavasāyādirūpajñānena doṣaśādanyatarāṃśāprāmāmyagrāhiṇā 1 pyanyatarāṃśe prāmāṇyagrahaṇena bādhāt / yattu tadisyasya tatra tadaṃśe grāhyaprāmāṇyāśrayajñānāṃśe aprāmāṇyagrāhaketyarthatvānna doṣa iti tanna / tathāpi tadaṃśe bhāvarūpāprāmāṇyagrāhiṇāpi nedaṃ jñānaṃ 2 pramāṇamiti tadaṃśe prāmāṇyābhāvāvagāhinā prāmāṇyāgrahaṇena bādhāditi mūloktadoṣagrāsāt / yadapi tatpadaṃ grāhyaparaṃ 3 satprāmāṇyapadenānvīyamānaṃ grāhyaprāmāṇyavirodhītyarthasābhārthamato na doṣa iti tadapi na / tathātve 'tatprāmāṇyeti nirdeśāpātena yathoktanirdeśe tatpadasya prāmāṇyapadenāsāmarthyāt / gurumate idaṃ jñānamaprametyādāvaprameti smṛteraprāmāṇyagrāhakatvepi idaṃ jñānamitigrahaṇātmakasyāprāmāṇyasmṛtipratibandhena prāmāṇyā 4 grahaṇena bādhāpattyoktasvatastvanirukter gurumatasādhāraṇyāyogācca / na coptattiprāmāṇyagranthe maṇikṛtaiva"prābhākarāstvi"tyādinā gurumate saṃśayānupapattyupapādanaprastāve idaṃ jñānaṃ pramā na vettyādāvapi prāmāṇyacagrahostītyupetya saṃśayasyānyavīṣayatvopapādanāttādṛśasthalepi prāmāṇyagrahasadbhāvānna bādha iti śaṅkyam / tathātve tanmate tadaprāmāṇyāgrāhakapadavaiyarthyāpatteḥ / 1.'pya' iti nāsti - kuṃ . 2. jñānapadaṃ na -a. 3 sadapramāṇya - mu . a. 4 graheṇa - a. prāmāṇyavādaḥ pu- 20 . ------------ ------- tadabhāvavati tatprakārakatvarūpāprāmāṇyāgrāhakasyāpi tadvati tatprakārakatvarūpaprāmāṇyātyantābhāvaviṣayakasya jñānajñānasya prāmāṇyāgrāhakatvena bādhāt / aprāmāṇyapadena prāmāṇyavirodhivivakṣāyāmapi -- tādṛśasthale prāmāṇyagrahamupetyāgrāhakapadena grāhakasāmagryasamavadhāna vivakṣāyāṃ ca miśrādimate 'prāmāṇyagrahasthale tatsāmagryabhāvena tadasamavāhitenāpi jñānagrāhakeṇa tatra prāmāṇyāgrahādbādha 1 evetyādidūṣaṇaṃ sphuṭatvādupekṣyoktaniruktau yāvajjñānaviṣayakajñānaviṣayatvamityeva sāmañjasye grāhakasāmagrītyuktivaiyarthyā 2 dgauravāccetyupetya grāhakasāmagrīpadatyāgena jñānapadena 3 vānuvadanyathāśrutāprāmāṇyapadārthe tāvaddoṣamāha -- tadabhāvavatīti // aprāmāṇyagrāhakasyāpīti // uktavidhabhāvarūpāprāmāṇyātyantābhāvavyāpyāpyaviṣayakasyetyapi jñeyam 4 / tena naño 'bhānārthavivakṣāpi prayuktā dhyeyā / nanu naño virodhārthatve prāmāṇyābhāvatadvyayāpyāprāmāṇyatadvyāpyānāṃ cakurṇāmapyaprāmāṇyapadena prāmāṇyavirodhivācinā grahaṇasaṃbhavānnoktadoṣaḥ / virodhitvasya prāmāṇyaniścayapratibandhakajñānaviṣayatvarūpatvādityāśayena pakṣadharādyuktavivakṣāmanūdyanirāha -- aprāmāṇyeti // apipadenaitatsūcayati / yadyapi grāhyaprāmāṇyavirodhilābho naitāvatā bhavati / tatpadamilitenāpyasāmarthyādalābha eva / virodhimātratvaprayojakam / tathāpyabhyupagamoyamiti -- ityādivākyeti // 1.bādha ityādi-kuṃ. 2.gauravapadaṃ nāsti-a. 3.naivā-kuṃ. 4. dhyeyam- kuṃ. prāmāṇyavādaḥ pu-21. ------ -------------------- --jñānaṃ guṇa ityādivākyajanyasya jñānaṃ prameyamiti sāmānyapratyāsattijanyasya ca jñānajñānasya prāmāṇyāviṣayaka 1 tvādbādhatādavasthyāt 2 / jñānagrāhakapadena svaviṣayaghaṭitatvena jñānagrāhakatvavivakṣāyāmapi ghaṭajñānamityādiśabdajanyasya 3 jñānajñānasya prāmāṇyāviṣayakatvena bādha eva / --------------------------------------------------------------------------- jñānaṃ samavetaṃ jñānasamūrtamityādīvākyajanmasya guṇatvādīprakārakajñānaviśeṣyakasyetyarthaḥ / jñānajñānasyetyanvayaḥ / sākṣājjñānatvavyāpakadharmāprakāraketyapi grāhakaviśeṣaṇamastvityata uktam -- jñānaṃ prameyamitīti // jñāne prameyatvaṃ jñātaṃ sat pratyāsa 4 ttībhūya svaviśeṣaṇatāsaṃbandhena svāśrayabhūtāni sarvajñānarūpavastūnyupasthāpayatīti prameyatvaprakārakajñānaviśeṣyakajñāna 5 jñānasya prameyatvāśrayajñāne pramāṇyaviṣayakatvādityarthaḥ / uktadoṣaparihārāya 6 śaṅkate -- jñānagrāhakapadeneti // prāmāṇyāviṣayakatveneti // apadārthatvādavākyārthatvācca ghaṭatvavadviśeṣyakatvādestena sarvathā bhānābhāvāditi bhāvaḥ / yattu śabdānupasthitamapi prāmāṇyamanvayitāvacchedakatayā ghaṭajñānamiti jñāne bhātīti pakṣadharotprekṣitaṃ mataṃ 7 tattenaiva dūṣitamityupetyoktam-- bādha eveti // vivṛtaṃ 8 caitadgurupādaiḥ / nanu śabdānyatve sati svaviṣayaghaṭitatvena jñānagrāhakatvavivakṣāstiti cenna / tathāpyayaṃ ghaṭajñānavān tadvyavaharavatvāt ityādyanumānajanyajñānajñānasyāpi prāmāṇyāviṣayakatvena bādhāt / jñānaṃ prameti śabdajanyajñānasya prāmāṇyāviṣayakatvāpātācceti bhāvaḥ // 1.tvena-ka. 2.sthyam-kuṃ. cha. ka. 3.janyajñāna-kuṃ. 4.ttirūpaṃ-a. 5.'jñāna'iti nāsti -kuṃ. 6. yā-kuṃ. 7.ttu-kuṃ . 8. ca guru-kuṃ . paro-sva-ni-bhaṃ.) prāmāṇyavādaḥ pu- 22. ----------- ---------- ---- nanu jñānagrāhakapadena grāhyaprāmāṇyāśrayajñānaprakāraprakārakatayā tatprakāravadviśeṣya1 tayā ca tadviṣayatvaṃ vivakṣitam / atra ca viśeṣaṇadvayena tavaghaṭaviśeṣyakaṃ jñānamiti, tava ghaṭatvaprakārakaṃ jñānamiti ca śabdābhyāṃ janyayoḥ ghaṭa 2 jñānaviṣayakajñānayoḥ prāmāṇyāviṣayatvādbādha iti śaṅkadvayaṃ krameṇa nirastamiti ceducyate / tvaduktaṃ yadgrāhyaprāmāṇyāśrayajñānaprakāraprakāratayā tatprakāravadviśeṣyatayā ca tadviṣayatvaṃ tatprāmāṇyaviṣakatvameva / svaprakārakavadviśeṣyatvasyaiva prāmāṇyarūpatvāt / nanvastu tarhi svāśrayaprakārakatayā svāśrayaviśeṣyaviśeṣyakatayā svāśrayagrāhyatvamiti yajñapatinoktaṃ matam / tatra yadyāpi yathāśrute ghaṭatvaprakārakaṃ kiñcidviśeṣyakaṃ iti 3 jñānenāpi prāmāṇyāgrāhatsvāśrayaprakāraprakārakatayā svāśrayaprarāravadviśeṣyatayeti vācyam / tatrāpi prakāravadityatra prakārasyopalakṣaṇatve praguktadoṣāpatyā tatprakāraviśiṣṭa 4 viśeṣyakatayecyucyate / ato na kopi doṣa iti bhāvena śaṅkate -- nanviti / tatprakāvaditi / tatprakāraviśiṣṭaviśeṣyakatayetyarthaḥ-- tadviṣayatvam / vyāvasāyaviṣatvam / 5 asminpakṣa ityādi vakṣyamāṇadoṣadārḍyāya daladvayakṛtyaṃ vyanakti -- atraceti / vivakṣāyāmityarthaḥ / kimetadvādimate tadvatvarūpaṃ veśiṣṭyamanuvyasāyaviṣaya eva neti matiruta svātantryeṇa ? ādye doṣamāha-- tvadityādinā / svaprakāravaditi / svaprakāraviśiṣṭetyarthaḥ / 1. ka.-cha.kuṃ 2. 'ghaṭa' iti nāsti -kuṃ.cha.ka. 3. ghaṭatvaprakārakakiñcidviśeṣyakaṃ-kuṃ. 4. 'viśeṣya' iti nāsti- kuṃ. 'dharmi' ityadhikaṃ-aṃ. 5. a. pustake nāsti. paro-sva-ni-bhaṃ) prāmāṇyavādaḥ pu- 23. ---------- ---------- ------- tathā ca yāvatī prāmāṇyaviṣayikā sāmagrī tadgāhyatvaṃ svatastvamityuktaṃ syāt / tathā caitādṛśasvastvasya paratastvapakṣepi satvātsiddhasādhanam / etadabhāvarūpaparatastvasādhane 'pasiddhāntaśca / na hi parastvapakṣe anuvyavasāyāviṣayopi prāmāṇyaṃ prāmāṇyaṃ prāmāṇyānumiterapyaviṣayaḥ / siddhasādhanāpasiddhāntau vyanakti -- nahīti // prāmāṇyamiti // tadvattvādirūpamityarthaḥ / vaiśiṣṭyamanuvyavasāyaviṣaya eva neti pakṣe tādṛśānuvyavasāyaviṣayatvamādāya siddhasādhanādidoṣābhāvepi idaṃ jñānaṃ pramāṇaṃ samarthapravṛttijanakatvāt ityanumitisāmagrīrūpā yāvatī tvaduktalakṣaṇā jñānagrāhikā sāmagrī tāvattyāpi prāmāṇyagrahātsiddhasādhanapāpasiddhāntāvityarthaḥ/ anumitiviṣayatvoktau tatsāmāgrīviṣayatvaṃ siddhamevetyupetya anumiteḥ ityevoktam / na tvanumitisāmagryā apīti / yadvātena sāmagrītyuktāvapi grāhakajñānetyeva yuktam / na tu sāmagrītyupetyaivamuktam / dvitīye svātantryeṇa tadvadviśeṣyakatvagrāhakatvamiti matam, uta grāhakatvamā 1 tramiti ? svātantryeṇa tadvadviśeṣyakatvādiviṣayiketyarthaḥ -- anuvyavasāyāviṣayopi // svātantryeṇa tadvadviśiṣṭadharmaviśeṣyakatvādiviṣayakānumiterapītyarthaḥ / dvidīyepi grāhyamityatra grāhyatvamātramabhimatam uta svātantryeṇa ? ādye tādṛśānuvyavasāyaviṣayatvamādāyāpi siddhasādhanatāpasiddhāntau spaṣṭau / 1 . mātraṃ -kuṃ . paro-sva-ni-bhaṃ ) prāmāṇyavadaḥ pu- 24. ---------------- --------------- -------- asminpakṣe 'prāmāṇyagrāhakatvaviśeṣaṇavaiyarthyaṃ ca // dvitīyetūktarūpānuvyavasāyaṃ prati prāmāṇyasya nyāyamate svātantryeṇāviṣayatayā yāvatīti jñānagrāhakasāmagrīviśeṣaṇenaiva siddhasādhanāpatterdeṣāntaramāha-- asminpakṣa iti // grāhyatvamityatraiva svātantryeṇa grahyatvamiti pakṣa ityarthaḥ / tathā asminpakṣa ityasyaṃ svātantryeṇa tadvadviśeṣyakatvādigrāhiketi pakṣa ityapyarthamupetya prācīnapakṣepyayaṃ doṣobodhyaḥ / tadvadviśeṣyakatvagrahe tadabhāvavadviśeṣyakatvarūpāprāmāṇyagrahāsaṃbhavenoktavivakṣayā tadvāraṇāditi bhāvaḥ // nanu tadabhāvavati tatprakārakatvarūpāprāmāṇyagrāhikāpi tadvadviśeṣyakatvagrāhikaiva / tatprakārakatvavittavedyatvāttadvadviśeṣyakatvasya / tadvadviśeṣyakatvābhāne tatprakārakatvāgrahaṇāyogādicet tarhi aprāmāṇyāgrāhakatvarūpaviśeṣaṇadāne 'pi tava ghaṭatvaprakāraṃ jñānamiti śabdajanyajñanenāprāmāṇyāgrāhakeṇa kvaduktadiśā prakāravittivedyatayā tadvadviśeṣyakatvagrāhiṇāpi pramāṇyāgrahaṇādbādhāpatteḥ / yadi cātra tadvattena viśeṣyasyābhānānna bādhaḥ/ tarhi aprāmāṇyagrāhakasāmagryāmapi tattulyam / ata eva pūrvaṃ daladvayakṛtyaṃ vyaktīkṛtam // yadatroktaṃ narahariṇā"aprāmāṇyāgrā 1 haketyatra nañvyatyāsenāprāmāṇyābhāvagrā 2 haketyarthe prāmāṇyagrāhaketi paryavasānāt prāmāṇyagrāhatayāvajjñānagrāhakagrāhyatvaṃ vidhikoṭyartha"iti tadapi"yāvatī prāmāṇyaviṣayikā sāmagrī tadbrahmatvaṃ stavatastvamityuktaṃ syāt"iti granthakṛduktyeva siddhasādhanāditoṣeṇa nirastaṃ bhavati / na ca grāhyapadena svātantryeṇa grāhyamityabhimatatvādyāvadityuktaiva siddhasādhanatvadoṣābhāvaḥ, tathātve nānuvyavasāyaviṣayatvasya nyāyamate 'bhāvaditi vācyam / naño prāmāṇyābhāvārthakatve pūrvapadena samāsāyogāt , nañdvayavaiyarthyāt, tatpadavaiyarthyāccetidhyayem/tadetadāha -- aprāmāṇyāgrāhakatvaviśeṣaṇavaiyarthyamiti // paro-sva-ni-bhaṃ) prāmāṇyavādaḥ pu - 25. ---------- ------- -------- nanu yathā 1 jñānagrāhakasāmagryā jñānagrahārthaṃ yāvadapekṣitam tāvadeva viṣayagrahārthamapyapekṣyate saiva saviṣaya 2 jñānagrahakasāmagrī vivakṣitā / anuvyavasāyasāmagrī caivaṃ vidhā / 3 tayā vyavasāyagrahe 'pekṣitasya vyavasāya 4 saṃprayogasyaivaṃ tadviṣayaghaṭagrahe 'pyapekṣitatvāt / ghaṭajñānamiti śabdastu jñānagrahe jñānapadagatānāṃ śaktimapekṣate / ghaṭagrahe tu ghaṭapadagatāṃ śaktimiti ce 5 nna / pakṣadharoktaśaṅkya nirāha -- nanviti // tāvadeveti // jñānagrāhakatvaprayuktameva yasyāṃ viṣayagrāhakatvaṃ saivetyarthaḥ / asminmate ca bhrama iti padajanyajñānena prāmāṇyāgrahādbādhavāraṇāyāprāmāṇyāgrāhakatvaviśaṃṣaṇamarthavat / viṣayoparaktajñānagrāhakeṇa prameti padajanyajñānenoktarūpeṇa pramāṇyagrahaṇātsiddhasādhanavāraṇāya -- yāvaditi viśeṣaṇam / bādhaḥ siddhasādhanatā ca neti krameṇa vyanakti-- anuvyavasāyasamagrīti // ṣaṣṭhītatpuruṣaḥ/ ātmamanaḥsaṃyogādirityarthaḥ / svaprakāśavyavasāyādisāmagryapi grāhya-- vyavasāyasaṃyogasya // vyavasāyasya manasā saha saṃyuktasamavāyarūpasaṃbandhasyaivetyarthaḥ / bāhyartharūpaviṣayagrahe vyavasāyarūpapratyāsatterapekṣāyā ivānuvyavasāyajananepi viṣayatā vyavasāyāpekṣāyāstulyattvāditi bhāvaḥ / tatpadenetyupalakṣaṇam tatpadādinetyarthaḥ / 1.yayā sāmagryā-kuṃ.cha.ka. 2.ka- kuṃ. cha.ka. 3.tathāhi-cha. 4.saṃbandhasyaiva- cha. 5. t -ka. paro-sva-ni-bhaṃ ) prāmāṇyavādaḥ pu -26. -------- -------- ---- tathāpyekayaiva śaktyā prakaraṇaprāptaghaṭajñānaparāmarśakena tatpadena janitajñānasya prāmāṇyāviṣayakatvena bādhatadavasthyāt / nāpi tajjñānaviṣayakajñānājanyajñānaviṣayatvaṃ svatastvam / asmiṃśca pakṣe saṃbhavamātraṃ sādhyaṃ na tu niyamaḥ / yadatra maṇisārādāvuktam"asarvanāmatvenagrāhakaviśeṣaṇānna doṣa"iti tanna / tathāpi lakṣaṇayā ghaṭajñānopasthāpakena lākṣaṇikajñānapadena prāmāṇyāgrahāgbādhāt / alakṣaṇikatvenāpi viśeṣaṇe 1 tu ghaṭajñāne jñānapadaṃ śaktāmiti bhrame sati tādṛśena jñānapadenāpi prāmāṇyāgrahādbādha eva / bhramāghaṭitatvenāpi viśeṣaṇe tu aprāmāṇyāgrāhakapadavaiyarthyam / pramāyāmaprāmāṇyānumānasya vyāptipakṣadharmatānyatarabhramamūlatvādeva tatra bādhavāhaṇāt / yattu idaṃ jñānamapramāṇamiti manasāprāmāṇyāropasthale 'nyatra gṛhītāprāmāṇyasmṛtisaṃbhavena tayā bhramāghaṭitayāpi sāmagryā prāmāṇyāgrahādbādhavāraṇāyāprāmāṇyāgrāhaketi viśeṣaṇaṃ 2 sārthakamiti tanna / tatra jñānagrāhakatvaprayuktaviṣayagrāhatvarūpasavanaṣayajñānagrāhakatvasyābhāvādeva bādhavāpaṇāt / vistarastu guruṭīkāyām / sādhāraṇaṃ niruktyantaramapyanūdya nirāha -- nāpīti // tajjñānaṃ grāhyaprāmāṇyāśrayajñānam / tadviṣayakaṃ jñānaṃ gurumate tadeva / bhaṭṭamate jñātatāliṅgaka 3 tadavumitiḥ / miśramate ta 4 danuvyavasāyaḥ / tadajanyaṃ yajjñānaṃ tadeva / tadviṣatvamityarthaḥ / 1.'tu ' iti na -kuṃ. 2. sārthakapadaṃ na -ā. 3. kānu-kuṃ. 4.tta- ā. paro-sva-ni-bhaṃ ) prāmāṇyavādaḥ pu - 27. ------------- ---------- ---- svatastvapakṣe 'pi prāmāṇyasya tajjñānaviṣaya 1 jñānajanyānumityāpigrāhyatvena tadajanyajñānasyaiva viṣaya iti niyamasya tajjñānaviṣayakajñānājanyena ghaṭajñānenāpyagrāhyatvena gṛhyata eveti niyamasya 2 ---- atra jñānajanyetyuktyānumitiviṣayatvena siddhasādhanateti śaṅkā, jñānaviṣayaketyuktyā gurumate 'numityādīprāmāṇyāṃśe bhaṭṭamate miśramate ca sarvatra prāmāṇyānumityanuvyāvasāyayorvyāptijñānavyavasāyābhyāṃ janyatvena bādha iti śaṅkā, tadityuktyā punarapi gurumate liṅgajñānasya svaprakāśatvena jñānaviṣayakajñānatvāttajjanyānumitiprāmāṇyāṃśe bādha iti 3 bhaṭṭamate jñātatāliṅgakānumiterjñānaviṣayavyāptijñānajanyatvādbādha iti 3 miśramatepyanuvyavasāyasya vyavasāyaviṣayakasya tajjanyatayā tanniṣṭhaprāmāṇyāṃśe bādha iti śaṅkā nirastā 4 / bhaṭṭamate sāmānyapratyāsatterabhāvena vyāptijñānasya grāhyaprāmāṇyāśrayajñānāviṣayatvam / matāntare tu vyaktam / atrādyajñānapadaṃ tatpadasya tadgranthe pūrvanirdiṣṭaprāmāṇyaparāmarśitayā siddhasādhanatvavāraṇāya / dvitīyaṃ tu vyāpāranubandhitayā tajjñānaviṣayakairātmādibhiḥ prāmāṇyajñānajananadvāra 5 siddhivāraṇāya pratipattyanubandhitayā tadviṣayakatvalābhārtham / tṛtīyamapi vyāpārānubandhitayātmādibhireva siddhasādhanatāvāraṇāya pratipattyanubandhitayā viṣayatlābhāyetyāhuḥ/ granthakartuḥ kuto niyamo nābhimata ityata āha -- svatastveti // tajjñānaviṣayakajñānajanyeti // pakṣajñānajanyatvādanumiteriti bhāvaḥ / grāhyatvena -- viṣayokāryatvenetyarthaḥ / agrāhyatvena -- aviṣayīkāryatvena / 1.ka-kuṃ ka. 2.vā-cha. 3.iyaṃ paṅktirnadṛśyate -mu. 4.vyudastā-kuṃ ā. 5.pra-kuṃ.ā. paro-sva-ni-bhaṃ) prāmāṇyavādaḥ pu- 28. ---------- ------- -------- cāsaṃbhava 1 iti vācyam / svatastvapakṣe vyavasāyaprāmāṇyagrahakasyānuvyavasāyasya vyavasāyaviṣayakeśvarajñānajanyatayā tadajanyajñānaṃ 2 tvābhāvena bādhāt / paratastvapakṣe tadajanyeśvarajñānaviṣayatvena siddhasādhanācca / nāpi tajjñānaviṣayakajanyajñānājanyajanyajñānaviṣayatvaṃ vā tajjñānaviṣayakasamānādhikaraṇajñānājanyasamānādhikaraṇajñānaviṣayatvaṃ vā svatastvam / gṛhyata eva -- viṣayīkriyata evetyarthaḥ / kimidaṃ svatastvavādimātrasādhāraṇam uta nirīśvaramīmāṃsakamātrasādhāraṇam nirvacanam ? ādya āha -- svatastvapakṣa iti // siddhānte sākṣiśabditānuvyavasāyajñānasya nityatvepi prāmāṇyaviṣayakatvarūpaviśiṣṭaveṣeṇa janyatvāditi bhāvaḥ / antya āha -- paratastvapakṣa iti // evaṃ rūpe svatastve tvāṃ pratyucyamāne grāhyaprāmāṇyāśrayaviṣayaṃ 3 yadīśvarajñānaṃ tadajanyaṃ tadeva / tadviṣayatvena tvayā siddhasādhanatāyā vaktuṃ śakyatvāditi bhāvaḥ/ ayaṃ ca 4 doṣaḥ prācīnapakṣepi samaḥ / yattvīśvaranirāsābhiprāyeṇauvaṃ sādhyasya mīmāṃsakenocyamānatvānna siddhasādhanatā doṣa iti / tanna / arthāntarānivāraṇāditi rucidattenaivadīṣitatvāt / yajñapatinoktavivakṣāmanūdya nirāha -- nāpīti // sarvasyāpī janyajñānasya tajjñānaviṣayakeśvarajñānajanyatvenāprasiddhivāraṇāyādyaṃ janyapadam / dvitīyantvīśvarajñānamādāya siddhasādhanatānarāsārtham / evamagre samānādhikaraṇapadadvayakṛtyaṃ dhyeyam / yugapadeva vivakṣādvayepi doṣamāha -- paratastveti / 1.vāt- kaṃ. 2. 'jñāna' iti na - kuṃ-cha-ka. 3.kaṃ-kuṃ. 4.doṣapadaṃ nāsti- ā. paro-sva-ni-bhaṃ. ) prāmāṇyavādaḥ pu - 29. ----------- ---------- -------- paratastvapakṣe 'pi prāmāṇyasyaivaṃ vidhaṃ sāmānyaprattyāsattijanyaṃ prameyamiti yajjñānaṃ dadviṣayatvena siddhasādhanāt / viṣayapadenaprakāratvavivakṣāyāmapi svatastvapakṣepi prāmāṇyasya sarvaṃ jñānaṃ guṇa iti śabdajanyavyavasāyaviṣayakānuvyāvasāyasya sarvajñānāntarbhūtasvaviṣayakavyavasāyajanyatvena tadajanyatvābhāvenāṃśe bādhāt / evaṃvidhaṃ // tajjñānaviṣayakajanyajñānājanya 1 janyarūpam / tajjñānaviṣayakasamānādhikaraṇajñānājanyasamānādhikaraṇarūpam cetyarthyaḥ -- prameyam // prameyatvaprakārakaṃ prameyaviśeṣyakaṃ yajjñānaṃ tadgrāhyaprāmāṇyāśrayaviṣayakaṃ ghaṭādijñānarūpajanyasamānādhikaṇajñānājanyaṃ janyaṃ 2 samānādhikaraṇaṃ prameyatvaprakāreṇa prāmāṇyaviṣayakaṃ ceti tadviṣayatvena siddhasādhanamityarthyaḥ / etaccopalakṣaṇam / nirīśvaramate vyarthaviśeṣaṇatvaṃ ca bodhyam / etena samānādhikaraṇeti viśeṇaṇīyamiti śiromaṇipakṣopiprayuktaḥ / nanu prameyamitijñāne viśeṣyatayā prāmāṇya 3 sya viṣayatvepi na prakāratayā / tathātvena viṣayatvaṃ ca nirukto vivakṣītam / ityata āha-- viṣayeti / prāmāṇyasyetyasyānuvyavasāyenetyatrānvayaḥ / prāmāṇyagocarasyetyarthaḥ / guṇatvaprakārakasarvajñānaviśeṣyakaśābdajñānaniṣṭhaprāmāṇyagrāhakonu'vyavasāyo vvavasāyajanyaḥ / sa ca vyavasāyaḥ sarvajñānaviṣayako jñānatvena svātmānamapi viṣayīkarotīti tatprāmāṇyasya tajjñānaviṣayakajñānajanyajñānaprakāratvamevāsti / tadajanyajñānaprakāratvaṃ neti sarvaṃ jñānaṃ guṇa iti jñānaniṣṭha prāmāṇyāṃśe bādha ityarthaḥ ; sarvajñānāntarbhūtaṃ ca tatvasvaṃ ceti vigrahaḥ / 1. ekaṃ janyapadaṃ na - ā. 2. nyāsā - ā. 3. ṇyavi - ā. paro-sva-ni-bhaṃ ) prāmāṇyavādaḥ pu - 30. etadabhāvarūpaparatastvasādhaneṃ'śe siddhasādhanācca / na caivaṃvidhavyāvasāyaprāmāṇyasyāpakṣatvānna bādha iti vācyam / sāmānye 1 vipratipattau viśeṣe 2 sādhyasādhaner'thāntarāt / etena tajjñānaviṣayakajñānājanyajñānaviṣayatvameva svatastvam / na tu janyapadadvayaṃ vā samānādhikaraṇapadadvayaṃ vā prakṣepyam / na caivaṃ pūrvokteśvarajñānamādāya bādhasiddhasādhanate syātāmiti vācyam / tadvyatirekaprayuktavyatirekapratiyogitvarūpajanyasyābhāvarūpamajanyatvaṃ hi dvedhā / svapadena vyavasāyaḥ / kenacidukta 3 samādhimāśaṅkya nirāha -- nacaivaṃ vidheti // arthāntarāditi / sāmānyadharmāvacchinnasvatastvaparatastvasaṃśayanivartanānupayogādarthāntarādi 4 ti bhāvaḥ / pakṣadharoktamapyanūdya nirāha -- eteneti // tadvyatireketi // atrobhayatra vyatirekaśabdaḥ pragabhāvaparaḥ / anyathā ādyasya saṃsargābhāvamātraparatve tajjñānaviṣayakavyāptijñānātyantābhāvarūpavyatirekāprayuktaprāgabhāvapratiyoginīṃ idaṃ jñānaṃ prametyanumitimādāyaiva 5 siddhasādhanatāpatteḥ / antyasyāpi tatparatve pūrvoktānumitimādāyaiva siddhasādhanatāpatteḥ / dhvaṃsarūpatadvyatirekasya tajjñānaviṣayakajñānavyatirekeṇa kenāpyajanyatvāditi dhyeyam / yadyapi naitadrūpaṃ janyatvam / ākāśādijanya śabdādāvabhāvāt / tathāpi / vyatirekipadārtheṣu bhavatīdaṃ janyatvamiti bhāvaḥ -- dvedheti // uttaradalena naño 'nvayena pūrvabhāgena naño 'nvayena vā dvedhetyarthyaḥ -- 1. nyavi - kuṃ. 2. ṣasādhya - kuṃ. 3. tyarthaḥ - ā. 5. ya si - kuṃ. ya.ā. paro-sva-ni-bhaṃ ) prāmāṇyavādaḥ pu - 31. ------ -------- ----------- tadvatirekaprayuktavyatirekāpratiyogitvena vā tadvyatirekāprayuktavyatirekapratiyogitvena veti / tatrādyasyājanyatvasyeśvarajñāne satvepi mayā vivakṣitasya dvitīyasyābhāvāt / na hīśvarajñānaṃ prāgabhāvarūpavyatirekapratiyogīti nirastam / tathāpi pūrvoktasya prameyamiti jñānaviṣayatvena siddhāsādhasya sarvaṃ jñānaṃ guṇa ityādinoktasya bādhasya-- prayukteti // tadanvayādyanuvidhāyyuttarakālasaṃbandhitvaṃ prayuktam / tadbhinnatvamaprayu ktatvāmityarthaḥ-- satvepīti // tasya vyatirekamātrāpratiyogitvāditi bhāvaḥ-- mayeti // svatastvanirvacanakartretyarthaḥ / abhāvādityetadvanakti -- nahīti // tathā ca na prāguktadoṣāviti bhāvaḥ / etenetyuktaṃ vyanakti-- tathāpīti // evaṃ vivakṣāyāmapītyarthaḥ / viṣayapadena prakāratvavivakṣāmupetyāha -- sarvaṃ jñānamiti // bādhasye 1 ti / etadabhāvarūpaparatastvasādhane siddhasādhanācca / tasyā 2 pakṣatve cārthāntaratā / idaṃ jñānaṃ prameti sāmānyapratyāsattijanyajñāne prāmāṇyasya prakāratvena siddhasādhanāparihārācca / na ca sāmānyasyā 3 jñānasya pratyāsattitve 'tiprasaṅgena jñātasyaiva pratyāsattitvātpramātvajñānasya cānumityādirūpasya pramātvāśrayarūpapakṣādijñānajanyatayā tajjñānaviṣayakajñānajanyatvamevetyuktasthale tajjñānaviṣayakajñānājanyajñānaprakāratvaṃ neti na doṣa iti vācyam / icchāyāṃ gṛhītaṃ tadvati tatprakārakatvaṃ smṛtaṃ sajjñānatvena gṛhyamāṇe rūpyabhrame yatrāropyate yatra vā rūpyatvavati rūpyatvaprakārakatvena gṛhyamāṇāyāmicchāyāṃ -- 1. sya ce - kuṃ. ā. 2. pi - ā. 3. ajñātapadaṃ na - ā. paro-sva-ni-bha) prāmāṇyavādaḥ pu - 32. --------- ---------- ------ - jñānatvamāropyate tatrobhayatra pramātvāśrayajñānaviṣayakajñānaṃ vināpi rūpyatvavati rūpyatvaprakārakajñānatvarūpaṃ pramā 1 tvaṃ gṛhītuṃ śakyamiti jñātayā 2 tadrūpasāmānyapratyāsatyā janitaṃ jñānamādāya siddhasādhana 3 tvasya durvāratvāt / kiṃ ca tvanmate gaṅgāsnānādisatkarmajanyaṃ yogijñānaṃ tajjñānaviṣayakajñānajanyameveti tādṛśajñāna 4 prakāratvamādāya siddhasādhana 5 meva / na hi tadapi nididhyāsanajanyam / mānābhāvāt / yena yogijñānaṃ tajjñānaviṣayakajñāna janyaṃ syāt / tattatkārmaṇāṃ ta 6 ttvajñānaviśeṣa eva janakatvamityanumānakhaṇḍe tvayaivokteḥ / pramātvasya prakāratvārthaṃ pūrvopasthiterāvaśyakatve 'pi uktadiśā pramātvāśrayajñānaṃ vināpi pramātvajñānasaṃbhavāt / yattu anāgatāviṣayaketi dvitīyatṛtīyajñānayorviśeṣaṇamato na ko 'pi doṣa iti tanna / 7 vartamānaghaṭaprāmātvapratyāsattyā doṣatādavasthyāt / anāgatavṛṣṭyādijñānaprāmāṇyāṃśe bādhāt / tadanyasya pakṣatve cārthāntaratvāt / yadyapi tajjñānaviṣayakajñānavyatire 8 kā prayuktavyatire 9 kapratigitadakejñānamātraviṣayakajñānagrāhya 10 miti tadartha iti / tadapi na / evaṃ hi pūrvadalena prāmāṇyānumiti 11 mādāya tadekajñānamātraviśeṣaṇa sāmānyapratyāsattijanyajñānayogijñāne 12 śvarajñānānyādāya 13 siddhasādhanatvābhāve 'pi jñānaṃ guṇa ityādi 14 jñānajñānaprāmāṇyānuvyavasāyasya grāhyaprāmāṇyāśrayajñānaviṣayakatayā tadeka 15 viṣayakatvābhāvena tadaṃśe bādhāt / 1.ṇa-kuṃ. 2.tayā-ā. 3.'tva' iti na -ā. 4. viṣayatvaṃ- ā. 5.tva-ā. 6.ttajjñā -kuṃ. 7. vartamānapadaṃ na -ā. 8.ka-kuṃ 9.kā-kuṃ. 10. tva-ā. 11. mīśvarajñānaṃvā- ā. 12. cādāya- ā. 13. ca-kuṃ. 14. jñānaprā-kuṃ. 15. jñāna-ā. svatastve anumānāni prāmāṇyavādaḥ pu - 33 ----------------- -------------- ------- cāparihārāditi dik // paroktasvatastvaniruktibhaṅgaḥ // 2 // svatastve pramāṇaṃ tu , tadanyasya pakṣatve cārthāntaratā / kiñca pramāvānayaṃ samarthapravṛttimattvāt ityādyanumitigrāhyatvenanārthāntaratā / mīmāṃsakamate sāmānyapratyāsattyabhāvena grahyapramāvyakteranumitijanakajñānogocaratvāt / tadanyaprāmāṇyasya pakṣatvaṃ tu sāmānyavipratipattyananuguṇamityādyabhipretyāha -- iti digiti // yadvā evaṃ vipratipattyantarāṇyapi tattadbudhyutprekṣitāni nirasyānīti bhāvenāha -- itidigiti // tannirāsaśca guruṭīkāyāṃ vyaktaḥ // paroktasvatastva 1 niruktibhaṅgaḥ // 2 // tatra kiṃ pramāṇamityata āha -- svatastve pramāṇaṃ tviti / anumānamiti vakṣyamāṇenānvayaḥ / yadyapi -- "pṛṣṭenāgama evādau vaktavyaḥ sādhyasiddhaye" iti kathālakṣaṇokteḥ granthasya ca vādakathā rūpeṇa pravṛtteḥ-- "ṛgyajuḥsāmātharvākhyā mūlarāmāyaṇaṃ tathā bhārataṃ pañcarātraṃ ca vedā ityeva śabditāḥ / purāṇāni ca 2 yānīha vaiṣṇavāni vido viduḥ svataḥ prāmāṇyameteṣāṃ nātra kiñcidvicāryate"// 1. paratastva - cha-ka. 2. tu - a . svata-anu) prāmāṇyavādaḥ pu - 34. --------- --------- ----- jñānaprāmāṇyaṃ svato grāhyaṃ , parato 'gṛhyamāṇatve sati gṛhyamāṇatvāt yadyadanyenāgṛhyamāṇatve sati grāhyaṃ tattena grāhyam / yathā cakṣuranye 1 nāgṛhyamāṇaṃ rūpaṃ cakṣurgrāhyam // 1 // ityādirāgama eva vācyaḥ / tathāpi haitukasya tārkikasyāgame 'tyādarābhāvāttaṃ pratyāgamānukūlā nyāyā evātrocyanta ityadoṣaḥ / "jñānagataṃ 2 yāthārthyaṃ tadgāhakeṇaiva grāhyaṃ, grāhakāntarānupapattau satyāṃ gṛhyamāṇatvāt yadyato 'nyenānupapadyamānagrahaṇaṃ gṛhyate tattenaiva 3 gṛhyate, yathā cakṣuṣonyenānupapadyamānasākṣātkāraṃ sākṣātkriyamāṇaṃ rūpādi cakṣuṣā sākṣātkriyate" iti tatvanirṇayaṭīkoktamanumānaṃ tātparyato 'nuvadati--jñānaprāmāṇyamiti // yāthārthyarūpamityarthyaḥ / tatsvarūpamuktaṃprāgasmābhiḥ / cakṣurādirūpānupramāṇavyāvṛttasya sākṣājjñeyaviṣayīkāritvasya lābhāya jñāneti viśeṣaṇaṃ tattajjñānapadam / ghaṭatvavati ghaṭatvaprakāraka 4 jñānatvādirūpaṃ prāmāṇyamityarthyaḥ / yadā tu prāmāṇyapadena kevalaprāmāṇyagrahaḥ tadā jñānapadaṃ spaṣṭārtham / ata eva sudhāyāṃ"prāmāṇya"mityeva -- pakṣoktiḥ -- svata iti // grāhyaprāmāṇyavirodhyupasthāpakasāmagryasamavihitattajjñānaviṣayakasākṣiviṣaya evetyarthaḥ / viśeṣaṇakṛtyaṃ prāgvat / sākṣī ca laukikapratya 5 kṣādirūpānuvyavasāya eva-- parata iti // prāmāṇyaṃ parato grāhyaṃ sāṃśayikatvāt ityādau yatparābhimataṃ sādhyaṃ uktaviśeṣeṇakasākṣijñānādanyenaiva grāhyatvādirūpaṃ tadabhāve sati grāhyatvādītyarthyaḥ / 1. ghrāṇādi - kuṃ. cha. ka. 2. ta - kuṃ. 3. ' eva ' padaṃ nāsti - a. 4. jñāneti na - ā. 5. kṣānu - kuṃ. ā. sta- anu .) prāmāṇyavādaḥ pu - 35. --------- ----------- ---- sukhamanubhavāmīti pratyayaḥ ( pa 1 ). doṣaśaṅkādyakaliṅkitajñānasyānuvyavasāyo vā ( pa 2 ). tenānumityādigrāhyatvepi nāsiddhiḥ"parasyasvatastvātsvasya ca paratatvādi"tyādi maṇyuktakhaṇḍanasyāpyanavakāśaḥ / kecittu paratogrāhyatvaṃ nāma uktaviśeṣaṇakoktarūpa 1 pratyakṣāgrāhyatvaṃ sākṣijñānādanyotpādyaprāthamikapratītikatvaṃ 2 paratogrāhyam / tacchūnyatve satītyarthaḥ / tena statastvavāde prāmāṇyasyānumityādigrāhyatvepi na viśeṣaṇāsiddhirityāhuḥ / atra satyantamātrasyāprayojakatvādgrāhyatvādityuktiḥ / ghaṭādigatagandhādo satyapi grāhyatve svāśrayagrāhakakoktarūpapratyakṣāgrāhyatvaṃ neti vyabhicāranirāsāya satyantam/ prāmāṇyasya svato grāhyatve kkacitsaṃśayādyupapādanakleśanirāsāya viśiṣyāpyāha -- sukhamiti // 3 svavṛttivartamānasukhasākṣātkāragocaraḥ sākṣirūpaḥ pratyayaḥ ityarthaḥ / jñānāṃśe laukikapratyakṣādirūpānuvyavasāyaḥ prāmāṇyaviṣayako na veti vipratipattyanānuguṇyādarthāntaratvamiti na śaṅkyam / bāhyābhyantarasādhāraṇapakṣāntarāṇyāha -- doṣeti // duṣṭakaraṇajanyatvaṅkā tanniścayāprāmāṇyādiśaṅkātanniścayādyanāskandighaṭādijñānasyetyarthaḥ / na caivaṃ antyapakṣābheda iti śaṅkyam / tatrānuvyavasāyaviśeṣaṇatvena iha vyavasāyaviśeṣaṇatvena tatra prāmāṇyavirodhyupasthāpakasāmagrītvena atra tu tatkāryadoṣaśaṅkāditvena ca praveśenātyantabhedāt - upasthāpakasāmagrīti // upasthititatsāmagrītyarthyaḥ / 1. 'pratyakṣāgrāhyatvaṃ' iti nāsti -kuṃ. ā.-a. 2. idaṃ nāsti - kuṃ. 3. iyaṃ paṅktiḥ - a pustake nāsti. svata- anu.) prāmāṇyavādaḥ pu - 36. 1 niṣkampapravṛttihetubhūtajñānasyānuvyavasāyo vā ( pa 3 ) prāmāṇyavirodhyupasthāpakasāmagryasamavahito ' 2 nuvyavasāyo vā ( pa. 8 ) svāgrāhyajñāna prāmāṇya-- atra sarvatrāpi jñānasyetyanena doṣājanyapramārūpajñānasyābhimatatvādidaṃ rūpyamityādibhramagocarānuvyavasāyasyāpekṣatayā tasya tatra prāmāṇyagrāhakatvepi na bādha iti bodhyam / tatraprāmāṇyagrahaṇasya mānasatvena siddhāntepi bhramagocarānuvyavasāyena prāmāṇyāgrahāt / yadvā vakṣyamāṇadiśātrānuvyavasāyatvasya bhramānuvyāvasāye 'bhāvena tasyāpatretvānna bādhaḥ / ata eva jñānāṃśe laukikapratyakṣādirūpasyehānuvyavasāyasyābhimatatayā smṛtyupanītaprāmāṇyaviṣayakānuvyavasāyamādāya na nyāyamate siddhasādhanaṃ śaṅkyam // svagrāhyeti // svena anuvyavasāyena grāhyaṃ yajjñānaṃ ādye siddhānte sukhaviṣayakam svaprakāśarūpaṃ sākṣijñānameva / paramate mānasaṃ sukhavyavasāyarūpam / tadanyapakṣatraye 3 ca ghaṭādigaucaraṃ manovṛttirūpaṃ vyavasāyākhyaṃ sākṣijñānādanyat / tannaṣṭhaṃ yatprāmāṇyaṃ sukhatvavati sukhatvaprakārakatvādirūpaṃ ghaṭatvavati ghaṭatvaprakārakatvādirūpaṃ vā tadviṣayaka ityarthaḥ / ghaṭajñānānuvyavasāyasya paṭajñānaprāmāṇyāviṣayakatvādbādhavirāsāya svagrahyajñānetyuktam / yadvā prāmāṇyaviṣayaka ityevoktau svaniṣṭhaprāmāṇyaviṣayakatvamādāya siddhānte arthāntaratvanirāsāya -- svagrāhyajñāneti // evaṃ ca nārthāntaratā / 1. niṣkalaṅka -ka. 2. tā - kuṃ . 3. kuṃ . pustake nāsti . svata-anu.) prāmāṇyavādaḥ pu - 37. --------- ---------------- -------- - viṣayakaḥ ( sā. 1 ) tatprakārako vā ( sā. 2 ) -- na caivaṃ sākṣyaṃśe svagrāhyavyavasāyaprāmāṇyaviṣayakatvābhāvādvyabhicāraḥ śaṅkyaḥ / svagrāhyaṃ yāvatsvayamanyacca tāvati prāmāṇyagrahakatvalābhena sākṣyaṃśe hetūnāmavyabhicārāt / yadvā sukhatvavadviśeṣyakajñānatvādirūprāmāṇyalābhāya svagrāhyajñānaprāmāṇyetyuktiḥ / prāmāṇyaviṣayatvaṃ ca sādhyaṃ yanmate vaiśiṣṭyamanuvyavasāya vaidyameva na tanma 1 tena bodhyam / tadvedyamapi svātantreṇa na tadvedyamiti mate tu satvena prāmāṇyaviṣayakatvamabhimatam / tena tatpakṣe siddhasādhanateti śaṅkānavakāśaḥ / ata eva vakṣyati"sattayā tadullekhasya sādhyatvāt"iti / na ca vādinaḥ satveneti viśeṣamaṃ vyartham vyāvartyāprasiddheriti śaṅkyam / śuktirūpyajñāne prāmāṇyaviṣayakasyāpi mānasadarśanasya svaviṣayasatvānirṇayakasyāpi siddhānte satvāt / paraprasi 2 ddhatvamātreṇa vyāvartyatvopapatteśca / parārthānumāne paraṃ prati siddhasādhanoddhārasyāpi vādiprayojanatvācca / janyakṛtyaja 3 nyānītyatra mīmāṃsakaṃ prati janyatvasyevehāpi vādinaṃ prati prameyatvādivaduparañjarakatvena viśeṣaṇatvopapatteśca/ uktaṃ ca utpattiprāmāṇyavāde maṇāvapi"ubhayasiddhavyāvartakatvaṃ tantram / na tu vyāvartyasyobhayasiddhiḥ / gauravāt"iti bhāvaḥ / prāmāṇyamanuvyavasāyaviṣayopi prāganupasthitvānna prakāratayeti vadantaṃ pratyāha -- tatprakārako veti // svagrāhyajñānaprāmāṇyaprakārakovetyarthaḥ / viśeṣaṇajñānahetutāyā nirvikalpabhaṅge nirasiṣyamāṇatvāditi bhāvaḥ -- tadviruddheti / grāhyaprāmāṇyaviruddhaṃ yatprāmāṇyābhāvatadvyāpyāprāmāṇyādi tadaviṣayakatve satītyarthaḥ / 1. te. bodhyam - a. 2 . ddhimātreṇa - kuṃ 3. nyetyatra- kuṃ. svata-anu.) pāmāṇyavādaḥ pu - 38. ---------- ----------- -------- tadviruddhāviṣayakatve sati tadvyāpyatvāviṣayakatve 1 sati tatsaṃśayavirodhipratyayatvāt ( he. 1 ) tadvyāpyatvāviṣayakatve sati tadabhāvanaścayavirodhiniścayatvāt ( he. 2 ) tadviṣayakavyavahārahetupratyayatvāt ( he. 3 ) tajjñānaprakāraprakārakatayā tatprakāravadviśeṣyakatayā ca tadviṣayakatvācca ( he. 4 ) prāmāṇyānumitivat ityādyanumānam // viruddhatvaṃ ca tajjñānapratibandhakajñānaviṣayatvam -- tadvyāpyeti // sukhānubhavādiniṣṭhasukhatvavadviśeṣyakatvādirūpaprāmāṇyavyāpyatvetyarthaḥ -- tatsaṃśayavirodhīti // prāmāṇyasaṃśayavirodhitvaṃ nāma tadanutpattivyāpyatvādirūpaṃ jñeyam / viśeṣaṇakṛtyānyagre vyaktāni-- tadviṣayaketi // prāmāṇyaviṣayaketyarthaḥ-- tajjñāneti // grāhyaprāmāṇyāśrayajñānetyarthaḥ / sādhyavaiśiṣṭyanirāso 'grespuṭaḥ-- tadviṣayakatvāt // vyavasāyaviṣayakatvādityarthaḥ-- prāmāṇyānumitivaditi // idaṃ jñānaṃ pramāṇaṃ samarthapravṛttihetutvāt itiprāmāṇyānumitāvuktasya hetucatuṣṭayasya sādhyadvayasya ca satvāditi bhāvaḥ / 2 ādipadena"prāmāṇyaṃ jñānagrāhakamātragrāhyaṃ aprāmāṇyetarajñānasamavetadharmatvāt jñānatvavat"ityādi sudhoktānumānagrahaḥ 2 / ādyaviśeṣaṇasya yathāśrutavyāpyākṛtyasaṃbhavepi dvitīyaviśeṣaṇa tadasaṃbhavāt yadyadviruddhāviṣayakatve sati yadvyāpyaviṣayakatve sati yatsaṃśayavirodhijñānaṃ tattadviṣayakamityādisāmānyavyāptimupetya kṛtyamāha / 1. kuṃ - ka. 2. ayaṃ granthaḥ- mu pustake kuṇḍalitaḥ. svata-anu ) prāmāṇyavādaḥ pu - 39. -------- ---------- -------- atrādye hetau tadviruddhāviṣayaketyuktatvātprāmāṇya viruddhāpāmāṇyaniścaye, tadvyāpyatvāviṣayaketyuktatvādvihnimatvāviṣayake, tatsaṃśayavirodhini tadvyāpyatayā dhūmaniścaye , tatsaṃśayavirodhītyuktatvādghāṭādijñāne, pratyayetyuktatvāddharmyajñāne koṭyasmaraṇe ca na vyabhicāraḥ / na colbaṇaviṣayāntarajñāne vyabhicāraḥ / viṣayāntare manaḥsaṃcārādirupatajjñānasāmagryā eva tadvirodhitvāt / vahnamatvāviṣayaka iti // ayaṃ vahnimān dhūmavatvādityatra vahnivyāpyadhūmavānayamitiniścaye sati ayaṃ vahnimānnaveti saṃśayānudayenoktarūpahetubhāvepi vahnima 1 tvāviṣayakatvābhāvena tatra sādhyābhāvādvyabhicāra iti śaṅkā tadvyāpyasyāviṣayakatvaviśeṣaṇānnirastetyarthaḥ/ viśiṣyavyāptau tu ghaṭatvavadviśeṣyakatvarūpaprāmāṇyāviṣayakepi tatsaṃśayavirodhini tadvyāpyatayākaṃbugrī 2 vādimadviśeṣyakatvaniścaye vyabhicāro neti jñeyam -- dharmyajñāne // vyavasāyarūpadharmiṇo jñānābhāva ityarthaḥ / dharmijñānasya saṃśayahetutayā tadabhāvasya kāryānutpādavyapyatve na tatra hetusatvāditi bhāvaḥ / dharmijñānaṃ na saṃśayaheturiti matenāha -- koṭīti // koṭismaraṇābhāva ityarthaḥ / etaccopalakṣaṇam / kuṅkumagandhādisaṃśayavirodhini tadabhivyañjakagoghṛtasaṃyogādau ca na vyabhicāraḥ ityapi dhyeyam / viśiṣṭasyāpi hetorvyabhicāramāśaṅkya nirāha -- na ceti // sāmagryā eveti // tathā ca tatra pratyayatvābhāvena hetorevābhāvāditi bhāvaḥ / 1. dvi - a. 2. vatvā - kuṃ - a. svata-anu ) prāmāṇyavādaḥ pu - 40. ---------- ---------------- ------- nanu tathāpi vyañjakasya karacaraṇādeḥ svarūpeṇaiva jñānaṃ vyaṅyapuruṣatvādijātisaṃśayavirodhi / na tu vyāpyatayā / karādijñānasyālokavatsvarūpeṇaiva vyaṅgyadhīhetutvāt / tacca na vyaṅgyaviṣayakamiti tatra vyabhicāra iti cenmaivam / vyaṅgyasaṃśayo hi dvaidhā / vyañjakabhūtaṃ yajjñāna 1 kāraṇaṃ tadabhāvena sāmagryabhāvādvā yathāndhakārasthitaghaṭasaṃśayaḥ / na ca sāmagryā virodhitve tajjanyajñānasyāpi sāmagrīvirodhitvaprayuktaṃ saṃśayavirodhitvaṃ syādeva / virodhiniścaya 3 pratibandhakatvasya virodhiniścayasāmagrīpratibandhakatvaprayuktatvadarśanāt /"yadvīsāmagrī yatra pratibandhikā tadvīrapitatrapratibandhikā"iti pakṣadharokteriti vācyam / virodhiniścayasya grāhyābhāvāvagāhitvenaiva pratibandhatvenānyaprayuktatvābhāvāt / bhinne viṣaye anumitisāmagryāḥ pratyakṣapratibandhakatvepi anumitestadadarśanāditi bhāvaḥ / sthalāntarepi vyabhicāramāśaṅkate - nanviti // svarūpeṇaiva // karacaraṇādinaivetyarthaḥ-- vyāpyatayā // purūṣatvādipyāpyatayetyarthaḥ / hetusatvamuktā sādhyaṃ netyāha--tacceti // etadapi vyabhicāracodanaṃ sāmānyavyāptimupetyaiveti 4 dhyeyam / vivekena samādhiṃ vaktamāha--vyaṅgyeti // niścayasāmagryabhāvaprayukto vā satyāṃ tasyāṃ tatpratibandhakadoṣaprayukto veti bhāvena 5 tadvaividhyaṃ vyanakti-- vyañjaketi // jñāneti // niścayetyarthaḥ / sāmagrīti // niścayasāmagryabhāvādityarthaḥ-- yatheti // 1. karaṇaṃ-ka. 2.sthaghaṭa-kuṃ cha ka. 3."sāmagrīpratibadhyasya virodhiniścayapratibadhyatva"ityādhikaṃ-kuṃ. 4.bodhyam-kuṃ a. 5.'tat 'iti na- kuṃ. sva-anu) prāmāṇyavādaḥ pu - 41. ------ ---------- ------- dūrādidoṣādvā / yathā sthāṇau puruṣa 1 saṃśayaḥ / tatrādye vyaṅgyaniścayasāmagryeva saṃśayavirodhinī / tasyāṃ ca pratyayatvaṃ neti na vyabhicāraḥ / dvitīye tadvyāpyatvena karādi 2 jñānameva doṣajanyasaṃśayavirodhīti 3 tadvyāpyatvāviṣayakatvaṃ neti na vyabhicāraḥ / na ca tadvyāpyatvāviṣayakatvamasiddham / sukhasākṣātkāratvādeḥ prāmāṇyavyāpyatvāgrahaṇe 4 'saṃśayadarśanāt / tatrālokarūpavyañjakābhāvāditi bhāvaḥ-- dūrādīti // satyāṃ niścayasāmagryāmiti bhāvaḥ--- tadvyāpyatva 5 jñānameveti // anvayavyatirekābhyāṃ tathāvagamāditi bhāvaḥ / ata evoktaṃ jñaptiprāmāṇyavādānte rucidattena"anuvyavasāyatvāsya prāmāṇyaniyatasyāpi tanniyatatvenāgrahatkathaṃ saṃśayanivṛttiḥ / na hi 6 vyāptijñānamātrātsaṃśayanivṛttiḥ / anyathā tailaṃ pṛthivī naveti saṃśayo na syāt"iti / nanu ghaṭatvādiprakārakānubhavatvasya valmīkādau ghaṭatvādviśeṣyakatvādirūpaprāmāṇyavyabhicārepi atra vivakṣitasukhānubhavatvādirūpavyavasāyadharmasya sukhatvavadviśeṣyatvādirūpaprāmāṇyavyabhicāreṇa tadvyāpyatvaviṣayakatvaṃ tadanuvyavasāyasyāstyeveti bhāvena pariharati--sukheti // darśanāditi // vyāptyanusandhānahīnabālamugdhādāviti bhāvaḥ / vyāpyatvāviṣayakatvāṃśe asiddhiṃ nirasya tadviruddhāviṣayakatvāṃśe vivādābhāvātsaṃśayavirodhitvāṃśe tāṃ nirāha-- na ca dharmīti // 1.tva-cha. 2.karādi padaṃna-kuṃ.cha ka. 3.'tat ' iti na-kuṃ cha. 4. he-mu. 5. tvena-kuṃ a. 6. vyāpya-kuṃ. svata-anu ) prāmāṇyavādaḥ pu - 42. ---------- ------------ --------- na ca dharmijñānādyabhāvādevāsaṃśayātsaṃśayavirodhitvasiddhamiti vācyam / sukhādijñānarūpadharmijñāne jñānatvarūpasādhāraṇadharmadarśane daivātkoṭismaraṇe viṣayāntarāsaṃcāre ca satyapyasaṃśayadarśanāt / nacādyo heturaprayojakaḥ; jñānasya tatsaṃśayavirodhitvaṃ hi tanniścayatvena vā tadabhāvaniścayatvena vā tadabhāvavyāpyaniścayatvena vā tadvyāpyaniścayatvena veti caturdhā / koṭyasmaraṇaviṣayāntarasaṃcārādirādipadārtha-- dharmijñāna iti // dharmiṇo jñāne satītyanenānvayaḥ / dharmyākhyajñāna iti vyākhyāne tu na satipadenānvayaḥ / api tu sādhāraṇadharmadarśanapadena / na cāsminpakṣe dharmibhūtajñānānuktiḥ / dharmijñānasyasādhāraṇadharmadarśanatvenaiva hetutvāttenaiva tadukteriti 1 -- asaṃśayeti // tasya prāmāṇyaniścanibandhanatvābhāve kadācitkasyacittatra dharmijñānādyudayasaṃbhavena rūpyajñānaṃ pramā na vetivatsukhajñānaṃ pramā na vetti saṃśayaḥ syāt / kadāpi tadadarśanātprāmāṇyaniścayanimitta eva tadabhāva iti tadvirodhitvaṃ tasya nāsiddhamiti bhāvaḥ / evaṃ vyabhicārāsiddhī nirasya vipakṣe bādhakābhāvadoṣaṃ ca nirāha --nacādya iti // vipakṣe hetūcchittiṃ saṃbhāvitapakṣānuktetaravyavacchedapūrvakamāha--jñānasyeti // svato virodhābhāvāt 2 svaviṣayakṛtasyaiva virodhasya vācyatvāditi hi śabdaḥ/ 1. eke - a. 2. svapadaṃ nāsti - mu. a ā. svata-anu ) prāmāṇyavādaḥ pu - 43. tatra dvitīyatṛtīyayostadviruddhāviṣayakatvaviśeṣaṇena caturthasya tadvyāpyāviṣayakatvaviśeṣaṇena nirastatayā hetorādyaṃ prāmāṇyaniścayatvarū 1 paṃ sādhyaṃ vinānupapatteḥ / etena tadvitīyahetāvapyaprayojakatoddhṛtā / pakṣīkṛtajñāne prāmāṇyaviṣayakatvaṃ prāmāṇyuvyāpyaviṣayakatvaṃ prāmāṇyābhāvaviṣayakatvaṃ prāmāṇyābhāvavyāpyaviṣayayakatvamubhayodāsīnaviṣayakatvaṃ ceti saṃbhāvite prakārapañcake dvitīyasya tadvyāpyatvāviṣayakatvaviśeṣaṇena tṛtīyādīnāṃ ca trayāṇāṃ tadabhāvaniścayavirodhiniścayatvena nirāsāddhetorādyaṃ prāmāṇyaviṣayakatvarū 2 pasādhyaṃ vinānupapatteḥ / tatrādyaṃ niścayapadaṃ tadabhāvasaṃśayavirodhini tadabhāvaniścaye dvitīyaṃ tu tadabhāvaniścayavirodhini tadabhāvasaṃśaye vyabhicāravārakam / etenetyuktaṃ vyanakti -- pakṣīkṛtajñānaityādinā // ubhayeti // prāmāṇyatadvyāpyaprāmāṇyābhāvatadvyāpyarūpobhayodāsīnetyarthaḥ / saṅgatayā prasaktamaprayojakatvaṃ pūrvaṃ nirasya viśeṣaṇakṛtyamāha-- tatrādyamiti // tatra dvitīyahetāvityarthaḥ / tadabhāvajñānavirodhijñānatvādityukte vyabhicārādubhayatra niścayapadena tadvāraṇamityarthaḥ-- tadviṣayavyavahārahetu pratyayatvāditi tṛtīyahetau // kuṅkumagandhavyaṅgyavyavahārahetau ghṛtādisaṃyogarūpavyañjakevyaṅgyāviṣayake vyabhicāravārakaṃ pratyayapadaṃ prāmāṇyāviṣayakaṃ ghaṭādijñāne vyabhicāravārakaṃ tadviṣayakavyavahārahetvitipadaṃ iti spaṣṭamiti viśeṣaṇakṛtyamanuktvā sidhyaprayojakatve krameṇa nirāha -- sukheti // 1. pasādhyaṃ - cha. 2. paṃ - cha. svata- anu ) prāmāṇyavādaḥ pu - 44. --------- -------------- --------- sukhasākṣātkārasya tatprāmāṇyābhilāpasya ca madhye prāmāṇyānumityaṅgīkāre 1 cānubhavaviruddhaṃ vyāptismaraṇādi bahu kalpyaṃ syāt / sukhasākṣātkārasya tatsākṣātkā 2 rābhilāpasya ca madhyepi tatkalyyaṃ syāt prāmāṇyānumiti prāmāṇyābhilāparyormadhye 'pi jñānāntaraṃ kalpyaṃ syāditi na tṛtīyaheturasiddhaḥ / nāpyaprayojakaḥ vyavahartavyajñānasya vyavahārahetutvāt / sukhamanubhavāmīti pratyayasya na sukhānubhavaprāmāṇyavyavahārahetutvamasti kintu sukhasākṣātkārānantaraṃ ayaṃ sukhānubhāvaḥ pramā sukhasākṣātkāratvāt purvasukhasākṣātkāravadityādiliṅgajanyaprāmāṇyānumiterevetyabhyāsadaśāpannasthale jhaḍiti prāmāṇyānumitisāmagrīsamavadhānaṃ svakāraṇādhīnamiti jñaptiprāmāṇyānte maṇikṛduktadiśā pramāṇyānumityaṅgīkāra ityarthaḥ-- vyāptismaraṇādīti // parāmarśānumitī ādipadārthaḥ / atiprasaṅgaṃ cāha -- sukheti // tatkālyapyamiti // jātivyaktayorekavittivedyatvaniyamamanupetya 3 sākṣātkārasvarūpajñānāntaraṃ sukhajñānamidaṃ sākṣātkāraḥ svavṛttivartamānaviṣayakatvāditi sukhasākṣātkārattvānumitimupetya taddhetuvyāptismaraṇādikaṃ kalpyaṃ syādityarthaḥ / jñānāntaraṃ śābdādirūpamityarthaḥ / atrāpi hetūcchittireva vipakṣe bādhiketyāha -- vyavahartavyeti // 1. vā -ga. 2. ratvā - mu. 3. sukha - mu. a. ā. svata-anu ) prāmāṇyavādaḥ pu - 45. ---------- ---------- -------- na ca ghaṭaviśeṣyakatve sati ghaṭatvaprakārakatvalasyaiva prāmāṇyarūpatvāccaturthahetau sādhyavaiśiṣṭyam / tvayāpyaṅgīkṛtasya prāmāṇyollekhamātrasya hetutvāt / tvadanaṅgīkṛtasya sattayā tadullekhasya ca sādhyatvāt / manmate kevalānupramāṇasādhāraṇasya 1 yāthārthyarūpaprāmāṇyaviṣayakatvasya sādhyatvāt kevalapramāṇāsādhāraṇasyollekhasya hetutvācca // tajjñānaprakāretyādicaturthahetau daladvayakṛtyaṃ paroktaniruktibhaṅge vyanaktamiti vyabhicāraśaṅkānavaśātsandigdhāsiddhisvarūpāsiddhī krameṇa nirāha -- nacetyādinā // sukhaṃ me bhūyāditīcchāyāmuktarūpaprakārakatve satyapi na prāmāṇyamiti tadeva tadityasiddhimiti kaścit / tanna / sukhatvavadviśeṣyakatvādirūpaprāmāṇyascecchāyāmapi satvāt / sukhatvavadviśeṣyakatvādikaṃ tadityaśakyaśaṅkam / manmata ityādivakṣyamāṇavirodhāt-- ullekhamātrasya // viṣayatvamātrasyetyarthaḥ / mātrapadena satvavyāvṛttiḥ / etena yanmate tadvatvamanuvyavasāyasya sarvathaivāviṣayo na tanmate nāyaṃheturvakṣyamāṇadiśā prasādhyāṅgakoveti sūcitam / nanu siddhānte 2 satvāsatvaudāsīnyena tadviṣayakatvābhāvātsādhyāvaiśiṣṭyaṃ syādityata āha -- manmata iti // vādajalpakathayoḥ prayogadaśāyāmityarthaḥ / vahnimātrasādhane parvatīyavahninā paryavasānamiva jñānamātraniṣṭaprāmāṇyena pakṣadharmatābalātparyavasānamiti bhāvaḥ // 1. ṇayā - ca. mu. 2. satvā iti. na - mu. svata- anu) prāmāṇyavādaḥ pu - 46. --------- ------------- ---------- 1 keci 2 ttu tathāṅgīkartavyatvaṃ sādhyamiti na sādhyāvaiśiṣṭyamityāhuḥ // nāpyasiddhiḥ sukhameva sukhatvenānubhavāmi stambhameva stambhatvena 3 jānāmītyanubhavāt / etenoktavakṣyamāṇānumāneṣu bādho nirastaḥ / sukhameva sukhatvenānubhavāmītyādijñāne prāmāṇyaśabdānullekhepi tadarthasya sukhatvavati sukhatvaprakārakatva 4 rūpasya prāmāṇyasyollekhāt / yadvā vimataḥ prāmāṇyavirodhyupasthāpakasāmagryasamavahito 'nuvyavasāyaḥ -- eteneti // tadvadviśeṣyatvollekhā 5 deranubhavasiddhatvenetyarthaḥ / tadeva vyanakti -- sukhameveti // anullekhepīti // idaṃ jñānaṃ pramāṇamityanākarepītyarthaḥ--ullekhāt // viṣayīkaraṇādityarthaḥ/ pūrvoktahetuviśeṣaṇeṣu prativādivipratipatteḥ prasādhyāṅgakatvaṃ manvānaḥ prāguktapakṣatāvacchedakeṣvekaṃ pakṣatāvacchedakaṃ kṛtvānya hetukṛtyāha-- yadveti // yadvā pūrvaṃ prāmāṇyaṃ kvāpi nānuvyavasāyavedyamiti matamupetya prāmāṇyānumitidṛṣṭantena prayogā uktāḥ idānīṃ tu kvacittadvedyamiti matamupetya tadṛṣṭāntenāha -- yadveti // vimata iti // prāmāṇyaviṣayakatvāviṣayakatvābhyāṃ vipratipattiviṣayaityarthaḥ vimaterapi niyataviṣayatvāyāvacchedakamāvaśyakameva tatkimityata āha -- prāmāṇyeti // upasthāpaketi // upasthititatsāmagrītyarthaḥ/ nanvevamuktarūpānuvyavasāyatvasyaiva pakṣatāvacchedakatvasaṃbhave kiṃ vimatyeticenna"yadyapi vimatirapi niyataviṣayatvāyācchedakasāpekṣā / 1. iyaṃ paṅtiḥ nāsti - cha.ka.ga. 2. tta-ca. mu. 3. anubhavāmi - ca. mu. 4. tvādi - cha- ka. mu. 5. katvāde - kuṃ. svata-anu ) prāmāṇyavādaḥ pu - 47. --------- ----------- -------- svaviṣayavyavasāyaprāmāṇyaviṣayakaḥ niṣkampapravṛttihetuvyavasāyaviṣayakānuvyavasāyatvāt ; tathāpi sāvayavatvasādhitena kāryatvena pṛthivyāḥ sakartukatvasādhanamiva svaniyāmakanayatayā ladhbyā vimatyā pakṣatāvacchedo na viruddhaḥ"iti nyāyāmṛtoktadiśopapatteriti tātparyam / atra prāmāṇyeti viśeṣaṇoktyā pratibaddhānuvyavasāye bādhaśaṅkā anuvyavasāya ityuktyā ghaṭajñānamitiśābdajñāne bādhaśaṅkā nirasteti dhyeyam / atītādyaviṣayakapratyakṣatvādirūpatvādanuvyavasāyatvasya prathamajñānagocarānuvyāvasāyotra pakṣatvena paryavasito jñeyaḥ / uttarajñānagocarasya dṛṣṭāntatvenopādānāt / svaviṣayeti sādhyāṃśaḥ pūrvavadvyākhyeyaḥ / prāmāṇyaprakārako vetyapi dhyeyam / pragupasthiteraprayājekatayā nirvikalpakabhaṅge vyaktatvāt / niṣkampapravṛttihetviti vyavasāyaviśeṣa 1 ṇena saṃśayādigocarānuvyavasāyo anuvyavasāyetyuktyā tādṛśajñānagaucaraśābdajñāne ca na vyabhicāraḥ / anuvyavasāyatvaṃ cātītānāgatāviṣayakapratyakṣatvaṃ na tu tatprakāraprakārakatayā tatprakāravadviśeṣyakatayā tajjñānatvarūpamiti yuktam / niṣkampetyādiviśeṣaṇavaiyarthyāt / pūrvoktahetusāṅkaryācca / nāpi jñānāṃśe laukikapratyakṣatvam uttara 2 hetusāṅkaryāt / ata eva sāmānyetyādinā vakṣyamāṇajñānadvayepi na vyabhicāraḥ tasyātītādiviṣayakatvāt atra niṣkampapravṛttītyasya saṃvādipravṛttītyarthaḥ / tena śuktirūpyajñānagocarānuvyavasāyo sākṣirūpe tatra prāmāṇyagrahasya mānatvena tanniṣṭhaprāmāṇyāviṣayake na vyabhicāraḥ -- uktarūpeti // 1.ṇantena - mu. 2. hetupadaṃ nāsti - mu . a. svata-anu ) prāmāṇyavādaḥ pu - 48. --------- ---------- --------- uktarūpavyavasāyāṃśe laukikapratyakṣatvādvā, gṛhītaprāmāṇyena jñānena samānaviṣayakasyottarasya jñānāntarasyānuvyavasāyavat // atra dvitīyahetau laukikapadam sāmānyapratyāsattyā 1 dijanye vyavasāyaviṣayake jñāne vyabhicāravāraṇāya / 2 jñānāṃśa iti viśeṣaṇaṃ tu smutyupanīte 'tīta 3 ghaṭajñāne tadviṣayakamahaṃ ghaṭajñānavānā 4 samiti yajjñānamātmāṃśe laukikapratyakṣaṃ tatravyabhicāravāraṇārtham / na ca tava ghaṭajñānamastīti śābdajanyaṃ yadghaṭajñānaviṣayakaṃ jñānaṃ tadanuvyavasāye vyabhicāraḥ śaṅkyaḥ / niṣkampapravṛttihetuvyavasāyāṃśa ityarthaḥ / laukikatvaṃ cālaukikapratyāsatyajanyatvam / saṃśayādigocarānuvyāvasāye vyabhicāranirāsāyoktarūpavyavasāyāṃśa ityuktiḥ / gṛhītaprāmāṇyeneti bahuvrīhiḥ / 5 ghaṭādijñāne pravṛttisāmarthyādinā prāmāṇyānumityantaraṃ tatraivāyaṃ ghaṭa ityādyukpannasamānādhikaraṇajñāne prāmāṇyaṃ tadanuvyavasāyavedyamiti prācīnanyāyamate 'bhyupagamāditi bhāvaḥ / upapādayiṣyate cāgre grantha eva / sāmānyapratyāsattyādīti // jñānatvasāmānyetyarthaḥ / ādipadena yogajapratyāsattajñānapratyāsatyorgrahaḥ -- jñānāṃśa iti // uktarūpavyavasāyāṃśa ityuktaikadaiśānuvādaḥ / viśiṣṭasya hetorvyabhicāramāśaṅkya 6 vivekena samādhimāha-- nacetyādinā // 1. ttijanye - cha. 2.vyavasāyāṃśe - cha. ka. 3. te- ca cha ka ga. 4. ni-kuṃ. 5.yatra - mu. a. 6. vyatirekeṇa - ā. svata-anu ) prāmāṇyavādaḥ pu - 49. --------- ---------- ----------- ghaṭajñānāṃśeghaṭatvavati ghaṭatvaprakārakatvarūpasya tadīyasya prāmāṇyasyāgrahaṇena sādhyā1 bhāvepi laukikapratyakṣatvābhāvena hetvabhāvāt / ghaṭajñānaviṣayakajñānāṃśe tu hetoḥ satve 'pi ghaṭajñānatvavati ghaṭajñānatvaprakārakatvarūprāmāṇya 2 grahaṇena sādhyasadbhāvāt // na ca dṛṣṭāntaḥ sādhyavikalaḥ / uttarasya jñānāntarasya pūrveṇa prāmāṇyagrahaṇenāvyavahitatve tasyaiva vyavahitatve tu prāmāṇyasmaraṇasyaiva -- "svargasādhanaṃ yāga iti jñānasya prāmāṇye niścite tatsamānaviṣayakajñānāntare aprāmāṇyaśaṅkā bhavatīti jñānāntaramagṛhītapramāṇyamapi"ityādimaṇikṛdukteruttarajñānānuvyavasāye prāmāṇyaviṣayakatvaṃ vipratipannamiti vadantaṃ prati sādhyasatvaṃ dṛṣṭānte vyanakti-- na ca dṛṣṭānta ityādinā // uttarasyeti // anumityādinā gṛhinaprāmāṇyakāt pūrvajñānāduttarasyetyarthaḥ -- tasyāveti // viśeṣaṇajñānatayetyanvayaḥ / prāmāṇyānumitireva prāmāṇyaghaṭakaghaṭatvādiviśeṣaṇajñānatvena prāmāṇyānumityanantarameva ghaṭaghaṭatvanirvikalpakaṃ vinaiva ghaṭatvādiviśiṣṭavyavasāyotpattau taduttarakāle vinaśyatprāmāṇyajñānasatvāditi bhāvaḥ / na ca vakṣyamāṇadiśā pūrvottarajñānayoḥ prāmāṇyasyaikatvepyuttarajñānagatatvena pūrvamabhānānna tatropanaya iti śaṅkyam / 1. dhyasyā - cha. 2. sya - kuṃ. svata- anu ) prāmāṇyavādaḥ pu - 50. ---------- ----------- --------- viśeṣaṇajñānatayā tvadabhapretāyā viśeṣaṇopasthitiviśeṣyendriyasannikarṣatadasaṃsargā- graharūpaviśiṣṭajñānasāmagryāḥ satvena jñānāntārānuvyavasāyasya prāmāṇyaviśiṣṭavyāvasāyaviṣayakatvāt // nanu tajjñānaviṣayaketyādisvatastvaniruktau tacchebdena vyaktiviśeṣo na vivakṣyate / kintu grāhyaprāmāṇyāśrayībhūtajñānamātram / yadavacchena yatra yadgrṛhītaṃ tatra tadgrahatvasyaivaupanasāmagrītvāt / candanakhaṇḍa ityādipratyakṣe tathā darśanāt / tathāca tadviṣayakatvāvacchedena pūrvajñāne prāmāṇyagrahāttadviṣayakatvena jñāte dvitīyajñāne tadupanayo bhavatyeveti bhāvaḥ -- sannikarṣeti // saṃyuktasamavāyarūpetyarthaḥ -- taditi // viśeṣaṇaviśeṣyayoḥ prāmāṇyatadāśrayajñānayorasaṃsargetyarthaḥ / yattu maṇāvuktaṃ"tajjñānaviṣayakajanyajñānājanyajanyajñānaviṣayatvaṃ 1 svatastavam / tadanya 2 grāhyatvaṃ hi paratastvam / manasā cauvaṃ prāmāṇyagrahasya tajjñānaviṣayakajanyajñānajanyatvānna paratastvahāni -"riti taddhṛdi kṛtvā prakārāntareṇa sādhyavaikalyamāśaṅkate -- nanviti // grāhyaprāmāṇyāśrayajñānaviṣayakajñānājanyatve sati svagrāhyajñānuprāmāṇyaviṣayakattvaṃ sādhyārthaṃ manvānasyeyaṃ sādhyavaikalayaśaṅketi dhyeyam / tajjñānaviṣayakajñānasāpekṣatvopapādanāyāha -- tacchabdeneti // mātramiti // grāhyaprāmāṇyāśrayayatkiñcijjñānāmityarthaḥ / pūrvajñānasya grāhyaprāmāṇyāśrayatvalābhāya sāpekṣattvopapādanāya cāha -- samāneti / prāmāṇyasya bhinnatve tajjñānasāpekṣatvāyogāt / tataśca kimityata āha -- evañceti // 1. vā - mu. 2. thā- mu. svata- anu ) prāmāṇyavādaḥ pu - 51. ----------- -------- --------- samānaviśeṣyakatve sati samānaprakārakayośca jñānayo rviśeṣyaprakāraghaṭitaṃ prāmāṇyameka 1 meva / evaṃ coktānuvyavasāyasya grāhyaprāmāṇyāśraya dvitīyajñānaviṣayakajñānānapekṣatvepi prathamajñānaviṣayakajñānasāpekṣatvā nna statastvamiti sādhyavaikalyamiticenna / vyavasāyaprāmāṇyama 4 nuvyavasāyasya 3 viṣayo na veti vipratipattāva 4 nuvyavasāyaviṣayatvamātrasādhanat / tasya ca dṛṣṭānte satvāt / tajjñānaviṣayaketyādinoktasvatastvasyāpi pakṣadharmatābalātsiddheśca // tatpadenoktarūpajñānamātre 'bhimate sati prāmāṇyasyaikattve ca satītyarthaḥ -- sāpekṣatvāditi // prāmāṇyarūpa viśeṣaṇopanāyakattveneti bhāvaḥ-- sādhyavaikalyamiti // jñānaprāmāṇyaṃ tajjñānaviṣayakajñānājanyajñānagrāhyaṃ na veti vipratipattau tadṛśajñānagrāhattvasyaiva svatastvavādinā sādhyatvāt / tasya ca dvitīyajñānaprāmāṇye 'bhāvena tadanuvyavasāye tajjñānaviṣayakajñānājanyattve sati svagrāhyajñānaprāmāṇyaviṣayakatvarūpasādhyasyābhāvāditi bhāvaḥ / paroktasvatastvepi na doṣa ityāha -- tajjñāneti // dṛṣṭānte sādhyānugamārthaṃ 5 svagrāhyajñānaprāmāṇyaviṣayaka ityeva sādhyakaraṇepi ttvadabhimataviśiṣṭasādhyasiddhiḥ hetoḥ pakṣadharmato syādeva / niṣkampapravṛttihetuvyavasāyaviṣayakānuvyāvasāyatvādirūpahetunā prathamajñānagocarānuvyavasāyarūpapakṣaniṣṭhena -- 1. prakāra- ka. 2. pya - ka. 3. yavi - cha - ka. 4.pya - ka 5.svapadaṃ na -ā. svata - anu) prāmāṇyavādaḥ pu - 52. ---------- ----------- ------------ yadvā anumityanuvyāvasāyo dṛṣṭāntaḥ / na ca navīnanyāyamate tatrāpi svataḥ prāmāṇyābhāvātsādhyavaikalyam / tathātve tatprāmāṇye kadācitsaṃśayaviparyayavyatirekapramānyatarāpātāt // - prāmāṇyaviṣayakatvaṃ siddhyat 1 anuvyavasāyasya tajjñānaviṣayakajñānānapekṣattvāduktarupameva siddhyatīti bhāvaḥ // anumityādiprāmāṇyaṃ svata iti prācīnamatānurodhenāha-- yadveti // etena bhinnabhinnadṛṣṭānyakathanena manmate sarvatra svatastvamiva tvanmate na sarvatra prāmāṇyasya paratastvam / kvacitsvatastvasyā 2 bhyupagamāt / tathāca kimardhajaratīyena sarvatrāpi svatastvamevopeyamiti sūcitam // nanu maṇau"yattvanumānasya nirastasamasta 3 bhramāśaṅkasya svata eva prāmāṇyagraha ityuktamācāryaiḥ taddhūmati vahnijñānatvamanumiteḥ prāmāṇyaniyatamanuvyavasāyeco 4 panītam tato viśeṣadarśanānna tatrāprāmāṇyaśaṅketi / prāmāṇyaniścacayādivāprāmāṇyaśaṅkāvirahādarthaṃ niścitya niṣkampavyavahāra ityabhiprāyam 5"iti prācīnamatasyānyathātātparyasyoktatvātkathaṃ tanmate 'yandṛṣṭānta iti bhāvenāśaṅkya tenāpyaṅgīkarayati -- yacetyādinā // saṃśayeti // anumitiḥ pramā na veti saṃśayaḥ apramaiveti viparyayaḥ pramā na bhavatīti prāmāṇyavyatirekaviṣayapramā nā syāt / tadvirodhinaḥ prāmāṇyaniścayasyānudayādityarthaḥ / na ceṣṭāpattiḥ / nirastasamastavibhrametyuktivirodhāt / 1. ti/ pracīnamatasyānyathātātparyasyāsiddhatvāt - a. 2. pya - ā mu. 3. vi - a. 4. no - kuṃ. 5. ya"ityuktatvā - a. svata - anu ) prāmāṇyavādaḥ pu - 53. ---------- -------- ------- nanu vahnijñānapramāṇyaniyatasya dhūmavadviśeṣyakatve sati vahniprakārakatvasyānumityanuvyāvasāyena grahaṇā 1 ttatrāsaṃśaya iti cenna / anumatervahnimatvamātraviṣayakatvena bahirarthasya dhūmatvasyopanāyakābhāvenānuvyavasāyāviṣayatvāt // 2 vyatirekapramāpatteraniṣcatvācceti bhāvaḥ / ata eva na dharmyajñānādinopapattiḥ / kadāpi vibhramābhāvopagamāt / atra saṃśayaviparyayayorekarāśīkaraṇādanyatareti sādhu / maṇyuktameva saṃśayādinivṛtyupāyamāśkate -- nanviti // niyatasyeti // yatra dhūmavadviśeṣyakatve sati vahniprakārakatvaṃ tatra vahnimadviśeṣyakatve sati vahniprakārakatvamiti vyāpteriti bhāvaḥ / kiṃ dhūmavadviśeṣyakatvamanumityupanītameva tadanuvyavasāyena gṛhyata ityucyate atha parāmarśopanītamiti hṛdi vikalpyādyaṃ nirāha -- anumiteriti // upanāyaketi // anuvyavasāye bhāvakābhāvenetyarthaḥ / upalakṣaṇaṃ caitat / prāmāṇyanayatasyāpi tatvenābhāne saṃśayā 3 nirāsāt / dhūmavadviśeṣyakatvāde rvahnimadviśeṣyakatvavyāpyatvasya bahirarthasyānumitau sarvathābhānābhāvena tadanuvyavasāye tasyopanāyakābhāvenānuvyavasāyāviṣayakatvādityāpi dhyeyam / yattu prāmāṇyavyāpyasya svarūpeṇaiva jñānaṃ saṃśayādivirodhītyetadihaivānanyagatyā kalpyata iti tanna / svatastvenāpyupapatyānanyagaterabhāvāt / 1. nna tatra saṃśaya - cha. 2. vyabhicāra - ā. 3. dera - mu - a- ā. svata-anu) prāmāṇyavādaḥ pu - 54. -------- ---------- --------- na ca liṅgaparāmarśastadupanāyakaḥ / yatrānumitidvayecchā tatra parāmarśānantaraṃ prathamānumitirūpasādhyasiddheḥ satvepyanumititsādhīnapakṣatāyāḥ satvenānumatityanantataraṃ tadanuvyavasāyakāle upanāyakaparāmarśanāśāt / jñānāntaropanītasya jñānāntarānuvyavasāyena grahaṇe 'piprasaṅgācca / vahnamanuminomītyanuvyavasāyena dhūmatvasyānullekhanāt 1/ dvitīyaṃ nirāha -- na ceti // anumitidvayeccheti // nanu pūrvaṃ mamānumitidvayaṃ syāditīcchā paścālliṅgaparāmarśaḥ paścādanumitiḥ / anantaraṃ dvitīyānumityutpattivelāyāṃ dhūmavattvopanāyakasya parāmarśasyānāśepi dvitīyotpattisamaye pūrvotpannecchāyā abhāvādanumitsāyā abhāvena dvitīyānumityutpāda evāyukta iti canna / anumitsāpadenānumitsāviṣayasidhyananuguṇānantaritatvasya vivakṣitattvāt / tathaiva pakṣatālakṣaṇe 'bhidhāvāditi bhāvaḥ / pakṣatāyā ityupalakṣaṇam / vinaśyadavasthaparāmarśabhāvādityapi dhyayam / anumityanantaramiti // dvitīyānumi 2 tyutpatyanantaramityarthaḥ / anumityantaramiti pāṭhe jāyata iti śeṣaḥ / nanu tadāparāmarśanāśepi tajjanyasaṃskārasahitānuvyavasāyasyāstu tadgrahaṇamityata āha -- jñānāntareti // ghaṭajñānānuvyavāsāye paṭajñānopanītasya bhānāpatterityarthaḥ / nanu tadupanītasya tajjanyajñānāntarūnuvyavasāyena grahaṇamityuktau na doṣaityata āha -- vahnimiti // etena parāmarśaniṣṭhaprāmāṇyānumityupanītaṃ dhūmavadviśeṣyakatvamiti prattyaktam / 1. lekhāt - ca, lekhācca - kuṃ. 2. utpattipadaṃ na - mu. svata-anu ) prāmāṇyavādaḥ pu - 55. ---------- ---------- -------- etenaiva dhūmavatve parāmarśopanīte 'nantaraṃ vahnimatvaviṣayatvena jāyamānānumitiḥ surabhicandanamiti jñānavadviśiṣṭavaiśiṣṭya 1 jñānasāmagrīmahimnā liṅgopahitalaiṅgikaviṣayeti saivopanāyaketi nirastam / anumitervahnimatvamātraviṣayatvānubhavabalena pratyakṣajñāna eva sāmagrīmahimnaḥ saṃkecāt / asaṃkoce vā dhūmavati dhūmaprakārakatvarūpasya 2 prāmāṇyasyānumityanuvyāvasāyena grahaṇe 3 dhūmavattvāṃśe 4 'numitiḥ svataḥ prāmāṇyādṛṣṭāntasiddhiḥ / kiñcaivaṃ vahnimatvāṃśasya sākṣādanumityupanītatvādvahnimadnaśeṣyakatve sati vahniprakārakatvarūpaṃ prāmāṇyamevānumityanuvyavasāyasya 5 viṣayostviti na sādhyavaikalyam / saiveti // anumitirevetyarthaḥ / etenaivetyuktaṃ vyānakti-- anumiterityādinā // svata iti // jñānānuvyavasāyavedyaprāmāṇyakatvarūpasvataḥprāmāṇyādityarthaḥ--dṛṣṭānteti // dhūmatvāṃśe anumityanuvyavāsāyavaditi dṛṣṭāntetyarthaḥ / nanvevaṃ tatreva kvāpi vipratipannaprāmāṇyamanuvyavasāyavedyaṃ na syāt / saṃśayādyabhāvasya jñānānuvyavasāye prāmāṇayyavyāpyaviṣayakatvādevopapatteḥ / tata eva niṣkampapravṛttyupapatteścetyata āha -- kiñcaivamiti / dhūmavatvāṃśe svataḥ prāmaṇye satītyarthaḥ-- sākṣāditi/ dhūmavatvāṃśa iva jñānāntaranairapekṣyeṇetyarthaḥ / 1. bodha- cha. 2.'sya' iti na ca.cha.ka.mu. 3. ṇāt - cha. kuṃ. 4. eva -kuṃ. 5. 'sya ' iti na -mu, svata-anu) prāmāṇyavādaḥ pu - 56. -------- --------------- ------------- yadvā ahaṃ sukhīti jñānaprāmāṇyaṃ tadanuvyavasāyaviṣayaḥ tasminsatyaprakāśamānatvarahitatvāt vyavasāyavat / na cāsiddhiḥ / tathātve 1 tatprāmāṇye kadācitsaṃśayādyāpātāt / prāmāṇyamevetyevakāreṇa prāmāṇyāṃśa eva saṃśayādyabhāvasyopagamena tatraiva tanniścayasvīkāro yukto na tu vyāpyāṃśe tanniścayasvīkāraḥ prāmāṇyavyāpyatvenāpi tanniścayāvaśyaṃbhā 2 vaścetyācaṣṭe / evaṃ prācīnamate 'vipratipannaṃ navīnamate prasādhyāṅgakaṃ dṛṣṭāntamuktvā prayoga uktaḥ / adhunā navīnamatepyavipratipannadṛṣṭāntakaṃ prayogamāha-- yadveti // yadvā pūrvamanuvyavasāyapakṣakānprayogānuktvedānīṃ tadviṣayapakṣakaprayogāvāha -- yadveti // vastutastviti ca // yadvā tadvattvāderbāhyārthāsya nānuvyavasāyaviṣayatetyatastarhi sukhatvavattvāderabāhyatvāttatrāstu svato vedyateti bhāvenāha -- yadveti // viṣaya iti // sattayetyapi dhyeyam / tasminnityanena tadanuvyavasāyaparāmarśaḥ / sādhyāviśeṣanirāsāya nañdvayam -- tathātva iti // jñānānuvyavāse sati tatprāmāṇyāprakāśa ityarthaḥ / 3 dharmyajñānābhāvātkoṭismṛterapi kadācitsaṃbhavāditi bhāvaḥ / nanu"āntaraprāmāṇyamapi na svataḥ / tasya svatastve vā na sarvasya tathātvam / viśeṣyaniṣṭhātyantābhāvapratiyogiprakārānavacchinnatvādikaṃ prāmāṇyam svato gṛhītumaśakyamiti parata eva gṛhyata"iti maṇikṛdukteḥ kathamanuvyavasāyavedyatāsādhanamityata statsvarūpaṃ nirdhārayannena viśiṣyāpyāha -- vastutastviti // 1. kadācitprāmāṇye saṃ - ca- cha. 2.vācce -mu. 3. dharmijñānabhāvāt - mu. dharmijñānasya bhāvāt - a. svata- anu ) prāmāṇyavādaḥ pu - 57. ---------- ------------ --------- vastutastu tadvati tatprakārakatva 1 rūpaṃ yāthārthameva prāmāṇyam tajjñānasyaiva pravartakatvāt / tatrānuvyavasāyasya vyavasāyagataṃ yatkiñcidviśeṣayakatvaṃ rajatatvaprakārakatvaṃ 2 jñānatvaṃ ca viṣaya ityatra na vivādaḥ / kintu viśeṣyasya yadrajatatvavaiśiṣṭyaṃ tadviṣayakatva eveti tadeva sādhyate / niṣkampapravṛttihetuvyavasāyaviṣayabhūtaṃ dharmidharmivaiśiṣṭyaṃ sattayānuvyavāsaya 3 viṣayaḥ niṣkampapravṛttihutuvyavasāyaviṣayatvāt viśeṣyavat / nacāprayojakatā / vaiśiṣṭyapratītisāmagryā vakṣyamāṇatvāt ; tadvatīti // viśeṣyatvaṃ saptamyarthaḥ / tadvadviśeṣyakatve sati tatprakārakajñānatvarūpetyarthaḥ / tadvadviśeṣyakatvamātrasya bhrame 'pi satvāt / niṣkampeti / saśaṅkapravṛttihetuvyavasāyaviṣaye bādhanirāsāya hetvantaṃ vyāvasāyaviśeṣaṇam / hetau ca vyabhicāranirāsāya / vaiśiṣṭyaṃ ca paramate samavāyādibhiḥ siddhānte svarūpasambandhādibhiḥ / yanmate vaiśiṣṭyamanuvyavasāyaviṣayopi na svātantryeṇa tadviṣaya ityabhyupagamastanmate siddhasādhanirāsāya sattayeti viśeṣam / vādinaṃ prati tatsārthakyamādyasādhya vivṛtāvasmābhiruktaṃ dhyeyam -- vaiśiṣṭyeti // sattayetyapi yojyam -- vakṣyamāṇatvāditi // uttara 4 bhaṅgabādhoddhāre nanveva mityādigranthenetyarthaḥ / tathāca tādṛśavyavasāyaviṣayatvasyaivoktasādhye sāmagrītvena sāmagrīmupetya kāryānabhyupagame vyāghātāprasaṅgānnāprayojakatvami 5 tyarthaḥ / 1. jñānatva - cha. ka. 2. jñānatvaṃ, itināsti - kuṃ. 3. sya -mu. 4. 4. ratrabādho - mu - a - ā. 5. ti bhāvaḥ - ā. svata- anu ) prāmāṇyavādaḥ pu - 58. -------- ---------- --------- yadvā vimato 'nuvyavasāyaḥ svagrāhyajñānaprāmāṇyaviṣayīkaraṇayogyaḥ / anuvyavasāyatvāt / gṛhītaprāmāṇyajñānaviṣayakajñānāntarānuvyavasāyavvasāyavat / anumityanuvyavasāyavadvā / vyavasāyaviṣayabhūtaṃ dharmadharmivaiśiṣṭyaṃ vā svaviṣayavyavasāyaviṣayakānuvyavasāyaṃ prati sattayā viṣayatvayogyaṃ -- dvitīyaniruktyanurodhena prayogatrayamāha -- yadveti // iti sāmānyataḥ svatastvaṃ sādhyamityanvayaḥ / tatrādyamanuvyavasāyapakṣakam / uttaraṃ tu dvayaṃ tadviṣayapakṣakam / tatrāpyādyaṃ vyavasāyaviṣayapakṣakam / antyaṃ 1 tanniṣṭhaprāmāṇyapakṣakamiti vyaktam / vimata iti // prāmāṇyaviṣayīkaraṇayogyatvatadayogyatvābhyāṃ vimativiṣayaḥ / vimaterapi niyataviṣayatvāyāvacchegakasyāpekṣitatvāttadāha -- anuvyavasāya iti // vakṣyamāṇadiśā tatprakāraprakārakatvādirūpānuvyavasāyatvena niyatā ladhvī vimatireva pakṣatāvacchedaketyarthaḥ / ata eva pramānuvyavasāye na bādhādiḥ / vakṣyamāṇarūpānuvyavasāyatvasya tatrābhāvāt / bādhanirāsāya svagrāhyajñāneti sādhyaviśeṣaṇam / yogyatvaṃ ca svaviṣayajñānadvārā prāmāṇyāvacchinnasahajaśaktikatvaṃ dhyeyam / vakṣyamāṇarūpānuvyavasāyatvāditi hetvartho dhyeyaḥ / tenāpramāgocarānuvyavasāye na vyabhicāraḥ / gṛhīteti // ayaṃ ca dṛṣṭānto"na ca dṛṣṭāntaḥ sādhyavikalaḥ" ityādinā prāgeva sādhita iti bhāvaḥ / prācīnamatarītyāha -- anumitīti // ayamapi dṛṣṭānto navīnamatepi prāksādhitaḥ -- vyavasāyeti // pramārūpo vyavasāyo 'trābhāmataḥ -- viśeṣyavaditi // 1. tu - mu. a. ā. svata-anu ) prāmāṇyavādaḥ pu - 59. -------- ---------- ---------- vyavasāyaviṣatvāt viśeṣyavat ; tattajjñānaprāmāṇyaṃ vā svāśrayajñānaviṣayakānuvyavasāyaviṣayatvayogyaṃ tadviṣayatvayogyopādhyaghacitajñānadharmatvāt tattajjñānatvavaditi sāmānyataḥ svatasttavaṃ sādhyam / na cāntyahetorasiddhiḥ / prāmāṇyopādhorviṣayasatvasya vyavasāyaviyatvenānuvyavasāyaviṣayatvayogyatvāt / yogyāyogyopādhighaṭite pramāpramānyataratvadau vyabhicāranirāsāya nañdvayam / tadviśeṣyavadityarthaḥ /"prāmāṇyaṃ jñānagrāhakamātragrāhyaṃ aprāmāṇyetarajñānavṛttidharmatvāt jñānatvavat"iti - "pratyakṣavacca prāmāṇyaṃ svata eva" ityetadvyākhyānasudhāyāmuktamanumānaṃ pariṣkṛtyāha -- tattajjñāneti / yogyamiti // 'yogyatvaṃ ca sākṣiniṣṭāṃ sahajāṃ grahaṇaśaktiṃ prati svaviṣayajñānadvārāvacchedakatva"miti pūrvoktaṃ dhyeyam / tadviṣayatvāyogyopādhyaghaṭitetyuktyā sudhāsthāprāmāṇyetarapadārtho vivṛtaḥ / tena viśeṣyāvṛtyaprakāraka 1 tvarūpaprāmāṇye vyabhicāro nirastaḥ / sāmānyataḥ // pratibaddhāpratibaddhasādhāraṇyeneti vā prāmāṇyamātrasādhāraṇyeneti vā natvahaṃ sukhīti jñānaprāmāṇyamitivadviśiṣyetyarthaḥ / vaiśiṣṭyasatvāviṣayakatva eva vivādādāha -- viṣayasatvasyeti // anyataratvādāviti // tadviṣayatvayogyopādhighaṭita jñānadharmatvādityuktāvuktasthale hutusatvepi sādhyābhāvādvyabhicāraḥ prapnotīti tannirāsāya tadviṣayatvayogyopādhyaghaṭitetyuktarityarthaḥ / 1. tvādi - mu - a. svata- anu ) prāmāṇyavādaḥ pu - 60. ---------- ---------- ---------- anuvyavasāyatvaṃ ca vyavasāyaprakāraprakārakatayā tatprakāravadviśeṣyakatayā ca tadviṣayapratyakṣatvaṃ vā jñānāṃśe laukikapratyakṣatvaṃ veti na kaściddoṣaḥ / viśeṣyaniṣṭhātyantābhāvapratiyogiprakārānavacchinnatvatadvatitatprakārakatvā 2 dirādipadārthaḥ / jñānadharmatvādityevoktāvapramātvādau vyabhicāra iti bhāvaḥ / nanvatra sarvānumāneṣvabhimatamanuvyavasāyatvaṃ yadijñānagaucarajñānatvaṃ tadā jñānamiti śabdajajñāne bādhādirdeṣaḥ / saviṣayakajñānagocarajñānatve tu ghaṭajñānamiti śābdajñāne doṣaḥ / jñānagaucarapratyakṣatvetvapramāgocarānuvyavasāye sāmānyapratyāsattijanyajñānagocarapratyakṣe ca bādhādireva / jñānadaucaranityajñānatve 3 īśvarajñānamādāya siddhasādhanatetyata āha -- anuvyavasāyatvaṃ ceti // etena"tārkikābhimatānuvyavasāya evāsmākaṃ sākṣīti"praguktaṃ vivṛtaṃ dhyeyam / atra dalakṛtyaṃ prageva vyaktam / nanu yadi vyavasāyaprakāraprakārakatayetyādirūpamanuvyavasāyatvaṃ tarhīdameva prāmāṇyaviṣayakatvamiti siddhasādhanatā 4 doṣa iti cenna / sattayā pramāṇyollekhasyāsminpakṣe sādhyasyābhimatatvāt / yadā tu prāmāṇyaviṣayakatvamātrameva sādhya 5 miti mataṃ tatpakṣe prakārāntareṇāha -- jñānāṃśa iti // 1. iyaṃ paṅtiḥ cha- pustake nāsti. 2. nyataratvā-mu. 3. tvī-mu. 4. dirde- mu -a. 5.mabhi-mu-a. svata-anu) prāmāṇyavādaḥ pu - 61. -------- ------------- ---------- aprāmāṇyaṃ tu visaṃvādādyanusaṃdhāne satyeva gṛhyata iti na svatastvadgrahaḥ / prāmāṇyadhīstu saṃvādādyanusaṃdhānaṃ vināpi dṛṣṭeti viśeṣaḥ / nanu gṛhītāprāmāṇyajñānasamānaviṣayakajñānāntarāprāmāṇye saṃśayādarśanena tatrānuvyavasāyavedyatve siddhe 'nyatrāpi tathetyaprāmāṇyadhīrapi svataḥ syāditi cenna // aprāmāṇyopādhervyavasāyaviṣayābhāvasya tadanupanītatvenānuvyavasāyāyaugyatvāt / laukikatvaṃ tu sāmānyapratyāsatyādyajanyatvam / jñānāṃśe iti viśeṣaṇaṃ tu smṛtyupanīta atīta 2 ghaṭajñāne tadviṣayakamahaṃ ghaṭajñānavāniti yajjñānamātmāṃśe laukikapratyakṣaṃ tatra bādhādinirāsāyeti bhāvaḥ / nanvevaṃ jñānadharmatvabāhyāryatvayoraviśeṣādvisaṃvādāpekṣatvasyobhayatra sāmyādapyaprāmāṇyamapi svato gṛhyateti tataḥ kaḥ prāmāṇyasya viśeṣa ityata āha -- aprāmāṇyaṃ tviti // vivariṣyate caitatprāmāṇyānumityasaṃbhavavāde -- dṛṣṭeti // abhyāsadaśāpannasthala iti bhāvaḥ / nanu anuvyavasāyaḥ svagrāhyajñānāprāmāṇyaviṣayīkaraṇāyogyaḥ / anuvyavasāyatvāt gṛhītāprāmāṇyakajñānasamānaviyakajñānāntakarānuvyavasāyavadityābhāsasāmyamāṅkya nirāha--nanvityādinā // vyavasāyeti // vyavasāye idaṃ rūpyamityādibhrame aviṣayo yo 'bhāvo rajatatvābhāvastasyetyarthaḥ / tadabhāvavati tatprakārakatvaparūpatvādaprāmāṇyasya tadghaṭakepādhirūpasyābhāvasyedaṃ rūpyamiti jñāne 'nullekhena nedaṃ rūpyamiti jñāna evollekhena kathaṃ tasyānuvyavasāyayogyatvam /------------------------------------------------------------------------- 1.yasattvābhā - cha. 2. te - mu. ā. -ā . svata-anu) prāmāṇyavādaḥ pu - 62. -------- ----------- ---------- taduktaṃ bhagavatpādaiḥ"prāmāṇyaṃ ca svata eva anyathānavasthānāt"iti / jñāyata iti śeṣaḥ / uktānumānasādhyāna vinoktahetūnāṃ pakṣe 'vasthityayogādityarthaḥ / svatastve 'numānāni // 3 // nanūktarūpaṃ yāthārthyaṃ na sākṣiṇo - tathā ca tatra bādha eva doṣa iti bhāvaḥ-- taduktamiti // svatastve etānyanumānānyanavadyānītyetadviṣṇutatvanirṇaya uktamityarthaḥ / tatpaṭhitvā prakṛtānuguṇamarthamāha -- prāmāṇyaṃ ceti // svatastve 'numānāni // 3 // nanu aprāmāṇyaghaṭakopādherabhāvasya vyavasāyāviṣayatayā tadanuvyavasāyavedyatvamaprāmāṇyasya bādhitamiti yathocyate tathaiva prāmāṇyaghaṭakopādherdharmivaiśiṣṭyasya vyavasāyaviṣayatvepi na tadanuvyavasāyaviṣayatā / tasya bahirthātvāt anyathā dharmadharmyaṃśa iva vaiśiṣṭye asti na veti kadāpi saṃdeho na syādīti bhāvena"astu tāvadidaṃ prāmāṇyaṃ tathāpyanuvyavasāyāyānantaraṃ vyavasāyasya prāmāṇye arthasya tadvatve ca saṃśayasyānubhavasiddhatvānnārthatadvattvaṃ tasya viṣayaḥ"iti maṇikṛduktaṃ hṛdi kṛtvā śaṅkate -- nanviti // tadvati tatprakārakajñānatvarūpamityarthaḥ / vakṣyamāṇopādānasaukaryāyaitaduktiḥ / svarūpajñānaṃ sākṣīti siddhāntā 2 vaṣṭhambhenāha-- sākṣiṇa iti // mānasajñānānubhavo anuvyavasāya iti matāvaṣṭambhenāha--anuvyavasāyasya veti // svatasvānumāneṣu bodhoddhāraḥ prāmāṇyavādaḥ pu - 63. --------------------- ------------- ----------- anuvyavasāyasya 1 vā viṣayaḥ / rajatatvaprakārakatve sandehādarśanena tasya tadviṣayakatvepi rajatatvavadviśeṣyakatve saṃdehadarśanena rajatatvavatvarūpebahirarthe tasyāsāmarthyāt / tathāca svatastvānumānāni bādhitaviṣayāṇīti cenna / sukhatvavatvāderbahirarthatvābhāvena sākṣivedyasukhavedyasukhādijñāne svataḥ prāmāṇyāpratihateḥ / kiñca kiṃ rajatatvādivaiśiṣṭyamanuvyāvasāyāviṣaya eva kiṃ vā vyavāsāyaviṣayatayā tadviṣayopi svātantryeṇa tadaviṣayaḥ / nādyaḥ / anuvyavasāyasya sasaṃbandhitāvacchedakarajatatvādivaiśiṣṭyaviśayakatvaniyamāt / tadvaddiśeṣyakatvasandehasya tadvatvasandehaparyavasānādrajatatvavatvarūpetyuktam-- tasyeti // anuvyavasāyasyetyarthaḥ / sarvaprāmāṇyasya svatastvānāpatterāha--kiñceti //"nārthatadvatvaṃ tasya viṣayaḥ"iti maṇyukterubhayathā saṃbhavāt svātantryeṇeti kaiścidvyākhyānācca dvedhā vikalpaḥ --saṃbandhiteti // vyavasāyasaṃbandhini rajate yā saṃbandhitā tadavacchedaketyarthaḥ --niyamāditi // saṃyogapratyakṣādau tathā darśanāditi bhāvaḥ / na ca saṃyoganirvikalpe vyabhicāraḥ / tadabhāvasya vakṣyamāṇatvāt / tasyāpi saṃyogyaṃśe savikalpakatvācca / 1. sasabandhikavyavasāyasya - ga. 2. matā - a.mu. sva-a-vā-dvāraḥ) prāmāṇyavādaḥ pu - 64. --------------- ---------- -------- dharmadharmyaṃśayoriva tadvaiśiṣṭyāṃśepi vyavasāyapratyāsatteḥ satvena tadapratītau hetvabhāvācca / sajataṃ jānāmītyanuvyavasāyepi rajatarajatatvayoḥ -- sākṣātkārapadenāsādhāraṇadharmaprakāreṇa sasaṃbandhikasākṣātkārasyābhipretatvācca / ata eva guṇatvaprameyatvādisāmānyapratyāsattijanye sasaṃbandhīkasaṃyogādisākṣātkāre na vyabhicāraḥ / na caivamapi saṃyogatvasāmānyapratyasattijanye saṃyogasākṣātkāre vyabhicāraḥ / evaṃ hi laukiketyapi sākṣātkāro viśeṣaṇīyaḥ --dharmeti / bāhyārthatvepi rajatasthaṃ rajatatvaṃ tadādhārabhūtaṃ viśeṣyaṃ ca yathānuvyavasāyasya viṣayaḥ tathā rajate rajatatvavaiśiṣṭyamapi viṣayostu, na hi vyavasāyaḥ svaviṣayamadhye dharmadharmiṇorevopanāyako na vaiśiṣṭyasyetyatra niyamakasya satveneti vārthaḥ / nanu dharmadharmyaṃśayoḥ saṃśayo na kadācit tadvatvāṃśe tu sostīti saṃśaya eva tadapātītau hetu 1 kalpaka iti cenna / tasyānyathopapattervakṣyamāṇatvāditi bhāvaḥ/ nanu vaiśiṣṭyasyāpi bhāne bhāsamānavaiśiṣṭyapratiyogi 2 tvarūpasya rajatatvādigatasya prakāratvasyāpi bhānaprasaṅgenedaṃ 3 rajatatvena jānāmītyevānuvyavāyo bhavennatvidaṃ rajataṃ jānāmītyata āha -- rajatamiti // apītyu 4 pagamavādaḥ / rajatatvevetyevākāro natvevaṃ tathāpatyirthaḥ / yadvā vaiśiṣṭyasyānuvyavasāyāviṣayatve doṣāntaramāha--rajatamiti // na kovalaṃ samūhālambana ityaperarthaḥ / 1. tuḥ - mu. 2. tvādi - mu. 3. ca -mu. 4. tyabhyu - a. ā, mu. sva-a-bā-ddhāraḥ ) prāmāṇyavādaḥ pu - 65. ------------------ ------------- ---------- svarūpeṇaiva bhāne tasya purovarti 1 rajatatve jānāmīti samūhālambanarūpānuvyavasāyādviṣayabhedābhāvāpātācca / vyavasāyagatasya rajatatvavaiśiṣṭyaviṣayakatvasyāsiddhyāpātācca / nahyanuvyavasāyādanyena tatsiddhiḥ/ na ca vaiśiṣṭyamagṛhṇannananuvyavasāyastadviṣayakatvagra 2 haṇe śaktaḥ / nanu vaiśiṣṭyaviṣayakavyavahārādiliṅgakānumityā vyavasāyaprāmāṇyānumityā vā tatsiddhiḥ / na tvanuvyavasāyena / idaṃ rajatvena jānāmītihi tadākāro natvidaṃ rajatamiti / tṛtīyārthaśca na vaiśiṣṭyam / vyavasāyepi tadarthollekhāpatteḥ / kiṃ tu vyavasāyagataṃ rajatatvaprakārakatvam / tasmādvaiśiṣṭyaṃ nānuvyavasāyaviṣaya iti cenmaivaṃ / vaiśiṣṭyaviṣayakatvasyānumeyatve 'numi 3 titaḥ prāktatra kadācitsaṃśayādyāpātāt / 4 idaṃ rajatamiti vyāvasāyamānākrāratayotpādyanepīti vārthaḥ--svarūpeṇaiva // asaṃbaddhavetyarthaḥ/ asiddhīti--rajatarajatatvayoḥ svarūpeṇaiva bhāna ityanukarṣaḥ / tadviṣayakatveti // vaiśiṣṭyaviṣayakatvetyarthaḥ / vyavahārādīti // pravṛttirādipadārthaḥ / vyavasāyo vaiśiṣṭyaviṣayakaḥ tadviṣayavyavahārapravṛttihetutvāt saṃmatavadityanumityā idaṃ jñānaṃ pramāṇaṃ samarthapravṛttihetutvādityādiprāmāṇyānumityā vetyarthaḥ / 1. rajatatve -ca. mu. 2. he- ca. cha. ka.ga.mu. 3.teḥ - ca. 4. iyaṃ paṅktiḥ - a. pustake nāsti. sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 66. ---------------- -------------- -------- bhāsamānavaiśiṣṭyapratiyogitvādanyasya prakāratvasyābhāvenedaṃ rajatatvena jānāmītyākāreṇaivānuvyavasāye 1 dharmadharmyaṃśaviṣayakatvasyeva vaiśiṣṭyaviṣayakatvasyāpi bhāne 'nubhavasiddhe tatyāganānyatastatsiddhikalpane dharmadharmyaṃśaviṣayakatvasyāpyanyataḥ siddhikalpanāpātācca / na ca vyavasāyasya vaiśiṣṭyaviṣayakatvamagṛhṇan dharmyaṃśādiviṣayakatvamātraṃ gṛhṇannanyo 'nuvyavasāyo 'nubhūyate / na ca vyāvartakatvaṃ vā tajjñānajanakajñānaviṣayatvaṃ vā -- tadvadviśeṣyakatvasya prāmāṇyarūpatvāditi bhāvaḥ -- tatsiddhiḥ // vyavasāyavaiśiṣṭyaviṣayakatvasiddhirityarthaḥ /"idaṃ rajataṃ jānāmīti nānuvyavasāyākāraḥ / bahirviśeṣyake manaso 'sāmarthyāt / kiṃ tvidaṃ rajatatvena jānāmītī"tyādimaṇyuktamāha -- idaṃ rajatatveneti // vaiśiṣṭyaviṣayakatvasyeti // vyavasāyagatasyetyanuṣaṅgaḥ -- dharmyaṃśeti // idantvaviśiṣṭedamaṃśaviṣayakatvasyevetyarthaḥ / viśeṣyāṃśeti vārthaḥ--anyata iti // anu 2 vyavasāyādanyato vyavahārādiliṅgato vyavasāya 3 prāmāṇyānumitito vetyarthaḥ / saṃśayābhāvatadbhāvau tvanyathopannāviti bhāvaḥ / nanu tadaṃśe 'nuvyavasāyāntarataḥ siddhiranubhavasiddhetyato nirāha -- na ceti // anyasya prakāratvasyābhāvenetyetasyāsiddhimāśaṅkya nirāha --na ca vyāvartakatvamityādinā // viśeṣyaniṣṭhavṛttibuddhijanakatvaṃ vyāvartakatvaṃ--tajjñāneti // vaiśiṣṭyajñānetyarthaḥ / viśeṣaṇajñānasya viśiṣṭajñānajanakatvāditi--bhāvaḥ-- vaiśiṣṭyavaditi // sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 67. ---------------- ------------- ----------- viśeṣyāniṣṭho rajatatvādiniṣṭho jñānena saha svarūpasaṃbandhaviśeṣo vā prakāratvamiti vācyam / bahirarthānāṃ teṣāṃ vaiśiṣṭyavadvyavasāyaviṣayatvābhāvenānuvyavasāye bhānāyogāt / kḷptasya bhāsamānavaiśiṣṭyapratiyogitvasya tyāgena svarūpasambandha 1 viśeṣakalpanāyogācca / idaṃ rajatatva 2 viśiṣṭatayā jānāmītyanuvyavasāyācca / vaiśiṣṭyasya yathā vyavasāyaviṣayatvaṃ tathābhāvenetyarthaḥ / vaiśiṣṭyasya bāhyārthatvepi vyavasāyaviṣayatvāttatpratiyogitvarūpaprakāratvasyānuvyavasāye bhānaṃ yuktamiti bhāvaḥ / jñānena saha svarūpasambandhaviśeṣo na bahirartha ityata āha-- kḷptasyeti // atītādisthale vyāvṛttibuddhijanakatvarūpavyāvartakatvāyogāt / viśeṣaṇajñānahetutvapakṣe ca dvitīyasyāyogena tatra bhāsamānetyādirūpasyaiva prakāratvasya kḷptatvāditi bhāvaḥ /"vaiśiṣṭyaviṣayakatvasyāpi bhāne 'nubhavasiddhe"iti prāguktasiddhamityata āha -- idaṃ rajatatve 3 ti // nanu idaṃ viśeṣyakarajatatvavaiśiṣṭyaprakārakajñānavānahamityanuvyavasāyāditi hyāsyārthaḥ / na ca vaiśiṣṭyaṃ vyavasāye prakāraḥ / prāganupasthitatvena saṃsargamaryādayaiva bhānāditi cenna / viśeṣaṇajñānahetutāyā nirvikalpakabhaṅge nirasiṣyamāṇatvena prāganupasthitasyāpi vaiśiṣṭyasya vyavasāye rajatatvasyeva prakāratayā bhāne bādhakābhāvāditi bhāvaḥ / 1. viśeṣapadaṃ nāsti -cha. 2. tvena - mu. 3. tveneti - mu. sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 68. vyavasāyasya tvaduktarajatatvaprakārakatvenaivedaṃ rajatamityākārasyedaṃ rajatamityabhilapanaṃ rajatārthi 1 pravṛttiṃ ca prati hetutvasya ca sambhave tasya vaiśiṣṭyaviṣayakatvābhāvāpātācca / anuvyavasāya eva tṛtīyārthollekhastu tatra vaiśiṣṭyabhāne 'pyadhikasya rajatatve vyavasāyaṃ prati prakāratvasyāpi bhānāt / ava evānuvyavasāyasyedaṃ rajatamityākāratvābhāvopi / vaiśiṣṭyasya svātantryeṇābhānāt / evaṃrūpānuvyavasāye vipratipattiriti ce 2 ttarhīdaṃ rajatatvena jānāmītyākāropi vaiśiṣṭyābhāne 3 pyupadyatā 4 mityatiprasaṅga ityāha -- vvavasāyasyeti // ityākārasya hetutvasya ca saṃbhava ityanvayaḥ / vaiśiṣṭyasya tṛtīyārthatve vyavasāyepi tṛtīyārthollikhāpatteriti prāguktadoṣaṃ nirāha -- anuvyavasāya eveti // prakāratvasyeti // bhāsamānavaiśiṣṭyapratiyogitvarūpasyetyarthaḥ / vyavasāye tvātmāśrayāpatter noktarūpaprakāratvasya bhānāmiti bhāvaḥ / vaiśiṣṭyasyāpi bhāne vyavasāyasamānākāratā syādityata āha -- ata eveti // ata evetyuktaṃ vyanakti -- vaiśiṣṭyasyeti // svātantryeṇeti // vyavasāya iva jñānāviśeṣaṇatayetyarthaḥ / "bahirviśeṣyake manasosāmarthyā"diti maṇau viśeṣyapadaprayogasūcitaṃ"na ca tanmātraṃ prāmāṇyam / bhramasādhāraṇatvāt / 1. naḥ - cha. 2. nna / tarhī -kuṃ. 3. ve-kuṃ. 4. tecettarhyati - kuṃ. sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 69. ----------------- ---------- ---------- nanvanuvyavasāye vaiśiṣṭyasya vyavasāyagatasya rajatatvavadviśiṣayakatvasya ca bhānepi prāmāṇyāntargataṃ vyavasāyaniṣṭhaṃ rajatatvavadviśeṣyakatvaṃ na bhāsate / na ca rajatatvavadviṣayakatve sati rajatatvaprakārakatvameva prāmāṇyam manmate bhramasādhāraṇyāditi cenna / rajatatve tṛtīyārthollekhabalena prakārakatvasyeva rajate 'pi dvitīyārthollekhabalena viśeṣyakatvasyā 1 nuvyavasāyena gṛhītatayā samānasaṃvitsaṃvedyatayā ca vyavasāyeta 2 dviśeṣyakatvasyāpi grahaṇāt / asti hi doṣaśaṅkādyavatāradaśāyāmidaṃ --- kiṃ nāma rajatatvavadviśeṣyakaṃ rajatatvaprakārakamidaṃ jñānaṃ"ityādipakṣadharoktaṃ hṛdi kutvāśaṅkate - nanviti // na bhāsata iti // manaso bahirasāmarthyāditi bhāvaḥ / ta 3 dviṣayakatvamevāstu prāmāṇyam / kiṃ rajatatvavadviśeṣyakatvenetyata āha -- naceti // manmate // tārkikamata ityarthaḥ / tanmate śuktau rajatatvādyārore sati tadāśrayasya eva śaktā / na tu viśeṣyatva iti vādinaṃ pratyāha--samāneti // prakāratvaviśeṣyatvayoriti vā prakāratvatadviśeṣyakatvayoriti vārthaḥ / nanvevaṃ bhramepi prāmāṇyāpattiriti cetkasya doṣaḥ / manmata ivāsata evāropaḥ svīkrīyatām / tadanadhikaraṇāviśeṣyatvādikamadhikaṃ vā niveśyatāmiti bhāvaḥ / rajate dvitīyārthollekho 'siddha ityata upapādayati -- astīti // sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 70. --------------- ------------ ---------- rajatvena jānāmītyanuvyavasāye 'pi tadanavatāradaśāyāṃ rajataṃrajatatvena jānāmītyanuvyavasāyaḥ / tasmānnādyaḥ / dvitīye 1 siddhaṃ prāmāṇyasya svatastvam / vāśiṣṭyarūpasya tadvatvasyāpyanuvyavasāyena grahaṇāt / nanvevamapyanuvyavasāyasya śrutasāśrivākyavadanyaviṣayatayā vaiśiṣṭyagrāhakatvepi tatsaṃśayavirodhitvarūpaṃ 2 sattāniścayarūpatvaṃ nāstīti na tadghaṭitaprāmāṇye niścayarūpatā / na hyanyaviṣayatayāpyarthagrahaṇārthasatvasiddhiḥ / na ca bāhyārtheṣu vyavasāyasyāsāmarthyam / upanāmake sati sāmarthyasambhavāt / na copanītaṃ viśeṣaṇatvena bhātīti niyamaḥ / paramāṇumahaṃ jānāmītyādau vyabhicārāditi bhāvaḥ --siddhamiti // svātantryeṇa jñānagrāhyatvasya svatastvaniruktāvapraveśāt / satvena tathātvasya 3 satvācceti bhāvaḥ / nanvarthasatvaghaṭitasyaiva prāmāṇyarūpatvāttasyānuvyavasāyavedyatā na prapteti bhāvena śaṅkate --nanviti // śruteti // sākṣiṇā śrutaṃ tenoccaritaṃ vākyaṃ sākṣivākyaṃ tasyevetyarthaḥ / gṛhe ghaṭostīti śruṇomītyādisākṣivākyasyeti yāvat / anyaviṣayatayā tadgrāhakatvāt śrutasākṣivākyavadityuktaṃ bhavati / hetoraprayojakatvaṃ nirāha --nahiti // 1. 'pi - ca mu. 2. pasa -ca . 3. sambhavā - mu. sva-a-bā-ddhāraḥ) pāmāṇyavādaḥ pu - 71. -------------- ------------- ---------- gehe ghaṭamicchāmi gehe ghaṭasaṃśayaḥ gehe ghaṭajñānamityādivākyajanyajñānenāpi ghaṭasatvasidhyāpātāditi cenna / yatra jñānasyā 1 nyadvāreṇārthaviṣayatayā tatra dvāriṇā dvāraṃ satvenārthaviṣayakamiti grahaṇe dvāriṇopi satvenārthaviṣayateti dṛṣṭānusāreṇa kalpane 'natiprasaṅgāt / na hi dvāramicchādikaṃ satvenārthaviṣayatayā dvāriṇā jñānena gṛhītam / doṣaśaṅkādinānāskandito vyavasāyastvanuvyavasāyena tathā gṛhītaḥ / gehe ghaṭajñānaṃ sākṣiṇā śruta 2 vākyaṃ ca yadisatvenārthaviṣayatayā dvāriṇā 3 jñānena gṛhītaṃ tadā tenāpi ghaṭasatvaṃ sidhyatyeva / anyaviṣayatayā vaiśiṣṭyagrahaṇe 4 pi tatsatvādhāraṇarūpatvamanuvyavasāyasyāviruddhamiti 5 vaktuṃ sāmānyanyāyaṃ ca 6 vadannatiprasaṅgaṃ nirāha -- yatreti // pakṣe taddarśayati -- doṣeti // duṣṭakaraṇajanyatvaśaṅkā bhramatvādiśaṅkādinetyarthaḥ--tatheti // satvenārthaviṣayakatayetyarthaḥ / tarhi pūrvoktasthalepyevaṃ syādityata āha -- geha iti // icchāsaṃśayagrahaṇo 'satvenārthaviṣayakatayā dvāragrahaṇabādhādgehe ghaṭajñānamityevektam / etenānuvyavasāyaḥ sattayārthaviṣayakaḥ satvenārthaviṣayatayā vyavasāyaviṣakatvāt tādṛśaṃ yadgehe ghaṭajñānamiti jñānaṃ śrutaṃ sākṣivākyaṃ ca tadvat / gehe ghaṭasaṃśaya ityādijñāne 7 tu hetorevābhāvānna vyabhicāra ityuktaṃ bhavati / pūrvapakṣyukto heturaprayojaka ityāha -- yadi ceti // 1. pya- ca cha ka mu. 2. dva- ca mu. 3. dva- mu ā. 4. nuvyavasāyasyāsāmarthyaṃ - mu . sva- a- bā - ddhāraḥ ) prāmāṇyavādaḥ pu - 72. ---------------- ---------------- ---------- yadi ca savyavadhānatvamātreṇa satvāniścāyakatvaṃ tarhi gehe mama ghaṭaprametyāpta 1 vākyajanyajñānenāpi ghaṭasatvaṃ na sidhyet / nanu tatrārthatathātvaghaṭitaṃ prāmātvaṃ gṛhṇajjñānaṃ ghaṭasatvaṃ svātantryeṇāpi gṛhṇātīti cenna / mama 2 mate 'nuvyavasāyasyāpi prāmāṇyagrānahakatvenātrāpi svātantryesya suvacatvāt / vaiśamyāmāśaṅkya prakṛtepi samamityāha--nanvityādinā // svātantryeṇāpīti // vyāvasāyavaditi bhāvaḥ-- suvatvāditi // vyavasāyanaṣṭhasya tadvitvaghaṭitaprāmāṇyasya jñānatvavatsakṣādevānuvyavasāyaviṣayatā / na tu vyavasāyadvārā / parantu tadvatvasya tadayayogyatayā cākṣuṣajñāne saurabhasyevopanītasya bhānam / iyāṃstu viśeṣaḥ / yadakṣopanāyakasyāpi sāmagrīsadbhāvājjñānaviṣayatā / tatra tu sāmagryabhāvattadaviṣayateti bhāvaḥ / etena yatkaiściduktaṃ ghaṭajñānavānahaṃ ayaṃ ghaṭa ityatra vailakṣaṇyasya sarvasaṃmatayā tanniyāmakasyopanāyakabhānasāmagrīsamavadhāna tadasamavadhānādepavaśyakalpanāt / yatropanāyakamapi bhāsate tatropane 3 yāṃśe 4 svātantryam / ata eva surabhicandanamityatra svātantryam / svātantryaṃ ca jñānaniṣṭhaṃ saṃśayādivirodhitāvacchedakameva kiñcitphalakalpyam / svarūpasambandhaviśeṣaviśayatvāditi / tannirastam / svātantryeṇopanāyakatve 'jñānayamānatvasya prayojakatve gauravāt / 1. di- ku. 2. manma-mu. 3.nayāṃ - mu. 4.asvā-mu. sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 73. arthasatvaniścayatvamātreṇa tadghaṭitaprāmāṇyaniścayatvopapattau svātantryasyanapekṣitatvācca / svātantrādapyanāśaṅkitadoṣānyadvārā grāhakasya / "ṛṣibhirbahudhāgītaṃ chandobhirvividhaiḥ pṛthak / tadetadṛcābhyuktam"/ ityādivatsaṃvādenādhikyācca / evaṃsatyanuvyavasāyasya dharmyaṃśepi prāmāṇyaniścarūpatvābhāvāpātena tatrāpi kadācitsaṃdehāpātācca / gehe ghaṭaprametyādiśabdasthale pramātvena jñānamānasyāpi svātantryeṇopanāyakattvāṅgīkāreṇa vyabhicārācca / gṛhītaprāmāṇyakajñīnasamānaviṣayakajñānānuvyavasāyasthale 1 pramātvena jñāyamāsyāpi jñānasya svātantryeṇopanāyakatvācca / nanu viṣayasattāniyatasattākajñānavṛttidharmāviśeṣaṇatve sati jñānaviśeṣaṇatayā bhānamevāsvātantryam / tadabhāva eva svātantryamiti ghaṭapramāvānahamityādau tathā bhānepi ghaṭajñānavānahamityādau na svātantryeṇa bhānam / tatra śaddhajñānaviśeṣaṇatayaiva bhānāt / anuvyavasāyamātrasya prāmāṇyaviṣayaka 2 ttvavivādādityata āha / arthasatveti // nanu svātantryeṇā 3 bhāne kathamanuvyavasāyasya prāmāṇyasaṃśayādivirodhitā / kathaṃ vā niṣkampapravṛttihetutetyata āha // svātantrādapīti // anāśaṅkitadoṣeti bahuvrīhiḥ / tadrūpānyadvāreṇetyarthaḥ / trayotaśe gītāyāṃ kṣetrakṣetrajñasvarūpaṃ ṛṣibhirbahudhā gītamityanāśaṅkitadoṣa ṛṣigānachandorūpadvāreṇārthagrāhakasya kṛṣṇavākyasyādhakyaṃ tathā nirdeṣa ṛṣagdvāreṇārthagrahakasya chandogyādyupaniṣadvākyasya yathādhikyaṃ tathetyarthaḥṭha / svātantryasyānapekṣitatvādityatra vipakṣe bādhakaṃ cāha -- evaṃsatīti// arthasatvaniścayamātreṇaiva saṃśayādivirodhitārūpaprāmāṇyaniścayatvopapattāvapi svātantryābhāvena tadabhāva ityarthaḥ / 1. pramātveneti nāsti - mu. 2. tve -mu. 3. ṇabhāne - mu . sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 74. -------------- ------------- ----------- nanu dharmiṇassadekarūpatvāttatrāsaṃ 1 śaya iti cet / korthaḥ kiṃ sādhāraṇadharmajñānaṃ nāstīti kiṃ vā viśeṣadarśanamastīti ? nādyaḥ / pratītiviṣayatvasya sadasatsādhāraṇyāt / antye dharmitvasya sadekaniṣṭhatvena viśeṣatvepi tasya satvāniścaye kathaṃ saṃśayavirodhitā / yadvā svātantryābhāver'thasatva niścayarūpataiva na yuktetyata āha --evaṃsatīti // savyavadhānatvamātreṇa 2 satvāniścāyakatva ityarthaḥ / dharmyaṃśe rajatādirūpedamaṃśa ityarthaḥ / dharmaṃśepi saṃśayānutpādo nārthasatvaghaṭitaprāmāṇyaviścayarūpatvena"idantvarajatatvavaiśiṣṭyam purovartino nānuvyavasāyavedya"miti maṇyukteḥ /"svātantryeṇa iti śeṣa"iti pakṣadharokteḥ / kintvanyathaiveti śaṅkate -- nanviti // sadeketi // purataḥ sanneva dharmī natvasanniti dharmiṇaḥ satvāvyabhicārānna tatra saṃdeho na tu tadaṃśe prāmāṇyaniścayatvasatvenetyarthaḥ-- sadasaditi // purato sadityarthaḥ / manmate tvasanmātretyarthaḥ-- viśeṣatvepīti // tathāca taddharśanamātraṃ na viśeṣadarśanaṃ kiṃ tu tadvaiśiṣṭyasatvadarśanameveti tasya ca tatrābhāve kathaṃ tatra na saṃśayaḥ syāditi bhāvaḥ -- tasyeti // dharmitvavaiśiṣṭyasyetyarthaḥ / tathā ca dharmitvarūpedantvavaiśiṣṭyāṃśe 'nuvyavasāyasya tatsattāniścayatvarūpaprāmāṇyaniścayatvābhāve dharmyaṃśeti saṃśayaḥ syādeveti bhāvaḥ/ 1. saṃdeha - ca ka ga. 2. ṇārtha - a. mu. sva-a-bā-ddhāraḥ ) prāmāṇyavādaḥ pu - 75. --------------- ------------ --------- na hi saṃdigdhasattākaḥ karādiḥ puruṣatvasaṃśayavirodhī / apicaivaṃ tvadīye ayaṃ vahnyanubhavaḥ pramānāpramā vā dāha 1 samarthaviśeṣyakatve sati satvāniścayepi saṃśayanivṛttirastvityata āha -- na hīti // saṃdigdhasattākaḥ // aniścitasattāka ityarthaḥ / yadvā tatsatvānirṇaye tatsatvepi saṃdehaḥ syāt / tataśca dharmisaṃdeha iti bhāvenāyaṃ grantho yojyaḥ / evamidanttvavaiśiṣṭyavaiśiṣṭyāṃśe tatsattāniścayatvarūpaṃ prāmāṇyaniścayatvamanuvyavasāyasya dharmyaṃśe svataḥ prāmāṇyamupapādya"nanu vyavasāyasyedantvarajatatvaviśiṣṭedaṃviṣayakatve 'nuvyavasāya eva māna"mityādinā"na svataḥ prāmāṇyagrahaḥ"ityantena maṇyuktakhaṇḍanaṃ nisyedānīṃ"nanu vahnijñānasya dāhasamarthaviṣayatvaṃ na dāhasamarthoyamiti vyavasāyagrāhya"mityādinā śaṅkitasya"ucyata"-- ityādinā yatsamādhānamuktaṃ tatsamānanyāyenānyatrāpyanuvyavasāyasya svataḥ prāmāṇyaṃ vyanakti/ api caivamiti // savyavadhānatvamātreṇārthasatvaniścarūpatvābhāva ityarthaḥ // tvadīya iti // prāmāṇyānumāna ityanvayaḥ / maṇikṛdukta ityarthaḥ / pracīnarūtyāha--prameti //"prathamamaprāmāṇyābhāva eva prāmāṇyaṃ vyatirekiṇā sādhyam"iti maṇikudukterāha--nāpramā veti // 1. sāmarthyavadvi - ca. mu. sva-a-bā-ddhāraḥ ) prāmāṇyavādaḥ pu - 76. --------------- ------------------ --------- vahnitvaprakāraka 1 niścayatvāt vyatirekeṇāpramāvaditi prāmāṇyānumāne dāhasāmarthyavadviśeṣyakatve satīti viśeṣaṇasya kena siddhiḥ / taddhi na tāvaddāhasamarthoyamiti vyavasāyena siddham / vyavasāyaviṣayatayā 2 viśeṣyasya viśeṣya 3 tvasya tadaviṣayatvāt / nāpyanuvyavasāyena / bahirthe dāhasāmarthye manaso 'sāmarthyāt / nanu smutyupanīte vyavasāye smutyupanītaṃ yaddāhasāmarthyaṃ tadvadviśeṣyakatvaṃ manasā paricchidyate / vyavasāyeti // viśeṣyasya 4 vyavasāyaviṣayatvāddhetoḥ viśeṣya 5 tvasya vyavasāyaviṣayatvādityarthaḥ / kvacidvyavasāyaviṣayatāviśeṣasya viśeṣyatvasyeti pāṭhaḥ / tadā tu na kleśaḥ / dharmadharmivaiśiṣṭyānāṃ vyavāsāyaviṣayatvena dharme vaiśiṣṭye cāvidyamāno dharmimātraniṣṭho viṣayatva viśeṣa ityarthaḥ /"vyavasāyatadviṣayatayostadiṣayatvāt"iti maṇivākyaniṣkṛṣṭārthasyāyamanuvādaḥ--bahirtha iti // dāhasāmarthyavaiśiṣṭyagrahaṇa eva vā vaiśiṣṭyagrahaṇaśaktāvapi svātantryeṇa tadgrahaṇe vāsāmarthyāditi bhāvaḥ / smṛtīti // ayaṃ vanhiriti vyavasāyaviṣayakānuvyavasāyajanyasmṛtyupanītaṃ yaddāhasāmarthyavatvaṃ tadvadviśeṣyakatvaṃ vanhirityanubhāvo dāhasāmarthyavadviśeṣyako mama vṛtta iti mānasā paricchidyata ityarthaḥ / 1. niścayapadaṃ nāsti - ka ga. 2. tāviśeṣasya - kuṃ cha ka. 3. ka - mu. 4. vyavasāyaviṣayatayā - mu. 5. ka - mu. sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 77. -------------- ----------- ---------- nacaivaṃ smṛtyupanīte vyavasāye smṛtyupanītaṃ yadrajatatvaṃ tadvadviśeṣyakatvamapi manasā paricchidyatām , tathā ca prāmāṇyasya svatastvaṃ syāditi vācyam / mana 1 saivaṃ prāmāṇyagrahepi prathamānuvyavasāyenāgṛhītatayā yāvajjñānagrāhakasāmagrīgrāhyatvasya tajjñānaviṣayakajñānānapekṣijñāna 2 grāhyatvasya cābhāvena paratastvāhāneriti cet hantaivaṃ pāścātyasmṛtyupanīte dāhasāmarthye mānasajñānamiva prāthamikavyavasāyopanīte rajatatvavaiśiṣṭye 'nuvyavasāya eva sattāniścayarūpostu / tulyanyāyattvātprāmāṇyāṃśepyāśaṅkyeṣṭāpatyā nirāha -- na caivamiti // dāhasāmarthyavadviśeṣyakatvagraha ityarthaḥ / idaṃ rajatamiti vyavasāyaviṣayakānuvyavāsāyasya ca tādṛśajñānasāpekṣatvāditi bhāvaḥ / hanteti harṣe / pāścātyā vā smṛtiḥ tadupanīta ityarthaḥ--pāścātyeti prāthamiketi 4 hetugarbham --dāhasāmarthye // dāhasāmarthyavatva ityarthaḥ--mānasajñānamiveti // anuvyavasāya ivetyarthaḥ / pāratantryeṇa tadviṣayatopagamādiṣṭāpattinirāsāyāha --sattāniścayeti //------------------------------------------------------------------------ 1. sācaivaṃ - cha-ka. 2. viṣayatva - cha-janyatvasya- ka. 3.// prathameti // rajatamahaṃ jānāmītyādyanuvyavasāyenetyarthaḥ--mu. 4. ca-mu. sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 78. ------------- ------------ ---------- aviśeṣāt / tvatpakṣe vyavasāyasya yathārthatvena smṛtito 'viśeṣācca / anumitau prāmāṇyaniyatasya dhūmavati vahnimatvajñānasyānuvyavasāyena gṛhītatvānna tatrāpāmāṇyaśaṅketi vadatā tvayā liṅgopahitalaiṅgikaviṣayatayānumitirūpavyavasāyopanīte dhūmavatve 'nuvyavasāyasya sattāniścayarūpatvāṅgīkārācca / nanvindriyasyāyaṃ svabhāvo yaduvanītamupanītāntaravṛttitvenaiva gṛhṇātiti cenna / surabhicandanamiti cākṣuṣajñānānupapatteḥ / manasastathā svabhāva ityasyāpi mānābhāvenāyuktatvāt / saṃśayānupapattereva manasastādṛśasvabhāvakalpaketi cenna / tasyā 1 anyathopapādayiṣyamāṇatvāt / nimīlitanetrasyāpi"ahaṃ gauraḥ"ityādipratyayānāpatteśceti bhāvenāha -- aviśeṣāditi // vaiparītyamevocitamityāha -- tvatpakṣa iti // vyavasāyasyeti // anāśaṅkitadoṣatvāt grahyaprāmāṇyāśrayavyavasāyasyeti bhāvaḥ / nanūpanītaṃ tadvatvaṃ upanītavṛttitvena gṛhyata iti kalpyata ityato 'yamapi niyamo netyāha--anumitāviti // anumitau kadāpi prāmāṇyasaṃdehābhāvena tatra prāmāṇyaṃ svata iti prācīnamataṃ dṛṣayatā sarvatra paratastvavādinā maṇikṛdānumitau prāmāṇyaśaṅkābhāvo na prāmāṇyaniścayanibandhano 'pitu tatprāmāṇyavyāpyasya dhūmavadviśeṣyakatve sati vahniprakārakajñānatvasya yajjñānaṃ tannimittaka eveti vadatā tvayetyarthaḥ / tadabhiyuktavyākhyānānurodhenāha // liṅgopahitetyādi // parāmarśopanītavyāpyuktavyāpakaviṣayakaviṣayakadhūmavatparvato 'gnimānityevaṃrūpetyarthaḥ / 1. pya - mu. sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 79. -------------- ----------- --------- na ca dāhasāmarthye saṃskāra eva pratyāsattiḥ / sa ca nirviṣayaka iti na tadviṣayatayā bhanam / iha tu pratyāsattī 1 bhūto vyavasāyaḥ saviṣayaka iti vaiṣamyamiti vācyam / saṃskare satyapyasmṛtidaśāmuktamānasajñānābhāvāt / nanu mānasajñānasya dahasamartha eva mama vahnatvaprakārakaṃ jñānaṃ vṛttimityākāratvena tatra dāhasāmarthyaṃ vahnaniṣṭhameva bhāti / nanu pañcamānuvyavasāye pratyāsattībhūtānyāviṣayatayārthasya bhānena tasyārthasattāniścayarūpatvepi prathamānuvyavasāye tadṛśānyaviṣayatayā tadvatvarūpārthasya bhānānna tatsattāniścayarūpatvamato 'viśeṣādityuktaheturasiddha ityāśaṅkya nirāha -- na ceti // dāhasāmarthye // dāhasāmarthyavattva ityarthaḥ-- saṃskāra eveti // dāhasamarthoyamiti prācīnavyavasāyajanyasaṃskāra eva na tu tajjanyasmṛtirityarthaḥ / yadyapi smṛteḥ pratyāsattitvepi tasyāḥ surabhicandanamityādau saurabhādijñānasyeva tāṭasthyenaiva tathātvannaitaccodyāvakāśaḥ / tathāpi saviṣayakatvātsaṃbhāvitatvābhiprāyeṇetaccodyamapi śaṅko 2 tthānadārḍhyārthaṃ kṛtamiti dhyeyam / bhānamiti // pañcamānuvyavasāye dāhasāmarthyavatvasya saṃskāraviṣayatayā na bhānamityarthaḥ-- ihatviti // prathamānuvyavasāya ityarthaḥ / asmṛtidaśāyāmiti // ata eva tvayapa"pragbhavīyasaṃskārātsmṛtaṃ prāmāṇyaṃ vanhijñānādau sādhyamāna"mityādyuktam / 1. ttirūpo - cha. 2. agnimagrantho - mu, mandāśaṅko - ā. sva- a- bā- ddhāraḥ) prāmāṇyavādaḥ pu - 80. ----------------- ----------- ------- na tu smṛtiviṣayatayā / smṛtistu pratyāsattimātram / anuvyavasāyasya tu purovṛttiviśeṣyakaṃ rajatatvavaiśiṣṭyāvagāhijñānaṃ vṛttamityākāratvena jñānaviṣayatvenaiva vaiśiṣṭyaṃ viṣayaḥ / na tu purovṛttiniṣṭhatveneti vaiṣamyamiti cenna / tatrāpi dāhasamartha eveti viṣayasaptamyātītavyavasāyaviṣayatvenaiva dāhasāmarthyasya bhānāt / atrāpi sukha 2 jñānasya doṣaśaṅkādirahitastambhādijñānasya ca prāthamika evānuvyavasāye mama sukha eva sukhatvena jñānaṃ vṛttaṃ stambha eva stambhatvena jñānaṃ vṛttamityākāradarśanācca / nanu tathāpi 3 tatra yasya vyavasāyasya viṣayatayā dāhasāmarthyaṃ bhāti sa na pratyāsattiḥ / yātu smṛtiḥ pratyāsattir na tadviṣayatayā tadbhāti iha tu --- etaccopalakṣaṇaṃ yadasādhāraṇaṃ kāraṇamāsādya manobahirgaucarāṃ pramāṃ janayati tanmānāntaramiti vyāpteḥ saṃskārasya mānāntaratvāpatteścetyapi dhyeyam / smṛteḥ pratyāsattitvepyaviśeṣāditi heturasiddha iti bhāvena śaṅkate -- nanviti // tatrāpīti // pañcamānuvyavasāyepītyarthaḥ--dāhasāmarthyasya // dāhasāmarthyavatvasyetyarthaḥ / tatrāpītyasyaiva vivaraṇaṃ prāthamika evānuvyavasāya iti // prakārāntareṇa vaiṣamyamāśaṅkya nirākaroti 4 // nanu tathāpītyādinā // tatreti // pañcamānuvyavasāya ityarthaḥ / ihatviti // 1. mama- ca, mu. 2. khādi--ca,cha, mu. 3. yatra- cha. 4. nirāha- ā, mu. svatastve saṃśayopapādānam prāmāṇyavādaḥ pu - 81. ----------------------- ----------- ---------- vaiśiṣṭyaṃ pratyāsattībhūtavyavasāyaviṣayatayā bhātīti cenna / anyaviṣayatayā grahaṇe śrutasākṣivākyasāmye 'viśiṣṭe 'sya vaidharmyamātrattvāt / tasmātprāmāṇyagrahaṇe sākṣī samartha iti etadapyuktaṃ"anyathe"tyādinā / sākṣī dharmyaṃśa iva vaiśiṣṭyāṃśepi sattāniścayarūpo na cedasya vyavasāyasyedaṃ vaiśiṣṭya viṣaya ityādilokasiddhavyavasthityayogādityarthaḥ // svatastvānumāneṣu bādhoddhāraḥ // 4 // ihatviti // prāthamikānuvyavasāya ityarthaḥ / aviśiṣṭa iti vibhāgaḥ / svatastvānumāneṣu bādhoddhāraḥ // 4 // nanu tathāpi svatastve 'nabhyāsadaśāyāṃ saṃśayo na syāt / jñānagrahe prāmāṇyāt / --------------------------------------------------------------------------- uktānumāneṣu pratikūlatarkaparāhatiṃ maṇyādyuktāmāśaṅkate -- nanviti // tathāpīti // prabalabādharūpadoṣābhāvepītyarthaḥ -- prāmāṇyagrahāditi // anyathā svatastvabhaṅṅāpatteriti bhāvaḥ--agrahe ceti // jñānasyetyanuṣaṅgaḥ / yathā hi tvanmate jātivyaktyorekavittivādyatvaniyamepi doṣavaśādidaṃ rūpyamitibhrama 1 sthale śuktitvahayagrahaḥ tathā manmatepi jñānaprāmāṇyayorekavittivedyatvaniyamepi saṃśayasthale jñānagrahe satyapi tena tatpāmāṇyāgrahepi na svatastvabhaṅgaḥ / 1. bhramapadaṃ na -kuṃ. sva-saṃ-danaṃ) prāmāṇyavādaḥ pu- 82. ----------- ------------------------------ agraheca dharmijñānābhāvāditi cenna 1 / asati pratibandhesākṣivedyatvaniyamo vā sākṣivedyatvayogyatā vā svatastvamityu 2 ktam / aprāmāṇyasaṃśayasthale ca prāmāṇyagrahaṇaśaktipratibandhakāprāmāṇya 3 grahaṇasāmagrīsamavahitaiva / anyathāprāmāṇyāsaṃśayogāt / evaṃ ca jñānaṃ gṛhṇatā sākṣiṇā śaktipratibandhātprāmāṇyāgrahaṇepyasmaduktasvatastvāhānyā svatastvapakṣepi dharmijñānasya prāmāṇyaniścayasya ca saṃbhavena saṃśayo yukta eva / asmābharuktasvatastvasya tatrāpi satvāditi bhāvena"dharmyupalabdhāvapi vyāghātādidarśanena sākṣiṇi pratibaddhe prāmāṇyaviṣaye manasi saṃśayopapatteḥ"iti tatvanirṇayaṭīkāṃ vivṛṇvānaḥ samādhatte--asati pratibandha iti // prāmāṇyavirodhyupasthāpakasāmagryasamavadhāne satītyarthaḥ / atra sarvatra sākṣī pāguktarūpa 4 eva jñeyaḥ--grahaṇeti // niścayetyarthaḥ--anyatheti // uktarūpasāmagryabhāva ityarthaḥ / astu sāmagrī tataḥ kimityata āha--evaṃ ceti // prāmāṇyavirodhyupasthāpakasāmagrīsamavadhānesatītyarthaḥ -- dharmijñānasyeti // vyavasāyarūpasya saṃśaye dharmiṇo yajjñānaṃ tasyetyarthaḥ -- saṃśayo yukta eveti // mānaso 'yaṃ bodhyaḥ / na tu sākṣirūpaḥ tasya sudṛḍhanirṇayarūpatvāt / 1. t - kuṃ 2. tihyu - cha-ka. 3. grāhaka -cha. 4. rūpapadaṃ nāsti - ā. sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 83. ---------- ---------------- -------- na hi jñānatvapramātvagagrahaṇa 1 śaktyorekapratibandhakapratibadhyatvamapi svatastvāntargatam // tadgrahaṇaśaktyorbhinnatvepi jñānatvagrahaṇaśaktivatprāmāṇyagrahaṇaśaktiḥ sahajā / na tva prāmāṇyagrahaṇaśakta 2 rivāhitetyetāvataiva prāmāṇyasya svatastvāt / dṛśyate ca vahnau dahaprakāśanaśaktyoḥ sajatvepi pratibandhakabhedaḥ // astu vā 3 tayorekaiva grahaṇaśaktistathāpi tasyā -- asmādukta svatastvāhānyetyuktaṃ vyanakti -- na hīti // asati pratibandhake jñānagocarasākṣivedyatvanaiyatyamityasya pratibandhe sati sākṣiṇā jñānaṃ prāmāṇyaṃ cobhayaṃ na gṛhyata iti yadyarthastadā paraṃ svatastvahāniḥ / nahyevaṃ vivakṣyata iti bhāvaḥ / nanu jñānatvapramātvagrahaṇaśaktyoraikyopagame 'nyata 4 rāgrahaṇe dvayorapya 5 grahaṇamavarjanīyam / bhede tu svatastvahānireva / jñānagrahaṇaśaktyatiriktaśaktigrāhyatvāt / anyathāprāmāṇyasyāpi svatastvāpattirityato"mānasyādoṣaśaṅkayā prāmāṇyagrahaṇaśaktiḥ pratibaddhā"iti prakṛtinayasudhāvākyena bhedapakṣasya"karaṇānāṃ 6 5 anajananaśaktyaiva tadyāthārthyajanakatvaṃ svatastva"mityādijijñāsānayasudhāvā 7 kyenābhedasya capratīterbhedābhedarūpapakṣadvayepi samādhimāha -- tadgrahaṇeti // na tvaprāmāṇyagrahaṇaśaktiriti // sahajetyanukarṣaḥ / kiṃ tu doṣāhitetyarthaḥ // 1. yoreka - kha. 2. ritye- kuṃ cha ka-ga. 3.yadvā -kuṃ 4. ra -kuṃ. 5. ra -kuṃ. 6. ca -mu. 7. vākyādinā - ā a. sva- saṃ- danaṃ ) prāmāṇyavādaḥ pu - 74. ------------- ------------- -------- enaṃ mā dahetyādau dāhaśakteriva viṣayabhedena pratibandhāpratibandhau yuktau / nacaivaṃ pratibandhakābhāvarūpasyādhikasya hetoranupraveśātsiddhasādhanam / nyāyamate 'pratibaddhenāpyanuvyavasāyena prāmāṇyā 1 grahaṇāt / nāpyapasiddhāntaḥ /"aprāmāṇyagrahaṇakāraṇābhāvasyāpi prāmāṇyagrahaṇopayogāṅgīkārepi na kadācidāsmākaṃ hāniḥ"iti ṭīkokteḥ /"pratibandhakābhāvo na hetuḥ"ityutpattisvatastva 2 vāde vakṣyamāṇatvācca / mādahepīti /."amānonā pratiṣedha"iti niṣedhārthakamāśabdo 'yam / na māṅ / tena"māṅi lu"ṅityuktaluṅabhāvaḥ sādhu -- ṭīkokteriti // tatvanirṇayaṭīkokterarthato 'nuvādoyam / nanu tatra"na prakṛte kācidasmākaṃ hāniḥ"iti hi pāṭhaḥ / tathā ca prakṛte vedopauruṣeyatve kāciddhānirnetyabhyupagamavādenāpyupapannāsā ṭīkoktiḥ / evaṃ ca jñānagrahahetvatiriktahetusāpekṣagrāhyatve kathaṃ na prāmāṇyasya svatastvahānirityatastatvanirṇayaṭīkāsthaṃ"na hi dāhābhāva eva vetrabījaṃ vetrāṅkuraṃ janayatītyetāvatā dāhābhāvo vetrāṅkurasya kāraṇaṃ bhavati / kiṃ tu tato viparītakāryānutpāde sati vetrabījaṃ svamāhimnaivāṅkuraṃ karoti / anyathotsargāpavādau kvāpi na syātāṃ"iti pūrvavākyaṃ hṛdi kutvāha -- pratibandhaketi / sva- saṃ-danaṃ) prāmāṇyavādaḥ pu - 85. ------------ ---------------- -------- yatra pūrvaṃ doṣaśaṅkāderabhāvepi kāraṇāntaropanipātātpaścāttatsaṃśayastatra pūrvaṃ prāmāṇyaṃ niścīyata eva / tadā pratibandhakābhāvāt / evaṃ pratibandhakena prāmāṇyaniścamupetya saṃśayamupapādya kvacit prāmāṇyaniścayamupetyāpi saṃśayamupapādayati-- yatreti // yadvā astvevaṃ prāmāṇyavirodhyupasthāpakasāmagrīsamavadhānasthale prāmāṇyaniścayepi vivikṣitasvatastvāhānyā saṃśacopapattiḥ / tatsāmagrīsamavadhānātprākkāle tu katham / tatra prāmāṇyāniścaye svatastvāhāneḥ / yajjñānaṃ yatra pratabandhakaṃ tatsāmagryapi tatra pratibandhaketyasyābhāvāt / prāmāṇyaniścaye 1 vodīritasandeho na syādityata āha --yatreti // niścīyata eveti // manaseti bhāvaḥ / na tu sākṣiṇā dṛḍhanirṇayatvāt / sudṛḍho nirṇayo yatra jñeyaṃ tatsākṣidarśanaṃ iti / mānase darśane doṣā naiva syuḥ sākṣidarśane // yatkvacidvyabhicārisyāddarśanaṃ mānasaṃ hi tat / iti ca jñānapādīyānuvyākhyānokteriti jñeyam / etena yaduktaṃ maṇau"niścitepi prāmāṇye doṣāntarāttatra saṃśayaḥ iti cenna // pravṛttiprasaṅgāt"iti tannirastam / prāmaṇyaniścayakāle 'pratibandhādiṣṭāpatteḥ / paścāttu tasya nāśātpratibandhāccāpravṛtyupapatteḥ / etena prāmāṇyaniścaye jāgrati kathaṃ sandeha iti nirastam / uttarakāle tasya nāśāt / prāmāṇyaniścaye prāmāṇyasandehātsaṃśayopapatteśca / yattu"na ca prāmāṇyasaṃśayādviṣayasaṃśayavatprāmāṇyajñāne prāmāṇyasaṃśayāt prāmāṇya saṃśaya iti vācyam / prāmāṇyajñānepi svataḥ prāmāṇyagrahe saṃśayānupapatteḥ"iti maṇivacanaṃ tadapyatenaiva nirastaṃ bodhyam / doṣopanipātasthale mānasaprāmāṇyaniścaye doṣavaśena prāmāṇyāniścaye tatsaṃśayopapatteriti // 1. codīcīna - mu. ā. a. sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 86. ---------- ------------ ------- kecittu dharmijñānasya saṃśayāhetutvātsaṃśayarūpa evānuvyavasāya utpadyate / dharmijñānasyāhetutvepi saṃśaye dharminiyamo dharmijñānajanakaniyamādeva yuktaḥ / evaṃ vāstavaṃ mūlagranthādyuktaṃ saṃśayopapādānaṃ pradarśyādhunā yaduktaṃ maṇau"dharmijñānaṃ ca saṃśayahetuḥ / anyathā dharminiyamaḥ koṭyuktaṭatvaṃ ca na syāt"iti granthena dharmijñānābhāvena saṃśayābhāvopapādanadūṣaṇaṃ tadapi neti bhāvena prauḍhyā samādhidvayamanyāpadeśenāha -- kecitvityādinā ahetutvāditi // viśeṣyendriyasannikarṣakoṭismṛtirūpaviśaṣaṇajñānatadubhayāsaṃsargāgrahādiviśiṣṭajñāna sāmānyasāmagrīta eva tadutpattau tadatiriktā saṃśaye dharmijñānārūpā viśeṣasāmagrī na kalpyā / tathāca saṃśayasthale dharmiṇo vyavasāyasyaivājñānena prāmāṇyaniścopapatyā svatastvāhīniḥ prāmāṇyādisaṃśayaśca yukta iti bhāvaḥ / nanu turagādauvegena gacchataḥ puṃso 'nekavṛkṣendriyasannikarṣepi kvacideva panasatvādisaṃdeho na sarvatretyevaṃvidho dharminiyama eva saṃśaye dharmijñānahetutāṃ vyavasthāpayatītyata āha -- dharmijñānasyāhetutvepīti // dharmijñānajaraketi // tvayāpi hi sarvatra sannikarṣe 'viśiṣṭepi kvacideva dharmijñānaṃ nānyatretyatra viṣayamāhātmyādikaṃ niyāmakaṃ vācyam / tadeva saṃśaye niyāmakamastu / taddhetorevāstu hetutvaṃ madhye kiṃ teneti nyāyāt / teṣāmananugatatvepi dharmijñānahetutvenānugamasaṃbhavāditi bhāvaḥ / sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 87. ---------- --------------- ---------- koṭyuktaṭatve tu koṭerdharmyasaṃspṛṣṭatvenājñātordhvatvādisādhāraṇadharmeṇa bhūyassāhacaryadarśanameva hetuḥ / na tu saṃśayadharminiṣṭhatvena jñātasādhāraṇadharmeṇa bhūyassāhacaryadarśanam / gauravāt / ūrdhvatādisādhāraṇadharmajñānaṃ tvaniyatādṛṣṭādihetujanyasmatirūpamityāhuḥ / yattu"dharmijñānasāmagrītvena hetutve lāghavāddharmijñānatvenaiva hetutvamastu"iti śaromaṇivacanam / tanna / kḷptasāmagryaivopapattāvapūrvadharmijñānahetutākalpanasya gurutvāt / nanu dharmijñānasyāhetutve saṃśaye koṭyuktaṭatvaṃ na syāt / tasyāvyāpyavṛttitayā jātitvāyogena saṃśayadharmiṇi saṃśayakoṭisahacaritānekadharmopalambharūpasya vā saṃśayadharmivṛttitayā gṛhyamāṇadharmeṇa saha koṭirbhūyassahacāropalambharūpasya vā koṭyaktatvasya vācyatayā tādṛśasya dharmijñānāhetutve 'nupapatterityata āha -- koṭyuktaṭatve tviti // darśameva heturityanvayaḥ -- dharmyasaṃśayaspṛṣṭatvena // dharmyasaṃbaddhatvenetyarthaḥ / nanu sādhāraṇadharmadarśanasya saṃśayahetutvāddharmajñānārthaṃ dharmijñānamāvaśyakamityata āha -- ūrdhvatādisādhāraṇeti // kecidityuktāsvārasyabījaṃ tu vyavasāyarūpasaṃśayadharmiṇaḥ sukhādivat jñātaikasatvena koṭismṛteḥ pūrvaṃ tasya sākṣiṇā grahaṇe pratibandhābhāvāddharmijñānamāvaśyakamityasmaduktadiśaiva saṃśayopapādanaṃ sādhu / na tu dharmijñānānabhyupagameneti jñeyam / ata eva"jñānamavaśyavedya"miti vakṣyati / anyattu guruṭīkāyām / sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 88. ---------- ------------- ---------- itare tu anyatra viparyaye dharmijñānasya hetutvepi vartamānavyavasāyadharmike 'vyavasāyarūpe 'pramāyāṃ pramātvaviparyaye tasyāhetutvavadanyatra saṃśaye dharmajñānasya hutvepi prāmāṇyasaṃśaye tasyāhetutvaṃ yuktam / na ca pragāropyasya prāmāṇyasyānupasthiter na tadaropa iti vācyam / svatastvapakṣe pramāyāṃ prāmāṇyapratimiteriva bhrame prāmāṇyāpopasyāpi tadanapekṣatvādityāhuḥ // anyatreti // śuktirūpyādiviṣayaka ityarthaḥ / śuktyādāveva rajatatvādyāropo nānyatretyetanniyāmakatayā rūpyādiniṣṭhacākacakyādimattayā śuktyādijñānasya tadāropahetutvamāvaśyakamiti bhāvaḥ -- vartamānetyādi // yathā hi ghaṭādipramāyāṃ tadanuvyavasāyena vyavasāyopanītatadvatvādighaṭikaprāmāṇyagrahaḥ, tathā śuktirūpyādyapramāyāmapi tadanuvyavasayena tadupanītatadvatvādighaṭitaprāmāṇyaṃ dharmijñānaṃ vinaiva taduttarakṣaṇa eva paricchidyata ityupetaṃ tadvadityarthaḥ / prāmāṇyānupasthiteḥ kathaṃ tadāropa ityāśaṅkya nirāha -- na cetyādinā // ata eva pūrvapakṣe maṇikṛtāpyuktam"apramāpi prametyeva gṛhyate"ityādīti bhāvaḥ / atrārucibījaṃ tu jñānagrahasya sākṣitvātprāmāṇyasandehasya mānasatvāt jñānagraheṇa ca prāmāṇyacagraheṇa svatastvabhaṅgāpattinirāsāya praguktarīterevānusartavyatvāditi jñeyam / dharmijñānahetutvaṃ tena prāmāṇyaniścayaṃ copetya saṃśayopapādanaṃ prakārāntareṇa darśayati -- anyotviti // sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 89. --------- ------------ --------- anye tu saṃśayasthalepyuktarītyā sāmagrīsatvenādāvevānuvyavasāyena prāmāṇyaniścayepyanuvyavasāyanāśāntaraṃ smṛtyupanīte vyavasāye tatsaṃśayoyukta eva / nahyanuvyavasāyakāla eva saṃśayo na tu tadavyavahitottarakāla iti yogādisaṃpatti vinā jñātuṃ śakyam / paramatepi na prāmāṇyasaṃśayakāle vyavasāyosti / dharmijñānānantarabhāvikoṭismaraṇakāla eva vyavasāyanāśādityāhuḥ / ukteti // bādhoddhāragranthoktarītyetyarthaḥ / tadā vyavasāyasyāpi dharmiṇo nāśānna saṃśaya ityata āha -- smutīti // anuvyavasāyāhita saṃskārajanyasmṛtyupanīta ityarthaḥ/nanūpanītasya kathaṃ saṃśaye viśeṣyatayā bhāvamityata āha -- paramatepīti// atrāpi kalpe saṃśayā 1 disthale jñānagrahasya sākṣitvātprāmāṇyagrahasya ca mānasatvānmānasaprāmāṇyaniścayasya nāśepi jñāna 2 grahasākṣaṇā 3 auttarīkānusmṛtisiddhasauṣuptikātmasvarūpānubhavarūpasya sadā satvena tena prāmāṇyāgraheṇa jñānagraheṇa prāmāṇyagrahaṇamupetya tannāśena saṃśayopapādanasyāśakyatayā tadupapādanasya prāguktadiśaiva kāryatvātkimanena prakāreṇa / na ca jñānajñānaṃ mānasam / tathātve kadācittajjñānatve saṃśayādyāpātāt / uktaṃ hi jñānapāde / "icchā jñānaṃ sukhaṃ duḥkhaṃ bhayābhayakṛpādayaḥ / sākṣisiddhā na kaściddhi tatra saṃśavānkvacit"// ityarucibījaṃ dhyeyam / siddhāntānanuguṇasyāpyetatpakṣatrayasya tārkikaṃ prati dūṣaṇatayā -------- 1. yasthale - ā. 2. grāhaka - ā. 3. autpattikā - ā. etadapyuktaṃ"anyathe"tyādinā / pratibandhadaśāyāṃ kāryājananamātreṇa śakteḥ sahajatvābhāve vahnbhāve dāhādiśakteḥ sahajatvamiti vyavasthityanupapatterityarthaḥ // svatastve saṃśayopapādanam // 5 // -- vaktuṃ śaktamiti bhāvenātropanyāsa iti bhāvaḥ -- etadapīti // uktarītyā saṃśayasthale svatastvepapādanamapītyarthaḥ / svatastve saṃśayopapādanam // 5 //na cāprayojakāḥ svatastvahetavaḥ / paratastve prāmāṇyajñānasyāpi prāmāṇyaṃ saṃvādādiliṅgajanyānumitirūpeṇānyena 1 jñānena grāhyam, evaṃ tatprāmāṇyamapyanyeneti phalamukhyekānavasthā / na cāprayojakā iti // hetavaḥ santu svatogrāhyatvarūpasādhyaṃ māstvityatra vipakṣe bādhakasya sādhyasādhane 'nukūlatarkasyābhāvāditi na cetyarthaḥ / pūrvaṃ 2 kvaciddhetāvaprayojakatvoddhārasya prātisvikarūpeṇa kṛtatvepi sāmānyatoyamuddhāra ityadoṣaḥ / ata eva hetava ityuktiḥ /"tatprāmāṇyasyāpyanyena grahaṇāṅgīkare 'navasthānāt"iti ṭīkāṃ vivṛṇvāno maṇyādyuktidiśaivānvasthādvayamāha-- paratastva iti // jñāna 3 grāhakasākṣivyatiriktena yena kenāpi grāhyatva ityarthaḥ-- phalamukhīti // phalaṃ prāmāṇyajñānaṃ mukhamupasthitiheturyasyāḥ sā phalamukhītyarthaḥ / 1. jñāneneti na - kha. 2. kvacitkkacit - mu. 3. grahaṇa - ā. prāmāṇyaniścayasya pravartakatvam prāmāṇyavādaḥ pu - 91. ---------------------------- ------------- ---------- evaṃ prāmāṇyasyānumeyatve liṅgavyāptyādijñānaprāmāṇyāniścaye 'siddhyādiprasaṅgena tanniścayārthaṃ liṅgā 1 dyantaraṃ, tajjñānaprāmāṇyaniścayaśca svīkāryaḥ, evaṃ tatra tatrāpīti kāraṇamukhyanyapītyanavasthādvayāpapatteḥ // na ca yatra doṣaśaṅkādirūpākāṅkṣā tatraiva saṃvādāpekṣeti nānavastheti vācyam / tathātve pratibandhanirāsārthameva saṃvādāpekṣā na tu prāmāṇyagrahārthamiti manmatapraveśāpatteḥ / kāraṇāntarānava 2 sthopalakṣaṇatayaikatrānasthānirdhāraṇāya vā parābhyupagamānurodhena vānumeyatva ityāpādakanirthāraṇoktiḥ / pūrvaṃ tu sāmānyamupetya paratastva ityādyevoktam / na tu viśiṣyate dhyeyam -- kāraṇamukhīti // pūrvavadyākhyeyam / jñānānāṃ prāmāṇyamanumitigrāhyaṃ anumitiprāmāṇyaṃ tu svata iti pracīnamate phalamukhānavasthābhāvātkāraṇāmukhyā apyuktirityeke / anyetu tanmate kvāpi svaprakāśatvābhāvāttatrāpyanavasthāstyeva / ata eva paratastva iti sāmānyoktiḥ / na tvanumeyatva iti viśiṣyetyāhuḥ/ yatra tu prāmāṇyajñāne 'prāmāṇyaśaṅkayā prāmāṇyasaṃśayastatra prāmāṇyajñānaprāmāṇyaniścayādeva prāmāṇyaniścaya ityādimaṇyuktamāśaṅkate-- na ca yatreti // doṣeti // duṣṭakaraṇajanyatvādiśaṅkārūpetyarthaḥ /"na cākāṅkṣāyāmeva pramāṇāntarāpekṣatvādanavasthābhāva"iti tatvanirṇayānukaraṇādākāṅkṣetyuktiḥ -- uktaṃhīti // 1. ṅganta - cha. 2. sthādyu - ā. pra-ni-pra-katvaṃ ) prāmāṇyavādaḥ pu - 92. -------------- -------------- ---------- uktaṃ hi bhagavatpādaiḥ"ākāṅkṣāyā eva buddhidoṣātmakatvā"diti // na cāvaśyavedyatvābhāvānnānavasthā / jñānamavaśyavedyamiti vakṣyamāṇatvāt / kṛṣyādau sandehātpravṛttāvapi bahuvittavyavasāyasādhye pāratrikaphalage 1 yāgādau niṣkampapravṛtyarthaṃ prāmāṇyasyāpyavaśyavedyatvāt // nanu tatrāpyarthaniścaya eva hetuḥ / samānaviṣayatvāt / āvaśyakatvācca / na tu prāmāṇyaniścaya iti cenna / tatvanirṇaye / ākāṅkṣeti buddhidoṣaityaprāmāṇyaśaṅketi cānarthāntaram // tatvanirṇayaṭīkoktarītyā prakārāntareṇānavasthābhāvamāśaṅkya nirāha -- na ceti// jñānasyeti śeṣaḥ -- avaśyavedyamiti // etena caramaprāmāṇyajñānasya jñānābhāvena kocismaraṇābhāvena viṣayāntarasañcāreṇa vā prāmāṇyasaṃśayānivaśyaṃbhāvānnānavastheti maṇyādyuktaṃ nirastaṃ dhyeyam / nanvastu jñānasyāvaśyavedyatayā jñātatvena tatprāmāṇyāniścaye tatsaṃśayo 'varjanīyaḥ / tathāpi kṛṣyādāviva pravṛttirastvityata āha -- kṛṣyādāviti // "yatrāprāmāṇyasaṅkā nāsti karakalādijñāne tatra vyavasāya evārthaniścayaḥ tata eva niṣkampapravṛttiḥ"ityādimaṇyādyuktamāśaṅkate -- nanu tatrāpīti // pāralaukikayāgādāvapītyarthaḥ -- āvaśyakatvācceti // prāmāṇyaniścayapravartakatvādināpyarthaniścayasyābhyupeyatvāditi bhāvaḥ // 1. ke - kha. pra-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 93. pītaḥ śaṅkhaḥ ityādā 1 vākārāntarārtho 1 llekhābhāvena śaṅkhaḥ pītatvenaiva bhātītyanubhavena caikākāraniyate saṃśayānyajñānarūpe niścaye satyapi pītārthino 'pravṛttidarśanāt / na cāprāmāṇyajñāna 2 rūpasahakārivirahādapravṛttiriti vācyam / evaṃ tarhyaprāmāṇyasyāpyanumeyatvena tadananumitidaśāyāṃ pītārthinaḥ pṛvṛttiḥ syāt / kiñcāprāmāṇyajñānātpravṛttau prāmāṇyajñānānnivṛttiḥ syāt / kimirthaniścaya eva pravartakaḥ uta prāmāṇyavirodhijñānavirahasahakārisahitaḥ, atha prāmāṇyavirodhijñānaviraho na sahakārī kiṃ tu pravartakatāvacchedakaḥ, yadvār 1 'taniścaya eva pravartakaḥ 3 aprāmāṇyādijñānaṃ pratibandhakaṃ pratibandhakāntarasampādakaṃ vā, iti vikalpān hṛdi kṛtvādyovyabhicārityāha -- pīta iti // 4 śuklovetyākārāntaretyarthaḥ-- vdvyākārārtheti / 5 akārāntareti kvacitpāṭhaḥ // dvītīyaṃ śaṅkate -- na cāprāmāṇyavirodhino niścayasaṃśayasādhāraṇajñānābhāvarūpasahakārītyarthaḥ / iṣṭāpattimāśaṅkyāha -- kiñceti // nanvāprāmāṇyajñānasya pratibandhakatvaṃ sarvasiddhamityastu tadvirahattatra pravṛttiḥ / prāmāṇyajñānapravartakatvamadyāpi na siddhamiti kathaṃ tadabhāvānnavṛttirāpādyata ityastatsādhayati -- kiṃñceti// 1. dau vdyākārārtho - kuṃ - anekākārārtho- kha. 2. rūpapadaṃ na - kha. 3. etāvannāsti - kuṃ. 4. vākaroti / śukleveti vāśabdarūpavākārāntaretyarthaḥ-- kuṃ. ā. 5. vdyākārārtheti kvacitpāṭhaḥ -- ā. pra-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 95. -------------- ------------ -------- kiñca tadabhavavati tatprakārakatvarūpāprāmāṇyaśaṅkādyabhāvo 'nekābhāvaghaṭitatvādguruḥ / prāmāṇyaniścayastu na tatheti ladhuḥ / evamaprāmāṇyaśaṅkādyabhāvavattadvatitprakārakajñānatvarūpaprāmāṇyātyantābhāvaśaṅkādyabhāvaḥ evaṃ tadvyāpyadoṣajanyatvādiśaṅkādyabhāvopi heturityabhāvā aneke / prāmāṇyaniścayatvekaḥ / abhāvānāṃ prāmāṇyaviścayavirodhyabhāvatvenaikatve tvāvaśyakatvāllāghavācca prāmāṇyaniścaya eva sahakārī / na cāprāmāṇyājñānamapyāvaśyakam / prāmāṇyaniścayasyāpyapramātvena 1 jñānasyāpravartakatvāditi vācyam / manmate tasyāpi niścitaprāmāṇyakasyaiva pravartakatvāt / na cāprāmāṇyaśaṅkābhāvaḥ kḷptaḥ prāmāṇyaniścayastu kalpya iti vācyam / gṛhītaprāmāṇyajñānasamānaviṣayakajñānāntare niṣkampapravṛtta janaka 2 jñānatvamātreṇa sāmagrīsatvena tatkḷpteruktatvāt /śaṅkādītyādipadena niścayagrahaḥ --- virodhyabhāvatveneti // virodhiniścaya 3 viṣayābhāvatvenetyarthaḥ // taulyamāśaṅkya nirāha -- nicāprāmāṇyājñānamapīti // manmata iti // anavasthā tu nirasiṣyata iti bhāvaḥ -- kḷpta iti // sarvatra satvāditi bhāvaḥ-- jñānāntara iti // kḷpteruktatvādityanvayaḥ / 1. jñāne tasyā - mu. 2. jñānamātre ca - mu. 3. yābhāvatvenetyarthaḥ - ā. pra-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 95. ---------- ----------- ---------- phalamukhagauravasya cādoṣatvāt / anyāthānumitau vyāptijñānaṃ na hetuḥ / kiṃ tu sahacāradarśanavato vyabhiyārājñānam / evaṃ pakṣe liṅgajñānaṃ na hetuḥ / kiṃ tu pakṣajñānavataḥ pakṣe liṅgasaṃsargrāgrahaḥ / evaṃ pravṛttau viśiṣṭajñānaṃ na hetuḥ / kiṃ tu bhedāgrahaḥ / evamarthendriyādisabandher'thābhāvājñānaṃ pravartakam na tvarthaniścayaḥ / ityādyatiprasaṅgaḥ / 1. etena uktarūporthaniścaya eva pravṛttihetuḥ / apramātvenājñātatvādīkaṃ daṇḍagatadārḍhyavatkāraṇatāvacchedakam / tadabhāvātpītaḥ śaṅkha 2 iti jñānānna pravṛttiriti nirastam / lāghavena prasātvena jñānatatvasyaiva tadavacchedakatvaucityāt/ bādhoddhāragrantha ityarthaḥ-- sāmagrīsatveneti // prāmāṇyaniścayasāmagrīsatvenetyarthaḥ/ kalpyatvamupetyāha -- phalamukheti // kāraṇatākalpanāvasare 'vacchedakagauraveriva prāmāṇyaniścayakalpanasyānupasthitatvātpaścāttadupasthitāvupajīvyavirodhena gṛhītakāraṇatvābādhakatvāditi bhāvaḥ / vipakṣe bādhakaṃ cāha -- anyatheti // evaṃ kḷptatve gauravasyādauṣatve ca prāmāṇyaniścayasyāpravartakatvamupetyāprāmāṇyājñānasahitārthaniścayasyaiva pravartakatva ityarthaḥ // tṛtīyakalpaṃ nirāha -- eteneti // ukteti // aprāmāṇyajñānaśūnyārthaniścaya evetyarthaḥ / etena 3 tyuktaṃ vyanakti -- lāghavenetyādinā // 1.etevaive - a. 2. śaṅkhapadaṃ nāsti - kuṃ. 3. naive - a. prā-ni-pra-katvaṃ ) prāmāṇyavādaḥ pu - 96. -------------- ------------- --------- anyathā anumityādau sahacārādijñānameva hetuḥ vyabhicāritatvādinājñātatvaṃ kāraṇatāvacchedakamiti syāt / etevaivārthaniścaya eva pravartakaḥ / pītaḥ śaṅkha ityādau tvaprāmāṇyajñānaṃ pravṛtta pratibandhakamiti nirastam / nirviśeṣeṇaiva pratibandhakasya maṇyādestvanmate svābhāvarūpakāraṇavighaṭanarūpatayā pratibandhakatvepi manmate śaktivighaṭakatvena pratibandhakatvepi yathā jātiviśeṣarahitasya vyabhicārādijñānasya madadvayepyanumityādijanakībhūtavyāptyādijñānavighaṭakatvenaiva tatpravabandhakatā tathaivāprāmāṇyajñānasyāpi pravṛttihetubhūtajñānavighaṭakatvenaiva pratibandhakateti vaktavye arthaniścayasya pītaḥ śaṅkha ityādau satvena tadvighaṭanāsaṃbhavāttena vi 1 ghaṭanīyasya prāmāṇya 2 jñānasya hetutvasiddheḥ / caturthakalpaṃ nirāha -- etenaiveti // aprāmāṇyajñānaṃ prāmāṇyavirodhijñānamityarthaḥ / etene 3 tuktaṃ durgamatvādyudvyanakta -- nirviṣayasyetyādinā // 5 jātiviśeṣahīnasya sākṣādavirodhino jñānasya pratibandhakatvaṃ tajjanakajñānavighaṭakatvenaiveti vyāpteryathetyādinā vivakṣita 6 tvānmaṇyādau nirviṣaye vyabhicā 7 ro neti bhāvena nirviṣayasyetyādyuktiḥ // 1. ttaddhi -mu. 2. ṇyādi - cha kha. 3. etenaivetyuktaṃ -mu. 4. nirviśeṣasyetyādinā- mu. 5. vakṣyamāṇavyāptau - ā a. 7. ranirāsāya - ā a. pra-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 97. -------------- ------------- ------- jñānaṃ hi jñānāntarasya viṣayadvāraiva virodhīti svaviṣayaviruddhaviṣayakameva jñānaṃ vighaṭayati / anyathā vyabhicārādijñānamapi svābhāvarūpahetuvighaṭanatayā anumityādipratibandhakaṃ vā sahacīrādijñānagataśaktivighaṭakatvena pratabandhakaṃ vā syāt / na tu vyāptyādijñānavighaṭakatvam / bādhādistu grāhyābhāvaviṣayakatvena sākṣādvirodhitvātsvata evānumitipratibandhakaḥ / jñānaniṣṭhaprāmāṇyaviṣayakajñānaṃ tu ghaṭhaviṣakapravṛtterna sākṣādvirodhi / kiñcoktaprakāreṇāprāmāṇyajñānavatprāmāṇyātyantābhāvādijñānānāmapi pratibandhakatvādabhāvakūṭasya kāraṇatā kalpyetyatigauravam / nanu jñānamapi maṇyādivadbādhapratipakṣavacca kāraṇībhūtasvābhāvavighaṭanarūpatayaivāstu pratibandhakaṃ kiṃ kāraṇībhūtajñānavighaṭakatayetya āha -- jñānaṃ hīti // svamatāvaṣṭambhenāha -- śaktavighaṭakatveneti // bādha 1 vaiṣamyamāha -- bādhādistviti // astu jñānaṃ hītyādinoktamaprāmāṇyajñānaṃ tu bādhādivatsyādītyata āha -- jñānaniṣṭheti // aprāmāṇyeti // prāmāṇyavirodhītyarthaḥ / kiṃ tu prāmāṇyaniścayasyaiveti 2 tadghaṭakatayaiva pratibandhakamiti prāmāṇyajñānasya hetutvasiddhiḥ / tadvatvābhāvasya pravṛttiviṣayābhavatvepi na tanmātraprāmāṇyamiti bhāvaḥ // janakajñānavighaṭakatvamanupetya bādhavatpravṛtto svakāraṇībhūtābhāvavighaṭanarūpatvenaiva pratibandhakatve doṣāntaramāha // kiñceti // 1. dhādi - ā. 2. śeṣaḥ tathā ca - a. prā-ni-pra-katvaṃ ) prāmāṇyavādaḥ pu - 99. --------------- ------------ --------- tato varamekaḥ prāmāṇyaniścayo hetuprāmāṇyādijñānaṃ tu tadvighaṭakamiti / maṇyādau tu tvanmate tadvighaṭanīyasyaikasyābhāvādabhāvakūṭasya hetutāstu/etenaiva upādhijñānasyādheyavyabhīcārajñānarūpānumitipratibandhakāntarasampādanenānumitipratibandhakatvamivāpāmāṇyasandehasyāpi mānasārthasaṃdeharūpapravṛttipratibandhakāntarasampānena pravṛttipratibandhakatvam / uktaṃ hi --"aprāmāṇyasaṃśayenārthaniścayaṃ paribhūyārthasaṃśaya"itīti nirastam / ukteti --"evamaprāmāṇyaśaṅkādyābhāvavadi"tyādinoktaprakāreṇetyarthaḥ / atigauravamiti -- aprāmāṇyajñānābhāvaḥ kāraṇamityetadeva prāmāṇyajñānādguru / tatrāpyabhāvakūṭaḥ kāraṇamityuktāvatigauravamityarthaḥ / śakteranaṅgīkārādanyacasya pratibadhyasyabhāvaprāmāṇyajñānābhāvādiṣu cānugataikahetutāvacchedakasyāsaṃbhāvādabhāvakūṭasyaiva hetutāyāstvayā vācyatvāditi bhāvaḥ // nanvevaṃ maṇyādyabhāvasthale maṇimantrādyabhāvakūṭasya kāraṇatā kḷptapteghanīyaṃ prāmāṇyajñānamiti kimarthamatigauravāśrayaṇamiti bhāvaḥ // pakṣe pakṣaṃ pratyācaṣṭe -- etevaiveti // upādhervyabhicāronnāyakatvapakṣamupetyetyoktam -- ādheyavyabhicārajñāneti // sandehaniścayasādhāraṇajñānamātrasya pratibandhakatvājjñānapadaprayogaḥ-- uktaṃ hīti // maṇāvityarthaḥ / prā-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 99. ------------- ------------- ------- mānasārthasandehasyāpi pītaḥ śaṅkha ityādāvuktarītyārthaniścaya 1 sadbhāvena tadvighaṭakatvāyogena sadarthatvarūpaprāmāṇyaniścayavighaṭanenaiva pratibandhakatvasyaivocitatvāt / tasmāgasaṃsargagrahavyabhicārajñānādeḥ pravṛtyanumityādipratibandhakatvānyathānupapattyaiva tadvighaṭanīyasya 2 saṃsargāhavyāptijñānādeḥ pravṛtyanumityādihetutvavadaprāmāṇyajñānasya pravṛttipratibandhakakatvā 3 nyathānupapatyaiva tadvighaṭanīyasya prāmāṇyajñānasya taddhetutvasiddhiḥ // yadyapi paraprakriyayā na niścitaprāmāṇya 4 jñānaṃ pravartakam / prāmāṇyaliṅgajñānādinārthajñānasya nāśāt / etenaivetyaktaṃ vyanakti -- mānasārthasandehasyāpīti // tadvighaṭakatvāyogenetyādinānvayaḥ / jñānaṃ hītyādinoktarītyā pramāṇyaniścayavighaṭanevaiva pratibandhakatvasyocitatvādityarthaḥ / arthasandehasya prāmāṇyaniścayavirodhitvaghaṭanāya sadarthatvarūpetyuktam-- tasmāditi // anyasya vighaṭanīyasyābhāvajjñānasya jñānāntaravighaṭakatvāccetyarthaḥ / anumityādityādipadena liṅgaparāmarśādigrahaḥ / aprāmāṇyajñānasyetyupalakṣaṇam / arthasandehasya cetyapi dhyeyam -- taddhetutveti // pravṛttihetutvetyarthaḥ // āśuvināśino jñānasya pravṛttikāle 'bhāvātkathaṃ pramātvena jñātasya pravartakatvam / uktaṃ ca maṇau"jñānaṃ gṛhītaprāmāṇyaṃ na pravartakam / prāmāṇyānumiteḥ pūrvameva tasya nāśāt / kiṃ tu tajjñānasamānaviṣayakamaprāmāṇyaśaṅkaśūnyajñānāntaramevetyādī"tyetaccodyamanūdya samādhimāha -- yadyapīti // 1. sya - kha. 2. syaiva - cha. 3. nupapatyaiva - ga. 4. ka - kuṃ. / maṇapustakeṣu tyādītināsti. prā-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 100. ------------- ------------- ------------ kiṃ tu tatsamānaviṣayakamaprāmāṇyaśaṅkārahitamittaraṃ jñānāntarameva / tathāpi manmate sākṣirūpasya sukhādijñānasya svaprakāśatvena svasyaiva svaprāmāṇyaniścayarūpatvāt / ghaṭādijñānasya tu paragrahyatvepi tadgāhakeṇa nityena sākṣiṇā pramāṇatvevaiva grahaṇāttasya ca svaprakāśatvenānavasthābhāvānniścitaprāmāṇyameva jñānaṃ pravartakam / kiñcādye jñāne prāmāṇyaniścayena kathaṃ dvitīye tacchaṅkābhāvaḥ // svaprakāśatveneti // "yadi sākṣī svayaṃ bhāto na mānaṃ kena gamyate / akṣajaideśca mānatvamanavasthānyathā bhavet"// iti vaiśiṣikanayānuvyākhyāne tathā -- "nayamena sukhadyeṣu prāmāṇyaṃ sākṣagocaram / svaprāmāṇyaṃ sadā sākṣī paśyatyeva suniścayāt"// iti jñānapādīyānuvyākhyāne cokteriti bhāvaḥ -- ghaṭādijñānasya tviti // manovṛttirūpajñānasyetyarthaḥ // "icchā jñānaṃ sukhaṃ duḥkhaṃ bhayā 1 bhayakṛpādayaḥ / sākṣisiddhā" ityukteriti bhāvaḥ-- nityeneti // auttarikānusmṛtisiddhātmasvarūpabhūtasauṣuptikānubhavarūpasya tasya nityatvāditi bhāvaḥ -- anavastheti // pūrvoktadvividhānavasthābhāvādityarthaḥ / tathā ca 2 maṇāvukto doṣaḥ pareṣāmeva / nāsmākam /"anyathā bhaṭṭamate prāmāṇyasyānumitigrahyatve anavasthā syāt / gurumate prāmāṇyasya svagrāhyatvaṃ na svagrāhyam/ svarūpaprāmāṇyabahirbhūtatvāta / kintu paragrahyatve 'navasthānā"dityapi maṇikṛdukto doṣo nāsmatpakṣe / svagrāhyatvasyāpi sākṣivedyatvāditi bhāvaḥ // 1. tathā - kuṃ. 2. maṇikṛduktadoṣāḥ - a. prā-na-pra-katvaṃ) prāmāṇyavādaḥ pu - 101. ------------ ------------- ---------- nanu yadīdaṃ rajataṃ na syā 1 ttadā rajatatvaprakārakapramāviṣayo nasyāditi tarkaprabhāvādvitīye śaṅkābhāvaḥ / tarkeṇārtha 2 satvaśaṅkānivartanena tadghaṭitāprāmāṇyaśaṅkānivartanāditi cenna / kḷptasāmagrīkasya ladhoścānuvyavasāyarūpaprāmāṇyaniścayasya tyāgenānyasya viparītasyoktarūpatarkānusandhānaniyamasya kalpane 'nubhavavirodhāt // nanu samānaviṣayakajñānāntara ivāprāmāṇyaśaṅkānivṛttāveva prāmāṇyajñapterupakṣayānna pravṛttihetutā kalpyā /"aprāmāṇyaśaṅkāpratibandhadvārā niṣkampapravṛttāvupayujyate prāmāṇyajñānaṃ"iti maṇyukterityato dvitīyajñānepi prāmāṇyaniścaya eva pravartaka iti bhāvenāha -- kiñceti dvitīya iti // gṛhītaprāmāṇyajñānasamānaviṣayake jñānāntara ityarthaḥ -- kḷpteti //"na ca dṛṣṭāntaḥ sādhyavikalaḥ uttarasya jñānasya"ityādinā svatastvānumānāvasaroktarītyā kḷptasāmagrīkasyetyarthaḥ / anyatra kḷptatvācca dvitīyajñānādāvapi prāmāṇyaniścaya eva pravartaka iti bhāvenāha // 1. tarhi - mur. 2. thā - mu. prā-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 102. -------------- -------------- ------------ kiñcāprāmāṇyaśaṅkānantaraṃ pravṛttau prāmāṇyaniścayo heturiti tāvadavivādam / tatra 1 niśśaṅkapravṛttitvameva kāryatāvacchedakaṃ lāghavāt / na tu śaṅkānantaraniśśaṅkāpravṛttitvaṃ gauravāt /tatra prāmāṇyaniścayo 'prāmāṇyaśaṅkānirāsopakṣīṇa iti gauravādinā nirastam / anyathā vyāptyādiniścayopi vyabhicārādiśaṅkānirāsopakṣīṇaḥ syāt / kiñca prāmāṇyaniścayasyāprāmāṇyaśaṅkānivartakatvenopakṣaye tvatpakṣe prāmāṇyasyānumeyanāvaśyakena prāmāṇyavyāpyatayā liṅgajñānenaivāprāmāṇyaśaṅkānivṛttisambhavātprāmāṇyajñānasya pravṛttāvanupayogāttadgrahaṇacintā vyarthā / kiñcāprāmāṇyeti // avivādamiti //"parataḥ 2 pakṣe prāmāṇyagraho na kvacitpravartakaḥ"iti maṇyukterasti vivādaḥ / tathāpi"yatracānabhyāsadaśāyāmaprāmāṇyaśaṅkārthaniścayaṃ paribhūyayārthasaṃśayastatra prāmāṇyaniścayādhīnajñānānarthaṃ niścitya niṣkampaṃ pravartate"ityuktyā tatra sthale prāmāṇyaniścayasya niyatapūrvavṛttitvāllaghutvāddhetutvamavaśyaṃ vācyamiti bhāvenaivamuktiḥ / anyatropakṣayātkathaṃ hetutetyata āha -tatra prāmāṇyeti // gauravādineti // gauravātigauravā 3 dinā pūrvameva nirastamityarthaḥ / atiprasaṅgaṃ kiñcadvyanakti -- anyatheti // yadapi maṇau"nanvevaṃ bahuvittavyayāyāsasādhye"ityādinā prāmāṇyajñānasyānupayogamāśaṅkyāprāmāṇyaśaṅkānivartakatvenopayogakathanaṃ tadapyayuktamityāha -- kiñca prāmāṇyeti / 1. ta - mu. 2. stva - mu. 3. tiprasaṅga - kuṃ. ā a mu. prā-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 103. ------------- ------------- ------------ yadyapi vyavasāyaḥ śaṅkānivartakavarīkṣākāle nāsti / tathāpi smṛtyupanītasya vyavasāyasya prāmāṇyaniścaya eva pravartakaḥ / yadvā tvanmate gṛhītaprāmāṇyena jñānena samānaśīlatvādaprāmāṇyaśaṅkārahitaṃ jñānāntaramivi manmate nirastapratibandhena sākṣaṇā gṛhītaprāmāṇyaṃ jñānāntarameva pravartakam / etadapyuktam"anyathe"tyādinā / prāmāṇyaniścayasyāpravartakatve vyāptyādiniścayo 'numityādiheturitivyavasthāyogādityarthaḥ // prāmāṇyaniścayasya pravartakatvam // 6 // aprāmāṇyaśaṅkānivṛttisthale vyavasāyasya nāśena pravṛttikāle 'bhāvātkathaṃ pramātvena jñānaṃ pravṛttiheturityāśaṅkya dvedhā samādhimāha -- yadyapītyādinā // smṛtīti // pararītyedam / yadvā siddhānte sākṣirūpanityajñānaviṣayasyāpi smṛtyupanītatvaprakāro jijñāsānayabhāṣyaṭīkābhāvadīpe 'smābharukto dhyeyaḥ -- etapīti // prāmāṇyaniścayasyāpravartakatve 'tiprasaṅga ityetadapītyarthaḥ // prāmāṇyaniścayasya pravartakatvam // 6 // evaṃ 1 prāmāṇyaniścayasya pravartakatvasādhanena tanniścayasya parate 2 jñāyamānatve 'navasthādvayamuktvā aprāmāṇyaśaṅkāśūnyasyārthaniścasya pravartakatvepi tadarthameva prāmāṇyaniścayasyāvaśyakatvādanavasthādvayaṃ durvārameva paratastvapakṣa ityāha // kiñceti // 1. evaṃ iti na - a. 2. jā - mu. ā. paratastve anavasthoktiḥ prāmāṇyavādaḥ pu - 104. --------------------- ---------- --------- kiñcāprāmāṇyaśaṅkābhāvasya pravartakatvepi tadarthameva prāmāṇyaniśyo vācyaḥ / nanu dharmyajñānādināpi śaṅkābhāvo yuktaḥ / na hi jñānaṃ jñātaṃ sadeva pravartakam / satyapyarthajñāne tadajñānenāpravṛtyadarśanāditi cenna / na tāvaddharmyajñānaṃ yuktam / 1. yadvā prāmāṇyaniścayasya pravartakatvapakṣe tasyāvaśyavedyatvepyaprāmāṇyaśaṅkāśūnyārthaniścayasya pravartakatvapakṣe tadananaśyakatvānnānavasthetyata āha 1 / kiñceti // pravartakatvepīti --- pravartakārthaniścayasahakāritvepītyarthaḥ / yadyapi siddhānte parīkṣāyāprāmāṇyaśaṅkānivṛttāveva sākṣiṇā prāmāṇyaniścayena prāmāṇyaniścasyāprāmāṇyaśaṅkābhāvārthatvaṃ nāsti /"sā ca buddhidoṣamātraṃ nirasyati / tasminniraste sākṣī svamahimnaiva prāmāṇyaṃ gocarayati"iti tatvanirṇayaṭīkādyukteḥ / tathāpi"yatra tu prāmāṇyajñāne 'prāmāṇyaśaṅkayā prāmāṇyasaṃśayaḥ tatra prāmāṇyajñāne prāmāṇyaniścayādeva prāmāṇyaniścayaḥ"itimaṇyuktestaṃ pratyetadāpādanamityadoṣaḥ / nanu tacchaṅkābhāvaḥ prāmāṇyaniścayarūpapratibandhādiva svahetvabhāvādapi saṃbhavatīti bhāvena"prāmāṇyaniścayānavaśyaṃbhāvāt"iti maṇyādyuktaśaṅkate // nanviti // tathātve pravṛttirna syādityata āha // nahīti --"jñānaṃ hyabubhutsitagrāhyatayā tīvrasaṃvedanaṃ"ityādiprathamapādīyasudhāvākyaṃ vivṛṇvannāha // na tāvaditi -- koṭyasmaraṇaṃ cāyuktamiti kalpāpekṣayā tāvacchabdaḥ // ajñānaṃ hi tadarthayogyatvābhāvena vā sannikarṣādisāmagryabhāvena vā sahakārivihaprayuktasāmagryabhāve ----- 1. ayaṅgranthaḥ kuṃ. pustake kuṇḍalitaḥ. 2. samastaṃpadam - a. kuṃ. pa-ana-ktiḥ) prāmāṇyavādaḥ pu - 105. ----------- ----------- --------- yogyasya dharmiṇo jñānasya manassaṃyuktātmasamavāyarūpasamprayogavatvenaivotpatyā jñānatvena 1 jñānajñānasāmagryāḥ satvāt / na ca jñānajñāne bubhutsā hetuḥ sā ca sārtrikīti vācyam / jñānasya sukhādivadyogyātmaviśeṣaguṇatvenābubhutsitagrāhyatvāt / bubhutsāyā jñānarūpadharmijñānasādhyatvenānavasthānācca / na vā pratibandhena 2 veti caturdhā 2 / ādyadvayaṃ na prakṛta ityāha / yogyasyetyādinā -- manassaṃyuktetyādyuktiḥ pararītyā / siddhānte tvātmasaṃyuktamassamavāyetyarthaḥ / samavāyastādātmyaṃ jñeyam / su 4 svādyanubhavarūpasākṣyāśeyena vāyaṃ granthaḥ siddhānte yojyaḥ / satyapi dharmijñāne sādhāraṇadharmādarśanādasandeha iti śaṅkāpanodāyoktaṃ jñānatvena jñānajñānaneti // na ca jñānatvanirvikalpakavilambāttadabhāvaḥ / nirvikalpasyapyanutpattau bījābhāvānnirasiṣyamāṇatvādveti bhāvaḥ / etena"sukhādivatsatyāṃ sāmagryāṃ vedyatvāparihārāt"iti tatvanirṇayaṭīkā vivṛtā // sahakāryantaravirahānna jñānajñānamiti tṛtīyamāśaṅkya nirāha // na ceti // anavasthānācceti // bubhutsāhīcchāviśeṣaḥ / tasyāḥ svaviṣayajñānasādhyatvādbubhutsāhetujñānasya dharmijñānaviṣayakasya tadviṣayabubhutsāsādhyatvāt sā ca tadviṣayajñānasādhyeti pūrvapajñānavyaktibubhutsāvyaktiparamparayānavasthānāccetyarthaḥ / 1. ekaṃ jñānapadaṃna - mu. 2. pustake nāsti - mu. / ajñānaṃ hi dvedhā / yogyatvābhāvena vā sannikarṣādisāmagryabhāvena vā / na dvayaṃ prakṛta ityāha - a. 4. sukhānu - ā. pa-ana- ktiḥ) prāmāṇyavādaḥ pu - 106. ------------ ---------- ---------- vartamānasvīyajñāne bubhutsāyā adarśaranācca // na ca dharmyajñānarūpaphalabalātsukhādusāmagrī tajjñānasāmagrī vā 1 jñānapratibandhikā kalpyata iti vācyam / dharmyajñānasyādyapyasiddhyānyonyāśrayayāt / jñānasyājñānaṃ tatra kadācitsaṃśayādyāpātācca / koṭyasmaraṇaṃ cāyuktam / jñānatvarūpasādhāraṇadharmadarśanasya yāgādau niṣkampapravṛttyarthaṃ prāmāṇyādirūpaviśeṣabubhutsāyāśya satvena tatsmaraṇasāmagryāḥ satvāt / bhaviṣyadādijñānajñāne kathañcidbubhutsāsambhavepi na vartamāne / tathāca tatra vyabhicārānnakvāpi sā jñānajñānaheturityāha - vartamāneti // svīyeti // yadyapi svasyedamityarthe 'ṇikṛte svaśabdasya dvārādiṣu pāṭhena"dvārādīnāñce"tisūtreṇa vakārātpūrvamaijāgamenaukāre sati sauveti bhāvyaṃ / tathāpi svasmai hitamityarthe"prāk krītāccha"iti chapratyaye svīyeti sādhviti jñeyam / cuturthaṃ nirāhī / na ca dharmyajñāneti -- vyavasāyarūpadharmiṇo 'jñānetyarthaḥ / jñānasyājñāna iti // ananuvyavasāya ityarthaḥ / etena"na ca jijñānasāyāmevānubhavo 'nubhūyate"ityādibhāṣyaṭīkā vivṛtā dhyeyā / koṭyasmareṇanetyetannirāha / koṭyasmaraṇaṃ ceti --"jñāne hi jñāte tatprāmāṇyānupalabdhau kathaṃ saṃśayo na syāt"iti tatvanirṇayaṭīkāṃ vivṛṇvā 2 na āha -- jñānatveti // 1. jñānajñāna - kuṃ-cha-kha-ga-ka. 2. nnāha - mu. pa-ana-ktiḥ) prāmāṇyavādaḥ pu - 107. ----------- ---------- ---------- na ca viṣayāntarasañcarādasaṃdeha iti yuktam / yāgādau niṣkampapravṛttihetvasaṃdehaprayojakaviśeṣāvadhāraṇāya viṣayāntarasañcārasyaiva niroddhavyatvāt / na hi prekṣāvanto bahuvittavyayāsasādhye sādhanatvāniścayepi 1 viṣayāntarasañcārasampāditāsandehamātreṇa caityavandanādau pravartante / kiñcoktarītyā sampannasāmagrīkeṇa kḷptena prāmāṇyaniścayenaivāsandehasambhave kathaṃ viṣayāntarasañcārādikalpanam / api ca viṣayāntarasañcārepi sukhādijñānaprāmāṇye niyamenāsandeho dṛśyata iti nāsāvasandehahetuḥ / anyathā sukhādikamapi kukhatvādinā nāvaśyavedyam / tatrāsandehastu dharmyajñānādineti syāt / tatra sāmagrīsatvādavaśyavedyateti cetsamaṃprāmāṇyepi // maṇyuktamanyadapi nirāha / na ceti -- parakīyapravṛttihetubhūtaḥ śaṅkābhāvaḥ prāmāṇyaniścayahetuka eva / na tu viṣayāntarasañcārahetuka iti tu durjñānamityata āha -- kiñcoktarītyeti // bādhoddhāragranthoktarītyā sampannasāmagrīkeṇa prāmāṇyaniścayapravartakatvāvādoktarītyā kḷptenetyarthaḥ / vyabhicārāccāsandehaheturevāyaṃ na bhavatītyāha / api ceti // anyatheti -- kḷptāsandehahetutyāgenākḷptahetukalpana ityarthaḥ / samamiti -- atrāpi sāmagryāḥ bādhoddhāragrantha upapāditatvāditi bhāvaḥ / 1. saṃdehasaṃbhave - ka. pa-ana-ktiḥ) prāmāṇyavādaḥ pu - 108. ---------- ---------------- ------------ etena śaṅkāviśrāntibhūmau sukhādijñāne prāmāṇyavyāpyasya sukhajñānatvāderviśeṣasya darśanādevāsaṃśaya iti nirastam / prāmāṇyavyāpyatayā sukhajñānatvaduḥkhajñānatvādijñānādapi pāmāṇyajñānasya laghutvāt / sukhajñānatvādeḥ prāmāṇyavyāpyatvāgrahepyasaṃśayadarśanācca / janmāntarīyavyāptigrahakalpanasya 1 cātiprasaṅgitvāt / tasmātprāmāṇyasyāvaśyavedyatvādanavasthādvayaṃ duṣpariharam / yadapi"viśeṣadarśānānna tatrāprāmāṇyaśaṅkā"iti maṇivacanaṃ tadvivaraṇapūrvaṃ tadapi netyāha / eteneti // vyāpyatayeti -- svarūpajñānamātrasyāprayojakatvāditi bhāvaḥ / prāmāṇikaṃ gauravaṃ na doṣāvahamityāha / sukhājñānatvāderiti -- yadvā vyabhicārānnāyasaṃśayaheturityāha // sukheti -- vyabhicārāsiddhimāśaṅkya nirāha // janmeti atiprasaṅgitvāditi -- jñānahetukatvavyabhicārasthale sarvatraivaṃ parihārasambhavāditi bhāvaḥ / yadvā 2 nārikela dvīpavāsino vahnyanumānāpatteriti bhāvaḥ 2 / evamiyatā granthena"avaśyavedyatvābhāvānnanavasthetyabhiprāya iti cenna / niśśaṅkaṃ pravṛttāvavaśśevedyatvāt"iti tatvanirṇayaṭīkāvākyoktaṃ niśśayaṅkapravṛtyarthaṃ taddhetvaprāmāṇyaśaṅkābhāvārthaṃ cāvaśyavedyamityatītavādatraye copapādyopasaṃharati / tasmāditi -- atītavādoktadīśā niśśaṅkapravṛtyarthaṃ atra vāde uktadiśā dharmyajñānādinā śaṅkabhāvāyogenāprāmāṇyaśaṅkābhāvārthaṃ ca prāmāṇyaniścacasyāpekṣitatvādityarthaḥ / 1. syāti - kha. 2. iyaṃ paṅtiḥ nāsti - a. pa-ana-ktiḥ) prāmāṇyavādaḥ pu - 109. ----------- ------------- ---------- etadapyuktaṃ"anyathā"ityādinā / paratastve uktānavasthādvayāpatteriryarthaḥ / nanu tvanma 1 te yadyapi prāmāṇyagrahaṇārthaṃ saṃvādavisaṃvādabhāvārūpaparīkṣā nārekṣitā / tathāpi doṣaśaṅkādirūpapratibandhanirāsārthaṃ sāpekṣitaiva / tathā catatrāpidoṣaśaṅkāyāṃ tannirāsāya parīkṣāntaramityanavasthā tulyaiveti cenna / sākṣivedyasukhāduḥkhādijñāne doṣaśaṅkāyā abhāvena parīkṣānavasthābhāvāt / uktaṃ hi bhagavatpādaiḥ / "na parīkṣānavasthā syātsākṣisiddhe tvasaṃśayāt" iti // paratastve anavasthoktiḥ // 7 // etadapīti -- paratastve prāmāṇyajñānasyāpītyādinoktamityarthaḥ / "avaśyaṃ tatsvataḥ prāmāṇyagrahaṇavādināpyaṅgīkartavyaṃ"ityādi ṭīkāryaṃ niṣkṛṣya vaktuṃ svamate 'navasthādoṣaṃ śaṅkāpūrvamuddharati -- nanvityādinā // uktaṃ hīti // jñānapādīyānuvyākhyāna ityarthaḥ // paratastve anavasthoktiḥ // 7 // evaṃ parastve anavasthādvayoktyā svatastvahetūnāmaprayojakatvaṃ nirasya vipakṣe 'numityasaṃbhavabādhakāntarādapi nāprayojakāḥ svatastvahetava iti bhāvenāha--- kiñceti // 1.te 'pi - kha. paratastve prathamaprāmāṇyānumityasaṃbhavaḥ prāmāṇyavādaḥ pu - 110. ---------------------------------- ---------- -------- kiñca prāmāṇyamanumeyaṃ cetkathaṃ prāthamikaṃ tajjñānam / aprasiddhaviśeṣaṇatvenānānumānāpravṛtteḥ / pravṛttigatasaṃvādarūpavaucitryeṇa taddhetujñāne vaicitryānumānepi vahnyarthipravṛttihetorvahnitvavati vahnitvaprakārakatvādirūpaprāmāṇyasya viśiṣyāsiddheḥ // na ca prāmāṇyamātraniṣedhe vyāghātadaṇḍabhayena viśeṣyavṛttiprakārakatvarūpaṃ prāmāṇyaṃ sāmānyata 1 eva prasiddhaṃ vahnijñāne sādhyajñānaṃ pakṣadharmatābalādvahnitvavati vahnitvaprakārakatvādau paryavasyati / nanuktamatra maṇau"prathamaṃ ca prāmāṇyajñānaṃ vyatirekiṇā"iti tatrāha -- aprasiddheti 2 // sādhyāprasiddhau tannirūpitavyāptyajñānāditi bhāvaḥ / nanu saṃvādapravṛttihetuvilakṣaṇahetusādhyā tadvilakṣaṇakāryatvādityanumānena siddhyādvaisakṣaṇyaṃ prāmāṇyarūpameva setsyatītyata āha -- pravṛttīti // dāhasamarthaviśeṣyapravṛttiprakāratvādirādipadārthaḥ // prakārāntareṇaprasiddhimāśaṅkya nirāha // na ceti -- viśeṣyavṛttiprakārakajñānaṃ nāsti, pramānāstītyādiniṣedhasya kvacitpramāprasiddhi vinānupapattestadarthaṃ tatprasiddhya 4 bhyupagame vyāghātarūpadaṇḍaprasaṅgāttadbhayena kvacitprasiddheravaśyavāccatvāt -- sāmānyataḥ siddhamityuktam // sādhyamānamiti -- vahnijñānaṃ viśeṣyavṛttiprakārakaṃ samarthapravṛttihetutvāditi vyatirekiṇā sādhyamanamityarthaḥ // 1. taḥ siddhaṃ - kuṃ - ga- kha. 2. aprasiddha iti - mu. 3. ṣyakatvādi - kuṃ vahnyavṛttiprakārāvacchinnatvādirādipadārthaḥ - a. 4. dvyana - kuṃ. pastve-praprā-ṇyātya-bhavaḥ) prāmāṇyavādaḥ pu - 111. ---------------------- ------------ -------- evaṃ ca nāprasiddhaviśeṣaṇatvaṃ nāpyasādhāraṇyamiti vācyam / prathame casvārthānumāne vyāghātānupasthiteḥ / svayaṃ niṣedhasya ca taddhīpūrvakatvāt / na ca tatra 1 prāgbhavīyasaṃskārajanyā smṛtirūpā tatprasiddhiḥ / prathamaprāmāṇyajñānasya prāmāṇyasvatastvenaivopapattau tatkalpakābhāvāt / atha prathamaṃ ayaṃ vahnitvenānubhavo vahnitvaprakārakatve sati --- nāpyasādhāraṇyamiti -- vyaktaviśeṣe sādhyasyāniścayena sapakṣānirṇayāditi bhāvaḥ/ nanu svārthānumāne parakīyavyāghācānavatārepi svakīyaprāmāṇyaniṣedhānupapattyaiva tatsiddhiḥ syādityata āha // svayamiti - tathā ca sā dhīreva kathaṃ syāditi mṛgyata iti bhāvaḥ / "prāgbhavīyasaṃskārādviśeṣyāvṛtyaprakārakatvaṃ tadvati tatprakārakajñānatvaṃ vā tatprāmāṇyaṃ tanmātraṃ smṛtaṃ vahnijñānādau sādhyamānaṃ"ityādinā maṇigṛduktaṃ tatsampradāyavidāṃ matamanūdya nirāha // na ca tatreti -- prathamaprāmāṇyānumitisthala ityarthaḥ / upapattāviti -- tadupapattiprakāraśca bādhoddhāragranthe saṃśayopapādanagranthādaucokta iti bhāvaḥ / "vayaṃ tu brūmaḥ prathamaprāmāṇyābhāva eva prāmāṇyaṃ vyatirekiṇāsādhyaṃ"ityādinoktaṃ maṇikṛdabhimataṃ pakṣamāśaṅkate -- atheti // bhramavyāvṛtyarthamayāmityuktiḥ / dravyatvādinā vahnyanubhave 'bādhāya 2 vahnitvenetyuktiḥ / 1. kha ka. pustake"tatra"iti nāsti. 2. bādhavāraṇāya - a. paratastve-praprā-ṇyātya-bhavaḥ) prāmāṇyavādaḥ pu - 112. ------------------------ ------------ ---------- -- vahnitvābhāvavadviśeṣyako na samarthapravṛttijanakatvāt vyatarekeṇāpramāvadityanumānenāprāmāṇyābhāva evānumeyaḥ / tata eva niṣkampapravṛtteḥ / na ca tatrāpi sādhyāprasiddhāprasiddhirdeṣaḥ / abhāvasādhyake 1 vyatirekiṇi sādhyaprasiddhiṃ vinaiva sādhyābhāvarūpasya 2 bhāvasya hetvabhāvyāpyatvagrahāt / "vahnitvābhāvavati vahnitvaprakārakona"iti maṇyuktasādhyasya yajñapatiṭīkānurodhenārthoktirvahnitvaprakārakatvesatītyādisatyantaṃ na 3 nañarthabhūtābhāvaviśeṣaṇam / 4 evaṃ ca atra vahnitvamiti jñāne vahnitvābhāvavadvahnitvaviśeṣyakatvasatvepi viśeṣaṇābhāvaprayuktaviśiṣṭābhāvarūpasādhyasatvānna vyabhicāraḥ / ata eva 4 maṇau "dāhasamarthaviṣayakaprayatnajanakatve sati vahnitvaprakārakatvādisamarthapravṛttijanakatvābhāvayoḥ"ityagre tadīyagranthānurodhātsamarthetyādihetūktiḥ / 5 anyathā sādhye viśeṣyavaiyarthyāt 5 / vahniviṣayaketi samarthapravṛttirviśeṣaṇīyā / tena na ghaṭādijñāne vyabhicāraḥ / evamapyatra vahnitvamiti jñāne vyabhicāra iti cet / evaṃ tarhi vahnitvaprakārakatvesatīti viśeṣaṇam / nanu prāmāṇyaniścayābhāve kathaṃ pravṛttirityata āha -- tata eveti // aprāmāṇaṇyābhāvajñāyata ityarthaḥ / prāmāṇyaviśyasyāpi tanmate tatraivopayogāditi bhāvaḥ -- abhāvasādhyaka iti / vyāptijñānārthā hi sādhyasiddhiḥ / vyāptiśca sādhyābhāvahetvabhāvayoreva / 1. kevala - ga. 2. pabhā- kuṃ. 3."na"iti nāsti -mu.ā. 4. ayaṃ granthaḥ -mu. ā. pustake nāsti. 5. mu. ā. pustake nāsti. pastve-praprā-ṇyatya-bhavaḥ) prāmāṇyavādaḥ pu - 113. --------------------- ------------- -------- yadvā vahnitvābhāvavadviśeṣyako netyeva sādhyam / pakṣadharmatābalādaprāmāṇyābhāvasiddhiḥ / na ca ghaṭādirūpātsapakṣādvyāvṛtyāsādhāraṇam / tasyānityadoṣatvāditi cenmaivam / prathamasya prāmāṇyagrahaṇasyopāye pṛṣṭhe 'prāmāṇyābhāvagrahaṇopāyakathanasya vyadhikaraṇatvāt // tathāca tayoreva jñānamāvaśyakam / tatra ca sādhyābhāvo 'prāmāṇyameva / taccabhāvarapaṃsādhyabhūtasvābhāvarūpapratiyogijñānaṃ nāpekṣate iti tadaprasiddhāvapi yatrāprāmāṇyaṃ tatra samarthapravṛttijanakatvābhāva iti hetvābhāvena vyāpyatvagrahasambhavā1 diti bhāvaḥ / vahnitvaprakārakatve satīti viśeṣaṇavaiyarthyaṃ manvānaḥ pakṣadharādyuktasādhyaniṣkarṣamāha -- yadveti // kathaṃ tarhi tadabhāvavati tatprakārakatvarīpāprāmāṇyasyābhāvaḥ siddhyetyata āha -- pakṣeti // uktahetorvahnitvaprakārakatvarūpāprāmāṇyaniṣedho viśeṣaṇābhāvo bādhādviśeṣyābhāvamādāyaiva viśiṣṭaniṣedhe paryavasatīti tanmātrābhāvasādhane viśiṣṭābhāvaḥ siddhyatīrthaḥ / 3. atrāpi pūrvavaddhetuviśeṣaṇaṃ dhyeyam / tena na praguktavyabhicāraḥ-- ghaṭādirūpātsapakṣāditi // tasya nirviṣayakatvena tatra sādhyasatvaniścayāditi bhāvaḥ -- anityeti // anukūlatarkābhāvavelāyāmeva doṣatvādiha ca hetūcchittirūpavipakṣabādhakasyānukūlatarkasya satvenādoṣatvādityarthaḥ-- vyadhikaraṇatvāditi // arthāntaratvarūpanigrahasthānāpatteriti bhāvaḥ / idaṃ prameyamityādau prameyatvābhāvāprasiddhya tadghaṭitāprāmāṇyābhavānumānāsaṃbhavāccetyapi dhyeyam / 1. dityarthaḥ - ā. kuṃ. 2. vahnitvā -ā. mu. 3. atra ca vahnitvaprakārakaniścayatvādityapi hetuviśeṣaṇaṃ dhyeyam -a. na coktavyatirekyeva pakṣadharmatābalādvahnitvavadviśeṣyakatvarūpaṃ prāmāṇyaṃ gṛhṇātīti vācyam / vyāptyā vyāpakatāvacchedakāvacchinnatvenopasthāpitasyāpūrvasya vyanaktiviśeṣasyaiva pakṣadharmatayā pakṣasambandhasidhyā tathānupa 2 sthāpitasyoktarūpaprāmāṇyasya pakṣasambandhabodhane tasyā asāmarthyāt / etena aprāmāṇyābhāvānumityanantaraṃ ayaṃ vahnitvenānubhavo vahnitvalavadviśeṣyakaḥ avanhyaviśeṣyakatve sati --- nanu viruddhaprakāradvaye tadabhāvavadviśeṣyakatvābhāve tadvadviśeṣyakatvamādāyaiva paryavasānam / anyathā hetoḥ pakṣasaṃbandho na ghaṭata ityāśayena"tadabhāvavati tatprakārakatvavyatirekatvavyatirekaḥ siddhyaṃstadvati tatprakārakatvamādāya siddhyati / tṛtīyaprakārābhāvāt"iti maṇyuktamāśaṅkya niṣedhati - naceti // vyāptyeti // yaddharmāvacchinnanirūpitavyāptiryaddharmāvacchinnasya gṛhītā taddharmāvacchinnasya pakṣadharmatayā taddharmāvacchinnasyaiva siddhiḥ syāt / na tu prāmāṇyasyetyarthaḥ / na cāyaṃ niyamo 'nvayini hetau na vyatirekiṇīti śaṅkyam / vyatirekasahacāreṇānvayavyāptirgṛhīta iti matābhiprāmāyeṇa śaṅkyam / vyatirekasahacāreṇānvayavyāptirgṛhīta iti matābhīprāmāyeṇa vā vyatirekiṇyapi hetvabhāvavyapyābhāvaviṣayatvanaiyatvanaiyatyābhiprāyeṇavaivamuktiḥ-- tasyā iti //"idaṃ vahnitvaprakārakaṃ jñānaṃ vahnitvavadviṣayakaṃ"ityādinā maṇyuktaṃ pakṣāntaraṃ nirāha -- eteneti // viṣayapadaṃ viśeṣyaparamiti tadīya vyākhyānoktarviśeṣyaka ityuktam //------------------------------------------------------------------------ 1. sthita - ga. 2. sthi- kuṃ-ca.ga. 3. yadvedaṃ - a. pastve-praprā-ṇyātya-bhavaḥ) prāmāṇyavādaḥ pu - 115. ---------------------- ----------- ---------- -- siviśeṣyakatvāditi vyatirekyantareṇa tatsiddhariti nirastam / vaiśiṣṭyamanuvyavasāyavedyamiti parataḥ 1 pakṣe sādhyāprasiddheḥ // kiñcāprāmāṇyamapi yadyanumeyaṃ tarhi kathaṃ tatprasiddhiḥ / yenāprāmāṇyābhāvasādhakahetau sādhyābhāvarūpāprāmāṇyavyāpakābhāvapratiyogitvajñānam / yadi tu bādhānantaraṃ smṛtyupanīte bhrame vahnitvābhāvavati vahnitvena jñānaṃ mama vṛttamityaprāmāṇyaṃ manasā paricchidyate tarhi pravṛttisāmārthyānantaraṃ ---- sādhyāprasiddheriti / na ca prāgbhavīyasaṃskārānusaraṇādadoṣa iti śaṅkyam / nirastatvāt / ādāvevaivamanumānasambhave prathamamaprāmāṇyābhāvānumānasya vyarthatvāccetyapi 3 dhyeyam / aprāmāṇyacābhāvānumānepi vyatire 4 kavyāpyāprasiddhyā vyāptyasiddhirita bhāvenāha -- kiñceti // dvitīyānuvyavasāye 5 nāprāmāṇyaṃ prasiddhamityāśṅkye -- yaditviti // nāyaṃ vahniritibādhāntaramityarthaḥ-- smṛtīti // vahnibhramānuvyavasāyajanyasmṛtītyarthaḥ -- aprāmāṇyamiti // bādharūpānubhavajanyasmṛtyupanītamityarthaḥ / prāmāṇyasyāpi pañcamānuvyavasāyavedyatvamastvityāha --tarhiti // tathā ca pañcamānuvyasāyamādāya sādhyaprasiddhyā prāmāṇyānumānasyaiva prāthamikatvasaṃbhave kiṃ prāmāṇyābhāvānumāneneti bhāvaḥ / abhyupetya cedamuktam / vastutastu prāmāṇvānumānamevāyuktam / 1. parapakṣe -mu. 2. bodhyam -mu.a. 3. ke-mu. 4.numāne - kuṃ. smṛtyupanīte vyavasāye smṛtyupanītaṃ vahnitvavaiśiṣṭyaviṣayakatvameva manasā paricchidyatām /ādāveva vā vyavasāyagataṃ tadupanītavahnitvavaiśiṣṭyaviṣayakatvamanuvyavasāyainaiva paricchidyatām kimanayā kṛsṛṣṭyā // etena vahnitvavadviśeṣyakatvamicchādau manasā praviddhamiti nirastam / tathātve uktarītyā prāmāṇyasyaiva manasā paricchedasambhavāt // kiñca pramāsamarthapravṛtyoḥ kāryakāraṇabhāvo niyamagarbhaḥ / niyamaścānantyavyabhicārābhyāṃ na vyaktyoreva / pañcamānuvyavasāyavedyatvopagame ca prathamānuvyavasāyavedyatvasya sutarāmupeyatvasyopapāditatatvāditi bhāvenāha -- ādāveva veti // kusṛṣṭyeti // pūrvamaprāmāṇyābhāvānumānaṃ paścātprāmāṇyānimānaṃ aprāmāṇyaprasiddhyarthaṃ pañcamānu vyavasāyānusaraṇāmityādirīpākusṛṣṭyetyarthaḥ / nanu vahnitvavati vahnitvenecchāvānahāmityanuvyavacasāyenecchopanītaṃ ta 2 dvatvamicchāyāṃ gṛhyate / evaṃ dveṣādāviti tatra prasiddhaṃ vahnijñāne sādhyatām / evaṃ ca nāprasiddhiritya āha -- eteneti // uktarītyeti // bādhoddhāragranthoktarītyā vyavasāyopanītasyetyarthaḥ / evamanumayatvapakṣe prāmāṇyasyāprāmāṇyasya cāprasiddhyuktyā tannirūpitavyaptyāsiddhimuktā hetoḥ pramityasiddhimāha -- kiñceti // niyameti // yā pramā sā samarthapravṛttipūrvabhāvinītyevaṃrūpaniyametyarthaḥ-- vyabhicā 3 rābhyāmiti // etatpramāvyaktyabhāvepi vyaktyantareṇa pravṛttidarśanādityarthaḥ / pastve-praprā- ṇyatya-bhavaḥ) prāmāṇyavādaḥ pu - 117. ---------------------- ---------- ---------- kintu pramātvāvacchedeneti pramātve jñāte pravṛttikāraṇatvajñānaṃ tenaiva ca pramātvajñānamityanyonyāśrayaḥ // na ca guṇajanyatvādyavacchedena niyamaḥ / "niyamaśca na vyaktyoreva vyabhicārādatiprasaṅgācca"/ ityutpattiprāmāṇye tvayaivoktiriti bhāvaḥ -- anyonyāśraya iti // yadi kvacinmanasā prāmāṇyagrahopagameva tatra pravṛttikāraṇatvagrahānnanyonyāśrāyastarhi prathameva prāmāṇyaṃ manasā gṛhyatām / kamanumāneneti bhāvaḥ / etacca prāmāṇya 1 jñānaṃ pravṛttikiraṇamityupetyoktam / aprāmāṇyābhāvajñānameva pravṛttikāraṇamiti pakṣe pramātvapadamapramātvābhāvaparaṃ jñeyam / yadvā"tadabhāvavati tatprakārakatvavyatirekaḥ sidhyaṃstaddhati tatprakārakatāmādāya sidhyati / tṛtīyaprakārābhāvena tena vinā sādhyasyopasaṃhartumaśakyatvāt"iti granthenāprāmāṇyābhāvānumānameva prāmāṇyānumānamityuktatvātpramātvapadaprayogaḥ / etena dāhasamarthaviṣayakaprayatnajanakatve sati vahnitvaprakārakaniścayatvādityapi hetuḥ parāstaḥ / prathamaṃ janakatvasya durjñānatvāt / dāhasamarthaviśeṣyakavahnitvaprakārakaniścayatvādityādirapi dāhasamarthaviśeṣyakatvasyādau durjñānatva 2 sya prāgevoktatvānnirastaprāyaḥ / dāhasamarthetyevamādirūpahetūnāṃ pramātvasāmānyā 3 nanumāpakatvācca / pramātvasamaniyatadharmāvacchedenāstu tadgraha ityāśaṅkya nirāha-- na ceti // ādipadena doṣābhāvajanyatvāduṣṭatvāduṣṭakaraṇajanyatvādigrahaḥ-- pramātvasyeti // anityajñānaniṣṭhasyetyarthaḥ / 1. pramātva - mu- a. 2. nasya - kuṃ. 3. nyānu - mu. pastve- praprā-ṇyātya-bhavaḥ) prāmāṇyavādaḥ pu - 118. ----------------------- ------------- --------- janyatāvacchedakasyā 1 pramātvasyā 1 jñāne guṇajanyatvasyaiva durjñānatvāt // kiñca na pravṛttisāmarthyena prāmāṇyānumānam / candratārādijñāne tadabhāvāt / pravṛtteḥ prāmāṇyajñānadhīnatvenānyonyāśrayācca / maṇiprabhāyāṃ maṇibhrame vyabhicārācca / maṇiprabhāyāṃ maṇibhrame vyabhicārācca / nāpi saṃvādena / jñānāntarasaṃvaidasya vyabhicārāt / pramāsaṃvādasyādyapyasiddheḥ / visaṃvādābhāvasya cānupasañjātabā 2 dhabhramepi satvāt / visaṃvādayogyatvābhāvasya ca pramātvājñāne durjñānatvāt / guṇajanyatvasya doṣābhāvajanyatvasya 3 doṣājanyatvasya 3 ca pramārūpakāryakalpyatvena janyatāpacchedakapramātvājñāne guṇajanyatvāderdujñānatvena cānyonyāśrayāt // yuktipādīyasudhoktadiśā vādāvalyuktadiśā ca prāmāṇyānumāpakasaptahetūnaprakāroti -- kiñceti // sāmarthyena // viṣayalābharūpeṇetyarthaḥ / tadanyasyāstu pakṣateti vādinaṃ pratyāha -- pravṛtteriti // prāmāṇyajñānādhīnatveneti // sādhitvatparamatepyaprāmāṇya 4 jñānābhāvārthamapyapekṣitatvāditi bhāvaḥ / manmate pravṛttimātraṃ na prāmāṇyajñānādhīnamiti vadantaṃ pratyāha -- maṇīti // vyabhicārāditi // bhramāntarasaṃvādibhrama iti bhāvaḥ / nanu bhavanmatepyaprāmāṇyasya paratastvātsādhyāprasiddhistadanumāne syāt / 1. cha.-ka-kha-pustake samastaṃ padaṃ vartate. 2. dhe-kuṃ-cha-ga-kha-ka. 3.etannāsti-mu. 4. abhāvajñānārthaṃ- mu. manmate tu utsargataḥ prāmāṇyaṃ gṛhṇannapi sākṣī bādhānantaramuktarītyā visaṃvādalakṣaṇādapavādādaprāmaṇyamapi gṛhṇāti / 1 uktaṃ hi sudhāyām / sākṣī apavādakasadbhāve 'prāmāṇyamapi gṛhṇāti iti // yā tu viṣṇutatvanirṇayaṭīkāyāṃ"anumeyamevāprāmāṇyaṃ"ityuktiḥ sā sākṣiṇo 2 'prāmāṇyagrahaṇe visaṃvādāpekṣā niyatetyabhipretya / ata eva tatraiva"na punarjñānagrāhakamātragrāhyatvaṃ"ityuktam / vādālyāṃ ca" aprāmāṇyasyānumetvāvasāyāt"ityuktvā --- tatra janmāntarīya saṃskārānusaraṇasya vā prathamaṃ prāmāṇyābhāvānumānadvārānusaraṇasya vā pañcamānuvyavasāyaprasiddhatvānusaraṇādervā kāryatve mamāpi sāmyadityata āha -- manmate tviti // utsargataḥ // svasvābhāvasāmarthyata ityarthaḥ / svata evāstu kiṃ visaṃvādenetyata āha -- uktarītyeti //"aprāmāṇyaṃ tu visaṃvādādyanusandhāne satyeva gṛhyate"ityādinā"svato 'prāmāṇyagrahe asāmarthyāt ityādeḥ svatastvānumānavāde uktatvāttatroktarītyetyarthaḥ -- uktaṃ hīti // ādyapāde ---- pratyakṣavacca prāmāṇyaṃ svata evāgamasya hi / anavasthānyathā hi syādaprāmāṇyaṃ tathānyataḥ // ityetadvyākhyāvasara ityarthaḥ / sudhāvākyasyārthato nuvādaḥ--- sākṣītyādi // uktiriti //"duṣṭabuddhīnāmevāprāṇāṇyaśaṅkā"ityetadvyākhyāvasara ityarthaḥ / nanvevamidamapramāṇaṃ na veti sandehādirapi ------------- 1. uktamapi-cha. 2. ṇā-ka-kha. jñaptau paratastvānumānabhaṅgaḥ prāmāṇyavādaḥ pu - 120. ------------------------- ------------- ------------ "na cāprāmāṇyaṃ kvacidapi nirapekṣeṇa sākṣiṇā niścitacaraṃ"ityuktam / aprāmāṇyaśaṅkādikaṃ tu mānasameva / uktaṃ hi bhagavatpādaiḥ / "yatkvacidyyabhicārisyāddarśanaṃ mānasaṃ hi tat"iti / "sudṛḍho nirṇayo yatra jñeyaṃ tatsākṣidarśanam"// iti ca / tasmātprāmāṇyasya paratastve prāthamikaṃ tajjñānameva na sambhavatīti / etadapyuktaṃ"anyathā"ityādinā / paratastve prāthamika 1 prāmāṇyānumiterevāsambhaveneyaṃ pramā iyaṃ tvaprameti vyavasthityasambhavādityarthaḥ // paratastve prathamaprāmāṇyānumityasambhavaḥ // 8// yaccoktaṃ svāśrayaviṣayakaniścāvadhikatṛtīya --- sākṣī kiṃ netyāha -- aprāmāṇyeti // uktaṃ hīti // jñānapade // paratastve prathamaprāmāṇyānumityasaṃbhavaḥ // 8 // evaṃ svatastvānumānānāṃ bādhaṃ vipakṣe 'navasthādvayasyānumityasambhavasya coktyāprayojakatvaṃ coddhṛtya paroktānumānavirodhanirāsāya tāni dūṣayitumanuvadati -- yacceti // paroktasvatastvānirūktibhaṅgena saṃśayasyānyathopapādanena ca paroktahetūnāmaprayojakatvādyuktāvapi prabaladoṣoktyarthaṃ punarārambhaḥ / 1. prathama - kuṃ - cha. jñaptau paratastvānumānabhaṅgaḥ prāmāṇyavādaḥ pu - 121. ------------------------ -------------- ---------- -- kṣaṇaṃ 1 vṛttisamānādhakaraṇasaṃśayaviṣayī 2 bhūtaṃ jñānaprāmāṇyaṃ grāhyajñānaprakāraprakārakatayā tadviśeṣyaviśeṣyakatayā ca svāśrayagrāhakayāva 3 jjñānāgrāhyam / "vivādaṃpadaṃ na yāvatsvāśrayagrāhyaṃ svāśrayaniścaye satyapi taduttaratṛtīyakṣaṇe aprāmāṇyasaṃśayaṃ vinā 4 sandihyamānatvādaprāmāṇyavat"iti maṇyuktāvapi"vipratipattau yathā sādhyamuktaṃ tadabhāva iha sādhyaṃ jñeyaṃ"iti pakṣadharāditadīyaṭīkoktarītyā pariṣkārapūrvakaṃ tadīyaprayogānuvādaṃ karoti -- svāśrayeti // kimavacchedena vivādaviṣayaityajñānāttadabhimataṃ vivādaniyāmakaṃ pakṣatāvacchedakaṃ ṭīkādyanuktamapi svayaṃ vyaktīkṛtavāniti jñeyam / svasya prāmāṇyasyāśrayo vyavasāyaḥ / tadviṣayaniścayasamānādhikaraṇo yaḥ saṃśayaḥ tadviṣayī 5 bhūtaṃ jñānaprāmāṇyamityarthaḥ / saṃśayāviṣaye prāmāṇye tathā niścate vyadhikaraṇasaṃśayaviṣaye tathā caturthakṣaṇavartisaṃśayaviṣaye 6 yatkiñcidavadhikatṛtīyakṣaṇavartisaṃśayaviṣaye cīsiddhityato viśeṣaṇāni / jñānaprāmāṇyāṃśasyādhikasyātrapraveśānna 7 pakṣatāvacchedakaikyanimittaṃ siddhasādhanaṃ śaṅkyam aprāmāṇyeva siddhasādhanatānirāsāya jñānaprāmāṇyamityuktiḥ / tādṛśānumityādegrāhyatvena bādhanirāsāya sādhye yāvadityuktiḥ / jñānaṃ ghaṭajñānamityādiśabdajanyajñānāgrahyatvasya svatastvepi satvādgrāhyajñānaprakāra 8 ityuktiḥ / daladvayakṛtyamapa prāgeva vyaktam // 1. varti-ka-ga-ca. 2. kuṃ-cha-ga-ka. 3. jñānagrāhakāgrā - ka-cha. 4. vā-kuṃ-a-ā. 5.ya-kuṃ-a. 6.tathā-a. 7.hetupa-a-ā. 8.retyādyu-kuṃ-a-ā. jñaptau-parastva-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 122. --------------------- ----------- ------------ tajjñānaviṣayakasamānādhikaraṇajñānājanyasamānādhikaraṇajñānāprakāro vā / svāśrayaviṣayakaniścayāvadhakatṛkatṛtīyakṣaṇavṛttisamānādhikaraṇasaṃśayakoditvāt / svāśrayaviṣayakaniścayasamānakālīyasāmagrījanyasaṃśayaviṣayadharmikaprāmāṇyasaṃśaya- janyasaṃśayāviṣayatvācca / atra maṇyuktamekaṃ sādhyaṃ vipratipattāvuktasādhyāntarasyāpyupalakṣaṇaṃ matvā dūṣaṇasaukaryāya svayamāha -- tajjñāneti // 1 tadartho viśeṣaṇa kṛtyaṃ ca paroktasvatastvaniruktibhaṅge vyaktam / matadvayepīśvarajñānasatvātkrameṇāprasiddhibādhavāraṇāya samānādhikaraṇapadadvayam -- niścāvadhiketi // niścotpattikṣaṇavadhikatyerthaḥ / tena svāśrayaviṣayakaniścayasthitikṣaṇāvadhikatṛtīyakṣaṇavṛtyarthasaṃśayakoṭāvarthevyabhicāro na śaṅkyaḥ // "svāśrayaniścaye satyapi taduttaratṛtīyakṣaṇe sandihyamānatvāt"iti maṇyuktahetossatisaptamībalena sāmānādhikaraṇyalābhāyarūpaṃ taṭṭīkoktamekamarthamupetyaiko heturuktaḥ / samānakīlīnatā 2 rūpamarthāntaraṃ copetya hetvantarāha--svāśrayaviṣayaketyādi // 3 saṃśayaviṣayakatvādityasya pūrvavatsaṃśayakoṭitvādityarthaḥ / tenātra pūrvatra ca na vyavasāye vyabhicāraḥ 3 // svāśrayaniścaye 'prāmāṇyasaṃśayaṃ vinā 4 sandihyamānatvāt iti maṇyuktyabhamataṃ hetuṃ vyanakti -- svāśrayaviṣayakakiñcidityādi // svāśrayaviṣayakaniścayaśabdena yāvanniścayo maṇikṛto nābhimataḥ / 1. etada-kuṃ-a-ā. 2. lābha-kuṃ-a-ā. 3. ayaṃ granthaḥ-a. pustake nāsti. 4. vā-kuṃ-a-ā. 5.saṃśayaviṣayatvādityasya pūrvavatsaṃśayakoṭitvādityarthaḥ-a. jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 123. ----------------------- ------------- ---------- aprāmāṇyavat // yadvā uktahetutatrayamadhye ekaṃ pakṣatāvacchedakaṃ kṛtvānyau hetūkartavyau // yadvā etajjñānaprāmāṇyametajjñānaprāmāṇyasaṃśayapūrvakālīnaitanniścayāviṣayaḥ / etajjñānaviṣayakaniścayāvadhiketyādyuktahetuktahetutrayāt // aprāmāṇyavat // prāmāṇyānumiterapi pramāṇyāśrayaviṣayakaniścayatvena taddharmikaprāmāṇyasaṃśayajanyasaṃśayaviṣayatvenāsiddhyāpatteḥ / kintu yatkiñcidanuvyavasāyarūpaniścaya evābhimata iti bhāvena kiñcinniśyadharmiketyuktam -- aprāmāṇyavaditi // pakṣībhūtaprāmāṇyasaṃśayakoṭībhūtāprāmāṇyavadityarthaḥ / matadvayepi tasya paratastve sādhyahetī saṃmatāviti bhāvaḥ // hetupakṣatāvacchedakaikyanibandhanasiddhasādhanatā 1 śaṅkāpi yathā na bhavati tathā pakṣātāvacchedakīkṛtya dvitīyatṛtīyau vādyatṛtīyau vā hetūkartavyāvityarthaḥ // 2 "anabhyāsadaśāpannaitajjñānaprāmāṇyaṃ"ityādinā maṇyuktaṃ pakṣāntaraṃ cāha -- yadvaitajjñānaprāmāṇyamiti // vastuto yadanuvyavasāyānantaraṃ tṛtīyakṣaṇe saṃśayaviṣayībhūtaṃ prāmāṇyaṃ tadvyakterevaitatpadena grahaṇam / ato nāsiddhirhetūnāmiti bhāvaḥ / bādhavāraṇāya kālīnetyantam -- pūrveti // avyavahitapūrvakālīnetyarthaḥ / etajjñānaniścayānantaraṃ sandihyamānatvādityuktahetumupalakṣaṇaṃ matvāha-- hetutrayāditi // / etāvat nāsti - cha. 1. naśaṃ- kuṃ. 2. yadvā ana -a. jñaptau-parastva-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 124. -------------------- ------------ ---------- vimataṃ vyavasāyaprāmāṇyaṃ 1 na tadanuvyavasāyavedyam / tadavadhikatṛtīyetyādyuktahetutrayāt / aprāmāṇyavaditi viśiṣya prayoktavyam / tasmādanumānaviruddhāni svatastvānumānāni // atra sādhyaviśeṣaṇaprayojanaṃ svatastvaniruktāvuktaprāyam / ādya 2 hetau rajatatvādirūper'thepi kiñcidavadhakatṛtīyakṣaṇa 3 vuttisaṃśayaviṣayatvasya. tathā svāśrayaniścayāvadhikacaturthalakṣaṇavṛttisaṃśayaviṣayatvasya, tathā caitrīyasvāśrayaniścayāvadhikatṛtīyakṣaṇavṛttimaitrīyasaṃśayaviṣayatvasya ca satvāttatra vvabhicāraḥ / evaṃ svatastvavādimātrasādhāraṇaṃ vā gurubhinnasvatastvavādimātrasādhāraṇaṃ vā dvedhā prayogaṃ maṇyabhamataṃ pradarśya anabhyāsadaśāpannajñānaprāmāṇyaṃ na svāśrayagrāhyamiti gurumatāsādhāraṇyena prayogoktamupalakṣaṇa 4 mabhipretya siddhāntitavirodhiprayogāntaramāha-- vimatamiti // yadvetyanuṣaṅgaḥ / uktasaṃśayaviṣayībhūprāmāṇyasyaiva vyavasāyaprāmāṇyapadena grahaṇamiti dyotanāya vimatamityuktiḥ-- tasmāditi // uktarītyā prayogasambhavādityarthaḥ / na tu saṃśayānavatārastalīyapakṣakānumānāni / maṇyādyuktānāṃ saṃśayastharīyapakṣakāṇāṃ bhinnaviṣayatayā virodhābhāvāta / yadvā saṃśayasthale tathātvasiddhāvanyatrāpi tathātvameva kalpyam / na vairūpyamityāśayena sarvānumānānītyarthaḥ / dūṣaṇasujñānatāyai padakṛtyaṃ vivecayati -- atra sādhyetyādinā // svatastvaniruktāviti // paroktasvatastvaniruktibhaṅgaprastāva ityarthaḥ / 1. naita - ka. 2. dye-kuṃ-ga. 3. janya-ga. 4. mupe- kuṃ-a. jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 125. --------------------- -------------- ------- 1 tadvāraṇāya krameṇa svāśrayaniścayāvadhikatvena tṛtīyakṣaṇa 2 vṛttitvena samānādhikaraṇatvena ca saṃśayo viśeṣitaḥ // prathamaṃ vyavasāyaḥ, anantaraṃ jñānatvanirvikalpakaṃ vinā jñānāṃśaṃ nirvikalpasya ghaṭāṃśe savikalpakasya narasiṃhākārasya dharmijñānarūrasyānuvyavasāyasyotpattiḥ, anantare dvitīye 3 tadanuvyavasāyasya sthitikṣaṇe koṭismiraṇaṃ, anantaraṃ tṛtīyakṣaṇe prāmāṇyasaṃdehaḥ, caturthakṣaṇer'thasaṃdeha iti sthitiḥ // ādye pūrvadaladvayena tava ghaṭatvaprakārakaṃ jñānaṃ tava ghaṭatvavadviśeṣyakaṃ jñānamitiśabdajñānayoḥ siddhasādhananirīsaḥ / yāvadityuktyā nyāyamate pañcamānuvyasāyādau bādhanirāsaḥ phasam / dvitīye ādyona jñānapadena tatpadasya prāmāṇyaparāmarśitāpatyā bādhanirāsaḥ, dvitīyena tu vyāpārānubandhitayā tādṛśātmādināprasiddhinirāsaḥ, phalam / tṛtīyenāpi vyāpārānubandhitayātmādigrāhyatayā bādanirāsaḥ phalam / samānādhikaraṇapadadvayena 4 tādṛśeśvarajñānagrāhyatvābhāvādbādhanirāsaḥ phalamuktaprāyamityarthaḥ / uktārthaparijñānāya pakṣadharādyuktatadīyaprakriyāmāha - prathamamiti // nirvikalpakasyeti // jñānatvavaiśiṣṭyaviṣayakatvasyetyarthaḥ / savikalpakasyeti // ghaṭatvaprakārakatvapurovṛttiviśeṣyakatvaviṣayakasyetyarthaḥ / saṃśayahetutvopapādanāyaivamuktiḥ / ghaṭāṃśopi nirvikalpakasya tadayogāt --koṭīti // koṭidvayasmaraṇaṃ samūhālambhanarūpamityarthaḥ / sādhāraṇadharmadarśanarūpadharmijñānasyobhayakoṭisādhāraṇyāditi bhāvaḥ -- artheti // 1.rātta-kuṃ. 2. vartitvena - kuṃ. 3. ye 'nu-ka-kha-ga-ca-cha. 4.nātādṛ-mu-a, yetā - ā. jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 126. ---------------------- -------------- ------------ dvitīyahetāvapi tṛtīye pramāṇyasaṃdehakṣaṇe 'nuvyavasāyanāśātprāmāṇyasaṃśayaghaṭitā yār'thasaṃdehasāmagrī tasyā 1 anuvyavasāyasamakālīnatvaṃ nāstīti nārthe vyabhicāraḥ / na tu svāśrayaviṣayakaniścasamānakālīyasaṃśayaviṣayatvaṃ hetuḥ / prāmāṇyasaṃśayotpattikṣaṇe ' 2 nuvyāvasāyasya nāśenāsiddheḥ / tṛtīyahetāvapi ghaṭaviṣayakaniścayadharmikaprāmāṇyasaṃśayajanyasaṃśayāviṣayatvaṃ paṭepyastītyarthe vyabhicāraḥ / tadvāraṇāya 3 grāhyamāṇyāśrayaviṣayakatvena niścayo viśeṣitaḥ / idaṃ rajataṃ na vetyevaṃ rūpeṇārthasandeha ityarthaḥ / arthaghaṭikapūrvabhāviprāmāṇyasandehasyaiva koṭismṛtirūpatvāccaturthakṣaṇer'thasandeha iti bhāvaḥ // prāmāṇyasaṃśayaghaṭiteti // koṭismṛtirūpatvāttasya tadghaṭitā 4 manassaṃyogādirūpā yā sāmagrītyarthaḥ / sāmagrījanyeti viśeṣaṇaṃ vyarthaṃ evaṃ ca nārthe naikāntyamityāśaṅkya tatsārthakyaṃ vaktumāha-- natviti // dvītīyaheturmaṇikṛdabhimata evotprokṣito na sākṣādukta iti evameva tasyābhimatiḥ 5 kiṃ sāmagrīpadaprakṣepeṇetyato 'siddhirūpabādhakopadarśanetatkṛtam / asiddhivārakatvepi yathoktaviśeṣaṇaviśeṣyabhāvena vaiyarthyamiti bhāvaḥ-- paṭepīti // paṭajñānasyāpi grāhyaprāmāṇyāśrayatayā tadgrāhyakānuvyavasāyagrāhyatvena sādhyābhāvāditi bhāvaḥ-- viśeṣata iti // 1. ma-kuṃ 2.tadanu. -kuṃ 3.grāhyapadaṃ na- ka. 4.tātma-mu-a-ā. 5.kutona / ityādikaṃ - a-ā. jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 127. ---------------------- ------------- ------------ tathāpi vyāvasāyaprāmāṇyasya svāśrayaviṣayikā yā 1 prāmāṇyānumititastaddharmikaprāmāṇyasaṃśayajanyasaṃśayaviṣayatvādasiddhiḥ / tadvāraṇāya kiñciditi viśeṣaṇam / evaṃ ca nāsiddhiḥ / 2 anumitiprāmāṇyasaṃśayena vyavasāyaprāmāṇyasaṃśayepyanuvyavasāya 2 prāmāṇyasaṃśayena tatsaṃśayābhāvāt / na tu prāmāṇyasaṃśayājanyasaṃśayaviṣayatvaṃ hetuḥ / arthasyāpi tadajanyasaṃśayaṃ pratyapi viṣayatvena vyabhicārāt / atra sarvatra vipakṣe hetūcchittireva bādhikā / svatastvapakṣe 'nuvyavasāyasyaiva prāmāṇyaniścayarūpatvāt dvitīye tatsthitikṣaṇe tadabhāvaghaṭitā yā saṃśayasāmagrī tadabhāvena tṛtīyakṣaṇe prāmāṇyasaṃśayānupapatteḥ // tathā ca tasyāpyanuvyavasāyagrāhyatayā taddharmikaprāmāṇyasaṃśayajanyasaṃśayayogyatvena hetvabhānna vyabhicāra iti bhāvaḥ -- nāsiddhiriti // akhaṇḍābhāvānnāsiddhivārakatvaṃ doṣa 3 iti bhāvaḥ-- anuvyavasāyeti // tasya prāmāṇyaniyamena kadāpi tatra 4 sandehābhāvāditi bhāvaḥ / hetūcchittiṃ vyanakti -- svatastvetyādinā // prāmāṇyaniścayeti // tathā caviśeṣadarśane kathaṃ sandeha iti bhāvaḥ -- tadabhāveti // prāmāṇyaniścayarūpaviśeṣaṇadarśanābhāvetyarthaḥ // 1. prāmāṇyapadaṃ na -kuṃ-ka-kha-ga-cha. 2. anumitiprāmāṇyasaṃśayenevānuvyavasāya -ga. 3. dūṣaṇaṃ -ā. 4. prāmāṇyasaṃ- mu,a-ā. jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 128. ---------------------- ----------- ------------ ata eva dvitīye prāmāṇyaniścayasthitikṣaṇe tadabhāvaghaṭisaṃśayasāmagryabhāvena prāmāṇyasya svāśrayaniścayasamānakālīnasāmagrījanyasaṃśayaviṣayatvāyogāt / anuvyavasāyasya prāmāṇyagrahakatve grāhakaprāmāṇyasandehe grāhyasandehaniyamena vyavasāyaprāmāṇyānumiteḥ 1 prāmāṇyasandehanevānuvyavasāya 2 prāmāṇyasandehenāpi kādacidvyavasāyaprāmāṇyasandehāpātāt / na ceṣcāpattiḥ / anuvyavasāyasya prāmāṇyaniyamāditi // ucyate / ādye sādhye 'pasiddhānto bādho vyāghātaśca / ata eva // prāmāṇyaviścayasya tanniścayatvādevetyarthaḥ / dvitīya ityasya vivaraṇaṃ sthitikṣaṇa iti / tṛtīya hetūcchittiṃ vyanakti -- anuvyavasāyasyeti // pratijñādoṣāṃstāvadāha--ādyo sādhya ityādinā // uktarūpeṇa svāśrayagrāhakatvasya prāmāṇyagrāhakatvarūpatayā tādṛśenānumityādinā grāhyatvasya paramatepi siddhatvāttadabhāvasādhane 'pasiddhāntaḥ / prāmāṇyagrāhakeṇa prāmāṇyaṃ na grahyamityukte bādho vyāghātaśca sphuṭa eva / svātantryeṇetyuktāvapi bādhoddhāragranthoktarītyā bādha eva / uktarūpasādhyasyārthepi satvena vyabhicāraprasaktya tadvārakahetuviśeṣaṇavaiyarthyācceti bhāvaḥ // aṃśa iti // sarvaṃ jñānaṃ guṇa iti śabda janyajñānaprāmāṇyāṃśa ityarthaḥ / tatpakṣīkaraṇasyāpi prāguktatvāditi bhāvaḥ / 1. tiprā - kuṃ. 2. sya - ka - kha - cha. jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 129. ---------------------- ------------- ----------- dvitīyeṃ'śe siddhasādhanam / upapādataṃ caitatparoktasvatastva 1 niruktibhaṅge // kiñca sādhye svaśabdaḥ kiṃ pakṣīkṛtaprāmāṇyamātra 2 paraḥ ? kiṃ vā samabhivyāhṛtaparaḥ / nādyaḥ / aprāmāṇyasyāprāmāṇyavatyaprāmāṇyaprakārakatvarūpaprāmāṇyāśrayagrāhakeṇa jñānena grāhyatayā tadagrāhyarūpasādhyasyāprāmāṇyarūpe dṛṣṭānte 'bhāvāt / nāntyaḥ / ghaṭarūper'the vyabhicārāprasaktyā hetau 3 tṛtīyapadasya vyarthatvāt / asminpakṣe hi samabhivyāhṛto ghaṭa eva svaśabdārthaḥ / ata evāha --upapāditaṃ caitaditi // bādhavyāghātayoḥ kaṇṭhato 'nuktāvapi upapāditaprāyatvādupapāditamityuktam // dṛṣṭāntahetudoṣau pakṣabhedenāhaḥ- kiñceti // aprāmāṇyasyeti // śuktau rūpyatvabhramānantaraṃ bādhāvatāradidaṃ jñānamaprametyanuvyavasāye yadaprāmāṇyavatyaprāmāṇyaprakārakatvarūpaṃ prāmāṇyaṃ tasyāpi pakṣatvena tatprāmāṇyāśrayagrāhakeṇa taddhaṭakītabhūtāprāmāṇyasya grāhyatayā tatra sādhyavaikalyamityarthaḥ / aprāmāṇyavadityatra 4 pakṣībhūtaprāmāṇyasaṃśayakoṭibhūtāprāmāṇyavadityarthasya taṭṭīkoktāvapi tādṛśaprāmāṇyaghaṭakasyāpi tathātvamapi bhāvaḥ / vyabhicārāprasaktiṃ vyanakti / asminpakṣa iti // 1.paratastva ityādikaṃ - kuṃ -ka-ga-cha. 2. mātrapadaṃ na -kuṃ-ga. 3. hetāviti na -kuṃ -ka-kha-ga-cha. 4. sya-mu-a-ā. jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 130. --------------------- ----------- -------- ghaṭe ca ghaṭāśrayī 1 bhūtakapālagrāhakayāvajyajñānāgrāhyatvarūpaṃ sādhyamastyeveti kathaṃ tatra vyabhicāraprasaktiḥ / kiñcetairanumānaiḥ pramāṇyasya kiṃ sākṣagrahaṇayogyatvābhavaḥ sādhyate 2 niścayarūpaphalābhāvo vā / nādyaḥ dharmyaṃśa iva vaiśiṣṭyāṃśepi tvanmate vyavasāyopanīyatvarūpā manmate vyavasāyopanīte tasminsākṣaṇaḥ sahajaśaktirūpāyogyatāstītyuktatvena bādhāt / saṃśayasya niścayarūpaphalābhāvenaivopapattyā yogyatvābhāvasādhane 'prayojakatvācca / antye 'pi phalābhāvasādhanaṃ kiṃ doṣaśaṅkādirūpeṇa prāmāṇyavirodhyupasthāpaka --- nanu grāhyajñānaprakāretyatra grahyajñānaśabdasyāpi svāśrayaparatayā ghaṭāśrayakapālasya niṣprakāraprakāratayā tadviśeṣyaviśeṣyakatayā ghaṭāśrayagrāhakayāvajjñānamaprasiddhamiti cenna / tādṛśajñānāprasiddhireva tadgrāhyatvaṃ tadabhāvarūpasādhyasatvāt / ata eva"sādhyamastyeva"ityaktam / yadvā 3 kāpālaviṣayatādṛśajñānāprasiddhireva tadviṣayatvarūpaphalābhāvo ghaṭe na siddhaḥ / yena tatra vyabhicāraprasaktirna syāditya 4 rucetyāha - kiñceti // dharmyaṃśa ityupalakṣaṇam / dharmadharmyaṃśayorivetyarthaḥ -- asminniti // vaiśiṣṭyāṃśaviṣaya ityarthaḥ --uktatveneti // bādhoddhāragranthe --apratibandheti // 1. yabhū-kuṃ-ka-ga-kha. 2. uta-kha. 3. nanu -ā. 4.tyata āha - a. jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 131. ---------------------- ------------- --------- --sāmagrīsamavadhānenāpratibandhadaśāyāmuta pratibandhadaśāyām / nādyaḥ / tadā prāmāṇye 1 saṃśayābhāvenāśrayāsiddheḥ / svarūpāsiddheśca / nāntyaḥ / iṣṭāpatteḥ / na ca phalābhavenaiva yogyatvābhāvasmidhyati / bādhasyoktatvāt / vahnau dāhadaśakteriva sākṣaṇi prāmāṇyagrahaṇasyeva doṣaśaṅkādipratibandhena prāmāṇyāgrahaṇa 2 śakteḥ sahajatvepi maṇyādipratibandhenādāhasyeva doṣaśaṅkādipratibdhena prāmāṇyagrahaṇasyopapatteśca / uktaṃ hi ṭīkākāraiḥ /"na hi gokṣurakāpasarpaṇasāpekṣatvena gajasya gamanaśaktiḥ paratantrā"iti / sādhye saṃśayavelāyāmagrāhyamityanuktervikalpadvayāvakāśa iti bhāvaḥ --iṣṭāpattiriti // apratibaddhasākṣavedyatvasya sākṣayogyatvasya vā svatastvasyāsmadabhimakatasyānapāyāditi bhāvaḥ // nanu phalābhāvena yogyatvābhāvānumānātsvatastvahānirevetyata āha -- na ceti // bādhasyoktatvāditi // tvanmata ityādinetyarthaḥ / śaktirūpayaugyatvasatve tadagraho 'yukta ityata āha --vahnāviti // pratibandhābhāvasāpekṣatve kathaṃ na svatastvahānirityata āha -- uktaṃ hiti // vādāvalyāmityarthaḥ / nanu maṇyuktahetūnāṃ svoktahetupratipakṣatvenātropanyāsādupādheḥ pratipakṣonnākatvapakṣe pratipakṣe pratipakṣāntaravadupādhyudbhāvanaṃ vyarthamityato maṇikṛnmatāvaṣṭambhenāha -- upādhervyabhicāretyādi // 1. ṇya-ga. 2.ṇasyopapatteśca- ityetāvadevavartate - ka. jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 132. --------------------- ---------------- -------- kiñcoktenānavasthārūpeṇa prathamasya prāmāṇyagrahaṇasyānipapattirūpeṇa ca tarkeṇa parāhatiḥ / api copādhervyabhicāronnākatvapakṣe 'nuvyavasāyaviṣayatvayogyatārahitopādhighaṭitatvamupādhiḥ / tadagrāhyopādhighaṭitatvaṃ ca tadagrāhyatvaṃ vinānupapannam / pratyakṣāgrāhyagurutvaghaṭitagurutvavattvādau tathā darśanāt / 1. tvadiyo hetustu tadgrahyatvepi grahaṇarūpaphalābhāvenaivopapanna ityupādhissādhyavyāpakaḥ / dharmadharmivadvaiśiṣṭyāṃśepi yogyatāyā upapāditatatvenānuvyavasāyayogyatārahitopādhighaṭitatvaṃ pakṣībhūtaprāmāṇye sādhanavati neti sādhanāvyāpakatvaṃ spaṣṭam / sādhyavyāpakatvaṃ kathamityataḥ sādhyaṃ prati prayojakatvamasya vyanakti -- tadgrāhyeti // pūrvoktopādherniṣkupyānuvādoyam / hetoraprayojakatvamāha -tvadiya 2 iti // tadgrāhyatvepi -- tadgrahaṇayogyatvepītyarthaḥ / evaṃ copādhihetatvoranukūlatarkabhāvābhāvoktyā - anukūlena tarkeṇa sanāthe sati sādhane / sādhyavyāpakatābhaṅgatpakṣe nopādhisambhavaḥ // ityasyānavakāśa iti bhāvenāha -- sādhyavyāpaka iti // sākṣaṇo jñānagocarasya jñānatvāṃśepi savikalpakatvāttatsiddhyarthaṃ paroktaṃ nirāha // kiñceti // dvitīyo - kuṃ- kha. 2.dvitīya -kuṃ. jñaptau-pastvā -na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 133. ---------------------- ------------ --------- kiñcānuvyavasāyasya narasiṃhākāratve ghaṭaniṣayakaṃ pramāṇaṃ na vetyeva saṃśayaḥ syāt / na tu ghaṭaviṣayakaṃ jñānaṃ pramāṇaṃ na veti/ jñānatvasya dharmitāvacchedakatvenājñānāt / kiñcedye saṃśayasya tṛtīyakṣaṇavṛttitvamasiddham / asarvajñenātīndriyātisūkṣmakṣaṇeyattāyā niścetumaśakyatvena svāśrayaniścayāvadhikatṛtīyakṣaṇa eva saṃśayo na tu caturthādāviti nirṇetumaśakyatvāt / yadi tvanuvyavasāyasya prāmāṇyaviścayarūpatvābhāvāddvitīyakṣaṇe tanniścāyābhāvaviśiṣṭakoṭīsmaraṇarūpasaṃśayasāmagryāḥ satvena saṃśayasya tṛtīyakṣaṇavartitvakalpanaṃ tarhi saṃśayasya tṛtīyakṣaṇavṛttitvenānuvyavasāyasya prāmāṇyaniścayarūpa 1 tvābhāvarūpaṃ paratastvaṃ tvāyā sādhyata ityanyonyāśrayaḥ / ajñānāditi // evaṃ ca tadarthaṃ jñānatvavaiśiṣṭyajñānāntarāṅgīkāre ca svāśrayaniścayāvadhikatṛtīyakṣaṇavṛttitvamasiddhamiti bhāvaḥ / nanu niścayapadena savikalpaka eva vivakṣyata ityata āha -- kiñceti // 2 hetutrayasādhāraṇadoṣānuktvā prātisvikarūpeṇāpi doṣamāha -- kiñcādya iti // asiddhamiti // sandagdhasiddhamityarthaḥ / anyonyāśraya iti // 1. rūpapadaṃ na - kuṃ - ga - kha - cha. 2. yadvā evaṃ - mu - a - ā. jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 134. ---------------------- ------------ --------- na ca caturthādikṣaṇavṛttināpi saṃśayena paratastvasiddhiḥ / dvitīyakṣaṇotpannena koṭismaraṇena prāmāṇyaniścayarūpapratibandhakavaśāttṛtīyakṣaṇe saṃśayānutpādepi tṛtīyakṣaṇotpannena pratibandhakadhvaṃsena viśiṣṭaṃ tatkṣaṇe 1 tiṣṭhadyatsaṃśayasāmagrīrūpaṃ koṭasmaraṇaṃ tena caturthakṣaṇe saṃśayotpādanasambhavāt / siddhe cānuvyavasāyasya prāmāṇyaviścayatvābhāve saṃśayasya tṛtīyakṣaṇavṛttitvāsiddhiḥ / tatsiddhau ca tatsiddhirityarthaḥ / nanu māstu hetuniścayaḥ caturthādikṣaṇavṛttisaṃśayaviṣayatvenāpyuktasādhyasiddhirastvityataḥ prathamakṣaṇe dharmijñānarūpānuvyavasāyena prāmāṇye niścitepi caturthakṣaṇādau tatra saṃśayo nānupapanna ityaprayojako heturityāha -- na cetyādinā // dvitīyeti // anuvyavasāyāsthitikṣaṇotpannenetyarthaḥ-- prāmāṇyaniścayarūpeti // pūrvatanadharmijñānākhyaprāmāṇyaniścayarūpetyarthaḥ -- tatkṣaṇa iti // 2 tṛtīyakṣaṇa ityarthaḥ / sāmagrīrūpamiti // tadā tanmate dharmijñānasya nāśepi tasya koṭismaraṇa evopayogena tadabhāvasyādoṣatvāt / tasya nāśepi smṛtyupanīte tasmin jñānaṃ pramāṇaṃ na veti saṃśayopapatteśca / na ca tasya prāmāṇyatvenaiva smṛtyopanayaḥ tathaiva prāganubhavāditi vācyam / doṣeṇa prāmāṇyāṃśapratibandhasambhavāt / 1. ṇavṛtti - kha. 2. caturtha - a. jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 135. --------------------- ------------ --------- dvitīyahetāvapyanavyavasāyasya prāmāṇyaviṣayakatve siddhe dvitīye 'nuvyavasāyasya 1 sthitikṣaṇe prāmāṇyaniścayābhāva 2 viśiṣṭakoṭismaraṇarūpasaṃśayasāmagryāḥ satvena tasyā 3 anuvyavasāyarūpaniścayasamānakālīnatvasiddhiḥ / siddhe ca tasminnuktarūpasāmagrījanyasaṃśayaviṣayatvena prāmāṇyasyānuvyavasāyaviṣatvāsiddhirityanyonyāśrayaḥ / evaṃ tṛtīyahetāvapyanuvyavasāyasya prāmāṇyaniyame siddhe kiṃ pramaiva pramātvena gṛhītā apramaiva veti saṃśayasya prāmāṇyānumitidharmikatvameva ---------- vastutastu manmate doṣasthale vyavasāyasya sākṣavedyatvātta 4 tprāmāṇyasya ca mānasatvāttanmātropanayo na viruddha iti bhāvaḥ / dvitīyahetāvapīti // svāśrayaniścayasamānakālīnatvaṃ saṃśayasāgagryāmasiddhamiti yojyam / nanu dharminiścayarūpānuvyavasāyasya prāmāṇyacaviṣayakatvādeva viśeṣādarśanaviśiṣṭā koṭismaraṇādisāmagrī tatkālīneti jñāyata ityato durjñānametadityāha -- anuvyavasāyasyetyādinā // dvitīya ityasyārtho 'nuvyavasāyasya sthitikṣaṇa iti / tṛtīyahetāvapīti // anuvyavasāyadharmikaprāmāṇyasaṃśayajanyasaṃśaviṣayatvaṃ durjñānamiti yojyam / anuvyavasāyasya prāmāṇyaniyamadeva tatsujñānamityata āha -- anuvyavasāyasyeti // 1. yasthi - ka-kha-cha. 2.rūpapratibandhakābhāva-kuṃ-ga. 3. tasyāniścaya - ka- kha-cha. 4. daprā-kuṃ. ------------------------------------------------------------------------ nyāyadīpayutatarkatāṇḍavam ( prathama paricchedaḥ pu - 136. ---------------------- ---------------- ---------- na tvanuvyavasāyadhmikatvamityasyārthasya siddhyā vyavasāyaprāmāṇyā 1 nuvyavasāyadharmikaprāmāṇyasaṃśayajanyasaṃśayāviṣayatvasiddhe 2 tasminnanuvyavasāyasya prāmāṇyaniyamasiddhityanyonyāśraya eva / etena prāmāṇyaṃ parato jñāyate anabhyāsadaśāyāṃ sāṃśayikatvāt aprāmāṇyavat / paratastvaṃ ca yatprativādinā niṣidhyate tadeva 3 sādhyate / atra ca bhāgāsiddhirna doṣaḥ / siddhe ca tasminniti // vyavasāyaprāmāṇyasyetyādiparāmarśaḥ / siddhāntepa saṃśayādisthalīyaprāmāṇyānuvyavasāyasya 4 pramātvāniyamāditi bhāvaḥ / evaṃ maṇyuktānumānāni nirasya dvitīyastabake kusumājalāvudayanoktaṃ sudhāyāmāśaṅkitamanumānaṃ ca nirāha -- eteneti // nirastamityanvayaḥ / nanu paratvasyānyatvarūpasya kovalānvayitvena svatastvepyupapatyār'thāntarāmityatastatpariṣkaroti -- paratastvaṃ ceti // tatprakāraprakāretyādinā prāguktarūpajñānā 5 grāhyatvaṃ niṣidhyata iti tadevetyarthaḥ / tathā ca"svagrāhyatvepi kadācitparagrāhyatvātsvasyāpyanyāpekṣayā paratvāt"ityādimaṇyuktakhaṇḍanānavakāśa iti bhāvaḥ -- atra ceti // nanu"anabhyāsadaśāyāmiti bhāgāsiddhivāraṇārthaṃ"iti vardhamānokteḥ kathaṃ bhāgasiddhiśaṅketi cenna / prāmāṇyamātrasya pakṣatvena sāṃśayikatvādityuktau kvacidasiddheranabhyāsadaśāyāmityuktā 6 vabhyāsadaśotpanna 7 jñānaprāmāṇyepakṣaikadeśe 'nabhyāsotpannepi sarvatra sandehābhāvena bhāgāsiddhiśaṅkāyāṃ pracīnamatābhipretadoṣatvoktiriti jñeyam / 1. ṇyasyānu-kha-cha-ca. 2. tu-mu-ca-ga. 3.'sādhyate' iti na-kuṃ-ga-cha. 4. syāpramātvādi ni-a. 5. jñānagrā-mu. 6.ktyā-a. 7. nne-a. jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 137. --------------------- --------- ---------- uddeśyasya pakṣatāvacchedakadharmasamānādhikaraṇasādhyapratītirūpasya phalasya tatsamānādhikaraṇasādhanapratītirūpasya 1 karaṇasya cāvighātāt / yatra 2 sarvatra pakṣe sādhyapratītiruddeśyā tatraiva sā dauṣaḥ / atra ca na kācana kṛsṛṣṭiḥ / nāpi sāmānyavipratipattyanānuguṇyamiti nirastam / bādhāprayojakatvādyuktadoṣāt / uddeśyasyeti // yathā bhaugāyatanatvādirūpā 3 vyagraśarīrādilakṣaṇenāpi kevalapyatirekiṇetarabhedādisādhanam anyathā tanna syāt/ tathehāpi yāvati heturasti tāvati pakṣe pakṣatāvacchedakasāmānādhikaraṇyena sādhyasiddhisambhavāt / tāvata evoddeśyatvāt / uddeśyasiddhiphalakatvādanumānasyetyarthaḥ / tarhi 4 doṣa eva na syādityata āha -- yatra tviti // tathā ca maṇau yadanabhyāseti viśeṣaṇamudayanoktahetuviśeṣaṇaṃ bhaṅtvā pakṣaviśeṣaṇaṃ kṛtaṃ tadasiddhivārakaṃ vyarthamityupetyeti jñeyam / maṇyuktapakṣāpekṣayātra guṇaviśeṣaṇamāha - atra ceti // pracīnoktānumānapakṣe pakṣatāvacchedakanirvacanakleśo vā hetupakṣatāvacchedakaikyanibandhanaḥ siddhanādhanatā klośo vā hetupakṣatāvacchedakaikyanibandhanaḥ siddhasādhanatā kleśo vā narasīṃhākārajñānaviśeṣaṇadurjñānatva ------- 1. kā-kuṃ-ga. 2. tu- kuṃ-ga-cha. 3. vyāpta-mu-a-ā. 4. sā-mu. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 138. --------------------- ------------ ------------ etenaiva prāmāṇyaṃ parato jñāyate / prāmāṇyāprāmāṇyānyataramātrakoṭikasaṃśaya 1 viṣayatvādaprāmāṇyavadityādyapi nirastam / tasmājjñaptāvuptattau ca prāmāṇyaṃ svata eveti / 2 kleśo vā netyarthaḥ / aprayojakatvādityādipadena pratikūlatarkaparāhatisopādhikatvādigrahaḥ / sudhāktadiśā svataḥ pramāṇatvenāṅgīkṛtadharmijñānānumitiprāmāṇye vyabhicārasya ca grahaḥ -- etenaiveti // bādhādinaivetyarthaḥ / dṛṣṭāntaghaṭanāya hetāvaprāmāṇyapadam / anyataparaśabda ubhayaparaḥ / prāmāṇyāprāmāṇyobhayamātrakoṭiketyarthaḥ / saṃśayaviṣaye gha 3 ṭādyarthevyabhicāranirāsāya prāmāṇyāprāmāṇyāntarakoṭiketyuktiḥ / idaṃ jñānaṃ 4 guṇo na vā pramāṇamapramāṇaṃ veti tadaṅtīkṛtacatuṣkoṭikasaṃśayaviṣayajñāna 5 gaṇatve vyabhicāranirāsāya mātretyuktiḥ / 6 yadi ca viṣayakatvādityasya koṭitvādityarthastadā guṇatve vyabhicāravāraṇāya mātrapadamiti jñenam 6 / ādipadena prāmāṇyaṃ parato jñāyate svato 'grāhyatve sati grāhyatvādityādergrahaḥ / upapādatajñāptisvatastvenaivotpattāvapi tatsiddhaprāyamiti bhāvenottaravādopatrepaṇāyoktamupasaṃharati -- tasmāditi // svatastve sādhaka 7 bhāvādbādhakābhāvātparatastvapakṣe tadubhayāvādityarthaḥ / utpattau svatastvaṃ ca sudhoktadiśā jñānajanakamātrādhīnajanmatvamiti spaṣṭamiti bhāvaḥ / 1.koṭitvāt -kuṃ-ga-ca-cha. 2. kleśādiḥ-mu-a. tvādikle-ā-mu. 3. ṭatvā-mu-a-ā. 4. guṇupadaṃ nāsti-a-ā. 5.guṇa iti na -mu-a. 6.ayaṃ-granthaḥ nāsti-kuṃ-a. 7. kā-mu-a-ā. utpattau paratastve cirantanānumānabhaṅgaḥ) prāmāṇyavādaḥ pu - 139. ------------------------------------ ------------- ---------- etadapyuktaṃ"anyathā"ityādinā / phalābhāvamātreṇa svarūpayogyatvābhāvasādhane lokasiddhasarvavyavasthāyogādityarthaḥ // // jñaptau paratastvānumānabhaṅgaḥ // 9 // etadapīti // niścayarūpaphalābhāve yogyatvābhāvo netyetadapītyarthaḥ -- loketi // pratibandhakasthalīyadāhādyabhāvepi vahnyodastacchaktatāstīti lokasiddhavyavasthetyarthaḥ / // jñaptau paratastvānumānabhaṅgaḥ // 9 // nanu kathametat anityapramā jñānahetvatiriktahetujanyā kāryatve sati tadviśeṣatvāt / apramāvat / etaditi // utpattau ca prāmāṇyaṃ svata evetyetadityarthaḥ / kuta ityataḥ kusumāñjalyuktena tatvanirṇayaṭīkādyāśaṅkitenānumānena virodhaṃ mānābhāvaṃ ca hetudvayamāha --anityaprameti // prametyevodayanoktāvapīśvarajñānāṃśe bādhavāraṇāya tadabhipretaṃ svayamuktamanityeti // ata eva anityapramātvaṃ kāryatāvacchedakaṃ iti rucidattoktiḥ / hetvadhīnatve 1 jñānahetvadhīnatve na sādhye siddhasādhanamato-- jñānahetvatiriktahetujanyeti // tadviśeṣatvāt // jñānaviśeṣatvādityarthaḥ / īśvarajñāne vyabhicāranirāsāya -- kāryatve satīti // jñāne taddoṣanirāsāya viśeṣyam // 1. "jñānahetvadhīnatve"iti nāsti - ā- kuṃ. nyāyadīpayutatarkatāṇḍavam prāmāṇyavādaḥ pu - 140. ----------------------- ------------ ---------- anyathāpramāpi pramā syāt / yadi doṣapratibandhānna pramā 1 tarhi jñānamapi 2 sā na syādityanukūlatarkasanāthānumānavirodhāt / svatastve ca mānābhāvāditi cenna / pramāyā jñānatvena taddhetorjñānahetutatayā tadatiriktajanyatvasādhane bādhāt / virodhācca / nāpi jñānatvaprayojakahatvatiriktahetujanyeti sādhyam / pratyakṣatvādiprayojakānāmindriyādīnāṃ ---- etena maṇau janyatvādīti hetvanuvādo 'nucita iti sūcitam / kusumāñjalau maṇau coktamanukūlatarkamāha-- anyatheti // pramātvasya jñānasāmagrīmātraprayojyatve 'prāmāyāmapi pramātvaṃ syāt / tatrāpi jñānasāmānyahetoḥ satvāditi bhāvaḥ -- jñānamapīti // jñānatvapramātvayorekasāmagrīprayojyatvādekāṃśe pratibandhe 'parāṃśeti tathātvāditi bhāvaḥ / mānābhāvācceti cānvayaḥ / vyāghātaṃ cāha -- virodhācceti // 3 jñānājanakajanyatvārthatvepyuktadoṣāveveti bhāvaḥ // maṇikutotprekṣya dūṣitānapi pakṣān śiṣyāṇāṃ subodhāyānūdya nirā 4 karoti -- nāpīti // pratyakṣatvādītyādipadenānumititvopamititvāśābdatvānāṃ tathā cākṣuṣatvādītyatra rāsanatvādīnāṃ dvitīyacaturthādipadānāṃ ca parāmarśopamānaśabdajñānānāṃ rasanādīnāṃ ca grahaḥ / 1. tadā-ka. 2."sā"iti na -mu-ca. 3.jñānajanakājanyārthatve -kuṃ 4.rāha-mu-ā-a. u-pa-ci-nuna-bhaṅgaḥ) prāmāṇyavādaḥ pu - 141. -------------------- ----------- ------------- cākṣuṣvādiprayojakānāṃ cakṣurādīnāṃ ca jñānatvaprayojakātiriktatvena yathāyathaṃ taismiddhasādhanāt / nāpi jñānasāmānyasāmagryatiriktasāmagrījanyeti sādhyam / sāmagrīśabdena kṛtsnakāraṇacakravivakṣāyāṃ sāmagrībhe 1 de kāryabhedaniyamena pramāyā jñānabhinnatvāpatteḥ / katipayakāraṇaca 2 kravivakṣāyāṃ coktarītyendriyādibhiḥ siddhasādhanāt // / etenānityajñānatvāvacchinnakāryatā 3 bhinnakāryatva --- siddhasādhanādityupalakṣaṇam / jñānatvasyeśvarajñānavṛttitvena 4 karaṇāprayojyatayā tatprayojakasāmagryaprasiddhya sādhyaprasiddhirityapi bodhyam // nanu jñānatvaprayojakahetvityasya jñānatvāśrayajanakasāmagrītyartho vivakṣitaḥ / tena nendriyādībhiḥ siddhasādhanam / teṣāmapi tadāśrayajanakasāmagrītvena tadanyatvābhāvādityata āha -- nāpi jñānasāmānyeti // jñānatvāśrayasāmagrītyarthaḥ --- sāmagrībheda iti // sāmānyaviśeṣakāryasthalepi sāmānyakāryasāmagrīto viśeṣa 5 kāryasāmagrī na bhinnā kintu militaiveti bhāvaḥ -- siddhasādhanāditi // indriyādīnāmapi jñānatvāśrayakatipayakāraṇānyatvāditi bhāvaḥ // jñānatvasya nityavṛttitayānavacchedakatvādāha-- anityajñānatveti // anityajñānatvenā 6 navacchinnā niyatā 7 vyāvartitā vā 8 yā kāryatā --- 1. dayaniyamena-ga. 2. cakrapadaṃ - na-mu-ca. / ayaṃ granthaḥ-ka-ca. pustake nāsti. 3. anya-mu-cha-ga. 4.karaṇa-kuṃ. 5.kāryapadaṃ na-mu. 6. nāva-kuṃ .a-ā. 7.nityavyāvartitā -kuṃ. 8. vā iti - na -ā-kuṃ. ---pratiyogikakāraṇajanyeti sādhyata iti nirastam / indriyādibhiḥ siddhasādhanāt // etena anityapramā pramā 1 pramobhayahetubhinnahetujanyā janyatvāt, pramāpramānyatarapratibandhakajanyā vā pramāpramānyataratvāt, svavirodhyanubhavapratibandhakajanyā vā --------- -- anityajñānamātravṛttirātmamanoyogādiprayojyā kāryatā tadanyakāryatvaṃ pramāniśaṣṭhapraṇāniṣṭhaṃ ca tatpratiyogikaṃ tannirūpitaṃ yatkāraṇaṃpramārūpakāryakāraṇaṃ 2 apramārūpakāryakāraṇaṃ guṇadoṣalakṣaṇaṃ tajjanyetyarthaḥ / 3 doṣajanyatve bādhādguṇajanyatvena sādhyaparyavasānaṃ dṛṣṭānte pramāyāṃ doṣajanyatvena sādhyānugamo jñeyaḥ -- siddhasādhanāditi // kāryatvapadena pramādivṛttikāryatva 4 miva pratyakṣamātravṛttikāryatvamanumityādimātravṛttikāryatvaṃ cākṣuṣādijñānamātravṛttikāryatva 4 mapi bhavatīti tattatpratiyogikakāraṇānīndriyādīnyapi bhavantīti taismiddhasādhanamityarthaḥ -- pramāprameti // tadubhayaheturjñāsāmānyasāmagryātmamanoyogādiḥ / tadbhinnaheturguṇo doṣaśca / tajjanyatvaṃ ca pakṣadṛṣṭāntayoḥ pramāpramayoḥ pūrvavajjñeyam / prametyuktyā siddhasādhanatvasyāprametyuktyā bādhasya na nirāsaḥ / na ca prāgabhāvavyaktiviśeṣaṇārthāntaram / bhāvatvena viśaṣaṇāt / yanmate guṇādervirodhipratibandhakatvaṃ svakāryatvaṃ ca tanmatenāha -- pramāpramānyatareti // 5 anityaprametyevaṃ prāguktapakṣānukarṣo 6 'trottaratra ca jñeyaḥ 5 / anyatarapratibandhakaśca guṇo doṣaśca / tajjanyatvaṃ pūrvavat / hetau janyaprameti yojyam / 1.bhrama-cha. 2. etannāsti -kuṃ. 3. anityaprameti prāguktapakṣānukarṣaḥ sarvatrajñeyaḥ / doṣa,-a. 4. etāvat-ā. pustake nāsti. 5. iyaṃ paṅktirnāsti-ā-a. r6. ṣaḥ sarvatra - mu. u-pa-ci-nuna-bhaṅgaḥ) prāmāṇyavādaḥ pu - 143. ------------------- -------------- ----------- --anityānubhatvāt apramāvat ṣa cākṣuṣapramā cākṣuṣabhramājanakajanyā anityapramātvāt rāsanapramāvaditi nirastam / pramājanakavyaktiviśeṣasyobhayahetubhinnatvenāpramāpratibandhakatvena 1 cākṣuṣabhramājanakatvena ca siddhasādhanāt / nāpi anityapramā apramāvyāvṛttadharmāvacchinnakāryatāpratiyogikāraṇajanyā apramāvijātīyakāryatvāt / ghaṭavaditiyuktam / pramāpramābahirbhūtamīśvarajñānamiti mate tu yathāśrutameva / anumityādipratibandhakapratyakṣasāmagrījanyatvena siddhasādhanavāraṇāya svavirodhītyanubhavaviśeṣaṇam / apramārūpo 'nubhava ityarthaḥ / svaśabdasya pakṣībhūtānityapramāmātraparatvenānumityādeḥ svavirodhitvābhāvānnoktadoṣaḥ / svavirodhismṛtipratibandhakānubhavasāmagrījanyatayā siddhasādhanatāvāraṇāyānubhavadam -- apramāvaditi // tatra doṣajanyatvena sādhyānugamo dhyeyaḥ -- cākṣuṣabhramājanaketi // pakṣe guṇajanyatvena dṛṣṭānte rasanendriyasaṃprayogajanyatvena sādhyaṃ bodhyam / ādyasūtraṃ smṛtyanubhavasādhāraṇaṃ 2 sādhyam 3 dvitīyamanubhavasādhāraṇaṃ 4 tṛtīyaṃ cakṣurādipratyakṣasādhāraṇamiti sādhya 5 trayaṃ vivektavyam --vyaktiviśeṣasyeti // nirdeṣārthakaraṇasamprayogādirūpasyetyarthaḥ -- apramāpratibandhakatveneti // tadanutpādavyāpyatvarūpapratibandhakatvenetyarthaḥ // apramāyāḥ ---- 1. svavirodhyanubhavapratibandhakatvena - cha. 2. dhyeyam - ā. 3. tṛtīyaṃ -ā. 4. caturthaṃ-ā. 5. catuṣṭayam-mu."sādhyatrayamiti"nāsti-ā. / iyaṃ paṅktirna. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 144. ----------------------- -------------- --------- apramāvyāvṛttadharmāvacchinnakāryatvamindriya 1samprayogasya tatpratiyogikakāraṇamindriyādīti tajjanyatvena siddhasādhanāt / nāpi anityapramā apramā 2 kāraṇavijātīyakāraṇajanyā apramāvijātīyakāryatvāt ghaṭavat / anyathā kāryavaijātyamākasmikaṃ syāditi yuktam / hetau vijātīyatvaṃ yadi viruddhajātyadhikaraṇatvaṃ tada pramātvasyājātitvenāsiddheḥ / yādi 3 tu ----- svavirodhyanubhavatvādapramāpratibandhakatvenetyanenaiva svavirodhyanubhavapratibandhakatvenetyasyāpyuktatvānna tasya pṛthaguktiḥ / -- indriyasaṃprayogasyeti 4 // 5 indriyasamprayogatvasyāpramāvyāvṛttattvena tadavacchinnakāryatvaṃ tasyetyarthaḥ / 6 indriyādisamprayogasye 7 ti dhyeyam / agra indriyādīti śravaṇāt -- tajjanyatveneti // saṃyogatvāvacchinnaṃ prati dravyatvena janakatvādindriyasyāpi dravyatvāditi bhāvaḥ // maṇukṛtā siddhāntitānumānānyapyanūdya nirāha // nāpyanityaprametyādinā // 8 apramāvijātīyeti // apramākāraṇa vijātīyetyarthaḥ 8 / taduktamevānukūlatarkamāha--anyatheti // vijātīyakāraṇājanyatva ityarthaḥ -- ajātīyatveneti // idaṃ rajatamityādau dharmyaṃśe satvepi dharmāṃśe 'phabhavena pramātvasyāvyāpyavṛttitvāt / jñānatvasamaniyatatvācceti bhāvaḥ // 1.saṃyogasya-cha. 2. kāraṇapadaṃ na -mu-ca. 3."tu"iti na-mu-ca. 4. tvasyeti-ā. 5. indriyasaṃprayogasyetyatra. i-mu. 6 indriyasaṃprayogatvasyetyatra i - ā. 7. tyapi - ā. 8. etannāsti - ku-ā. u-pa-ci-nuna-bhaṅgaḥ) prāmāṇyavādaḥ pu - 145. ------------------- ------------ ----------- viruddhadharmamātrādhikaratvaṃ tadā paṭajñānavijātīyakārye ghaṭajñāne vyabhicāraḥ / anumityādīsādhāraṇaghaṭajñānamātrānugatakāraṇābhāvāt / pākajarūparasādau kāraṇavaijātyepi 1 kāryavaijātyadarśanācca / syādetat /anityapramātvaṃ anityajñānatvāvacchinnakāryatvapratiyogikakāraṇatābhinnakāraṇatāpratiyogi 2 kāryatāvacchedakam / anityajñānatvavyāpyakāryatāvacchedakadharmatvāt apramātvavat / ghaṭajñānajātīyamapi kāryaṃ tadvijātīyakāryakāraṇavijātīyaghaṭendriyasannikarṣādijanyamiti na vyabhicāra iti maṇyuktinirāsāya vyabhicāraṃ vyanakti-- anumityādīti // aprayojakatvaṃ cāha --pākajeti // na ca tatrāpi tatprāgabhāvarūpahetuvaijātyamastīti vācyam / bhāvarūpavijātīyeti sādhyārthatvāt / anyathā prāgabhāvenaiva siddhasādhanatāpatteriti bhāvaḥ // maṇyuktānumānāntaramāśaṅkate syādtaditi // pramātvasya nityavṛttitayā kāryatāvacchedakatvādanityapramātvamityuktiḥ / evaṃ sādhyepi jñeyam / anityajñānatvāvacchinnaṃ yatkāryatvaṃ tatpratiyogikā tannirūpitā kāraṇatā ātmamanoyogādiniṣṭhā tadbhinnā yā kāraṇatā guṇadoṣaniṣṭha tatpratiyogikakāryatāvacchedakamityuktau pakṣe guṇajanyavāvacchedakatvena 3 dṛṣṭānte doṣajanyatāvacchedakatvena 3 sādhyasiddhiḥ / anyathā bādhāditi bhāvaḥ / hetāvanityajñānatve vyabhicāranirāsāya vyāpyāntaṃ dharmaviśeṣaṇam / abhedepi vyāpyatvamiti pakṣe tu nyūnavṛttitvaṃ vyāpyatvaṃ bodhyam / ghaṭa 4 nityajñānatvādau tadvāraṇāya viśeṣyam -- bādhakaṃ vineti // 1. kāryapadaṃ na -ga-ka-kha. 2. ka-mu-ca-ga. 3. idaṃ nāsti -kuṃ. 4.ṭādi-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 146. ------------------------- --------- -------- na ca viśeṣyāsiddhiḥ / anityapramātvaṃ kāryatāvacchedakam bādhakaṃ vinā kāryamātravṛttidharmātvāt apramātvavadityanena tatsiddheḥ / nīlaghaṭatvādau pratyekānugakaprayojakadvayādeva nilarūpaghaṭatvayoḥ siddhyā samājasyārthikatvaṃ bādhakam / janyaghaṭajñānatvādau 1 tu svāvacchinnakāryatvapratiyogikakāraṇāsambhavo bādhaka iti na tatra vyabhicāra iti cenmaivam / ghaṭajñāna iva vakṣyamāṇarītacyānityapramāmātre 2 pyanugata 3 guṇābhāvenānumāna 4 dvayepi bādhāt / dvitīye viśeṣaṇāsiddheśca / avacchedakāntaropapannakāryatāśrayavṛttitvaṃ vā svāvacchinnakāryatāpratiyogikakāraṇāsambhavo vā ekavyaktikatvaṃ vā gauravaṃ vetyādi yatkāryatāvacchedakatve bādhakaṃ taddhvinetyarthaḥ -- apramātvavaditi // tatra bādhakacatuṣṭayasyāpyabhāvāddhetusādhye vyakte iti bhāvaḥ // hetau viśeṣaṇakṛtyaṃ maṇyuktameva dūṣaṇa 5 jñānasaukaryāyāhaḥ-- nileti // prayojakadvayāditi // ghaṭatvaprayojakānnīlatvaprayojakāccetyarthaḥ-- samājasya // ghaṭatvanīlatvarūpāvacchedakāntaropapannakāryata śravaṇavṛttitvamityarthaḥ -- sveti // svāvacchinnaṃ yatkāryatvaṃ tannirūpitānugataikakāraṇāsambhava ityarthaḥ -- ghaṭajñāna iveta // janyaghaṭajñāna ivetyarthaḥ -- viśeṣaṇeti // svāvacchinnakāryatvapratiyogikaikakāraṇāsambhavarūbādhakasyaiva satvena bādhakaṃ vinetyarasyāsiddherityarthaḥ -- vyartheti // jñānatvādau nityavṛttitvabādhakābhavenaiva vyabhicāranirāsāditi bhāvaḥ // 1.tu iti na -kuṃ - ga. 2. apipadaṃ na - kuma. 3. kāraṇābhā - kuṃ.-ka. 4. dvayābhāvepi - ga. 5. jñānapadaṃ na -mu. u-pa-ci-nuna-bhaṅgaḥ) prāmāṇyavādaḥ pu - 147. ------------------ ------------ ---------- bādhakarāhityasyaiva hetutvasambhave vyarthaviśeṣyatvācca / sādhakābhāvena satpratipakṣatvācca / apramāmātrānugatadoṣābhāvena dṛṣṭāntasya sādhyasādhanavaikalyācca // nanu pramāviśeṣyahetūnāṃ bhūyo 'vayavendriyasannikarṣādīnāṃ pramāmātre sannikarṣatvādinānanugamepi guṇatvenānugatirastīti kathaṃ bādha iti cenna / guṇatvasyājātitvena pramāmātrajanakatvarūpatayānyonyāśraya 1 yāt // na ca bādhakaṃ vinetyatra prāguktabādhakacatuṣṭayameva bādhakapadena vivakṣitam / ato jñānatvādau vyabhicāranirāsāya viśeṣyamiti vācyam / sāmānyaśabdasya viśeṣaṇaparatvamupetya viśeṣya 2 kṛtyokterayuktatvāditi bhāvaḥ // sādhaketi // anugatakāraṇatāvacchedakena hi kāryatāvacchedakamupeyam / prakṛte cānugatakāraṇaṃ neti vakṣyamāṇatvāditi bhāvaḥ -- dṛṣṭāntasyeti // anumānadvayepītyanukarṣaḥ / anugatadoṣābhāvenādyahetau kāryatāvacchedakatvasya dvitīye svāvacchinnakāryatetyādibādhakābhāvasya cābhāvena sādhanakaivalyam / anugatakāraṇābhavena sādhyavaikalyaṃ cetyarthaḥ -- ajātitveneti // saṃyogatvajñānatvādinā sāṅkaryāditi bhavaḥ / etena dṛṣṭānte bhramahetūnāṃ doṣatvenānugamopa prayuktaḥ -- anyonyāśrayāditi // 1. tvā - ca . 2. viśeṣaṇakṛ - ku - a. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 148. ---------------------- --------------- ------------ etadapyuktaṃ"prāmāṇyaṃ ca svata eva anyathānavasthānāt"iti / utpadyata iti śeṣaḥ / jñānātmikāyā bhramepi dharmyaṃśe 'nuvṛttāyāśca pramāyāḥ 1 jñānahetvanyahetujanyatvaditi sādhane dhaṭādivadajñānatvādyapatyā pramā jñānaṃ ghaṭastu netyādivyavasthāyogādityarthaḥ // utpatto paratastve cirantanānumānabhaṅgaḥ // 10 // anatyapramātvasya kāryatāvacchedakatvasiddhāvuktarūpaguṇatvasiddhiḥ/ tatsiddhau ca tatsiddhityanyonyāśrayayādiryarthaḥ -- cirantanānumānabhaṅgaḥ / udayanoktānumānasyaiva maṇikṛtā pariṣkṛtatvena nūtanānumānākāraṇāttadbhaṅgena maṇyuktānumānabhaṅgopīti cirantanetyevoktam // // 2 utpattau paratastve cirantanānumānabhaṅgaḥ // 10 // atha mataṃ grāhyapramā vā viśeṣyaniṣṭhaviśeṣaṇajñānaṃ vā avidyamānāsaṃsargrāgraho vā guṇaḥ // yaduktamanugataguṇābhāvenānumānadvaye bādhādityādi tanneti bhāvenānuguṇamāśaṅkya nirāha -- atheti // yadyapi"pramāmātre nānugato guṇa"ityevoktaṃ maṇau tathāpi pakṣadharapragalbhakhyātṛbhiranugataguṇasyoktatvāttanmatāśaṅkeyam --grāhyeti // yena yadgrāhyaṃ tatra tatpramāhetustyirthaḥ -- viśeṣyaniṣṭheti // viśeṣyasambaddhetyarthaḥ / 1. jñānahetvajanyahetujanyatvādisādhane - kha. 2. paratastve 'numānabhaṅgaḥ -ā. anityapramāmātrānugataguṇabhaṅgaḥ prāmāṇyavādaḥ pu - 149. ----------------------------- ------------ -------- 1 pramāmātre 'nugate hetuḥ / nācātra 2 pramāṇābhāvaḥ / ādye 3 pakṣe viśiṣṭajñānatvena viśeṣaṇajñānajanyāṃ 4 dhārāvāhikottarapramāṃ prati viśeṣyamapi viṣayīkurvantyāḥ pūrvasyā grāhyamāyāḥ kāraṇatve kḷpte pramāntaraṃpratyapīśvaraniṣṭhāyā grāhyapramāyā guṇatvakalpanāt / dvitīyepi viśiṣṭajñānarūpaṃ sāmānyaṃ prati viśeṣaṇajñānasya viśeṣaṇajñānatvenarūpeṇa sāmānyena kāraṇatve"yatsāmānyayoḥ kāryakāraṇabhāvo bādhakābhāve sati tadviśeṣayorapi saḥ "iti nyāyena viśiṣṭapramāṃ prati viśeṣyaniṣṭhaviśeṣaṇajñānatvena kāraṇatvakalpanāt / tṛtīyepi saṃsargagrahasāmānyaṃ pratyasaṃsargāgraha 5 mātrasya kāraṇatvena tadviśeṣasyāvidyamānāsaṃsargrāgrahasya saṃsargapramāṃ prati kāraṇatvakalpanāt iti//maivaṃ- ādyapakṣe dhāravāhakapūrvapramāyāṃ grāhyapramātve satyapi tasyā viśeṣaṇajñānatvenaiva kāraṇatayā grāhyapramātvena tadabhāvāt // tenāśabdaityādau na doṣaḥ / avidyamāno yo saṃsargaḥ dharmidharmasaṃmbandhābhāvaḥ tadagraha iti tṛtiyapakṣārthaḥ / matatrayepi krameṇa yuktīrāha -- ādyetyādinā // pramāntaraṃ pratīti / 6 anubhavaṃ pratītyarthaḥ -- viśiṣṭeti // janyaviśiṣṭajñānetyarthaḥ -- tadabhāvāditi // 7 kāraṇatvābhāvādityarthaḥ / 1. prāmāṇyamātre -kha. 2. mānābhāvaḥ-cha-ka-kha-mu. 3. dyapa-kuṃ-ga-ca. 4. nyadhā-ca-ga-kha-kuṃ. 5. mātrapadaṃ na - mu. 6. anuttarapramāṃ pra- ā. 7. etannāsti - kuṃ - a. nyāyadīpayutatarkatāṇḍavam ( pra. praricchedaḥ pu - 150. ----------------------- -------------- ---------- tatra tasyāḥ samānādhikaraṇāyā eva kāraṇatvakḷptyā pramāntarepi samānādhikaraṇāyā eva 1 kāraṇatvakḷptyā pramātvepi samānādhikaraṇāya eva 1 tatkalpanāprasaṅgācca // īśvarajñānasya bhramaṃ pratīvopādānasākṣātkāratayaiva kāraṇatvasya kḷptatvena grāhyapramātvena kāṇatvakalpanasya prāmāṇyaparatastvaniścayādhīnatvenānyonyāśrayācca/ grāhyapramātvenaiva kāraṇatvamityatra kalpakābhāvāditi bhāvaḥ // na ca śābdapramāyāṃ grāhyaviśeṣasya vākyārthasya pramāheturiti pramāsāmānye grāhyapramāsāmānyaṃ heturiti vācyam / tathāpa grāhyapramāmātrasyātiprasaktatayā tadgrāhyapramāyāṃ tadgrāhyapramāheturityananugama evetyanugataguṇālābhāvat / apramātve dṛṣṭānte sādhyavaikalyasyaivamapyaparīhārācceti bhāvaḥ // nanvastu viśeṣaṇajñānatvenaiva hetutetyata āha -- 2 tatreti // 3 yadvā grāhyapramātvena tatra kāraṇatvepi na sarvatrānugataguṇālābha ityāha -- 4 tatreti // uktaviśiṣṭapramāyāṃ tasyāḥ viśeṣaṇapramātvena hetubhūtapūrvapramāyā ityarthaḥ -- kḷptyeti // anyathātiprasaṅgānnirvikalpakādarānāpatteśceti bhāvaḥ // nanvīśvarajñānasyā 5 kārāntareṇa hetutvātkḷpter 6 vā pramātvasya guṇaprayojyatvānyathānupapatyāvaitatkalpyata ityata āha -- īśvareti // 1. etāvannāsti-cha-kha-mu. 2. yatreti-ā. 3. yadvetyādi nāsti-a. 4. yatreti-ā. 5. syapra-ā.a. 6. kḷptavapra-ā. a-pratra-gu-ṅga) prāmāṇyavādaḥ pu - 151. -------------- ----------- ----------- liṅgābhāsavipralambhakavākyajanyayoryādṛcchikasaṃvāvena pramāyostvaduktavyadhikaraṇajanyatvavatsamānādhikaraṇadoṣajanyatvasyāpi satvenāpramāṇyāsyāpyapātācca // dhārāvāhike bhrame pūrvasya bhramasyottarabhramaṃ pratitvaduktarītyā grāhyabhramatvena kāraṇatve kḷpte bhramāntarepi grāhyabhramāḥ kāraṇatvena kalpyaḥ / sa eva ca bhramamātre 'nugate doṣaḥ / evaṃ ca saṃvādādiśukādivākyamūlatvena nityapramāvadvisaṃvādīśukādīvākyamūlatvena nityabhramopi siddhyedityatiprasaṅgācca // ādyadvitīyayorviśeṣṭajñānaṃ prati viśeṣaṇajñānakāraṇatvasyaiva māṃ pratyasiddheśca / vakṣyate caitannirvikalpakabhaṅge // yādṛcchiketi // yādṛcchikasaṃvādena hetunāvagatapramātvayorityarthaḥ -- aprāmāṇyasyeti // nacāyaṃ doṣaḥ siddhāntepīti vācyam // viṣayasatvābhāvaviśiṣṭasyaiva doṣasyāpramāhetutvāt / nacaivaṃ paramate yuktam / uktarūpadoṣābhāvadeva pramātvopapattau guṇasya hetutānāpatteriti bhāvaḥ // natyabhramopīti // anyathā prāguktāpramātvadṛṣṭānte sādhyasādhanavaikalyāpatteḥ / itonyasyānugatadoṣasyābhāvena kāryatāvacchedakatvāsiddheriti bhāvaḥ -- viśeṣaṇajñānakāraṇatvasyaiveti // dūre yatsāmānyayoriti nyāyāvatāra ityevakārārthaḥ / 1 prāmāṇikatvenasiddhamityata āha -- vakṣyata iti // 1. ayaṃ granthaḥ nāsti -kuṃ-a--prāmāṇikatvamasiddhamityata āga - ā, nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 152. ----------------------- ------------- ---------- dvatīyatṛtīyayonirvikalpaka 1 rūpapramānanugamācca // nanu nirvikalpakepyavidyamānasyāsaṃsargasyāgrahostyeveti cenna / asaṃsargāgraharūpo yaḥ saṃsargagrahapratibandhakastadabhāvatayā saṃsargagraha eva hetutvāt // na ca nirvikalpakaṃ pramāpramābahirbhūtam / tathāpi nirvikalpakasya guṇājanyatvepyapramāyā api tadupadatteḥ / tṛtīye 'vidyamānāsaṃsarga 2 śabdenoktasya vidyamānasaṃsargasya yoyama 3 grahastasya dhārāvāhikadvitīyādipramānanugamācca / rucidattādistu viśeṣyaniṣṭhaviśeṣaṇajñānaṃ gaṇa ityayuktam / lohitaḥsphaṭika ityādau lauhityasākṣātsambandhaviṣayabhrame anvayavyabhicārāt / lauhityarūpaviśeṣaṇasya paramparāsambandhena viśeṣyaniṣṭhatvāt / na ca tatsambandhaviṣayakapramāyāṃ tatsambandhena viśeṣyavṛtti yadviśeṣaṇaṃ tajjñānatvena na hetuteti vācyam / evaṃ hi tatsaṃmbandhaviṣayakatadviśeṣaṇaviśeṣyakapramātvaṃ kāryatāvacchedakam / tatsaṃmbandhena 4 tadviśeṣaṇajñānatvaṃ kāraṇatāvacchedakamityananugama eva / kiñca / bhāvatvaviśiṣṭapratyakṣe vyabhicāraścetyadūṣayat // / ananugamācceti //nanvīśvarajñānamādāya dvitīyamapinirvikalpake anugamayituṃ śakyamiti cenna / tasya sādhāraṇahetutvena viśeṣākāreṇa hetutvakalpakābhāvāditibhāvaḥ / tṛtīyamanugatamiti śaṅkate -- nanviti // ananugamo na doṣāyeti śaṅkate -- naceti // bahirbhūtamiti // 1. rūpapadaṃ nāsti-mur. 2. gāgrahaśa-kuṃ-ca-ga. 3. ya grṛ-kuṃ-ca-ga. 4.taddhiśeṣyavṛtti-a. / ayaṃ granthaḥ nāsti-kuṃ - a. a-pratrā-gu-ṅgaḥ) prāmāṇyavādaḥ pu - 153. --------------- ------------- ---------- dhārāvāhikadvitīyādapramānanugamācca / avidyamānāsaṃsargasya saṃsargarūpatayā tadagrahasyāsaṃsargāgrahaviśeṣatvābhāvācca // kiñcānityapramāmātrānugataguṇāṅgīkāre pramārūpānumityādau pramātvasyānityapramāmātrānugataguṇena anumititvaśābdatvādeśca liṅgaparāmarśaśabdakāraṇakatvādīnaivopapatyā yathāyathaṃ liṅgaparāmarśādipratiniyataguṇoktirvyarthā // guṇadauṣānyatarājanyatvāditibhāvaḥ / -- saṃsargarūpatayeti // nañdvayena vidhyamānasaṃsarga 1 lābhama vinā paryavasānābhāvāditi bhāvaḥ -- asaṃsargāgrahaviśeṣatvābhāvācceti // tathāca yatsāmānyayoriti nyāyāvatāreṇa kathaṃ tasya guṇatvalābhāya iti bhāvaḥ // evamanugataguṇapakṣatrayaṃ pratyekaṃ dūṣayitvā saṃhatyapi dūṣayituṃ"bhūyo 'vayavendriyasannikarṣayathārthaliṅgasādṛśyavākyārthajñānānāṃ yathāyathaṃ pratyekameva guṇatvaṃ"iti maṇyuktaṃ 2 viruddhaṃ ceti bhāvenāha -- kiñceti // yadvā uktaprakārapakṣa eva yukta ityāha -- kiñceti // na ca pramātvānumititvādirūpakāryatāvacchedakabalāttadanuguṇonugataguṇaḥ kaścitsvīkārya iti śaṅkyam / nīlaghaṭatvādāviva pramātvānumititvādeḥ svasāmagrīmahāmahimnaivaiketra samājenāvacchedakāntaropapannakāryatāśrayavṛttikatvarūpabādhakena tasya kāryatāvacchedakatvāt / ata eva pramātvasyānumititvādeścaprayojakasāmagrīsamājasya pramāmātrānugata guṇeneti liṅgaparāmarśaśabdakāraṇakatvādinetyuktiḥ // r1. gaparya - mur - gābhāvaṃ vi - ā. 2. ktiviru -mu. -a -ā. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 154. ----------------------- ---------------- ------- kiñca paratastvanādinā 1 hi viṣayasatvanairapekṣyeṇa svata evāpramāvyāvṛttaṃ jñānasādhāraṇakāraṇādikaṃ kiñcitkāraṇaṃ pramāyāṃ sādhanīyam / natu 2 jñānasādhāraṇasyaiva viṣayasatvaviśeṣaṇenāpramāvyāvṛttiḥ sādhanīyā / svatastvavādīnāpi pramāyāṃ jñānasādhāraṇakāraṇasya viṣayasatvasya 3 svīkṛtatvena siddhisādhanāt // ata eva sudhāyāṃ"jñānajanakamātrādhīnajanmatvaṃ svatastvaṃ"iti mātraśabdena janakāntarameva niṣiddham / na tu viṣayasatvam / tasyātītādiviṣayakānumityādīsādhāraṇatvena prāmāṇyaśarīrāntargatatvena ca tadajanakatvāt // pūrvoktamatatrayepi viṣayasatvameva guṇa iti phalitamiti 4"taccānena sādhitamityādinā"vakṣyan viṣayasatvaṃ ca na guṇa ityāha // kiñceti // aprameti // apramākāraṇavyāvṛttamityarthaḥ / 5 jñānasādhāraṇakāraṇasyeti pararītyoktiḥ / svamate grāhyajñānaviśeṣaṇajñānayorahetutvāditi jñeyam 5 -- aprameti // apramākāraṇavyāvṛttiḥ-- ata eveti // viṣayasatvasyānumatatvādevetyarthaḥ-- sudhāyāṃ jijñāsādhikaraṇasūdhāyāmityartha // nanu viṣayasatvasyāpi pramājanakatayā janakāntaraviṣedhe viṣayasatvamapi sudhāyāṃ niṣaddhameva / atastadanupraveśe sati na siddhasādhanamityata āha -- tasyeti // viṣayasatvasyetyarthaḥ / atīteti // anumityādipramāṇyāya pūrvaṃ tatra viṣayasatvasya vācyatayā tasyedānīntanānumityajanakatvāditi bhāvaḥ // 1.pīhi-mu. 2. nanu-kuṃ-ca-ga. 3. ca-mu. 4. tivakṣyan - kuma- a. 5 .iyaṃ paṅktirnāsti - mu- ā. a-pratra-gu-bhaṅgaḥ) prāmāṇyavādaḥ pu - 155. ---------------- -------------- ---------- etena yādṛcchikasaṃvādena pramāyāṃ liṅgābhāsena śabdābhāsena ca janyāyāmanumitau śābdapratītau ca pakṣasya vastutaḥ sādhyavatvaṃ yogyatā ca guṇa iti nirastam // spaṣṭayiṣyate caitat // taccānena sādhitam / viśeṣaṇajñānasyāsaṃsargāgrasya ca bhramasādhāraṇyāt / viśeṣyaniṣṭhaśabdenāvidyamānaśabdena ca viṣayasatvasyaivokteḥ / tadajanakatvāditi // yattu pramāṇapaddhatau sādhanapadena pramātṛprameyayorvyavaccheda iti kāraṇatvamātramupetya sādhakatamatvābhāvavacanaṃ tadabhyupetyavādeneti bhāvaḥ--eteneti // viṣayatvasya guṇatvābhāvavacanenetyarthaḥ / vāstavasādhyavatvayogyatayorviṣayasatvarūpatvāditi bhāvaḥ // kathamidaṃ sādhyatvādikaṃ viṣayasatvagarbhamityata āha -- spaṣṭayiṣyata iti // uktarabhaṅga ityarthaḥ// nanvastu viṣayasatvaṃ na guṇaḥ / tathāpi grāhyaprametyādyuktapakṣatrayepi kimāgatamityata āha-- tacceti // jñānasādhāraṇakāraṇasya viṣayasatvena viśeṣitatvamanena pakṣatrayeṇa sādhitaṃ tvayetyarthaḥ / kathamityato vyanakti -- viśeṣaṇetyādinā // viśeṣyaniṣṭheti // grāhyaprameti pramāśabdenetyapi dhyeyam // nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 156. ------------------------ ---------------- --------- anyathā bhramepi viśeṣyāniṣṭhaviśeṣaṇajñānaṃ vidyamānāsaṃsargāgrahaśca pramāvyāvṛttatvāddoṣa iti tajjanyatvenaiva paratastvaṃ syāt // tasmādbhrame svata eva pramāvyāvṛttaṃ pittīdikamiva pramāyāmapi stata eva bhramavyāvṛttaṃ bhūyovayavendriyasannikarṣādikamadhikaṃ vācyamiti kimanena // etena anityapramātvaṃ apramākāraṇatāva 1 cchedakarūpānavacchinnakāraṇatāpratiyogikakāryatāvacchedakam / bhramāvṛttikāryatāvacchedakatvāt / ghaṭatvavadityādyapi nirastam / 2 kāryatāvacchedakatvasyaiva nirāsāditi // paratastvavādināhītyādinoktaprameyānaṅgīkāre bādakamāha -- anyatheti // svata evāpramāvyāvṛttasya jñānasādhārāṇasyādhikasyāniṅgīkāre viṣayasatvenaiva paratastvasvīkāra ityarthaḥ / grāhyabhramopyatropalakṣyaḥ / yadvā ādyapakṣasyātiphalgutvāddvitīyatṛtīyayorevātra pūrvatra ca doṣotkīrtanamiti bodhyam -- svata eveti // viṣayasatvanairapakṣyeṇetyarthaḥ // evaṃ pramātvamātre 'nugatakāraṇadūṣaṇena maṇyuktamanumānāntaramapi nirastamityāha -- eteneti // aprameti // apramākāraṇatādoṣādiniṣṭhā tadanavacchedakaṃ rūpaṃ viśeṣyaniṣṭhaviśeṣaṇajñātvādikam / tadanavacchinnakāraṇatānirūpitakāryatāvacchedakamityarthaḥ / 1.navacchedakarūpāvacchanna - kuṃ - ca - ka. 2. ' bhramāvṛtti' ityadhikaṃ -cha-ka-kha. yajñapatyaktavakrānumānabhaṅgaḥ) prāmāṇyavādaḥ pu - 157. ------------------------- ------------- --------- etaduktaṃ"anyathā"ityādinā / anugataguṇābhāvepyanityapramātvasya kāryatāvacchedakatve ghaṭatvādikaṃ kāryatāvacchedakaṃ na tu nīlaghaṭatvādikamiti vyavasthāyogādityarthaḥ / anityapramāmātrānugataguṇabhaṅgaḥ // 11 // dṛṣṭānte daṇḍatvādikamevāpramākāraṇatānavacchedakarūpaṃ bodhyam / hetāvapramātve vyabhicāravāraṇāya bhramādyavṛttīti // bhramaniṣṭhātyantābhāvapratiyogītyarthaḥ / natyā 1 nityavṛttipramātvādau tannirāsāya viśeṣyam // ādipadena anityarajatapramātvaṃ rajatāpramākāraṇatānavacchedakarūpāvacchinnakāramatāpratiyogikakāryatāvacchedakaṃ rajatabhramāvṛttikāryatāvacchedakadharmatvādghaṭatvavadityādigrahaḥ -- kāryateti // anugataguṇanirāsena svāvacchinna kāryatvapratiyogikakaraṇāsambhavarūpabādhakasyaiva bhāvena bādhakaṃ vinā kāryamātravṛttidharmatvātkāryatāvacchedakamityasyāsaṃbhavāt / tathāca bādhāsiddhī iti bhāvaḥ / rajatānumityādisādhāraṇaguṇābhāvena rajatapramātvepi na kāryatāvacchedakatvamiti jñeyam // anityapramāmātrānugataguṇabhaṅgaḥ // 11 // 1. tyāvṛtti - kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 158. ----------------------- -------------- --------- athāpi syāt / pramāmātrānugataguṇābhāvepi paratastvaṃ setsyati / na hyanityapramātvasyoktakāryatāvacchedakatvaṃ paratastvam / kinti tasya svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛtti 1 tvam / taccānityapramāmātrānugataguṇābhāvepyananugataguṇairapi setstyati / tatra ca pramāṇaṃ anityapramātvaṃ svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛtti svāśrayamātravṛttidharmāvacchinnakāryatāpratiyogikakāraṇatvāśrayamātrānutpādyakāryamātravṛtt idharmatvāt / apramātvavadityanumānam / yajñapatimāśaṅkate --- athāpīti // athāpītyādyuktameva vyanakti// prameti // ukteti // apramākāraṇatetyādinoktetyarthaḥ -- tasyeti // anityapramātvasyetyarthaḥ -- sveti // svasyānityapramātvaṃ ya svāśrayastanmātravṛttayastaditarāvṛttitve sati tadvṛttayo ye dharmāḥ janyapratyakṣapramātvādayastadavacchinnakāryatāśraya eva vartamānatvamuktakāryatāśraya 2 eva vartamānatvaṃ uktakāryatāśraya 2 tvavyāpyatvamiti yāvat // taduktameva 3 pañcamātrānumānamāha -- anityapramātvamiti // bādhanirāsāyā nityeti // sādhyamuktārtham / sādhyahetvoḥ svapadaṃ samabhivyāhṛtaparam / evaṃ cānityapramātvāśraya eva yo na vartate dharmaḥ anityajñānatvādiḥ tadavacchinnakāryatānirūpitakāraṇāśrayo manassaṃyogādiḥ tanmātrānutpādya kāryamanityapramā tanmātravṛttidharmatvāditi hetvarthaḥ / anityajñānakāraṇamātrānutpādyakāryamātravṛttidharmatvāditi phalitorthaḥ // 1.dharmatvaṃ - cha. 2. etāvannāsti -- mu-ā-a. 3. pañcamātreti nāsti - kuṃ. yapakta-vanuna-ṅgaḥ) prāmāṇyavādaḥ pu - 159. ----------------- ------------- --------- anena sāmānyakāraṇamātrānutpādyakāryamātravṛtti 1 dharmatvarūpeṇa hetunā sādhyamānaṃ viśeṣakāraṇajanyatvaṃ sarvapramānugataguṇasya bādhitvenānanugataguṇajanyatvamādāya paryavasyati // atra ca sādhye ādyaṃ mātrapadaṃ svatastvapakṣepyanityapramātvasya svādhikadeśavṛttinānityajñānatve 2 nāvacchinnakāryatāśraya eva vartamānatvātsiddhasādhanamiti śaṅkānirāsāya / dvitīyaṃ tu sarvāsāṃ pramāṇāṃ guṇajanyatvasiddhyartham // heteraprayojakatāṃ nirasyan sādhyaparyavasānaprakāramāha -- aneneti 3 ananugateti // pratyakṣapramāhyekaikānugatetyapi yojyam / anyathā janyapratyakṣapramātvāderavacchedakatvāyogena bādhāpatteriti bhāvaḥ 3 // sādhye mātrapadadvayaṃ vyavacchedārthakaṃ na tu kātsnārthakamityupetya duṣaṇajñānasaukaryāya vyāvartyaṃ vyanakti -- atra ceti // dvitīyamiti // 4 anityapramātvaṃ tādṛśakāryatāśraya eva varti na tvanyatretyasya vyavacchedārthakamātrapadena lābhāttasya 5 janyapratyakṣapramātvānumititvepamititvaśābdatvāśrayeṣu sarvatra vartanaṃ 6 teṣāṃ sarveṣāṃ guṇajanyatva evopapadyate / anyathā bādhāt / kātsnryārthatve tu yatkiñcittādṛśadharmāvacchinnakāryatāśraye sarvatra vartitvopapatyoṣṭāsiddhervyavacchedārthaṃ eva dvitīyopīti bhāvaḥ // hetāvapi mātrapadāni vyavacchedārthānītyupetyānutpādyāntaviśeṣaṇakutyaṃ vaktumāha -- hetāviti // 1.dharmapadaṃ nāsti -ka-cha-kha. 2. tvāva-kha. 3.ayaṃ granthaḥ nāsti - kuṃ. 4. anityapramātvamiti na -a. 5. da-kuṃ. 6.labhyate / anyathā -a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 160. ----------------------- ------------ --------- hetau 1 prathamamātrapādābhāve etadghaṭapaṭānyataratve vyabhicāraḥ / ghaṭatvapaṭatvayoḥ kāryatāvacchedakayoretadghaṭapaṭānyataratvādhikaraṇamātravṛttitvābhāvena sādhyābhāvāt / 2 anyataratvasya ca svānugatakāraṇābhāvena kāryatāvacchedakatvāt // ( ataḥ 3 svāśrayamātrāvṛttidharmāvacchannakāryatvapratiyogikakāraṇatāśrayamātrānutpādyeti kāryaṃ viśeṣitam / ghaṭāpaṭānyataratve sādhyasatvādetadityuktam / etadghaṭapaṭānyataratve sādhyābhāvaṃ vyanakti -- kāryateti // yayor 4 ghaṭatvapaṭatvayoḥ kāryatāvacchedakatvaṃ na tayoḥ svāśrayamātravṛttitvaṃ tato 'dhikadeśavṛttitvāt / anyataratvasyāpyanugatakāraṇā bhāvena kāryatānuvacchedakatvāt / evaṃ ca / 5 svāśrayamātravṛttidharmāvacchinnakāryatāśrayavṛttitvarūpasādhyābhāvādityarthaḥ / etena prathamamātrapadasyāpi kṛtyamuktaṃ dhyeyam // 7 prathamamātrapadaṃ hitvā svāśrayāvṛttidharmāvacchinnetyāderevoktāvetadghaṭapaṭānyataratvasya svāśrayavṛttikuḍyatvādidharmāvacchinnakāryatāpratiyogikakāraṇatāśrayaḥ kuḍyādyasādhāraṇaṃ tanmātrānutpādyaṃ yadetadghaṭapaṭarūpaṃ kāryaṃ 8 tadvṛttitvena etadghaṭapaṭānyataratve uktahetoḥ satvepi mūloktadiśā sādhyābhāvena vyabhicāraḥ / datte tu mātrapade na doṣaḥ / kuḍyatvasya etadghaṭapa 9 ṭānyataratvānyatarāśraye avṛttidharmatvepitadvṛttitve sati tatodhakadeśavṛttidharmatvābhāvena tatra hetorevābhāvāt// 1. kāryamātravṛttitvādityetāvatyukte -kuṃ. tvādyamātrapadābhāve-ka-kha-ca-cha. 2. ayaṃ granthaḥ-ga. pustake nāsti. 3. kuṇclito granthaḥnāsti-kha-ca-cha-mu. 4. yoḥ kārya-kuṃ. 5. ayaṃ granthaḥ nāsti-kuṃ 6. etenetyāhabhya 'asiddhiraprasiddhi' ritiparyantaṃ-a. pustake nāsti. 7. svāśrayamātra-kuṃ. 8. tanmātravṛ-mu-ā. ṭatvā - kuṃ a. yapakta-vanuna-ṅgaḥ) prāmāṇyavādaḥ pu - 161. ---------------- ------------ --------- tenaitadghaṭapaṭānyānyatvāśrayakāryasya tadubhayānyānyatvādhikaraṇamātrāvṛttighaṭatvapaṭatvāvacchinnakāryatvapratoyogikakāraṇatvāśrayamātrotpādyatvena hetvabhāvānna vyabhicāraḥ // / prathamamātrapadābhāve ) hetu 1 statra vartate / anyataratvāśrayāvṛttikuḍyatvādirūpadharmāvacchinnā yā kāryatā tatpratiyogikakāraṇatvāśrayayībhūtaṃ yatkuḍyakāraṇaṃ tanmātrānutpādye etadghaṭapaṭarūpe kārye 'nyataratvasya vṛtteḥ / mātrapade datte tu na vyabhicāraḥ / yadyapyatra vivakṣitaṃ tanmātrānutpādyatvaṃ tadutpādyate sati tato 'dhikotpādyatvam / taccoktasthale nāsti / etadghaṭapaṭānyataratvasya kuḍyakāraṇotatpādyatve sati tatodhikotpādyatvarūpatanmātrānutpādyatvasya bādhāt / tathāca hetvābhāvādena na tatra vyabhicāraḥ / tathāpi tanmātrānutpādyatvaṃ taditarānutpādyatve sati tadutpādyatvarūpatanmātrotpādyatsyābhāva 2 vatvarūpa yattadanutpādyatvaṃ tadastyevaitadghaṭapaṭānyataratvāśraye etadghaṭapaṭarūper'tha iti tāvanmātreṇa tatra hetusatvamupetya vyabhicāre codite mātrapadena tannirāsaḥ // mūle tu prakṛtābhimatatanmātrānutpādyatvasya tatrābhāvāta / kuḍyādyasādhāraṇakāraṇetaretareśvarajñānotpādyatvena taditarānutpādyatvasyāprasiddhyā tadabhāvasya durgrahatvācca vyabhicāracodanā na yuktetyaruccyaiva prathamamātrapadasyedaṃ kṛtyamityādyanuktvā svāśrayamātrāvṛttidharmāvacchinnakāryatvapratiyogikakāraṇatāśrayamātrānutpādyeti kāryaṃ viśeṣitamityevoktam // 1. ayaṃ granthaḥ ga pustake nāsti. 1. stuta - mu ka kha. 2. varūpaṃ - mu. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 162. ----------------------- -------------- --------- svāśramātrāvṛttipadenā 1 nyataratvādhikadeśavartinorghaṭapaṭatvayorapi saṅgṛhītatvena tadavacchinnakāryatāpratiyogikakāraṇatvāśrayībhūtaṃ yadghaṭādikāraṇaṃ tanmātrotpādye ghaṭādāva 2 pyanyataratvasya vṛtyā tadanutpādyakāryamātravṛttitvarūpahetvabhāvāt // dvitīyamātrapadābhāve 'siddhiḥ / anityapramātvasya svāśrayādhikadeśavṛttinānityajñānatvenāvacchinnā yā kāryatā tatpratoyogikakāraṇatvāśrayo yo manaḥsaṃyogādiḥ tadutpādyapramārūpakāryavṛttitvena tadanutpādyakāryavṛttitvābhāvāt / mātrapade datte tu nāsiddhiḥ / 3 kecittu prathamamātrapadābhāve ityādiḥ prathamamātrapadakṛtyaparatayāpi pāṭha upalabhyata iti pakṣe tu 4 tanmātrānutpādyetyasya taditarānutpādyatvaviśiṣṭatadutpādyatvābhāvatvarūpata 5 nmātrānutpādyārthakatvepīhāprasiddhinirāsāya taditarānutpādyatvamātraṃ vivakṣiṇīyam / tacca gaganādau prasiddhamiti tadabhāva etadghaṭapaṭānyataratvāśrayakārye grahītuṃ śakya iti vyabhicāraḥ codanopapādyā asiddhiraprasiddhiḥ / tathāca nāsiddhivarakatve doṣa ityāhuḥ // 1.nyānyatvādapi - kuṃ-ga. 2. apipadaṃ na -ka-cha. 3. kva-mu.ā. 4. tadanu - kuṃ. 5. tadanu - kuṃ . yapakta-vanuna-ṅgaḥ) pramāṇyavādaḥ pu - 163. --------------- ------------- --------- pramāyā jñānasāmānyakāraṇotpādyatvepi tanmātrā 1 nutpādyatvāt / tathātve hyapramāpi pramāsyāt // tṛtīyaṃ mātrapadaṃ tu kāryākāryavṛttidharmeṣu vyabhicāravaraṇāyeti cenmaivam // svatastvepyanityapramāmātravṛttinā tattatpramātvarūpeṇa dharmeṇāvacchinnā yā tattatpragabhāvanirūpitā kāryatā tadāśrayamātravṛttisyānityapramātve satvena siddhanādhanam // na ca prāgabhāvasyāpi tattatprāgabhāvatvena tattadvyaktiṃ prati na hetutā kintu prāgabhāvatvena kāryamātraṃ 2 prati hetuteti vācyam / utpannasya 3 ghaṭasya svaprāgabhāvepyanyaprāgabhāva 4 satvena punarutpattidoṣatādasthyāt // tathātva iti // tanmātrotpādyata ityarthaḥ / kāryakāryeti // 5 pramātvādāvityarthaḥ / anityajñānatvasya tato 'dhikadeśavṛttitvena tatra sādhyābhāvāt / prāgabhāvanirūpītā prāgabhāvaniṣṭhakāraṇatānirūpitā 6 tattatpramātvāvacchinnakāryatetyarthaḥ // utpannasyeti // ghaṭotpattisamavahitottarakṣaṇe tadghaṭasāmagrīsatvena tayā tasyaiva ghaṭasya punarutpattiprasaṅgadoṣanirāsāya hi prāgabhāve hetutoktā / prāgabhāvatvenaiva hetutve hetutāvacchedakāvacchinnayatkiñciddhetisatvepi kāryotpattiniyamena tādṛśaprāgabhāvāntarasatvātpunastadutpattidoṣo na parihṛta eva syāditi na prāgabhāvatvena hetutā kintu tatprāgabhāvatveneti prāguktadoṣa eveti bhāvaḥ // 1. trotpādyatvābhāvāt - cha. 2. trahe - kha-ca. 3. paṭasya -kha-ca-ga. 4. vasyasa - ca-cha. 5. prameyatvā - kuṃ-a. 6. etatpra - ā. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 164. yadī tu siddhasādhanavāraṇāya sādhye kāryatāśabdena bhāvakāraṇanirūpitā kāryatābhipretā / tarhi sāmānyakāraṇamātrānutpādyakāryamātravṛttitvahetorabhāvarūpaviśeṣakāraṇenāpyupapattyāprayojakatā / tattadghaṭatvādau vyabhicāraśca / bhāveti // bhāvaniṣṭhakāraṇānirūpitetyarthaḥ / aprayojakateti // sāmānyasāmagrīmātrānutpādya 1 kāryamātrāvṛttitvasya viśeṣakāraṇajanyatvaṃ vinānupapattyā tadākṣepakatvepi viśeṣakāṇa 2 tvasya bhāvatvaṃ vināprayojakaiveti bhāvaḥ / tattadghaṭatveti // ghaṭatvena mṛtpiṇḍatvenaiva kāryakāraṇabhāvo na tadghaṭatvena 3 mṛtpiṇḍatvena hetuhetumadbhāvaḥ / ekavyāktikatvena bādhakena tadghaṭatvasya kāryatāvacchedakatvāt / bādhakaṃ vinā kāryamātravṛttidharmatvāditi hetunaiva kāryatāvacchedakatva 4 sādhanāt / tathāca svāśrayamātravṛtteḥ svasya vānyasya vā dharmasya kāryatāvacchedakasyābhāvena tadavacchinnakāryatāśrayamātravṛttitvarūpasādhyābhāve 5 pi na svāśrayamātrāvṛttighaṭatvarūpadharmāvacchinnakāryatāpratiyogika 6 kāraṇamātrānutpādyakāryaṃ tadghaṭa eva / svaprāgabhāvabhūtādhikakāraṇajanyatvāt / tathāca tanmātravṛttitvarūpahetusatvādvyabhicāra ityarthaḥ // 1. dyena svakārya - ā. 2. ṇasya - mu-ā. 3 'na' ityadhikamasti-mu. 4. tvāsā-kuṃ. 5. apipadaṃ na -kuṃ. 6. ke-mu. yapakta-vanuta-ṅgaḥ) prāmāṇyavādaḥ pu - 165. ---------------- ------------ ----------- tadvāraṇāya hetāvapi kāryamātretyatra kāryaśabdena bhāvakāraṇotpādyakāryavivakṣāyāṃ svatastvavādinaṃ pratyasiddhiḥ / pratyakṣapramādāvindriyārthasannikarṣāderguṇasya satvāsiddhiḥ ---- yatsāmānyanyāyena viśeṣayoḥ kāryakāraṇabhāvo na tatvena rūpeṇa kinti sāmānyenaiva / na caivaṃ tanmṛtpiṇḍatvena hetuhetumadbhāvābhāve mṛtpiṇḍāntarādetadghaṭotpattiḥ syāditi vācyam / mṛtpiṇḍāntare etadghaṭaprāgabhāvābhāvādeva tata utpatyaprasakteḥ / 1 tatprāgabhāvatvena hetutva 2 kalpanaṃ pūrvoktadiśotpannasya punarutpattibādhakādeveti bhāvaḥ -- bhāvakāraṇeti // svādhikaraṇamātrāvṛttidharmāvacchinnakāryatāpratiyogikakāraṇamātrānutpādyabhāvakāraṇakāryetyukto tādṛśakāraṇā 3 dadhikabhāvakāraṇajanyakāryamātravṛttitvādityarthalābhāt / 4 tadghaṭatvādau ca svaprāgabhāvarūpādhikakāraṇajanyakāryamātravṛttitvenoktahetvabhāvānna vyabhicāra iti bhāvaḥ --- asiddhiriti // anityatvapramātvavyāpyīnityapratyakṣapramātvādyāśrayaniṣṭhakāryatānirūpitā 5 nugataguṇābhāvādanityajñānasāmānyasāmagrīto 'bhāvāditi bhāvaḥ / ata evoktaṃ rucidattenāpi"sandigdhāsiddhe"riti // yattūktasthale vyabhicāravāraṇāya yāvatkāryamātravṛttidharmatvāditi viśeṣaṇam / tattadghaṭatvādeśca tādṛśaikakārya 6 mātravṛtti 7 tvāditi tanna / tathāpi nīlaghaṭatvādau vyabhicārānirāsāt / 1. tatta-kuṃ. 2. tvāka-kuṃ-ā. 3. ṇādhi-kuṃ. 4. tatta-kuṃ. 5. danu-ā. 6. mātrapadaṃ na -mu. 7. dharma ityādhikaṃ -ā. 8. mātrapadaṃ na -a-ā. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 166. ----------------------- -------------- --------- ityāditvanupadameva nirasiṣyate // yajñapatyukta 1 vakrānumābhaṅgaḥ // 12 // etena sādhye svāśrayamātravṛtyaneka 8 mātravṛttidharmeti viśeṣaṇamiti nirastam / aprayojakatvavyabhicārayoparihārāt / yajñayatyukterarvācīnatvānna tannirīso mūlārūḍhatayā pradarśitataḥ // yajñapatyukta 3 vakrānumānabhaṅgaḥ // 12 // atha mataṃ anityapratyakṣapramātvamanumitipramātvaṃ śābdapramātvaṃ ca kāryatāvacchedakam bādhakaṃ vinā kāryamātravṛtti 2 tvāt ghaṭatvavaditi pratyekameva prayoktavyam / anityapramātvaṃ kāryatāvacchedakaṃ bādhakaṃ vinā kāryamātravṛttidharmatvāt iti maṇyuktānumāne prāgalbhādinoktānugataguṇapakṣaṃ nirasya yajñapatyuktapramāmātrānugataguṇa 4 mākṣipyānumānaṃ ca nirasya yatpakṣadhareṇaiva pakṣāntaramuktaṃ"yadyapi yathāśrutaṃ sādhyaṃ bādhitaṃ anityatvapramānugatahetvasiddheḥ ata eva svarūpāsiddhirapi tathāpyanityapramātvamityanena anitya 5 pratyakṣapramātvādikameva vivakṣitaṃ kāryatāvacchedakavyāpakatvameva sādhyaṃ tādṛśakāryamātravṛttidharmavyāpakatvāditiheturiti vā smartavyamiti"tadanurodhena pramāmātrānanugataguṇapakṣamāśaṅkate -- atheti // 6 matamiti // iti prayoktavyimityanvayaḥ -- bādhakaṃ vineti // avacchedakāntaropapannakārya 7 tāśrayavṛttitva 8 svāvacchinnakāryatāpratiyogikakāraṇāsambhava ityādibādhakaṃ vinetyarthaḥ // 1. vakrapadaṃ na -ca-mu. 2. dharma-cha. 3. vakrapadaṃ na -mu. 4. pakṣiyamanumāna -mu-a-ā. 5. sākṣātkāri-a-ā. 6. prathamiti pra-mu-a-ā. 7. kāraṇatvānāśrayavṛttisvā-ā. 8. tvaṃsvā-kuṃ- ā. pratyakṣādipramāsu pratyekānugataguṇabhaṅgaḥ) prāmāṇyavādaḥ pu - 167. ----------------------------------- --------- --------- bādhakaṃ ca samājasyārthikatvamanugatahetvabhāvaśca / tena nīlaghaṭatvādau ghaṭajñānatvādau ca na vyabhicāraḥ / etādṛśapratyakṣapramātvādikaṃ pratyanityapramātvasya vyāpakatvameva 1 pramātvasya paratastvam / evaṃ ca tattatprāgabhāvanirūpitakāryatayā 2 nārthāntaram / na cātrāpyanugatahetvabhāvo bādhakaḥ / nityavṛttitvādi 3 kāryatāvacchedakatvabādhakasya jñānatvādāviva nilaghaṭatvādāvabhāvāt / viśiṣṭahetorapi tatra vyabhicāra ityato vivakṣitapakṣadharādyuktabādhakaśabdārthoktyoktadoṣaṃ nirāha -- bādhakaṃ ceti // samājasya melanasya ārthikatvaṃ avacchedakāntaropapannakāryatāśrayavṛttitvamityarthaḥ -- anugateti // svāvacchinnakāryatāpratiyogikā 4 nugatahetvabhāva ityarthaḥ -- teneti // bādhakaṃ vinetyatra vivakṣitabādhakābhāvarūpaviśeṣaṇanetyarthaḥ// evaṃ janyapratyakṣapramātvādeḥ paratastvapraptavapyanityapramātvasya tanna praptamityata āha -- etādṛśeti// pramātvasya anityeti yojyam / yadvā īśvarajñānapramāṇyasyāpi paratastvaṃ prāptamiti bhāvena pramātvasyetyevoktiḥ -- evaṃ ceti // anityapra 5 tyakṣatvādeḥ kāryatāvacchedakatvenānityapramātvasya tadvyāpakatve sādhyamāne satītyarthaḥ -- bādhaka iti // 1. 'pramātvasya 'iti nāsti mu-ca. 2. tāmādaya-cha. 3. rūpa ityādhikaṃ - kuṃ. 4. numāneha - a. 5. pramātvāde - ā. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 168. ----------------------- --------------- --------- pratyakṣapramāyāmindriyārthasannikarṣasyārthasya ca anumitipramāyāṃ yathārthaliṅgaparāmarśasya śābdapramāyāṃ yathārthavākyārthajñānasya ca guṇa 1 syānugamāt / bhrametvartho 'sanniti na heturna vā 2 tasya sannikarṣa iti ceducyate / pratyakṣapramāmātre na sannikarṣortho hetū / śuktau rūpyabhramakālepi 3 tayoḥ satvena śuktitvena śuktipramāprasaṅgāt / svāvacchinnakāryatānirūpitaikakāraṇābhāvarūpabādhatasatvādbādhakaṃ vinetyuktaviśeṣaṇāsi 4 ddhiriti bhāvaḥ // maṇyādyuktamevāha -- pratyakṣeti // anityeti yojyam -- guṇasyeti // anvayavyatirekāditi maṇyukteriti bhāvaḥ / sādṛśyajñānamupamitau guṇa iti maṇyuktamapyatra nānūditam / upamānasyānumānānatirekasyānyatra vyaktatvāt -- sannikarṣārthāviti // alpanirāsatvātsannikarṣasya pūrvaṃ nirdeśaḥ / yadvā"nāsikāstanayordhmārghaṭo"rityādinirdeśena"alpāctaraṃ pūrvaṃ"ityasya prāthikatvādar 5 thasya yau sannikarṣāviti bhramanirāsāyaivaṃ nirdeśādadoṣaḥ / anvayavyabhicāramāha -- śuktāviti // tayoḥ śuktirūpārthatatsannikarṣayorityarthaḥ / idantvena pramātva 6 sya satvācchuktitvenetyuktiḥ // tathāyānugatahetvabhāvarūpabādhakasyaiva bhāvādbādhakaṃ vinetyasiddhamiti bhāvaḥ // 1. sya cā -cha. 2. tatra-mu-ca. 3. apipadaṃ nāsti - cha. 4. ddheri- kuṃ . 5. dadoṣaḥ- a. 6. syeṣṭatvācchu-mu. syeṣṭatvādāha- śuktatveneti - ā. 7. iyaṃ paṅktirnāsti -a. prati-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 169. --------------------- ------------ ---------- doṣaḥ pratibandhaka iti cettarhyāvaśyakatvāddoṣābhāvādeva pramāstu / kiñca ṣaḍvidhasannikarṣānyataradyogipratyakṣādau pratyabhijñāyāṃ ca tattādau nāsti / tatra ca yogajadharmasaṃskārādiḥ pratyāsattiśce 1 ttarhi bhramepi doṣastathā syāt / maṇyādinā dāhābhāvepi vahnerdāhahetutvābhāvavadihāpyahetutvaṃ na sannikarṣādeḥ prāpyata iti bhāvenāśaṅkya nirāha -- doṣa iti // doṣābhāvādeveti // tasya cānityapramāmātre 'nugatahetutvātkimuktasṛṣṭyeti bhāvaḥ / nanvevaṃ dāhasthalepi maṇyādyabhāva eva hetuḥ syānna vahniḥ / anvayavyatirekabalādvahnerdāhahetutve sannikarṣāderapyastu hetutvam / sannikarṣotkarṣeṇa pramotkarṣadarśanācceti cet / kimatra sannikarṣapadena laukika evābhimatothālaukikapratyāsattisādhāraṇaṃ sannikarṣamātramitita 2 kalpau hṛdi kṛtvā'dye vyatirekavyabhicāramāha -- kiñca ṣaḍvidheti // saṃyogasaṃyuktasamāvāyasaṃyuktasamāvetasamāvāyasamavāya 3 samavetasamavāya viśeṣaṇaviśeṣyabhāvarūpetyarthaḥ / anyataradityasya prāgvatsādhutvaṃ dhyeyam / yogipratyakṣādivityādipadena sāmānyaja pratyakṣagrahaḥ / pratyabhijñāyāmityupalakṣaṇam / surabhicandanamityādipratyakṣaṃ ca grāhyam / tena tattādāvityādipadenopanītagandhādīgrahaḥ / dvitīyamāśaṅkyānvayavyabhicāreṇanirāha -- tatra ceti // saṃskārādirityādipadena jñānasāmānyayorgrahaḥ -- tatheti // pratyāsattirityarthaḥ / tathāca tādṛśapratyāsattau satyāmapi tatra pramānudayādvyabhicāra iti bhāvaḥ / 1. dbhame- cha-ga-ka-kha-kuṃ. 2. vikalpau-a-ā. 3. svasa - mu. 4. janyapra-ā. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 170. ------------------------ ------------- ------------- kiñca cakṣurādivatkāraṇatvena dharmigrāhakamānāsiddhorthaḥ sannakarṣeṇānvayathāsiddhatvādatītādiviṣayakayogipratyakṣādivasatvācca na pratyakṣapramāhetuḥ / anyathā vartamānaviṣayakānumitāvapyartho hetuḥ syāt // 1 api ca tvanmate bhramepi yasminnaṃśe bhramatvaṃ tadrajatatvādikaṃ viśeṣaṇaṃ sadeva / vaiśiṣṭyaṃ tvamadapyasatkhyātibhītasya tava mate na bhāti 1 // evamarthasyāpyananthāsiddhānvayavyatirekau na staḥ / anyathākhyātivicāre sudhoktarītyā kvacidviśeṣaṇābhāvātkvacitadviśeṣyābhāvāditi bhāvenāha -- kiñceti // nanu sannakarṣeṇaivārthonyathāsiddhaśceccakṣurādirapi tathā syādityata uktaṃ cakṣurādivadityādi // rūpādyupalabdhayaḥ karaṇasādhyāḥ kriyātvāt chidikriyāvadityanumānena sidhyaccakṣurādikaṃ karaṇatvenaiva siddham / natvartha ita vaiṣamyamiti bhāvaḥ--- atīteti // atītānāgataviṣayake yogipratyakṣe sāmānyajapratyakṣe cetyarthaḥ -- anyatheti // uktadiśānyathāsiddhyakalpana ityartha// anvayavyabhicārāccārtho na heturiti bhāvenāha -- apiceti // sadeveti // tathā ca tatrānvayavyabhicārānnārthaḥ pramāyāṃ heturiti bhāvaḥ / nanu vaiśiṣṭyāṃśa eva bhramatvam / taccāsadeva / ato na vyabhicāra ityata āha -- vaiśiṣṭyaṃ tviti // taveti // maṇikṛta ityarthaḥ // pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 171. ---------------------- --------- ---------- kiñca tvanmate pratyakṣapramāyāmapi viśeṣaṇajñānameva heturna tu viśeṣaṇam / viśeṣyaṃ tu bhrame 1 sadeva // nanu tathāpi laukikapratyakṣapramāyāṃ vaiśiṣṭyarūportho 'guṇaḥ // etena"bhrame tvartho 'sanniti na hetuḥ"iti prāguktaṃ pratyuktam // 2 nanu viśeṣaṇamanyatra sadapi purato 'sadeveti cettarhi viśeṣaṇamarthaścedasambhavi / viśeṣyaṃ cedyavyabhicārītyāha -- kiñcatvanmata ityādinā // sadeveti // tathāca śuktipramāsyāt / nāsti ca sā ato na viśeṣyarūporthaḥ pramāyāṃ guṇatayā heturiti bhāvaḥ // 3 /nanu maṇikṛnmate vaiśiṣṭyarū 4 pārtha eva pramārūpajanyapratyakṣamātre guṇostu / bhrame ca vaiśiṣṭyarūporthaḥ purato 'sanniti tasya bhramā 5 hetutayā bhrānteḥ pramātvānāpattiḥ / anyatra satvena bhrāntau bhānopapa 6 tteśceti cenna / yatra 7 ka ca na satvamātreṇa tadgocarajanyapratyakṣaṃ pratyananyathāsiddhaniyatapūrvakṣaṇa 8 vṛttitvābhāvena hetu 9 tvānirdhāraṇātpurato 'satvenāhetutvasya sannikarṣābhāvenopapatyā puratassatvasya sannikar 10 ṣa evopayogena 11 sarvathāpi 12 tadahetutvasyaiva 13 nyāyyatvācceti dhyeyam// ra14 prācāṃ matamāśaṅkate --nanviti // uktatvāditi // cakṣurādivadityādinā granthanetyarthaḥ / 15 vaiśiṣṭyarūporthorthapadena na vivakṣituṃ śakyaḥ / kintu viśeṣaṇaṃ viśeṣyaṃ vā 15 / 16 taccānvayavyabhicārānna pramāyāṃ heturiti bhāvenāha -- kiñceti // 1.pi-ga-ka-ca-cha. 2.artho heturityartrāthapadena kiṃ viśeṣaṇamabhihitamatha viśeṣyaṃ tadubhayavaiśiṣṭyaṃ vā ādyadvitīyau pratyāha - a. 3. / ayaṃ granthaḥ nāsti - a. 4. portha-kuṃ-a-ā. 5. mahe-mu. 6.ttiśca-kuṃ -ā. 7.citsa-mu, kutracitsa-ā. 8.varti-kuṃ-a. 9.tā nivāraṇāt / pu,-mu-ā. 10. rṣopa-mu-ā. 11. sarvatrāpi-ā. 12. pyarthāhe -mu-ā. 13. syanyā-mu-syaiva satvācce-ā. 14. tṛtīyaṃ śaṅkate - a. 15. iyaṃ paṅktirnāsti -a. 16. tabhrame anvayavyabhicārācca nārthaḥpramāṇaṃ heturiti bhāvenāha - a. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 172. bhrame tu cirantanamate 'sadapi vaiśiṣṭyaṃ saduparaktatvena bhātīti cenna / artho na heturityuktatvāt // kiñca yadvaiśiṣṭyamasat na tadaṃśe tvanmate bādhastatprayuktabhramatvaṃ vā sambhavati/ tvanmate 'sato 'bhāvavirahātmatvarūpapratiyogitvābhāvena svapratiyogikābhāvapramārūpabādhāyogāt / yatra tu rajatatvāṃśe 1 te sambhavataḥ na tadasaditi nārtho bhramavyāvṛtto hetuḥ/ evaṃ bāṣpe dhūmabhrameṇotpannāyāṃ yādṛśacchikasaṃvādena pramāyāmanumitau na yathārthaliṅgaparāmarśosti / yaditi 2 bhinnaṃ padaṃ -- tvanmate // prācīnatārkikamate -- svaprayogiketi // prā māṇikasya ghaṭāderevātyantābhāvopagamenāprāmāṇikātyantābhāvānaṅgīkārāt / tadanaṅgīkāre heturabhāvavirahetyādi / bādhāyogādityuktyā tatprayuktabhramatvasyapyayoga uktaprāya iti bhāvaḥ / ta iti // 3 bādhabhramatve ityarthaḥ / uktarūrūpabādhayogādeva tatprayuktabhramatvaṃ ca sambhavatīti bhāvaḥ / pratyakṣapramāyāmavagataguṇāsambhavamuktvā"dṛśyate ca yādṛcchikasaṃvādinā guṇābhāvopi 4 pramājanakatvaṃ"iti tatvanirṇayaṭīkāṃ vivṛṇvannanumitāvapi prāguktānugataguṇaṃ nirāha -- evamityādinā // 1.tatsaṃ-cha. 2. nnapa-ā-kuṃ. 3. bādhabhramatva ityartha' iti nāsti-ā. bhramāja-a. pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 173. ---------------------- ----------- ----------- naceśvare sostīti vācyam / uktarītyā doṣajanyatvasyāpi satvena bhramatvasyāpyāpatteḥ / īśvarajñānasya satya 1 parāmarśatvena kāraṇtva 2 kalpanasya paratastvasiddhyadhīnānyonyāśrayācca / bhramaghaṭādisādhāraṇenopādanādyaparokṣajñānatvena kāraṇatve 3 ca tasya na guṇatā / anyathāsmadādiniṣṭhānāṃ saṃśayapratyakṣānumiti nirvikalpakānāṃ yathākramamīśvaraniṣṭhairviśeṣadarśanaliṅgaparāmarśavākyārthajñāna ------------ nanu samānādhikaraṇasya tasya tatrābhāvepi kāryamātraṃ pratikāraṇasyeśvarīyajñānasya salliṅgaviṣayakasya tatrāpi satvamasti sāmānādhikaraṇyasyāprayojakatvāt / ato na vyatirekavyabhicāra iti bhāvenāśaṅkya nirāha - naceti / doṣeti // asmadī 5 yāsalliṅgaparāmarśarūpetyarthaḥ / īśvarajñānamapi kiṃ salliṅgaparāmarśatvena heturutopādānādijñānatvena / ādye doṣamāha -- īśvareti // antye tu na tasya guṇatvena hetutvam / tathātve bhramasyāpi guṇajanyatāpattiriti bhāvenāha -- bhrameti // bhramasādhāraṇena ghaṭādisādhāraṇenetyarthaḥ / upādānādipratyakṣatvena hetutetyupapādanāya ghaṭādītyuktiḥ / vipakṣe 'naṣṭaprasaṅgadyotanāya bhrametyuktiḥ / atiprasaṅgāntarāṇyāha -- anyatheti // tenāpi rūpeṇa hetossalliṅgaviṣayakatvamātreṇa guṇatva ityarthaḥ / 1. liṅgaparā - mu-ca. 2. tvasya - kuṃ-ka-ga-cha-kha. 3. na tasya guṇatā - mu-ga-ka-ca. 4. śābdajñānanirvi- ga. 5. yasalliṃ - mu-ā. 'asmadīyeti nāsti"a. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 174. ------------------------ -------------- ---------- -- viśeṣajñānarjanyatvādyathākramaṃ niścayatvānumititvaśābdajñānatvasavikalpakatvāni syuḥ / apicaivaṃ vyadhikaraṇasya 1 parāmarśasya guṇatve doṣatvamapi tasyaiva 2 syāt / sāmānādhikaraṇyasyāprayojakatvāt / tathācābhāsānumitimūlatvena nityabhramaḥ siddhyet / kiñcaivaṃ sati sthāṇau karādiviparyayajanyasya purūṣatvabhramasyeśvaranaṣṭhayā vakrakoṭaratvādipramayā janyatvātsthāṇupramātvaṃ syāt / yena kenāpi rūpeṇa hetorapīśvarajñānasya guṇatvakalpanetiprasaṅgāntaraṃ cāha -- apiceti / evamityasya vyaktīkaraṇaṃ vyadhikaraṇasyetyādi / nityabhrama iti // nanu sati sambhave tyāgāyogāttatra samamānādhikaraṇa 3 evāsallaṅgaparāmarśarūpadoṣa sambhavānna vyadhikaraṇadoṣakalpaneti cenna / gandha 5 pragabhāvāvacchinno ghaṭo gandhavān pṛthivītvādityādā 6 evābhāsānumitau samānādhikaraṇadoṣāsambhave vyadhikaraṇasyaiva 7 kalpyatve 'nugatilābhālāya sarvatra doṣatvakalpanaucityāditi bhāvaḥ / nanu guṇe samānādhikaraṇyamaprayojyakam / doṣe tu tanniyamaḥ prayojakaḥ / gandhaprāgabhāvāvacchinna ityādau 8 bādhitatvapramādireva kaścitkalpyata ityata āha -- kiñceve satīti // vyadhikaraṇasyāpi guṇasya hetutve satītyarthaḥ / sthāṇupramātvamiti // na ca samānādhikaraṇo doṣaḥ prabala iti śaṅkyam / 1. parāmarśasyeti -nāsti - kuṃ. 2. tavetyādhikaṃ-ka-. 3. ṇasyevāsalliṃ -kaṃ. 4. ṣasya saṃ--kuṃ. 5. nāyaṃ prāga-a. 6. vabhāvānu- ā. 7 doṣatvakalpanau- a. 8. bādhitatva iti nāsti -ā. pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 175. ---------------------- ------------- ---------- nanu tarhyanumitisamānādhikaraṇaṃ vastutaḥsādhyavyāpyavataḥ pakṣasya vyāpyavatvena jñānaṃ guṇostviti conmaivam / lāghavena vastutaḥ sādhyavatpakṣasya jñānenaiva pramātvasambhavāt / sa ca viṣayasatvopahitatvānna guṇa ityuktam / kiñca 1 prāgabhāvāvacchinno ghaṭo gandhavān pṛthivītyādinumāne vastuto 'nekatartṛke lāghava----- yādṛcchikasaṃvādini pramānudayāpātāt / na cārope sati nimittānusaṇamiti nyāyena tatra 2 pramātvādṛṣṭyā na viśeṣapramātveneśvarajñānaṃ heturiti yuktam / prāmāṇyasiya svatastve nāpyupapattyā īśvarajñānasyāpyanumitipramāyāṃ na guṇatvena hetutvamiti suvacatvāditi bhāvaḥ / evaṃ yādṛcchikasaṃvādini pūrvoktaguṇavyabhicāramuktvā 3 tatsthairyāya vyadhikaraṇasya guṇatvamanekadoṣoktyā nirasyedānīṃ prakārāntareṇa tatra guṇavyabhicārābhāvamāśaṅkya doṣāntaramāha // nanvityādinā // yādṛcchikasaṃvādini dhūmābhāvepi vahnivyāpyasyālokādeḥ satvena tādṛśe 4 pakṣe bāṣpe dhūmajñānaṃ vyāpyavatvajñānaṃ bhavatīti na tatra vyabhicāra iti bhāvaḥ -- vastuta iti // vastutaḥ sādhyavāna 5 yaḥ tādṛśapakṣajñānanaivetyarthaḥ -- sa ceti // uktarūpapakṣasya jñānamityarthaḥ / tacceti vaktavye vidheyaguṇā 6 pekṣayā pulliṅgaprayogaḥ / uktarūpaguṇasyānvayavyabhicāraṃ cāha -- kiñceti // aneketi // 1. gandhaprā-ga-kha-ca-cha-ka. 2. tatpra-mu-a. 3. tsaukaryā-mu. 4. doṣāntarapa-a. 5. yaḥ iti nāsti-kuṃ-a. 6.ṇapadāpe-a. nyāyadīpayutatarkatāṇcvam ( pra. paricchedaḥ pu - 176. ----------------------- ---------------- ---------- -tarkānugrahādekakartṛkatvanaṣayānumānecoktaguṇasadbhāvātpramā jñāyeta / na ca bādhā 1 bhāvasahakṛtasatyaparāmarśādirguṇa iti vācyam / āvaśyakatvādbādhā 2 bhāvenaiva pramātvasambhavena guṇasya hetutvāsiddheḥ / prasādaḥ sakartukaḥ kāryatvāt ghaṭavaditya 3 numāna ityarthaḥ -- ukteti // vastutaḥ sādhyavyāpyavata ityādinoktetyarthaḥ / etena pakṣatāvacchedakāvacchedena jñāpyavati pakṣe liṅgajñānaṃ guṇa iti rucidattoktaṃ nirastam / vastutonekakartṛkaityādinoktadoṣānatilaṅghanāt / lāghavena vastuto jñāpyavatpakṣasya jñānenaiva pramātvasambhavāt / tasya ca viṣayasatvopahitatvenāguṇatvāt / etenaiva pakṣatāvacchedakāvirodhisādhyakānumitipramāyāṃ yathārthaliṅgaparāmarśo guṇa iti pakṣadharoktamapi pratyuktam / gandhaprāgabhāvetyuktasthale tvaduktaguṇe satyapi pakṣatāvacchedakāvirodhisādhyapramāyā anusatvopāhitatvāt / ghanagarjitasthalena vyabhicārācca /"dṛśyate ca yādṛcchikasaṃvādino 'nāptavākyasya guṇābhāvepi yathārthajñānajanakatvaṃ"iti tatvanirṇayaṭīkāvākyaṃ vivṛṇvānaḥ prāguktaṃ śābdapramāyāmapyanugataguṇaṃ nirāha -- evamiti // ghaṭostīti vaktavye pramādādinā paṭastītyuktavākyamādipadārthaḥ // 1. dhakā-ka-chatha. 2. dhakā-ka.ca. 3. tyādyanu-ā. 4. evapa-ā. pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 177. ----------------- -------------- ------------ evaṃ vipralambhakādivākyajanyāyāṃ śukādivākyajanyāyāṃ ca yādṛśacchikasaṃvādena pramāyāṃ na yathārthavākyārthajñānamasti / 1 na ca tatrāpīśvare tadastīti śaṅkyam / vyadhikaraṇajanyatvena pramātvavatsamānādhikaraṇadoṣajanyatvenāpramātvaṃ ca syādityādyatiprasaṅgāt 1 / kiñca taddhi na sākṣācchābdapramājanakam / vaktṛniṣṭhe tasmiṃściradhvastepi śrotari pramotpatteḥ / vaktṛniṣṭhe vākyaracanādvārā / racanāyāṃ ca na tatkaraṇam / śuka 2 bālādīnāmiva tādṛśapadāvalījñānamātreṇa tadupapatteḥ / nanu tadvākye tādṛśaguṇābhāvepi 3 tajjātīye vākyāntare 'stītyatastatrāpi tasya na hetutvamityāha -kiñceti // ciradhvastepi tasminniti pūrveṇānvayaḥ // nanu kāryamātraṃ prati kāraṇībhūtamīśvarajñānameva yathārthavākyārtha 4 jñānarūpaṃ sadracanādvārā pramāṃ prati duṇatvena kāraṇatvamastu / ato na yādṛcchikapramāyāṃ vyabhicāraḥ / nāpi tena vinā vākyayaracanopapattiḥ / tasya kāryamātraṃ prati hetutvena racanāyāṃ tajjanyapramāyāṃ ca hetutvāt / śukādivākyajanyapramāyāmapīśvarīyapramāmādāyaiva na vyabhicāra iti tadīyavyākhyā 5 trukteḥ /" bhrāntapratārakavākye 6 śukādivākye ceśvarasyaiva yathārthavākyārthajñānaṃ janakaṃ"iti maṇyukteriti bhāvena śaṅkate / 1. ayaṃ granthaḥ nāsti-kuṃ-ga-kha-ka-cha. 2. vākyādī -kuṃ. 3."yathārthajñānajanakatvaṃ iti tatvanirṇayaṭīkāṃ vivṛṇvānaḥ"ityādhakamasti-ā. 4. jñānapadaṃ na -ā. 5. bhinnaṃ padaṃ-mu. 6. śukādivākyeceti nāsti - ā. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 178. ------------------------ ------------- -------- na ca tatrāpīśvaraniṣṭhaṃ yathārthavākyārthajñānaṃ racanādvārā heturiti vācyam / tasya jñānasāmānyaṃ bhramaṃ ca pratīvopādānāparokṣatvenaiva hetutayā pramāṃ pratyasādhāraṇyābhāvāt / anyathoktātiprasaṅgāt / visaṃvādiśukādivākyaracanāhetutvena bhramopi kalpyata iti nityapramāvannityabhramaprasaṅgācca // nanu śābdapramāyāṃ yogyatā tatpramā vā guṇaḥ / na ca sarvatra pramāṇavākye 'stīti cenna/madiṣṭavedāpauruṣeyatvāvirodhinastvadiṣṭeśvarasiddhivirodhinaścaivaṃvidhaguṇajanyatvasya sādhaner'thāntarāt // na ca tatrāpīti // yādṛcchikasaṃvādinyāmapītyarthaḥ-- ukteti // anyathāsmādādītyādinoktetyarthaḥ // "vayantu brūmaḥ"ityupakramasya"1 śābdapramāyāṃ vakturyathāryavākyārthajñānaṃ na guṇaḥ / kintu yogyatvādikaṃ yathārthatajjñānaṃ veti maṇyu 2 ktaṃ pakṣāntaramāśaṅkate // nanviti // yogyatā svarūpasatī na heturato na guṇaḥ ityastatpramā 3 vetyuktam - tvadiṣṭeti // "pramāyāḥ paratantrātsargapralayasambhavāt / tadanyasminnanāśvāsānnavidhāntarasambhavaḥ //" iti kusumāñjalyuktyā prāmāṇyaparatastvasyeśvarasidhyarthatvopagamā 4 dyathārthavākyārthajñānasya guṇatvasya eva pakṣe vede tādṛśayathārthavākyārthajñāna 5 navatvene 6 śvarasiddherita bhāvaḥ // 1. śabda- mu-a. 2. ktapa-ku-ā. 3. cetyu-a-ā. 4. diti bhāvaḥ/ nanu-a. 5. natvene-mu. 6. śajñānatvene-ā. pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 179. ---------------------- ------------- ---------- kiñca yogyatā 1 kiṃ śabdapratipādyasya saṃsargasya satvaṃ kiṃ vā saṃsargasatvāvinābhūtaṃ dharmāntaram // nādyaḥ / śābdapramāyāṃ śābdapramāyā vā tadviṣayasya vājanakatvāt / viṣayatvasya pramātvāntargatatvena taddhetutvāyogācca / 2 pratyakṣādipramāsvapi 3 niyataviṣayasatvasya sadbhāvena tvaduktasya śābdā 4 sādhāraṇyasyāyogācca / apramāyāmapi viṣayasatvasyaiva doṣatvāpātācca 2 / nanu"na vaidikapramāyā guṇajanyatveneśvarasiddhiḥ"iti maṇikudukteretanmate hetvantareṇā 5 stvīśvarasiddhirityata āha-- kiñceti //"vākyārthābādho yogyatā"itīhaiva prāmāṇyavāde maṇyukterādyaḥ kalpaḥ / yogyatā 6 bādhoktyanurodhenāntyaḥ -- dharmāntaramiti // antye 'tītādisādhāraṇyā 7 diti bhāvaḥ / 8 taddhetutvāyogācceti // ātmāśrayāditi bhāvaḥ 8 -- viṣayasatvasyaiveti // guṇavirodhina eva doṣatvādanugatisambhavācca / tathāca bhrame 9'satopi bhānaṃ tvayāpi svīkāryam / anyathā bhramatvameva na syāditi bhāvaḥ // nanu śukabālādivākyajanyapramāyāmanyasya pramātvaprayojakasyābhāvādananyagatyā viṣayasatvarūpāpi 10 yogyataiva guṇaḥ ityeva vācyamityata āha - āvaśyakeneti// 1. kiṃ śabdo na -cha. 2. ayaṃ grantho nāsti-kha. 3. niyatapadaṃ nāsti -ca-cha. 4. bdapramāsā-mu-ca. 5. ṇeśvara -ā. 6. vādo-kuṃ. 7. abhāvetyādhikamasti-kuṃ. 8. iyaṃ paṅktirnāsti-a. 9. pyasa-mu-a. 10.apipadaṃ na -ā. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 180. ------------------------ -------------- ---------- āvaśyakena nirdeṣatvenaiva pramātvopapatteśca // nāntyaḥ / tvayā hyekapadārthasaṃsarge 'parapadārthaniṣṭhātyantābhāvapratiyogitva 1 pramāviśeṣyatvābhāvo vā ekapadārthasaṃsarge 'parapadārthaniṣṭhātyantābhāvapratiyogitāva- vacchedakadharmaśūnyatvaṃ vā yogyatetyuktam // vaktur2 bhramavipravambhādidoṣa 3 bhāve yogyatāyā apyabhāvena tadarthaṃ tasyāpekṣaṇiyatvenāvaśyakatvamiti bhāvaḥ / yogyatāvādoktamāha --eketi // jalena siñcatītyādau sekarūpa 4 ekoyaḥ padārthaḥ tatsaṃsarge 'parapadārthabhūtajalaniṣṭhātyantābhāvapratiyogitvaprakārikā 6 yā pramā / tadviśe 7 ṣyatvābhāvostīti tadyogyavākyam / vahninā siñcatītyādau 8 tu sekanirūpitasaṃsarge vahniniṣṭhātyantābhāvapratiyogī sekasaṃsarga iti pramityudayena tatrāparapadārthaniṣṭhātyantābhāvapratiyogitvaprakārakapramāviśeṣyatvamevāstīti tadayogyavākyam / ato nāvyāptyativyāptī / atra ākāśe śabda iti yogyavākye śabdaniṣṭhātyantābhāvapratiyogitvapramāviśeṣyatvamavṛttipadārthe ākāśe 'stītyavyāptinirāsāya eka 9 padārtha ityanuktvā etapadārthasaṃsarga ityuktam / ākāśasaṃsargastu na tatheti na doṣaḥ / aparapadārthaniṣṭhātyantābhāvapratiyogitvābhāva ityeva pūrtau tādṛśapratiyogitvapramāviśeṣyatvaṃ pratibandhakamiti matāvaṣṭambhena tatpramāviśeṣyatvābhāva ityantamuktamityāhuḥ // 1. prākarakapramā - mu. ca. 2. ktṛbhra. mu-a. 3. ṣābhā-ā. 4. poyaḥ-kuṃ. 5. sekapadaṃ nāsti -a-ā. 6. yāḥ pramātvāt - taddhi-ā. 7. ṣyābhāḥ -kuṃ. 8.tu, iti na -mu. 9. kaḥ pa-a-ā. prati-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 181. --------------------- ----------- ----------- tatra cādya 1 pakṣe 'nvayapramāviroho yogyatādvitīye jalena siñcatītyatra sekānanvayapratiyogitāvacchedakā ye 'gnitvādayo dharmāstucchūnyatvaṃ jale vidyamānaṃ yogyateti paryavasyati / tatra yadyapi idaṃ dvayaṃ saṃsargasatvāvinābhūtaṃ na tu saṃsargarūpamiti na pūrvokta 2 doṣaḥ / naraharistu uktātyantābhāvapratiyogitvābhāva ityevoktau vākyārtha eva yogyatā syāditi tatprāmāviśeṣyatvābhāva ityuktamityabravīt / tathāca yogyatāvāde spaṣṭayiṣyāmaḥ / ghaṭasaṃsargatvaṃ gehaniṣṭhātyantābhāvapratiyogītipramāviṣayatvasya ghaṭasaṃsargepi satvanena gehe ghaṭostīti vākye 'vyāptinirāsāya pramāviśeṣyatvābhāva ityuktam // atra svaparasādhāraṇapramāviśeṣyatvābhāvaniścayasyāśakyatvātpramāpraveśe gauravāccetyādidoṣādvitīyaṃ lakṣaṇam / vanhisaṃsargatvaṃ hi sekapadārthaniṣṭhātyantābhāvapratoyogitāvacchedakadharmaḥ tacchūnyatvaṃ jalasaṃ 3 yoge 'stīti jalena siñcatītyādivākyaṃ yogyam / agnineti vākyaṃ tvayogyamiti nāvyaptyādidoṣaḥ / atro 4 ktarūpapratiyogi 5 tvābhāvasya vākyārthasaṃsargasatvaparyavasannatayā tajjñānasya śābdapramāyāmahetutvādetatpratiyogitāvacchedakadharmaśūnyatvamityuktam // ananvayeti // ekapadārthasaṃsarge 'parapadārthaniṣṭhātyāntābhāvapratiyogitvasyānanvaya- rūpatvāditi bhāvaḥ -- agnitvādaya iti // agnitvamṛtvāpāṣāṇādayaḥ / 1. vyastaṃ padaṃ - kha-ga-ka-ca-cha. 2. ktā doṣāḥ-cha. 3. sarge 'stī - ā. 4. ata uktaṃ -mu. 5. tākābhā- ā. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 182. ----------------------- ---------------- ---------- tathāpyatra pakṣadvaye 'nanvayapramāviraho vā ananvayapramāvirahapramā vā ananvaya pratiyogitāvacchedakadharmaśūnyatvaṃ vā tacchūnyatvapramā vā guṇa iti phalitār 1 thaḥ / sa cāyuktaḥ / āvaśyakena nirdeṣatvenaiva pramātvopapattau saṃsargavyapyatvasya saṃsargābhāvapramāvirahasya vā tatpramāyā vā saṃsargābhāvapratiyogitācchedakadharmaśūnyatva sya vā tatpramāyā vā guṇatvakalpane 'tigauravāt / na hi nirdeṣatve sati tayorvā tatpramayorvā vyatirekeṇa śābdapramāvyatireko dṛṣṭaḥ / agni 1 saṃsargatvādeḥ sekaniṣṭhātyantābhāvapratiyogitāvacchedakatvasyāgnitvādidharmanibandhanatvādagnitvādaya ityuktam / pratiyogitāvacchedakā ityasyādhikaraṇatāvacchedakā ityartha itya pyāhuḥ /"yogyatā tatpramā vā"iti prāguktakalpadva 4 yoktyanurodhādāha / ananvayapramāviraho vetyādi // āvaśyakeneti // uktapramāvirahādervākyagatanirdeṣatvenaiva sambhavāditi bhāvaḥ / saṃsargavyāpyasyetyetatpramāvirahasya viśeṣaṇam / nanu nirdeṣatvasyeva tayorapyanvayavyitarekasiddhakāraṇatvasya tyāgāyogā 5 dityata āha // na hīti // tayoriti // uktarūpapramāvirahadharmaśūnyatvayorityarthaḥ / visaṃvādiśukādivākye 'pi nirdeṣatvaṃ na siddham / bhrāntyādidoṣābhāvepyanyasya kasya citkalpyatvāditi bhāvaḥ / guṇajanyatvānyathānupapatyai 6 va tatkalpyata ityata āha -- na ca śābdeti // adyāpīti // anugataguṇakalpanavelāyāmapītyarthaḥ // 1. tor'thaḥ - ka-kha-ca-cha. 2. niṣṭhasaṃ-ā. 3. tyāhuḥ-kuṃ. 4. yānu - ā. 5. ga ityā-kuṃ-ā. 6. evakāro nāsti-mu-a. tyaitatka - ā. pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 183. ---------------------- ------------- ---------- na ca śābdapramāyā guṇajanyatvamadyāpi siddham / yena tannirvāhāya tayorvā tatpramayorvā guṇatvaṃ 1 kalpyate 2 // kiñca pratyakṣādāvapi viṣayasatvāvinābhūtasya viṣayāsatva 3 pramāvirahādeḥ satvātsa eva guṇaḥ syāt / atīndriyārthasannikarṣāderguṇatvektirayuktā syāt / tatra satopi tasya guṇatvena janakatve mānaṃ neti cetsamaṃ prakṛtepi // epicaivamapramāyāmapi viṣayāsatvāvinābhūtaviṣayābhāvapramā vā viṣayāsatvāvacchedakadharmavatvaṃ vā tayoḥ pramā doṣaḥ syānna tu kācādiḥ // svatantrānvayavyatirekābhāve 'pi hetutvakalpane 'tiprasaṅgamāha -- kiñceti // pramāvirahāderityādipadena tatpramāvacchedakadharmaśūnyatvatatpramayośca grahaḥ -- sannikarṣāderiti / salliṅgaparāmarśa ādipadārthaḥ / apicaivamiti // viṣayasatvāvinābhūtasya guṇatva ityarthaḥ -- viṣayāsatvāvinābhūteti viṣayābhāvapramāviśeṣaṇam / pramāviśeṣyatvamityarthaḥ -- tayoriti // viṣayābhāvapramāviṣayāsatvāvacchedakadharmavatvayorityarthaḥ -- natviti // tathāca bhrame kācādirdeṣa iti maṇyādyuktirayuktā syāt / tadanvayavyatirekivirodhaśca syāditibhāvaḥ // 1. guṇajanyatvaṃ - kha. 2. kalpyeta-khaḥ-ka-ca-cha. 3. pramāpadaṃ nāsti - ga . nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 184. -------------------------- ----------- ---------- kiñca śābdi 1 saṃsargapramā niyamena saṃsargavyāpyadhījanyā cedanumitiḥ syāt // kiñca asaṃsargapramāviraho vāsaṃsargapramāvirahapramā vā guṇa mate agninā siñcedityādau śrotura 2 nvayapramāvirahadaśāyāṃ saṃsargapramā syāt // nanu viṣayāsatvāvinābhūtadharma 3 pramāde 3 pramāderviṣayasatvabhramavirodhitvatkathaṃ doṣatetyataḥ saṃsargavyāpyapramā guṇa iti pakṣe doṣāntaramāha -- kiñca śābdī saṃsargaprameti // parvatavanhisaṃsargādipramāvaditi bhāvaḥ // nanu saṃśayottarapratyakṣamiva vyāpyadhījanyamapi nānumiti 4 rūpamiti cenna // 5 tatra balavatpratyatrakaraṇakatvena vyāpyadhīkaraṇakatvābhāvāt / iha ca niyamena vyāpyadhījanyatve tatkāraṇakatvāpātāt / na hi parāmarśādapi śabdaḥ pratyakṣasāmagrīva 6 dbalavān // na ca vyapyatvaprakārakajñānajanyatvena tadajanyatvānnanumititvam / niyamena tajjanyatve tathātvena / tajjanyatvāvaśyaṃ bhāvāt / anyathā prameyatvādināpi jñāne tatpramāyā guṇatvāpatteḥ / asaṃsargapramāvirahapramātvādinā hetutvāpekṣayā 7 saṃsargavyapyatvapramātvasya ladhutvāt / anyatra tena rūpeṇa hetutāyāḥ kḷptatvāt / asaṃsargapramāvirahapramātvādinā hetutvasya pramāyā guṇajanyatvasiddhyadhīnatvenānyonyāśrayācceti bhāvaḥ / saṃsargavyāpyapramā guṇa iti pakṣaṃ nirasyāsaṃsargapramāviraho guṇa iti pakṣopi doṣamāha -- kiñcāsaṃsargeti // kvacittu asaṃsargapramāvirahapramā vetyapi pāṭhaḥ / 1. bdīyasaṃ-kha. 2. nanvayapramāvirahadaśāyāṃ -ka-kha-ca-cha. 3. bhramā-a. 4.rūpapadaṃ na -mu. 5.ayaṃ granthaḥ luptaḥ - a. 6.bala-mu. 7. yā asaṃ - a. pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 185. ---------------------- ------------ --------- na ca śrotustadvirahadaśāyāmapīśvarasyāsaṃsargapramāsti sā ca śrotuḥ saṃsargapramā 1 bandhiketi vācyam / tathātve īśvarasya vākyārthapramā guṇa iti cirantanamatatyāgāyogāt // kiñceśvarasyānanvayapramā na tāvadviṣayāsatvāvedanena pratibandhikā / śrotustadāvedanasya vyadhikaraṇayā svarūpasatyeśvaraniṣṭhapramāyā kartumaśakyatvāt / nāpi liṅgabhūtayā jñātayā tayā tatkartuṃ śakyam / tadā tūbhayatra doṣāntaramāhetyavatārya virahadaśāyāmityanantaraṃ tatpramādaśāyāmityapivyākhyeyam -- saṃsargapramāsyaditi // tathācānvavyabhicārānnāyaṃ guṇatvena heturiti bhāvaḥ // nanu tatra satyapyuktarūpaguṇe kāryābhāvaḥ pratibandhanimitto nāhetutvanimitta iti bhāvenāśaṅkya nirāha -- naceti // cirantanamateti //"na vaidikapramāyā guṇajanyatveneśvarasiddhiḥ"/ ityādimaṇyuktyā pratītaścirantanamatatyāgo 'yuktaḥ syādityarthaḥ // nanu vyadhikaraṇasya guṇatvāyogena tyāge 'pivirodhiviṣayakatvātpratibandhakatvaṃ syādevetyato na yuktaṃ tadapītyāha -- kiñceti// pratibandhakatvaṃ kiṃ virodhiviṣayajñānarūpeṇota sākṣāt / ādyopi kiṃ svarūpasatī vā jñātā satī liṅgatayā veti vikalpyādyadvayaṃ krameṇa nirāha -- na tāvādityādinā // tadāvedanasya viṣayāsatvajñāpanasyetyarthaḥ / samānādhikaraṇajñānenai 2 tadāvedanasya dṛṣṭacaratvāditi bhāvaḥ -- liṅgabhūtayeti // agninā siñcediti vākye 'nvayo 'san tatheśvarapramāviṣayatvātsaṃmatavadityevaṃ liṅgatayetyarthaḥ / antyapakṣaṃ nirāha -- nāpi seti // 1. pratibandhi - kha-ca. 2. vata-kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 196. ---------------------- ------------ --------- tathātve hyananvayapramājñānasyaiva pratibandhakatvena tatpramāyā ajñānadaśāyāṃ saṃsargapramā syāt / nāpi sā viṣayāsatvamanāvedya svarūpeṇaiva viṣayasatvavirodhitvena viṣayasatvagarbhitapramāpratibandhikā / tathātve 'nanvayasyaiva sākṣādviṣayasatvavirodhitvena pramāpratibandhakatvaucityena pramāgrahaṇavaiyarthyāt // kiñca vastugatyānvayaviṣayāyā api sarvakāryahetubhūtāyā īśvarapramāyāḥ śabdapramāṃ pratyapi hetutvena kathaṃ tatpratibandhakatvam / na ca pramāyā guṇajanyatvamadyāpi siddham / yeneśvarajñānasyopādānāparokṣajñānatvena hetutvamananvayapramātvena tu pratibandhakatvamiti kalpeta // kiñcānanvayapratiyogitāvacchedakadharmaśūnyatvam praṇāguṇa iti mate atīndriyaviṣaye vākye saṃsargapramātaḥ praguktasyā ---- virodhiviṣayatvepyayuktaṃ pratibandhakatvamityāha -- kiñca vastugatyeti // nanu pramāyā guṇajanyatvānyathānupapatyaiva dvairūpyamākārabhedeneśvarapramāyāḥ 1 kalpyata ityata āha -- na ceti // prāguktamatāntaramapi prātisvikadoṣeṇa narāha -- kiñceti // atīndriyeti //"jyotiṣṭomena svargakāmo yajeta"ityādivākye --- 1. yāṃ - ā. pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 187. --------------------- ------------- ----------- asambhavānna 1 śābdapramāhetutā // etenāyogyatājñānena śābdajñānapratibandhāt tadvighaṭanīyasya yogyatājñānasya śābdadhihetutve siddhe tadviśeṣau yogyatāpramābhramau śābdapramābhramau prati janakāviti nirastam / ayogyatāyā uktarītyā viṣayābhāvarūpatve bādhavadviṣayābhāvavyāpyarūpatve satpratipakṣavatsākṣātpratibandhakasambhave yogyatājñānavanavighaṭakatvakalpakābhāvāt / hetuhetumadbhāvādirūpasvargādyananvayapratiyogitāvacchedakadharmo jyotiṣṭo 2 matvādir na kintu kṛṣitvādireveti jñānasya tadanvayapramityanantarabhāvatvena taddhetutvamayuktamityarthaḥ / yogyatājñānasya hetutvopapādanayoktamayogyatetyādi / sākṣādapratibdhakasya kāryānukūlakiñcidvighaṭakatvarūpatvātpratibandhakatvasyeti bhāvaḥ / tadviśeṣāviti /"iti nyāyā 3 diti bhāvaḥ // etenetyetadvyanakti -- ayogya 4 teti // uktarītyeti //"yogyatā kiṃ śabdapratipādyasya 5 saṃsargasya satvaṃ"ityādinoktarītyetyarthaḥ-- viṣayābhāvavyāpyeti //"ekapadārthasaṃsargaḥ"ityādinoktarītyetyanuṣaṅgaḥ / yogyatājñānetyādi / tathāca yogyatājñānasyaiva śabdajñānā 6 hetutve"yatsamānya"iti nyāyānavatārānna yogyatāpramābhramau guṇadoṣau siddhyata iti bhāvaḥ // 1. tasya śā- mu-ca. 2. mādi-kuṃ. 3. dapīti - mu. 4. tāyā iti -kuṃ. 5. saṃsargapadaṃ na -a. 6. nahe - a. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 188. ------------------------- --------------- ---------- vyabhicārajñānāsaṃsargagrahāprāmāṇyajñānāni tu na sākṣadanumitipravṛttipratibandhakāni bhinnaviṣayakatvādityanumitipravṛttihetubhūtavyāptijñānasaṃsargagrahaprāmāṇyajñānavighaṭakāni / tasmācchābdajñāne ākāṅkṣā'sattau ayogyatāniścayavirahasya hetavaḥ / te ca bhramasādhāraṇāḥ / pramāṇābādharūpā svarūpa satī yogyatā tu prāmāṇyāntargataviṣayasatvamagryaṃ viśeṣastu nirdeṣatvameve 2 ti vakṣyate / nanvevaṃ vyāptijñānamapyanumitiheturna syāt / tathā vaiśiṣṭyajñānaṃ pramāṇyajñānaṃ ca pravṛttiheturna syāt / tadvighaṭakasya vyabhicārajñānādeḥ sākṣādevānumitipratibandhakatvasaṃbhavādityata āha -- vyabhicāreti // evaṃ yogyatāderguṇatvaṃ nirasya maṇau yogyatvādikaṃ guṇa ityādipadena ākāṅkṣāsatyorapyu 3 pādānaṃ yattadapyayuktamiti hetuṃ vadannevopasaṃharati -- tasmāditi // ayogyatāniścayaviraha iti // na tu yogyatājñānamityarthaḥ / vivariṣyate caitaddyogyatāvāda iti bhāvaḥ / bhramasādhāraṇa 4 iti hetugarbham / na guṇa ityanvayaḥ / nanvevaṃ guṇanirāse kārye vaijātyasya kāraṇavaijātyanimitta 5 tvājjñāna 6 sāmānyasāmagryā apramāyāmapi satvena pramāsāmagryā 7 mapramāsāmagrīto vailakṣaṇyābhāve tatkāryavailakṣaṇyaṃ na syadityata āha -- aprameti // nirdeṣatvameveti // 1.jñānasā-kha. 2. tyuktam-kaṃ-ga. 3. pyupapādanaṃ-a. 4. ṇā-kuṃ. 5. katvā-mu. 6. sāmānyapadaṃ na-kuṃ. 7. gryā a-kuṃ -ā. sthūlāvayavipratyakṣapramādau bhūyovayavendriyasannikarṣāderhetutvabhaṅgaḥ pu - 189. -------------------------------------------------------- ----------- tasmādanityapramātvapakṣakānumāneṣvivānityapratyakṣapramātvādipakṣakānumāneṣvapi tadanugataguṇābhāvādbādhāsiddhyādīti // 1 tadapyuktaṃ"anyathā"ityadinā / anugataguṇābhāvepi janyapratyakṣapramātvādeḥ kāryatāvacchedakatve pūrvoktā 2 vyavasthāpātādityarthaḥ / 3 evamuttaratrāpi 4 draṣṭavyam 3 // pratyakṣādipramāsu pratyekānugataguṇabhaṅgaḥ // 13 // yadyapi doṣābhāvopi na prāmāṇyaheturiti vakṣyate / tathāpi bhikṣupādaprasāranyāyena guṇahetutvanirāsāya doṣābhāvasya pramānimittatvoktiriti dhyeyam / pūrvoktyeti 5 // anatyapramāmātre anugataguṇabhaṅgānto 6 ktyetyarthaḥ // pratyakṣādipramāsu pratyekānugataguṇabhaṅgaḥ // 13 // yattūktaṃ maṇau 7"tattatpramāyāṃ 8 bhūyovayavendriyasannakarṣayathārthaliṅgasādṛśyavākyārthajñānānāṃ yathāyathaṃ pratyekameva guṇatvam / anvayavyatirekāt / 9 tattadapramāyāṃ pittādiliṅgabhramādīnāṃ doṣatvavat pratyakṣeviśeṣadarśanamapi guṇaḥ /tadanuvidhānāt"ityāditattātparya 10 māśaṅkate athāpi syādityādinā // 1. etada-ka-kha-ga-ca-cha. 2. navasthā-cha. 3. etannāsti-mu-ka-ca. 4. yojyaṃ-ka-kha-cha. 5.kteti-kuṃ-ā. 6. kteti-kuṃ-a-ā. 6. tatpra-ā-a. 8.yāḥ-kuṃ. 9. tada-ar. 10. yārtha-a-ā. nyāyadīpayutatarkatāṇḍavam ( pra. piricchedaḥ pu - 190. ------------------------ ------------- -------- athā 1 pi syāt bhramasāmānye pratyakṣādibhrame 2 vānugata 3 doṣasyābhāvepi tattadbhramaviśeṣe pittādi 4 riva sthūlāvayavipratyakṣapramāyāṃ bhūyavayavendriyasannikarṣaḥ, saṃśayaviparyayottara 5 pratyakṣapramāyāṃ viśeṣapramā, niyamena pramayoranumitiśābdapratītyoḥ satyaliṅgaparāmarśavākyārthajñāne cānvayavyatirekābhyāṃ hetū / evaṃ ca pramāyā apramāvyāvṛttānanugatādhihetijanyatvātparatastvam / ta evānanugatā hetavaḥ pramāṃ pratyasādhāraṇahetutve 6 nopādhinā guṇā 7 ityucyante / tasmādanityapramātvamanityajñānatvaprayojakādhikaprayojyaṃ tadanvayavyatirekānuvidhāyitvāt / saṃśayeti // saṃśayottaraviparyayottaretyarthaḥ -- viśeṣeti // vyāpyetyarthaḥ / pramāyorīti pratītyorviśeṣaṇam / tāvatā kathaṃ pramātvasya 8 paratastvamityata āha -- evaṃ ceti // uktasannikarṣāderhetutve satītyarthaḥ / guṇajanyatvātkathametadityata āha -- ta eveti // asādhāraṇeti / bhramavyāvṛttetyarthaḥ // maṇikṛdabhimatamanumānamāha -- tasmāditi // uktasannikarṣāderguṇatvena tajjanyatvena pramāyāḥ paratastvasambhavātprāyoga ucyata ityarthaḥ -- tadanvayeti // uktarūpasannikarṣādilakṣaṇādhikakāraṇaparāmarśaḥ / 1 apisyāt iti nāsti - ga. 2. ca-ka-kuṃ. 3. tasyado-mu-ca-cha-ga. 4. kamiva-mu-ca. 5. pratyakṣapadaṃ nāsti -cha. 6. tve-mu-ca-ga. 7. 'iti' iti nāsti-cha. 8. paratastvami-ā. sthū-pramādau-bhūrve-sader-heṅguḥ) prāmāṇyavādaḥ pu - 191. ------------------------- --------- --------- apramātvavat / anyathāpramāpi pramā syāt / na cāpramāyā 1 madhiko doṣo heturastīti vācyam / tathātve bhramasya pramātvaprayoja 2 kajanyatvesatyadhikajanyatvena pramāviśeṣatvāpātāditi mama siddhāntarahasyamiti cenmaivam / bhūyovayavendriyasannikarṣe śaṅkhatvādiviśeṣatadarśane ca satyapi pītaḥśaṅkha ityādibhramasya veśo 3 ragabhramasya bāṣpāvayave dhūmavayavibhrame 'vayavyaṃśe --- hetoraprayojakatvanirāsāya vipakṣe bādhamāha -- anyatheti // anityajñānatvaprayojakādadhikaprayojyatve tanmātraprayojyatva ityarthaḥ / āpādakāsiddhimāśaṅkyāha -- na ceti // pramātvaprayojaketi / anityeti yojyam / anityajñānatvaprayojakasyaivānityapramātvaprayojakatvena tvadabhimateriti bhāvaḥ -- ityādibhramasyeti // tikto guḍa ityādirādipadārthaḥ -- 4 vaṃśeti // 5 anuragatvasya sparśane darśane bhūyovayavendriyasannikarṣe satyapi 6 maṇḍūkavasāktanetrasya maṇḍūkavasādoṣeṇa jāyamānasya vaṃśe uragabhramasyetyarthaḥ / tadindrayajapratyakṣapramāyāṃ tadindriyaviśeṣadarśanaṃ heturiti viśeṣadarśanasya hetutve bhavedevaṃ viśeṣavivakṣā / tadevāyuktamiti"evaṃ bhramottarapramāyāmapi"ityādinā vakṣyāma iti bhāvena sthalāntarepyuktasannikarṣasya vyabhicāramāha -- bāṣpeti // 7 / dhūmeti // dhūmarūpāvayavītyarthaḥ / 1. yā adhi-ga-kuṃ. 2. kādhikaprayojyatve satyapyadhika-mu-ca. 3. śe-ura-mu. 4. viparītapratyakṣaṃ guṇa ityata āha--vaṃśeti-a-ā. 5. anugatvasya iti nāsti- kuṃ. 6."maṇḍūkavasāktanetrasya"ita nāsti-kuṃ. / 7. ayaṃ granthaḥ nāsti -mu-ā. tadindriyajapratyakṣapramāyāṃ tadindriyajaviśeṣadhītaddarśanaṃ heturityata āha - bāṣpeti-a. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 192. ---------------------- ------------ ---------- eva bhramasya 1 darśanenānvayavyabhicārāt / yadi ca tatra pittamaṇḍūkavasāñjanādidoṣapratibandhātpramānutpattistarhyāvaśyakatvāddoṣābhāva eva 2 hetuḥ /mama tu doṣābhāvenāpramārūpaviparītakāryānutpattau jñānasāmagryaiva pramotpattiḥ/ yatra sthūlāvayavipratyakṣe bhūyovayavendriyasannikarṣo guṇa ityuktaṃ tasminneveti virodhasphoraṇāyāvavyaṃśa evetyuktam / 3 añjanādītyādipadena sārūpyādigrahaḥ -- doṣābhāva eveti // yādṛcchikasaṃvādini doṣābhāvaḥ pramāvyabhicārītitūttarabhaṅge nirasiṣyate iti bhāvaḥ // yattu sannikarṣādyutkarṣeṇa pramotkarṣātsannikarṣādireva heturiti / tanna / uktasthaleṣu tadutkarṣe satyapi pramānudayena vyabhicārāt // nanu siddhānte doṣābhāvasya prāmāṇyahetutvāduktasthale prāmāṇyaprayojakajñānasāmagrīsatvātpramotpattiḥ syādityata āha -- mama tviti // ( 4 viśeṣadarśanapadena viśeṣadarśanasāmānyavivikṣāyāṃ prāguktānvayavyabhicāralaganepyuktarūpaviśeṣadarśanāvivakṣāyāṃ noktagadoṣalaganamityato ) 5 / anaupādhikabhramottarapratyakṣapramāyāmeva viśeṣadarśanaṃ guṇo 'to nokta doṣaḥ ityato / viśeṣadarśanābhāve bhramottarapramābhāva iti vyatirekonyathāsiddho na viśeṣadarśanahetutākalpaka iti bhāvena doṣāntaramāha -- evaṃ bhrameti // saṃśayaviparyayarūpabhrametyarthaḥ // 1. cada-ca-ga-kha. 2.'tava' ityadhikaṃ-cha-kha. 3. sannikarṣamātravyabhicārodāharaṇametat-a. 4. kuṇḍalito granthaḥ nāsti - mu. 5. ayaṃ granthaḥ kuṇḍalitaḥ - kuṃ. sthū-prapradau-bhūvairṃ-heṅgaḥ) prāmāṇyavādaḥ pu - 193. -------------------- ------------ --------- evaṃ bhramottarapramāyāmapi tadanuttarapramāyāṃ yā kḷptā sāmagri bhramakāle sā na vartate ce 1 ttadabhāvādeva kāryābhāvo na hetuḥ / vartate cedviśeṣadarśanābhāvepi tadanuttaraprameva 2 taduttarapramāpyutpadyetaiva / na hi kārye 3 vaicitryābhāvepi kālabhedamātreṇa vicitrahetvapekṣā / yādi tadā saṃsayādidoṣaḥ pratibandhakastarhyāvaśyakatvāddoṣābhāvāde 4 va pramāstu / evaṃ bhrameti// saṃśayaviparyayarūpabhrametyarthaḥ / pramāyāmapi na viśeṣa 5 pramāheturityanvayaḥ / nanu bhramānuttarapratyakṣasāmagryā kathaṃ taduttarapratyakṣapramā jāyetetyata āha -- na hīti // vicitreti // viśeṣadarśanarūpetyarthaḥ -- saṃśayāditi // viparyaya ādipadārthaḥ // nanu saṃśayasya grāhyasaṃśayaparyavannatayā 6 pramāṇāparipanthitvātkathaṃ pratibandhakatvaśaṅkā / anyathā tasminsati viśeṣadarśanādapi pratyakṣānāpatteriti cenna / viśeṣadarśanavirahaviśiṣṭasaṃśayādeḥ pratibandhakatvena tadabhiprāyeṇa saṃśayādidoṣaḥ pratibandhaka ityukteḥ // doṣābhāvādeveti // nanu viśeṣadarśanavirahaviśiṣṭasaṃśayādidoṣābhāvo hi saṃśayādisthale viśeṣā 7 darśanarūpa viśeṣaṇābhāvenaiva vācya iti viśeṣadarśanameva paryavannamiti cenna / tāvatā tasya pratibandhakarūpadoṣābhāvatvenaiva hetutvaprāptyā tena hetutvāprāpteḥ / viśiṣṭābhāvasampādanenānyathopakṣīṇatvācca // 1. cetsāmagrya -ga-kuṃ. 2. māvattadu-mu-car. 3. yavai-kuṃ. 4. vasāstu-ga-kuṃ. 5. pramāpadaṃ na -ā. 6. prāmāṇyā-kuṃ. 7. ṣada-kuṃ.a. nyāyadīpayutatarkatāṇḍavam ( pra. piricchedaḥ pu - 194. ----------------------- ---------------- ---------- kiñca karādau caraṇādibhramajanye saṃśayānantarabhāvini --------- rucidattādayastu bhramasthale viśeṣādarśanasahakutasaṃśayādeḥ pratibandhakatve saṃśayo 1 tpattikāle pratyakṣāpattiḥ / na ca"yajjñānaṃ yatra pratibandhakaṃ tatsāmagryapi tatra pratibandhikā"iti nyāyātta 2 dā saṃśayasāmagrīpratibandhānna pratyakṣamiti vācyam / 3 evamapi dharmijñānakāle daivātpuruṣatvādijñānavataḥ puruṣatvādiniścayāpatteḥ / saṃśayasya tatsāmagryā vā tadānīmabhāvāt / na ca doṣasya pratindhakatvānna tadā doṣātpratyakṣamiti vācyam / tarhyāvaśyakatvātsaṃśayakālepi tata eva doṣātpratyakṣānutpattirastu / kiṃ saṃśayasya pratibandhakatvābhyupagamena / tathāca viśeṣadarśane sati viśeṣādarśanarūpadoṣābhāvādeva pratyakṣa pramotpattirna tu niruktiviśiṣṭābhāvasya pratyakṣapramāhetutvam / mānābhāvāt / na ca viśeṣādarśanasya doṣatve saṃśayānuttarapramānudayāpattiriti śaṅkyam / phalabale naitasya kvacideva doṣatvakalpanādityāhuḥ / doṣābhāvādeva sāstvityanantaraṃ mamatvityādivākyamatrāpyanu 4 vartyayojyam / bhramottarapramāvyatirekasya viśeṣadarśanatvena viśeṣadarśana 5 vyitarekanimittatā nāsti kintu doṣanimittatetyanyathāsiddhamuktvā satyapi viśeṣapramāvyatirekādau pramotpattervyabhicārānna viśeṣapramā 6 yathārthaliṅgaparāmarśādeḥ pramā prati hetutvaṃ dūre guṇatveneti bhāvenāha -- kiñceti // 1.yānu-mu. 2.ttatsaṃ-mu. 3. 'evamapi ityārabhya 'tarhi' iti paryantaṃ-ā. pustake nāsti. 4. vṛtyā-ā. 5. vyatirekapadaṃ na -ā. viśeṣadarśana iti nāsti -a. 6. yāḥ - kuṃ. sthū-prapradau-bhūrve-sader-heṅgaḥ) prāmāṇyavādaḥ pu - 195. ------------------------ ----------- --------- -- niyamena pramārūpe puruṣasākṣātkāre viśeṣapramārūpasya vahnyāloke dhūmabhramajanyāyāṃ niyamena pramā 1 yāmanumitau yathārthaliṅgaparāmarśarupasya bhrāntavipravambhakavākyajanyāyāṃ niyamena pramā 2 yāṃ śābdapratītau yathārthavākyarthajñānarūpasya guṇasyābhāvepi pramātvadarśanena vyatirekavyabhicāropi // kiñca duṣṭāyāṃ jñānasāmagryāṃ satyamapi guṇavyatirekeṇa pramāvyatireko na dṛṣṭa iti guṇa na hetuḥ / 3 dṛṣṭo visaṃvādiśukā 4 divākye, tatra bhrāntivipralambhādidoṣābhāvāditi cenna / nanūktasthale sarvatreśvarapramāmādāya viśeṣapramā 5 satyaparāmarśayathārthavākyārthajñānānāṃ na vyatirekavyabhicāra iti cenna / asminpakṣe"naceśvare 6 sostīti vācyaṃ"ityadinā doṣāṇāṃ pūrvamevoktatvāditi bhāvaḥ // nanu guṇavyatirekeṇa pramāvyatirekasyāpi darśanāduktasthaleṣvapi kaścana guṇaḥ kalpyata ityato vyatirekāsiddhadoṣamāha -- kiñceti /. śaṅkate --dṛṣṭa iti // satyapi doṣābhāve guṇavyatirekeṇa pramāvyatireka ityanuṣaṅgaḥ / tatra doṣābhāvastavamupapādayati -- tatreti // ādipadena pramādakaraṇāpāṭavayorgrahaḥ / aprāmāṇyasya doṣajanyatvavādinā tvayāpi 7 tatra kaściddoṣaḥ kalpyaḥ / anyathā tasya parata 8 stvāhānerityāha -- guṇavyatirekeṇeti // 1. rūpetyadhikaṃ-ga-kuṃ. 2. rūpetyadhikaṃ-ga-kuṃ. 3. nanu ityadhikaṃ-mu-ca-cha. 4. kavā-cha-kha. 5.yathārthapa-ā. 6. sāstī-kuṃ. 7. tatreti nāsti - kuṃ - ā. 8. stvahāne - a. sthū-prapradau-bhūrve-sader-heṅgaḥ) prāmāṇyavādaḥ pu - 196. ------------------------ ------------ ---------- tatrāpyanityavākyadoṣasya vivakṣitārthatatvajñānābhāvasya vā śukavākya 1 mūlabhūtavākyaprayoktṛpuṃniṣṭhasya bhrāntyādermūladoṣasya vā satvāt / guṇavyatirekeṇa pramātvavyatireke siddhepi bhramatvārthaṃ tvayāpi bhramatvaprayojakatvena kḷptasya doṣasya tatra vaktavyatvācca / abhāvopi hi karaṇāpāṭavaviśeṣādarśanādiriva lokavyavahārātpramāvyāvṛttakāraṇatvāttatvajñānavirodhitvācca doṣa eva / aṅgīkṛtaṃ ca tvayāpi nīlaṃ tama iti bhrame doṣāntarā 2 bhāvenādhiṣṭhānabhūta 3 syābhāvarūpasya tamasa eva doṣatvam / kvacidguṇasannidhānantu rāsabhavadyādṛcchikaṃ vā gandhaṃ prati kḷptikāraṇagandhaprāgabhāvasahabhūtapākajarasaprāgabhāvavatpramāṃ prati kḷptaprayojakadoṣābhāvasahabhūtatvenānyathāsiddhaṃ vā // nanu vivakṣitārthatatvajñānābhāvasyābhāvarūpatvātkathaṃ doṣatvamityata āha -- abhāvopihīti // anvayābhāvādirādipadārthaḥ -- adhiṣṭhāneti // nailyāropādhiṣṭhānabhūtasyālokābhāvarūpasyetyarthaḥ / kutra cidvā guṇānuvidhānasya kā gatirityata āha -- kvaciditi // pramāyāṃ guṇānuvidhānamabhyupetyāpi maṇyuktānyathāsiddhimāha -- gandhamiti // nanu rasaprāgabhāvonyatra kārye kḷptānvayavyatirekatvādastvanyathāsiddhaḥ / guṇasannidistu nānyatra kārye kḷptānvayādiḥ / prakṛtakāryeṇa vinā kāryāntaropakṣīṇo hyanyathāsiddhiḥ / 1. sya mū - ka-kha-cha. 2. sambhavenā - mu-ca. 3. sya bhāvābhāvarū - cha. kiñca tvayāpyana 1 nyathāsiddhaśabdasya yaugakatva ātmāśrayāllokavyavahārānusāreṇa pāribhāṣika evārtha uktaḥ / evaṃ ca 2 bhramarūpaviparītakāryotpādaka 3 doṣanirāsakasya guṇasya viparītakāryotpādaka 3 / doṣanirāsakasya guṇasya viparītakāryotpādaka 3 / nirāsaktavarūpānyaivānyathāsiddhiḥ pāribhāṣyatām / loke ghaṭaṃ prati daṇḍatva iva kadalīkāṇḍarūpa -------- na hi guṇaḥ kāryāntareṇa siddhaḥ / yenānyathāsiddhaḥ syādityata āha -- kiñceti // ātmāśrayāditi // kāraṇalakṣaṇaśarīrapraviṣṭasyānyathāsiddhaśabdasya kāryāntarajanakatvamiti 4 vā anena vinā kāraṇāntare 5 ṇa kāryaṃ siddhamutpannamiti vārthoktāvātmāśrayādityarthaḥ -- pāribhāṣika eveti //"anyathāsiddhatvaṃ ca tridhā / yena sahaiva yasya yaṃ prati pūrvavṛttitvamavagamyate tattathā/ ghaṭaṃ prati daṇḍarūpasya / anyaṃ prati pūrvavartitve jñāta eva yaṃ prati yasya pūrvavartitvamanagamyate / śabdaṃ prati pūrvavṛttitvaṃ jñāna eva jñānaṃ pratyākāśasya / anyatra kḷptaniyatapūrvavartina eva kāryasambhave tatsahabhūtatvam / yathā gandhavati gandhānutpādādgandhaṃ prati gandhaprāgabhāvsaya niyatapūrvavartitvakalpanātpākajasthale gandhaṃ prati rūpādiprāgabhāvānāmanyathāsiddhatvaṃ"ityādigranthenānumānakhaṇḍe kāraṇatāvāda ukta ityarthaḥ / anyaivānyathāsiddhirityanantaraṃ lokavyavahārānusāreṇetyanukarṣaḥ / sa cāsiddha ityāha -- loka iti // 1.pyanya-kuṃ. 2. cāpramā-cha. 3. / etāvannāsti - kha. 4.titenavi - kuṃ. 5.rotpattikā -a. 6.'vā ' iti nāsti - kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 198. ---------------------- --------------- ---------- -- viparītakāryotpādakasya vetrabījasambandhidāvāgnidāhasya virodhitve padārthe vetrāṅkuraṃ prati kāraṇatvāvyavahārāt / 1 dāhavirodhino 2 hetutve kvāpyutsargāpavādābhāvaprasaṅgācca / yasya hi svasāmagrī 3 vaśena prasaktistadautsargikam / satyāmapi sāmagryāṃ yadvaśāttadviparītaṃ kāryaṃ bhavati tattasyapavādakam 4/na ca dāhavirodhine hetutve dāhasthale vetrāṅkurasāmagryasti /------------------------------------------------------------------------- daṇḍatve yathā kāraṇatā 5 'vyavahārastathā kāraṇatvāvyavahārāt / kintvanyathāsiddhitvenaiva vyavahārādityarthaḥ // etena"kiñcedaṃ guṇānvayavyatirekitvaṃ anyatrānupakṣīṇa 6 tvaṃ sāmānyaṃ vā / nādyaḥ / doṣanirīsopakṣīṇatvādi"tyādidevatādhikaraṇaṭīkā vivṛtā // 7 laukikavyavahārābhāvepyastu hetutvamityataḥ"autsargikatvātprāmāṇyasya"iti tatvanirṇayaṭīkoktaṃ vipakṣabādhakatvena saṃyojya tadvyanakti -- dāhetyādinā // astvevamutsargāpavādaśabdārthaḥ / virodhinopi hetutve tadabhāvaprasaṅgaḥ kuta ityata āha -- na ceti // dāhasthala ityādi // tathāca"satyāmapi tatsāmagryāṃ"ityāderabhāvādutsargāpavādābhāvaprasaṅga ityarthaḥ // etena tatvanirṇayaṭīkāyāṃ jñaptisthale 'bhihitamidaṃ bādhakamutpattisthalepyanusandheyamitisūcitam // 1. śāstredāha -ga. 2. abhāvasyetyadhikaṃ-ka-kha-cha. 3. balaprasaṅgena- ca. 4.bhavati - cha. 5. tvā-a. 6.ṇaṃsā-mu. 7. lokavya - mu. sthū-prapradau-bhūrve-sader-heṅgaḥ) prāmāṇyavādaḥ pu - 199. ------------------------ ----------- ---------- anyathā daṇḍābhāvādghaṭānutpattarapi tadutpatterapavādaḥ syāt / ata eva yatra saṃśayādirūpā doṣāḥ 1 pratibandhakāḥ tatraiva tannirāsārthaṃ 2 bhūyovayavendriyasannikarṣaviśeṣadarśanādiguṇāpekṣā / anyathā saṃśayottaraprama 3 yeva tadanuttarapra 4 mayāpi viśeṣadarśanamapekṣyeta // kiñca doṣanirāse 'vaśyaṃ kāraṇsya guṇasya pramāyāmapi kāraṇatve gauravam / naca pramārūpaṃ kāryamananyathāsiddham / yenobhayaṃ kalpyeta // etena apramāpi pramā 5 viśeṣaḥ syāditi nirastam / pramātvaprayojikāyā aduṣṭasāmagryā bhrame 'bhāvāt / anyatheti // sāmāgryabhāvepi kāryānutpatterapavādatva ityarthaḥ -- tadutpatteriti // ghaṭotpatterityarthaḥ -- ata eveti // doṣanirāsopakṣiṇatvādevetyarthaḥ -- anyatheti // sarvatra pramāmātre taddhetutāyāmityarthaḥ // nanvastu doṣanirāsakatvaṃ guṇasya prāmāṇyahetutvaṃ cāstu / aprāmāṇye guṇanirāse ca doṣāṇāṃ hetutvamivetyataḥ"na cobhayakāraṇatvakalpakamasti"iti bhāṣyaṭīkāṃ vivṛṇvannāha -- kiñceti // pramāyāḥ paratastvānyathānupapattipramāṇasiddhagauravaṃ na doṣāyetyata āha -- na ceti // ananyatheti // jñānasāmānyasāmagrīto na siddhamati na cetyarthaḥ // prāguktānukūlatarkaṃ nirāha -- eteneti // pramāyāḥ doṣābhāvasahitajñānasāmāgrajanyatvakathanenetyarthaḥ / 1. darśanadipra - kar. 2. the - ka. 3. māyāmiva -kuṃ. 4. māyāmapi - kuṃ. 5.viśeṣapadaṃ nāsti - ga. nyāyadīpayutatarkatāṇḍanam ( pra. paricchedaḥ pu - 200. ----------------------- ---------------- --------- anyathā dāvāgnidagdhavetrajanyakadalyaṅkuropi vetrāṅkuraviśeṣaḥ syāt // nanu tatra dāhena doṣeṇa sahajāyā vetrāṅkukarajananaśakter 1 nāśādviparīta 2 śukteścotpādādvetrāṅkurasāmagryeva nāstīti cetsamaṃ prakṛtepi / mamāpi 3 lokasiddhautsargikāpavādakasāmyameva prāmāṇyāprāmāṇyayorapekṣitam // anye tu yathā nīlarūpasāmagrījanyasyāpi citrarūpasya na nīlarūpaviśeṣatvāt // 4 yathā na viruddhaniścadvayasāmagrajanyasya saṃśayasya na niścayaviśeṣatvaṃ / yathā ca pākajarūpasāmagrījanyasya ----- paramukhenaiva samādhiṃ vācayati -- nanviti // astvevaṃ loke prāmāṇyādau tu kathamityata āha - mamāpīti // ananyathāsiddhaśabdārthe tava yathā tathetyaparetyarthaḥ // pramāyāmabhimatasāmagryabhāvenaiva bhramasya na pramāviśeṣatvamiti svayamekaṃ samādhimuktvānyāpadeśena samādhyantaramāha - anyetviti // na nīletyādi // kintu vijātīyarūpāntaratvamityarthaḥ / tathaivodayanādyukteriti bhāvaḥ -- viruddheti //"viruddhobhayārosāmagrīdvayasamājādubhayāropa eka eva bhavati / sa eva saṃśaya"jñaptiprāmāṇye maṇyukteriti bhāvaḥ - yathā ca pākajeti // tejassaṃyogadeśakālādṛṣṭādisāmagryastulyatvāditi bhāvaḥ // 1. rvinā- ga. 2.kāryotpādetyadhikaṃ -kuṃ. 3. 'hi' ityadhikaṃ - ca-cha-ka-kha. sthū-prapradau-bhūrve-sader-heṅgaḥ) prāmāṇyavādaḥ pu - 201. ---------------------- ----------- ---------- -- rasasparśāderna rūpaviśeṣatvaṃ 1 / tathā bhramasyāpi na pramāviśeṣatvamityāhuḥ // tasmādanvayavyabhicārādvyatirekavyabhicārādanyathāsiddheśca guṇo na pramāhetuḥ / bhramapratibandītūddhariṣyate / etadapyuktaṃ"anyathā"ityādinā / anvayavyabhicāre vyatirekavyabhicāre autsargikakāryāpavādakanirāsakatvenānyathāsiddhau ca satyāmapi guṇasya hetutve rāsabhāderapi hetutvaprasasaṅgena -- asminpakṣe dṛṣṭāntānāmasatpratipattirvakṣyamāṇadiśā pramāsāmagryāṃ doṣābhāvasyāvaśyakatvātsāmagrbhāvādeśca tadviśeṣa 2 tvābhāvopapattāvuktasamādhirayuktā ityarucibījaṃ dhyeyam // tasmādityuktaṃ vyanakti -- anvayeti / pītaḥśaṅkha ityādibhrama ityarthaḥ -- vyatireketi //"karādau caraṇādibhramajanya"ityādinoktapramāviśeṣa ityarthaḥ -- anyatheti // virodhinirāsopakṣīṇatvoccetyarthaḥ / ubhayakāraṇatve gauravātkalpakābhāvādapramāyāḥ pramāviśeṣatvāpattirūpabādhakābhāvāccetyapi dhyeyam / nanvevaṃ doṣasyāpi bhramahetutvakhaṇḍanasambhavena bhramepi svata eva syāt / tatra yā gatiḥ pramāyāmapītyata āha -- bhrameti // svatastvānumānoktyanantaramuddhariṣyata ityarthaḥ/ etadapītyuktamevānyathādiśabdārthaviviraṇena vyanakti --anvayetyādinā // 1. /ayaṃ granthaḥ nāsti - ga. 2. ṇatvā - mu. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 202. ---------------------- --------------- ----------- hetvahetuvyavasthi 1 tyayogādityarthaḥ // 2sthūlāvayavi 3 pratyakṣa 4 pramādau bhūyovayavendriyasannikarṣāderhetutvabhaṅgaḥ// 14// bhūyovayavendriyasannikarṣāderhetitvabhaṅgaḥ // 14 // astu tarhi doṣābhāvādeva pram tasyānanyathāsiddhānvavyatirekitvāditi cenna / kāraṇatāvacchedakapratibandhakābhāvādisādhāraṇasya prayojakatvamātrasyāpādana iṣṭatvāt// "adṛṣṭamindiyaṃ tvakṣaṃ tarko 'duṣṭastathānumā" āgamo 'duṣṭavākyaṃ ca"iti brahmatarke, astviti / tathāca jñānahetuto 'dhikajanyatvātsvatastvahāniriti bhāvaḥ / prayojakatvamāpādyate kāraṇatvaṃ vā / ādya āha -- kāraṇeti // pratibandhakābhāvahetutāyā vakṣyamāṇatvāśayenāha -- pratibandhakābhāvādīti // kāramāgirādipadārthaḥ / prayojakatveti // tadvyatireka 6 prayuktavyatirekapratiyogitvamātrasya na tvananyathāsiddhasyetyarthaḥ // dṛṣṭatvameva kramātsūtrabhāṣyaṭīkākṛtāṃ saṃmatyā draḍhayati -- aduṣṭamiti // akṣaṃ anumā āgamaḥ iti lakṣyanirdeśaḥ / tatvanirṇayodāhṛtabrahmatarka ityarthaḥ / 1.sthāyo - mu-kha. 2.'iti' ityadhikaṃ -cha. 3. va-ka. sthūlāvayaveti nāsti - kha. 4. kṣādo-mu-ca. 5. sthūlāvayavipratyakṣapramādau"ityadhikaṃ-kuṃ. 6. prayojakavyati - mu - prayojakaprati - a. pramāyāṃ doṣabhāvasya hetutvabhaṅgaḥ prāmāṇyavādaḥ pu - 203. ----------------------------- ----------- -------- "nirdeṣārthendriyasannikarṣaḥ pratyakṣam nirdeṣopapattiranumā nirdeṣaḥ śabda āgamaḥ"iti pramāṇalakṣaṇe;"doṣābhāvasya kāraṇatve 1 ca nāsmākamaniṣṭam tāvatā 2 vedāpauruṣeyatvāvyaghātāt"iti bhāṣyaṭīkāyāṃ cokteḥ / doṣābhāvasyāpekṣitatvepi pramājanakaśaktissahajā, na tu bhramajananaśaktivadā 3 dheyetyetāvatataiva pramāṇyasvatastvasiddheśca // mānatrayepi doṣābhāvāpekṣādyotanāya tritayodāharaṇam / ṭīkāyāṃ ceti // devatādhikaraṇabhāṣyasya ṭīkāyāmityarthaḥ / tatra kāraṇatve cetyu 4 ktiḥ prayojakatve cetyartha ityagre vyaktam // nanvevamapi kathaṃ na svatastvahāniḥ / jñānahetvatiriktānapekṣatvābhāvādityata āha -- doṣābhāvasyeti // etāvataiveti // doṣābhāvasya kāraṇatvapakṣe śaktyādhāyakatvepi prayojakatpapakṣe tadabhāvāditi bhāvaḥ / uktaṃ hīti // doṣetyādinoktaṃ prameyaṃ jijñāsādhikaraṇasudhāyāmuktamityarthaḥ / autsargikī utsargaḥ sāmānyaṃ jñānamātrajanikaivetyarthaḥ / doṣāpavādādityasya doṣāhitaśaktirūpāpavādādityartha iti bhāvaḥ // nanvevaṃ guṇasyāpi prayojakatvopapattau kiṃ tannirāsāyāseneti cenna / guṇavā 5 dinopi doṣābhāvasyāva 6 śyakatvopapādanāt / guṇasya doṣanirāsopakṣīṇatopapādanācceti bhāvaḥ // 1. pi-mu-ca-cakāro nāsti - kha. 2. vedapadaṃ nāsti - ga. 3. dhāsye -ca. 4. kteḥ- kuṃ. 5. ci-a. 6. śyopa-a. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 204. ------------------------ --------------- ----------- uktaṃ hi sudhāyāṃ"indriyādīnāmautsargikī śaktiḥ pramāṇyajanane doṣāpavādādaprāmāṇyamapi janayati 1"iti / kāraṇatvasyāpādānantvayuktam // kḷptakāraṇaṃ 2 cakṣurādikamādāyaiva doṣābhāvasya pramāṃ prati niyatapūrvabhāvitva 3 grahaṇena daṇḍatvavat daṇḍagatadārḍhya 4 vat śaktiḥ kāraṇatāvacchedake 5 ti pakṣe śaktivat upasthiteṣṭabhedāgrahaḥ pravartaka ityatropasthitivat viṣayatvena viṣayajanyaṃ jñānaṃ pratyakṣamityatra viṣayatvava 6 ca cakṣurādiniṣṭhakāraṇatāvacchedakatvamātreṇānvayavyatirekayorupapattau doṣābhāve ----- dvitīyaṃ nirāha -- kāraṇatvasyeti // kuta ityataḥ"yena sahaiva yasya yaṃ prati pūrvavṛttitvamavagamyate tattenānyathāsiddhaṃ"iti maṇyuktānyathāsiddhamatvādityāha -- kḷpteti // grahaṇeneti // tvaduktapāribhāṣikānyathāsiddhatvena hetunetyarthaḥ / asya cakṣurādiniṣṭhakāraṇatetyādinānvayaḥ // gurumatenāha -- upasthiteti // upasthitaṃ buddhau viparivartamānaṃ yadiṣṭaṃ rajatādi tena purovartino bhādāgraha ityarthaḥ / usthiterapi purovṛttigocarapravṛttikāraṇatve vaiśiṣṭyajñānasyāpi hetutāpatyā bhādāgrahaḥ pravṛttiheturiti matahānyāpatterhetutāvacchedakatvaṃ yathā tathetyarthaḥ // nyāyamatenāha -- viṣayatveneti // pratyakṣamityatreti // iti pratyakṣalakṣaṇa ityarthaḥ/ 1. yantīti - mu-ca-cha-ka. 2. samastaṃ padaṃ - mu-kha. 3. heṇa-mu-ca-ka-kha. 4.dārḍhyādiva -kha-kuṃ. 5. tyatra śa-cha. 6. cakāro nāsti -mu-ca-kha. prayāṃ-dobhāsya-heṅgaḥ) prāmāṇyavādaḥ pu - 205. ------------------- ----------- ----------- kāraṇatāyāḥ doṣābhāvatve 1 kāraṇatāvacchedakatāyāśca kalpane gauravāt / uktarītyā satyapi doṣe pramātvadarśanena pramāsāmānyaṃ prati vyatirekavyabhicārācca // uktaṃ hi viṣṇutatvanirṇayaṭīkāyāṃ"doṣābhāvopi na prāmāṇyakāraṇam / yādṛcchikasaṃvādiṣu satyapi doṣe pramāṇa 2 jñānodayāt"iti // kiñca pratibandhakābhāve loke kāraṇatvāvyavahārādautsargikakāryāpavādaka 3 virodhikatvarūpānyaivānyathāsiddhiḥ paribhāṣyatā 4 mityuktam // anyathāsiddhimuktvā vyabhicāraṃ cāha -- ukteti //"kiñca karādau caraṇādibhramajanya"ityādinoktarītyarthaḥ // nanu doṣasya pratibandhakatayā tadabhāvasya svatantrāveva kāryānvayavyatirekāvato na prāguktānyathāsiddhiryuktetyata āha - kiñceti // anyathāsiddhaśabdasya tvayā yaugikāryaṃ tyaktvā lokavyavahārānurodhena tridhā pāribhāṣikārthektirihāpi vyavahārānurodhena tvaduktānyathāsiddhitrayādanyevānyathāsiddhiḥ paribhāṣyatāmityuktamatītabhaṅgaḥ ityartha -- uktaṃ hīti // doṣābhāvasyānyathāsiddhatayā kāraṇatvaṃ netyetajjijñāsādhikaraṇe -- "pratyakṣavacca prāmāṇyaṃ" ityādiślokavyākhyānasudhāyāmuktamityarthaḥ // 1. tadavacche-ka-kha-cha. 2. mājñā-kuṃ. 3. virahatārū-ka-khṛcha. 4."ityuktaṃ"iti nāsti-cha-kha. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 206. ------------------------ ------------- ---------- uktaṃ hi sudhāyāṃ"tarhi doṣābhāvaḥ kāraṇamityāyātamiti cenna / tathā satyutsargāpavādayoḥ kvāpyabhāvaprasaṅgāt iti // na caivaṃ bhāṣyacaṭīkāyāḥ viṣṇutatvanirṇayaṭīka 1 yā sudha 2 yā ca virodha iti śaṅkyam / bhāṣyaṭīkāyāṃ kāraṇaśabdasyasmaduktaṃ yadghaṭaṃ prati kulālapitrādisādhāraṇaṃ tadvyatirekaprayuktavyatirekapratiyogitvarupaṃ tanmātraparatvāt /------------------------------------------------------------------------- upalakṣaṇametat"doṣābhāvavyatirekaniyamātprāmāṇyasya paratastvaṃ kiṃ na syāditi cenna / yādṛcchika saṃvādiṣu prāmāṇyepi doṣābhāvābhāvena kāraṇatvabhaṅgāt"ityādinā vādāvalyāmuktamityarthaḥ / utsargetyāderthastu"dāhavirodhino hetutva"ityādinā pūrvatanagranthenaiva vivṛto dhyeyaḥ -- bhāṣyaṭīkāyā iti // prāguktāyā ityarthaḥ -- sudhayā ceti / vādāvalyā cetyapi dhyeyam -- tadvyatireketi // doṣābhāvavyatirekaprayuktavyatirekapratiyogitvaṃ prāmāṇyasya yattadrūpaṃ prayojakatpamityarthaḥ / sviviraprayuktavirahapratiyogikāryakatvarūpaṃ yatprayojakatvamiti phali 3 torthaḥ / uktaṃ 4 hīti // vārtike doṣābhāvasyoktarūpaṃ prayojakatvamuktamityarthaḥ / tadabhāvataḥ guṇādhīnadoṣābhāvataḥ / abodhakatvarūpaṃ viparītabodhakatvarūpaṃ vā 5 viparītabodhakatvarūpamananuṣṭhānarūpaṃ va yadaprāmāṇyadvayaṃ tadabhāvaḥ / tena doṣābhāvasyāprāmāṇyanirāsopakṣayeṇa jñānasāmagrīta eva pramā jāyata ityutsargo na bhagna ityarthaḥ // 1. kāyāḥ - ka. 2. dhāyāśca-ka. 3. tārthaḥ - mu. 4. ktamiti - mu. 5. viparītabodhakatvamiti nāsti - mu. prayāṃ-dobhāsya-heṅgaḥ) prāmāṇyavādaḥ pu - 207. ------------------ ---------- -------- "tasmādguṇabhyo doṣāṇāmabhāvastadabhāvataḥ aprāmāṇyacadvayābhāvastenotsargo 1 napoditaḥ" iti -- nanu kathaṃ tarhi doṣasya pratibandhakatvamapi / tatraiva tasminsatyapi pramāyā darśanāditi cenna / trata yādṛcchikasya viṣayasatvasyottejakatvenottejakābhāvaviśi- ṣṭasya pratibandhakasyābhāvāt // na ca tarhyāvaśyakatvādviṣayasatvameva pramāprayojakaṃ na tu doṣābhāvāpekṣeti vācyam / śuktau rūpyabhramakāle śuktitvāderviṣayasya satvepi doṣa 2 rūpapratibandhena śuktitvādipramāvyatirekāt // yadvā imaṃ mā dahetyādau mantrāderuddeśyavyaktiviśeṣa iva liṅgābhāsasya yatra viṣayasatvābhāvastatraiva pratibandhakatvādyādṛcchikaviṣayasatvasthale kevalasya pratibandhakasyābhāva evāsti / doṣābhāvasya svarūpeṇa hetutve tu vyatirekavyabhicāro duṣparihara iti doṣābhāvopa na hetuḥ / prāguktapratibandhakavirodhitvarūpānyathāsiddhirayukteti bhāvena śaṅkyate -- nanviti // tatreti // yādṛcchikasaṃvādinītyarthaḥ // tasmin doṣa ityarthaḥ - mā dahetīti // asya sādhutvaṃ saṃśayopapādavanagranthoktaṃ jñeyam -- vyatirekavyabhicāra iti // yādṛcchikasaṃvādinītyarthaḥ -- tasmāditi // 1. hyapo - cha. 2. rūpapadaṃ na - kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 208. -------------------------- ------------- ---------- tasmātparatastve na kiñcinmānam // etadapyuktaṃ"anyathā"ityādinā / autsargakakāryāpavādakanirāsārūpasyāpi doṣābhāvasya hetutve idamautsargikamidamāpavādakamiti vyava 1 sthityayogādityarthaḥ // pramāyāṃ doṣābhāvasya hetutvabhaṅgaḥ // 15 // anugataguṇasyabhāvāddoṣābhāvasya cāhetutvādityarthaḥ // pramāyāṃ doṣābhāvasya hetutvabhaṅgaḥ // 15 // svatastve tu anityapramāmātrānugato guṇa iti pakṣe anityayathārthajñānatvaṃ anityajñānatvānavacchinnakāryatāvacchedakaṃ -- svatastve tviti // mānamityanukarṣaḥ / ucyate ityarthaḥ / ananugataguṇapakṣe siddhasādhanatāvāraṇāya -- iti pakṣa iti vivekāyoktam / anityapramātvaṃ anityajñānatvāvacchinnakāryatvapratiyogikakāraṇatābhinnakāraṇatāpratiyogakakāryatāvacchedakaṃ anityajñānatvavyāpyakāryatāvacchedakadharmatvādapramātvavaditi maṇyuktānumānasya pratyanumānamāha -- anityeti // viśeṣyamātrasya nityavṛttitayā kāryatāvacchedakatvena siddhasādhanavāraṇāyānityeti pakṣaviśeṣaṇam / yathārthetyuktirapi tadvāraṇārthaiva / 1. sthāyo - mu - ca. utpattau svatastve anumānāni) prāmāṇyavādaḥ pu - 208. ---------------------------- ------------- --------- anityajñānāvṛttitvarahitatvāt jñānatvavat / tatsamaniyatadharmaghaṭitatvāt yadevaṃ tadevam yathā pṛthubudhnodarākāra 1 ghaṭitaṃ 2 ghaṭatvam ghaṭatvānavacchinnakāryatānavacchedakam / sādhye 3 nityajñānaniṣṭhakāryatānavacchedakatvena siddhasādhana 4 vāraṇāyānityetipakṣaviśeṣaṇam / yathārthetyuktirapi tadvāraṇārthaiva / sādhye 'nityajñānaniṣṭhakāryatānavacchedakatvena siddhasādhana 4 nirāsāyānityetyādikāryatāviśeṣaṇam / pramāniṣṭhetyapi yojyam / tena ghaṭādiniṣṭhakāryatānavacchedakatvena na siddhasādhanam / hetāvindriyatvādinondriniṣṭhakāraṇatāpratiyogikakāryatāvacchedake pratyakṣatvādau vyabhicāravāraṇāya nañdvayam /tatrānityajñānavṛttitvasyāpi satvena tadrāhityābhāvāt / uktadoṣanirāsāyaivānityajñānetyapyuktiḥ / asiddhinirāsāyānityeti -- jñānatvavaditi / tasya nityavṛttitayā kāryatānavacchedakatvādanityajñānavṛttitvācceti bhāvaḥ -- tatsameti // anityapramātvasamaniyato yo dharmo anityajñānatvaṃ tadghaṭitatvādityarthaḥ // bhramepi dharmyaṃśe pramātvenānityapramātvānityajñānatvayoranyonyaṃ vyāpyāvyāpakabhāvāditi bhāvaḥ / ata eva tatsamaniyatadharmaghaṭitatvadyotanāyaiva anityapramātvamiti pakṣanirdeśamakṛtvānityayathārthajñānatvamityuktam -- yadevamiti // yadyatsamaniyatadharmaghaṭitaṃ tattadanavacchinnakāryatāvacchedakamityarthaḥ -- pṛthubudhneti // pṛthubudhnodarākāra 5 ghaṭatvaṃ nāmadharmaḥ / svamāniyataghaṭatvadharmaghaṭitatvāttadanavacchinnakāryatā paṭādiniṣṭhā tadanavacchedaka ityarthaḥ // 1. dharmapadaṃ adhikaṃ - kuṃ. 2. samastapadaṃ-kuṃ-ka. 3. anitya-kuṃ. 4. etāvannāsti-mu. 5. ghaṭapadaṃ na -kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra,paricchedaḥ pu - 210. ----------------------- --------------- ---------- bhramāvṛttikāryatānavacchedakaṃ vā bhramavṛttitvāt bhramātvavat // na cai 1 teṣāṃ hetūnāmasiddhiḥ / bhramepi dharmyaṃśe pramātvasya satvāt / pramātvasya jñānatvaghaṭitatvācca / nāpyaprayojakatā / samāniyatayorekasyaiva kāryatāvacchedakatve āvaśyake 2 lāghavarthe pramāṇa 4 svarasāllaghuno 'nityajñānatvasyaiva tadaucityāt 5 // bhrame jñānatvapramātvayorvyāpyavṛttitvā 6 vyāpyavṛttitvetvekasāmagrīprayojyatvepi tvanmate vegavibhāgayoriva yukte / pracīnapakṣanirdeśa eva sādhyāntaramāha -- bhramāvṛttīti // bhramāvṛttikāryatā pramāniṣṭhā kāryatā tadanavacchedakamityarthaḥ / anityayathārthajñānatvaṃ tādṛśajñānaniṣṭhakāryatānavacchedakamityeva sādhyakāraṇe 'nityajñānatve vyabhicāraḥ / tasyātmamanaḥsaṃyogādihetunirūpitakāryatāvacchedakatvāt / bhramavṛttitvācca / ato bhramāvṛttītyevamuktiḥ / anityajñānatvasya ca tādṛśaghaṭādiniṣṭhakāryatānavacchedakatvānna doṣaḥ -- nacaiṣāmiti // trayāṇāmityarthaḥ / bhramepītyanenādyantayorasiddhyuddhāraḥ -- pramātvasyeti // anityapramātvasyānityajñānatvaghaṭitatvādityarthaḥ // yadvā pramātvasya jñānatvaghaṭitatve 'nityapramātvasyānityajñānatvaghaṭitatvamarthasiddhamiti pramātvasyetyevoktam - laghuna iti // pramātvasya viṣayasatvaghaṭitatvena gurutvamiti bhāvaḥ // 1. caiṣāṃ-ga-kuṃ. 2. laghā-ga. tallā-ka. 3.vapramā-mu-dhvarye-ca. 4.prasarāt-ka-cha. 5.'bhramatvavat' ityadhikaṃ-cha. / ayaṅgranthaḥ-kuṃ. pustake kuṇḍalitaḥ-ca. pustake skhalitaḥ haṃsapādena pūritaḥ-ka. pustake 'vibhāgayoriva' etāvatparyantameva vartate . 6. avyāpyavṛttitve iti nāsti - cha. uttau-svatastve-nuni) prāmāṇyavādaḥ pu - 211. ------------------- ----------- ---------- tvanmate vegavibhāgayoriva yukte / manmate tu prakārāṃśe pramātvāpavādaka 1 sya doṣasya satvāttadbhavo yuktaḥ // nanu vibhāgasyāvyāpyavṛttitvaṃ 2 svātyantābhāvasāmānādhikaraṇyam / atyantābhāvasyā 3 dhikaraṇaviśeṣasambandhaḥ svarūpānatirikta iti na hetusāpekṣa iti cettulyaṃ pramātvepi // anityapramātvaṃ doṣavirodhivṛttidharmāvacchinnakāraṇa 4 tvapratiyogikakāryatavacchedakaṃ doṣajanyavṛttitvāt / bhramatvavat / doṣavirodhī guṇo doṣābhāvaśceti svatastvasiddhiḥ / anityapramātvamapramākāraṇatāvacchedakarūpāvacchinnakāraṇatāpratiyogikakāryatāvacchedakaṃ bhramāvṛttikāryatāvacchedakatvāt ghaṭatvavaditi maṇyuktasya pratyanumānamāha -- anityapramātvamiti / doṣaḥ pittādiḥ / tadvirodhivṛttidharmo guṇatvādirūpaḥ / tadavacchinnetyarthaḥ / doṣajanyavṛttitvāditi hetorasiddhyuddhāraḥ prāgvat // nanūktānumānena doṣavirodhino guṇasyā 5 hetutva 6 lābhepi doṣābhāvasya hetutvānivāraṇāt jñānahetvadhikajanyatvāt pramātvasya jñānahetumātrajanyatvakṣatirityata āha -- doṣavirodhīti // virodhitvaṃ ca sahanavasthānityatvaṃ 7 tvā tanniścayapratibandhakaniścayaviṣayatvaṃ vobhayānugatam / pratibandhakatvaṃ ca tadanutpādavyāpyatvamiti bhāvaḥ // 1.dasya-kuṃ-ga-ka. 2. svapadaṃ na -ka-kha-cha. 3. syacādhi-ka-kha-ca-cha. 4. tāpra-ka-ca-kha. 5. syahe-kuṃ. 6. tvālā-kuṃ. 7. 'vā' iti nāsti -a. nyāyadīpayutatarkatāṇḍavam ( pra,paricchedaḥ pu - 212. ---------------------- ------------- ----------- anityapramātvaṃ na kāryatāvacchedakam / tathātve bādhakavatvāt / ghaṭajñānatvavat / na cāsiddhiḥ / anugatakāraṇābhāvarūpasya bādhakasyoktatvāt // pratyatrādipramāsu pratyekānugatā guṇā iti pakṣe anityapratyakṣapramātvaṃ na viṣayajanyatāvacchedakaṃ, na ṣaḍvidhasannikarṣānyatarajanyatāvacchedakaṃ vā / tadajanyavṛttitvāt / ghaṭatvavat / na cāsaddhiḥ / yogipratyakṣāderviṣayeṇa ṣaḍvidhasannakarṣānyatareṇa yājanyatvāt / anityapramātvaṃ kāryatāvacchedakaṃ bādhakaṃ vinā kāryamātravṛttidharmatvāt apramātvavaditi maṇyuktasya pratyanumānamāha -- anityapramātvamiti // atra pūrvatra ca siddhasādhanatāvyudāsāyānityeti pramātvaviśeṣaṇam -- tathātve // kāryatāvacchedakatva ityarthaḥ -- bādhaketi / svāvacchinnakāryatāpratiyogakānagataikakāraṇāsambhavarūpabādhakavatvādityarthaḥ -- ghaṭeti // ghaṭajñānamātrenugatakāraṇābhāvādghaṭajñānatvaṃ nāvacchedakamityupapāditamadhastaditi bhāvaḥ-- uktatvāditi // pramāmātrānugataguṇabhaṅga ityarthaḥ -- iti pakṣe iti // virodhyanumānamucyata iti yojyam // viṣayatvaṃ guṇa iti pakṣamupetyāha - na viṣayeti / indriyasannikarṣo guṇa iti pakṣa āha -- na ṣaḍvidheti // anyatareti // anyatametyarthaḥ / sādhutvaṃ pūrvamuktaṃ dhyeyam / prāgupapāditameva smārayati -- yogipratyakṣāderiti // sāmānyapratyakṣāsattijapratyakṣa 1 mādipadārthaḥ / 1. pramā ādi - kuṃ. uttau-svastve-nuni) prāmāṇyavādaḥ pu - 213. ------------------ -------------- ---------- anumitipramātvaṃ satyaliṅgaparāmarśatvāvacchinnakāraṇatāpratiyogikakāryatāvacchedakaṃ 1 asatyaliṅgaparāmarśajanyavṛttitvāt bhramatvāt / śābdapramātvaṃ vivakṣitārthatatvajñānatvāvacchikāraṇatāpratiyogikakāryatānavacchedakaṃ vivakṣitārthatatvajñānājanyavṛttitvāt bhramatvāt // na 2 ca tarhyāvaśyakatvādviṣayasatvameva pramāprayojakaṃ na tu doṣābhāvāpekṣeti vācyam / śuktau rūpyabhramakāle śuktitvāderviṣayasya satvepi doṣarūpapratibandhena śuktitvādipramāvyatirekāt 2 // anityapratyakṣapramātvānumitipramātvaśābdapramātvāni doṣavirodhavṛttidharmāvacchinnakāraṇatāpratiyogikakāryatānavacchedakāni doṣajanyavṛttitvāt bhramatvavat 3 // anyatareṇeti // anyatamenetyarthaḥ / anumitiśābdapramayorapi guṇājanyatve krameṇānumāne 4 āha -- anumitītyādinā // vivakṣitārthatatvajñānaṃ guṇa iti mata āha -- vivakṣiteti // pratyekamuktvā militvāpi doṣābhāvasyāpyahetutvalābhāyāha -- pratyakṣeti // doṣavirodhīti // sa ca guṇo doṣābhāvaśceti svatastvasiddhiriti bhāvaḥ -- asiddhiriti // uktahetūnāmityarthaḥ / 1. satyaliṅgaparāmarśajanyavṛttitvādityapi kuṇḍalitaṃ vartate - kuṃ. 2. ayaṃ granthaḥ nāsti -kuṃ-cha-ga-kha. 2-3.atanmadhyasthaḥ nāsti-ka. 4.nānyāha-kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 214. ---------------------- ---------------- ---------- nacāsiddhiḥ / karādau caraṇādibhramajanye puruṣajñāne pramātvasya satvāt / yathārthayogyatājñānaṃ na śābdapramājanakam / tadvyatirekāpādanaprayojakāpadanaviṣayavyatirekāpratiyogitvāt / pākajagandhe rasaprāgabhāvavat // antyahetorghamyaṃśa ityādipūrvagranthenāsiddhyuddhāraprakārasya dvitīyahetorapi saṃvādiśukādivākyajanyajñāne bhrāntaprakārakavākyajanyajñāne 1 ca pūrvoktadiśā satvena siddhatvādādyasya taṃ vyanakti -- karoti // na ca śukādivākyajajñānepi tādṛśeśvarajñānajanyatvasatvādasiddhireveti śaṅkyam / tasya bhramasādhāraṇopādānādigocarajñānatvenaiva janakatayātrābhimatasya vivakṣitārthatatvajñānatvādinā rūpeṇājanakatvādityuktatvāt // yogyatājñānaṃ guṇa iti mata āha -- yathārtheti // yogyatā ca vākyārtharūpasaṃsargasatvaṃ vā prāguktadiśā tadvyāpyamanyadveti bhāvaḥ -- taditi // śābdapramāvyatirekāpādāne prayojakaṃ nimittaṃ yadāpādanaṃ tadviṣayetyarthaḥ / āpādānaprakāraścāgre vyaktaḥ -- pākajeti // tatra yadi rasaprāgabhāvo na syāttadā gandho na syāditi nāsti / rasaprāgabhāvasya kāraṇātāvāde maṇyuktadiśā kḷptakāraṇagandhaprāgabhāvasāhityarūpānyathā 3 siddhatvena gandhavyatirekāpādanaprayojaka 4 vyatirekāpratoyogitvamata eva tadajanakatvaṃ ceti bhāvaḥ -- uktarītyeti // pratyakṣādāvanugataguṇabhaṅga uktarītyetyarthaḥ // 1.ca iti nāsti-kuṃ. 2. ṇa janakatvasyābhāvādityuktatvāt-mu-a. 3.ddhimatvena 4.āpādanaviṣayetyadhikaṃ-a. uttau-svatastve-nuni) prāmāṇyavādaḥ pu - 215. ------------------ ----------- ---------- na cā 1 trāsiddhiḥ / uktarītyā yogyatāyāṃ svarūpataḥ satyāmananvayaniścayaviraheṇaiva śābdapramopapatyā yadi yathārthayogyatājñānaṃ na syāttarhi 2 śābdī 3 pramā na syādityāpādanāsambhavāt // yajñapatīti // tanmate hi svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛttitvameva pramātvasya paratastvami 4 tyupetyānanugataguṇajanyatvenāpyetatsidhyatītyuktvā anityapramātvaṃ svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛttītyādyanumānamuktam / tatpratyanumānamāha -- anityeti // siddhasādhanatānirāsāyānityetyuktiḥ // sveti // svasyānityapramātvasya āśrayamātra 5 vartī dharmaḥ pratyakṣatvādiḥ tadavacchinnā nānāvṛttiranekāśrayavṛttiśca yā 6 kāryatā tadāśrayamātravṛtti na bhavatītyarthaḥ / atrādyaṃ mātrapadaṃ anityapramātvasya svādhikadeśa 7 vṛttinānityajñānatvenāvacchinnanānāvṛttikāryatāśraya eva vartamānādbādhanirāsāya / dvitīyamapi tannirāsāyaiva / anyathā anityapramātvasya tādṛśapratyakṣatvānumititvacākṣuṣatvādidharmāvacchinnakāryatāśrayavṛttitayā bādhāpatteḥ / atrānityapramātvakasya svāśrayamātravṛttipratyakṣatvādidharmasamānādhikaraṇakāryatāśraya eva 8 satvena tadvṛttitvābhāvena sādhyaparyavasāne bādhāt / 1.atreti nāsti-mu-ca-kha. 2. śa-cha. 3.yapra-ka-kuṃ. 4. tyabhipre-a. 5. tre vṛttidharma-mu. 6.yā iti nāsti - kuṃ. 7.vartinā-mu. 8.eva itināsti-kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 216. ---------------------- ---------------- ----------- yajñapatimate anityapramātvaṃ na svāśrayamātravṛttidharmāvacchinnanānāvṛttikāryatāśrayamātravṛtti / viṣayamātropādhikadharmatvāt / ghaṭajñānatvavat // janyapratyakṣapramātvādeḥ parābhimatāvacchedaka 1 tvasyābhāvenaiva sādhyaparyavasānamiti bhāvaḥ / svapadaṃ 2 samabhivyāhṛtaparam / 3 tena apramātve vyabhicāravāraṇāya viṣayamātropādhiketi hetau viśeṣaṇam / apramātvasyānanugatapittādidoṣajanyatāvacchedakadharmāvacchinnanānāvṛttikāryatāśrayamātravṛttitvena vipakṣatvepi bhramaviṣayatadabhāvaghaṭitatvena hetvabhāvāt / viṣayopādhiketyuktāvapyuktadoṣātādavasthyānmātretyuktiḥ / viṣayopādhikatve sati taditarānupādhikatvaṃ hi tadarthaḥ / tatra jñānānyataditarānupādhiketyartho dhyeyaḥ / tena ca pramātvasya viṣayetarajñānopādhikatvādisiddhiḥ dṛṣṭānte sādhanavaikalyāmiti śaṅkānavakāśaḥ / viṣayapadaṃ ca svaviṣayaparam / tena ghaṭapaṭānyataratve jñānaviṣayaghaṭapaṭamātropādhikaheturiti svāśrayamātravṛttighaṭatvapaṭatvāvacchinnanānāvṛttikāryatāśraya eva vartamāne sādhyābhāvādvyabhicāra iti śaṅkānavakāśaḥ / yadvā viṣayatayopādhitvavivikṣāyā agre 4 spaṣṭatvātsveti na deyam / tāvatoktasthale vyabhicāranirāsāt // ghaṭajñānatvavaditi // tatra tadvyāpyasya kāryatāvacchedakasya kasyacidabhāvāt svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛttitvābhāvarūpasādhyamasti / na ca tatrāpi ghaṭapratyakṣaṃ dhaṭānumititvamityādireva tadvyāpyostīti śaṅkyam / ghaṭapratyakṣatvādyavacchinnakāryatāpratiyogikānugataikakāraṇābhāvānna ghaṭapratyakṣatvādikamavacchedakam / 1. tvābhā-kuṃ. 2. ca-mu.a. 3.teneti nāsti-kuṃ. 4. sphudatvāt-mu. uttau-svatastve-nuni) prāmāṇyavādaḥ pu - 217. ---------------- ------------ --------- tattatprāgabhāvanirūpitakāryatāśraya 1 tvena bādha iti śaṅkānirāsāya nānāvṛttītyuktam / 2 nātrāsiddhiḥ / pramātvasya viṣayamātropādhikatvāt // na ca viṣayajanitaṃ jñānaṃ pratyakṣamiti mate pratyakṣajñānatve vyabhicāra iti vācyam / viṣayasya viṣayatayopādhitvasya vivakṣitatvāt / pratyakṣajñānatve ca tasya janakatayopādhitvāt / yathāvasthitārthaviṣakatvarūpe 3 pramātve tu tasya viṣayatayopādhitatvāt / astu vāvacchedaka 4 m / athāpīśvarajñānasādhāraṇaṃ ghaṭajñānaṃ na tanmātravṛttīti bhāvaḥ // nanu sādhye parānuktaṃ nānāvṛttīti kāryatāviśeṣaṇamadhikaṃ kimarthamupāttamityata āha -- tattaditi // tattatpramāvyaktiprāgabhāvavirūpitakāryatāvacchedakaṃ tattatpramāvyaktitvam / tadavacchinnakāryatā ca tattadvyaktimātraniṣṭhā na tu vyaktidvayaniṣṭhā / tathāca tādṛśakāryatāśrayamātravṛttitvena tadabhāvasādhane bādhaḥ syāt / nānāvṛttītyuktyā tadanyakāryataiva labhyata iti tadāśrayamātravṛttitvābhāvasādhane tu na bādha iti bhāvaḥ // iti mata iti // viṣayajanyatvaṃ pratyakṣalakṣaṇamiti mata ityarthaḥ -- pratyakṣeti 5 // tatra svavyāpyacākṣuṣatvarāsanatvādidharmāvacchinnanānādhikaraṇaniṣṭhakāryatāśraya - vṛttitvasyaiva bhāvena 6 vipakṣe viṣayamātropādhikadharmakatva 7 satvāditi bhāvaḥ / apramatvasya sādhyābhavavatvepi hetorevābhāvānna vyabhicāra ityāha -- apramātveti // 1.vṛtti-ka. 2.nacā-cha. 3.patvetu-ka. 4.tvaṃ-kuṃ. 5.kṣajñāneti-mu- kṣajñānatveti - a. 6. vatvena - a. 7.syāsiddhatvāt - a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 218. ----------------------- ------------ ---------- apramātvopādhibhūtaṃ viṣayānyathātvaṃ tu nāpramāyā viṣaya iti 1 nāpramātve vyabhicāraḥ// bhrame pittā 2 diriva pramāyāma 3 nugatā eva guṇā hetava iti mate / saṃśayottarapramātvaṃ satyaviśeṣadarśanatvānacchinnakāraṇatāpratiyogikakāryatānavacchedakaṃ asatyaviśeṣadarśana 4 janyavṛttitvāt jñānatvavat / saṃśayottarapramā viśeṣapramājanyā na / tāṃ vināpyupapannatvāt bhramavat / atrāsiddhiḥ prāgevoddhṛtā / iti mata iti // virodhyanumānaṃ svatastvasādhakamucyata iti yojyam / saṃśayādyuttarapramāyāṃ viśeṣapramā guṇa iti vādinaṃ pratyāha -- saṃśayeti // etacca siddhasādhanatāvāraṇāya viśeṣaṇam / saṃśayottarapramāviśeṣadarśanajanyā netyevoktau jñānavaditi dṛṣṭāntoktau ca tatra sādhyahīnatayā syādatastatra pramātvamityuktiḥ -- satyeti // yathārthetyarthaḥ / asatyamayathārthaṃ yadviśeṣadarśanaṃ karādau caraṇādibhramarūpaṃ tajjanyasaṃśayottarapramāvṛttitvādityarthaḥ // nanu saṃśayottarapramāyāṃ na sarvatra viśeṣapramāhetuḥ / karādau caraṇādibhramajanyasaṃśayottarapramādibhinnasthala evetyatastadanurodhenāpyāha -- saṃśottaraprameti // tāṃ vināpīti // doṣābhāve 5 pyupapannatvādityarthaḥ--atreti // hetudvaya ityarthaḥ -- prāgiti //"karādau caraṇādibhramajanya"ityadinā"evaṃ bhramottarapramāyāmapi"ityādinā ca granthe nānanugataguṇabhaṅgaḥ evetyarthaḥ // 1.napra-cha. 2.daya-ga. 3.nanu-ca-cha-ga-ka. 4.janyapadaṃ na -kha. 5.venāpyu-a. uttau-svatastve-nuni) prāmāṇyavādaḥ pu - 219. ------------------ ----------- ------------- bhūyo 'vayavendrisannikarṣo na pramāyā 1 masādhāra 2 ṇakāraṇam / bhramajanakatvāt / manaḥsaṃyogavat / pramā 3 bhramasādhāraṇakāraṇātiriktakāraṇā 4 janyā / bhramadharmikānyābhāvāpratiyogitvāt / ananyathāsiddhatadanvayavyatirekānuvidhānarahitvācca / bhramavat // bhūyo 'vayendriyasannakarṣo guṇa iti pakṣanirāsakamanumānamāha -- bhūya iti // atrāpyasiddhiḥ pītaḥśaṅkha ityādibhramajanakatvādyuktyā prāgevoddhṛteti bhāvaḥ // pramā jñānahetvatiriktahetujanyeti pracīnānumānasya pratyanumānamāha --- prameti // atiriktakāraṇapedana guṇo doṣābhāvaścābhimataḥ / bhramadharmiketyādihetorapyasiddhiḥ /"bhramepi dharmyaṃśapramāyāṃ"ityādinā prāgevoddhṛteti bhāvaḥ // tārkikamatepya 5 tyantābhāvasyāvyāpyavṛttitvena bhrame pramātvattadatyantābhāvayoraṃśabhedena satvepyanyonyābhāvasyāvyāpyavṛttitvābhāvena 6 pramānyonyābhāvasyāvyāpyavṛttitvābhāvena 6 pramānyonyābhāvasya bhrame sarvathaivābhāvāditi bhāvaḥ -- ananyatheti / atrāpi guṇānāṃ virodhidoṣanirāsopayogasyoktatvānnāsiddhiriti bhāvaḥ // 1.asā-kuṃ. 2.ṇaṃ-ka-ca-kha-cha. 3.nabhra-mu-ca-cha-ka-kha. 4.ṇaja-mu-ca-cha-ka-kha. 3.apipadaṃ na -mu-a. 6.etannāsti-mu-a. nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 220. ---------------------- ------------- ---------- atra sarvatrāpi hetūcchittireva bādhiketi nā prayojakateti dik / etadapyuktam"anyathetyādinā"// uktasādhyāni vinoktahetūnāṃ pakṣe 'vasthityayogādityarthaḥ // 1 utpattau svatastve 2 'numānāni // 16 // digiti // pramā guṇajanyā na bhavati pramātvādīśapramāvat / 3 pramā doṣavirodhijanyā na bhavati pramātvā 3 dīśapramāvadityādirūhanīya iti bhāvaḥ // utpattau svatastve 'numānāni // 16 // apramāyāṃ tvadanyathāsiddhānvayavyatirekitvāddoṣaḥ kāraṇam / kvacitsādṛśyādike doṣe satyapi ------ nanu pramāyāṃ guṇasyeva bhramepyanvayavyatirekavyabhicārādbhramavirodhiguṇanirāsādāvupakṣayenānyathāsiddheśca doṣo na heturiti sopi svataḥ syādityataḥ"paratoprāmāṇyam"iti tatvanirṇayādyuktapramāmāṇyasya paratastvaṃ sādhayitumuktadoṣaṃ nirasyanbhrame doṣasya hetutvamāha --apramāyāntviti /. hetorviśeṣyāsiddhim -- nirāha -- kvaciditi// 1.iti 2.syānu-mu.ca-kha. 3. etannāsti-a. aprāmāṇyasya paratastvam) prāmāṇyavādaḥ pu - 221. -------------------- ---------- ---------- -- bhramānutpattirasaṃsargāgrahādihetvantaravaikalyāditi nānvayavyabhicāraḥ / visaṃvādiśukādivākyepi doṣasyoktatvānna vyatirekavyabhicāropi // na ca pramāyāṃ guṇaḥ pratibandhakasya doṣasyevāpramāyāmapi doṣaḥ pratibandhakasya guṇasya doṣābhāvasya vā nirāsaka ityanyathāsiddha ityaprāmāṇyamapi svataḥ syāditi vācyam / "kāraṇe satyapi kāryānutpādasya sāmagryabhāvenopapatteḥ"iti tatvanirṇayaṭīkāṃ hṛdi kṛtvāha -- asaṃsargāgrahādīti // viśeṣādarśanādirādipadārthaḥ // etena yādṛcchikasaṃvādinyapi doṣasya vyabhicāro nirastaḥ / tatra viṣayāsatvādisahakārivirahāt // uktatvāditi // bhūyo 'vayavendriyasannikarṣādihetutvabhaṅge" tatrāpyanityavākyadoṣasya vivakṣitārthatatvajñānābhāvasya"1 cetyādinoktatvādityarthaḥ / ananyathāsiddhetyādihetorviśeṣaṇāsiddhimāśaṅkya nirāha -- naceti / pratobandhakasyeti // pratibandhakasyeti // pramāpratibandhakasya doṣasya yathā nirāsakastathāpramāpratibandhakasya guṇasyetyarthaḥ // doṣasyānyathāsiddhiṃ vadatā hi guṇasya pratibandhakatvamupetya tadabhāvasya bhrame kāraṇatvaṃ vā pramāyāṃ doṣābhāvasyeva prayojakatvaṃ 2 vā vācyaṃ / ādye bhramasya na svatastvāpattiḥ / dvitīye kiṃ guṇābhāva eva prayojakor'thottejakābhāviśiṣṭaguṇaḥ pratibandhakaḥ tadabhāvaśca prayojaka iti vā nādyaḥ / 1.syavāi-kuṃ-syeve-a. 2.'vā' iti nāsti - mu. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 222. ----------------------- --------------- --------- pītaḥśaṅkhaḥ ityādipratyakṣe bhūyo 'vayavendriyasannikarṣe 1 śaṅkhatvādiviśeṣadarśanādirūpe gandhaprāgabhāvāvacchinno ghaṭa 2 ityānumāne satyaparamārśarūpe ghaṭostīti vaktavye paṭostīti vākya 3 janyajñāne vivakṣitārthatatvajñānarūpe ca guṇe satyapi pittabādhapramādarūpeṇa doṣeṇa bhrametpādanena doṣasya guṇanirāsopakṣīṇatvāyogāt / svā 4 bhāvanirāsopakṣīṇatvenānyathāsiddhau ca sahakārimātrāpalāpaprasaṅgāt // vyabhicārāditi bhāvenāha -- pītaḥśaṅkha ityādinā // viśeṣadarśanādirūpa iti // pītatvādyasaṃsargagraha ādipadārthaḥ / saptamyantarūpapadānāṃ guṇapadenānvayaḥ // nanu kvacit kiścadguṇa ityananugaṇapakṣe pītaḥśaṅkhaḥ ityādau viparīta 5 pratyakṣādireva taścadanyo guṇaḥ / sa tatra vadantaṃ pratyāha -- gandheti // 6 yadvā viśeṣapramā guṇa iti mate vyabhicāroktiriyamityupetya pratyakṣādibhramatrayepi guṇābhāvavyabhicāroktiriyamiti bodhyam // pitteti // pratyakṣe pittaṃ anumāne bādhaḥ śābde pramādo doṣaḥ iti vivekaḥ/ doṣābhāvasya vā nirāsaka ityetannirāha -- sva 7 bhāveti // sahakārīti // daṇḍacakrāderapi svā 8 bhāvanirāsopakṣayeṇa mṛtpiṇḍa eka eva heturna kaścidapīti syādityatiprasaṅga ityarthaḥ/ r1.ṣa-cha-ga-ku. 2.ṭo-gandhavān pṛthivītvādityā -mu-ca. 3. jajñāne-ca-ha-ka. 4.svabhā-cha. 5.tāpra-kuṃ. 6.yadvā doṣapra-a. 7.svābhā-kuṃ 8.svabhā-mu. aprāsya-pastvaṃ) prāmāṇyavādaḥ pu - 223. ------------ ------------ ----------- nanu tathāpyautsargikasyāpramāṇyasya kvacidguṇaḥ pratibandhakaḥ / pītaḥśaṅkha ityadau tu viṣayāsatvamṛtejakam / tvanmate yādṛcchikasaṃvādililiṅgābhāvasādau pramāpratibandhakasya doṣasya viṣasatvamiveti cenna / ayathārthadhūmajñānena jñāpanīyasya vahnerdaivātsatvavadguṇena jñānanīyasya śvaityādeḥ śaṅkhe satvena 1 viṣayāsatvasyābhāvāt / āropyapītatvāsatvasya ca doṣāpagamadaśāyāmapisatvena tadāpi bhramāpātāt // dvitīyakalpepyuttejakaṃ kiṃ viṣayāsatvamatha pittādidoṣaḥ / ādyamāśaṅkate -- nanviti // autsargikasyeti // kāraṇagatasahajaśaktijanyasyetyarthaḥ -- kviciditi // pramotpattisthala ityarthaḥ -- uttejakamiti // tathāca tadabhāviśiṣṭaguṇābhāvoprāmāṇye prayojaka ityuktasthaleṣu tadabhavādeva pramāyā abhāve kāraṇagatasahajaśaktyai 2 vāpramotpādo na doṣarūpahetubalena / doṣastu tatrāvarjanīya sannidhireveti bhāvaḥ -- tvanmata iti //"yādṛcchikasya 3 viṣayasatvasyottejakatvene 4"tyādinā doṣābhāvahetutvabhaṅge tathokteriti bhāvaḥ// viṣayāsatvamityatra viṣayapadena guṇena jñāpyo viṣayo abhimataḥ uta bhramaviṣaya iti vikalpyādyaṃ nirāha -- ayathārtheti // dvitīyaṃ nirāha -- aropyeti // tadāpīti // pratibandhakasya guṇasyottejakayuktatvenottejakābhāvaviśiṣṭaguṇābhāvasya satvāditi bhāvaḥ // 1. ayaṃ granthaḥ nāsti - kuṃ-kha. 2.vapra-mu. 3. kavi-kuṃ. 4.tvāt i-kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 224. --------------------- ------------ --------- astu tarhi pittādi 1 doṣa uttejaka iti cettarhi doṣābhāvaviśiṣṭasya guṇasyābhāvo bhrame2 prayojaka ityuktaṃ 3 syāt // tato varaṃ doṣa eva 4 prayojaka iti lāghavāt / dohe tu nottejaka eva hetuḥ / tasminnasatyapi dāhadarśanāt / bhramasya nāsati doṣe dṛṣṭaḥ // kiñca yādṛcchikasaṃvādiliṅgaśabdābhāsādijñāne -------- dvitīyaṃ śaṅkate - astviti // pittādiri 5 ti // kācakāmalādirādipadārthaḥ -- uttejaka iti // autsargikā 6 prāmāṇyapratibandhakaguṇasyeti yojyam // doṣa eva prayojaka itīti // nanu pramāyāṃ doṣābhāva iva doṣo bhramaprayojakaścedapi nāprāmāṇyacasya svatastvabhañjaka iti cenna / tadvyatirekaprayojakavyatirekapratiyogitvarūpakulālapitṛsādhāraṇaprayojakatve lāghavatarkeṇāvaśyaṃ prāpte sati pratibandhakhaguṇanirāsopakṣayābhāve coktadiśā siddhe sati prāguktānanyathāsiddhānvayavyatirekahetubalena kāraṇatvameva doṣasya siddhyatīti tātparyam / ata evottaravākye hetupadaprayogaḥ // dāhadarśanāditi // maṇyādyabhāvasthala iti bhāvaḥ / astu bhramepyevamityata āha -- bhramastviti // doṣasyānvayavyabhicārāduttejakatayā bhramahetutvamayuktamiti bhāvenāha -- kiñceti / īśvarajñānasya salliṅgaparāmarśarūpatvena yathārthavākyārthajñānatvena guṇatvāṅgīkārātvannayenetyuktam / 1.dirde-cha-ka. 2.ma-kuṃ. 3.ktaḥ-cha. 4.tatrottejaka-cha. 5.dīti-kuṃ. 6.kaprā-mu. aprāsya-paratastvaṃ) prāmāṇyavādaḥ pu - 225. ---------------- ------------ ---------- guṇe tva 1 nnayena vidyamāne 2 mannayenāvidyamāne cottejakasya doṣasya satvenautsargikamapramāyāṃ syāt // nanūttejakasya doṣasya viṣayasatvaṃ pratibandhakamiti cettarhi viṣayasatvābhāvaviśiṣṭo yo doṣastadabhāvaviśiṣṭasya guṇasyābhāvo bhramaprayojaka ityuktaṃ syāt / sa ca doṣāpekṣayātiguruḥ / tasmādbhrame 3 arthasyāsatvena sannikarṣā 4 sambhavena tatsthānīyasya doṣasyāvaśyakatvāt / pittādidoṣotkarṣeṇa bhramotkarṣadarśanāt / ananyathāsiddhānvayavyatirekitvāccāpramāyāṃ doṣo heturityaprāmāṇyaṃ parata eva // uktaṃ hi bhagavatpādaiḥ /"parato 'prāmāṇyaṃ"iti / bhramasādhāraṇyena hetutayā gu 5 ṇatvenāhetutvānmannayenāvidyamāna ityuktam -- autsargikaṃ jñānajananaśaktiprayuktamityarthaḥ / siddhānte tu satyapi doṣe bhramarūpakāryānutpādau hetvantaravaikalyādityuktatvānnānvayavyabhicāra iti bhāvaḥ // nanvevaṃ satyapyuttejake kāryānutpāde hetvantaravaikalyanimittakaḥ viṣayāsatvarūpahetvantarasāpekṣajanyatvāttasyeti bhāvena śaṅkate -- nanviti // tasmāditi // doṣasya guṇanirāsopakṣayābhāvādityarthaḥ / tāvatā kathaṃ bhramahetutvamityato hetutrayamāha -- bhrama ityādinā // uktaṃ hīti // 1.tvanva-cha. 2.'mannayenāvidyamāne ' itināsti-cha. 3.viṣayasyāsa-cha-ka. 4. bhinnaṃ padaṃ -kuṃ-ka-kha. 5. ṇenāhetutvanvayenāvi - a. nyāyadīpayutatarkatāṇḍavam ( pra.piricchedaḥ pu - 226. ----------------------- --------------- ---------- parataḥ avavādāt na tu prāmāṇyamiva svataḥ utsargata ityarthaḥ // 1 aprāmāṇya 2 patatastvam // 17 // viṣṇutatvanirṇaya ityarthaḥ // aprāmāṇyasya paratastvam // 17 // karaṇagasya yathārthajñānasādhanatvarūpaprāmāṇyasya tu jñānajanakatvagrāhakamātragrāhyatvarūpaṃ jñaptau svatastvam / ayathārthajñāna 3 sādhanatvarūpāprāmāṇyasya 4 tu jñānajanakatvagrāhakamātrāgrāhyatva 5 rupaṃ paratastvam /------------------------------------------------------------------------- nanvastvevamuktadiśā jñānaprāmāṇyasyotpattijñaptyoḥ svatastvamathāpi svataḥ pramāṇairāmnāyairityuktirayuktā / tatpramāṇyasyotpattau 6 svatastvepi jñaptau paddhatyuktadiśā tadabhāvādityata āha -- karaṇeti // svatastvasya spaṣṭatvāya yathārthajñānasādhanatvarūpeti prāmāṇyaṃ viśeṣitam -- jñāneti // jñānajanakatvagrāhakaṃ ca rūpādijñānaṃ karaṇasādhyaṃ kāryatvācchidādikāryavadityādyanumānaṃ vā cakṣurādi jñānajanakamityādivākyaṃ vā tanmātragrāhya 7 tvarūpamityarthaḥ / jñānajananaśaktereva pramājananaśaktitvāditi bhāvaḥ // "apramāṇyaṃ tathānyata"ityanuvyākhyāne"paratoprāmāṇyam"iti tatvanirṇaye cokterāha -- ayathārtheti // mātretyuktyā sūcitamadhikaṃ grāhakaṃ vyanakti -- doṣāditi // 1.ityapra-cha. 2.syapa-ga-kha.ka. 3.janakatva-cha. 4.tu-itina -kha. 5.tvaṃpara-cha-ga-kha-ka. 6.svatastvepi jñaptau' itināsti-kuṃ. 7.hya rū - kuṃ. karaṇaprāmāṇyasya svatastvam ) prāmāṇyavādaḥ pu - 227. --------------------------- -------------- ---------- doṣādijñānaṃ vinā bhramajanakatvasyājñānāt // yā tu paddhatau"karaṇaprāmāṇyajñaptistu parata eva / indriyaliṅgaśabdānāṃ yathāyathamanumānatvasya 2 tvanumānavedyatvāt" ityuktiḥ sā karaṇagrāhaka 3 mātragrāhyatvarūpaṃ svatastvaṃ netyabhipretya // ata eva sudhāyāṃ"karaṇānāṃ 4 tu jñaptau svatastvaṃ 5nāstyeva"ityādinā paddhatyuktama 6 pakṣamuktvā"athavā jñānajanakatvaṃ yena gṛhyate tata eva yathārthajñānajanakatvasya tadīyasya grāhyatvaṃ svatastvam"iti pakṣāntaramuktam // karaṇagakatakācākāmalāsiddhyavyāptibhramapramādādidoṣāṇāmajñāne visaṃvādājñāne ca bhramajanakatvājñānāt / pūrvoktadiśā jñānajanakaśakteḥ sahajatvepi bhramajananaśakteḥ kācādikaraṇagatadoṣāhitvena jñānajananaśaktya 7 pramājananaśaktyorbhedena jñānajananaśaktigrāhakamātreṇa bhramajananaśaktergrahaṇāyogāt / doṣādijñānānuvidhānācca bhramajananaśaktigrahasyeti bhāvaḥ // svatastvokteḥ pramāṇapaddhativirodhamāśaṅkya tadabhiprāyamāha -- yātviti // sudhāyāmiti // jijñāsādhikaraṇe pratyakṣavacca prāmāṇyamityatretyarthaḥ // 1.kṣave-mu. 2.tattadanumā-kuṃ. 3.mātrapadaṃ na -mu-ca. 4.'tu' iti nāsti-kuṃ. 5.netyādinā -mu-ca. 6.ktapa-ca. 7.ktibhrama-kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 228. --------------------- ------------ ---------- utpattau svatastvaṃ tu karaṇagatāyāḥ yathārthajñāna 1 jananaśakteḥ karaṇagatā yā karahetvāsāsāditā sahajā jñānajananaśaktistaddhatsahajatvaṃ va tadabhinnatvaṃ vā / apramājananaśaktistu na sahajā kintu doṣāhitetyaprāmāṇyaṃ parata iti dik // "kāraṇānāṃ ca jñānajananaśaktyaiva tadyāthārthyajanakatvaṃ svatastvam"iti sudhoktiṃ dvedhā vivṛṇvannāha -- utpattāviti // karaṇagatasya prāmāṇyasyetyanukarṣaḥ / śakterityasya sahajatvamityādinānvayaḥ -- karahetviti // etacca janyakaraṇābhaiprāyam na tvapauruṣeyavedābhiprāyam / śaktirbhedamupetya tadvatsahajatvamityuktiḥ doṣeṇa pramāśaktipratibandhepi jñānaśakterapratibandhanirvāhārthā / śakterekatvepi viṣayabhedena pratibandhāpratibandhayorupapatteḥ // sudhoktisvārasyānurodhenāha -- tadabhinnatvaṃ ceti //"vākyagate hi doṣāstasya yathārthajñānanaśaktiṃ pratibadhya viparītajñānajananaśaktimāvirbhāvayanti"iti tatvanirṇayaṭīkāyāṃ vākyapadaṃ indriyādīnāmautsargikī śaktiḥ prāmāṇyajanane doṣāpavādādityādisudhānurodhādupalakṣaṇamupetyāha -- aprameti // karaṇagatetyanukarṣaḥ -- doṣāhiteti // nanu yadi pramājananaśaktiḥ jñānajanakatvagrāhakamātragrāhyā tarhi bhramajananaśaktirapi tathāstam 3 doṣādijñānānuvidhānāt 3 / sā paragrāhyā cet pramājananaśaktirapi guṇadoṣābhāvajñānānuvidhānāttathaiva syāt / apramājanakatvaśaṅkā 4 dirūpavirodhinirāsopakṣīṇaṃ taccet doṣādijñānānuvidhānamapi tathā syāt / 1.janakatva-kha. 2.jñānapadamadhikaṃ-kuṃ. 3.etāvannāsti-kuṃ. 4.ādirūpeti nāsti - mu. ka-prāsya-svastvaṃ) prāmāṇyavādaḥ pu - 229. ---------------- -------------- --------- tathā yadi bhramajananaśaktirdeṣāhitā 1 tarhi pramājananaśaktirapi guṇāhitā syāt / tasyāḥ sahajatve bhramajananaśaktirapi tathā syāt / yadi doṣānvayavyatirekabalāt bhramājananaśaktirdeṣādhīnā tarhi guṇānuvidhānātpramājananaśaktirapi guṇādhīnā syāt / guṇānāṃ virodhidoṣanirāsopakṣayeṇānyathāsiddhau doṣāṇāmapi virodhiguṇanirāsenānyathāsi 2 ddheḥ sāmyāt / guṇābhāvasahakutasya karaṇasya bhramajanakatve 3 na karaṇāprāmāṇyasya paratastve doṣābhāvasahakutasya pramājanakatvātpramājanakatvaṃ parata eveti syāt / doṣābhāvasya prayojakatvameva na pramājananaśaktyādhāyakatvaṃ tarhi guṇābhāvasyāpyevamiti samamiti cenna / jñānaprāmāṇyāpramāṇyasvatastvaparatastvayoruktasādhakakalāpasyāśeṣasyāpi karaṇapramāṇyāprāmāṇyasvatastvapararatastvayoranusandheyatvāt / abhyāsadaśāsthale guṇādyanusandhānābhāvepi pramājanakatvajñānānubhavena vyabhicārāt / pītaḥ śaṅkhaityādibhrame viśeṣadarśanādirūpe guṇe satyapi pittādikaraṇadoṣeṇa bhramotpādanena guṇanirāsopakṣīṇatvāyogādityāderuktatvāditi bhāvenāha -- digiti// tathāhyanumānāni / pramājananaśaktiḥ jñānajanakaśaktigrāhakamātragrāhyā tadanyāgrāhyatve sati grāhyatvāt saṃmatavat / yathārthajñānajanakatvaṃ jñānajanakatvahetvadhīnaṃ na / jñānajanakatvādhikaraṇamātravṛttitvāt jñānajanakatvavadityādirūpeṇa dhyeyāni / bhramajanakepi dharmyaṃśe pramājanakatvābhāvānnāsiddhiḥ / bhramajanakatve ca yāvajjñānajanakatvādhikaraṇe vṛtyabhāvānna vyabhicāraḥ -- apramāṇyamitīti // karaṇagatāprāmāṇyamityarthaḥ // 1.tarhīti nāsti-mu. 2.ddhiḥ -mu. 3.saptamyantaṃ -mu. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 230. ---------------------- ------------- ----------- etadapyuktam /"parato 'prāmāṇya"miti // tasmātprāmāṇyasya svatastvādapauruṣeyopi vedaḥ pramāṇameva // karaṇaprāmāṇya 1 sya svatastvam // 18 // prāmāṇyavādaḥ samāptaḥ. nanu kathaṃ 2 vedāsyāpauruṣeyatvaṃ / tatra pramāṇābhāvāt / vākyatvādyanumānena "chandāṃsi jajñire"ityādiśrutyā"pratimanvantaraṃ caiṣāṃ śrutiranyā vidhīyate"/ evaṃ na vilakṣaṇatvā 4 dasyeti nayasiddhaṃ svataḥ pramāṇairitiślokoktaṃ prāmāṇyasvatastvaṃ samarthya adhunā vilakṣaṇā 4-5 diti hetorapauruṣeyatvarūpavailakṣaṇyavatvādityarthāntaropagamena brahmasūtrābhimatamādivarjitairiti ślokoktamapauruṣeyatvaṃ sādhayituṃ maṇikadādyuktamāśaṅkate -- nanviti // vākyatvādītyāpadārthavyaktiragre paroktānumānakhaṇḍanaprastāve jñeyā / maṇyādyudāhṛtaśrutismṛtī cāha -- chandāṃsīti // ----------------------------------------------------------------------- 1.ṇyasya-cha. 2.masyā-cha. 3.tvagu-kuṃ. 4.ayaṃ granthaḥ nāsti-a. 5.ṇatvādi-mu. vedāpauruṣeyatve anumānāni) vedāpauruṣeyatvavādaḥ pu - 231. ------------------------- ------------------- ------ ityādismṛtyā ca pauruṣeyatvasiddheśce 1 ticeducyate / jyotiṣṭomasya svargasādhanatvaṃ vedatātparyaviṣayo vā pauruṣeyaśabdetarapramā 2 ṇakaḥ ---- "na cāpauruṣeyaṃ vākyameva nāstīti vācyam / tadabhāve sarvasamayābhimatadharmādyasiddheḥ"iti viṣṇutatvanirṇayavākyasūcitānāṃ"dharmādharmasvarganarakādikaṃ pramāṇopetaṃ vastutvā"dityādinā jijñāsādhikaraṇasudhoktasāmānyapariśeṣaniṣkarṣabhūtānāmuktyā pramāṇābhāvāditi hetuṃ tāvannirāha -- jyotiṣṭomasyeti // viśiṣyaivaṃ pakṣanirdeśe tadbodhakaivākyasyāpauruṣeyatvāsiddhirna tu sarvasyāpi vedasyetyataḥ sāmānyapakṣanirdeśamāha -- vedeti // yadvā"yaḥ śabdo vaktrā yadicchayā prayuktaḥ sa tatpara iti tadicchayā vaktṛprayuktaśabdagocaratvameva śabdatātparyaviṣayatvamitivedatatātparyaparyālocanayā tasya pauruṣeyatvam"iti maṇikṛduktikhaṇḍanāya vedatātparyaviṣaya iti sāmānya 3 pakṣanirdeśaḥ / yadvā asminpakṣe sapramāṇakatvāditi heturvastutvādihetunā prasādhyāṅgaka iti bhāvenāha -- vedeti // āpātapratipādye bādhavāraṇāya -- tātparyeti // laukikaśabdatātparyaviṣaye bādhavāraṇāya vedeti // nanu koyaṃ vedo nāma (1) yadi vedapadārtho vedastarhi itihāsapurāṇatātparyaviṣaye bādhaḥ /"itihāhapurāṇaḥ pañcamo vedānāṃ vedaḥ"iti tayorapi vedapadārthatvāt / (2) nāpi vedaśabdamukhyārtho vedaḥ / mukhyatvaprayojakapravṛttinimittasyetihāsādivyāvṛttisyānirūpaṇāt / ( 3) nāpi śākhāsamudāyo vedaḥ / 1.riti-kuṃ-ga. 2.pakaḥ-kha. 3.nyena-mu. nyādīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 232. ---------------------- ------------- --------- pauruṣeyaśabdāpramāṇakatve sati sapramāṇakatvāt / yadyadapramāṇakatve sati sapramāṇakaṃ tattaditarapramāṇakam / śākhāyāḥ 1 vedaikadeśatvenānyonyaśrayāt / (4) nāpi sandigdhakartṛkaṃ vākyaṃ vedaḥ / vādiprativādinorniścayāt / madhyasthasandehena pakṣātāvacchedakakaraṇe anyonyāśrayāt / vādiprativādyanumānāntarabhāvitvānmadhyasthasandehasya / (5) nāpi pramāṇaśabdo veda iti yuktam / bhāratādau gatatvāt / (6) nāpi yathārthavākyarthajñānājanyapramāṇaśabdo veda iti / paramate 'prasiddheḥ / pramāṇaśabdamātrasya tādṛśeśvarajñānajanyatvāt / (7) na ca janyayathārthavākyārthajñānajanyapramāṇaśabdo veda iti yuktam / saṃvādiśukabālādivākyepi gatatvena bādhāpatteḥ / siddhāntimate nityajñānavyāsapraṇītabhāratādāvapi gatatvācceti cet // ucyate /"(8) śabdatadupajīvipramāṇātiriktapramāṇajanyapramityaviṣayārthakatve sati śabdajanyathārthavākyārthajñānajanyapramāṇaśabdatvaṃ vedatva"miti maṇyuktarītyā vā (10)"kramā 2 viśiṣṭāvarṇā vedaḥ"iti sudhoktadiśā vā (11) vakṣyamāṇadiśā sākṣāddharmādibodhakaśabdo veda iti vā (12) pramākaraṇāmūlakatve sati pramāṇaśabdo veda iti vā ( 13) pūrvatantre vidhimantrādhikaraṇe mantrapadārthoktarītyā veda ityabhiyuktaprayogaviṣayo vā veda iti 3 tanniruktyupapatteḥ / ādye satyantamātrasya vedasamānārthasmṛtau ga 4 tatvādviśeṣyam / vodārthasya śabdatadupajīvyanumānaviṣayatvādasambhavavāraṇāya śabdatadupajīvipramāṇātiriktetyuktiriti // 1.yāṃ-kuṃ. 2.viśeṣaviśi-mu. 3.'iti' ityantaraṃ 'vā' iti vartate-a. 4.ma-kuṃ. vedāpautve-nani) vedāpauruṣeyatvavādaḥ pu - 233. ---------------- ---------------- ----------- vakṣyamāṇarītyā pakṣadharmatābalādapauruṣeyaśabdasiddhiḥ // apauruṣeyaśabdapramāṇakatvaṃ vā sādhyam / tatra cendriyaliṅgapauruṣeyaśabdāpramāṇakatve sati sapramāṇakatvaṃ hetuḥ / tātparyaṃ ca tatpramitiśeṣatvamityagre vyaktam / tadviṣa 1 yo jyotiṣṭomādirityarthaḥ / sādhye bādhavāraṇāya pauruṣeyetyuktiḥ / svatantrapuruṣapūrvarakaśabdetyarthaḥ / pauruṣeyetaretyevoktau yatkiñcitpratyakṣādirūpapauruṣeyetarapramāṇakatvenāpyupapatteḥ / pauruṣeyaśabda 2 sidhyārthāntaravāraṇāya śabdapadam / pauruṣeyaśabdārthe vyabhicāranirāsāya 3 hetau satyantam / aprayojakatānirāsāya viśeṣyam - yathāsaṃmatamiti // śrotrādyapramāṇakatve sati sapramāṇakaṃ rūpaṃ śrotrādītaracakṣuḥpramāṇakamityarthaḥ // nanu pratyakṣādipramāṇakatvenāpi sādhyopapatyārthāntaramityata āha -- vakṣyamāṇeti // na cātra hetutrayepi viśeṣaṇāsiddhirityādau vakṣyamāṇadiśā pratyakṣānumānāvedye pakṣe uktarūpasapramāṇakaktvākhyahetoḥ pakṣaniṣṭhatāyā apauruṣeyapramāṇakatvena vinā paryavasānābhāvāditi bhāvaḥ // nanu pakṣadharmatābalādapi sādhyaṃ sidhyat 4 vyāpakatāvacchedakadharmaprakāreṇaiva sidhyati natvanyathā / atiprasaṅgādasāmarthyācca / anyathā prāmāṇyābhāvasādhyakamaṇyuktavyatirekikhaṇḍanāyogāditi vadantaṃ pratyāha -- apauruṣeyeti // nanvevaṃ prāguktahetorindriyaliṅgaviṣaye vyabhicāra ityata āha -- tatra ceti // uktarūpasādhya ityarthaḥ / pūrvatrātra ca viśeṣaṇāsiddhinirāsāya pauruṣeyetyuktiḥ / 1.yātvajjayo-kuṃ. 2.bdāsi-mu. 3.hetāviti nāsti-mu. 4.pakṣatāva-mu. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 234. ----------------------- ------------- ----------- pūrvavatsāmānyavyāptiḥ / aprasiddhaviśeṣaṇatā tu vyāptau satyāṃ na doṣaḥ / tvanmate abhāvasādhyake 1 vyabhicārekiṇi hetvabhāvena sādhyābhāva 2 rūpasya bhāva 3 sya vyāptigraharūpānumitikaraṇasyevehāpi sādhyaprasiddhiṃ vinaiva 4 sāmānyavyāptigraharūsyānumitikaraṇasya niṣpannatvāt // na ca tanniṣpattāvapi viśeṣaṇajñānarūpasahakārivirahādanumitirūpaviśiṣṭajñānānutpattiriti vācyam / manmate tasya viśiṣṭajñānāhetutvāt / "āśrayasādhyavyadhikaraṇāsiddhayo na dūṣaṇam"ityādipramāṇalakṣaṇaṃ hṛdi kṛtvāha -- nadoṣa iti // sā kiṃ sādhyajñāne tannirūpitavyāptigrahāyogādvyāptijñānarūpakaraṇavighaṭakatvena doṣa uta viśiṣṭajñāne viśeṣaṇajñānasya kāraṇatvenānumitirūpaviśiṣṭajñānātpādakatvena sati vahnitvābhāvavadviśeṣyako na samarthapravṛttijanakatvāditi vyatirekeṇītyarthaḥ / uktamatatpūrvaṃ paratacastve prāmāṇyānumityasambhavavāde // dvitīyamāśaṅkya nirāha -- na ceti // tasyeti // viśeṣaṇajñānasyetyarthaḥ / upapādayiṣyate caitannirvikalpakabhaṅga iti bhāvaḥ / paramatepyanumityutpādaprakāramāha - tvanmatepīti // viśeṣaṇajñānahetukatvamatepītyarthaḥ- abhāvasādhyaketi // prāguktavyatirekiṇītyarthaḥ// 1.kevalavya-mu-ca. 2.vasya-mu-ca. 3.rūpa-mu-ca. 4.sāmānyapadaṃ na -ga. vedāpautve-nuni) vedāpauruṣetvavādaḥ pu - 235. -------------- ---------------- --------- tvanmatepyabāvasādhyaka 1 vyatirekiṇīvātrāpyādau sādhyaviśe 2 ṣyikāyā evānumiteḥ sambhavāt // yadvā vedatvamapauruṣeyavṛtti / taditarāvṛttitve sati vṛttimatvāt / yadevaṃ tadevaṃ / yathā saṃmatam // maṇikṛtā jñaptiprāmāṇyavāde"viśeṣaṇajñānaṃ vinā kathaṃ prāmāṇyaviśiṣṭānumitiriti cet / prathamaṃ na kathaṃ cijjñāne prāmāṇyamityanumityanantaraṃ tenaiva tatreva 3 pramāṇyaviśiṣṭānumitiḥ / abhāvaviśeṣyakapratītyanantaramabhāvavadbhūtalamiti jñānavat"ityukteriti bhāvaḥ / abhāvasiddhidoṣahīnaṃ prayogāntaramāha -- yadvā vedatvamiti // pakṣaniruktiḥ pūrvavatsākṣāddharmabaudhakaśabdatvādirūpeṇa dhyeyā / sādhyasya gaganādivṛttitve bādhādapauruṣeśabdavṛttatvenaiva paryavasānāmiti bhāvaḥ / hetau tadatyapauruṣeyaparāmarśaḥ / satyantamātrasyāvṛttimadgaganādau vyabhicāranirāsāya viśeṣyam / ghaṭatvādau tannirāsāya satyantam // na ca siddhānte -- "ekatrāpyanavasthasya sarvatrāvasthitiḥ katham" ityadinā vaiśeṣikanayānuvyākhyāne gaganādervṛttimatvokterviśeṣyaṃ vyarthamiti śaṅkyam / asati śaśaśraṅgādau svamate vyabhicāravārakatvāt // vṛttimatvaṃ ca samavāyādivṛttyepi jñeyam / tena jagadādhāratāprayojakasambandhenedānīṃ vedatvamidānīṃ ghaṭatvamityādipratītyā kālepi vedatvādervṛttimatvenārthāntaratvaṃ hetau viśeṣyavaiyarthyamiti ca śaṅkānavakāśaḥ // yadevamiti // yadyaditarāvṛttitve sati vṛttimat tattadvṛtti / 1.kekevala-kuṃ-ca. 2.ṣya-mu. 3. eveti nāsti-kuṃ. nyāyadīpayutatarkatāṇcvam ( pra.paricchedaḥ pu - 236. ----------------------- -------------- --------- na yātra hetutrayepi viśeṣaṇāsiddhiḥ / vedārthe 1 dharmā 2 dharmādāvasmadādipratyakṣasyāvṛtteḥ / īśvarayogipratyakṣayośca dharmādivaddhedaṃ vinā asiddheḥ / dharmādikaṃ kasyacitprratyakṣaṃ vastutvādghaṭavadityādāvadyapi dharmādyasiddhya'nyenyāśrayāt / yathā ghaṭetarāvṛttitve sati vṛttimadghaṭatvaṃ ghaṭavṛttītyarthaḥ / ādye hetau viśeṣaṇāsiddhiṃ na cetyādinā 3 granthenoddhāriṣyan dvitīyahetāvupāttasyendriyaliṅgāpramāṇakatvarūpādhikaviśe 4 ṣaṇsyāsiddhiṃ sudhoktaviśeṣaṇena tāvaduddhārannindriyapedanābhimataṃ pratyakṣaṃ kimasmadādipratyakṣamuteśvarayogipratyakṣe 5 ādye āha -- vedārtha iti tasyaiva vivaraṇaṃ -- dharmetyādi // jyotiṣṭomādirdharmaḥ / antya āha -- īśvareti // asiddheriti // īśvarapratyakṣeṇa yogipratyakṣeṇa vā dharmādikaṃ siddhamityasyāsmadādyapratyakṣatvena vedenaiva tasyāvagantavyatvāt / tathā ca 7 vedeneśvarādipratyakṣaṃ vijñāya tena dharmādisvarūpāvagatyapekṣayā"codanālakṣaṇortho dharmaḥ"iti jaiminyuktadiśā vedenaiva tannirṇayostu kiṃ bakabandhaprayāseneti pratyakṣāviṣayatvaṃ tasyeti bhāvaḥ // astu tarhyanumānena dharmādigocareśvarādipratyakṣasiddhirityata āha -- dharmādikamiti // prameyatvādi 8 heturādi padārthaḥ -- adyapīti // vedena vinā dharmādisiddhirneti vadantaṃ prati dharmādisādhakatayopanyasteśvarādipratyakṣasādhakānumānopanyāsavelāyāmapi / na kevalaṃ pūrvamityarthaḥ -- anyonyeti // r1.thadha-cha-ga. 2.adharmapadaṃ na -cha-ka. 3.gre uddha-a. 4.ṣyasyā-mu. 5.iti vikalpo manasi nidhāya' ityadhikaṃ-kuṃ. 6.ādapadaṃ nāsti-mu. 7.vedeneti nāsti -mu. 8.hetupadaṃ nāsti-mu. vedāpautve-nuni) vedāpauruṣeyatvavādaḥ pu - 237. ------------------ ------------- --------- tābhyāmasmadādīnprati dharmādyasiddheśca / iṣṭāpūrtayoḥ prekṣāvatpravṛtyanyathānupapatyā phalavatmātrānumānepyasya yāgahomāderidaṃ phalamityasyātisūkṣmasya viśeṣasyānumānāyogyatvāt // phalaviśeṣoddeśena jyotiṣṭomādikarmaviśeṣe bahūnāṃ prekṣāvatāṃ pravṛttistu caityavandanādāvivopapannā -- taduktaṃ bhagavatpādaiḥ // dharmādisiddhau tatpakṣīkāreṇeśvarādipratyakṣasādhakānumānasiddhiḥ anumānasiddhau ca tatsiddhapratyakṣeṇa dharmādisiddhirityanyonyāśrayādityarthaḥ // astu vā vedānumānābhyāṃ dharmādigocareśvarapratyakṣābhyāṃ tathāpyasmadāderanuṣṭhānopayogidharmādiniścayo neśvarayogipratyakṣābhyāṃ sidhyatīti doṣāntaraṃ cāha -- tābhyāmiti // tathācāsmadādijñānopāyo veda evaiṣṭavya iti kimīśvarādipratyakṣopanyāseneti bhāvaḥ // evamindriyāpramāṇakatvarūpaviśeṣaṇaṃ samarthya liṅgāpramāṇakatvarūpaviśeṣaṇāsiddhimuddharati -- iṣṭeti // dṛṣṭaṃ yāgaḥ pūrtaṃ taṭākādi"anyebhyopīdṛśyate"iti dirghavidhānādiṣṭāpūrtayoriti sādhu -- itya 1 syāpīti // tajjñānasyaivānuṣṭhānopayogitvāditi bhāvaḥ // pravṛttiviśeṣaṇaviśeṣasiddhirastvityata āha -- phalaviśeṣeti // svargādirūpetyarthaḥ -- caityeti // 2 yathā vedabāhyānāmanekeṣāmadharme ca phalāhetau dharmatvādibhrāntyā pravṛttistathā 3 ndhaparaṃparayopapannā / na tu dharmādisvarūpaṃ nirṇāyayatītyarthaḥ -- taduktamiti // apauruṣeyavākyatvādanyena pratyakṣeṇānumānena vā dharmādisiddhirnetyetat tatvanirṇaye uktamityarthaḥ // tadabhāve apauruṣeyatvavākyābhāva ityarthaḥ // 1. syeti -kuṃ. 2.tathāca-mu. 3.tatparaṃ -mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 238. ------------------------ ----------- ------------ "tadabhāve sarvasamayābhimatadharmādyasiddheḥ"/ iti // na ca pauruṣeyavākyena tatsiddhiḥ / puruṣvajñāna 1 mithyājñāna vipralambhapramādakaraṇāpāṭavā 2 dīnāṃ sambhāvitatvenānāśvāsāt // tannivṛtyarthamīśvarasya nityasārvajñyādyaṅgīkāre ca tadarthaṃ dharmabodhake śabda evāpauruṣeyatvamātraṃ kalpyatām / evamindriyaliṅgapramāṇakatvarūpaviśeṣaṇasamarthanaparagranthenaivādyasādhye apauruṣeyaśabdasiddhirhetoḥ pakṣadharmatābalādityetadapyupapāditaṃ jñeyam // yadapyādyādvitīyahetvoḥ pauruṣeyaśabdāpramāṇakatve satīti viśeṣaṇaṃ yacca tṛtīyahetāvapauruṣeyetarāvṛttitve satīti viśeṣaṇam tadasiddhaṃ"na ca pauruṣeyavākyena tatsiddhiḥ / ajñānavipralambhayoḥ prāpte"rityāditatvanirṇayavākyārthavyaktīkaraṇenoddharati - nacetyādinā // pauruṣeyeti / īśvarakṛtetyarthaḥ // jñātvāpi parapratāraṇaṃ vipralambhaḥ / ghaṭostītivācye paṭostītyuktiḥ pramādaḥ -- tannivṛtyarthamiti // puruṣeṣu sambhāvitājñānādidoṣanimittakānāśvāsābhāvasiddhyarthamityarthaḥ -- nityeti // doṣa 3 janyatvena bhramatvanivṛttityarthaṃ nityeti sārvajñyaviśeṣaṇam / śabda evetyatra saptamyantaṃ śabdapadam / ko viśeṣa ityata uktaṃ -- mātramiti // tatra tu sārvajñādikaṃ bahvityagre vyaktam // 1.mithyājñāneti -kuṇḍavalitaṃ -kuṃ. 2.ādipadaṃ na -mu-ca. 3.ṣāja-mu. vedāpauruṣetve-nuni) vedāpauruṣeyatvavādaḥ pu - 239. --------------- ------------------ --------- arthāpatterutsargataḥ sākṣādupapādakaviṣayatvāt / na tu paramparayopapādakaṃ vaktari sārvajñyādikam / anyathā vedasyāsarvajñyapraṇītatvamaṅgīkṛtyāśvāsārthaṃ tasya sarvajñapraṇītaśabdāntaramūlatvaṃ kalpyaṃ syāt // taduktaṃ bhagavatpādaiḥ"apauruṣeyavākyāṅgīkāre na kiñcitkalpyam"iti / viśeṣāntaraṃ cāha -- arthāpatteriti // dharmādiniścayarūpasyopapādakapramāṇena vinānupapadyamānasyārthāpattiśabditasya sākṣādupapādakaṃ hi dharmādipramāpakaśabde apauruṣetvam / nityasārvajñyādikantu tatra dharmādiniścayakatvopapādakopapādakam / ajñānādidoṣahīnapuruṣakṛtatvaṃ tadupapādakam / tadupapādakaṃ ca sārvajñyamiti paramparayopapādakaṃ bahu ca tatkalpyam / tathācālpatvātsākṣādupapādakatvāttadeva kalpyamiti bhāvaḥ / nanu loke kvāpi śabde 'pauruṣetvādṛṣṭeḥ paramparā yuktevetyata āha -- anyatheti // evaṃ sākṣādupapādake sambhavati śabdatvaporuṣeyatvayoḥ sahadarśanamātreṇa paramparāśrayaṇa ityarthaḥ - aṅgīkṛtyeti // śabdamātre 'sarvajñapraṇītatvasya loke darśanāditi bhāvaḥ -- taduktamiti // apauruṣeyatvamātrakalpanaṃ laghvityetattatvanirṇaye uktamityarthaḥ // yadvābhyupetyoktamapauruṣeyatvamātraṃ kalpyatāmiti tadapi na kalpyamevetyetatsaṃmatyuktivyājenāha -- taduktamiti // na kiñciditi / apauruṣeyatvamapi vedakarturaprasiddhereva siddhamiti bhāvaḥ // vedakartupuruṣagatadoṣahīnatvopapādakavaktṛsārvajñyapratipādakatayā paramparayā dharmādibodhakāpauruṣeyavākyāṅgīkāra iti bhrāntinirāsāya prakṛtopayogitayārthamāha -- sākṣāditi // sākṣāddharmādibodhaka ityarthaḥ // nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 240. ------------------------ ---------------- --------- sākṣādbodhake vākye 'pauruṣeyatvamātrāṅgīkāra ityarthaḥ // kiñcāprāmāṇikānāṃ sārvajñyavipralambhakatvāpramādakaraṇapaṭavopadeṣṭṛtvādīnāṃ vede tatkṛtatvasya ca kalpanīyatve kalpanāgauravaṃ syāt // na ca sārvajñye 1 naivāvipralambhādisiddhiḥ / sarvajñeśvarāvatāreṣvapi vipralambhādidarśanāt / evaṃ svapakṣe lāghavopapādanena poruṣeyaśabdāpramāṇakatvādirūpaṃ apauruṣeyetarāvṛttitvarūpaṃ viśeṣaṇaṃ ca samarthya parapakṣe vakṣyamāṇānuvyākhyānoktagauravopapādanena ca samarthayate -- kiñceti // yadvā na kiñcitkalpyamityayuktaṃ apauruṣeyatvasya kalpyatvādityatostu tāvadetāvat tathāpi na tavena bahviti bhāvenāha -- kiñceti // nanu sārvajñyādikaṃ nāprāmāṇikaṃ karyatvādyanumānena siddheḥ / sārvajñyenaiva ca sarvadoṣahīnatā sidhyati / tathāhi / dharmādisākṣātkāravato na rāgādidoṣāḥ sambhavanti /"avidyākṣetratvamuttareṣām"iti patañjalyuktyā teṣāmajñānamūlatvāt / sarvajñe 'jñānāyogāt / rāgādirahitasya ca tatkāryavipralambhāyogāt / evaṃbhātamahānubhāvasya karaṇāpāṭavāderanāśaṅkyatvāt / jñānī sannajñalokāya kuto nopadiśet / prasiddhavede tadupadeśakalpanasya laghutvāccetyāśaṅkya pratyāha -- na cetyādinā nirasiṣyata ityantena // ādipadena apramādādikaṃ upadeṣṭṛtvaṃ vede tatkṛtatvaṃ ca gṛhyate -- śarīrepīti // 1.jñyādi-ca. 2'ādika' iti nāsti -a. vedāpauruṣetve-nuni) vedāpauruṣeyatvavādaḥ pu - 241. ------------------ ------------------- ------- sarvajñasya śarīrepi śarīratvakṛtakaraṇāpāṭavāderavarjanīyatvāt / jñānināmapyupadeśavaimukhyadarśanāt / vede tatkṛtatvaprasiddhyabhāvena tasyāpi kalpyatvāt // kāryatvādyanumāneneśvara 1 sya sārvajñyasiddhistu nirasiṣyate // na ca vedādeva tasya sārvajñyādisiddhiḥ / vedaprāmāṇyasyeśvarasārvajñyādisiddhyadhīnatvenānyonyāśrayāt / anyathā buddhādyāgamāttasyāpi sārvajñyādikaṃ siddhyet / taduktaṃ bhagavatpādaiḥ // "avipralambhastvajjñānaṃ tatkṛtatvādayopi ca / kalpyā gauravadoṣeṇa puṃvākyaṃ jñāpakaṃ na tat // iti // tasmānna viśeṣaṇā 2 siddhiḥ // vede tatkṛtatvaṃ ca gṛhyate -- śarīrepīti // tvanmate sarvajñasyeśvarasya nāsti śarīraṃ upadeśaupayikatayā śarīre 'ṅgīkṛtepītyarthaḥ /jñānināmapīti // siddhānāmityarthaḥ / 3 vyaktametatsarvaṃ tatvanirṇayaṭīkāyām -- anyonyeti // siddhe sārvajñye tatpraṇītatvena vedaprāmāṇyasiddhiḥ tatsiddho ca tena sārvajñyasiddharityarthaḥ// taduktamiti // jijñāsādhikaraṇānuvyākhyāna ityarthaḥ 3 / tajjñānaṃ dharmādipramitiḥ / tatkṛtatvaṃ tena puruṣeṇa kṛtatvam / ādipadātkaraṇapāṭavādigrahaḥ / jñāpakaṃ niścāyakaṃ dharmāderityarthaḥ / co yata ityarthe / 4 tat tasmādityarthaḥ / 1.rasā-mu-ca. 2.ṇasi-kuṃ. 3.ayaṃ granthaḥ nāsti -a. 4.idaṃ nāsti-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 242. ---------------------- ----------- --------- yadvā īśvarajñānaṃ na prameti mate vedaḥ kālabhedenāniyatānupūrvīko na doṣāmūlakatve sati pramāmūlakatvarahitatvāt gaganavat / prameti mate doṣāmūlakatve sati pramākaraṇāmūlakatvaṃ hetuḥ // niyataikaprakāratvamapauruṣeyatvamiti sudhoktimanurudhyāha -- yadveti // hetorasiddhinirāsāyoktam -- na prameti // mata iti // guṇajanyasyaiva pramātveneśvarajñānasya tadajanyatvānna prameti mata ityarthaḥ / siddhasādhanatānirāsāya sādhye kālabhedenetyuktiḥ / pūrvottarakalpabhedenetyarthaḥ / niyatānupūrvīka ityuktāvekaprakārānupūrvīkatvasya sādhyatvaprāptau dṛṣṭānte sādhyavaikalyena parasyāprasiddheḥ paroktasādhyanirāsalābhāya ca nañdvayam // "pratyakṣādipramāṇaṃ vā vipralambhādikaṃ vāsya mūlaṃ nopalabhyata iti prasiddhiviṣayatvaṃ vedatvam"iti tatvanirṇayaṭīkāyāṃ pramāṇapadaṃ pramityarthakamupetya tadarthameva niṣkṛṣya hetumāha -- doṣeti // vipralambhādidoṣetyarthaḥ / bhrāntimūlakavākye pramitimūlakapuṃvākye ca vyabhicāravāraṇāya krameṇa viśeṣaṇaviśeṣyayoruktiḥ -- prametīti // guṇājanyatvepi doṣājanyajñānatvāttadvati tatprakārakatvācca / jñānatvasya pramātvabhramatvānyataravyāpyatayā bhramatvahīnasya pramātvābhāve jñānatvabhāvaprasaṅgācca prameti mata ityarthaḥ // idānīṃ pramāṇapadaṃ pramitikaraṇārthamupetyāha-- pramākaraṇeti // paramate vedasyeśvarajñānamūlakatvepi tasyājanyatayā karaṇābhāvatsvayamakaraṇatvācca nāsiddhiriti bhāvaḥ // vedāpautve-nuni) vedāpauruṣeyatvavādaḥ pu - 243. ---------------- -------------------- ------------ yadyapyānupūrvyagarbhitasvarūpe gagane śaśvadekaprakārānupūrvikatva 1 mapauruṣeyatvaṃ nāsti / tathāpyaniyatānupūrvīrāhitya 2 rūpaṃ tadastyeva // yadyapīdamanityādghaṭāderna vyāvṛttam / tathāpi pauruṣevākyāvavdyāvṛttatvāt yadbuddhipūrvakābu 3 ddhipūrvakavākyasādhāraṇaṃ pauruṣeyatvaṃ tadabhāvarūpatvācca na tavdyitirekasādhaner'thāntaram // yadyapyetanmatepi pūrvoktadiśā bhramasādhāraṇopādānādigocarajñānatvenaiveśvarajñānasya sarvatra hetutayā 4 pramātvenāhetutvātprācīnahetūktāvapi nāsiddhiḥ / tathāpyabhyupetyavādena vā pramātvena pramāmūlakatvavivikṣāyāḥ prāganuktervā hetvantaroktiḥ // paryavasitasādhye sādhyavaikalyāmāśaṅkya nirāha -- yadyapīti // nanūktarūpahetudvayasya ghaṭādāvapi satastatrānityatvene 5 va pakṣepyanityatvenaiva 6 paryavasānasambhavānna śaśvadekapramakārānupūrvīkatvarūpasādhyasiddhiḥ syāt / viśeṣyābhāvamātreṇa viśiṣṭābhāvopapatteriti bhāvenāśaṅkya nirāha -- yadyapīti // pauruṣeyeti // tathāca puṃvākyavyāvṛttatvasyānupūrvīgatānaiyatyābhāvanimittatvasyaiva vācyatvāt / prakṛtepi pakṣe hetusatvasyānupūrvīyukte tadabhāvena paryavasāne bādhāt / tadgatānaiyatyābhāvenaiva paryavasānamiti bhāvaḥ -- paroktamiti // sajātīyoccāraṇānapekṣoccaritajātīyatvaṃ pauruṣeyatvamiti maṇyuktamitityarthaḥ -- buddhīti // caitrādivākyaṃ buddhupūrvakaṃ śukabālādivākyaṃ cābuddhipūrvakam / tadubhayasādharaṇaṃ yanniyatānupūrvīkatvābhāvarūpaṃ tatparoktamityarthaḥ // 1.rūpa-ca-cha-ka-kha. 2.lakṣaṇaṃ -mu-ca. 3.abuddhipūrvaketi nāsti-mu-ca. 4.tatpra-mu. 5.nai-kuṃ-a. 6.pakṣepyanityatvenaina' iti nāsti - kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 244. ------------------------ -------------- ------------ yadvā svapratipādyagocarajñānatvāvacchinnakāraṇatāpratiyogikakāryatānāśraya iti sādhyam / tatra bhramamūlakatve sati pramākāraṇāmūlaktavaṃ hetuḥ / apauruṣeyatvapakṣepi vedasya padavalī 1 gocarajñānatvāvacchinnakāraṇatāpratiyogikakāryatāśrayatvāttadabhāvasādhane bādhaḥ / tannivṛttityarthaṃ svapratipādyetyuktam / svapratipādyajñānajanya ityevoktaṃ padāvalīdocarameveśvaraniṣṭhaṃ jñānaṃ vedapratipādyagocaramapi bhavatīti punarapi bādhaḥ / tannivṛtyarthaṃ jñānatvāvacchinnetyādyuktam // vākyārthagocarajñānajanyatvaṃ pauruṣeyatvam iti mate tadabhāvasādhakamanumānamāha -- yadvā sveti // īśvarajñānaṃ prameti mata iti jñeyam / veda ityanukarṣaḥ / svena vedena pratipādyo yortho dharmādiḥ tadgocaraṃ yajjñānaṃ tatvāvacchinnakāraṇatānirūpitā yā kāryatā tadanāśraya ityarthaḥ / gaganameva dṛṣṭānta iti bhāvaḥ // sādhyagataviśeṣaṇayoḥ kṛtyaṃ vyanakti -- aporuṣeyatveti // vedasyeti // kramaviśeṣaviśiṣṭavarṇānāṃ vedatvātkramasya ca kṛtakatvāt kāryatāśrayatvastīti bhāvaḥ -- ityuktamiti // pratipādyetyuktāvapi padavalītyādiśabdapratipādyatvaṃ padavalya apyastītyuktadoṣanirīsāyaiva svetyapyuktiriti bhāvaḥ // nanvatrāpyuktasādhyavato gaganaghaṭādito 'vyāvṛttoyaṃ hetusta 2 traivoktarūpajñānājanyatvenaivopapannaḥ san śaśvadekaprakārānupūrvīkatvarūpavivakṣitāpauruṣeyatvaṃ ----- 1.gocareti nāsti -cha. 2.trayo - a. vedāpautve-nuni) vedāpauruṣeyatvavādaḥ pu - 245. ------------- ------------------ ---------- idamapi sādhyaṃ paroktasya pramāpramā 1 mūlakavākyasādhāraṇasya pauruṣeyatvasyābhāvarūpam // na ca śukabālādivākye pararītyā vyabhicāraḥ / tasyāpi pakṣatulyatvāt // yadvā svapratipādyagocarayathārthajñānatvāvacchinnakāraṇatāpratiyogikakāryatānāśraya iti sādhyam / tatra ca pramākaraṇāmūlakatva 2 mātraṃ hetuḥ // 3 sādhayatītyarthāntaramityata āha -- idamapīti // paroktasyeti // cirantanoktasyetyarthaḥ -- pauruṣeyatvasyeti // tathāca pauruṣeyavākyāduktarūpasādhyahīnāvdyāvṛttoyaṃ hetustādṛśajñānājanyatvarūpasādhyamādāya paryavasyannapi parābhimatapauruṣeyatvābhāvarūpatvāttasya nārthāntaram / śaśvadekaprakārānupūrvīkatvamivedamapi pāribhāṣikaṃ kiñcitapauruṣetvamiti bhāvaḥ / evamagrepi // pararītyeti // tanmate vākyamātrasyeśvarajñānajanyatayoktarūpasādhyābhāvepi tatra hetusatvāditi bhāvaḥ -- pakṣeti // tasyeśajñānajanyatvepi ghaṭādisādhāraṇopādānādigocarajñānatvenaiva tajjanyatayā svapratipādyagocarajñānatvāvacchinnetyādirūpasādhyasyāpi satvena tadabhāvasaṃmateriti bhāvaḥ // "vedāḥ śabda 4 janyavākyārthagocarāyathārthajñānajanyāḥ pramāṇaśabdatvāt"iti maṇyuktasādhyasyābhāvasādhakamāha -- yadvāsveti // veda ityanukarṣotrāpi dhyeyaḥ / prāguktameva sādhyapadakṛtyaṃ dhyeyam // bhrāntavākye uktarūpasādhyasyāpi satvena viśeṣyamātrasyāvyabhicārāddoṣamūlakatvaviśeṣaṇasya vyarthatvamupetyāha -- tatra 5 ceti // 6 niruktasādhya ityarthaḥ / 1.bhrama-cha. 2.mātrapadaṃ nāsti -mu-ca. 3.nasā-mu. 4.śabdājanya -mu. 5.tre-kuṃ. ukta - kuṃ. nyādīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 246. ---------------------- --------------- ----------- idamapi sādhyaṃ paroktasya pramāṇavākyamātrāsādhāraṇa 1 pauruṣeyatvasyābhāvarūpam / vipakṣe sarvasamayābhimatadharmādyasiddheruktatvādanukūlatarkāṇāṃ ca vakṣyamāṇatvā nnaprayojakatā // etena vedasyānāditvarūpamapauruṣeyatvaṃ bādhitaṃ siddhāntavirūddhañca / kramaviśeṣaviśiṣṭānāṃ 3 varṇānāṃ vedatvānnityānāṃ sarvagatānāṃ ca teṣāṃ svataḥ kramasyāyogenābhivyaktigatasyeva tasya vaktavyatvādabhivyakteśca janyatvena tadgatasya 4 kramasyāpi janyatvāt ṭīkāyāṃ"kramasya kṛkatvepi"ityukteśceti nirastam / kramasya kṛtakatvepyādhunikādhyāpakena svabuddhisthapūrvapūrvādivasīyakramānusāreṇaivottaradivaseṣviveśvareṇāpi svabuddhisthapravāhānādipūrvapūrvakalpīye kramānusāreṇaivottarottaraklapeṣvapi vedasyoccaritatve 5 na svātantryābhāvenā 6 niyatānupūrvī 7 rahitatvādirūpoktatrividhāpauruṣeyatve vādhādyabhāvāt // pūrvavadarthāntaratāvyudāsāyāha -- idamapīti // uktahetūnāmapauruṣeyatvena vināpyupapattimāśaṅkyāha -- vipakṣa iti // eteneti // yadveśvarajñānamityādinoktapakṣatrayeṇetyarthaḥ // pratijñātaṃ dvayamapi krameṇa vyanakti -- krametyādinā // ṭīkāyāmati // tatvanirṇayaṭīkāyāmityarthaḥ // etenetyuktama vyanakti -- kramasyeti // 1.ṇasya-ca-cha-ga-kha. 2.idaṃ hetuvākyaṃ nāsti-kuṃ-ga-ka. prathamaheturnāsti-cha-kha. 3.varṇānāmiti nāsti-kuṃ-ka. 4.kramasyeti nāsti-kaga. 5.saptamyantaḥ-kuṃ-ga-kha. 6.na -ka-ga-cha. 7.katvādi-kha-cha. vedāpautva-nuni) vedāpauruṣeyatvavādaḥ pu - 247. -------------- ------------------- ----------- uktañca sudhāyām"niyataikaprakāratvamapauruṣeyatvam"iti / etadapyuktaṃ"gauravadoṣeṇa"iti / kramākṛtakatvasyāpyapauruṣeyatvapraveśe gauravadoṣeṇetyarthaḥ // yadvā veda āptāpraṇītaḥ pramākaraṇāmūlakatvāt / gaganavat śukādivākyavadvā / uktañceti // jijñāsānaye"namānamapi vedānām"ityatra / prakṛtopayogitayā arthamāha -- kramākṛtakatvasyeti // "vedaḥ āptapraṇītaḥ vedatvāvdyātirekeṇe laukikavākyavat"iti paroktasya pratyanumānamāha -- yadvāveda iti // vākyārthapramāvatve sati vipralambhādidoṣahīno hyāptaḥ / tadapraṇīta ityarthaḥ / bhrāntāpraṇītatatvenārthāntaratānirāsāyāptetyuktiḥ -- pramākaraṇeti // paramate vedasyeśvarapramāmūlakatvepi tatkaraṇāmūlakatvasya nāsiddhiriti bhāvaḥ // antaraṅgadṛṣṭāntamāha --śukādīti // śukabālādivākyavadityarthaḥ / praṇītatvasyoccāraṇadhaṭitatvena vā vākyarthapramātvena rūpeṇa 1 āptapramāmūlakatvena vā vivakṣitatvācchukādivākyepīśvarapraṇītatvaṃ neti na sādhyavaikalyam / paramate tatreśvarajñānasya bhramasādhāraṇyenaiva hetutvasya prāgupapādanāditi bhāvaḥ // pakṣatāvacchedakahetveraikyamāśaṅkya nirāha -- atra ceti // akartṛkatvaprasiddhamatvaṃ vedatvam / 1. tatpra - kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 248. ------------------------ ------------- ----------- atra ca pakṣatāvacchedakaṃ vedatvaṃ pramākāraṇāmūlakatve sati pramāṇaśabdatvaṃ na tu hetumātram / pratyakṣābhāsādimūlakaśabdābhāse 'ti vyāpteḥ / yena pakṣatāvacchedakasyaiva hetutve tatsamānādhikaraṇasādhyapratītirūpasyānumānaphalasya vyāptigrahakāla eva siddhatvādanumānavaiyarthyamiti śaṅkyeta // akartṛkaprasiddhimatvaṃ nāma pratyakṣādipramāṇaṃ vā vipralambhādikaṃ vāsya mūlaṃ nopalabhyata iti prasiddhiviṣayatvam"iti tatvanirṇayaṭīkoktasya niṣkṛṣṭārthamāha -- prameti // nanu na hetumātramityayuktaṃ tathātvepi doṣābhāvātkimadhikapraveśenetyata āha -- pratyakṣeti // tathāca vedapadena śabdābhāsasyāpi pakṣatāpattāvaṃśe siddhasādhanatā syāditi bhāvaḥṭha / doṣāntarañcāha - yeneti // tanmātrasya pakṣatāvacchedakīkaraṇenetyarthaḥ -- taditi // pakṣatāvacchedakasamānādhikaraṇaṃ yatsādhyaṃ tatpratītirūpasyetyarthaḥ / yatra pramākāraṇāmūlakatvaṃ tatrāptāpraṇītatvamiti gaganādau vyāptigrahadaśayāmeva hetusāmānādhikaraṇyena tatsādhyajñānasya jātatvāt / hetoreva pakṣatāvacchedakatvenānumānaphalasya siddhatvādityarthaḥ // yadyapi sādhyaviśeṣyakapratītervyāptigrahaṇadaśāyāṃ jatatvepi sādhyaviśeṣaṇakapratīteriddeśyāyāstadānīmabhāvena nānumānavaiyarthyam / tathāpyatiśayābhāvena tādṛśapratīteruddeśyatvasyaivāyogāt yatpramākāraṇāmūlakatvavat tadāptāpraṇītatvavadityapi vyāptigrahasambhavāccaivamuktamiti jñeyam // sāmānyapariśeṣābhyāmapyapauruṣeyatvaṃ sādhayati -- yadvāvedeti // vedāpautve-nuni) vetāporuṣeyatvavādaḥ pu - 249. -------------- ---------------- ----------- yadvā vedānupūrvīniṣṭhādikāraṇatā kenacidavacchinnākāraṇatātmakatvāt daṇḍa 1 gatakaraṇatā 2 vat // na ca kḷptamānupūrvīga 3 taniyatatattadvarṇapadādinirupyatvaṃ vinānyadavacchedakamasti / na ceśvaraviracitatvameva tadavacchedakam / tasya vedānupūrvīmātrasādhāraṇyena sūktaviśeṣajapādinā phalaviśeṣānupapatteriti niyatānipūrvīkatvarūpāpauruṣeyatvasiddhiḥ // ānupūrvīnāma varṇānāṃ kramaviśeṣaḥ sa ca nityasarvagatānāṃ varṇānāmuccāraṇaghaṭito vā buddhaghaṭato vā vācyaḥ / na tu svataḥ / tathāca tādṛśānupūrvī dṛṣṭarūpārthajñānārthāpi niyamādṛṣṭārthā / japena cādṛṣṭārthā sarvavādisaṃmatetyadṛṣaṣṭa 4 janikā bhavatīti tatra vidyamānādṛṣṭakāraṇatāpakṣa ityarthaḥ / ādipadenārthajñānakāraṇatāgrahaḥ // evaṃ sāmānyataḥ kāraṇatāvacchedakasiddhau prasaktamīśvararacitatvaṃ nirasiṣyan svabhimatamavacchedakamāha -- na ca kḷptamiti / pakṣāntaraṃ nirāha -- na ceśvareti // sūktaviśeṣeti // pavamānasūktapūruṣasūktādijapena paṭhanādinā ca śrutaphalaviśeṣo na syādityarthaḥ / śrūyate ca phalaviśeṣaḥ // "yanme garbhe vasataḥ pāpamugraṃ cajjāyamānasya ca kiñcidanyat"/ jātasya ca yaccāpi ca vardhato me tatpāvamānībhirahaṃ punāmi"// ityādinā -- ānupūrvīgatetyādinoktamevāvacchedakam / na tvīśvararacitatvamityetadevānekavipakṣabādhakoktyā draḍhayati -- anyatheti // etadapyuktamiti // anyathetyādinoktamityarthaḥ // 1. ṇḍādi-ga. 2.tādi-ga. 3.taṃ -mu-ca-ka. 4.ṣṭārtha-mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 250. ------------------------ ----------- ---------- anyathaitatkalpe 'narthahetubhūtāyā anyādṛśyā ānupūrvyāḥ kalpāntare śreyaḥsādhanatvam etkalpe 'narthahetorjyotiṣṭhomādyaṅgavyutkramasya brahmahatyādeścakalpāntare śreyaḥsādhanatvam etaktalpe dāhakatvādisvabhāvasya vahnyādeḥ kalpāntareṣvadāhakatvādikaṃ ca kalpyaṃ syāt // etadapyuktam"gauvavadoṣeṇe"ti // yadvā pratyakṣanyāyāmūlā matvādismṛtiḥ pramāṇamūlā pramāṇabhūtasmṛtitvāt / nyāyamūlasmṛtivat / rītyantaramāśritya sāmānyapariśeṣābhyāmapauruṣeyavākyasiddhiṃ vadan"dharmādikaṃ pramāṇopetaṃ vastutvāt"iti sudhoktasāmānyānumānamupalakṣaṇaṃ matvā tredhā sāmānyānumānamāha -- yadvā pratyakṣeti // pratyakṣādimūlāntereṇārthāntaravāraṇāya pratyakṣanyāyāmūletyuktiḥ / pratyakṣamūlā nyāyāmūlācetyarthaḥ / pratyakṣator'thamupalabhya racitasmṛtiḥ pratyakṣamūlā / yathā ādyabhāratapurāṇādirūpā / tasyāḥ sarvajñavyāsapratyakṣamūlatvāt / yuktibalādarthaṃ vijñāya racitā smṛtirnyāyamūlā / yathā athāto dharmajijñāsetyādi 1 mīmāṃsāsūtrādirūrā smṛtiḥ / atādṛśī ya smṛtirityarthaḥ // na ca nyāyamatevākyamātrasyeśvaraniṣṭhapratyakṣapramājanyatvātpratyakṣāmūlasmṛtiraprasiddheti vācyam / vākyārthapramātvena tajjanyatvasyaiva tanmūlatvenehābhipretatvāt // 1. 'mīmāṃsāsūtrādi ' iti nāsti - mu. vedāpautve-nuni) vedāpauruṣeyatvavādaḥ pu - 251. ------------- ----------------- --------- janyā 1 dharmādipramā karaṇajanyā janyajñānatvāt saṃmatavat dharmādikaṃ pramāṇopetaṃ vastutvāt ghaṭavadityādināpauruṣeyavākyasiddhiḥ // dharmādivuktarītyā pratyakṣānumānaprāmāṇyasyabādhitatvādanantakalpeṣu bhinnānantapauruṣeyavākyāṅgīkāre ca gauravātkāryatvahetornityajñāna iva kartraikya iva cāsyāpi sāmānyato dṛṣṭasyāpauruṣeyavākye tatrāpyanyeṣāṃ sakartṛkatvaprasiddherveda ca tadabhāvādvedāpauruṣeyatve paryavasānāt // 2 etadapyuktaṃ"gauravadoṣeṇa"iti // 3 vedāpauruṣeyatve 'numānāni // 21 // pratyakṣapramākaraṇaṃ vā pratyakṣapadārtho dhyeyaḥ / naiyāyikānāṃ nyāya evātiviśvāsānnyāmūlasmṛtivadityuktam / īśvarapramāṃśe bādhavāraṇāya janyeti pramāviśeṣaṇam -- saṃmatavaditi // cākṣuṣādijñānavadityarthaḥ // nanvetāvatā pramāṇasāmānyasiddhāvapi -- dharmādāvuktarītyetyādinā paryavasānādityarantena // nacātra hetutrayepi viśeṣaṇāsiddhirityādigranthenoktarītyetyarthaḥ -- etadapīti / anantakalpeṣvityādinoktamapītyarthaḥ // evaṃ prasaktaṃ pratyakṣānumānapuṃvākyarūpapakṣatrayaṃ pratikṣipya vivakṣitasādhyaparyavasānamāha -- kāryatveti // nityajñānādisiddhiprakārogre kāryatvādihetubhaṅgaḥ // 1.janyāpadaṃ na -ka-kha-cha. 2.iyaṃ paṅkirnāsti - cha-kāryatvahetorityataḥ prāgasti -ka. 3.iti ityadhikaṃ - cha. apauruṣeyatve anukūlakatarkaḥ) vedāpauruṣeyatvavādaḥ pu - 252. ---------------------------- ---------------- -------- nacoktahetūnāmaprayojakatā / yadi vedaḥ pauruṣeyaḥ syāttarhi -- "yatastā hariṇā dṛṣṭā śrutā evā 1 khilairjanaiḥ / śrutayo dṛṣṭayaśceyi tenocyante purātanaiḥ / ityādi 2 smṛtiṣvīśvareṇāpi dṛṣṭatva 3 syaivauktirna syāt / vedādhyetṛṇāṃ tatra kartṛviśeṣasmṛtiśca syāt / muktakaślokādau tanniyamābhāvepyanekakartṛkāvicchinnādhyayanadhāraṇādima 4 tyurutaraprabandhātmake bhāratādau ------ pauruṣeyatvarūpavipakṣe bādhakāni vivakṣustatvanirṇayodāhṛtabrahmāṇḍasmṛtau dṛṣṭatvoktivirodhaṃ tāvadāha -- yadītyādinā // pauruṣeya iti // 5 svatantrapuruṣeṇeśvareṇa praṇīto yadityarthaḥ / śrutā eva na tu kṛtā ityarthaḥ / dṛṣṭā evetyapyevakārānvayamupetyāha -- dṛṣṭatvasyaiveti //"vedakartṛraprasiddheḥ"iti tatvanirṇayavākyasūcitaṃ bādhakamāha -- vedeti // yadītyādyāpādakānuvṛttiḥ sarvatra jñeyā // muktaślokā nāma tatra tatra nānāgranthasthāḥ tatastata uddhṛtā iti vā, prabandheṣvanibaddhā eva tenatena puruṣeṇa kṛtāḥ subhāṣitaślokā ityāhuḥ // aneketi // anekakartṛkaṃ yadavicchinnamadhyayanaṃ yacca tādṛśaṃ dhāraṇaṃ avismaraṇenānusandhānaṃ ādipadoktapravacanādikaṃ tadvatītyarthaḥ / 1.parai-kuṃ-ka-kha. 2.ṣvapīśva-mu. 3.syoktiḥ -mu-ca. 4.ti guru-cha-kha. 5.vṛttirityadhikaṃ vartate-kuṃ. apautve 'nur-kaḥ) vedāpauruṣeyatvavādaḥ pu - 253. --------------- ----------------- ---------- 1 tanniyamāt // etena kartṛsmaraṇasyā 2 vidhyarthatvāditi nirastam // vede pratikalpa 3 maniyatānyanekā 4 nupūrvyāṇi 5 teṣāṃ yathāvadadhyayanāni cābhyudayakāraṇāni, anyathādhyayanāni ca vāgvajratayānarthakāraṇāni, tathācālpaprabandhe tadabhāvepi bhāratādāvivoktaviśeṣaṇavatyurutaraprabandhe vede syādeva kartṛsmṛtiradhyāpakānām / na ca sāstīti bhāvaḥ // etena gūḍhakartṛkavākye satyāpi pauruṣeyatve kartṛsmṛtirneti vyabhicāra iti pratyuktam/ uktaviśeṣaṇavatyurutaraprabandhe tasyāvaśyakatvāditi // etena"kapilakaṇādagautamaistacchiṣyaiścādyaparyantaṃ vede sakartṛkatvasmṛtirasti"iti maṇikusumāñjalyādāvuktaṃ nirastam / adhyāpakānāṃ smṛterasiddheḥ // yattu sudhāyāṃ"kiñceśvaraḥ sargādau yaṃ vedaṃ nirmāyaikasmai śiṣyāyopadiśanti tamevānyasmā upadiśati vedāntaraṃ vā"ityādinoktaṃ tadapi bādhakaṃ spaṣṭaṃ vivṛṇvannāha -- veda ityādinā // ānupūrvyāṇītyasya kāraṇānyanarthakāraṇānityanayośca iti kalpyatvādityanena pratyekamanvayaḥ -- yathāvaditi // tasmiṃstasminkalpa ityarthaḥ -- vāgvajratayeti // vāgrūpavajratayetyarthaḥ // "mantro hīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāha / sa vāgvajro yajamānaṃ hinasti yathendraśatruḥ svaratoparādhāt"// 1.taditi nāsti-cha-kha. 2.syavi-ca-ka. 3.lpaṃ niyatā-kha. 4.nyānu-ca-ka-lpaṃ nānyanekā -cha. 5.'teṣāṃ' iti dvivāraṃ vartate -cha. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 254. ----------------------- -------------- ------------ abhyudayādīni ca vijātīyakāraṇajanyatvāttārṇādyagnivadvitīyānīti kalpyatvātkalpanāgauravaṃ ca syāt / anyatheśvara ekasmanneva kalpa ekasmā ekayānupūrvyāviśiṣṭa 2 mupadiśātīti syāt / ekakalpīyāyāḥ pūrvasya ānupūrvyā api 3 smaraṇānna tatyāga iti cettatkimīśvaraḥ kalpāntarīyāṃ pūrvāmānupūrvīṃ vyasmārṣīt // dharmādisiddhiśca na syāt / prakārantareṇa tadasiddheruktatvāt / ityāderiti bhāvaḥ -- abhyudayādīni ceti // pratikalpaṃ jāyamānāni svargādīnītyarthaḥ -- vijātīyeti // bhinnabhinnānupūrvīrūpatvādvijātīyakāraṇetyarthaḥ -- tārṇeti // tṛṇājanyāgnāvaraṇijanyāgnito vaijātyam āraṇeyāmnau ca tārṇādyagnito vaijātyaṃ yathā tvanmate tathetyarthaḥ / etaccāgre tṛṇādīnamikaśaktisādhanavāde dvitīyapicchede vyaktam // nanūktakalpanācatuṣṭayamapi na doṣāyetyataḥ prāguktāpādyasyāniṣṭatvadyotanāya vipakṣe bādhakamāha -- anyatheti // uktakalpanācatuṣṭayasya goravatayā doṣatvānabhyupagama ityarthaḥ -- iti syaditi // gauravasya tavādoṣatvāditi bhāvaḥ / vailakṣaṇyamāśaṅkya samaṃ prakṛtepīti bhāvenāha -- eketyādinā // "nahi dharmādisiddhiḥ syānnityavākyaṃ vinā kvacit /" ityanubhāṣyādyuktabādhakañcāha -- dharmādīti // yadi vedaḥ pauruṣeyaḥ syādityanuvṛttiḥ -- uktatvāditi / na ca hetutrayepi viśeṣaṇāsiddhirityādigranthenetyarthaḥ / 1.anyānu -kuṃ-cha-ka-kha. 2.vedamityadhikaṃ-vartate-cha. 3.vi -cha-ka-kha-kuṃ-ga. apautvenur'-ka) vedāpauruṣeyatvavādaḥ pu - 255. -------------- ----------------- ------------ vedasya pauruṣeyatve īśvarasya buddhajinādinā vedasya ca buddhādyāgamādinā tulyatāyā aparīhāryatve 1 na vedaprāmāṇyaṃ ca na syāt // na ca bauddhāgamādvede mahājanaparigraho viśeṣaḥ / mahatvasya pūjyatvarūpatve vedaparigrahītṛṇāṃ pūjyatvasyādyāpyasiddheḥ / saṅkhyādikyarūpatve sandigdhāsiddheḥ / turuṣkāgamādau vyabhicārācca / anyatrādṛṣṭasya sarvajñatvasya kalpamityatra tatvanirṇayaṭīkāyāṃ tarhi jinādāvapi tatsyādityāpāditaṃ sāmyamīśvaravādepi samamitibhāvenāha -- vedasya pauruṣeyatva iti // īśvarakṛtatva ityarthaḥ -- buddha 2 jinādineti // īśvarasārvajñyavadbuddhādāvapi tadbhāvasyāpādanasambhavāditi bhāvaḥ // "vedasya prāmāṇyaṃ mahājanaparigrahādavadhāryate"iti maṇyuktamāśaṅkya nirāha - na ceti //"apauruṣeyatvādvedasya"ityetadvyākhyāvasare tatvanirṇayaṭīkoktakhaṇḍanarītimanusṛtya mahatvaṃ vikalpya nirāha -- mahatvasyeti // adyāpīti // pauruṣeyatayā vedaprāmāṇyavivādavelāyāmeva na kintu māhajanaparigrahātprāmāṇyamityuktidaśāyāmapītyarthaḥ--- sandigdheti // bauddheṣu vā vaidikeṣu vā saṅkhyāprakarṣasyānirṇayāditi bhāvaḥ // 1.tvaṃ- na cedaprāmāṇyaṃ ca na syāt / na ca -ka. 2.jineti nāsti -mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 256. ------------------------- ------------ ----------- saptaghaṭikābhyantarabhojanādirūpajīvikādihetudarśanaśūnyatvarūpatve vaidikeṣvapi keṣucijjīvikādihetordarśanāt / bauddhādiṣvapi keṣucittadadarśanācca / nāpi sarvasammatavaidyaśāstraparigṛhītārthakatvaṃ mahājanaparigṛhītatvam , vaidyaśāstre rogaśāntyarthaṃ vaidikakarmaviśeṣavidhānāditi vācyam / bauddhānusārivaidyaśāstre tacchāntyarthaṃ bauddhāgamoktakarmaṇopividhānāt // nāpi sarvasammatavyākaraṇaparipālanīyatvam / jainavyākaraṇaparipālanīyatvasya jaināgameti satvāt // yattu kusumāñjalau dvitīyaparicchede"hetudarśanaśūnyairgrahaṇādhyayanadhāraṇārthānuṣṭhānādireva mahājanaparigrahaḥ"ityuktvā saptaghaṭikāntabhojanādirūpajīvikārūpo heturbauddheṣvasti na vaidikeṣvityuktam tadāśaṅkyanirāha -- sapteti // saptaghaṭikābhyantare saptaghaṭikāmadhye prātaḥkāle bhojanābhyañjādirūjīvikāheturyeṣu na dṛśyate te mahānta ityarthaḥ / jīvikādityādipadena rāgakuhakavañjanādirūpakusumāñjalyuktahetvantaragrahaḥ -- bauddheti // mahatvaṃ nirasya tatparigṛhītatvaṃ vikalpya nirāha -- nāpīti // vaidyaśāstraparigṛhītārthakatvaṃ vyanakti -- vaidyaśāstra iti // 1 dhānvantaramastrārayutayahomajapādirūpavaidikakarmetyarthaḥ -- bauddhāgamokteti // jvarādiśāntyarthaṃ buddhārcanādikarmaṇa ityarthaḥ 1 -- jaineti // 1.ayaṃ granthaḥ nāsti - kuṃ -a. apautve 'nur-kaḥ) vedāpauruṣeyatvavādaḥ pu - 257. -------------- ------------------ ---------- na ca sarvadarśanānumatārthakatvam vedokta satyabhāṣaṇādīnāṃ dharmatvasya sarvadarśanānumatatvāditi vācyam / bauddhoktārhisādharmatvasyāpi sarvaiḥ svīkārāt / sāṅkhyairvaidikahiṃsāyā adharmatvasvīkārācca // na ca mantrāyurvedādau saṃvāditvam / ekadeśa saṃvāditvasya bauddhoktāgnistambhādikarmasvapi darśanāt / visaṃvādābhāvasya ca vedepyabhāvāt // tasmādapauruṣeya 1 vedaparigrahādeva vaidikānāṃ pūjyatvam / na tu tatparigrahādvedasya prāmāṇyam // etadapyuktaṃ"gauravadoṣeṇeti /"buddhādyāgamatulyatvena 2 viparītalakṣaṇayā lāghavadoṣeṇetyarthaḥ / tasmātpauruṣeyatve vedasya bauddhāgama 3 taulyameveti sustha 4 evānukūlatarkaḥ // "indraścandraḥ kāśakṛtsnaḥ piśalī śākaṭāyanaḥ / pāṇinyamarajainendrā jayantyaṣṭādiśābdikāḥ //" iti kavikalpadrumoktestasyāpi vyākaraṇakartṛtvaprasiddheriti bhāvaḥ / vyabhicārāsiddhī krameṇāha -- bauddheti // sāṅkhyairiti // etadapīti // bauddhādyāgamasāmyamityetadapītyarthaḥ / lāghavadoṣeṇa aprayojakatāpattirupadoṣeṇetyarthaḥ // tatra hetuḥ bauddhadyāgamatulyatveneti // 1.vedapadaṃ nāsti-cha. 2."gauvavadoṣeṇa"ityadhikaṃ -kuṃ-ka-kha-cha. 3.tulyatvaṃ - cha. 4. evakāro nāsti -cha-ka-kha. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 258. ---------------------- -------------- ------------ kiñca"vācā virūpanityayā / śrutirvāva nityā / anityā vā na smṛtayo yāścānyā vācaḥ"ityādiśrutyā -- "anādinidhanā nityā vāgutsuṣṭā syayaṃbhuvā /" "nityā vedāḥ samastāśca śāśvatā viṣṇubuddhigāḥ" ityādismṛtyā ca virodhaḥ// vedasya pauruṣeyatve tatvanirṇayādyuktaśrutyādivirodhaṃ ca bādhakamāha -- kiñceti // "tasmai nūnamabhidyave vācā virūpanityayā / vṛṣṇe codasva suṣṭhutiṃ" iti mantrasyāyamarthaḥ / abhito dyauḥ prakāśo yasyāsāvabhidyuḥ tasmā abhidyave vṛṣṇe varṣitre nūnaṃ niścitam he virūpa nityayā vācā vedalakṣaṇayā suṣṭutiṃ śobhānāṃ stutiṃ codayasva preraya kurviti virūpamṛṣiṃ pratyucyate // vākchabdo vāgindriyepi prasiddha iti spaṣṭāṃ vedaviṣayāṃ śrutimāha -- śrutiriti // ādipadena // "vijñeyaṃ paramaṃ brahma jñāpikā paramā śrutiḥ / anādinityā sā tacca" ityādi 1 grahaḥ / uktaśrutidvaye 2 nānāditvānukterdevatādhikaraṇabhāṣyoktasmṛtiṃ cāha -- anādīti // ādinidhanavarjitatvena nityetyarthaḥ // nanu vidhiḥ preraṇā niyoga ityanarthāntaratvādvidhyuddeśānāṃ laukikavat svatantravaktṛkatvamevetyādicodyanirāsāya tatvanirṇayoktaṃ brahmāṇḍapurāṇavākyaṃ cāha -- nitya vedāḥ samastāśceti // samastapadena vidhibhāga syāpi gṛhīteriti bhāvaḥ-- virodha iti // 1.vakṣyamāṇapadamadhikaṃ - kuṃ 2.ye 'nādi-mu. apautve 'nur-kaḥ) vedāpauruṣeyatvavādaḥ pu - 259. -------------- ------------------ ---------- na cedaṃ vākyaṃ śrutīnāṃ bahukālīnatvādupacāritārtham / vāvetyavadhāraṇāt / tadṛśīmāma 1 pi smṛtīnāmanityatvokteśca / smṛtau vākyaśeṣe -- "sargesarge 'munaivaita udgīryante tathaiva ca / tatkrameṇaiva tairvarṇaiḥ taiḥsvaraireva nānyathā" iti kramādya 2 vyatyāsokteśca // "tadutpattivacaścaiva bhavevdyaktimapekṣya ti" iti vedotpattivākyagatikīrtanācca / "vijñeyaṃ paramaṃ brahma jñāpikā paramā śrutiḥ / anādinityā sā tacca vinā tāṃ na sa gamyate" iti śrutyantarasthānādinityaśabdorbrahmaṇi mukhyavittiḥ vede tvamukhyeti vṛttidvayāpātācca // "yāvadbrahmaviṣṭhitaṃ tāvatī vāk" iti śrutyantare brahmatulyatvena sarvadeśakālavyāptatayāvasthityukteśca / vedasya pauruṣeyatva ityāpādakānuvṛttirjñeyā / tādṛśīnāṃ bahukālīnānāmityarthaḥ -- smṛtāviti // nityā vedā iti smṛtāvityarthaḥ -- tadutpattīti // smṛto vākyaśeṣe ityanukṛṣyate / nopacaratārthamiti sādhyena pañcamyantanāmanvayaḥ / tacca brahma cānādinityamityarthaḥ / na sa gamyata iti tacchabdasya brahmaśabdoktaḥ paramātmetyarthaḥ -- yāvaditi // 1.apipadaṃ na - ca. 2. dāvavya - ca. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 260. ----------------------- -------------- ---------- etadapyuktaṃ"gauvavadoṣeṇa"iti / śrutyādiviruddhakramavaijātyarūpagauraveṇetyarthaḥ // apauruṣeyatve anukūlatarkaḥ // 20 // "sabasradhā mahimānaḥ sahasraṃ yāvadbrahma" iti śrutau yasya sahasraṃ aparimitā mahimānaḥ pratyekamapi sahasradhā aparimitavidhāḥ / tadbrahma yāvat deśakālavyāpitayā viṣṭitaṃ viśeṣaṇa sthitaṃ vākvedavāgapi tāva 2 ddeśakālavyāpanityukterityarthaḥ / etadapīti /. pauruṣeyatve śrutyādivirodha ityetadapītyarthaḥ / tavdyanakti / śrutyādīti // apauruṣeyatve anukūlatarkaḥ // 20 // na co1 ktānumānānāṃ satpratipakṣatvaṃ bhaṅkyam / vedaḥ pauruṣeyo vākyatvāllaukikavākyavadityatra puruṣādhīnotpattikatvarūpe sakartṛkatve sādhye uktarītyā kramasya kṛtakatvena siddhasādhanāt / pañcamastaba 3 ke kusumāñjalyādyuktamanumānamāśaṅkya pratijñādoṣeṇa nirāha -- veda iti // pramākaraṇāmūlakatve sati pramāṇaśabdarūpo veda ityarthaḥ -- uktarītyeti // vedāpauruṣeyatvānumānavāde kramaviśeṣaviśiṣṭānāṃ varṇānāmityādinoktarītyetyarthaḥ /"naca laukikavākyavatsakartṛkatvam / tasyākartṛkatvaprasidhyabhāvāt /"ityādinā tatvanirṇaya 4 taṭṭīkayorabhimatamaprayojakatvaṃ vyanakti -- arthamupalabhyetyādinā // 1.ktahetūnāṃ-cha-ka-kha. 2.tīde-kuṃ. 3.kaku-a-kuṃ. 4.taditi nāsti-kuṃ-a. vedāpauruṣeyatvānumānādibhaṅgaḥ ( pra.paricchedaḥ pu - 261. --------------------------- -------------- ----------- arthamupalabhya racitatvarūpe vipratipanne pauruṣeyatve sādhye ca abuddhipūrvakatvepi rekhāviśeṣavatvenaiva pipīlikādiliperlipitvavat, guṇājanya 1 yoḥ sākṣijñāneśvarajñānayoryāthārthyavat, ākāṅkṣādimatvenaivākāṅkṣādima 2 tsvapnādivākyasya vākyatvavacca vedasyāpivākyatvasyopapatya gauvaveṇoktasādhyaṃ pratyaprayojakatvāt // 3 anyathā vedo jñānakaraṇenātharmupalabhya racito vākyatvādityapi syāt 3 / arthānabhijñoccārite ādhunike vede visaṃvādini śukā 4 divākye ca vyabhicārācca / uktaśrutyādivādhapratikūlatarkaparāhatyādisādhāraṇadoṣācca // vipratipanna iti // tathāca na siddhasādhanatādoṣa iti bhāvaḥ / abuddhipūrvakatvepītyasya vākyatvasyopapatyetyanenānvayaḥ / tatra dṛṣṭāntatrayoktiḥ -- rekhetyādi // svamatenoktiḥ -- sākṣīti // śukādivākyepīśvararacitatvena sādhyasatvanirāsāya visaṃvādinīti viśeṣaṇoktiḥ // "tarkaparāhataṃ ca vākyatvānumānaṃ śrutipurāṇaviruddhaṃ ce"ti tatvanirṇayaṭīkoktamāha -- ukteti // etacca pratikūlatarkapadenāpyanveti / vedāpauruṣeyatvānumāne ye 'nukūlatarkā uktāste sarve pauruṣeyatve pratikūlatarkā ityarthaḥ / ādipadenānukūlatarkarāhityagrahaḥ -- sādhāraṇeti /. 1.tvepi sākṣī-ku-cha-ka-ga-kha. 2.dunmattā-cha-dduḥkhaprā-ka. 3.iyaṃ paṅktirnāsti -ga. 4. ādipadaṃ na -mu-ca. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 262. ---------------- -------------- ------------ atroktaṃ maṇau 1 vedaḥ sajātīyoccāraṇānapekṣoccaritajātīyo vākyatvātsaṃbhavāt 2 / atra sādhye sajātīyapadaṃ śabdamūlakaśabde vyabhicāra 3 parihārārtham / śabdasyārthaikyamātreṇa mūlatvopapatyoccāraṇa 4 sajātyasyānapekṣitatvāt / jātīyapadaṃ tvādhunikavede bādhanirīsārtham / 5tatra ca na siddhasādhanam / apauruṣeyatvapakṣe sarvasyāpi vedādhyayanasya gurvadhyayanapūrvakatvena sajātīyoccāraṇasāpekṣatvāt / na cāprayojakatā / uktasādhye vedātiriktavākyatvāpekṣayā laghutvena vākyatvasyaiva prayojakatvāditi 6 maivaṃ // pauruṣeyatvānumānamātrasādhāraṇetyarthaḥ -- atreti // vākyatvahetudūṣaṇaviṣaye tatparihārārthamanyathānumānamuktaṃ śabdakhaṇḍe vedapauruṣeyatvāvāda ityarthaḥ / vedaḥ pauruṣeyo vākyatvādityatra sajātīyoccāraṇānapekṣoccāritajātīyatvaṃ pauruṣeyatvamiti sādhyasya niruktatvādevaṃ prayoga uktaḥ sajātīyapadaṃ samānajātīyānupūrvīkaśabdaparam / sajātīyoccāraṇānapekṣayā tadapekṣāṃ vinaivoccārito yastajjātīya ityarthaḥ/ sargādāvīśvaroccāritatvaṃ paryavasyatīti vivakṣitasiddhiriti bhāvaḥ // asphuṭatvātpadakṛtyaṃ vyanakti-- atreti // pakṣadhādyuktamāha--bādheti // tasyādhyāpakoccāraṇāpekṣayaivoccaritatvādbādhaḥ / jātīyapade datte tu tādṛśādikālīnajātīyatvānna bādha iti bhāvaḥ// 1.nanu tarhi vedaḥ - cha-ka-yaccoktaṃ maṇau nanu - kha. 2.ityastu ityadhikaṃ -cha-ka.-kha. 3.nirāsārthaṃ-cha-ka-kha. 4.jātīyetyasyā-cha-ka-kha. 5.a -kuṃ-cha-ka-kha. 6. cenmaivaṃ -cha-ka-kha. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 263. ------------------- ------------------- ---------- mīmāṃsakaṃ prati siddhasādhanābhāvepi māṃ prati sargādāvīśvareṇa svabuddhisthapūrvapūrva 1 kalpakramaṇoccāraṇepi tasyoccaraṇā 2 ntarānapekṣatvena siddhasādhanāt / vyāpya iva vyāpakatayā hetoruktasādhyaṃ prati gauraveṇāprayojakatvācca / ākāṅkṣādimatvaṃ tu tvayā 3 pyāhartavyam / rucidattastu paṭhyamānabhāratādau sampradāyaste hetuniścaye sādhyasaṃdehe saṃdigdhanaikāntyamiti jātīyapadamityavocat -- mīmāṃsakaṃ pratīti // tasya nirīśvaravāditvāditi bhāvaḥ // "pauruṣetvānumānānāmaprayojakatvāt"iti sudhoktimanurudhyāprayojakatvaṃ vyanakti -- vyāpya 4 iveti // yathā dhūmādau nīladhūmatvādikaṃ na vyāpyatāvacchedakaṃ kintu lāghavāddhūmatvādikamityucyate tathā vyāpyakepi pītavahnitvādikaṃ na vyāpakatāvacchedakaṃ kintu vahnitvādikameva tadvadihāpi vedātiriktavākyatvāpekṣayā vākyatva laghvitivat sādhye vākyatvānirūpitavyāpakatāvacchedakaṃ na sajātīyoccāraṇānapekṣoccaritajātīyatvaṃ kintu lāghavāduccaritatvamevetyuktasādhye vākyatvaheturgauravaparāhataḥ sannaprayojako bhavatītyarthaḥ // nanvevaṃ vede ākāṅkṣāyogyatāsatvādimatvamapi na sidhyet / lāghavenoccāritatvamātreṇa vākyatvasyopapatyā gauraveṇākāṅkṣādimatvaṃ pratyaprayojakatvādityata āha -- ākāṅkṣādīti // tvayāpi pauruṣeyatvavādīnāpītyarthaḥ / 1.kalpapadaṃ nāsti-mu-ca. 2.antarapadaṃ na - mu-ca. 3.pyanusartavyaṃ -cha-ka-kha.pyādartavyaṃ-ga. 4.iveti nāsti-mu. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 264. ---------------------- -------------- ----------- svayaṃprati 1 bhātānāṃ vedavākyanāṃ sajātīyoccāraṇānapekṣatvenāṃśe siddhasādhanācca // etena vedatvaṃ sajātīyoccaraṇānapekṣoccaritavṛtti mahājanaparigrāhatāvacchedakatve sati vākyavṛttitvāt / vākyatvasyākāṅkṣādimacchabdarūpatayā tadabhāve vākyatvasya svarūpocchitterubhayasaṃmatatayā tatra gauravadoṣābhāvāt / iha ca tvaduktagurubhūtasādhyena vināpyastu vākyatvamityuktau bādhakābhāvādaprayojakatvameva vākyatvasyeti bhāvaḥ -- svayamiti // gurumakhoccāraṇāpekṣāṃ vinaivetyarthaḥ // "janmāntare śrutāstāstu vāsudevaprasādataḥ / munīnāṃ pratibhāsyanti bhāgenaiva na sarvaśaḥ"// iti smṛtyā janmāntare 'dhītānāmasmiñjanmani gurumukhoccāraṇāpekṣāṃ vinaiva kadācitkālaviśeṣe pratītānāṃ vedavākyānāmityarthaḥ // yadatroktaṃ rucidattānāṃ tadbhinnatvena pakṣo viśeṇīya iti tanna / vedaḥ pauruṣeyo na veti kṛtsnavedaviṣayapauruṣeyatvavimatyanānuvaguṇye nārthāntarāt // maṇyuktaprayogāntaraṃ nirāha -- eteneti // nirastamityanvayaḥ / atrāpi sādhye sajātīyapadaṃ pūrvavacchabdamūlakasmṛtitve vyabhicāravārakaṃ dhyeyam / paṭhyamānavede bādhāprasakterna jātīyapadoktiḥ // mahājaneti // yadyapi maṇau pramāṇatāvacchedaka vākyadharmatvādityeva ------ 1.tītānāṃ -cha.ka,kha. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 265. ------------------ ------------------ ---------- svādhikaraṇasamānānupūrvīkasakalavṛttitvādvā 1 / bharatatvavat / atra ca pakṣasyaikatvena nāṃśe siddhasādhanam / ādye hetāvetadvedatvādyau vyabhicāra 2 parihārāya māhajanetyādisatyantaṃ viśeṣaṇam / etadvedatvaṃ tu na 3 tadavacchedakam / lāghavena dhūmatvavadvedatvasyaiva tadavacchedakatvāt / yāgatvādau vyabhicāravāraṇāya vākyavṛttitvādityuktam / -- heturuktastathāpi pramāṇatāvacchedakatvasya pramāṇamātravṛttitvarū 4 patva'dyatanavedatve vyabhicārāt / tadavacchittipratyayajanakatve smṛtisādhāraṇasyānyasyaiva vācyatvādityataḥ pakṣadharādyuktavivikṣānurodhena mahājanetyādyuktam // naraharyuktavivikṣānurodhenāha -- sveti // svasya vedatvasya yadadhikaraṇam sargādikālīno vādyatanaiḥ paṭhyamāno vā vedaḥ tatsamānānupūrvīkāḥ sarvaiḥ pāṭhyamānā vedāḥ tatsakalavṛttitvādityarthaḥ -- bhāratatvavaditi // tasya tādṛśādyabharatavṛttitvātsādhvavatvaṃsādhanavatvaṃ ca vyaktamiti bhāvaḥ -- aṃśa iti // svayaṃpratibhatavedāṃśa ityarthaḥ -- etadvedatveti // buddhisthaṃ kiñciccaitrādinā paṭhyamānavedatvametadvedatvapadena gṛhyate / satyantenoktadoṣanirāsaṃ vyanakti -- etadvedatva 8 ntviti // dhūmatvavaditi // dhūmatvaṃ yathāvahnivyāpyatvāvacchedakaṃ na tvetaddhūmatvaṃ tathetyarthaḥ -- dvitīya iti // hetāvityarthaḥ/ 1."vā"iti nāsti -mu. 2.vāraṇāya - cha-ka-kha. 3.pakṣatāva-mu-ca. 4.pe 'dyatana -a. 5.nna-kuṃ. 6.miti -kuṃ -ceti -a. nyāyadīpayutatarkatāṇḍavam ( pra.pariccedaḥ pu - 266. ------------------------ ---------------- ----------- dvitīye sakalapadenaivaitadvedatvādau vyabhicāranirāsaḥ / etadvedatvasya svādhikaraṇenaitadvedena samānānupūrvi 1 ke pūrvavede vṛtyabhāvāditi nirastam / uktarītyā vedatvasya sajātīyoccāraṇānapekṣeṇeśvareṇa svayaṃ pratibhātavedairvasiṣṭādabhiścoccarite vṛtyā siddhasādhanāt / vākyavṛttatvasyo 2 ccaritatvena māhājanaparīgrāhyatāvacchedakatvasya ca dharmādipramāpakavṛttitvenaivopapatyoktaṃ 3 sādhyaṃ prati gauraveṇāprayojakatvācca / dvitīyahetorapi svādhikaraṇe sarvatra tulyānupūrvīprayojaka kaṇṭhatālvādirūpatulyakāraṇenaivopapatyā 4 gauraveṇoktasādhyaṃ pratyaprayojakatvāt // vyabhicāranirāsaṃ vyanakti -- etadvedatvasyeti // itīti // maṇāvuktametena nirastamityarthaḥ // etenetyuktaṃ vyanakti -- uktarītyeti // māṃ pratītyādinoktarītyetyarthaḥ-- svayaṃpratībhātavedairiti bahuvrīhiḥ // hetau viśeṣyaviśeṣaṇarūpāṃśadvayasyāpyuktasādhyena vinānyathopapatyāprayojakatvalamāha -- vākyetyādinā // uccāritavṛttitvenopapatyetyanvayaḥ / gauraveṇetyupalakṣaṇam / vipakṣe bādhakābhāvena cetyapi dhyeyam / śrutyādibādhādirupaprāguktasādhāraṇadoṣopyatrānusandheyaḥ -- tulyakāraṇeneti // yena kāraṇena vedatvāśrayavyaktiṣu sarvatra tulyānupūrvī bhavati tādṛśakāraṇenaiva heturupapannaḥ / 1.samasta padaṃ -ca-ka. 2.'ccāri' iti saṃśodhitaṃ dṛśyate -cha. 3.ktasā-cha-ca- ka-ga-kha. 4.gauraveṇa iti padamanantaraṃ vartate -mu-ca-cha-ka-kha-'gauraveṇa' iti nāsti - ga. veda-pautvānu-diṅgaḥ) vedāpauruṣayatvavādaḥ pu - 267. -------------------- ------------------- ------------ etena bubodhayiṣupaṭhito vedaḥ svānapekṣasvasamānaviṣakajñānapūrvakaḥ / bubodhayiṣuvākyatvāt laukikavākyavaditi nirastam / svamānaviṣayakajñānapūrvakatvamātreṇa bubodhayiṣuvākyatvasyopapanna 1 tvena 2 gauraveṇa svānapekṣajñānaṃ pratyaprayojakatvāt / 3/anyathoktenaiva hetunā svānapekṣa 4 svasamānaviṣayakajñānakaraṇasāpekṣatvamapi sidhyet // manmate īśvara 5 jñānasya vedānapekṣatvena siddhasādhanācca / nāpi vedo vākyārthagocarayathārthajñānajanyaḥ / na tvanyena / tacca kāraṇaṃ kaṇṭhatālvādikaṃ na tu talatāḍanādirūpam / tathā ca sajātīyoccāraṇānapekṣoccaritavṛttitvaprayuktatatvābhāvādaprayojakatvaṃ hetorityarthaḥ // bubodhayiṣviti // śiṣyonbodhayitumicchatādhyāpakena paṭhito veda ityarthaḥ / idānīntanājñapaṭhitavede bādhavāraṇāya bubodhayiṣupaṭhitetyuktiḥ / sveti sannihito bubodhayiṣupaṭhito veda ucyate / tadanapekṣaṃ tadajanyamityarthaḥ / tatsamānaviṣayakaṃ ca yajñānaṃ tatpūrvaka 6 ityarthaḥ / tādṛśa ca jñānamīśvaraniṣṭhamiti tajjanyatvena sādhyasiddhiriti bhāvaḥ / ajñoccaritavākye vākyatvasya vyabhicāranirāsāya bubodhayiṣviti hetau viśeṣaṇam // "anumānānāprayojakatvāt"iti sudhoktamanurudhyāha -- svasamāneti // maṇyuktaṃ prayogāntaraṃ pratyācaṣṭe -- nāpi veda iti // 1.tvegau-mu-ca. 2.gauraveṇa iti nāsti -cha-ka-kha. 3.etāvannāsti - ga. 4.'svamānāviṣayakaraṇa' ityadhikaṃ -ka. 5.jñānapadaṃ nāsti - ga. 6.kami-kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 268. ------------------------ ----------- ---------- pramāṇaśabdatvāt / bhāratavaditi vācyam / yathārthajñānamātrasya hetutvavikṣāyāmarthabubodhayiṣaya paṭhite ādhunikadāṃśe siddhasādhanāt / tannirāsāya śabdājanyatvena jñānasya viśeṣaṇe ca śabdamūlakaśabde vyabhicārāt // sopi pakṣatulya iti cenna / prāmāṇaṇyasya svatastvena ----- maṇau vedā iti pakṣanirdeśepi tatraiva paṭhyamānavadeśya pakṣasamatvokteḥ yatkiñcidvedapakṣaka 1 tvepīṣṭasiddherbahuvacanamavivekamūlamiti sūcanāya veda ityeva pakṣanirdeśaḥ kṛtaḥ / adhyāpakānupūrvyādijñānaḍajanyatvenārthāntaravāraṇāya sādhye vākyārthagocaretyuktiḥ / vākyārthagocarajñānajanya ityevokto īśvare bhramasiddhāvapi neṣṭasiddhiriti tādrūpyasiddhaye yathārthapadam -- bhāratavaditi // pratyakṣamūlādyabhāratavadityarthaḥ -- mātrasyeti // śabdā 2 janyatva viśeṣaṇahīnasyetyarthaḥ / hetutveti // janakatvetyarthaḥ / nanvetaddhoṣanirāsāyaiva śabdā 3 janyeti jñānaviśeṣaṇamuktaṃ maṇāvityata āha --tannirāsāyeti //"tādṛśasyāpi dvikartṛkatvamiti"maṇyukterbhāvamāśaṅkyāha-- sopīti // prācīnamate pakṣasamepi sandigdhasādhyavati hetuniścayena vyabhicārasya doṣatvepyādhunikamate doṣatvābhāvasyeśvaravāde maṇāveva vyanaktatvāditi -- prāmāṇyasyeti // heto viśeṣyasya viśeṣaṇasya voktarūpasādhyena vinānupapatyā viśiṣṭahetunā sādhyasiddharvācyā / tatra viśeṣyaṃ śabdatvaṃ tāvannānupapannam / śabdābhāsepi tasya satvāt / kintu viśeṣaṇasya pramājanakatrūpaprāmāṇyasyaivānupapatyā sādhyasiddhirvācyā / 1.kṣīkāre-mu-a. 2.'bda' -kuṃ. 3.bda-kuṃ. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 269. ------------------- ------------------ ---------- -- paratastvepi yādṛcchikasaṃvādivākya ivāvaśyaka yogyatādi 1 nopapannatvena gaurave 2 ṇoktasādhyaṃ pratyaprayojakatvāt / anyathoktenaiva hetunā vākyārthagocarapramākaraṇapūrvakatvamapi sidhyet // etena yathārthajñānatvasya karaṇatāvacchedakatvaṃ vivakṣyata iti nirastam / prāmāṇyasya svatastvena paratastvepi nityatveneśvarajñānasya pramātvavadvedasyāpi nityatvena pramāṇaśabdatvopapatteḥ / etena vedasya yathārthajñānapūrvakatvābhāve 'nthaparamparā syāditi nirastam / pratyakṣavadguṇajanyeśvajñānavacca tadapūrvakatvepyandhaparamparābhāvopapatteḥ // ata eva ca dedajanyā pramā 3 karaṇaguṇapūrvikā janyapramātvāt cūkṣuṣapramāvaditi nirastam / tasyāpyanyathopapatyāprayojakatvamityarthaḥ / svatastvenetyasya jñānajanakatvaśaktyaivetyarthaḥ / upapannatvenetyanvayaḥ -- paratastvepīti // guṇaprayuktatvepītyarthaḥ / yogyatādītyapadena yogyatājñānadoṣābhāvādigrahaḥ -- aprayojakatvāditi // tvaduktasādhyaṃ pratītyarthaḥ -- vivakṣyata iti // prāguktāṃśataḥ siddhasādhanatānirāsāyeti yojyam // vedanityatvemaṇyādyuktaṃ bādhakāntaraṃ nirāha -- etena vedasyeti andhaparampareti // tathāca vede 'nāśvasaḥ syāditi bhāvaḥ -- ata eveti // 1.evetyadhikaṃ -mu-ca - nācokta - cha-kha-ka. 2.ṇāprayo - mu-ca-ka-ga. 3.kā - cha-ga-kha-ca. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 270. ----------------------- ------------- ---------- aprayojakatvāt // nāpi vedāḥ sarvajñapraṇītāḥ vedatvāt vyabhicārekeṇa laukikavākyavaditi vācyam / aprasiddhaviśeṣaṇatvāt // nanu tarhyasaṃsāripraṇītā iti sādhyate / na caivamaprasiddhaviśeṣaṇatvam / ātmatvamasaṃsāriniṣṭham jātitvāt ghaṭatvavadityanenāsaṃsāryātmasiddhau, vimataḥ kasyacidvākyasya vaktā ātmatvāt ahamivetyanena sāmānyato 'saṃsāripraṇītatvasiddheriti cenna / uktarītyā gauraveṇa vedasvarūpatatprāmāṇyayorasaṃsāripraṇītatvaṃ vināpyupapatyāprayojakatvāt // nāpi vaidikamahaṃpadaṃ svatantravaktṛparaṃ ahaṃpada ------------ guṇābhāvepi pramātvasyopapannatvādevetyarthaḥ/ tadeva vyanakti / aprayojakatvāditi // cirantanānumānāntaramāśaṅkya tatvanirṇayaṭīkoktadoṣeṇa nirāha / nāpi vedā iti // ṭīkoktamupalakṣaṇamupetya paroktamanyadapyāśaṅkya nirāha -- nanu tarhītyādinā // uktarītyeti // pratyakṣavadguṇājanyeśvarajñānavaccetyādinoktarītyopapatyetyanvayaḥ / udayanoktaṃ 1 prayogāntaramāśaṅkya nirāha / nāpīti //"tadbrūhyāvedahaṃ brahmasmīti""ahameva svayamidaṃ vadāmi"ityādau śrutāhamādyasmadādeśapagadamityarthaḥ // 1.'proyoktṛ' ityadhikaṃ - a. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 271. -------------------- ----------------- ----------- tvāt saṃmatavadityanena pauruṣeyatvasiddhiriti vācyam / tathātve tvanmate vede"śarīraṃ me vicarṣaṇam / jihvā me madhumattamā"ityādau svatantravakturīśvarasyaiva, bhāratādau ca kiṃ no rājyena govinda- śiṣyastehaṃ śādhi māṃ tvāṃ prapannam / ityādau vyāsasyaiva, loke ca"vācyastvayā madvacanātsa rājā"ityādau kālidāsāderevāhaṃ śabdārthatvāpātāt // "tathātve saṅkalpaprārthanādivākyānāmanarthakatvaprasaṅgāt"iti tatvanirṇayaṭīkāṃ vivṛṇvanneva hetumāha -- tathātva iti // taittarīyopaniṣādi śrute prārthanāvākyaṃ me mama śarīraṃ viśiṣṭāścarṣaṇyaḥ" 1prajā yasya tat viśiṣṭaprajāyuktamastu me mama jihvā madhumattamā atiśayena svādumatī bhavatviti prārthanākartṛyajamānavācitvena śrutāsmadādeśarūpama 2 iti śabdārthamīśvarasya syāt / tathā -- kiṃ no rājyena govanda kiṃ bhogairjīvitena vā / iti viṣādapara gītāvākye tathā -- "pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ / yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyastehaṃ" iti śikṣāprārthanāpe arjunakarktṛkavākye vyāsasyaiva na ityahamiti ca śrutāsmacchabdārthatvaprasaṅgāt / tathā raghuvaṃśe ca madvacanādite sītāprayuktāsmacchabdārthatvaṃ kālidāsasya syādityarthaḥ/ 1.ṇayaḥ -mu. 2.maditi-mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 272. ------------------------ ---------- --------- nanu"śarīraṃ me"ityādāvīśvarādereva svatantravaktṛtvepi mantraliṅgaprakaraṇādinā yajamānādyabhiprāyā 1 nupraveśāṅgīkārādyajamānārjunasītā 2 direvāhaṃ śabdārtha 3 iti cettarhi vedāpauruṣeyatvepi"śarīraṃ me"ityādiprārthanādimantreṣu mantraliṅgādinā yajamāneśvarādyabhiprāyā 4 nupraveśasya mayāpi svīkṛtatvāttatra yajamāna evāhaṃśabdārthaḥ"māmupāsva"ityādau tvīśvara ityastu // kiñca manmate īśvarasyānyoccāraṇānapekṣamevoccārayitṛtvena svatantravaktṛtvamapyasti// etena vaidikena syā 5 māmābhūmetyādyuttamapuruṣeṇāpauruṣeyatvasiddhiḥ / tadabhidheyāyāḥ saṅkhyāyāḥ svatantravaktṛnvayāditi nirastam / "na hi vayaṃ vede puruṣābhiprāyapraveśa eva nāstīti vadāmaḥ"itiṭīkoktasamādhiṃ paramukhenaiva vācayannāha -- nanu śarīramityādinā // mantraliṅgeti // mantrāṇāmarthapratipādanasāmarthyaṃ hi mantraliṅgamiti mīmāṃsakādiparibhāṣā / vyaktametalliṅgaprakaraṇādisvarūpamagre dvitīyaparicchede / yasminmantre yadarthapratipādanasāmarthyaṃ prakaraṇasthānādikaṃ vā vidyate tadabhiprāyānupraveśasya tatrāṅgīkārādityarthaḥ // tarhi"māmupāsva"ityādāva 6 nanyapare svatantravaktṛparatā syādityataḥ siddhasādhanatvaṃ cāha -- kiñceti // 7 syāmeti //"vayaṃ syāmatayo rayīṇāṃ, 1.'anu' iti nāsti-mu-ca. 2.de-ca. 3.tā-ca. 4.'anu' iti nāsti-mu-ca. 5.ma bhūvami mu -cha-ca. 6.vanya-kuṃ. 7.syāmiti-'syāmahante sadamidrātau tava syāṃ ' iti vartate -mu. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 273. ------------------- ------------------ ---------- tasyāḥ"gṛbhṇāmi te saubhagatvasya hastaṃ"ityadau paratantravaktṛnvayasyāpi darśanāt / pratyuta tvatpakṣa eva"vayaṃ syāma patayo rayīṇāṃ""bhūyiṣṭāṃ te nama uktiṃ vidhema"ityādau bahuvacanādikamayuktam / svatantravaktṛrīśvarasyaikatvāt // etena vaidikena yuṣmacchabdena pauruṣeyatvasiddhiḥ / tasya svatantravaktṛsaṃbodhyavācakatvāditi nirastam /"tvāṃ prapannaṃ""vācyastvayā"ityādau paratantravaktṛsaṃvedyepi tatprayogāt // patayo rayīṇāṃ, apāma somamamṛtā abhūma, abhūmānāgaso vayaṃ"ityādau śrutottamapuruṣayasya"vdyekayordvivacanaikavacane"bahuṣu bahuvacanaṃ"ityuktavacanarūpatayā saṅkhyāvācitvāttadabhidheyāyāṃ saṅkhyāyā ityuktam -- tasyā iti // saṅkhyāyā ityarthaḥ /"gubhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭiryathā saḥ"iti bahuvacanavākye udvoḍhupuruṣeṇa te tava hastaṃ saubhāgyāya gṛbhṇāmi""hṛgrayorbhaśchandasi"iti bhadeśaḥ gṛhṇāmīti kanyāṃ pratyuccāryamāṇe śrutottamapuruṣoktasaṅkhyāyāstadvākyaṃ pratyasvatantravaktranvayadarśanādityarthaḥ / ekatvādityupalakṣaṇam / sarvanamyatvātpraṇāmoktiśca na yuktetyapi dhyeyam -- ityādāviti / pūrvoktagītāhaghuvaṃśavākyādau vyāsakālidāsādereva svatantravaktrutayār'junasītāderetādṛśavaktṛtvāttatsaṃbodhyepi kṛṣṇādau yuṣmatpadādeśaprayogadarśanādvyabhicāra ityarthaḥ // nyādīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 274. ----------------------- --------------- ---------- etenaiva vaidikābhyāṃ yattacchabdābhyāṃ pauruṣeyatvasiddhiḥ / tayoryathākramāṃ svatantravaktṛviṣṭhabuddhi 1 viṣaye tādṛśaparāmarśopahite ca śaktatvāditi nirastam /"yosmāndveṣṭi"2 ityādau cāsvatantravaktṛbuddhiviṣayādāvapi prayogadarśanāt / anyathā vaidikānāṃ kimahobatadhigādiśabdānāmapi svatantravaktṛniṣṭhasaṃsayasukhaduḥkhopahi 3 tārthatvādvedasya nityasaṃśayādyādhārakṛtatvamapi syāt / vaidikābhyāmiti /"yaśchandasāmṛśayo viśvarūpaḥ chandobhyodhyamṛtātsambabhūva samendro medhayā smṛṇoti"ityādauśrutābhyāmityarthaḥ -- yathākramamiti // svatantravaktṛniṣṭhabuddhiviṣaye yacchabdaḥ tādṛśaparāmarśopahite 4 viṣaye ca tacchabda ityarthaḥ / pūrvavadeva vede loke ca vyabhicāramāha -- ya iti //"apratiṣṭhaḥ sa bhūyādyosmāndveṣṭa yaṃ ca vayaṃ dviṣma"ityatra yo dveṣṭi saḥ apratiṣṭo bhūyāditi"vācyastvayā madvavacanātsa rājā"iti hadhuvaṃśe ca prayogadarśanādityarthaḥ // svoktagatyantarapakṣe anukūlatarkaṃ parapakṣe bādhakaṃ cāha -- anyatheti // svatantravaktṛtvādikamevāhamādipadānāmiti pakṣe ityarthaḥ /"kiṃ sviddhimasya bheṣajaṃ ko na ātmā kiṃ brahmetyādau ca kiṃ śabdaḥ 5 ityādāvahāśebdaḥ"6 aho batāsi yamenaiva te manohṛdayaṃ vidāma"ityādau bata śabdaḥ chandogaupaniṣadi saptame"ācāryaṃ vā brāhmaṇāṃ vā kiñcidbhṛśamiva pratyāha dhiktvāstvityenamāhurityādau ca dhikchabdaḥ śrutaḥ/ 1.'viśeṇa' ityadhikaṃ -mu. 2.'ityādau' ityadhikaṃ - ka. 3.arthapadaṃ nāsti-cha. 4.parāmarśetyadhikaṃ-mu-a. 5.atra granthapātaḥ pradarśitaḥ-mu. 6.batobatāsi iti vartate-mu-a. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 275. ----------------- --------------- ---------- 1 tatra saṃśayādikamāhārthaṃ cedi 2 hāpi svātantryamāhāryamastu 1 // etadapyuktaṃ"gauravadoṣaṇa"iti / etenaiva kāṭhakaṃ kālāpakaṃ ityādi samākhyayeśvarasiddhiḥ / īśvarasyaiva kaṭhādikāyaparigraheṇa tattacchākhanirmātṛtvāt / adhyayanamātrasya sādhāraṇyāditi nirastam / tatra kiṃśabdena saṃśayaḥ aho 3 iti sukhaṃ bata dhigiti dukhaṃ pratīyata itīśvaro vedakartā nityajñānādimāniva nityasaṃśayādimānapi tādṛśavākyakartṛtvena syādityarthaḥ // āhāryaṃ cediti // etena"na ca jijñāsā 5 dayaḥ sarvajñe vipratiṣiddhā iti yuktaṃ śiṣyabodhanāyāhāryatvopapatteḥ"iti kusumāñjalyuktaṃ nirastam / sukhaduḥ khāderavarjanīyatvāttasyāpyahāryoropatve tadbodhakavedabhāgasyāprāmāṇyāpatteriti bhāvaḥ// gauraveti // nityasaṃśayādimatvarūpagauravadoṣeṇa puṃvākyaṃ jñāpakaṃ na tadityarthaḥ -- etenaiveti // anyathopapannatvakathanenaivetyarthaḥ -- samākhyayeti //"yaugikī saṃjñāna samākhyā"iti mīmāṃsakaparibhāṣayā kaṭhena kṛtaṃ kāṭhakamityādiyaugikasaṃjñārūpasamākhyetyarthaḥ / tāvatā kathamīśakṛtatvamityata āha -- īśvarasyaiveti // kaṭhādimuninādhītatvātkāṭhakamityastvityata āha -- aghyayanamātrasyetveti // adhyetrantara sādhāraṇyādityarthaḥ -- kaṭhādi ṛṣidhṛtatveti// 1.ayaṃ granthaḥ nāsti-ga. 2.datra-cha-ka. 3.bata ityapi vartate -mu. a. 4.saṃśayetyadhikamasti - a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 276. ------------------------ -------------- ----------- kaṭhādi ṛṣidhṛ 1 tatvamātreṇa kāṭhakādisaṃjñopapatteḥ // nāpi vedastātparya 2 pūrvakaḥ pramāṇaśabdatvāt bhāratavat / na cāprayojakatā / tātparyajñānasya śābdajñānāniyāmakatve hi nānārthe śliṣṭe ca vinigamakābhāvenārthaviśeṣadhīrna syāt / yaṣṭīḥ praveśayetyādāvanyānupapatyabhāvena lakṣaṇā ca na ---- tajjanmanyaśrutānāṃ suptapratibuddhairiva kaṭhādibhirdṛṣṭatvasya tannibandhanatvopapatteḥ"riti tatvanirṇayaṭīkoktadiśā kaṭhādimunibhirjanmāntaredhītaśākhāviśeṣasya pratibhābalavedānīṃ sphuritatvena tadṛṣṭatvarūpadbūddhidhṛtatvenopapatterityarthaḥ // yattu maṇau"tatpratītīcchayoccaritatvaṃ tātparyaṃ"miti tātparyasvarupaṃ nirūpyante 3"loke kḷptatvādvedepīdantātparyamiti pauruṣeyatvam"ityādinoktaṃ tadāśaṅkya nirāha -- nāpīti // tātparyapūrvaka iti // arthapratītīcchāyā kenāciduccarita ityarthaḥ / 4 yadvā arthapratītīcchayoccaritatvarūpatātparyajñānapūrvaka evārthapratyāyaka iti sādhyārthaḥ / pramādādidopūrvakaśabdābhāse vyabhicāranirāsāya pramāṇeti hetuviśeṣaṇam / arthapramitijanakaśabdatvādityarthaḥ // maṇyādyuktamevānukūlatarkaṃ niṣkṛṣyāha -- tātparyajñānasyeti // nānārtha iti // 5 akṣamānayetyādau -- śliṣṭa iti // rājā kuvalayollāsītyādau pārthivajandrarūpārthadvayaśleṣayukta ityarthaḥ -- anvayeti // 1.dṛṣṭatva-cha. 2.mūlakaḥ-kha. 3.'ante' iti nāsti-kuṃ. 4.yadvā iti nāsti - kuṃ. 5.aja-mu -aśva-a. veda-pautvānu-dhaṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 277. ------------------- ------------------ ---------- -- na syādi 1 tyuktānukūlatarkasa 2 dbhāvāt / tātparyasya 3 cārthapratyāyanecchayo 4 ccaritatvarūpatvātpauruṣeyatvasiddhiḥ / tasmācchutikumāryāstātparyarūpo 5 garbha eva puṃyoge liṅgamiti vācyam / tatpramiti śeṣatvarūpasya tātparyasyecchāghaṭitatvābhāvāt / tadghaṭitatvepi manmate sajātīyoccāraṇānapekṣasyeśvarasyārthapratyāyanecchayoccāraṇepi sarvadāpyekaprakārānupūrvikatvarūpāpauruṣeyatvāhāneśca / gaṅgāyāṃ ghoṣa ityādau pravāhagrāmayorādhārādheyabhāvarūpānvayānupapatyā gaṅgāpadasya tīre lakṣaṇāśrīyate / yaṣṭīḥ praveśayetyādau tu yaṣṭīnāṃ gṛhapraveśānvayasambhavena lakṣaṇābījānvayānupapatyabhāvāt yaṣṭipadasya yaṣṭimatsu lakṣaṇā na syāt / tātparyajñānasya hetutve tu yaṣṭimatpraveśatātparyānupapattirūpalakṣaṇābījasambhavāllakṣaṇā syādeveti bhāvaḥ // tāvatā kathaṃ pauruṣeyatvamityata āha -- tātparyasya ceti śrutīti // śrutirūpakumāryāstātparyarūpo garbha ityarthaḥ / yathā kumāryāṃ gar 6 bheṇa cihnena puṃyogosti tasyā iti jñāyate tathā śruterapi tātparyarūpaliṅgena puruṣakṛtatvarūpapuṃyogo jñāyate ityarthaḥ // astvevaṃ vedasya tātparyapūrvakatvaṃ tāvatā na pauruṣeyatvasiddhiriti bhāvenāha -- tatpramiti śeṣatveti // 7"śeṣaḥ parārthatvāt"iti jaiminyuktadiśā tatpramityekoddeśyakatvaṃ taccheṣatvaṃ tadeva tattātparyamityarthaḥ -- anyatheti // tatpratyāyanecchayoccaritatvamatreṇa tatkṛtatva ityarthaḥ / 1.uktetināsti - kuṃ - ga. 2.sanāthatvāt -mu-ca. 3.ca iti nāsti - mu-ca-ga. 4.ccā-ka-kha-ga. 5.paga-mu-cha-khar. 6.bhīya-mu. 7.śeṣapadaṃ nāsti-mu. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 278. ----------------------- --------------- ---------- anyathātva 1 nmatepyādhunikenārthajñānavatādhyāpakena tadicchāyocca 2 ritasya vedasyādhunika 3 kṛtatvaṃ syāt / yādṛcchikasaṃvādikuśakādivākye icchārūpatātparyābhāvepi śābdapramādarśanena hetoraprayojakatvācca // na ca tatrāpīśvarecchā kalpyā / abādhitārthatvena tatkalpanasya śābdabodhānantarabhāvitvena tatrāhetutvāt / īśvarābhāvaṃ niścitavatopi mīmāṃsakasya śukādivākyena śābdapramādarśanācca / nānārthādāvapi manmate necchāyāṃ tātparyaṃ niyāmakam / kintu tatpramitiviśeṣatva 4 rūpam / tvanmatepyāvaśyakaṃ prakaraṇādikamevārthaviśeṣajñāpakamastu / parābhimatecchāghaṭitatātparyarūpasādhye pramāṇaśabdatvahetoraprayojakatvaṃ cāca -- yādṛcchiketi // abādhiteti // śukādivākyaṃ tadarthapratyāyanecchayeśvareṇoccaritaṃ abādhitārthatvādityabādhitārthatvena hetunā tadicchayeśvaroccāritatvakalpanasyetyarthaḥ / tatra śābdabodhe īśvaroccaritatvarūpatātparyajñānasyāhetutvādityarthaḥ // aprayojakatvaṃ prakārāntareṇa vyanakti -- īśvarā 5 bhāvamiti // yattu tātparyajñānasya śābdajñānaniyamakatvamuktaṃ tattathaiva / parantu na tvadabhimatatātparyajñānaṃ niyāmakaṃ kintvanyadeveti bhāvenāha -- nānārtheti // tatpramitīti // tātparyañjñātaṃ saditi śeṣaḥ / etena yaṣṭīḥ praveśayetyādau lakṣaṇā na syāditi doṣopi neti bhāvaḥ -- āvaśyakamiti // 1.tatpakṣe -ka-kha. 2.'ccā' iti saṃśodhitaṃ -ca-ka-kha-ga. 3.kṛta padaṃ nāsti - ca-cha. 4.rūpapadaṃ nāsti-mu-cha-kha. 5.nyatvamiti -a. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 279. -------------------- ------------------ ---------- jñāpake ca dhūmālokādāvivānanugamo na doṣāya // yadvā tvanmate kāśīmaraṇaśravaṇādijanyatatvajñāneṣviva prakaraṇādijanyaśābdabodheṣvapi vaijātyaṃ kalpyatām // etena vaidikāni nindāvākyāni 1 hānābhiprāyapūrvakāṇi nindāvākyatvāt laukikanindāvākyavat / evaṃ stutivākyamapi pakṣīkṛtya prayoktavyamiti nirastam/ tatpratyāyanecchāyoccaritatvasyāpi prakaraṇādinaiva jñātavyatvena tātparyajñānahetutayāpyāvaśyakamityarthaḥ// nanvevaṃ kvicilliṅgaṃ kvacitprakaraṇam kvacitsamākhyetyananugamo 'to 'nugataṃ prakaraṇādijanyaṃ tātparyajñānameva heturityata āha -- jñāpaka ceti // nanūktasthale vahnivyāpyajñānatvena dhūmālokājñānānāmanugamo vā dhūmādijñāpakajanyānumitau vaijātye 2 na vāstu / anyathā vyatirekavyabhicāreṇānumitihetutaiva na syādityata āha-- yadveti // kāśīmaraṇena śravaṇādinā ca janyeṣu tatvajñāneṣvityarthaḥ // udayanādyuktamanyadapi nirāha -- eteneti //"yadaśruvaśīyatat rajataṃ hiraṇyamabhavattasmādrajataṃ hiraṇyamadakṣiṇyamaśrutaṃ hi yo barhir 3 dadāti purāsya saṃvatsarādgṛhe rudantīti""yadabhighārayedrudrāyāsye paśūnnidadhyāt"ityādīni nindāvākyānītyarthaḥ -- stutīti"vāyurvai kṣepiṣṭā devatā vāyumeva svena bhāgenopadhāvati"ityādi vākyamupādeyābhiprāyapūrvakaṃ stutivākyatvāllokikastutivākyavaditi prayoktavyamityarthaḥ // 1.hānyapi -kha. 2.tyaṃvā-kuṃ. 3.ṣida-a. ṣuda-mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 280. ------------------------ --------------- ----------- apauruṣeyatvepi manmate īśvarābhiprāyapūrvakatvasya mīmāṃsakamatepya 1 nādau saṃsārer'thābhijñādhyāpakābhiprāyapūrvakatvasya satvena siddhasādhanāt / svatantreti viśeṣaṇe ca gauravāt / śukādivākyadābhiprāyapūrvakatvābhāvepi guṇadoṣa bodhakatvenaiva nindāvākyatopapatteśca // etadapyuktaṃ"gauravadoṣeṇa"iti / tasmātpauruṣeyatve nānumānaṃ mānam // nāpi"chandāṃsi jajñire"ityādiśrutyādikaṃ tasya -- "tadutpattivacaścaiva bhavedvyaktimapekṣya tu / tatvanirṇayaṭīkoktameva samādhimāha --apauruṣeyatvepīti // aprayojakatvaṃ hetorāha -- śukādīti // tatrāpīśvarābhiprayakalpanāyāṃ pūrvoktadoṣo jñeya iti bhāvaḥ / śrutyādikamityādipadena"pratimanvantaram"iti prāguktasmṛtigrahaḥ -- tasyeti // śrutyāderityarthaḥ / smṛtyaiva vyākhyātatvādityanvayaḥ --tadutpattīti // śrutyutpattivacaścetyarthaḥ / turviśeṣārthaḥ / ādikālīnāṃ vyaktiṃ 2 tviti / tena pratyahamupādhyāyairvyajyamānatvādutpattivyavahāraprasaṅga iti nirastam / ata evāvāntarābhimānānāmityasmātpūrvārdha eva -- 1.anādau saṃsāre iti nāsti -cha-kha. 2.miti -mu. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 281. ------------------ ----------------- ----------- avāntarābhimānānāṃ devānāṃ vā vyapekṣayā // nānityātvātkutasteṣāmanityatvaṃ sthirātmanāṃ"/ ityā 1 dismṛtyaivābhivyaktiparatvena sampradāyapravartaka 2 paratvena ca vyākhyātatvāt / teneśvarādhīnotpattikatvasyaivoktyā mānāntareṇārthamupalabhya racicatvarūpasya praṇītatvasyāsiddheśca / na hyuktarītyā kramaviśeṣaṇaghaṭito veda idānīma 3 pyasmadā 4 dyadhīnotpattika iti vayamapi vedapraṇetāraḥ // "vedānāṃ sṛṣṭivākyāni bhaveyurvyaktyapekṣayā"/ iti gatyuktasadbhāvepi tadanudāhṛtya sthalāntarasthameva tadutpattītyardhamudāhṛtam -- 5 devānāṃ veti // dehajanmāpekṣayetyarthaḥ / mukhyābhimāniśriyastannetyato 'vāntarābhimānānāmiti / amukhyābhimānavatāmityarthaḥ -- teṣāmiti // vedānāmityarthaḥ -- smṛtyaiveti // tatvanirṇayoktabrahmāṇḍapurāṇavacanenaivetyarthaḥ // "agnerṛgvedo vāyoryajurvedaḥ"ityādivākyagatyuktiparatayāpi tadutpattivacaścetyardhasyārthamupetyāha -- sampradāyeti // cirakālaviracitasya vedasya śiṣyapraviṣyeṣu prakhyānaṃ hi sampradāyaḥ / tatkāritvena cetyarthaḥ / śrutyāderanyathāsiddhiṃ cāha -- teneti // śrutyādinetyarthaḥ / astu tāvataiva praṇītatvamityata āha-- na hyuktarītyeti // kramaviśeṣaviśiṣṭānāṃ varṇānāmityādinoktarītyetyarthaḥ // 1.ādipadaṃ nāsti -cha - abhivyaktiparatveneti nāsti - cha-ka-kha. 2.napa-mu-ca-pareti nāsti -cha-ka-kha. 3.api iti nāsti -kha. 4.ādi padaṃ na - cha. 5.devānāṃ -mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 282. ----------------------- ------------- ---------- nanu yathā vedānāditvaśrutirna vedasvarūpānāditvaparā / bādhāt / kintvānupūrvyananyathātvaparā / tanmātreṇaiva śabde 'nutpattivyavahārāt / tathā tadutpattiśrutirapi tadanyathātvapareti cenmaivam /"tatkrameṇaiva"ityādismṛtyānutpattiśruteḥ kramānanyathātvaparatve sthite utpattiśrutestadavirodhāya kramotpattiparatvasyaivocitatvāt / anyathā"ṛgveda evāgnerajāyata yajurvedo vāyoḥ sāmaveda ādityāt"iti śrutyāsarvajñasyāgnyaderapi vedapraṇetṛtvaṃ syāt / na caikasminvākye 'nekeṣāṃ svatantrapraṇetṛtvaṃ yuktam / yuktaṃ tu sampradāyapravartakakatvam // etadapyuktaṃ"gauravadoṣeṇa"iti // chandāṃsītyādiśrutyādeḥ kramotpattiparatvenānyathāsiddhirayukteti bhāvena śaṅkyate -- nanviti // śrutiriti //"anādi nityā sā tacca"ityādipūrvoktaśrutirityarthaḥ -- bādhāditi // kramasya kṛtakatvāditi bhāvaḥ -- anyathātveti -- "vedāste nityavinnatvācchṛtayaścākhilaiḥ śruteḥ / āmnāyo 'nanyathāpāṭhādiśabuddhisthitāḥ sadā"// iti māhāvārāhasmṛteriti bhāvaḥ -smṛtyeti // prāguktayetyarthaḥ -- anyatheti // kramotpattiparatvamanupetya tadanyathātvaparatvoktāvityarthaḥ / astvityata āha --naceti // etadapīti // ekasminvākye anekeṣāṃ svatantrapraṇetṛtvaṃ na yuktamityetadityarthaḥ -- gauraveti // anekasvatantrapraṇetṛkatvakalpanākhyagauravadoṣeṇetyarthaḥ // veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 283. --------------------- --------------- ---------- yadyapyṛṣyādayopi keṣucitpuruṣeṣvacirāvitasya vedaikadeśasya kampradāyapravartakāḥ / tathāpi neśvaravatsarvapuruṣeṣvapi pralaye cira 1 tadaviratasya kṛtsnasya vedasya pravartakā iti na teṣu vedahetutvavyavahāraḥ / īśvaropi hyasmanmate -- "yo brahmāṇaṃ vidadhāti pūrvaṃ yo vedāṃ śca prahiṇoti tasmai"// ityādiśrutyā vedasmapradāyapravartakatvānmahopādhyāya eva / tasmādvedānāṃ pauruṣeyatvarūpaṃ sāditmayuktam // anityatvaṃ tvatyantāyuktam / tathāhi / krama 2 viśeṣaviśiṣṭā varṇā eva ve 3 dāḥ / kramaśca buddhinimittaka eva / sampradāyapravartakatvasya vedahetutvavyavahāre vyabhicāramāśaṅkya nirāha -- yadyapītyādinā // chandāṃsi jajñire tasmādityādeḥ sampradāyapravartakatvena gatyuktirayuktā heterasiddherityata āha -- īśvaropi hīti // pauruṣeyatveti // svatantrapuruṣapraṇītatvarūpamityarthaḥ // yattu -- "pramāyāḥ paratantratvātsargapralayasambhavāt"// ityādinā kusumāñjalau pralaye vedānāmutsannatvamuktam / tadapyayuktamityāha - anityatvaṃ tviti // vedānāmityanuṣaṅgaḥ / kramasyoktadiśā kathaṃ citpuruṣādhīnajanmavatvena kṛtakatvasambhave pyānupūrvyucchedastu na yukta eveti tu śabdārthaḥ -- ityuktamiti // 1.tareti nāsti -cha-kha-ga. 2.viśeṣaṇaṃ nāsti -cha-ka-kha-ga. 3.daḥ - cha. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 284. ----------------------- ------------- ----------- na tu svata ityaktam / tataśca sarveṣāṃ sarvathā varṇaviṣayavivakṣitakramopādhibhūtabudhyuparama eva vede 1 vināśo vaktavyaḥ / na tu ghaṭādīnāmivāparaḥ / na ceśvarasya tathāvidhabudhyuparamo yujyate / tasya sarvadā 2 sarvajñatvāt / apauruṣeyatvānumānavādre uktamityarthaḥ- apara iti// svarūpadhvaṃsalakṣaṇa ityarthaḥ // tarhi purāṇā 3 nāpi nityatvaṃ syāt / īśvarabuddhinimittakatvasya kadāpyanāśādityato 'styevaivaṃ rupaṃ nityatvam / kintu kramavyatyāsopi tatretyanityatvamiti bhāvena tatvanirṇayoktamevāha -- purāṇādīnāmiti // "purāṇāni tadarthāni sarge sarge 'nyathaiva tu / kriyante 'tastanityāpi tadarthāḥ pūrvasargavat"// iti brahmāṇḍapurāṇokteriti bhāvaḥ // nanvevaṃ vedapurāṇayorīśvarabuddhinimittakatvena nityatve purāṇānāmapyanyathārajanaṃ niṣphalamiti cenna"bhagavatpravṛtteḥ sarvatra 4 svaprayojanahīnatvasya"na prayojanavatvāt"iti sūtrakṛtaivokteḥ paraprayojanānāmatisūkṣmāṇāmutpekṣitumaśakyatvāt"iti tatvanirṇayaṭīkāsudhāyoreva vyaktatvāt // 1.davi -ca-cha. 2.sarvadā iti nāsti -cha. sadā -kha.ga. 3.dīnā-ku. 4.'sva' iti na - kuṃ. veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 285. -------------------- ------------------ ---------- purāṇādināmapyanyathāracanamevānityatvami 1 ti vidhipratyayasya lokavadvedepyāptābhiprayavācakatvāt / vaidikavidhipratyayenaiva 2 vedasya pauruṣeyatvamati tu vidhivāde ni 3 rasiṣyate // 4 pauruṣeyatvānumānādibhaṅgaḥ // 21 // nanvevamapi"vidhirniyogaḥ preraṇetyanarthāntaram / sa ca prerakapuruṣadharmaḥ / 5 ato vaidikānāṃ vidhyuddeśānāṃ laukikavatsvatantravaktṛkatvamevocitam / yastu pauruṣeyatvaṃ nopaiti taṃ prati vidhireva / garbha iva śrutikumāryāḥ puṃyoga 6 pramāṇam"iti vidhivād maṇikṛdukteḥ /"āptābhiprāyo vidhyarthaḥ"ityudayanokteśca / "nityā vedāḥsamastāśca" iti smṛtyaktyā nirastatvepi viśiṣya na nirastamityāśaṅkāmanūdya nirāsasthalamāha -- vidhīti // 7 vidhivedasyeti // vidhibhāgarūpa 8 vedasyetyarthaḥ -- vidhivāda iti // dvitīyaparicchede // 9 pauruṣeyatvānumānā 10 dibhaṅgaḥ // 21 // 1.'iti' iti nāsti -kuṃ. 2.'vidhi' ityadhikaṃ vartate -ga-kuṃ. 3.rākariṣyate-ga. 4.'veda' ityadhikamasti -kuṃ-ga. itipau-ca-cha. 5.āptavaidikānāṃ vidhyuddheśālaukikavat -svataṃ ityasti -a. 6.ge-a. 7.vidhipadaṃ nāsti -mu. 8.vedapadaṃ nāsti -a. 9.vedapadamadhikaṃ - kuṃ. 10. ādipadaṃ nāsti - a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 286. ------------------------- -------------- ---------- nanu yaduktamīśvarasya sārvajñyādikamaprāmāṇikameva bahu kalpyamiti tanna / tasya dharmigrāhaka 1 mānasiddhatvāt // tathāhi / adṛṣṭādvārakasvopādānāgocarajanya kṛtijanyabhinnāni samavetāni janyāni, śāstrayonitvāditi brahmasūtrābhimatamīśvarasyānānumānikatvaṃ sādhayitumāha -- yaduktamiti // vedāpauruṣeyatvānumānoktaprastāva ityarthaḥ -- tasyeti // sārvajñyāderīśvaradharmigrāhakamānena siddherityarthaḥ // tena sārvajñyamātrasiddhāvapi tenaiva vipralambhavasiddheragre vyaktatvādeva muktiriti jñeyam / tatra kusumāñjalau pañjame paricchede -- "kāryāyojanadhṛtyādeḥ padatpratyayataḥ śrūyate / vākyātsaṅkhyāviśeṣācca sādhyo viśvakṛdavyayaḥ"// itīśvare dharmiṇyanekamānānyuktāni / tatra kāryatvarūpaṃ mānamekaṃ maṇau prapañcitam / tattāvadanuvadati-- adṛṣṭeti / atra janyānītyantaṃ pakṣaḥ / svajanyetyādīni trīṇi sādhyānīti vivekaḥ / pakṣe svapadaṃ janyeti nirdiṣṭavastuparam / adṛṣṭādvārikā yā svopādānagocarā sākṣādeva svopādānagocarā yā janyā kṛtiḥ tajjanyāni ghaṭādīni tadbhinnāni samavāyavṛtyā sthitāni pṛthivyādīnītyarthaḥ // atra maṇau"adṛṣṭādvārakopādānagocarajanyakṛtyajanyānī"tyuktāvapi yathāśruta upādānapadasya yatkiñcidupadānaparatve rūpādyupādānamṛdaṅgocarāsmadādīkṛtijanyānāṃ śabdādīnāṃ pakṣatānāpatteḥ kṣityādyupādānaparatve tadgocarajanyakṛtyaprasidhyā tadajanyatvāprasiddhestadīyavyākhyānasūktapariṣkārapūrvakoyaṃ svetyanuvādaḥ / 1. pramā - mu - ca. īśvarasyānumānakatvabhaṅgaḥ) īśvaravādaḥ pu - 287. ------------------------- ---------- ----------- samavetapadasthāne bhāvapadaṃ vā prayojyam / svajanyādṛṣṭaprāgabhāvavyāpyaprāgabhāvapratiyogibhinnopādānagocarāparokṣajñānacikīrṣākṛtimajjanyāni 1 vā / tathā janyakṛtyajanyatvaṃ hi janyakṛtijanyānyatvamiti maṇāvevottaratrokterjanyakṛtijanya 2 bhinnetyapyanuvāda ityadoṣaḥ // bhāveti // samavetāni janyānītyatra bhāvakaryāṇīti vā prayojyamityarthaḥ/ adṛṣṭaprāgabhāva 3 vyāpya prāgabhāvapratiyogīti sādhyāṃśasya pariṣkārapūrvakamanuvādaḥ -- svajanyetyādi // svapadenopādānagocarajñānādikamucyate / svajanyaṃ yadadṛṣṭaṃ tatprāgabhavyāpyo yaḥ prāgabhāvaḥ adṛṣṭakāraṇībhūtajñānādiprāgabhāvaḥ tatpratiyogi ca yatkiñcidupādānabhūtahavirādigocarajñānādi tadbhinnāḥ svajanyādṛṣṭajanakabhinnā iti phalitārthaḥ / yā upādānagocarāparokṣajñānacikīrṣākṛtayaḥ tadvatā janyānītyarthaḥ / atrāparokṣajñānapadaṃ parokṣānyajñānārthakaṃ na tvaparokṣatvajātyākrāntajñānaparamityagre vyaktam // svajanaketi // svasya kāryasya janakaṃ yadadṛṣṭaṃ tata uttarāpakṣadharoktadiśādṛṣṭādhikaraṇakṣaṇottarakṣaṇavartinyaḥ na tu taduttarakṣaṇotpattimatyaḥ / tena na bādhaḥ śaṅkyaḥ / tādṛśya upādānagocaraparokṣānyajñānacikīrṣākṛtayastadvatā janyānītyarthaḥ / īśvarajñānādernityatayā kṣityādikāryajanakādṛṣṭottaratvāt kulālajñānāderapi ghaṭādijanakādṛṣṭottaratvāditi na dṛṣṭāntāsiddhiḥ / aparokṣeti bahuvrīhiḥ / 1.vā iti nāsti -ga. 2.tvaṃ netya-a. 3.prārambhovā vyāpyapramiti yogīti sādhyāṃśa - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 288. ----------------------- ------------- -------------- aparokṣajñānacikīrṣāprayatnaviṣayībhavadupādānāni vā / samavetatve sati prāgabhāvapatiyogitvāt bhāvakāryatvādvā / ghaṭavat // atra pakṣe janyānītatyevokteḥ dhvaṃsasyāpi pakṣatvenāṃśe bādhaḥ syāt / tasyopādānābhāvāt / tannivṛtyarthaṃ samavetānīti // tāvatyukte ghaṭāderapi pakṣatvenāṃśe siddhasādhanaṃ syāt / tannivṛtyarthaṃ janyabhinnānīti -- tāvatyukte 'ṅkurāderapi janyatvādāśrayāsiddhiḥ / tannivyatyarthaṃ janyakṛtīti // parokṣānyajñānacikārṣāprayatnaviṣayopādānasamavetānītyarthaḥ / cvyarthalaḍarthau tu na vivakṣitau jñeyau / ghaṭavaditi // svapadasya samabhivyāhṛtaparatvāttatra sādhyahetusatvaṃ vyaktamiti bhāvaḥ // hetvordhvaṃse gaganapiramāṇādau ca vyabhicāravārakaṃ viśeṣaṇadvayaṃ viśeṣyadvayaṃ ceti vyaktamityupetya pakṣasādhyagatapadakṛtyāni dūṣaṇokti saukaryāya tadīyavyākhyānādyuktāni vyanakti -- atreti // prayoga ityarthaḥ / aṃśe bādha ityuktaṃ tadgocarajñānādijanyatvaṃ vyanakti -- tasyopādānābhāvāditi // yena tadgocarajñānādijanyatvaṃ syāditi bhāvaḥ -- aṃśe siddhasādhanamiti // adṛṣṭajanakabhinnopādānagocarakulālādiniṣṭhajñānādijanyatvāt svajanakādṛṣṭottaratvāt kulālajñānacikīrṣāderiti bhāvaḥ // īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 289. ---------------------- ------------ ------------ na cānīśvaravādinaṃ prati vyāvartyābhāvena janyapadaṃ vyartham / tanmate prameyo ghaṭa iti vattaduparaktabuddheruddeśyatvāt / ubhayasiddhaprayojanavatvaṃ tantram / na 1 tvekasyaivaprayojanasyobhayasiddhiḥ / tāvatyukte śabdaphatkārādeḥ pakṣatā na syāt / tasya śabdādi / nimittabhūtamṛdaṅgatālvādigocarāsmadādi 2 niṣṭhajanyakṛtijanyatvāt / tadarthaṃ svopādānagocareti // tajjanakāsmadādi / niṣṭhakṛternimitta 3 bhūtamṛdaṅgādigocaratvepyupādānībhūtakāśādigocaratvābhāvāt / tāvatyukte kālīrūpādeḥ pakṣatā na syāt / maṇyuktamevāha -- tanmata iti // taduparakteti // tadviṣayaketyarthaḥ / pakṣadharādyuktamāha -- ubhayasiddheti // nyāyamate janyamātrasyeśvarakṛtijanyatayā'śrayāsiddhivāraṇarūpaprayojanavatvaṃ anīśvaramate ca uddeśyasiddhyādirūpaprayojanavatvamityubhayasiddhaprayojanavatvamityarthaḥ // evaṃ ca śabdaphūtkārādīnāṃ pakṣataiveti maṇyuktaṃ hṛdi kṛtvāha -- tāvatyukta iti // janyakṛtītyādāvevokta ityarthaḥ / phūtkāro mukhavāyuviśeṣaḥ / na syādityuktaṃ vyanakti -- tasyeti // tadarthamiti // śabdādeḥ pakṣatāsiddhyarthamityarthaḥ / tāṃ vyanakti -- tajjanaketi // mṛdaṅgaḥ śabdasya nimittaṃ tālvādi ca phūtkārādeḥ // pakṣadharādyaktamāha - kālīti // kālī nāma kācittapasvinītapasā svaśarīre gauraṃ rūpamutpāditavatīti tadrūpāderityarthaḥ -- tasyeti // 1.cai-cha. / etāvannāsti -cha. 2.kṛternimittībhūtetyādivartate -kha. 3.ttī -cha-ka-ga. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 290. ---------------------- --------- ------------ tasya svopādānabhūtaśarīragocararatayoktarūpakṛtijanyatvena tadbhinnatvābhāvāt / bhāṣyaṃ ca tasya pakṣatayā / anyathā pakṣātirikte tatra sādhyasandehena sandigdhānaikāntikatāpatteḥ / tadarthamadṛṣṭādvāreketi / kālīkṛtistvadṛṣṭadvāraiva rūpajaniketi na doṣaḥ // sādhye yadyapi jñānacikīrṣākṛtīnāṃ madhye ekaikoktāvapīśvarasiddhiḥ / tathāpi yāvadabhimataviśeṣaṇa 1 guṇavatvasiddhyarthaṃ tritayoktiḥ / sādhyaviśeṣaṇānāmuddeśyasiddhiprayojakatvāt // aparokṣapadantūpādānajñānasyāparokṣatvenaiva hetutvāvdyāpakātasiddhyartham / sākṣātkārapadaṃ tu nopāttam / prābhākaraṃ prati sākṣā 2 tvajāterasiddheḥ / aparokṣapadena tu parokṣānyajñānasya vivakṣitatvādadoṣaḥ / kālīśarīrotpannagaurarūpasyetyarthaḥ -- sandigdheti // pracīnamatenedaṃ dūṣaṇaṃ 3 bodhyam / maṇikṛnmate uktarūpasandigdhānaikāntyaṃ na doṣāyetyagre vyaktatvāt -- yāvaditi // yāvanto 'bhimatā viśeṣaṇaguṇāstadvatvasiddhyarthamityarthaḥ -- vyāpakateti // gaganaparamāṇvādijñānasya śabdādikaṃ pratyupādanatvepi cīkārṣākṛtidvārā śabdādyahetutvādbhāvakāryatvādirūpahetuvyāpakatvasiddhyarthamaparokṣapadopādānamityarthaḥ / pakṣadharoktamāha -- sākṣātkāreti // asiddheriti // guṇagatajāteranaṅgīkārāt / indriyajanyajñānanaparatvaṃ tu na śaṅkārham / bādhāpātāditi bhāvaḥ-- bhāṣyeti // 1.ṇasi-ka-kha. 2.tkāratvajā -cha. 3.dhyeyaṃ-a. īsya-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 291. -------------------- ----------- ---------- upādānagocarapadaṃ tu bhāṣyakārādyuktadhvaṃsavyāvṛttasakar 1 tṛkatvasiddhyartham / tāvatyukte siddhasādhanam / aṅkurāderapi svajanakādṛṣṭajanakayatkiñcidupādānabhūtahavirādigocarajñānādimadasmadādijanyatvāt / tadarthamadṛṣṭetyādibhinnāntaṃ jñānādiviśeṣaṇam / evaṃ ca na siddhasādhanam / kācaraṇaprāgabhāvasya kāryaprāgabhāvaṃ prati vyāpyatvenāsmadādiniṣṭhādṛṣṭajanakajñānādiprāgabhāvasya svajanyādṛṣṭaprāgabhāvaṃ prati vyāpyatvena tadbhinnatvābhāvāt // na caivaṃ kapālā 2 dirūpopādānagocaramadṛṣṭaprāgabhāvavyāpyaprāgabhāvapratiyogibhinnaṃ ca yajjñānādi tadvatāsmadādinārthāntaram / jñānecchākṛtīnāṃ svaviṣayasamavetakāryaṃ pratyeva janakatvena kapālādi gocarajñānādeḥ kṣityādyajanakatvena bādhāt // gautamasūtrabhāṣyakārataṭṭīkākārokterityarthaḥ-- aṅkurāderiti // sarvasyāpi jīvopabhogyatayā tattadadṛṣṭārjitatvena yadaṅkurādikaṃ yajjīvādṛṣṭajanyaṃ tadadṛṣṭaṃ tāvadyajñādi 3 satkārmajanyam / tādṛśādṛṣṭajanakaṃ svagatarūpādyupādānabhūtahivirādigocaraṃ yajjñānādi tadvadasmadādijīvanyatvādityarthaḥ -- tadarthamiti // siddhasādhanatānivṛtyarthamityarthaḥ -- vyāpyatveneti // yadā jñānādiprāgabhāvastadā tajjanyādṛṣṭaprāgabhāva iti saṃbhavāditi bhāvaḥ -- vakroktiriti // 1.sakāryakatva -ka. 2.ādipadaṃ nāsti - ca. 3.sakala -kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 292. ------------------------- ----------- ---------- atra yadyapyadṛṣṭajanakabhinnetyuktepyasmadādibhirna siddhasādhanam / tathāpīśvarajñānāderapyadṛṣṭajanakatvādbādhaḥ / sa mābhūditi vakroktiḥ / evaṃ ca na bādhaḥ / īśvarajñānāderanāditvena prāgabhāvapratiyogitvasyai 1 vābhāvena tatpratiyogibhinnatvāt / tāvatyukte dṛṣṭāntasya sādhyavaikalyam / kulālaniṣṭhasya ghaṭajanakajñānādiprāgabhāvasya tanniṣṭhavihitādikriyāntaro 2 tpatsyamānādṛṣṭaprāgabhāvaṃ prati vyāpyatvāt / tadarthaṃ svajanyatvenādṛṣṭaṃ viśeṣitam / evaṃ ca sādhyavaikalyam / utpatsyamānādṛṣṭasya ghaṭopādānādiviṣayakajñānādijanyatvābhāvāt / adṛṣṭajanakabhinnetyartha evādṛṣṭaprāgabhāvapratiyogibhinnetyuktirityarthaḥ -- jñānādīti // ghaṭādyupādānakapālādigocarajñānādītyarthaḥ -- tanniṣṭheti // kulāliniṣṭhetyarthaḥ / vihitādīti // niṣiddhā 3 karaṇamādipadārthaḥ -- kriyāntareti // kapālādikriyāto 'nyakriyetyarthaḥ // svajanyatvanādṛṣṭaṃ viśeṣitamiti // yadyapi pakṣadharādāvadṛṣṭapadaṃ svajanakādṛṣcaṭaparaṃ svapadaṃ ca samabhivyāhṛtapakṣadṛṣṭāntarūpakāryaparamityuktaṃ tathāpi tasminpadārthaḥ kvacidṛṣṭānta ityananugamaḥ // na cātra grandhakṛdabhimatasāmānyavyāptāvananugamo na doṣāyeti rucidattoktaṃ yuktam / yattadbhyāṃ sāmānyavyāptirnānumānabhaṅgamityarthāpattau granthakṛtaiva nirāsāt / 1.evakāro nāsti - mu-ca. 2.rādino-ca-cha-ga. 3.dvaka-a. īsya-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 293. --------------------- ----------- ---------- dvitīyasādhye 'smadādibhiḥ siddhasādhanavāraṇāya svajanakādṛṣṭottareti / tṛtīye ca viṣayībhavaditi viśeṣaṇam // atra ca bhāṣyādau sakartṛkatvaniruktāvupādānapadaprakṣepāddhvaṃsavyāvṛttasakartṛkatvasiddhyarthaṃ pakṣasādhyahetuṣu samavetopādābhāvapadāni 1 prayuktāni // tathā kulālakṛterghaṭajanakādṛṣṭasamānajātīyāgāmyadṛṣṭaprāgabhāvavyāpyaprāgabhāvapratiyogagitvenoktadoṣatādavasthyāt / tadarthaṃ ṭhakkuroktadiśā janakatvaṃ phalopadhānarūpaṃ vivikṣiṇīyamiti kleśa ityuttarasādhyāsāṅkaryāya ca svajanyetyeva vivikṣaṇīyamiti bhāvaḥ -- siddhasādhaneti // tatra svapadasya samabhivyāhṛtapakṣadṛṣṭāntaparatvāt asmadādijīvakṛteḥ kṣityādijanakatvepyadṛṣṭadvāraiva na sākṣāditi kṣityādijanakādṛṣṭapūrvabhāvitayā taduttarabhāvitvābhāvānna siddhasādhanamiti bhāvaḥ / ṭhakkurādau tu kālīrūpādāvaṃśataḥ siddhanādhanavāraṇāya -- svajanakādṛṣṭottareti viseṣaṇamityuktam -- tṛtīye ceti // siddhasādhanavāraṇāyetyanuṣaṅgaḥ / iti viśeṣaṇamiti // tasya jñānādiviṣayopādānasamavetānītyarthatvena kṣityādorasmadādijñānādiviṣayasamavetatvābhāvāditi bhāvaḥ // prāguktaprayoge dhvaṃsasya sakartṛkatvānāpatyā sakalajagānnirmātṛkartṛsiddhirna syādityato yadvetyādinā maṇāvuktaṃ pakṣāntaraṃ tatpūrvoktapakṣatātparyaviviraṇapūrvamanuvadati -- atra cetyādinā // mātreṇeti // upādānādighaṭitatvena vineti mātrapadārthaḥ -- pakṣādāviti // 1. prayuktapadaṃ nāsti - ga. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 194. ------------------------- --------------- --------- yadā tu dhvaṃsasādhāramasakartṛkatvamātreṇeśvara 1 siddhestanmtraṃ siṣādhayiṣitaṃ tadā pakṣādau samavetādipadānyanaparekṣitānyeva / 2 asmiṃśca pakṣe asmadādiniṣṭhaghaṭādijanakakṛtidhvaṃsasya 3 niruktarupakṛtijanyatvena tadbhinnatvābhāvāttasya pakṣatā na syāt / tadarthaṃ 3 kṛtipadasthāne saviṣaya 4 tritayeti vācyam // evaṃ ca kṛtidhvaṃsasya pratiyogibhūtayā kṛtyāvirodhiguṇabhūtenottarajñānena ca janyatvepi cikīrṣājanyatvābhāvāt / cikārṣādhvaṃsasya coktarītyā cikīrṣākṛtijanyatvepi jñānajanyatvābhāvāttayorapi pakṣatāsiddhaḥ // pakṣasādhyahetuṣu samavetāpādānabhāvapadānyanapekṣitānītyarthaḥ /"nanvadṛṣṭādvārajanyakṛtijanyabhinnāni janyānītyeva pakṣanirdeśe sati ghaṭhajanakakṛtidhvaṃsasya pakṣatā na syādityato janyecchākṛtityajanyatvaṃ vivakṣaṇīyamityuktvā kṛtidhvaṃsādeḥ pakṣatvamupapāditam / tadāha -- asmiṃśceti // saviṣayaketi // adṛṣṭādvārakasaviṣayakatritayajanyabhinnāni janyānīti vācyamityarthaḥ -- virodhīti // uttarātmaviśeṣaguṇabhūtayottarakṛtyā janyatvādityata āha -- cikīrṣeti // jñāneti // tasya cikīrṣātaḥ pūrvabhāvitayā tajjanakatvena taddhvaṃsājanakatvāditi bhāvaḥ -- tayorapīti // 1.raḥsiddhaḥ -cha. 2.anyathetyadhikaṃ vartate -cha. 3.ayaṅgranthaḥ nāsti -cha. 4.katri -ca-mu. 5.tyajanya-kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 295. -------------------- --------- ---------- yadvā kṣitireva pakṣaḥ // nanvevaṃ pakṣādanyatrāṅkure saṃdigdhānaikāntyam / na ca niścitasādhyābhāvavati sādhanasaṃdeha eva doṣo na tu sandigdhasādhyesādhanāniścayopīti vācyam / hetau sādhyābhāvavadgāmitvasaṃdehasya 1 duṣakatābījasyobhayatrāpi satvāt / nacaivaṃ vidhasya saṃdehasya pakṣepi satvādanumānamātrocchedaḥ / tadarthameva pakṣādanyatreti viśeṣitatvāditi cenna /. pakṣādityatra pakṣa 3 śabdena prayogaviṣayavivakṣāyāṃ svārthānumānocchedāt / 4 kṛticirṣādhvaṃsayorapītyarthaḥ // nanvevamapi na sarvadhvaṃsasya pakṣatā / caramaghaṭasukhādidhvaṃsasya pakṣabahirbhāvāvaśyaṃbhāvāt / anyathā tasya bhogatatsādhanetaratayā adṛṣṭājanyatvena svajanakādṛṣṭāprasiddhyoktarūpasādhyāsaṃbhavena tadaṃśe bādhāpatteḥ / uktadiśā anyonyābhāvasya pakṣātavacchedakatayā tasya tanmate 'prasiddhyā āśrayāsiddheśceti pakṣadharoktarucyā maṇau"kṣitireva vā pakṣa"ityadinā pakṣāntaramuktvopapāditaṃ tadāha --yadveti // pakṣa iti // pratijñāviṣaya ityarthaḥ / saṃdehādirūpapakṣatāyā anyatrāpi bhāvāt // kṣitereva pakṣatve maṇyuktabādhakaśaṅkā taduttaraṃ ca niṣkṛṣyāhi -- nanvityādineṣṭasiddherityantena // anumānamātrocchedabhayātpakṣādanyetyuktam / 1.samastaṃ padaṃ - cha. 2.netināsti -ca. 3.padena -cha. 4.kṛtipadaṃ nāsti -a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 296. ----------------------- -------------- ----------- pakṣalakṣaṇavadvivakṣāyāṃ 1 cāṅkurasyāpi pakṣatvāt / ata eva tatra pakṣasamavyavahāraḥ / aṅkurasyānupādānaṃ tu kṣitimātropādānepīṣṭasiddheḥ // nanvevaṃ saṃdigdhopādhyāhitaḥ pakṣa eva vyabhicārasaṃdehopi na doṣaḥ syāt / na ca tatrānukūlatarkābhāvā 3 dvyāptyaniścayaḥ / atra tu kāryatvarūpahetūcchittereva bādhakatvātta 4 nniścaya iti vaiṣamyamita vācyam / pakṣ vyabhicārasaṃ 5 dehe 6 sya dūṣakatve tarkasyāpi pakṣe vyabhicārasaṃdehena praśithilamūlatvāpātāditi cenna // pakṣasvarūpamagre vakalpyayiṣyate - pakṣalakṣaṇavaditi // siṣādhayiṣāvirahasahakṛtasādhakabādhakamānābhāvādarūpapalakṣaṇavadityarthaḥ -- ata eva - pakṣalakṣaṇasatvedeva / pratijñāviṣayatvābhāvatsamapadaprayoga iti bhāvaḥ -- iṣṭasiddheriti / tāvataiveśvarasiddheriti vā ghaṭādau niścitavyāptikasya liṅgasya pakṣapakṣasamayordarśanenobhayatrāpyanumityatpatteriti 7 vārthaḥ / saṃdigdhasādhyavati hetatuniścayona doṣa ityatra bādhakaṃ vakṣyamāṇasamādhimāha -- nanvityādinā adoṣatvādityantena // saṃdigdheti // sa śyāmo mitrātanayatvādityaṣṭamagarbhasthaviṣayaprayoge śākapākajatvopādheḥ pakṣādvyāvṛttisaṃdehenāhitasādhyasaṃdehamūlo vyabhicārasaṃśayopītyarthaḥ / tatra tasyādoṣatve vyāptiniścayaḥ syāditi bhāvaḥ / tatra vyāptyaniścayo 'nyanimittaka ityāśaṅkyāha -- na ceti // tarkasyāpīti // sādhyābhāve heturna syādityevaṃ rūpatarkasyāpi āpādyāpādakayorvyāptisaṃdehenetyarthaḥ -- vipratipatyādīti // 1.tvaṅku-kuṃ. 2.śayo-cha-kha. 3.nniścayaḥ -cha. 4.nniśca-cha. 5.śayasya-ka-cha-kha. 6.syādoṣatvāt / tasya dū -kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 297. -------------------- ----------- ---------- vipratipatyādijanyasya pakṣatāprayojakasya saṃśayasyānumityanukūlatve 1 nādoṣatvepyupādhyāhitasya tasyā 2 tathātvena doṣatvāt // nanvidamaprayojakaṃ nityāyāḥsarvaviṣayāyāśceśvarakṛteridānīṃ saṃdigdhatvena kṛtisāmānyasya deśataḥ kālato 3 vā vyatirekāniścayena kāryasāmānyaṃprati kāraṇatvāgrahāt / vahnidhūmasāmānyayostu hṛdādau vyatirekaniścayostīti cenna // ghaṭakulālakṛtirūpaviśeṣayoreva vyatirekasya kāraṇatvasya vā grahaṇenābādhe sāmānyayorapi hetutvasiddheḥ / sādhāraṇadharmādirādipadārthaḥ -- atathātveneti // anumityananukūlatvenetyarthaḥ /"atha kṛtikāryayornānvayavyatirekābhyāṃ vyāptigrahaḥ"ityādinā maṇyuktameva dūṣyāṃśaṃ śaṅkāpūrvamanuvadati -- nanvidamityādinā // bhāvakāryatvādirūpānumānamityarthaḥ -- idānīmiti // anumānātprāgityarthaḥ / īśvarakṛtivyatirekasya nyāyamate 'pyabhāvena prādhānyadvyatirekamātra evākṣepasamādhyuktariti jñeyam / anvayākṣepasyāpyupalakṣaṇaṃ vā / evaṃ hyanumānamātroccheda ityata āha -- vahnīti // ghaṭeti // ghaṭarūpakulālakṛtirūviśeṣayorityarthaḥ -- kāraṇatvasyeti // kāryakāraṇabhavasyetyarthaḥ / 1.na tasyā -kuṃ. 2.tasyeti nāsti -kuṃ. 3.vā iti nāsti -cha-kha. nyayadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 298. ----------------------- ----------- ---------- kathamanyathākāśādeḥ samavāyikāraṇasya nityatvādvibhutvācca samavāyikāraṇasāmānyavyatirekāniścayācchabdādisamavāyikāraṇatvenākāśādisiddhiḥ // nanvavamapi dṛṣṭāntaḥ sādhyavikalaḥ kulālādikṛterevānvayavyatirekābhyāṃ kāraṇatvagrahaṇe 1 mānābhāvena kulālasyāhetutvāditi cenna // prayatnavadātmasaṃyogasya 2 ceṣṭādvārā ghaṭahetutayā tadviśeṣeṇatayā prayatnasyevātmano 'pi hetutvāt // pramāṇavākyatvena vaktṛvākyārthapramātvena kāryatvādikalpane 'pi vākyasāmānyavaktṛjñānasāmānyayostada 3 bādhādabādhana ityuktam -- ākāśādisiddhiriti // tatra ghaṭakapālādirūpaviśeṣaṇayoreva vyatirekādigrahaṇenetyuktarīterevānusartavyatvāditi bhāvaḥ -- ahetutvāditi // tathāca katimajjanyatvarūpasādhyaṃ tatra netyarthaḥ // mānābhāvenetyasiddham / kulālo ghaṭahetuḥ taddhetusaṃyogāvacchedakatvāt kapālavat ghaṭahetvātmasaṃyogavadekaprayatnavadveti mānābhāvāditi bhāvenāha // prayatneti // prayatnasyaivaityupalakṣaṇam / asamavāyikāraṇasaṃyogāśrayakapālāderivetyapi dhyeyam// nanvātmasaṃyoge sati prayatnaṃ vinā na ceṣṭeti prayatna eva heturna tu prayatnavadātmasaṃyoga ityata āha -- saṃyogasyeti // 1.haṇe-cha. 2.cādṛṣṭa-kha. 3.bhāvā -ku. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 299. ------------------- --------- --------- saṃyogasya hetutve mānaṃ tu, ceṣṭā prayatnavadātmasaṃyogāsamavāyikāraṇikā svavyadhikaraṇatadīya guṇavyatirekaprayaktavyakirekapratiyogitvāt / yatsvavyadhikaraṇatadiyaguṇavyatirekaprayuktavyatirekapratiyogi tattadiyasaṃyogasamavāyikaraṇakam 1 / prayatnavadātmasaṃyogasya ghaṭahetvabhaṅgaceṣṭāhetutve mānaṃ tvanumānamityagretanenānvayaḥ -- ceṣṭeti // śarīraspanda ityarthaḥ -- prayatneti // prayatnavata ātmanaḥ śarīrasya ca yaḥ saṃyogaḥ tadasamavāyikāraṇiketyarthaḥ / abhighātakasaṃyogenārthānataranirāsāya prayatnavadityādiviśeṣaṇam / hetau sveti parismandaḥ / svavyadhikaraṇaḥ svādhikaraṇabhinnādhikaraṇakaḥ tadīyaḥ ātmīyo guṇaḥ prayatnaḥ tavdyatirekaprayuktavyatirekapratiyogitvādityarthaḥ / kalālarūpajanyaghaṭarūpe vyabhicāranirāsāya tadiyetyuktiḥ / ātmīyetyarthaḥ // yadvoktapratiyogikriyātvāditi heturdraṣṭavyaḥ / ato na vyabhicāraḥ / hetorevābhāvāt / evaṃ ca tadiyeti tacchabdasya samabhivyāhṛtaparatvepi na doṣaḥ / svavyadhikaraṇapadakṛtyamagre vyaktam // yadyapi maṇau"yā kriyā vyadhikaraṇayadiyaguṇajanyā"ityādivyāptyuktyā guṇajanyatvāditi heturvācyā vyāptiśca tathaiva pradarśanīyā / tathāpi kriyāyā īśvara 2 guṇajanyatvepi neśvarasaṃyogāsamavāyikāraṇakatvamiti vyabhicarānirāsāya taṭṭīkārthānuvādo guṇavyatirekaprayuktetyādiḥ // yaditi // yat parismapandākhyaṃ karmetyarthaḥ / maṇāvapi yā kriyetyevoktiḥ / 1.'ketyanumānaṃ gurutva' ityādi vartate -ka. 2.guṇapadaṃ nāsti -a. nyādīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 300. ---------------------- ----------- ---------- yathā sparśavadvegavatpavanābhighātakāraṇikā parṇādikriyā pavanasaṃyogāsamavāyikaraṇiketyanumānam // gurutvavyatirekaprayukta vyatirekapratiyogini gurutvasamānādhikaraṇe patane gurutvavadravyasaṃyogāsamavāyikāraṇakatvarahite vyabhicāranirāsāya hetau svavyadhikaraṇetyuktam / anyathā ceṣṭaiva notpadyeta / asamavāyikāraṇābhāvāt / 1 kāraṇapratyāsatyabhāvena prayatnasya hetutvānupapatteśca // na caivamapyātmā hetubhūsaṃyogāvacchedaka eva na heturiti vācyam / anyathā kapālarupajanyaghaṭarūpe vyabhicārāpatteḥ -- yatheti // yathā parṇādikriyetyanvayaḥ / tatra hetusatvavyaktyarthaṃ sparśavaditi / parṇādakriyā svavyadhikaraṇavāyavīyegarūpaguṇavyatirekaprayuktavyatirekapratiyoginītyarthaḥ -- patana iti // āmnaphalādipatana ityarthaḥ / svavyadhikaraṇayadīyavyatirekaprayuktavyatirekapratiyogītyetāvatyukte āmnādivṛkṣapatanakriyāyāṃ vyabhicāraḥ / tasyāṃ svavyadhikaraṇo ya āmnādivṛkṣaḥ svārambhakāvayavasambandhitvādavayavī yaśca tadvyatirekaprayuktavyatirepratiyogitvepi āmnāvayavasaṃyogāsamavāyikāraṇakatvābhāvāt ato yadīyaguṇetyuktam // vipakṣa bādhakarūpaṃ hetoranukūlatarkamāha -- anyatheti // uktasādhyābhāva ityarthaḥ -- kāraṇeti // anyathetyanuṣaṅgaḥ / kāraṇībhūtapratyāsattītyarthaḥ / apratyāsannasya hetutve 'tiprasaṅga iti bhāvaḥ /"asamavāyikāraṇasaṃyogāśrayasya tatkāryajanakatvaniyamācca"iti maṇyuktamevodāharaṇaniṣṭhatayā vyanakti -- ghaṭakāraṇeti // 1.'samavāyi' ityadhikaṃ vartate - kha. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 301. ------------------- --------- --------- ghaṭakāraṇībhūsaṃyogāśrayasya kapālasya ghaṭakāraṇatvadarśanāt // nanu ghaṭādau jñānasya kṛtidvāraiva hetutvatkṛtiṃ ca pratīṣṭasādhanatvānumitereva hetutvātsākṣātkārasyāhetu 1 tvena sādhyalaikalyamiti cenna 2 / kṛtirhi siddha 3 vṛttirasiddhaviṣayiṇī / tatra sādhyāṃśe ghaṭādāviṣṭhasādhanatvānumitisatvepi siddhāṃśasya kapālādeḥ sākṣātkāravyatirekeṇa kṛtivyatirekadarśanenopādānasākṣātkārasyāpi hetutvāt // na ca manaḥkriyāhetumanoviṣayakakṛtau vyabhicāraḥ samānādhikaraṇasya siddhamanoviṣayaka sākṣātkārāderabhāvāditi vācyam / tvagindriyagṛhītamanovahananāḍīgocarakṛtyā nāḍyāṃ kriyotpattau ----- "atha ghaṭakṛtisādhyeṣṭasādhanatājñānaṃ cikīrṣādvārā hetuḥ / tacca na pratyakṣam"ityādinā maṇyuktāveva prakārantareṇa sādhyavaikalyatatsamādhī niṣkṛṣyānuvadati -- nanvityādinā // sādhyeti // upādānagocarāparokṣajñānacikīrṣākṛtimajjanyatvādirūpasādhyetyarthaḥ -- vyabhicāra iti // yanniṣṭhā yā kṛtiḥ sā tadgocarāparokṣapūrviketyasya vyabhicāra ityarthaḥ // tameva vyanakti -- samānādhikaraṇasyeti // sākṣātkārāderityādipadena cikīrṣāgrahaḥ / manaso 'tīndriyatvāditi bhāvaḥ -- manovahaneti // 1.tvāt - mu-ca. 2.'na' iti nāsti -cha-kha. 3.kṛtyasiddha- cha-kha. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 302. ------------------------ ---------- ------- - vegannāḍyāṃ 1 saṃyogaviśeṣarūpanodanena manasikriyotpattiḥ // yadyapyupādānamātraṃ siddham / tathā pyupādeyavatvena sādhyatvāttatra cikīrṣā yuktā // na ca ghaṭe siddhaviṣayakasākṣātkārajanayatvavadasiddhaviṣayakaparokṣajñānajanyatvasyāpi darśanādīśvarasya nityapratyakṣavannityānumitiḥ syāditi vācyam / siddhaparamāṇvādiviṣayakaparokṣajñāne satyapyaparokṣatvavyatirekeṇa kṛtivyatirekasyeva sādhyāṃśajñāne satyapi parokṣatvavyatirekeṇa kṛtivyatirekasyādarśanāt // manasa ādhārabhūtetyarthaḥ - manasi kriyātpatteriti / tathā ca yatra kṛtināḍyāṃ tatrāstyaparokṣādipūrvakatvam / yatra manasi nāstyaparokṣajñānaṃ tatra na kṛtiriti na vyabhicāra iti bhāvaḥ // nanvevamapi siddhe karaṇecchābhāvenopādāne cikīrṣāyogātpunaḥ sādhyavaikalyamityāśaṅkāmanūdya nirāha -- yadyapīti // evamaprayojakatvasādhyavaikalye nirasya"nanvevaṃ ghaṭādāvanumitijanyatvadarśanādīśvare anumitirapi syāt"ityādinā maṇyuktatarkaparāhatiśaṅottare anuvadati -- nacetyādinā // īśvare janyajñānābhāvālliṅgajanyajñānaṃ kathaṃ syāditi āha -- pratyakṣasyendriyajanyatvepi nityapratyakṣavadanumiterliṅgajanyatvepi nityānumitiḥ syādityarthaḥ / anumite 2 ranityatve ādikālīnadyvaṇukādyajananāttadavinābhūtaśarīrendriyā 3 bhāvāpātācceti bhāvaḥ aparokṣatvepi // tasmin jñāna ityarthaḥ -- kṛtīti // paramāṇugocarakṛtītyarthaḥ --sādhyāṃśeti // 1.ḍyāsa-mu-ca-kha. 2.ternitya-kuṃ. 3.abhāvapadaṃ nāsti -mu. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 303. --------------------- ----------- ---------- nanu 1 dveṣayonikṛtisādhye cikīrṣābhāvadvyabhicāraḥ / na ca tatrāpi bhagavataścikīrṣā hetutvena kalpyā / evaṃ hi dveṣayonikṛtisādhyadṛṣṭāntena kṣityādeparapi dveṣavajjanyatvāpātena nityadveṣāpatteriti cenna / tatrāpi dve 2 ṣyābhāvasyaiveṣṭhatvena ------ ghaṭapaṭādirūpasādhyāṃśasyeṣṭasādhanatvenānumitirūpaparokṣajñāne sati tadviṣayakakapālādiniṣṭhakṛterdarśanavat sādhyāṃśasyeṣṭasādhanatvenāparokṣajñāne sati sādhyaviṣayiṇyāstaddhetuniṣṭhāyāḥ kṛter vyatirekasya kvāpyadarśanena sādhyāṃśa 3 syeṣṭasādhanatve jñānatvameva vaddhetuniṣṭhakṛtau prayojakam lāghavāt na tu tatra sādhyāṃśasyeṣṭasādhanatva 4 jñāna parokṣatvamapi / gauravāt / evaṃ ceśvarasyāpi kṣityādirūpasādhyāṃśasya 5 svaṣṭāsādhanatājñānamaparokṣarūpamastīti taddhetūpādanaparamāṇvādikṛtiryukteti na nityānumityāpattidoṣa iti bhāvaḥ // evaṃ kṛteraparokṣajñānapūrvakatve vyabhicāramuddhṛtya tatprasaṅgāgatamati prasaṅgaṃ ca nirasyedānīṃ kṛteścikīrṣāpūrvakatve vyabhicāracodyotta 6 re maṇyukte 7 evāha -- nanu dveṣeti // dveṣakāraṇakaduḥkhanivṛtyanu 8 kūla kṛtisādhye 9 duḥkhābhāvādāvityarthaḥ / tatreśvarīyācikīrṣākalpanena vyabhicārābhāve pyaniṣṭaprasaṅgastu syādityāha -- evaṃhīti // tatra dveṣayonitvameva kṛternāsti yena tadṛṣṭāntena kṣityādāvapi dveṣavajjanyatvaṃ syādityāha --tatrāpīti // 1.dveṣayoni-itināsti-kha. 2.ṣābhā-ka. 3.sya sveṣṭha-mu. 4.tvaṃ jñāne -mu. 5.śajñā-"sveṣṭhāsādhanatā"itināsti -mu. syeṣṭha -a. 6.raṃ - kuṃ. 7.ktame -kuṃ. 8. rūpa-kuṃ. 9.cikīrṣājanyetyadhikaṃ -kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 304. ---------------------- ---------- --------- - ta 1 tsādhanatvena jñāne cikīrṣāya eva 2 saṃbhavena bhinnaviṣayakadveṣasyāhetutvāt // na cevaṃ pravṛttiyatnātiriktasya kriyāvyatirekānuguṇasya dveṣaprayojyasya nivṛttiyatnasyābhāvādveṣe mānābhāvaḥ / dveṣmītyabādhitānubhāvāt // duḥkhābhāvasādhanepi tatsādhanatvena dveṣyābhāvasādhanatvena jñāne sati sādhanagocaracikīrṣāyā eva saṃbhavenetyarthaḥ -- bhinneti // śatruvaṣakadveṣasya tadvadhasādhanagocarakṛteśca bhinnaviṣayatvena dveṣyābhāvasādhanakṛtau śatruviṣayakadveṣasyāhetutvādityarthaḥ // yadi dveṣo na kṛtihetustarhi dveṣo 'līka eva bhavedityāśaṅkya pratyakṣeṇāsiddhimāha --na caivamiti // evaṃ dveṣasya pravṛttirūpasādhanagocarakṛtā 3 vahetutve dveṣaviṣaye mānābhāva ityanvayaḥ / duḥkhasādhanādau nivṛttirūprayatnaṃ prati bhinnaviṣayasyāpi dveṣasyaiva hetutvāt dveṣe nivṛttirupakāryameva mānamityata uktam -- pravṛttīti // pravṛttirūpaprayatnetyarthaḥ --kriyeti // aṅgaceṣṭādarupakāryetyarthaḥ -- abhāvāditi // duḥkhādikāryābhāvanukūlyasya duḥkhagocaradveṣajanya nivṛttirūprayatnasyābhāvādityarthaḥ / pravṛttirūpo nivṛttirūpaśceti yatnadvaividhyaṃ yadi syāttadā pravṛttiprayatnaścikārṣādvāreṣṭasādhanatājñānāyasādhyaḥ / nivṛttiyatnastu dveṣasādhya iti dveṣaḥ prāmāṇikaḥ syāt / na caivam / pravṛttirūpaprayatnābhāvasyaiva nivṛttitvāt // na ca nivṛttirūprayatnābhāva eva pravṛttiriti vaiparītyaṃ śaṅkyam / 1.trasā-ka. tatretyapi vartate -ga. 2.vāṃsa-ka. 3.tyahe-a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 305 ------------------- ---------- -------- nanu tathāpi ghaṭādau ceṣṭāvyāpārakakṛtereva hetutvavadhāraṇāt kṣityādau ca ceṣṭāyā yogyā 1 nupalabdhibādhitatvā 2 tkṛterahetutvam / na caitasmin -- suṣuptidaśāyāṃ nivṛttivirahasatvena pravṛttisādhyaceṣṭādikāryādyāpatteḥ // na ca tadā nivṛttiviraha eva neti yuktam / tadā duḥkhasādhanatvajñānaviraheṇa tannimittadveṣasya nivṛttihetorabhāvena nivṛtterabhāvāt // na caivaṃ pravṛttiyatno rāgānnittastu dvaiṣāditi kusuñjalyuktivirodhaḥ / tanmate tathātvepi maṇikṛnmate tadabhāvāt / anyathā"kutastarhi dveṣaḥ / śatrūn dveṣmītyabādhitapratyakṣā4"diti maṇyuktivirodhāt // etena yattu kusumāñjalivākyānurodhena kuta ityādimaṇivākyasya pakṣadharīyaṃ kleśanārthavarṇanaṃ tattu maṇukṛdabhiprāyājñānamūlamiti vibhāvitaṃ dhyeyam // evaṃ kṛteraparokṣajñānacikārṣāpūrvakatvaṃ vyabhicāranirāsena samarthya"syādetat ghaṭādau kṛtisādhyatā hastādivyāpārādvāraiva na tu sākṣāt ityādinā maṇyuktabādhaśaṅkātatsamādhī āha -- nanu tathāpītyādinā // aprayojakatvasādhyavaikalyavyabhicāranityānumitinityadveṣāpattirūpatarkaparāhatyadoṣāṇāmabhāvepītyarthaḥ -- ceṣṭeti // aṅgaceṣṭetyarthaḥ -- ahetutvamiti // tathāca kṛtimajjanyaṃ bādhitamiti bhāvaḥ // na ceṣṭākṛtyordvāribhāvāpannatayā ghaṭādau hetunā kintu pratyekameva / na caivaṃ kṛticeṣṭayoḥ paurvāparyānupapattiḥ / pitāputrayoḥ paurvāparye 3 pyekatra ghaṭe dvayoḥ svātantreṇa hetutvapadupapatteḥ / tathā ca yathoktasādhye na bādha iti bhāvenāśaṅkya nirāha -- na ceti // 1.gyopa-ca. 2.tvena kṛ-mu-ca.. 3.ṇaika -mu. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 306. ----------------------- ---------- --------- na caikasmin ghaṭe pitāputrayoriva ceṣṭākṛtyoḥ svātantryeṇa hetunā / ghaṭānukūlaceṣṭāśrayasannihitasya tadanukūlakṛtimato nigaḍaniścaladehatvena ceṣṭārahitasyāpi puṃsastaddhetutvāpatterapi 1 cenmaivaṃ // ceṣṭāvyāpārakakṛtitvena kāraṇatā na tāvatkāryamātre kṣityādau, vyabhicāreṇa tvayāpi tathā nabhyupagamāt // nāpi kṛtijanyatvāvacchinne / ātmāśrayeṇa kṛtijanyatvasya svānavacchedakatvāt / ghaṭādau kāryaviśeṣe tathā kāraṇatve ca sāmānyaviśeṣanyāyena kāryasāmānye kṛtitvenaiva hetutvāt // ata eva ceṣṭājanyatvaśarīrajanyatvādi 2 rūpopādhirapi na / vyabhicārānna pratyekaṃ heturityāha -- ghaṭeti // kiṃ kāryamātre kṛtijanyakāryamātre vā ghaṭādikāryaviśeṣe veti hṛdi vikalpyādyadvayaṃ nirasyānte tviṣṭasiddhyā na bādha ityāha -- ceṣṭetyādinā // tvayāpīti // nirīśvarādināpi / na kevalamaśarīreśvaravādinā mayetyarthaḥ -- avacchinna iti // kāryamātra ityanukarṣaḥ --sāmānyeti // yadviśeṣayoḥ kāryakāraṇābhāvaḥ bādhakābhāve tatsamānyorapīti nyāyena ghāṭādirūpakāryaviśeṣatvena ceṣṭādvārakakṛtitvena kāryakāraṇabhāve vyabhicārarūpabādhakābhāvena kāryatvena kṛtitvena kāryakaraṇabhāvakalpanapakṣepi kevalakṛtereva hetutvādityarthaḥ -- ata eveti // kṛtitvena kṛtijanyatvasya nyāyaprāptatvādevetyarthaḥ // 1. cenna -mu - ca. 2.rūpapadaṃ na -cha-kha. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 307. ------------------- ----------- --------- gauraveṇa ceṣṭātvādinā rūpeṇā kāraṇatvenopādheraprayojakatvam // na 1 nvathāpi jñānamanityameva kartā śarīryevetyādivyāptibādha iti cenna / jñānatvādenityatvādinā kāryakāraṇabhāvāderabhāvena vyāpterevābhāvāt / kāryakṛtyośca kāryakāraṇabhāvāt / anyathāvayavomahāne 2 vetyādivyāptyā paramaṇurapi na sidhyet // ata evādṛṣṭādvārakānityajñānājanyatvādinā satpratipakṣatvamapi nirastam / anityajñānādimajjanyatvādirādipādārthaḥ -- neti // na bhavatītyarthaḥ -- ceṣṭātvādineti // śarīratvārādipadārthaḥ // syādetat kartā śarīryeva jñānamanityamevetyādiprāthamikavyāptigrahapratyakṣavirodhāt ityādinoktaśaṅkottare niṣkṛṣyānuvadati -- nanvityādinā // anyatheti // vyāptiprayojakakāryakāraṇabhāvasya sādhyena vinā hetoranavasthitatvāderanukūlatarkasyābhāvepi vyāptyabhyupagama ityarthaḥ // vdyaṇukaṃ svanyūnaparimāṇadravyāpabdhaṃ kāryatvādghaṭavadityādyanumānena paramāṇusiddhirna syāt / yo 'bhāvaḥ sa mahān yathā 3 tryaṇukādiḥ / avayavaścāyaṃ paramāṇurityanena bādhāditi syādityarthaḥ // nanvathāpi kṣityādikaṃ noktasādhyavat adṛṣṭadvārakānityajñānājanyatvāt 4 ghaṭavadita satpratipakṣatvam / asiddhinirāsāya hetvoradṛṣṭadvāraketyādyuktirityata āha -- ata eveti // tadeva vyanakti / 1.nutathā -mu-ca. nanvapi - ka-kha. 2.evakāro nāsti -cha-kha. 3.dvaya-kuṃ. 4.śarīrajanyatvāt -a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 308. ------------------------ ------------ --------- aprayojakatvāt / ajanyatvasyai 1 va hetutvasambhavena vyāptigrahānaupayikaviśeṣaṇāntaravaiyarthācca // ata eva śaśaśṛṅgapratibandyapi nirastā / tatrānukūlatarkābhāvāt ṣa katraikyaṃ tu lāghavāt // nanvanumitervyāpakāṃśe vyāpakatāpacchedakamātraprakārakatvādihāpi vyāpakaḥ kartā vyāpakatāvacchedakakartṛtvena na si 2 dhyete / ekatvena kathaṃ setsyatīti cenmaivaṃ / anumitisāmāgrīmahamnā tathātvepi lāghavatarkasahakāri 3 rūpapramāṇasāmagrīmahimnākyasya 4 prakāratvepapatteḥ / taccakṣityadyupādānagocaraṃ jñānādikaṃ lāghavādekaṃ nityaṃ ceti viṣasaṃkocakābhāvātkapālaghaṭādigatarūpa--- aprayojakatvāditi // nanvevamayogyasya sādhane śaśo viṣāṇavān paśutvādgovaditi śaśaśruṅgasiddhirapi syāditi āha -- ata eveti // aprayojakatvādevetyarthaḥ / tadeva vyanakti -- anukūleti // nanvevaṃ kartṛmātrasiddhāvapi tadekatvaṃ kutaḥ siddhamityata āha -- katraikyaṃ tviti // tadeva śaṅkottarābhyāṃ vyanakti -- nanvityādinā // astu katraikaḥ tadgatajñānāderekatvādisiddhiḥ kathamityata āha -- tacceti // jñānādikamityanvayaḥ // 1. 'eva ' iti nāsti -kuṃ. -ga. 2.dhyatu-mu-ca-ka. 3.ra-ga-kha-kuṃ. 4.svetyadhikaṃ-kha. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 309. --------------------- -------- ---------- gurutvādāvīśvarasyai 1 va kartṛtvena rūpādyupādānabhūtakapālādigocaratvāvaśyaṃbhāvācca sarvaviṣayakameveti // atrocyate / anupalabdha prākkodiṣu bhūbhūdharādiṣu kāryatvameva kutaḥ / sāvayavatvāditi cet / sāvayavatvaṃ sāṃśatvaṃ cedgaganādau vyabhicāri 2 -- evamūditamanumānaṃ dūṣayituṃ pratijānīte -- atrocyata iti //"hetuvirodho dvividhaḥ asiddhiravyāptiśce"ti bhagavatpādoktyā hetudoṣayorasi 3 ddhivyāptyabhāvayormadhye 'siddhereva prāthamyāt parairapyasiddhaviruddhetyādiprācāṃ nirdeśenāsiddheḥ prāthamyopagamācca / samavetatve 4 satītyādinābhimatakāryatvahetorasiddhiṃ tāvat"kiñcānupalabdhaprakkoṭiṣu kāryatvaṃ kutaḥsiddham"ityādinā tatvanirṇayaṭīkoktāṃ prapañcayati -- anupalabdheti // prakkodiḥ prāgabhāvaḥ // nanu kṣityādikaṃ kāryaṃ sāvayavatvādghaṭavadityanumānāttatsiddhiḥ / na ca sāvayavatvenaivoktarūpakṛtimajjanyatvaṃ sādhyatāṃ kiṃ madhye kāryatvasādhaneneti vācyam/ pūrvoktarītyā kṛti 5 janyatve kāryatvasyeva sāvayavatvasyānukūlatarkābhāvāt kāryatvarūpasādhyena hetūcchityādirūpānukūlatarkābhāvaditi bhāvenāśaṅkyate -- sāvayavatvāditi cediti // "tarhyevamākāśādīnāmapi kāryatvaprasaṅgāt"ityādiśāstrayonisūtrasudhoktiṃ hṛdi kṛtvāha -- gaganādau vyabhicārīti // tadeva vyanakti -- gaganeti // 1.evakāro nāsti -mu-ca-cha. 2.rāt -ka. 3.dvayavyāptavo-kuṃ. 4.tvadityadinā-mu. 5.majjanya-kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 310. ----------------------- ------------ --------- gaga 1 nādeḥ paramāṇośca saṃyogatvena sāṃśatva 2 siddheḥ / vistṛtaṃ caitadanyatra / dravyārabdhadravyatvaṃ cedakāryatvavādinaṃ pratyasiddham / gaganādiḥ sāṃśaḥ saṃyogitvāt ghaṭavat / na cāprayojako hetuḥ / tasyeha pakṣī neha pakṣītyabādhitapratītyā gaganādau vyāpyavṛttitvāyogena svātyantābhāvasāmānādhikaraṇaṣūpāvyāpyavṛttitvasya caikatra virodhenaikadeśarūpāṃśavṛttitvasyaiva gaganādau sarvatra vyāpyavṛttitvāyogenaikadeśarūpāṃśavṛttitvasyaiva vācyatvāt / tasyāpyaupādhikatve 'navasthādyāpātena svābhāvikāṃśavyatirekeṇa saṃyogitvasyaivānupapatteriti bhāvaḥ // nanvevaṃ gaganakālaparamāṇvāderapi saṃyogitvena sāṃśatve tulyanyāyatayā 3 śasyāpi saṃyogitvena sāṃśatvaṃ tadaṃśasyāpyovamiti paramāṇvaṃśasyāpyānantyaṃ syāt / tathā ca gaganaparamāṇvostulyaparimāṇatāpattiḥ / kiñca paramāṇutvavyāghātaḥ / api copādānādirūpāvayavādiriktāṃśasatve mānābhāvāt tadrūpāṃśavatvasya gaganādāvapyabhyupagame 'nityatvāpetteścetyata āha / vistṛtaṃ caitadanyatreti // "ataḥ sarvapadārthānāṃ bhāgāḥsantyeva sarvadā / sarvadikṣvabhisaṃbandhādavibhāgaḥ parāṇutā // ityādyanuvyākhyāsudhāyorvaiśeṣikādhakaraṇe vastṛtamityarthaḥ / 1.nakālādeḥ -ka-ca-cha-kha. 2.tvena-cha-kha. 3.sāṃśa -kuṃ. īsyā-nukva-bhaṅgaḥ) īśvaravādaḥ pu - 311. ------------------ ---------- ------------ dravyasamaveta 1 dravyatvaṃ cet 2 jātyāderivākāryatvenāpyupapatyā aprayojakatā / madhyamaparimāṇatvaṃ cettadāpyaprayojakataiva -- gaganapradeśasyeva sāṃśatvenai 3 va tadupapatteḥ / avayavanairapekṣyeṇaiva madhyamī 4 bhūtaparimāṇāśrayatvamātreṇa dravyasya madhyamaparimāṇatvopapatteśca // sarṣapo yāvantaṃ deśamavaṣṭabhya vartamāno dṛśyate tāvatyevānadhikatadavayavaparaṃparā gaganepyevamityaṅgīkāre tulyapiramāṇatāpatteḥ / yataḥ svāvayavaṃ vinā svatantramanavayavarūpamapakṛṣṭaparimāṇaṃ nāsti sa paramāṇurityuktervyāghātābhāvādityā 5 dyukteriti bhāvaḥ / tathopādānātiriktāṃśasatvādikaṃ copādhikhaṇḍaṭīkābhāvaprakāśikāyāṃ vistṛtamityarthaḥ // jātyāderiveti // adravyasya jāterekatvasaṅkhyāparimāṇāderdravyasamavetatvapyakāryatve yathā dravyasametadravyasyāpyakāryatvamastu / vipakṣe bādhakābhāvāditi bhāvaḥ -- gaganapradeśasyeveti // yathā iha pakṣītyādipratītyā pakṣyādyādhārapradeśasya madhyamapiramāṇatvepi tasya pradeśasyāpyuktadiśānekāṃśayutatvaṃ tathā kṣityāderavayavārabdhatvarūpakāryatvābhāvepi gagana 6 pūrvottarāvadhiśūnyānantāṃśayutatvābhāvenānekāṃśayutaparamāṇuto 'nekāṃśayutatvena ca tadubhayaparimāṇānyapirimāṇarūpamadhyamaparimāṇatvasyopapatterityarthaḥ // parimāṇasyāvayavopacayahetukatvamupetyoktam / vastatastadeva māstvityāha -- avayaveti / yathā paramāṇvādāvavayavanairapekṣyeṇaivāṇupirimāṇaṃ mahatparimāṇaṃ ca tathā madhyamapiramāṇamastu / 1.dravyatvaṃ cet itināsti -kuṃ. 2.'rūpyasamaveta' ityapi vartate -ka. 3.dravyasamaveta -kha-ga. 3.'eva' iti nāsti -cha-kuṃ. 4.mabhū-ka-cha-kha. 5.ādipadaṃ nāsti -mu. 6.pūrvottarapadaṃ na -mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 312. -------------------------- ---------- --------- bhūmyāderupalabhyamānā bhāgāstu nāramyakarūpā avayavāḥ kintu gaganasya pradeśabhedā iva kālasya kṣaṇādaya iva cāṃśā eva santu // ata eva bhūmeḥ khananādinā pūrvāvayavanināśenāvayavyantarotpatteḥ kāryatvaṃ siddhamiti nirastam / kṣaṇādināśena kālasyāpi tatprasaṅgāt / pradīpaguṇe prabhāyāṃ darśanāt / na ca prabhā na guṇopitu dravyamiti yuktam / guṇādvā'lokavaditisūtrabhāṣyaṭīkācandrikāsu tadanuvidhānādinā guṇatvasamarthanāditi bhāvaḥ // avayavanairapekṣyeṇetyā 1 dyuktaprameye pratyakṣabādhamāśaṅkya nirāha -- bhūmyāderiti // nanvākāśapradeśānāṃ vināśādṛṣṭerbhūmyavayavānāṃ tadṛṣṭerbhūmyavayavānāṃ tadṛṣṭervaiṣamyamityata āha --kālasyeti // pradeśabhedakṣaṇalavādīnāmaupādhikatve bhūmyavayavā 2 nāmapi tathātvamastviti bhāvaḥ -- pūrvavayavīti // nodanābhighātādināvayavakriyādvārā paramāṇuparyantamasamavādikāraṇasaṃyoganāśena pūrvadravyanāśe sati punaradṛṣṭādhīnaparamāṇusaṃyogadvārā khaṇḍakṣityādikāryotpatteḥ pīlupākaprakriyāsiddhatvātkāryatvaṃ siddhamityarthaḥ // na caivaṃ khaṇḍakṣityadau kāryatvasiddhāvapyakhaṇḍakṣityādau na siddhamiti bhāgāsiddhiriti vācyam / nāśena tatrāpi tadanumānāditi bhāvaḥ // 1.ādipadaṃ nāsti - kuṃ. 2.adityadhikaṃ --kuṃ. īsyā-nukatvaṃ-bhaṅgaḥ) īśvaravādaḥ pu - 313. ------------------ --------- ---------- khanakādereva bhūmyādikartṛtvāpatteśca / pratyabhijñāvirodhācca / kṣaṇabhaṅgāpātācca// taduktaṃ bhadavatpādaiḥ"viparyayeṇāpyanumātuṃ śakyatvāt"iti / ata evetyuktaṃ vyanakti --kṣaṇādīti // na ca kṣaṇādīnāmaupādhikatvāttatropādhināśa eveti yuktam / viśeṣaṇanāśe viśiṣṭasya nāśāt / aṃśānāmaupādhikatvasyopādhikhaṇḍanādau nirāsena svabhāvikatvācceti bhāvaḥ / khananādinā kṣitināśotpatyaṅgīkāro 'pyukta 1 eveti bhāvenāha -- khanakāderiti // tathācāṃśataḥsiddhasādhanatā syāditi bhāvaḥ // yadatroktaṃ maṇau"tatra kṣitināśa eva kartṛtvaṃ na tu khaṇḍakṣitau"avasthitisaṃyogebhya eva tadutpatteḥ iti / tanna / tathātve khaṇḍakṣitināśepyakartṛtvāpātāt / anubhavavirodhasyobhayakṣa tulyatvāt // ekadeśanāśakartṛtve tvakhaṇḍakṣityutpattireva neti kutaḥ kāryatvaṃ kṣityāderiti bhāvenāha -- pratyābhijñeti // kṣaṇeti // pratikṣaṇaṃ kṣityādau vāyvādyabhighātādinaikaikāvayavāpagamena pratikṣaṇaṃ tadapagamanimittanāśotpattyorupeyatvāditi bhāvaḥ // evaṃ sāvayavatvaṃ sāṃśatvadirūpeṇa vikalpya vyabhicārāsiddhyanyathāsiddhya uktāḥ / astu sāvayavatve yatkiñcit / athāpi tarkaparāhatiḥ / sāvayavatvāt kṣityādikaṃ kāryaṃ cet anupalabdhaprākkoṭitvādakāryamapi syādgaganavaditi bhāvena tatsaṃvādoktyā vyanakti -- taditi // kṣityādau kāryatvānumānaṃ tarkaparāhatamityetat"na cānumānāttatsiddhaḥ viparyayeṇāpyanumātuṃ śakyatvāt"iti tatvanirṇaye uktamityarthaḥ // 1.eveti nāsti - kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 314. ----------------------- ------------- ----------- asmadādyanupalambhamānaprākkoṭitvena hetunā gaganādidṛṣṭāntenākāryatvasyāpyanumātuṃ śakyatvādityarthaḥ // kiñca ghaṭādau darśanamātreṇa bhūbhūdharādeḥ sāvayavatvena kāryatvānumāne rūpādau darśanamātreṇa paramāṇvādeḥ sāvayavatvaviparyayeṇa niravayavatvena kāryatvānumānaṃ 1 kiṃ na syāt // prakṛtopayogitayā tadvākyārthamāha -- asmaditi // pūrvavākyasya tu sāvayavatvānumānāt kṣityādau kāryatvasiddhiriti na ca vācyamityartha iti bhāvaḥ / etena kāryatvasyāsiddhyuktiparaṭīkā 2 mūlarūḍheti darśitam // nanu sāvayavatvakāryatvayorghaṭādiṣu bhūyaḥ sahacāradarśanātprākkoṭirapyasti kṣityāderityanumīyata ityasiddho heturiti cet tatkimanyathānupapattirūpānukūlatarkasahitaṃ sahacāradarśana kevalaṃ vā / nādyaḥ / anyathopapatteruktatvāt / nāntyaḥ / atiprasaṅgādityāha -- kiṃ ceti // mūlavākyaṃ vivṛṇvannevāha -- sāvayavatvaviparyayeṇeti // phalitamāha -- niravayavatveneti // na ca gaganādau vyabhicāraḥ śaṅkyaḥ / kāryātiriktasya sarvasyāpi vipratipatyā pakṣatvāt / ata eva paramāṇvāderityuktiḥ / na ca paramāṇukālākāśādeḥ kāryatve kāraṇāntaramapi tasyopeyam tasyāpyevamityanavasthāpatyādidoṣa iti vācyam / bījāṅkuravadupapatteḥ / pralayasya ca nirīśvaravādino saṃmate/ / niravayavamadhye kasya cidakāryasya kasyacitkāryaryopagamavat kasyacitsāvayavasyaivākāryasyābhyupeyatvācca // 1.'kartari' ityadhikaṃ -ka. 2.api ityadhikaṃ vartate -mu. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 315. -------------------- --------- --------- etadapyuktam"viparyaṇeti"// kiṃ ca kartrabhāvepi kāryatvasya sakāraṇakatvamātreṇopapannatvenāprayojakatā 1 / anyathā karmādikārakaviśeṣābhāvenāsanaśayanādikāryaṃ na syāt // karmādikaṃ na sārvatrikam / kartā tu sārvatrika iti cenna / tasyaivādyāpyasiddheḥ / niravayaṃ dravyamakāryameveti cet niravayaṃ vastu kāryameva rūpādivadityupapatteḥ // nanvavayavābhāve tatsamavetatvarūpakāryatvaṃ bādhitamiti cet / rūpādivadevopapatteḥ / dravyasyāyaṃ niyama iti cettasyaiva nirasyatvāt / samavāyasyāgre nirasiṣyamāṇatvena pari 2 māṇatvenaiva kāryatvopapatteścetyādijñeyamiti bhāvaḥ -- etadapīti // niravayavatvena paramāṇvādeḥ kāryatvānumānamityarthaḥ // evaṃ kāryatvasyāsiddhimuktvā vyāptyabhāvopapādanāya"kāraṇābhāvaprayuktatvātkāryābhāvasya"ityādinā ṭīkoktamanukūlatarkābhāvaṃ prapañcayaṃstadapi mūlārūḍhaṃ darśayati -- kiñcetyādinā etadapyuktamityantena // anyatheti // kartṛrūpakarakaviśeṣābhāvena kāryābhāva ityarthaḥ -- āsaneti // āsa upaveśane āste śīṅ svapne śete bhā dīptau bhātītyāderakarmakatvādasanādikāryaṃ karmasaṃpradānāpādānakārakahīnamiti karyaṃ na syādityarthaḥ // 1.eva ityadhikaṃ -cha. 2. ṇāmatve -a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 316. ----------------------- ------------ --------- ghaṭādau darśanaṃ tu 1 sakartṛkatvasyaiva śarīradharmādharmasukhāduḥkhasvaprayojanāpekṣādimajjanyatvāderapyasti // etadapyuktaṃ viparyayeṇeti"/ parānaṅgīkṛtaśarī 2 rajanyatvādinetyarthaḥ // viparyayeṇetyasya parāṅgīkṛtavaiparītyenetyarthamupetyāha -- parānaṅgīkṛteti // tathā ca kāryatvasya śarīrasukhaduḥkhādimajjanyatvādinā sahabhāvadarśanepi yathā tatra kāryatvamaprayojakaṃ tathā sa kartṛkatvepīti bhāvaḥ / asminpakṣe"na cānumānāttatsiddhiḥ"iti pūrvavākyasya kāryatvānumānātsakartṛkatvasiddhiriti na cetyartho dhyeyaḥ // nanu loke sakarmakākarmakādikāryaṃ dṛṣṭimityastu karmādihīnamapi kāryam / kartṛhīnastu na dṛṣṭam / kintu kartṛmadeva / kṣityādi tu 3 vipratipannam / na ca śarīrādimatkartṛkamapi dṛṣṭimityuktamiti vācyam / kṛtiṃ vinā kāryatvānupapattivat śarīrādikaṃ vinā tadanupapatterabhāvāt / kāryatvaṃ hi kṛtikarmatvam / ṛhalorṇyaditi pyatpratyayāntasya karotestadarthatvāt / na ca kāryaśabdo rūḍhaḥ / "bhavetāṃ yadi vṛkṣasya vājikarṇo kathaṃ ca na / adṛ 4 ṣṭāṃ samudāyasya kaḥ śaktiṃ jātu kalpayet"// iti prokṣaṇyadhikaraṇavārtikoktarītyāvayavārthasambhave samudāyaśaktikalpanānupapatteḥ/ anyathā prokṣaṇyādiśabdopyudakaviśeṣe rūḍha iti syādityato 'stu nāma kāryatvaṃ kartṛjanyatve prayojakaṃ tathāpi tvaduktaviśiṣṭasādhyetvaprayojakamevetyāha -- kiñcetyādinā // 1.tu. iti nāsti ka-kha. 'kartṛriva' iti vartate -ga. 2.rija-ka-kuṃ. 3.to -mu. 4. kḷptāṃ - a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 317. ------------------ ---------- --------- kiñcāstukṛteḥ kāryasāmānyaṃ prati hetutvam / tathāpi 1 tvatuktasvajanyetyādibahuviśeṣaṇaviśiṣṭakṛtitvena na / kintu tadviparītena laghunā kṛtitvenaiva // na caivaṃ kapālagocarakṛtyabhāvepi 2 paṭagocarakṛtyā ghaṭotpattiḥ śaṅkyā / ghaṭarūpakāryaviśeṣaṃ prati kapālagocarakṛtirūpaviśeṣasya hetutayā tadrahitāyāḥ sāmānyasāmagryāḥ kāryajanakatvāt // na caivaṃ prakṛtepi kṣityupādānagocarakṛtirūpakāraṇaviśeṣaḥ kalpata iti vācyam / tvayā kalpyamākṛtiviparītāyāḥ kḷptāyāḥ kṣitijanakādṛṣṭajanakakṛtereveha viśeṣakāraṇatvāt // jñānacikīrṣākṛtināṃ pratyekameva hetutayā sādhyatrayopagamena militānāmahetutvātkṛterityevoktaṃ na tu jñānāderiti / evamagrepi / taditi // hetutvamityarthaḥ // etadapi dūṣaṇaṃ mūlārūḍhamiti bhāvena kāryatvānumānāt svajanyādṛṣṭaprāgabhāvavyāpyaprāgabhāvapratiyogibhinnopādānagocarāparokṣajñānacikīrṣākṛtimajjanyatvādisiddharna ceti pūrvavākyārthamupetya viparyayeṇetyuttaravākyasthaviparyayaśabdārthaṃ vadannevāha -- tadviparīteneti // kāryaviśeṣaṃ pratīti // yatsāmānyanyāyāditi bhāvaḥ // na cānumānattatsiddhiriti pūrvavākyasthatatsiddhiśabdārthaṃ vivṛṇvanneva śaṅkāmanūdya nirāha -- nacaivamiti // prakṛtepīti // kṣityādāvapītyarthaḥ // uttaravākyasthaviparyayaśabdārthaṃ vadanneva hetumāha -- tvayetyādinā // kṣitijanakādṛṣṭeti // havirādigocarajīvakṛterevetyarthaḥ / adṛṣṭasya yajñādisatkarmajanyatvāt // 1.na iti atrāsti - mu. tat ityadhikaṃ-cha. 2.yatkiñcidro -ga- kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 318. ----------------------- ----------- -------- na ca kapālagocarakṛtivyatirekeṇa ghaṭavyatireka iva kṣityupādānagocarakṛtivyatirekeṇa kṣitivyatireko dṛṣṭaḥ / yena sāpi hetuḥ syāt/ nanvevaṃ ghaṭādāvapi tajjanakādṛṣṭadajanakakṛtereva hetutvamastu / na tu kapālagocarakṛteraviśeṣādityata āha -- na ceti // yena sāpīti // kṣitijanakādṛṣṭajanakahavirādigocarajīvakṛtivyatirekeṇa kṣityādavyaterestu"kāryamātre 'dṛṣṭaṃ hetuḥ"iti vadatastavāpi saṃmata iti tādṛśakṛtistu syādeva heturiti bhāvaḥ / uktaṃ ca sudhāyām"adṛṣṭavatāṃ jīvātmanāmeva kartṛtvopapatteḥ"iti śāstrayonisūtre // nanvevaṃ nedaṃ sakartṛkatvaṃ tathātve bhojakādṛṣṭadvārā bhoktṛkṛtijanye ghaṭādau bhoktṛkartṛkatva vyavahārāpatteḥ / uktaṃ ca maṇau"ata eva ghaṭabhoktā na tatkartā vyavahriyata iti"iti cenna / adṛṣṭadvārakaghaṭādyupādānagocarāparokṣajñānacikīrṣākṛtimatopi tadanukūlāṅgaceṣṭānirapekṣakṛtitvāvyavahārāt tadanukūlaceṣṭāvatyeva tavdyavahārāt tvaduktaceṣṭānirapekṣakṛtimajjanyatvepi sakartṛkatvavyavahārānāpatyā sakartṛkatvavivādāparihāreṇārthāntaratāpatteḥ / śarīraceṣṭādihīnepi kṣityādatartari kartṛtvaṃ pāribhāṣikaṃ cet adṛṣṭadvārā kṣityādijanakakṛtimatyapi kartṛtvaṃ pāribhāṣikamevāstviti bhāvaḥ // nana ghaṭādāvupādāna 1 vyatirekeṇa ghaṭādivyatirekadṛṣṭyā tādṛśakṛtimati kulāle mukhyakartṛtvopapatterihāpi kṣityādyupādānakṛtimān mukhya eva kartā syādityata āha -- ghaṭādāviti // 1. kṛtipadaṃ nāsti - kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 319. ------------------- --------- --------- ghaṭādau darśanamātreṇa tatkalpane ca tvaduktaceṣṭānirapekṣakṛtiviparītā ceṣṭā dvārakakṛtireva kalpyā syāt // evaṃ ca kṛteḥ kāraṇatāvacchedakakṛtitvenaiva janakatā sādhyate 1 cedasmadādikṛtyā siddhasādhanam / tannivṛtyarthaṃ svajanyetyādiviśeṣaṇopādāne 'prayojakatā / tena rūpeṇa kṛterakāraṇatvāt // na cānumānāttatsiddhiriti pūrvavākyārthānuvādo -- ghaṭādau darśanamātreṇa tatkalpane ceti // svopādānagocarakṛtikalpane cetyarthaḥ / kṣityādāviti yojyam / uttaravākyasthaviparyayaśabdārthaṃ vadannevāpādyamāha -- tvadukteti // ceṣṭādvārakakṛtireveti // nanūktamatra ghaṭādau kāryaviśeṣe ceṣṭādvārakakṛtidṛṣṭāvapi yatsāmānyaviśeṣanyāyena kāryasamānye kṛtitvena hetutvāditi cenna / kḷptayā kṣitijanakadṛṣṭajanakakṛtyaivaupapattāvakḷptakṛtikalpanasyaiva bādhakatvena bādhakābhāva ityasyāsiddheriti bhāvaḥ // chalottaratvanirāsāyānumānadoṣaṃ niṣkṛṣyāha -- evaṃ ceti // darśanamātrasyātiprasañjakatve satītyarthaḥ -- akāraṇatvāditi // ghaṭādau darśanamātrasya śarīraceṣṭādyatiprasañjakatvāt yatsāmānyaviśeṣānyāyasyā 2 kḷptānekādṛṣṭakalpanāprasaṅgabādhitatvenāgre dūṣyatvena cānavatārādi bhāvaḥ // 1. dhyācet - kuṃ. 2.syakla - kuṃ. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 320. ----------------------- ----------- ---------- kiñcopādānaśabdo yadi yatkiñcidupādānaparastadā śabdaphūtkārādau siddhasādhanam / tasyāpi yatkiñcitpratyupādānabhūtamṛdaṅgādigocarāsmadādiniṣṭhajñānādijanyatvāt / yadi tu sarvalokasiddhavyutpatyanusāreṇa samabhivyāhṛtaparastadopādānaśabdārthībhūtasamāyikāraṇe lāghavātsamavāyikā 1 raṇabhāgatyāgena --- nanvastu tarhi upādānāgocaretyādyeva sādhyamityataḥ"kāryasāmānyaṃ hi kāraṇasāmānyāyattam"iti ṭīkāṃ hṛdi kṛtvā parābhimatasādhyaṃ nirāha -- kiñcopādānetyādinā // siddheti // aṃśataḥsiddhasādhanamityarthaḥ// na ca tatra jñānecchayorna kāraṇatvam / kiṃ tu kṛtimātrasyaiva militānāṃ teṣāṃ svaviṣayasamavetakāryaṃ pratyeva janakatvāditi vācyam / jñānādighaṭitaṃ sādhyatrayamevedamiti maṇikṛdabhimatatvenoktadoṣāpirihārāt // yatatroktaṃ ṭhakkurādāvupādānagocaratvena yasya jñānāderjanakatvaṃ tādṛśajñānādijanyajñānaṃ sādhyam / tena ca rūpeṇa svaviṣayasamavetakāryaṃpratyeva janakatvānna doṣaḥ / svajanyā 2 dṛṣṭetyādiviśeṣaṇaṃ tu kā 3 līrūpeṃ'śataḥsiddhasādhanatāvāraṇāyeti / tanna / vakṣyamāṇadiśā lāghavena kāraṇagocarajñānāditvena janakatayoktarūpeṇa janakatvasya kvāpyakalpanāt // yatkiñciditi // svagatarūpādhikaṃ pratītyarthaḥ / mṛdaṅgādītyādipadena tālvādigrahaḥ -- upādānaśabdārthībhūtetyādi // vedāntimata iva parīṇāmikāraṇānaṅgīkārātsamavāyikāraṇetyuktam / 1.kāraṇapadaṃ nāsti - ca-ka-kha-ga. 2.nyetyādi -kurṃ. 3.yaru -mu. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 321. ------------------- ---------- ----------- kṣityadhikaṃ prati tvaduktaviparītakṣityādikāraṇagocarakṛtitvenaiva kāraṇatvagrahāttathābhūtakaraṇasādhanepi siddhasādhanameva / kṣitijanakādṛṣṭajanakajñānāderadṛṣṭadvārā kṣitijanakahavirādiviṣayatvāt / na ca havirādi kṣitiṃ prati prayojakameva na tu kāraṇamiti vācyam / tatrā 1 pi kāraṇaśarīrapraviṣṭānanyathāsiddhabhāgatyāgena tvaduktaviparītaniyatapūrvava 2 rttirūpaprayojakagocarakṛtitvenaiva hetutve 'tilāghavāt / svoktadoṣaṃ mūlārūḍhaṃ darśayituṃ na cānumānāttatsiddhiriti pūrvavākyasya kṣityādyupādānagocarajñānāditvena tajjanyatvasiddhirna cetyarthamupetyottaravākyasya viparyayaśabdārthamāha -- tvadukteti // kāraṇatvagrahāditi // ghaṭādau lāghavena ghaṭādikāraṇagocarakṛtitvenaiva kāraṇatāgrahāt kṣityādāvapi tathaiva kāraṇatvakalpanādityarthaḥ /. astu tathaivopādānapadaṃ kāraṇamātraparam / tāvatāpīśvarasiddhe 3 rityata āha -- tathābhūteti // kṣityādikāraṇagocarakatitvena rūpeṇa kṛtirūpakāraṇasādhane 4 cetyarthaḥ / uktarūpajñānavajjanyaṃ cikīrṣāvajjanyamityatrāpyevaṃ doṣo dhyeya iti bhāvena kṛtimātrasya prāgvvayahārepi jñānāderityuktam / na caitadarthameva svajanyādṛṣṭetyādi viśeṣaṇamuktamiti vācyam / tatpakṣe 'prayojakakatvadoṣasya hetāvuktatvāditi bhāvaḥ -- prayojakameveti // ghaṭe kulālapitṛvaditi bhāvaḥ / mūlārūḍhatāpradarśanāya tvaduktaviparītetyuktiḥ / evamagrepi -- prayojakagocareti / tvaduktetyarthaḥ // 1.thā-ga-kuṃ. 2.vṛtti-cha.kha-kuṃ. 3.ddhi-a. 4.nepī-mu-'ca' iti nāsti-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 322. ------------------------ ------------ --------- yaccoktaṃ viśeṣayorananvayavyatirekeṇa vā kāraṇatvena vā sāmānyorapi kāraṇatvamiti / tatra ca na tāvadādyaḥ / anvayavyatirekacostvaduktaviparīte svasamānaprakārakakāryakāraṇabhāvagraha eva sāmarthyasya kḷptatvāt / adhika 1 sāmarthyakalpanāyāṃ ca bījābhāvāt / nanu yaduktaṃ kṣityādyupādāgocarakṛtivyatireko na dṛṣṭaḥ / yena sā pi heturiti / tanna / viśeṣayoranvayādidṛṣṭyā sāmānyayorapi tatkalpanādityata āha -- yaccoktamiti// nanvidamityaprayojakamityādiśaṅkottararūpapūrvagrantha ityarthaḥ -- tvaduktaviparīta iti // ghaṭakulālakṛtyoranvayādinā kāryasāmānyakṛtisāmānyayoḥ kāryakāraṇabhāva iti yatvaduktaṃ tadviparīte ghaṭatvakulālakṛtitvarūpānvayavyatirekaprakārasamānaprakārakāryakāraṇabhāva eva sāmarthyamityasya daṇḍaghaṭādau nirṇītatvādityarthaḥ // bījeti // nanu bādhakābhāva eva bījamiti cenna / tādṛśasāmarthyakalpanāyāmanekādṛṣṭakalpanasyaiva bādhakatvāt / ghaṭādāvadṛṣṭasya hastaceṣṭānirapekṣakṛtijanyatvanityasarvaviṣayajñānādijanyatvāderanekasya kalpyatvāt / kḷptasāmarthyamātrasvīkāre tu lāghavāt / anyathā tanturūpayoranvayavyatirekābhyāṃ kāryagatarūpasāmānyaṃ prati kāraṇatarūpasāmānyaṃ kāryagataguṇamātraṃ prati kāraṇagataguṇamātraṃ kāraṇamiti vā kalpyaṃ syāt / 2 tatra yadyadbādhakamupanipatati tatsarvamapi tadanuguṇaprakriyākalpanayā parihārthaṃ syāditi bhāvaḥ // 1.kesā - cha-kuṃ. 2.'tatra' iti ekameva vartate -mu.a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 323. ------------------- ---------- ------ nāpi dvitīyaḥ vimate sāmānyaṃ karyakāraṇabhāvāpanne bādhakaṃ vinā kāryakāraṇabhāvāpannaviśeṣasaṃbandhitvāt / dhūmavahnisāmānyavadityatra vyatirekāvacchedakarūpavatvasyai 1 vopādhitvāt / na ca sādhanavyāpakatā / tvatpakṣe kṛtitvasya deśataḥ kālataśca vyatirekahiteśvarakṛtivṛttitvena vyatirekānavacchedakatvāt / sāmānye iti dvivacanāntam / kāryasāmānyakṛtisāmānye ityarthaḥ -- bādhakaṃ vineti // sāmānye vyabhicārarūpabādhakaṃ vinetyarthaḥ / yaddharmavatvenopasthitayoḥ 2 viśeṣayoḥ kāryakāraṇabhāvastaddharmāliṅgatatvaṃ tatsaṃbandhitvaṃ dhyeyam / ghaṭakulālayoḥ kāryakāraṇabhāve kāryasamānyapuruṣasāmānyayoḥ pramāṇavākyatvena vaktṛvākyārthapramātvena kāryatyādikalpane 'pi vākyasāmānyavaktṛjñānasāmānyayośca tadabhāvadvyabhicāravāraṇāya bādhakaṃ nineti -- vyatireketi // atra rūpaśabdo dharmaparaḥ / dhamasāmānyavahnisāmānyayoḥ kāryakāraṇabhāvo hi na tādṛśadhūmaviśeṣavahniviśeṣasaṃbandhitvanibandhano 'pitu yatra vahnyabhāvastatra dhūmābhāva iti vyatirekaṃ pratyavacchedaka 3 bhūtavahnitvadhūmatvākhyadharmavatvanimitta eva / kāryakāraṇabhāvāpanna ghaṭadaṇḍādisthale sarvatra tathā darśanena 4 sādhyavyāpakatvaṃ vyaktamiti sādhanavyāpakatvaṃ vyanakti 4 -- na cetyādinā // vyatirekāvacchedakarūpavatvasyaiva kāraṇayāyāṃ tantratve śabdasamavāyikāraṇatayā'kāśasiddharna syāt / 5 tathā jñānādisamavāyikāramatvena ātmasiddhaśca na syāt 5 / paratvāparatkāraṇatayā deśakālasiddhaśca na syāt / 1.evakāro nāsti - ca-cha-ka-kha. 2.viśeṣayoriti nāsti -kuṃ. 3.bhūtapadaṃ nāsti -a. 4.'nāt/ sādhyavyāpakatvaṃ vyanakti' ityasti-kuṃ. 5.iyaṃ paṅktirnāsti - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 324. ----------------------- ----------- --------- na caivamākāśādyasiddhiḥ / sākṣiṇaiva tatsiddheḥ / śabdādikāraṇatvena tadasiddhāvapi guṇasya samavetatvavyāptyā śabdasamavāyikāraṇatvenaiva tatsiddheśca / teṣāṃ nityavibhutvena vyatirekāvacchedakarūpavatvābhāvādityāśaṅkya nirāha -- na caivamiti // sākṣiṇaiveti // ātmasvarūpajñānarūpeṇa sākṣaiṇaivetyarthaḥ / śabdajñānāvidhaurajātibadhirāderapyākāśapratītyā śabdakāraṇatayaivākāśadhīriti niyamābhāvātsākṣiṇaivetyuktam // vivṛtaṃ caitat / "satyatvaṃ gaganādeśca sākṣipratyakṣasādhitam /" ityādyānumānikapādīyānuvyākhyānasudhayorvādāvalyāñceti bhāvaḥ // kiñca"dra 1 vyakāraṇatvavat samavāyikāraṇatvaṃ viśiṣṭaṃma na grāhyaṃ kintu samavāyitvasamānādhikaraṇaṃ kāraṇatvameva samavāyikāraṇatvam / tathā ca"ubhayagrāhakasamājādubhayagrahe 2 arthasamāja"iti pakṣadhādyukteḥ kevalasamavāyitvagrāhakopanipātena tanmātresyāpi grahaṇasambhavāditi bhāvena sākṣiṇi vipratipannaṃ pratyanyathāpyākāśasiddhamāha -- śabdeti / samavāyitveneti / samavāyavṛtyā śabdāśrayatvenetyarthaḥ / śabdaḥ kvacidāśritaḥ guṇatvāditi sāmānyatastadāśrayasiddhau 3 śabdoṣṭadravyātiriktadravyāśritaḥ aṣṭagravyavṛttitve bādhakopapannatve satyāśritatvāditi sāmānyapiraśeṣābhyāṃ śabdādisamavāyitvenaiva siddhisambhavāditi 4 bhāvaḥ // samavāyikāraṇatvaṃ viśiṣṭameva grāhyamiti matepi tena 5 rūpeṇākāśasiddhiprakāraṃ maṇyuktameva darśayati --nimitteti // 1.'vye sama' ityeva vartate -kuṃ. 2.vārthaḥ samā -mu. nārthaḥ samā-a. 3.śabdapadaṃ na - kuṃ. 4.tyarthaḥ -a. 5.'sva' ityadhikaṃ -kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 325. --------------------- ----------- --------- nimittakāraṇatāgrahe yatra yadā na daṇḍastatra tadā na ghaṭa iti saṃsargābhāvarūpas vyatirekasya tantratvepi samavāyikāraṇatvagrahe yanna samavāyikāraṇaṃ tatra na kāryamityanyonyābhāvarūpavyatirekasyaiva tantratvena śabdasamavāyikāraṇatvenāpi tatsiddhisambhavācca / na ca samavāyibhinna iva tvanmate kṛtiviṣayibhinnaḥ prasiddhaḥ / yena kṛterapyanyonyābhāvarūpavyatirekeṇa kāraṇatā gṛhyata / sarvasyāpīśvarakṛtiviṣayatvāt / pārimāṇḍalyasyāpi svaniṣṭhaghaṭābhāvasākṣātkāraṃ prati saṃyuktasamavetaviśeṣaṇatārūpapratyāsa 1 tyantarbhūtatayā hetutveneśvarakṛtiviṣayatvāt / ādipadena vyāptyasamavāyikāraṇagrahaḥ -- saṃsargābhāvarūpasyeti // nimittakāraṇakāryayorāśrayayibhāvābhāvāt saṃsargābhāvasya tantratvamiti bhāvaḥ // nanvevaṃ cedīśvarakṛtisiddhirapyevamastu / yanna kṛtiviṣayaḥ na tatra kāryamityanyonyābhāvarūpavyatirekeṇaiva kṛtikāryayoḥ kāryakāraṇatvagrahasambhavena kṣitirūpakāryānukūlakṛtisiddhirityata āha - na ceti // sarvasyāpīti // īśvarakṛteḥ kāraṇamātraviṣayakatvāt sarvasyāpi yatkiñcitpratikāraṇatvāditi bhāvaḥ// nanvastvātmakālakāśāderapi svagataguṇopādānatayeśvarakṛtiviṣayatvam / paramāṇuparimāṇasya pārimāṇḍalyaśābditasya kiñcitpratyapyakāraṇatvāt / tatra yanna kṛtiviṣayo na tatra kāryamiti vyatirekagrahaḥ suśaka ityata āha-- pārimāṇḍalyasyāpīti // vdyaṇukagatahṛsvaparimāṇasyāpyupalakṣaṇaṃ dhyeyam -- yogyapratiyogikatvāderapi // 1. tti bhū - cha - ka -kha. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 326. ----------------------- ------------ --------- na ca tatra ghaṭābhāvo na pratyakṣaḥ / abhāvapratyakṣatvaprayojakatvena tvaduktasya yogyapratiyogikatvādestatrā 1 pi satvāt / evaṃ ca tvatuktadeśakālāparicchinnakṛtijanyatvaviparītaparicchinnikṛtijanyatvenāpyanumitiḥ syāt // yaccoktamupādānajñānaṃ sākṣātkāratvenaiva 2 heturiti ---- anyonyābhāvapratyakṣe hyadhikaraṇapratyakṣaṃ tantram / na tvabhāvapratyakṣamātre / abhāvapratyakṣe hi pratiyogiyogyatvaṃ vā yatra yatsatvamanupalabdhavirodhītyuktadiśā pratiyogisatvaprasañjanaprasañjitapratiyogakatvarūpamanupalabdheryogyatvaṃ vā tantram / tacca pārimāṇḍalyādāvabhāvagrahepyastīti syādevābhāvaḥ pratyakṣa ityarthaḥ // na dvitīya ityādinoktaṃ doṣaṃ"viparyayeṇāpyanumātuṃ śakyatvāt"iti mūlārūḍhaṃ kurvanneva niṣkṛṣya darśayati -- evaṃ ceti // bādhakābhāvena vyatirekarūpavatvasya kāraṇatve tantratve satītyarthaḥ -- paricchinneti // asarvaviṣayānityarthaḥ / tathāca kāryatvaheturaprayojaka iti bhāvaḥ // evaṃ parābhimatakṛtijanyatvāṃśe kāryatvahetoraprayojakatvamuktvā aparokṣajñānajanyatvāṃśepyaprayojakatvamiti bhāvena kṛteraparokṣajñānapūrvakatvaṃ prāguktaṃ nirāha -- yaccoktamityādi // heturiti // kapālādikṛtāvityarthaḥ // tathāca kṣityādiniṣṭhakāryatvahetorvyāpakatayā kṣityādijanakamapīśvarajñānaparokṣameva siddhyatīti yaduktamityarthaḥ -- tvanmate ceṣṭetyādi // 1.apipadaṃ nāsti -ga-kuṃ. 2.'kṛti' ityadhikaṃ - cha-ka-kha-ga. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 327. ------------------- ---------- -------- -- 1 tadapi na / tvanmate ceṣṭopādānasya vāyavīyaśarīrasyāpratyakṣatvepi tadadhiṣṭāturātmanaśceṣṭāhetukṛterāvaśyakatvena tvaduktāparokṣajñānatvaviparītena jñānatvenaiva kṛtihetutvāt / paramāṇvādiparokṣajñānena kṛtyabhāvastu na sākṣātvavirahāt / kiṃ tu kṛtiyogyatāprayojakadeśakālaviśeṣasatvaviṣayakatvavirahāt / ata evāndhasyāptākyādinā deśakālaviśeṣaheyopādeyajñāne sati hānopādāne yukte / yacca kapāladṛṣṭāntena kāraṇībhūtasaṃyogāśrayatvenātmanaḥ -------- vāyavīyaśarīrādāvupādānāparokṣajñānābhāvepi ceṣṭāhetutayā kṛtisatvenāpokṣatvasya kṛtau vyabhicārāditi bhāvaḥ // tarhi paramāṇvākāśādigocaraliṅgādijanyajñānenāpi tadgocarakṛtiḥ syādityata āha -- paramāṇvādīti // deśeti // kapālāderiva deśaviśeṣe kālaviśeṣe satvābhāvādityarthaḥ / paramāṇornityatvena kālaviśeṣasatvaṃ nāsti gaganādau tu deśaviśeṣasatvaṃ neti na tatra kṛtiriti bhāvaḥ -- ata eveti // jñānatvenaiva kṛtihetutvādevetyarthaḥ -- heyeti // tatra sarposti atra rajatamastīti jñāne satītyarthaḥ /. nanvastvaparokṣajñānavatvasiddhyabhāvastathāpi kulālavatkāryahetutayā syādeveśvarasiddhiḥ / kulele ghaṭahetutvasya prāgeva sādhanādityataḥ prāguktaṃ dṛṣṭānte sādhyavaikalyoddhāramanūdya nirāha -- yacceti // ghaṭakāraṇībhūtasaṃyogāśrayasya kapālasya ghaṭakāraṇatvadarśanāditigranthenoktamityarthaḥ -- laghuna iti // 1.tanna - ga. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 328. ------------------------ ---------- -------- -- kāraṇatvasādhanaṃ 1 tanna / kapālādeḥ kāraṇatve tvadukta viparītasya laghunaḥ kāryāśrayatvasyaiva tantratvāt / kāryāsamavāyikāraṇasaṃyogāśrayatvāpekṣayā kāryaśrayatvasya laghutvāt / tathā cātmanastadabhāvāpanna ghaṭahetutvamiti dṛṣṭantaḥ sādhyavikala eveti bhāvaḥ / na ca bhutakālāderapi ghaṭakāraṇatvaprasaṅgaḥ/ samavāyavṛtyā tadāśrayatvasyābhimatatvāt // etaccābhyupetyoktam / vastutastu samavāyasyāgra nirasiṣyamāṇatayā // "tantubhyonyaḥ paṭaḥ sākṣātkasya dṛṣṭipathaṃ gataḥ" iti smṛtyā saṃyogāviśeṣavaśiṣṭakapāladvayātiriktaghaṭasyaivābhāvādṛṣṭāntāsiddhiḥ// kiṃ ca saṃyogasya hetutvopagamepi tadavacchadakatvenānyathāsiddhatvādātmano na hetutvam / na caivaṃ ceṣṭādvārā ghaṭahetuprayatnavadātmasaṃyogāvacchedakatvenātmanonyathāsiddhau tata eva prayatnasyāhetutvamiti yuktam / prayatnasya svatantrānvavyatirekābhyāmeva hetutvena tasya tādṛśasaṃyogaviśeṣaṇatvanibandhanatvābhāvāt / prayatnavadātmasaṃyogasya hetutvena manābhāvācca / yena tadāśrayatayāpyātmā hetuḥ syāt / svavyadhikaraṇatadīyaguṇavyatirekaprayuktavyatirekapratiyogitvaṃ tu mantrapāṭhajanyaviṣaca 2 lane mantrarūraśabdaguṇakākāśasaṃyogāsamavāyikāraṇatvahīne svavyadhikaraṇamantrarūpākāśīyaguṇavyatirekaprayuktavyatirekapratiyogitvarūpahetumati vyabhicāri / tathā tulāyāmekadigavasthitādhakagurutvajanyāparadigavathitonnamanakriyāyāṃ ca vyabhicāri / 1.tatra - cha - ka - kha. 2.hāne - a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 329. ------------------- ---------- --------- yaccoktaṃ jñānamanityamevetyādi vyāptiramūleti tanna / na ca tatrāpi sādhyamastīti vācyam / vipratipatteḥ / na ca krameṇa sthaladvaye vyabhicāravāraṇāyādṛṣṭādvāraketi pratyakṣeti ca guṇaviśeṣaṇam / mantrastvāśutaravināśitvādadṛṣṭadvāraiva viṣacalanahetuḥ gurutvaguṇaśca na pratyakṣa iti vācyam / tathātve svavyidhikaraṇapadavaiyarthyāpatteḥ / pratyakṣapadenaiva prāguktatatkṛtyalābhādadṛṣṭavadātmasaṃyogasya kāraṇatābhaṅgaprasaṅgācca / ceṣṭāyāmātmakāraṇatvaprāptavapi ghaṭaṃ pratyātmanaḥ kāraṇatvāsiddheśca // etena mūrtavṛttiyatkāryaṃ yadiyaguṇanimittakāraṇakaṃ tattatsaṃyogajanyamiti vyāptyā saṃyogakāraṇatvasiddhiḥ / atra śabdajanye gaganasaṃyogajanye śabdagocarapratyakṣe vyabhicāranirāsāya mūrteti / tanturūpajanye tantusaṃyogājanye paṭarūpe tannirāsāya nimitteti / daṇḍāvayavīyadaṇḍanimittake daṇḍāvayavasaṃyogājanye ghaṭe tadvāraṇāya guṇeti padamiti rucidattoktaṃ nirastam / pūrvoktonnamanakriyāyāṃ vyabhicārādityalam // nanvastūpādānagocarajñānaṃ jñānatvenaiva kṛtiheturna tvaparokṣatvena / astu ca ghaṭādau kulālakṛtyādereva hetutayā kulālasyāhetutvena taddṛṣṭānteśvarasyā ca kṣityādihetutayā siddhyabhāvaḥ / tathāpi tādṛśajñānaṃ kāryatvahetoḥ pakṣadharmatābalānnityameva sidhyatīti tadāśrayatayeśvarasiddhirbhavatu ko doṣaḥ / na ca jñānamanityameva sākṣātkārastvindrayajanya eva icchā jñānajanyaiva kṛtiricchājanyaivetyādivyāptibādhaḥ / jñānatvānityatvayoḥ kāryakāraṇabhāvāderabhāvena vyāpteramūlatvāt / kāryakṛtyośca kāryakāraṇabhāvādityuktatvādityatastannirāha -- yacceti / yathāhi kṛticajanyatvameva prayojakaṃ lāghavāt na tu śarīrajanyatvādikamityucyate tathā ātmaviśeṣaguṇatvādireva manaḥprabhṛtikāraṇajanyatve prayojaka iti ātmaviśeṣaguṇatvasyeśvarīyajñānecchākṛtiṣu tisṛṣvapi satvāt / sākṣātkāratvecchātvakṛtitvarūpadharmatrayasyāpīśvarīyajñānādau pratyekaṃ satvena ca manaḥprabhṛtikāraṇajanyatvāpattyā anityatvasya durvāratvāditi bhāvaḥ // nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 330. --------------------- -------------- ---------- lāghavena kṛtijanyatve janyatvasyai 1 va manojanyatve ātmaviśeṣaguṇatvasyaiva indriyajanyatve sākṣātkāratvasyaiva jñānajanyatve icchātvasyaiva icchājanyatve kṛtitvasyaiva tantratvena vyāpteḥ samūlatve tvaduktaviparītasyeśvarajñānādyanityatvasyā 2 numātuṃ śakyatvāt // na cāsyā vyāpterasmadādijñānādimātravaṣayakatvātkāryatvānumānena ca pakṣadharmatābalādasmadādi bhinnakartṛsiddhyā bhinnavaṣakatvādapratibandhakateti vācyam / saṅkyāpiramāṇādyātmasāmānyaguṇe manojanyatvābhāvādviśeṣaguṇatva 3 syetyuktam / manojanyatvaṃ ca manastvena rūpeṇa tajjanyatvaṃ dhyeyam / tena manaḥkriyāyāmātmamanaḥ saṃyogādau ca manojanye nāvyāptidoṣaḥ / evaṃ jñānajanyatva ityādinā tajjanyatvaṃ dhyeyam // "vayaṃ tu brūmaḥ pakṣadharmatābalānnityatvaṃ sidhyati"ityādinā maṇyuktamevāśaṅkya nirāha - na cāsyā vyāpteriti // jñānamanityameva sākṣātkāra indriyajanya eva ijacchājñānajanyaivetyādivyāpterityarthaḥ -- mātreti // pakṣadharmatābalalabhyāprasiddhajñānādyaviṣayakatvādityarthaḥ -- 4 kartriti // aparokṣajñānacikīrṣākṛtimatpuruṣasiddhyetyarthaḥ / 1.sthalacatupaṣṭayepi 'eva' iti nāsti -kha. 2.api ityadhikaṃ - kha -ga. 3.ṇasye - a. 4.kṛtīti - a. īsyā-nukatva-bhaṅgaḥ ) īśvaravādaḥ pu - 331. -------------------- --------- --------- sāmānyapratyāsatyābhyupagame samānaviṣayakatvāt / tadanabhyupagame sthāpanānumānavyāpteraprasiddhakartusādhakatva ivāsyā api vyāptestadbā 1 dhakatve samānaprakārakatvasyaiva tantratvāt / anyathā bādhasatpratipakṣāva 2 pyapratibandhakau syātām / pratyakṣādisiddhābhāvapratiyogi yacchaityam tadanyasyaiva śaityādeḥ pakṣadharmatābalātsiddhiriti tatrāpi suvacatvāt / adṛṣṭadvārakaśarīrajanyatvamupādhiśca / kimetadbhinnaviṣayatvaṃ yatra dhūmastvāgniriti mahānasādau dhūmavahnyorvyāptigrahaḥ sāmānyapratyāsatyā parvatādipakṣaniṣṭhadhūmavahnī api viṣayīkaretīti tvanmatarītyocyate, atha sāmānyapratyāsatterabhāvāt anyatra jāyamānavyātpigrahaḥ pakṣīyahetusādhyenāvagāhate tathāpi samānaprakārakatvamātreṇa pakṣīyahetusādhyayorliṅgiliṅgibhāve niyāmaka iti mīmāṃsakarītyocyata, iti vikalpau hṛdi kṛtvā krameṇa nirāha -- sāmānyeti // samāneti // kāryatvakṛtijanyatvarūpasamānaprakārakatva 4 syaca jñānatvānityatvarūpasamānaprakārakatva 5 syate 4 tyarthaḥ -- anyatheti // uktavyāpterabādhakatva ityarthaḥ // bādhāderapratibandhakatvaṃ vyanakti -- pratyakṣeti // vahniḥ śīto vastutvādityādau yatpakṣadharmatābalalabhyaṃ śaityaṃ tadanyasyaiva śaityasyābhāvaḥ pakṣībhūtavahnivyati 6 rikte gṛhīta iti pakṣībhūtavahnāveva vā yadi śaityābhāvo gṛhītaḥ ----- 1.dvandha-kha. 2.'api' iti nāsti -kha. 3.dharmapadaṃ na -kha. 4.etāvannāsti -a. syaiva-kuṃ. 5.syeva jñānatvanityatvarūpasamānaprakārakatvasyaivetyarthaḥ -- kuṃ. 6.reke-a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 332. ----------------------- -------- -------- na cāyaṃ pakṣadharmamātravyāvartakaviśeṣaṇavatvātsādhanaghaṭitatvādvyāptigrāhakataulyena hetusamānayogakṣematvāccānupādhiriti vācyam / -- tadāpi tvagindriyagṛhītābhāvapratiyogiśaityādanyadeve 1 daṃ sādhyamānaṃ śaityamiti vaktuṃ śakyatvādityarthaḥ // evaṃ kāryatvānumāne 'siddhyaprayojakatvabādhānuktvopādhi 2 ñcāha -- adṛṣṭeti // kṣityāderadṛṣṭadvārāsmadādiśarīrajanyatvātsādhanāvyāpakatvāyādṛṣṭādvāraketi śarīreti ca viśeṣaṇam / ghaṭādau sādhyavyāpakatvaṃ vyaktam // upādhyābhāsoyamityāśaṅkya nirāha -- na cāyaṃ pakṣamātreti // tādṛśasyāpyupādhitve parvatetaratvāderapyupādhitāpatyānumānamātroccheda iti bhāvaḥ -- sādhaneti // kāryatvāparaparyāya janyatvaghaṭitatvādityarthaḥ / tādṛśasyāpyupādhitve 'tiprasaṅgāditi bhāvaḥ // yadyapi samavetatve sati janyatvaṃ sādhanaṃ na tu janyatvamātram / tathāpi sādhanaviśeṣitavatsādhanaikadeśaviśeṣitopi nopādhiriti bhāvenedaṃ yojyam / yadvā dhvaṃsasādhāraṇapakṣatve janyatvameva heturiti tadabhiprāyametat // vyāptigrāhaketi // yatra sakartṛkatvaṃ yatra śarīrajanyatvamiti vyāptigrāhakaṃ bhūyaḥsahacāradarśanādikaṃ yatra janyatvaṃ tatra sakartṛkatvamiti vyāptigrahepi tulyamiti 3 vyāptigrāhakataulyenetyarthaḥ / tathāca sādhyavyāpakatvāniścayānnopādhiriti bhāvaḥ// 4 śaṅkāgranthamaṇyuktameva samādhimāha -- śarīrajanyatva ityādinā darśanādityantena // ananugatatvenetyanantaraṃ anavacchedakatvāditi śeṣaḥ / 1.'idaṃ' iti nāsti -a. 2.ca iti nāsti-a. 3.tyarthaḥ -vyāpti-a. 4. 3 3 3 pṛṣṭe, 'hetusamānayogakṣemasyetī' tyārabhya ' siddhyatīti bhāvaḥ ' ityantaṃ atrāsti -mu. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 333. -------------------- ------- ---------- śarīrajanyatve tvadabhimataghaṭitvāderananugatatvena tadviparītasya 1 kartṛjanyatvasyaivācchedakatvena sādhyavyāpakatvāt / sati ca sādhyavyāpakatve bādhonnītasya pakṣetaratvasya sahninādhūmasādhana ādrendhanaprabhavavahnimatvarūpasya sādhanaghaṭitasya jalasya rasatvena gandhavatve sādhye pṛthivītvarūpasya hetusamānayogakṣemasya copādhitādarśanāt / na ca kartṛjanyatve lāghavena janyatvasyaivāvacchedakatvāddhetorvyāpti niścaye sādhyavyāpyahetvavyāpakatvādupādheḥ sādhyāvyāpakateti vācyam / mūlārūḍhatābhivyaktyarthaṃ tadviparītetyuktam / sādhyeti // sakartṛkatvarūpasādhyetyarthaḥ / pakṣetaratvasyeti // tejo 'nuṣṇaṃ padārthatvādityatrātejatva 2 rūpopādhervyāvṛtyā tadvyāpyasādhyā 3 bhāvasyāpi nirṇayāditi bhāvaḥ // vahninetyādi // nanu tatra dhumavatve vahnimatvamātramaprayojakam / anukūlatarkābhāvāt / sādhanaghaṭitopi syādupādhiriti cettulyaṃ prakṛtepi tvadabhi 4 pretasakartṛkatve kāryatvahetorahaprayojakatvasya prāgupapādanāditi bhāvaḥ // hetusamānayogakṣemasyeti // rasatvasya gandhavatvena vyāptiḥ pṛthivītvopahite grāhyā / natvanyatra / sā ca tatra yena mānena grāhyā tenaiva ca gandhavatvapṛthivītvayorapi siddhyatīti bhāvaḥ /"lāghavena bādhakaṃ vinā kartṛjanyatve hi janyatvamavacchedakaṃ na tu śarīrajanyatvaṃ gauravāt / tathāca na śarīrajanyatve sakartṛka 5 tvavyāpakam / ghaṭādau tvārthaḥsamājaḥ / ghaṭatvena śarīrajanyatvaniyamāt"ityādinā maṇyuktamāśaṅkya nirāha / na ca kartrīti / hetoriti / janyatva hetorityarthaḥ / dhvaṃsasādhāraṇapakṣatvapakṣe janyatvasyaiva hetutvāditi bhāvaḥ // 1.samastaṃ padaṃ -kuṃ-ga-cha. 2.rūpapadaṃ nāsti -a. 3.dhyasyāpyabhāvanirṇa -a. dhyavyāptyabhāvani - mu. 4.mate -a- mu. 5.tve - a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 334. ----------------------- ----------- ---------- tvaduktarītyā kartṛjanyatve janyatvamadacchedakaṃ śarīrajanyatve tu ghaṭatvādikaṃ vā athavā tadviparyayeṇa śarīrajanyatve 1 janyatvaṃ kartṛjanyatve tu ghaṭatvādikaṃ 2 veti sandehena sandigdhopādherduṣparihāratvāt // na ca kartṛjanyatvaṃ prathamaṃ jñātaṃ saccharīrajanyatāvacchedakatvena kalpyam / tacca kāryatvāvacchinnameva jñātamityupajīvyavirodhānna kartṛjanyatvaṃ śarīrajanyatāvacchedakamiti vācyam / tvadukta 3 rītyā śarīrajanyatvavattadviparītakartṛjanyatvasyāpi prathamaṃ ghaṭatvādyavacchedenaiva jñānasambhavāt // prathamaṃ kartṛjanyatve janyatvamavacchedakaṃ kḷptamiti tadvirodhena śarīrajanyatve na sakartṛkatmavacchedakaṃ ata eva na sandigdhopādhitvamityādimaṇyuktamāśaṅkya nirāha -- na ca kartṛjanyatvamiti // tacceti // kartṛjanyatvamityarthaḥ / kartṛjanyatve lāghavena janyatvasyaivāvacchedakatvāt / kāryatvāvacchinnaṃ kāryatvavyāpakam / kartṛjanyatvaṃ śarīrajanyatāvacchedakaṃ na sambhavati / tasya kāryatvarūpahe 4 tvavyākatvāt / śarīrajanyatvaṃ 5 sakartṛkatvavyāpyakāryatvāvyāpakaṃ 6 sakartṛkatvavyāpakaṃ 7 cetyasyāyogāt / ata upajīvyavirodhānna kartṛjanyatvaṃ śarīrajanyatāvacchedakamityarthaḥ -- śarīrajanyatvavaditi // 1.kartṛpadamadhikaṃ -kuṃ. cha. 2.ceti-ca. 3.rītyā -itināsti -mu.ca-ka-kha.rā. 4.tuvyā-a. 5.tvasa-a. 6.kasa-a. 7.katvece -a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 335. ------------------- --------- --------- kiñca kṛtikāryayoḥ kāryakāraṇabhāvagrahepi na jñānecchayoḥ siddhiḥ / śarīrajanyatvaṃ ghaṭatvādināvacchidyate yatra ghaṭatvādikaṃ tatra śarīrajanyatvamiti kartṛjanyatvaṃ tu kāryatvena yatra kāryaṃ tatra kartṛjanyatvamiti etacca prathamaṃ jñāyata iti yathā tvocyate, tathaiva kartṛjanyatvaṃ ghaṭatvādinaivāvacchidyate yatra ghaṭatvādi 1 tatra kartṛjanyatvamiti prathamaṃ cāsya jñānaṃ sambhavatyena / grāhakasatvāt / tathā ca kartṛjanyatvaṃ ghaṭatvādināvacchinnatayā prathamaṃ jñātamiti tadvirodhānna kāryatvāvacchinnatvena paścājjñātuṃ śakyamiti kāryatvasyena kartṛjanyatvāvyāpyatvāttena kathaṃ tvadabhimatasakartṛkatvānumānam / pratyuta śarīrajanyatvavacchedakatvenaiva kāryatvasyāvagamāttena tadanumānameva syādityarthaḥ // nanu yatsāmānyaviśeṣanyāyena kṛtitvakāryatvayoravacchedyāvacchedakabhāvagrahe sati kṛtijanyatvavyāpyakāryatvā 2 vyāpakatvātsādhyāpavyāpakatvaṃ śarīrajanyatvasyeti cenna / prāgena yatsāmānyeti nyāyalabhyapakṣasya khaṇḍanāt // abhyupetyāpi kāryatvena kṛtijanyatvānumānam / jñānacikīrṣāvatvāṃśe śarīrajanyatvamupādhirbhavatyeva / na hi kṛtitvakāryatvayoriva jñānatvakāryatvayoricchātvakāryatvayorvā vyāpyavyāpakabhāve bījamasti / yena jñānecchājanyatvavyāpyakāryatvāpyāpakatvāccharīrajanyatvaṃ sādhyavyāpakaṃ syādityata āha -- kiñceti / grahepītyasya grahātkāryatvena kṛtisiddhāvapītyartho dhyeyaḥ -- na jñānecchayoḥ siddhiriti // tayoḥ śarīrasaṃbandhanimittatvādīśvare ca tvayā tadanaṅgīkārāditi bhāvaḥ // 1. sakartṛ - a. 2. tvasyā - kuṃ . nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 336. ----------------------- -------------- ---------- ātmanaḥ śarīrasambhandhe jñānagatakāryatvasyeva jñānādisambhandhepi tvaduktakṛtitvamātraviparītakṛtigatakāryatvasyai 1 va tantratvāt / na ca 2 kṛtivajjñānecchayorapi svāsantryeṇa kāryahetutvāttatsiddhiḥ / ātmasaṃyoge satyapi kṛtivyatirekeṇeva kṛtau satyāṃ jñānādivyatirekeṇa kāryavyatirekādarśanāt// nanu kāryatvena kṛtisiddhāvupetāyāṃ kṛterjñānecchāpūrvakatvasya ghaṭakṛtyādau darśanātkṛtyānuṣaṅgikatayā tayorapi siddhiḥ syādeva / na ca śarīrasambhandhe tantrayorjñānecchayorbhāvāttatpratyuktaśarīrasambhandhasiddhiḥ / tasya janyajñānādiprayuktatvādityataḥ tarhi janyakṛtāveva jñānecchāpūrvakatvaṃ natvajanyatvakṛtāviti kāryatvasya pakṣadharmatābalānnityakṛtisiddhyā na jñānecchayoḥ siddhiriti bhāvenāha -- ātmanaḥ iti // nanvastu kāryatvena kṛteri 3 va svāntryeṇa jñānādisiddhiḥ / śarīrajanyatvopādheḥ sādhyavyāpyacahetvavyāpakatvena nirāsasambhavāditi bhāvenāśaṅkya nirāha -- na ceti // yadvā jñānecchayoḥ siddhiḥ kiṃ kṛtyanuṣaṅgikatvenotasvāntryeṇā 4 tha jñātasyaiva kṛtiviṣaya 6 tvātkṛteḥsvātorthāsambaddha 7 tvadviṣayeṇa saha kṛteḥ pratyāsattitvena / ādyasyottaraṃ -- ātmana ityādi // dvitīyamāśaṅkya nirāha -- na cetyādi // ātmasaṃyoga iti // ātmano vibhutvena tvanmate sadā saṃyogā 8 diti bhāvaḥ / 1.evakāro nāsti-cha-kuṃ-ga. 2.kṛtivaditi nāsti-ga. 3.reva -kuṃ. 4.atha iti na -a. 5.na-kuṃ. 6.vedya ityadhikaṃ -a. 7.ndhāt-mu- a. 8.gabhāvā -a. saṃbhavā-mu īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 337. ------------------ --------- --------- na ca kṛterviṣayapratyāsattyarthaṃ jñānāpekṣā kṛtiviṣayayorjñānasyaiva 1 pratyāsattitvāditi vācyam / kṛtyajanakajñānasya pratyāsattitve 'tiprasaṅgāttajjanakajñānasya ca kṛtikāle naṣṭatvenāpratyasattitayā jñāne jñānasvarūpasyeva kṛtāvapi kṛtisvarūpasyaiva pratyasattitvāt / anyathā kṛtikālaṃ jñānābhāvena ghaṭaṃ karomīti ghaṭatatyoḥ sambandhadhīrna syāt / tasmātvaduktakṛtyādi 2 trayaviparītakṛtimātravatvenāpyanumitiḥ syāt // 3 kiñcāstu kṛtipratyāsattitvena jñānasiddhiḥ/ nanvastvatiprasaṅgabhiyā janyakṛtāvanyatra janakajñānasya pratyāsattitvam / evaṃ ca jñānasya kṛtipratyasattitve kvacitsiddhe satīhāgatyānīdṛśasyāpyastu pratyasattitvamityatonyatrāpi tannāstītyāha -- tajjanaketi // ananyagatyāstu naṣṭasyāpi tathātvamapītyata āha -- jñāna iti // uktaṃ ca"na prayojanavatvāt"ityadhikaraṇasudhāyām // "mahātātparyayukteśca" ityetadvyākhyāvasare"prayatnasya viṣayaniyamārthaṃ buddhireṣṭavyeti cenna --- 1.etavakāro nāsti - rā. 2. tritaya - kuṃ - cha - ga. 3. etāvannāsti - ka. nyāyadīpayutatarkatāṇcvam (pra.paricchedaḥ pu - 338. ------------------------- ---------- ------ icchā tu kathaṃ siddhyet / tathā ca tvadukta 1 tritayaviparītadvitayavatvenāpyanumitiḥ syāt // kicñopādhervyabhicāronnāyakatvapakṣe tvaduktasakartṛkatvaviparītākartṛkatvasya śarīrajanyatvenāpyanumātuṃ śakyatvātsatpratipakṣatā / na ca kartrajanyatve 'janyatvasyaiva tantratvādaprayojako hetuḥ / 2 śarīrajanyatve kartṛjanyatvaṃ vāvacchedakaṃ kartṛjanyatve kāryatvaṃ veti saṃdehasyopapāditatvena sthāpanāhetutaulyāt // -- buddhivatsvatoviṣayapravaṇatopapatteḥ iti 3 iti bhāvaḥ -- kathaṃ sidhyediti // kiṃ kṛtyānuṣaṅgikatvenātha svatantryeṇota kṛtiprayatnasattitvena / na pakṣatrayamapi sambhavati / pūrvoktadoṣāditi bhāvaḥ // evaṃ kāryatvahetoḥ sopādhikatvamuktvā satpratipakṣatāṃ cāha -- kicñetyādinā // nanu pramāṇalakṣaṇe"sa evopādhidoṣopi"ityuktopādheḥ pratipakṣatvenaiva doṣatvopagamāt, prācīnanyāyamate tathaivābhyupagamāccopādhyuktyaiva tadvyatirekarūpapratipakṣasyoktatvāt kiñceti doṣāntaratayoktirayuktetyata āha -- vyabhicāreti // maṇikṛnmate vyabhicāronnāyakatvopagamanopādhyuktyā hetorvyabhicārabuddherevodayena pratipakṣabuddheranudayāditi bhāvaḥ -- viparīteti // vimataṃ kṣityādi akartṛkaṃ śarīrājanyatvādgaganavadityanumātuṃ śakyatvādityarthaḥ / atra śarīrajanyatvadasiddhiriti śaṅkānavakāśaḥ -- aprayojaka iti // akartṛkatve ajanyamātrasya prayojakatvāditi bhāvaḥ /"sandehasyeti pratipakṣatānirvāhāyoktam / 1.kṛtyādi ityadhikaṃ -kuṃ-cha-ka. 2.śarīrajanyatvaṃ kartṛjanyatvaṃ vā - ka. 3. punaḥ 'iti' iti nāsti -kuṃ-a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 339. -------------------- --------- ---------- atha mataṃ ākāśādavajanyatvasyaivākartṛkatvena vyāptigrahāccharīraviśiṣṭe tasmiṃstadabhāvavdyāpyatvāsiddhiḥ / tathā 1 ca viśeṣaṇaviśeṣyayorekaiva vyāptirvyāsajyavṛttiriti vā, viśiṣṭavyāptiśabdārthaḥ viśeṣyaniṣṭaiva vyāptirviśeṣaṇenāvacchidyata iti vā / tatra vyāsajyavṛttitve kevalaviśeṣyāvṛttitvāsaṃbhavo hetuḥ / viśeṣaṇenāvacchedyatve tu viśeṣyatāvacchedakasya vyā 2 pyatāvacchedakatvāsambhavaḥ / prakṛte tu nobhayam / vastutastu kartṛjanyatve kāryatvaṃ nāvacchedakam / tena vināpi tasyopapatteḥ/ anyathā karmajanyatāvacchedakamapi kāryatvaṃ syādityādinā kāryatvahetoraprayojakatvasyoktatvāditi -- taulyāditi // tathā ca nāprayojakatvamiti bhāvaḥ // api ca"śarīra 3 janyatve vyarthaviśeṣaṇatvam / lāghavenājanyatvasyaiva vyāpyatvā"dityādinā maṇyādyuktaṃ niṣkṛṣyānuvadati -- atha mata mityādinā atrocyate itya 4 ntena -- viśiṣṭavyāptīti // viśiṣṭahetuniṣṭhā vyāptiriti śabdārtha ityarthaḥ -- tatreti // kalpadvaya ityarthaḥ -- heturiti // yathā śabdo nityaḥ bhāvakāryatvādityādau -- viśeṣaṇenetyādi // yathā kṛṣṇāgaruvahnimān surabhidhūmavatvādityādāviti bhāvaḥ -- viśeṣyatvāvacchedaketi // ajanyatvārūpāvacchedaketyarthaḥ // 1.hi - kuṃ-cha-ga-rā. 2.ptya -kuṃ-cha-ga. 3.rā-mu. 4.tiparyaṃ -a. nyāyadīpayutatarkatāṇḍavam (pra.piricchedaḥ pu - 340. ----------------------- -------- ---------- vyāptau kevalaviśeṣyarūpājanyatvaniṣṭhatāyāḥ viśeṣyatvāvacchedakāvacchinnatāyāśca sambhavāt / na ca vyāptivatprakṣadharmatāyā apyanumityaṅgatvāttatsiddhyarthaṃ viśeṣaṇamiti vācyam / vyāptisamānādhikaraṇāyā eva tasyā aṅgatvenātraviśeṣyaniṣṭhavyāptivyadhikaraṇāyā viśiṣṭavṛttipakṣadharmatāyā anaṅgatvāt // na ca cakṣustaijasaṃ rūpādiṣu pacñasu 1 rūpasyaiva grāhakadravyatvāt ityādau viśiṣṭavṛttipakṣadharmatā viśeṣyavṛttivyāpteraṅgaṃ dṛṣṭamiti vācyam / tatrāpyavadhāraṇamahimnā rūpetaraviśeṣaguṇāvyajñakatve sati rūpagrāhakatvasya hetṛtvena viśeṣyamātrasya manasi vyabhicāritayā vyāpterapi viśiṣṭhatvāt / na cātrājanyatvarūpasya viśeṣyasya vyabhicārosti // rupādiṣu pacñasviti svarūpakathanaṃ matvāha -- tatrāpīti // nanu rūpasyaivetyādereva rūpetaraviśeṣaguṇetyādyarthakatve rūpādiṣu pacñasviti vyartham 2 / ato rūpetarāvyajñakatvameva tadartho vācyaḥ / tathā ca cakṣuṣo rūpatvasyāpi vyajñakatayā hetorasiddhyāpatyā tannirāsakaviśeṣaṇaviśiṣṭa eva pakṣadharmatā vyāptistu viśeṣya ityaruceraprasiddhivārakatvena sārthakyaṃ manvāna āha -- yadveti // alabdhātmakatvasyeti // kvāpyaprasiddhermanaḥprabhṛte rūpatvasyāpi grāhakatvāditi bhāvaḥ // 1.madhye ityadhikaṃ -kuṃ-cha. 2.atra"ekaviśeṣaṇaṃ viśiṣṭāvarakadharmatāvyāptistu viśeṣādityaruceḥ"iti paṅktirasti - a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 341. ------------------ --------- ---------- yadvā manasi vyabhicāravārakasyāvadhāraṇasya rūpādiṣviti viśeṣaṇaṃ vinā 1 labdhātmakasya vyabhicāravāraṇāśaktyā viśeṣaṇasyāpi tallābhasaṃpādanadvārā vyabhicāravāraṇāprayoja 2 katvameva / ajanyatvaṃ tu śarīraviśeṣaṇaṃ vināpi gaganādau labdhātmakam // atha mata nīladhūmādāvapi viśiṣṭaniṣṭhaiva 3 vyāptiḥ / tatra vyabhicāropādhyorabhāvāt / anyathā viśeṣaṇānāmavyāpyatve nirāśrayā vyāptiḥ syāt / kiṃ tu nīladhūmatvaṃ na tadavacchedakam / gauravāt / api tu dhūmatvameva / na ca vyabhicāravārakanailyaviśeṣaṇavatvenājñāta evaṃ vyāptigrahāttadvatvena jñāte vyāptipra 4 māviraha iti vācyam / sahacāradarśane 5 vyabhicārādarśane ca sati dravyatvādimattayājñātepi dhūme 'vyabhicārādirūpavyāptigrahāditi cenmaivam / "nīladhūmādau vyāptirastyeva/ anyathā viśeṣaṇānāmavyāpyatve nirāśrayā vyāptiḥ syā"dityādinā maṇyuktaviśiṣṭaniṣṭhavyāptipakṣā 6 śaṅkāmanuvadati -- atha matamityādinā maivamityantena // nīladhūmādāvapīti // tathā ca śarīrajanyatvepi viśiṣṭahetau vyāptirastyaiveti 7 tatra vyāptyasiddhipyutpādanamayuktamiti bhāvaḥ // 1.nupala-ka. 2.naka-kuṃ-ga-cha. 3.evakāro nāsti -kuṃ-cha-ka. 4.miti-kuṃ-ca-ga. 5.upādhyabhāvadarśane -ga. 6.kṣaśa-kuṃ-kṣānanu-a. 7.tatretidvivāramasti-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 342. ----------------- ---------- ------------- anumitiprayojakavyāptiviraho hi vyāpyatvāsiddhiḥ . tatprayojikā ca vyāptiḥ sādhyasāmānādhikaraṇyāvacchedakarūpavatva 1 lakṣaṇā na tvavyabhicārarūpānaupādhikatvarūpā vā / gauravāt / apadārthatve na avākyārthatvena codāharaṇavākyena tadapratīteśca / tadvirahaśca sāmānādhikaraṇyābhāvena vā yathā niradhikaraṇe vastuni, satyapi tasmiṃstasya sādhyanirūpitatvavirahādvā yathā viruddhe, satorapitayordharmasyānavacchedakatvavirahādvā yatheyaṃ pṛthivī dravyatvādityatra dravyatve / viśiṣṭahetorvyāptivirahavādī avāntaraviśiṣṭaniṣṭhavyāptipakṣacodyaṃ vyāptivāde 2 maṇikṛdabhimatavyāptilakṣaṇamupetya nirāha -- maivamityādinā // gauravāditi // nañghaṭitatvāditi bhāvaḥ -- udāharaṇeti // yo yo dhūmavānasanāvasāvagnimānityādirūpavākyena dhūme vahnirūpasādhyanaikādhikaraṇyasya tadavacchedakadhūma 3 tvavatvasya ca pratīterivāvyabhicārāderapratīterityarthaḥ -- vastunīti // parvatognimān gaganavatvādityatra gaganākhyavastunītyarthaḥ -- tasminniti // sāmānādhikaraṇya ityarthaḥ -- viruddha iti // parvato 'gnimān hṛdatvādityādāvityarthaḥ -- dravyatva iti // tatra sāmānādhikaraṇyasya tasminpṛthavītvasāmānādhikaraṇyāvacchedakam / dravyatvasya pṛthavītvamātrasāmānādhikaraṇyābhāvāditi bhāvaḥ / 1.rūpā - kha. 2. da -kuṃ. 3. mava - kuṃ. 4.vyavatvaṃ - kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 343. ------------------- --------- ---------- vyarthaviśeṣaṇe ca nīladhūmādau sāmānādhikaraṇye tasya sādhyanirūpitatve ca satyapi nīladhūmatvasya vahninirūpitasāmānādhikaraṇyāvacchedakatvavirahāvdyāptivirahaḥ / nanvihāvacchedakatvaṃ na tāvadavacchittipratyayahetutvādikam / ātmāśrayāt / nāpyavacchedyānyūnānātiriktavṛttitvam / vahnisāmānādhikaraṇyavatvalokādāvavidyamāne dhūma 1 tvādāvapi tadabhāvāt / kintvanatiriktadeśakatvam / taccanīladhūmavatvepyasti / na ca tatrātivyāptivāraṇāyāvacchedyanatiriktadeśakadharmāntarāghaṭitatve satīti viśeṣyate / astu prakṛte kimityata āha -- vyartheti // ādipadena śarīrā 2 janyatvādigrahaḥ -- avacchedakatvavirahāditi // gauravāditi bhāvaḥ / tathā ca viśiṣṭo 3 heturvyāptiśūnya eveti bhāvaḥ // viśiṣṭaniṣṭhavyāptivādī vyāptivāde pakṣadharādyuktamavacchedakatvaniruktiniṣkarṣamanuvadannīladhūmatvādāvapi sādhyasāmānādhikaraṇyāvacchedakatvamastīti śaṅkyate -- nanvityādinā maivamityantena // 4 ādipadenāvacchedyavyāpyatvāvacchedyasamaniyatatvādigrahaḥ -- ātmāśrayāditi // hetu 5 tvasya niyatapūrvavṛttitvarūpatvānniyamasya vyāptitayā vyātpijñāne vyātpijñānasyāvaśyakatvāditi bhāvaḥ -- ativyāptīti // 1.vatvā -ca. 2.raja-a. 3.ṣṭahe- kuṃ. 4.iyaṃ paṅktiḥ ' ativyāptīti ' ityataḥ pragasti - a. 5.katva - a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 344. -------------------------- ------------- ------ nīladhūmatvasya ca dhūmatvarūpatādṛśadharmāntaraghaṭitatvānna tadavacchedakateti vācyam / evaṃ sati vyāptiśarīrasyābhāva 1 dvayaghaṭitatvenātigauravāt / udāharaṇavākye tadabhāvācceti cenmaivam // avacchedakatvaṃ hi viśeṣaṇatāviśeṣarūpaḥ svarūpasambandhaḥ / na cāsyāpyudāharaṇavākyādapratītiḥ / udāharaṇasthadhūmapadopasthāpitasya dhūmatvasyodāharaṇavākyopasthāpitena dhūmagatavahnisāmānādhikaraṇyena sahāvacchedakatvarūpasambandhasya saṃsargavidhayā bhānāt / prameyadhūmatvadravyadhūmatvanīladhūmatvaitaddhūmatvādāvapi vahnisāmānādhikaraṇyarūpāvacchedyānatiriktadeśakatvasatvādativyāptītyarthaḥ -- abhāvadvayeti // sādhyasāmānādhikaraṇyānatiriktadeśakadharmāntaraghiṭitatve sati sādhyasāmānādhikaraṇyānatiriktadeśakatvamityatra yadyapi nañtrayapraveśādabhāvatrayaṃ tathāpi anatiriktetyasyaiva dvirupādānādabhāvadvayetyuktam / yadvā satyantapraviṣṭanañdvayāpekṣayā abhāvadvayetyuktam // kecittu tādṛśadharmāntarāghaṭitatve sati sādhyasāmānādhikaraṇyadeśatvaṃ tadarthaḥ / evaṃ cābhāvadvayamevetyāhuḥ / taccintyam / prameyatvadravyatvādāvativyāpteḥ // ko viśeṣaṇatāviśeṣaḥ / viśiṣṭajñānajanakajñānaviṣatvādirūpatve cātmāśrayādityata āha -- svarupasambandha iti // nanu kuta evamiti cet / avacchedakatvanirukteriti vadanti / tathāhi / yaduktamavacchedyānatiriktadeśakatvamavacchedakatvamiti / tanna / 1. traya - ka - kha - rā. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 345. ------------------- --------- ---------- sa ca svarūpasambandho laghuni dhūmatva eva kalpyate / na tu guruṇi nīladhūmatva iti nīladhūme na vyāptiḥ // na ca laghudhūmatvamapi nīladhū 1 me 'stīti vācyam / hetutāvacchedakasyaiva hi sāmānādhikaraṇyāvacchedakatā vācyā / upasthitatvāddharmāntarakalpane gauravācca / iha 2 tu hetutāvacchedakatvenopāttasya nīladhūmatvasya śarīrajanyatvasya ca sāmānādhikaraṇyānavacchedakatvena vyāpyatvāsiddheḥ // idaṃ sukhi ātmatvādityādāvīśvarātmani sukhābhāvasamānādhikaraṇe vyabhicāriṇi gatatvāt / ātmatvasya jīvātmani sukhasāmānādhikaraṇyenātmatvatvasya sukhasāmānādhikaraṇyānatiriktavṛttitvāt // na ca sādhyābhāvacasamānādhikaraṇāvṛttitvamavacchedakatvam / ātmatvaṃ tvīśvarātmani sukhābhāvasamānādhikaraṇameveti vācyam / kevavānvayasādhyakahetāvabhāvāt / tatra sādhyakahetāvabhāvāt / tatra sādhyābhāvāprasiddheḥ // nāpi sādhyasāmānādhikaraṇyābhāvādhikaraṇāvṛttimavacchedakatvam / ātmatvaṃ tvīśvarātmavṛttitvāvacchedena sukhasāmānādhikaraṇyābhāvādhikaraṇameveti vācyam / vṛkṣaḥ etatkapisaṃyogavān etadvṛkṣatvādityadāvyāpteḥ / etadvṛkṣatvasyāpi mūlāvacchedenaitatkapisaṃyogasāmānādhikaraṇyābhāvādhikaraṇatvāt / yadi caitadvṛkṣatva etatkapisaṃyogasāmānādhikaraṇyasya satvātkathaṃ tadabhāva iti / tarhyātmatvepi tulyametat / viruddhayorapyavacchedakabhedenāvirodha ityetasyāpi sāmyāt / 1. matve - ga - kha. 2. ca - ka - rā - kha. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 346. ------------------------ -------- -------- na caivaṃ vimato nirdhūmaḥ ādrendhanaprabhavavahnirahitatvāt, surabhi 1 dhūmarahitaḥ candanaprabhavavahnirahitatvādityādāvapi vyāpyatvāsiddhiḥ syāditi vācyam / tatra kāryamākāraṇabhāvamūlakānutarkeṇa vahnirahitatva 2 āndrendhanaprabhavavahnirahitatvā 3 dāvapi vyāptiniścayāditi // nāpi adhikaraṇaikadeśānavacchedena sādhyasāmānādhikaraṇyābhāvavadavṛttitvaṃ tat / etadvṛkṣatve cādhikaraṇaikadeśamūlāvacchedenaiva sādhyasāmānādhikaraṇyamiti viśiṣṭavyatirekasya tatrāpi satvānnāvyāptiḥ / ātmatve tu īśvararūpādhikaraṇavṛttitvāvacchedenaiva sādhyasāmānādhikaraṇyābhāvavatvam / na tu tadaikadeśāvacchedeneti na tatrātivyāptiḥ / kevalānvayini ca tādṛśasādhyasāmānādhikaraṇyābhāvavatvaṃ gaganādau prasiddhamiti na kopi doṣa iti yuktam / sukhāderavyāpyavṛttitayā jīvātmanyapyātmatvasya sukhasāmānādhikaraṇyābhāvādhikaraṇatayā tatra tadekadeśavṛttitvasyaivāvacchedakatvāditi dik // tasmādavacchedakatvānirukteḥ svarūpasambandha evāvacchedaka 4 tvamiti nīladhūme 'stīti / tathā ca tādṛśāvacchedakadharmavatvānnīvaladhūmopi vyāpya eveti śaṅkiturbhāvaḥ // na caivamiti // gurudharmasya vyāpyatānavacchedakatve kāraṇaviśeṣābhāvena kāryaviśeṣābhāvānumānaṃ na syādityarthaḥ // 1.dhūmapadaṃ- na -ka. 2.iva ityadhikaṃ - kuṃ-cha-ka-kha-ga. 3.dityā -kuṃ-cha. 4.kami -kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 347. -------------------- ---------- -------- atrocyate // vyabhicārajñānasya hyanumitipratibandhakatvamanubhavasiddham / tvadanumataṃ ca / tacca na bādhādivatsākṣā 1 tsādhyaviru 2 ddhaviṣayakatvāt / kiṃ tu karaṇībhūtavyāptijñānavighaṭanadvārā / tacca vyāptestvaduktasādhyasāmānādhikaraṇyāvacchedakarūpavatvaviparītevyabhicārābhāvaviśiṣṭasahacārarūpatva eva yuktam / evaṃ nīladhīmadṛṣṭāntena śarīrajanyatvasya vyāpyatvāsiddhatve pūrvapakṣite 3 sati na maṇyuktaṃ vyāptisvarūpamanumityaṅgam kintvanyadeva taccāsti nīladhūme śarīrajanyatve ca ato na vyāptiśūnyatvamiti bhāvena siddhāntayati -- atrocyata ityādinā // tvadanumataṃ ceti // anumitikāraṇībhūtābhāvapratiyogiyathārthajñānaviṣayatvamiti vyabhicārādihetvābhāsalakṣaṇokteriti bhāvaḥ // anumitipratibandhakatvaṃ hi dvedhā / anumitiviṣayavirodhiviṣaya 4 tvena sākṣādeva vā, tatkāraṇībhūtajñānaviṣayābhāvagāhitvena tatkaraṇavaghaṭakatvena vā / tatrādyaṃ bādhapratipakṣayoreva / na tvanyasya / dvitīyaṃ tu syāditi bhāvenāha -- taccetyādinā // vyāptijñāneti // yadyapi parāmarśa evānumitikaraṇam tārkikamate / yathāha"liṅgaparāmarśo 'numāna"miti / tathāpi karaṇasya vyāpāravatvaniyamātparāmarśasya karaṇatve vyāpārābhāvāvdyāptijñānaṃ karaṇaṃ parāmarśo 'vāntaravyāpāra iti liṅgakaraṇatāvāde maṇikṛduktarītyā karaṇībhūtavyāptijñānetyuktam -- tacceti // vyāptijñānavighaṭakatvamityarthaḥ / mūlārūḍhatāṃ darśayituṃ viparīta ityuktiḥ // 1.t / sā-ca-ka. 2.dvā-ca-ka-ga-rā. 3. 'sati' iti nāsti -kuṃ. 4.katve - kuṃ -a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 348. ----------------------- ----------- -------- viruddhavatsahacārarūviśeṣyāṃśavirodhepi vyabhicārābhāvarūpaviśeṣaṇāṃśena saha vaiṣayikavirodhāt / na tu sādhyasāmānādhikaraṇyāvacchedaka 1 rūpavatvātmakatve 2 tadyuktam / parasparavirahānātmakatvena sākṣādavirodhāt // na ca vyabhicāreṇa hetutāvacchedakasya sādhyasāmānādhikaraṇyānavacchedakatvānumātpamparayā virodhaḥ / vyabhicārajñānāntarameva vyāptivirahajñānānubhavena paramparākalpane 'nubhavavirodhāt / yuktamityetavdyanakti - viruddhavaditi // sādhyābhāvamātrasambaddhaviruddhahetvābhāsavadityarthaḥ -- vaiṣayiketi / bhāvābhāvarūpaviruddhaviṣayakṛtetyarthaḥ -- tadyuktamiti // vyāptijñānavighaṭakatvaṃ yuktamityarthaḥ -- paramparayeti // parvato dhūmavāne vahnimatvādityatra vahnitvādirūpahetutāvacchedakaṃ na sādhyasāmānādhikaraṇyavacchedakam sādhyābhāvasamānādhikaraṇavṛttitvāditi sādhyasāmānādhikaraṇyā 3 navacchedakatvānumitiḥ / tayā ca tādṛśāvacchedakadharmavatva 3 rūpavyāptajñānaṃ neti vyabhicārajñānasyānavacchedakatvajñānadvārā vyāptijñānapratibandhakatvamityarthaḥ // 1.katvātmakatve -cha. rūpapadaṃ na -ga. 2.katvena-kuṃ. 3.ayaṃ granthaḥ nāsti - a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 349. -------------------- ----------- ---------- bādhā 1 divatsākṣādanumitipratibandhakatvasyāsiddhyādivatparāmarśaviṣayābhāvatvasya 2 cābhāvenopādhivaddhetvābhāsa 3 tvopādhitvābhāvātteśca // na codāharaṇavākyena tadapratīteḥ tadapratītiḥ / tatra vīpsāstīti mate"nityavīpsayoḥ"iti sūtreṇa vyāptipratipādanecchāyāṃ satyāmādiṣṭasyaikārtha --- anubhave vivadamānaṃ pratyāha -- bādhā 4 divaditi // hetvābhāsatvopādhitveti // anumitipratibandhakayathārthajñānaviṣayatvasya hetvābhāvasatāyāmupādhi 5 tvarūpatvāttasya ca vyabhicāronnāyakopādhāviva sādhyasāmānādhikaraṇyānavacchedakatvānumāpake vyabhicārepyabhāvenopādhivadvyabhicāropi hetvābhāvaso na syādityarthaḥ / tadapratītiriti // vyabhicārābhāvaviśiṣṭasahacārāpratītirityarthaḥ / tatreti // udāharaṇavākya ityarthaḥ / avayavagranthe pakṣadvayasyāpyukteḥ / vīpsāstīti mate nāstīti mata eti matadvayoktiḥ / sūtreṇa vyākaraṇasūtreṇetyarthaḥ // sūtrasthavīpsāśabdārthamāha -- vyāptīti / ādiṣṭasya ādeśatayā vihitasya / vyākaraṇe 'ṣṭamādhyāyādyapāde"nityavīpsayoḥ"ityatra"sarvatra dve"ityadhikārasūtrasthapadadvayānuvartanena kriyāpaunaḥpunyarūpa 6 nityer'the vīpsāyāṃ ca vartamānasya sarvasya varṇasamudāyarūpapūrvatanaśabdasya dve bhavata ityarthaḥ // atra ca pakṣadvayaṃ sambhavati / pūrvasthitaśabdasya sthāne śabdator'thataśca samānaśabdarūpe dve ādeśau bhavata iti vā, pūrvatanaśabdasya dviruccāraṇaṃ bhavatīti vā / 1.ādipadaṃ na -ga-. 2.vā-cha. 'ca' iti nāsti -ga. 3.sopādhi-ka-kha-rā. 4.ādipadaṃ na -mu. 5.dhiru - kuṃ. 6.mityarthe - a. nyāyadīpayutatarkamāṇcm (pra.paricchedaḥ pu - 350. ----------------------- ---------- ------ -- vācakatvenaikapadarūpasya yoya ityasya śabdasyānumityaṅgatvena nirṇītāvyabhi 1 cāraviśiṣṭasahacāra 2 rūpavyāptivācakatvopapatteḥ // vīpsā nāstīti mate udāharaṇotpāditasahacāradarśanasahakṛtena manasaivoktavyāptijñānasambhavāt / tathāca vyabhicārābhāvaviśiṣṭasahacārarūpā vyāptirnīladhūme śarīrajanyatve cāstīti kathaṃ tayorvyāpyatvāsiddhiḥ // tatrādyapakṣasyaiva bhāṣye mañjaryāṃ ca sthiratvokterādiṣṭasyetyuktam / tatra sthānivadbhāvenārthavatvātprātipadikatvam / arthaikyātsamudāyasyaikapadatvaṃ ceti bhāvenaikārthyetyādyuktiḥ // śabdasyeti // vācakatvenānvayaḥ/ vīpsita 3 śabdena yāvatsādhanādhikaraṇopasthitau tatra sādhyavatvavidhānāt yāvatsvāśrayāśritasādhyasambandharūpavyāptipratīteḥ tasyā evānumityaṅgatvanirṇayāditi bhāvaḥ // yattu maṇāvudāharaṇa 4 nirūṇaprastāve"vīpsāyāmapi vyabhicāratādavasthyamiti tu vaya"mityuktam / tadayuktam / vyāptipratipādanecchāyāmādiṣṭasya yo ya ityasyaca yāvatsādhanādhikaraṇe sādhyasambandhabodhanaśaktervyutpannatvena vyabhicāraśaṅkānavakāśāt // evaṃ nīladhūmādisādhāraṇyena vyāptimupapādyedānīṃ, nīladhūmādau pyāptyabhāvepi śarīrajanyatve 'sti na ca śarīrapadasyāsiddhivārakatayā vyabhicārāvārakatvena vyarthatvātkathaṃ vyarthaviśeṣaṇavati vyāptirityato vyāptyāśrayavikāsakatayā vyāptigrahaupayikatvena na vyarthaviśeṣaṇatvamiti bhāvena tāṃ tatropapādayati -- kiñcetyādinā // 1.caritasaha-kuṃ-rā. 2.'grahasambhavāt / tathāca' ityādi vartate -ka. 3.psāśa-kuṃ. 4.'nirūpaṇa' iti nāsti -a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 351. ------------------- -------- ---------- kiñca hetuśarīraghaṭakaṃ dvividham / kiñcitsaṃkocakam / yathā nīladhūmādityatra nīlatvam / kiñcadvikāsakam / yathā pramātvāśrayaviṣayatvādityarthakeprameyatvādityatrāśrayaviṣayatvam / 1 prameyatvādityukta 2 vyabhicārābhāvāt / tatra saṃkocakaviparītasyāntyasya svena vikāsitadeśe 3 vyāptigrahaupayikatvānnavyarthatā / anyathā lakṣaṇarūpe vyatirekiṇi bhāgāsiddhirūpāpyāptiharaṇāya viśeṣaṇaṃ na prayujyeta / saṃkocakamiti / hetulakṣaṇasya pyāptyadhikaraṇasyālpatvasampādakam / dhūmāditya 4 nena nīlānīlasādhāraṇadhūmatvādhikaraṇamātrasya / vyāptyāśrayatvaṃ labhyate / nīlatvaviśeṣaṇe tu nīladhūmamātrasyeti nīlatvaṃ vyāptyadhikaraṇasekocakam / ghaṭo 'bhidheyaḥ pramātvāśrayaviṣayatvādityatra pramātvādityukte tanmātrasyaiva vyāptyaśrayatvalābho nānyatra / viśeṣyabhāgasyāpyuktau tu prameyatvamātrasyāpi tathātvalābhādvyadhikaraṇavikāsakamityarthaḥ // tataḥ kimityata āha -- tatreti // dvayorhetuśarīraghaṭakayormadhya ityarthaḥ / antyasyeti // vyāptyāśrayavikāsakasyetyarthaḥ / asiddhivārakasyāpīti śeṣaḥ / anyatheti // asiddhivākatvenaiva vyarthatve guṇāśrayo dravyamityatra guṇāntyatābhāvānadhikaraṇatvarūpadravyalakṣaṇe guṇānadhikaraṇatvasyādyakṣaṇasthitaghaṭādau satvepi dvitīyādikṣaṇasthe tasminnabhāvenāvyāptivāraṇāyātyantyantābhāveti viśeṣaṇaṃ nopādīyeta / 1.pramātvā -cha-ga. 2.ktepi-cha-ga-ka-rā. 3.vyāptigrahānaupayikatvādvayarthatā-kha-cha. 4.ntene -a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 352. ----------------------- ---------- --------- śarīrapadaṃ 1 cājanyatvasyāṅkurādāvasaṃbhāvitasya vikāsakamiti na vyartham // api ca śarīrajanyatvādītyatra śarīraviśiṣṭo 'bhāvo 2 na hetuḥ / kintu śarīraviśiṣṭasya janyatvasyābhāvaḥ / tasya dravyamitarebhyo bhidyate guṇātyantābhāvānadhikaraṇatvāt vyatirekeṇa guṇādivadityatra dvitīyādikṣaṇasthaghaṭādau bhāgā 3 siddhivārakatvāt / lakṣaṇamapi kevalavyatirekī 4 tyuktatvena vyāvṛttivyavahārayoḥ sādhane lakṣaṇasya kevalavyatirekitvāditi bhāvaḥ // yadvā guṇābhāvānadhikaraṇatvādityuktāvādyakṣaṇasthaghaṭe bhāgāsiddhivāraṇāyātyanteti viśeṣaṇaṃ nopādīyetetyarthaḥ // astvevaṃ prakṛte kimityata āha -- śarīreti // ajanyatvādityevoktāvaṅkurādāvasambhāvanayā hetvasiddhiśaṅkāyāṃ tatrāpi hetusatvopapādakatvena hetvadhikaraṇabāhulyasampādakatvena hetuvikāsakam / tatrādṛṣṭā 5 dvārakaśarīrajanyatvābhāvasya pratyakṣata evāvagamasambhavāt / ato na vyarthaṃ śarīraviśeṣaṇamityarthaḥ // na kevalaṃ hetuvikāsakatvena śarīrapatamarthavat kintu"viśiṣṭasyopādheḥ sādhyavyāpakatvamastyeva / upādhyabhāvaścātra pratipakṣatvenokta"iti tatvanirṇayaṭīkoktadiśā viśiṣṭābhāvarūpahetusarūpopasthāpakatayāpi vyāptigrahaupayikatvenetyāha -- apiceti // abhāva iti // janyatvābhāva ityarthaḥ -- na heturiti // tathātve hi janyatvābhāvamātrasya gaganādāvakartṛkatvena vyāptasya hetusvarūpasyājanyatvapadenaivopasthitisambhavena śarīrapadaṃ vyarthaṃ syāt / 1. caja-ku. 2.atragranthapātaḥ darśitaḥ-mu. 3.bhāge 'si-mu. 4.kīyukta-kuṃ. 5.ṣṭadvā - kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 353. ------------------ -------- -------- sa ca viśeṣaṇaviśeṣyayorabhāvābhyāṃ bhinna eva / viśeṣaṇaviśeṣyasambandho viśiṣṭamiti mate padārthāntaramiti mate ca pratiyogibhedāt / viśeṣaṇāvacchinnaṃ viśeṣyameva viśiṣṭamiti mate pratiyogitāvacchedakabhedāte / tādṛśaviśiṣṭābhāva 1 dhīśca na viśeṣaṇajñānaṃ vinā yuktā / pratiyogitāvacchedakaprakārakapratiyogijñānasādhyatvādabhāvajñānasya // evaṃ ca śarīraviśeṣaṇaṃ viśeṣyābhāvaviparītavyāptyāśrayībhūtaviśiṣṭābhāvopasthāpa 2 naupayikaṃ vyāptigrahaupayikameva / āśrayajñānaṃ vinā vyāpteragrahāt // na caivamityarthaḥ / na ca bhinna evetyanvayaḥ / yadi na bhinnastadā lāghavena viśeṣyābhāvādereva vyāpyatayā viśiṣṭābhāvo na vyāpyaḥ syāt / na caivamityarthaḥ // kuta ityatastadvyanakti / viśeṣaṇeti // prativādimatānurodhenāha -- padārthāntaramitīti // astvatirikto 'bhāvastataḥ kimityata āha -- tādṛśeti // pratiyogitāvacchedakaprakāraketi // tathā ca śarīrajanya 3 tvatvena śarīrajanyajñānaṃ na śarīrajñānaṃ vinā yuktamityarthaḥ / tataḥ kimityata āha -- evaṃ ceti // yadatroktaṃ maṇau"śarīrajanyatvābhāvo nākhaṇco hetuḥ / yadi hi śarīrajanyatvaṃ sakartṛkatvaprayojakaṃ syāttadā tadabhāvaprayuktaḥ sakartṛkatvābhāva iti ---- 1.vasya dhi -kuṃ-ga viśiṣṭasyābhāvasya- ga. 2.nenavyāpti -kuṃ naupādhikaṃ -ka. 3.tvena -kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 354. ------------------------ -------------- -------- na ca gaganādau vyāptigrahārthaṃ viśiṣṭābhāvagrahakāle viśeṣyābhāvasyāpi grahaniyamāllāghavena tatraiva vyāptigrahānna viśiṣṭābhāve tadgraha iti vācyam / viśeṣyābhāvāgrahaṇepi śabdādinā viśiṣṭābhāvagrahaṇe 1 na niyamābhāvāt / kvacidupasthitimātreṇa lāghavā 2 dare ayaṃ ghaṭo janyaḥ kṛtakatvādityatra laghuni śīghropasthitike ca ghaṭatve satyapi kṛtakatvaniṣṭhavyāptigrahaṃ pratīva prakṛtepi laghau viśeṣyābhāve satyapi / viśiṣṭābhāvaniṣṭhavyāptigrahaṃ prati bhinnaviṣayatvena gauravasyāpratibandhakatvāt / -- tasya sādhyavyā 3 pyatā syāt / na caivam / kintu janyatvam / lāghavādi"tyādi tattu"adṛṣṭādvārakaśarīrajanyatvamupādhiśca"ityādinopādheḥ sakartṛkatvaprayojakatvapratipādanaparapūrvagranthenaiva nirastamityabhipretya lāghavena viśeṣyābhāvasyaiva vyāpyatvaṃ na viśiṣṭābhāvasyeti viśiṣṭābhāvasya vyāpyatvāsiddhicodyaṃ nirāha -- na cetyādinā / sāmagrīvaśenājanyatvasyāpi kvacidupasthitisambhavādastu viśiṣṭābhāvasyāvyāpyatvamityata āha -- kvaciditi // bhinnaviṣayatveneti // viśiṣṭābhāvamadhye viśeṣyābhāvasyāpraveśāt / ata eva pūrvaṃ"viśeṣaṇaviśeṣyayorabhāvābhyāṃ bhinna eva"ityuktamiti bhāvaḥ // 1.haṇe-kuṃ. 2.heṇa-kha-rā. ṇani-ka. 2.deriva-cha. / ayaṃ granthaḥ nāsti -ka -"gauravasyā"ityanantaraṃ"vyāptirviśeṣyā"ityādeḥ satvena lopaḥ sūcitaḥ -- kha. 3. pakatā - a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 355. -------------------- --------- --------- nahi nīladhūmaniṣṭhā vyāptirdhūmatveneva / viśiṣṭābhāvaniṣṭhā vyāptirviśeṣyābhāva 1 tvenāvacchettuṃ śakyā / tatra tadabhāvāt / yenāvacchedakāṃśe lāghavaṃ sahakāri 2 syāt // nanvevaṃ vahnyanumāpakaṃ dhūmaprāgabhāvādau, pṛthivyā itarabhedānumāpake pṛthivītvasamavāye ca, tvadabhimatā vyarthaviśeṣyatā na syāt / dhūma 3 pṛthivītvā 4 diniṣṭhavyāptito dhūmaprāgabhāvapṛthivītvasamavāyaniṣṭhavyāpterbhinna 5 tvena tasyāḥ dhūmapṛthivītvavṛttidharmābhyāmavacchettumaśakyatvāditi cenna / iṣṭāpatteḥ // nanvakhaṇcsya pyāpyatvepyakhaṇcniṣṭhā vyāptirjanyatvābhāva 6 tvenaivāvacchidyate / nīladhūmani 7 ṣṭhā vyāptirdhūmatve 8 naiva / tathā ca hetusvarūpopasthitau viśeṣyābhāvaviśiṣṭābhāvayorbhinnatvena lāghavāsahakarepyavacchedakagrahe lāghavaṃ sarakāri syādevetyata āha -- na hīti // tatreti / viśiṣṭābhāve janyatvābhāva 9 tvābhāvādityarthaḥ // uktārthe bādhakamāśaṅkyeṣṭāpatyā nirāha -- nanvityādinā // vahnīti // girirvahnimān dhūmaprāgabhāva 10 vatvāt pṛthivī itarabhinnā pṛthivītvasamavāyavatvādityādāvityarthaḥ / tarhi viśeṣyatvaṃ kvāpi doṣo na syādityata āha -- vyartheti // ādipadena tādṛśālokavatvādigrahaḥ // 1.vavatvena-kuṃ. 2.rī-ga-ka. 3.me-ga. 4.ādi padaṃ na -kuṃ. 5.viṣaya -ka. 6.venai-kuṃ. 7.ṣṭhavyā-a. 8.neva-kuṃ. 9.vābhā-kuṃ. 10.vāt-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 356. ----------------------- ---------- -------- vyarthaviśeṣyodāharaṇantu ayamabhidheyatva 1 vān 2 prameyatve sati dhūmatvādityādikam / nīladhūmādityādau viśeṣaṇāśrayaniṣṭhavyāpterviśeṣyatāvacchedakena dhūmatvenā 3 vacchedasambhavarūpavyarthaviśiṣeṇatādu 4 ṣṭibījasyaiva prakṛtepi viśeṣyatāvacchedakāvacchinnaniṣṭhavyāpterviśeṣaṇatāvacchedakena prameya 5 tvenāvacchedakasaṃbhavarūpasya vyarthavi 6 śeṣyatādu ṣṭi 7 bījasya sambhavāt // tasmāvdyarthaviśeṣaṇasya na kvāpi vyāpyatvāsiddhitvena duṣaṇatā // nanvatrāpyakhaṇḍaṃ viśeṣyamātrādanyadena vyāpta 8 miti suvacanamityato vyarthaviśeṣaṇasthala ivātrāpi dūṣakatābījapradarśanena vyarthaviśeṣyatāṃ vyanakti -- nīleti // viśeṣaṇāśra 9 yaniṣṭheti // nailyarūpaviśeṣaṇayuktadhūmaniṣṭhetyarthaḥ / viśiṣṭasya padārthāntaratvābhāvamatenaiva muktiḥ / viśeṣyatāvacchedakenā dhūmatvenetyarthaḥ / sambhaveti // vyabhicārābhāvāditi bhāvaḥ // duṣṭīti // viśeṣaṇasya duṣṭatābījasyetyarthaḥ / prakṛtecapi prameyavatve sati dhūmavatvādityādāvityarthaḥ / sambhavarūpasyeti / prameyavatvādityuktepi vyabhicārābhāvāditi bhāvaḥ// vyarthaviśeṣaṇasya dūṣaṇatābījaṃ nirdhārayanneva śarīrajanyatve tannāstītyupapādayati // tasmāditi // nīladhūmāderapi vyāpyatāyā upapādanādityarthaḥ / 1.yavān-ga-kuṃ. 2.prameyavatve sati dhūmavatvādityasti -kuṃ. 3.dhūmatveneti nāsti -ga-kuṃ. 4.ṣṭa-cha-kha-ka-rā. 5.tvatvena-mu. 6.ṣaṇatā-ca-kha-ka. 7.ṣṭa-cha-ka-kha-rā. 8.pya-a. 9.āśrayapadaṃ na -a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 357. -------------------- --------- ------- kintu viśiṣṭasya hetutvābhiprāyeṇa prayoge 'dhikatvena / hetudvayoktau dvitīye prathamena kṛta 1 kāryatvasyeva viśiṣṭepi viśeṣyeṇa kṛtakāryatvasya du 2 ṣṭibījasya 3 satvāt / viśeṣyasyaiva hetutvābhiprāye tvarthāntaratvena / prakṛte tu viśiṣṭābhāvarūpahetukāryasyānyenākāraṇānnādhikatvam // na ca viśiṣṭābhāva 4 kāryaṃ viśe 5 ṣyābhāvena kartṛṃ śakyam / viśiṣṭopasthitau viśeṣyābhāvopasthitiniyamasya, tasya hetutvānvaye 8 viśeṣyābhāvasya hetutvānvayaniyamasya cābhāvāt // nāpyarthāntaram / asiddhivārakatvena prakṛtopayogāt / anvitopayuktāpunaruktakṛtakāryaprayogasyādhikatvātkathamātrānyena kṛtakāryatvamityata āha // hetudvayeti // dhūmavatvādālokavatvāccetyevaṃ rūpeṇeti bhāvaḥ / arthāntharatveneti // prakṛtānupayuktā 11 nvitoktirarthāntaramityuktarthāntararūpanigrahasasthānatvenetyarthaḥ / atrāpi dūṣaṇatā vyarthaviśeṣaṇasyetyanuṣaṅgaḥ / 1.karaṇatvasya -ka-rā. 2.ṣṭa--cha-ka-rā. 3.sambhavāt -cha-kuṃ. 4.rūpa-cha. 5.ṣaṇā-kha. ṣyeṇa-ka. 6.ṣyopa-ca-cha-kha-ga-ka-rā. 7.ṣyasya-kuṃ 8.yaniyamasya cā -cha-kuṃ. 9.adhikatvaṃ neti -a. prayoga ityasyādhikatveneti -mu. 10.' vyadhikaraṇasya' ityadhikaṃ -kuṃ. 11.ktokti - a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 358. ------------------------ ----- ----- etadevābhipretyoktaṃ ṭīkākāraiḥ"pakṣadharmatāsiddhyarthatvāt"iti / tasmātsatpratipakṣatvaṃ duṣpariharam // tadevaṃ kāryatvahetorduṣṭatayā pramityanunmukhatvāllāghavatarkānugṛhitena tena kartraikyasiddhirita nirastam / kāryasāmānyasya kartṛmātrasāpekṣatvepi tadviśeṣasya ghaṭasya kulālarūpakartṛsāpekṣatvavat, vedasya śarīrasahakṛteśvarasāpekṣatvavacca gurutarakāryasya sajātīyakārakasa 1 hitakartṛsāpekṣatvavadarśanena tvaduktaikakartṛkatvaviparītānekakartṛkatvenāpyanumātuṃ śakyatvācca // etadevābhipretyoktamiti // vimataṃ vikartṛkaṃ asmatsammatakartṛrahitatvāditi tatvanirṇaya 2 ṭīkāyāmuktamityarthaḥ / śarīreti viśeṣaṇasyeti śeṣaḥ // yadapi maṇau"nanu kṣityādāvena 3 kartṛsiddhiḥ kutaḥ"ityādinā"ucyate"ityantenaikakartṛsiddhimākṣipya"tatra pramāṇe lāghavaguviṣayate"ityādinā samādhānamuktaṃ tadapi nirāha -- tadevamiti // tadviśeṣasyeti // kāryaviśeṣasyetyarthaḥ / śarīreti //"sargādāvadṛṣṭabhedānmīnaśarīrotpattāvadṛṣṭavadātmasaṃyogādadṛṣṭasahakṛtaprayatnavadīśvarasaṃyogādvā sakalavedārthagocarajñānavivakṣāsahakṛtānmīnakaṇṭhatālvādikriyātajjanyasaṃyogādvedotpattiḥ"iti maṇyukteriti bhāvaḥ -- vimatanekakartṛkaṃ gurutarakāryatvātprāsādādikāryavadityanumātuṃ śakyatvādityarthaḥ // 1.hakṛta-mu. 2.'vākya' ityadhikaṃ -a. 3.ka-a. 4.kāraketyadhikaṃ-kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 359. ------------------- --------- -------- vaidikeśvarasya tu vedenaiva sarvaṃ siddham / tasmānna kāryatvahetuneśvarasiddhiḥ // etena astu tarhi paramāṇvordravyārambhakasaṃyogahetu --- nanevaṃ tvanmatepīśvarasiddhiḥ kartraikyasiddhiḥ nityajñānādisiddhiśca na syāt / anumānasya tvayā dūṣitatvādityataḥ"vaidikeśvarasya tu vedenaiva sarva 1 śaktitvokteḥ sarvamupapadyate"iti bhāṣyavākyaṃ hṛdi kṛtvāha --- vaidiketi // vedaikasamadhigamyetyarthaḥ -- vedeneti //"dyāvā bhūmī janayandeva ekaḥ, 2 parasya śāktirvivadhaiva śrūyate svābhāvikāṃ jñānabalakriyā ca, yadātmako bhagavāṃstadātmikā vyaktiḥ"ityādibhāṣyādyuktavedenetyarthaḥ // evaṃ -- kāryayojanadhṛtyādeḥ padātpratyayataḥ śrūteḥ / vākyātsaṅkhyāviśeṣācca"/ iti kusumāñjalisaṅgṛhīteśvarasādhakahetūnāṃ madhye maṇyuktakāryatvahetuprapañcanaṃ nirasyedānīṃ"anayaiva diśā sarvāṇi jagatkāraṇamātrasādhanānisvatantrānumānāni nirasanīyāni"iti śāstrayonisūtrasudhoktiṃ vivṛṇvānaḥ kusumāñjalyuktahetvantarāṇyapi krameṇa nirāha -- etenetyādinā // 1.kartṛtvo - kuṃ. 2.aparā - kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 360. --kriyārūpa 1 kāryāyojaneneśvarasiddhiḥ / vimataṃ paramāṇvādi cetanādhiṣṭitaṃ spandate jaḍatvāt śarīravadityanumānāt / anyathā jaḍatvahāneriti nirastam / uktarītyā tvaduktaviparītasyāsmadādīnāmevādṛṣṭadvārā 2 pyadhiṣṭhātṛtvasya sambhavena siddhasādhanāt / adṛṣṭādvāraketi viśeṣaṇe 'prayojakatvāt / kāryayojaneti // yadyapi kusumāñjalau"āyojanā khalvapi"ityādinā āyojanameva hetu 3 rupāttaḥ / kāryeti kāryatvaṃ hetuḥ / tathāpi"yujyate saṃyujyate anyonyaṃ dravyamanenetyāyojanaṃ dvyaṇukārambhasaṃyogajanakaṃ sargādyakālīnaparaṇāṇukarma"iti vardhamānoktyā kāryapadena dvyaṇukādikāryā 4 yojanamityanvayamupetya kāryāyojanenetyuktamiti jñeyam / kvacittu"āyojanenetyatyeva"pāṭhaḥ // siddhirityuktaṃ prayogoktyā vyanakti // vimatamiti // tatkimityataḥ / paramāṇvādīti // ādipadena dvyaṇukādigrahaḥ / cetanādhiṣṭhiṃ sadeva spandata iti sādhyārthaḥ / aprayojakatvaṃ hetornirāha / anyatheti / cetanavatsvata eva spandavatva ityarthaḥ / etenetyuktaṃ vyanakti / uktarītyeti // uktadoṣanirāsāyādṛṣṭhādvārakacetaneti viśeṣaṇamāśaṅkya nirāha -- adṛṣṭeti // jaḍatvahetoradṛṣṭhadvārakacetanādhiṣṭhitatvenāpyupapatteraprayojako heturiti bhāvenāha -- aprayojakatvāditi // 1.'aprayojanena' ityapi pāṭhaḥ -ca. ayamevapāṭhaḥ -kha-ka-rā. 2.api padaṃ na -kuṃ. 3.ruktaḥ - mu. 4.'arthā' ityadhikaṃ - kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 361. ------------------ ---------- ------ aneneśvara 1 sārvajñyāsiddhiśca / idamuttarānumāneṣvapi draṣṭavyam // etenaiva vimataṃ brahmāṇḍādi dhārakaprayatnavatā dhṛtam gurutve satyapātitvāt viyati viha 2 ṅgamaśarīravat / nanu adṛṣṭasyāpi kenacidadhiṣṭhātṛcetanena bhāvyamiti sa eveśvara iti cenna / tatrādhiṣṭhātuḥ kṛtyābhāvāt / na tāvannodanādikam / adravyatvāt / na cātiśayādhānam / sa kiṃ guṇo 'tīndrayaḥ kaścicchaktiviśeṣaḥ / na dvayamapi / tvayā guṇe guṇāntarānaṅgīkārāt / śakyanabhyupagamācca / nāpi sahakārisamavadhānam / adṛṣṭādeva tadupapatteḥ/ nāpi kāryakāritvam / tasyādṛṣṭasvabhāvatvāt / ekakāryotpatyanantaraṃ kāryāntarā 3 nutpādanaṃ 4 ca prabalādṛṣṭāntarapratibandhenopapatteriti sudhāyāmeva vyaktatvāditi bhāvena doṣāntaramāha -- aneneti // uktānumānena kasyaciccetanasyaiva siddhyā tatsārvajñyāsiddheḥ / sārvajñyasya dharmigrāhakamānasiddhatvādi 5 tīśvaravādopakramātpūrvaṃ tvaduktamayuktamiti bhāvaḥ -- idamiti // sārvajñyāsiddhadīṣaṇamityarthaḥ // dhṛtirūpaṃ hetvantaramapi kusumāñjalyuktadiśānūdya nirāha -- eteneti // brahmāṇḍādītyādipadena pṛthivyādigrahaḥ / sādhye vyāpakatāsampattaye dhāraketi prayatne viśeṣaṇam / anyādṛśaprayatnasyāpatanāhetutvāt / laghuvastunyapatanavati vyabhicāravāraṇāya gurutve satīti 6 hetuviśeṣaṇam / patamāne gurutvavati tannirāsāya viśeṣyam -- viyatīti // gagane viharatpakṣiśarīraṃ yathā prayatnavatā cetanena vihagajīvena dhṛtaṃ -- 1.syasā -kuṃ. 2.haga-kuṃ. 3.antara iti nāsti -kuṃ. 4.nasya na - kuṃ. 5.iti iti nāsti -a. 6.hetau-kuṃ-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 362. ----------------------- -------- -------- vimataṃ brahmāṇḍādi prayatnavadvināśyaṃ vināśitvāt pāṭhyamānapaṭavaditi nirastam / uktasiddhasādhanāprayojakatvānyatarānistārāt // na ca ghaṭādinirmāṇaṃ svatantrapuruṣaviśrāntaṃ nirmāṇatvāt idānīntanāpūrvaṃvastunirmāṇavat, ghaṭādiśabdavyavahāraḥ svatantrapuruṣaviśrāntaḥ vyavahāratvāt ḍitthādiśabdavyavahāravat. lipivyavahāraḥ svatantra 1 puruṣaviśrāntaḥ vyavahāratvāt idānīntananūtanalipivyavahāravadityādyanumānaistatsiddhiriti vacyam/ 2 tathā brahmāṇḍādidhārakaḥ kaścana cetanaḥsiddhyati / sa eveśvara iti bhāvaḥ // 3 dhṛtyāterityatrāpiṃpadopāttānumānaṃ vyanakti / vimatamiti // ukteti // etaccopalakṣaṇam / prabalādṛṣṭapratibandhena gurutvavatopyapatanopapatyāpyaprayojakatvamapātitvahotoḥ / sandigdhāsiddhatvaṃ ca"patatopi tasya mahatvena patanānupalambhavāt"iti sudhoktamapi dhyeyam // padyate gamyate vyavahārāṅgamartho 'neneti vṛddhavyavahāra eva padaśabdenocyate / tatopīśvarasiddhiḥ / tathāhi / yadetatpaṭādinirmāṇanaipuṇyam kuvindādīnāṃ vāgvyavahāraścetyādikusumāñjalyuktiṃ 4 hṛdi kṛtvā padādīśvasiddhirityetadapi nirāha -- nacetyādinā // svantreti // tajjātīyanirmāṇānupajīvitvaṃ puruṣasya svāntryam / dvitīye tu tajjātīyavyavahārānupajīvitvam / tatra paryavasitatvaṃ tatra viśrāntatvam / asmadādipuruṣaviśrāntatvena bādha 5 vāraṇāya / svatantreti // lāghavenetyasya kalpanādityanvayaḥ -- supteti // pūrvakālaiketi samāsaḥ / 1.puruṣapadaṃ na -kha-rā. 2.yathā-a. 3.dhṛtyāderityādipadopakrāntānumānaṃ-a. 4.ktaṃ-mu-a. 5.nirāsāya-kuṃ-mu-a. īsyā-nukatvaṃ-bhaṅgaḥ) īśvaravādaḥ pu - 363. -------------------- ------- --------- lādhavena sargādivabhavānāṃ suptaprabuddhanyāye na tvadabhimataviparītasya kalpāntarīyasaṃskārodbodhamātrasya kalpanādena ghaṭādinirmāṇāderupapatyā hetūnāmaprayojakatvāt / anyathā īśvarasya, dvyaṇukādikrameṇārabdhatadīyānantaraśarīrādeśca kalpane gauravāt // suptaḥ san yaḥ paścātprabuddhaḥ sa yathā supteḥ pūrvamanubhūtaṃ ghaṭanirmāṇādi karoti tathaiva suṣṭyā 1 dāvadṛṣṭādivaśena labdhadehaḥ sargādyakālīnakulādireva pralayātpūrvakālīnānubhavajanyasaṃskārodbodhena prāganubhūtaṃ smṛtvā sargādau ghaṭādinirmāṇaṃ tavdyavahāraṃ ca karotītyupapatyā tvadabhimatasvatantrapuruṣakṛtatvā 2 siddheraprayojakatvādityarthaḥ // tarkaparāhatiṃ cāha -- anyatheti // svatantrapuruṣeṇaiva ghaṭādinānācitranirmāṇānāṃ sṛṣṭyādau kṛtatve kulālakuvindādinānāśarīrāṇāṃ dhāraṇeneśvara eva tānitāni vicitranirmāṇāni karotītyanantadehakalpanamīśvarasya syāt / tāni ca dvyaṇukādikreṇa janyānīti kalpanīyamityaprāmāṇikānekakalpanādgauravamityarthaḥ// "pratyayapadenātrāśvāsaviṣayaḥ prāmāṇyamucyate"ityādinā"na cāsarvajño dharmādharmayoḥ svātantryeṇa prabhavati"ityantena kusumāñjaligranthenoktaṃ pratyayādīśvarasiddhirityetatprameyamapi niṣkṛṣyānūdya nirāha / 1. ādipadaṃ na - kuṃ. 2. prasi - mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 334. ----------------------- ---------- -------- na ca vācyaṃ sargādau brāhmaṇatvāderadhikārasyā 1 jñāne karmānuṣṭhānasaṃbhavāt svatastadabhijñaḥ kaścitsvīkārya iti / stanapānapravṛttihetviṣṭasādhanatānumitihetuvyāptismṛtiva 2 tsargādi 3 bhavānāṃ prācīnakalpānuṣṭhitasya brāhmaṇyā 4 dihetoḥ karmaṇaḥ, tasya brāhmaṇatvā 5 vinābhāvasya ca, smṛtisaṃbhavāt // nacavācyamityādinā // svatastadibhijñāna iti // anyathānāśvāsenānuṣṭhānalopāpatteriti bhāvaḥ / staneti // stanapānapravṛttiheturyā iṣṭasādhanatānumitiḥ taddhetuvyāptismṛtivadityarthaḥ / sargeti // sargedāvutpannānāṃ brāhmaṇādīnāmityarthaḥ / tasyeti // karmaṇa ityarthaḥ // śruteriti hetorhyayamarthaḥ / vedāḥ sarvajñapraṇītāḥ vedatvāvdyatirekeṇa pāmaravākyavaditi śrutirūpakāryeṇa vyatirekihetuneśvarasiddhiriti / vākyādityasya tu vedāvākyāni pauruṣeyāṇi vākyatvādasmadādivākyavadityanvayinā vākyatvahetuneśvarasiddhiriti / tadubhayamapi vedāpauruṣeyatvavāde nirastamityupetya"saṅkhyāviśeṣācca sādhyo viśvakṛdavyayaḥ"ityasya prapañcanapareṇa"saṅkhyāviśeṣāt khalvapi"ityādinā kusumāñjanigranthenoktaṃ niṣkṛṣyānuvadan śaṅkyate -- nanvityādinā // dravyatvena hetunā tryaṇikasya parimāṇavatve siddhe tasya parimāṇasya kāryaguṇatvena janyatve ca sati bhāvakāryasya ca kāraṇatrayajanyatayā tryaṇukasya samayikāraṇasyādṛṣṭā 6 nirmitasya bhāvepyasamavāyikāraṇaṃ vdyaṇukāgatatritvasaṅkhyā vācyā tribhirvdyaṇukaistryaṇukārambhāditi bhāvena saṅkhyā janyatvaṃ tāvaddharmānoktaprayogoktyā sādhayati - tryaṇikaparimāṇamiti // 1.rājñā -kha. 2.tsvargā-kha. sarvatrāpyevamasti-ka. 3.bhuvāṃ-cha., bhāvānāṃ-kha-ka., bhāvināṃ -rā. 4.ṇatvādi-va-cha-ka-kha-rā. 5.ādi ityadhikaṃ -ga-kuṃ. 6.kapālamātreṇārabdhaghaṭāntaragatātiśayitaparimāṇavat -- kha. īsyā-nukatvaṃ-bhaṅgaḥ) īśvaravādaḥ pu - 335. ------------------ -------- --------- nanu tryaṇukaparimāṇaṃ saṅkhyāsamavāyi 1 kāraṇakaṃ parimāmapracayājanyaparimāṇatvāt / etadghaṭārambhakakapāladvayasamānaparimāṇa 2 kakapālatrayārabdhaghaṭāntaragatātiśayitaparimāṇavat / na ca viśeṣaṇāsiddhiḥ / tryaṇukaparimāṇasya dvyaṇukaparimāṇa---- taduktarityā dvyaṇukaparimāṇasya pakṣatopagamenoktarupasādhyasādhanepi vakṣyamāṇadiśā paramāṇugatadvitvarupasaṅkhyānimittakāraṇāpekṣābudhyāśrayatveneśvarasiddhirasti / tathāpi pararamāṇuvdyaṇukaparimāṇayordvayorapyaṇuparimāṇatvāt vdyaṇukapiramāṇapakṣatāpakṣe hetorviśeṣaṇāsiddhervakṣyamāṇadiśā parirtumaśakyatvāt tryaṇukaparimāṇasya pakṣatvoktiḥ / hetau parimāṇājanyetyuktyā ghaṭādiparimāṇe pracayājanyetyuktyā tūlapiṇḍaparimāṇe janyetyuktyā paramāṇvādiparimāṇe guṇatvādityanuktvā parimāṇatyuktyā ghaṭagatarūpādau vyabhicāraśaṅkā nirastā / na ca hetoraprayojakatvaṃ śaṅkyam / janyaparimāṇasya saṅkhyāparimāṇapracayarūpatritayajanyatvāt / dvābhyāmajanyatve sati janyatvasya saṅkhyājanyatvena vinānupapatteriti bhāvaḥ // vardhamānādyunuktamapi dṛṣṭāntaṃ svayaṃ darśayati -- etadghaṭeti // kaścidbuddhastho ghaṭa etadghaṭapadenocyate / ghaṭāntaragatātiśayitaparimāṇe kapālasthatritvasaṅkhyājanyarūpasādhyasyoktarūpahetośca satvaṃ vyaktamiti bhāvaḥ-- aṇutvāpatteriti // tathā ca tryaṇukasyāpratyakṣatāpatteriti bhāvaḥ // 1.yī - ka - kha - ga. 2. ṣṭādernimitta - kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 366. ----------------------- ------------ --------- --janyatve 1 tadvadevāṇutvāpatteḥ / niravayavāvayavārabdhe 2 dvyaṇuke dvyaṇukāntaraniṣṭhabhūyovayavāsaṃyogitvaṃ 3 sati tatsaṃyogitvarūpasya pracayasyāpyasambhavāt / tasmātryaṇukaparimāṇaṃ prati paramāṇuparimāṇaṃ na parimāṇā 4 rambhakaṃ aṇuparimāṇatvāt dvyaṇukaparimāṇavat / na cāprayojakatā / vdyaṇukaparimāṇasya paramāṇuparimāṇā 5 daṇukamatvāpatteḥ / tasmātpariśeṣādvyaṇukaparimāṇasya paramāṇuniṣṭhadvitvasaṅghyaivāsamavāyi 6 kāraṇam / pracayasvarūpaṃ vadannaiva tadajanyatvaṃ vyanakti -- niravayaveti // niravayavābhyāṃ paramāṇurūpāvayābhyāmārabdha ityarthaḥ / vardhamānoktaprayogāntaramāha -- evamiti // saṅkhyāyā eva janakatvena vdyaṇukaparimāṇajanma na tu tatparimāṇeneti na bādho vdyaṇukaparimāṇānutpādo vā śaṅkya iti bhāvaḥ / ayaṃ ca prayogo vdyaṇukaparimāṇe / tatroktaprayogo 'trāpi dhyeyaḥ // vdyaṇukaparimāṇe 'ṇutvasyopagameneṣṭāpattinirāsāyāha -- aṇutamatveti // tasmāditi // parimāṇasyājanakatvāt pracayasya ca prāguktarūpasyāsambhavādityarthaḥ / tataśca kimīśvarasiddhāvāgatamityataḥ kusumāñjalyuktaprayogamāha -- te ceti // 1.tvavat-ka. 2.bdha-kuṃ. 3.garu-ka. 4.ntarā-cha-ka-kha-rā. 5.ṇavada-kuṃ. 6.prāyaḥ 'yī' ityevāsti - ka-rā. īsyā-nukatvaṃ-bhaṅgaḥ) īśvaravādaḥ pu - 367. -------------------- ---------- --------- te ca tritvadvitve apekṣābuddhijanye anekavṛttisaṅkhyātvāt ghaṭavṛttidvitvādivat / apekṣābuddhiścāsmādādiṣvasaṃ 1 bhavinī tadādhāramīśvaraṃ kalpayatīti cenmaivam // saṅkhyāyo 2 nitvepi vdyaṇukaparimāṇaṃ prati tvaduktaparamāṇugatadvitvaviparītayoḥ paramāṇugataikatvayoḥ tryaṇukaparimāṇaṃ ca prati vdyaṇukaniṣṭhaikatvānāmasamavāyikāraṇatvasaṃbhavāt / 3 vdyaṇukaparimāṇagate ityarthaḥ / ekatve vyabhicāravāraṇāya hetāvanekavṛttītyuktiḥ / saṃyogādau tadvāraṇāya saṅkhyātvādityuktiḥ / tadādhāramīśvaramiti // dvitvasya nimittakāraṇabhūtāpekṣābuddhināśa 4 nāśyatvaniyamepīśvarabuddhernityatayā kāraṇāntaranāśaprayukta eva paramāṇvādigatatadvitvādināśa iti na tasya nityatvaśaṅketi bhāvaḥ // ādyahetoranyathopapatyā tvadabhimatāpekṣābuddhyāśrayatvena neśvarasādhakatetyaprayojakatvamiti bhāvena siddhāntayati // maivamityādinā // saṃkhyāyonitvepīti // vdyaṇukatryaṇukaparimāṇayoḥ paramāṇukagatasaṅkhyājanyatvepītyarthaḥ / apītyabhyupagamavādaḥ -- vdyaṇuketi // vdyaṇukatrayaniṣṭhetyarthaḥ // nanu naivaṃ sambhavati / ekatvānāmanekatvāt / dvitvatritvayostu pratyekamekaikatvena lāghavāt dvyaṇukatryaṇukagataparimāṇayordvayorapi svāvayavagataikatvasaṅkhyājanyatvāviśeṣeṇa tryaṇukapimāṇasyāpyaṇu 5 tvāpatteścetyata ādyaṃ nirāha -- ekatvānāmiti // 1.mbhavi-kuṃ-cha-kha. 2.gitve-cha-kha-ga-rā. 3.tryaṇukavdyaṇukagate-kuṃ. 4.śenā-mu. 5. tvepapatteḥ - kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 368. ----------------------- --------- ---------- ekatvānāmanekatvepi kḷptatvāt / dvitvatritvayostu pratyekamekatvepi kalpyatvāt // na ca tryaṇu 1 karimāṇasya dvyaṇukagatānekaikatvāsamavāyikāraṇakatve dvyaṇukaparimāṇavadaṇutvaṃ syāditi vācyam / aṇutvarūpaṃ 2 viśeṣaṃ prati 3 nityasaṅkhyātvena mahatvarūpaṃ viśeṣaṃ prati janyasaṅkhyātvena hetutvopapatteḥ // antyamāśaṅkya nirāha -- na ceti // nityeti // paramāṇugataikatvayoḥ nityatvāttajjanyaṃ dvyaṇukaparimāṇamaṇu / dvayaṇukagatānāṃ trayāṇāmekatvānāṃ janyatvājjanyaṃ tryaṇukaparimāṇaṃ mahadityupapatterityarthaḥ // yadyapi tribhirekatvairjanyatvādeva tryaṇukaparimāṇaṃ mahat ekatvadvayajanyatvādvyaṇukaparimāṇamaṇviti suvacam / tathāpi caturaṇakādi parimāṇasyāpi saṅkhyāta eva jananopapatteriti vaiśiṣikādhikaraṇasudhoktadiśā sarvakāryaparimāṇānāmapyekarūpatvalābhena kḷptatattatsamavāyikāraṇagatānekaikatvasaṅkhyājanyatvameva syāt / tryaṇukādikāryagataparimāṇasya sarvasyāpi tvanmate mahatvena janyasaṅkhyotpannatvenāṇuparimāṇavailakṣaṇyopapatteriti bhāvenaiva janyaśaṅkhyātvenetyevamuktam // nanu kāraṇagataikatvasaṅkhyāyāḥ kāryagataparimāṇaṃ prati niyatapūrvavṛttitvepi dvitvatritvādisaṅkhyāṃ pratyasamavāyikāraṇatayā kḷptatvena tanturūpāderivānyathāsiddhatvānna parimāṇakāraṇatvam, kutastadviśeṣāsamavāyikāraṇatvamiti cenna / 1.atra sarvatra kakāro nāsti -kha. 2.pavi-ka-rā-kuṃ. 3.pratijanyasaṃkhyātvena-kha. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 368. -------------------- --------- -------- kiñca dravyārambhakatvena kḷpsya tvaduktasaṅkhyāviparītasyaikasya saṃyodasyaiva parimāṇahetutā kalpyā / niyatapūrvavṛttitvena kḷptetasminnanyathāsi 1 ddhimātrakalpane lāghavāt / na tu dvitvasya / tatsvarūsyānanyathāsi 2 ddhatvamātrakalpane lāghavāt / na tudvitvasya / tatsvarūpasyānanyathāsiddhaniyamapūrvavṛttitvānāṃ ca kalpane gauravāt // anyatra tathātvepi paramāṇu 3 gataikatvasaṅkhyāyā asambhavitatāpekṣābuddhijanyaparimāṇvādigatadvitvabahutvasaṃkhye 1 pratyasamavāyitvakalpanāpekṣayā parimāṇasamavāyikāraṇakalpanasyaiyocitatvāt / taddhetorevāstu hetutvaṃ kiṃ teneti nyāyāt / anekatvaṃ tu kḷptatvātkalpya dvitvādyapekṣayā laghvityuktam // yadyekatvānāmenakatvenāparitoṣaṃ manyase tarhi kḷptatvāddravyārambhakameva parimāṇārambhakamastu / kiṃ saṅkhyayāpītyāha -- kiñceti // ekasyeti // tryaṇukārambhakadvyaṇukatrayasaṃyogasyānekatvepi dvyaṇukārambhakaparamāṇudvayasaṃyogasyaikatvādekasyetyuktam / ata evāgre"na tu dvitvasye"tyevektiḥ // nanu dravyetpattāvanyathāsiddhasya kathaṃ parimāṇahetutetyata āha -- niyateti // ananyatheti // ananyathāsiddhiśca niyamaśca pūrvavṛttitvaṃ ca teṣāmiti vigrahaḥ / dvitvajanyatvepi parimāṇasya neśvarasiddhirityāha -- kiñcedānīntaneti // 1.dvatva-kha-ka. 2.dvimātra-kuṃ-ga, ddhaniyatapūrvavartitvānāṃ -ca-kha-rā, niyamapūrva-ga. ṇvādi -a. 4.'saṃkhye' iti nāsti-kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 370. ----------------------- ----------- ------- kiñcedānīntanabrāhmaṇasya brāhmaṇapūrvakatvepi sargādikālīnasya tasyādṛṣṭaviśeṣopahitabhūtapūrvakatvavat idānīntanadvitvāderapekṣābuddhijanyatvepyādikālīnasyādṛṣṭaviśeṣopahitaparamāṇumātrapūrvakatvamastu / anyathā nityāpekṣābuddhivannityabrāhmaṇopi kalpyaḥ syāt // yuktaṃ caitat / anyathā samavāyyapekṣābuddhināśa 1 rūpayoḥ paramāṇuvṛttidvitva 2 nāśahetvopabhāvena tannāśābhāvāpātāt / adṛṣṭaviśeṣopahitāyā īśvaraniṣṭhāpekṣābuddherhetitvena tannāśādvitva 3 nāśe āvaśyakatvādadṛṣṭaviśeṣa eva heturastu / "brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ parikīrtitaḥ"/ iti smṛterāha-- brāhmaṇasyeti // bhūyeti // pṛthivyādipañcamāhābhūtetyarthaḥ / sargādāvadṛṣṭopagṛhītabhūtabhedānmīnādiśarīrotpattāvityādimaṇikṛdādyukteriti bhāvaḥ// vaijātye samāne 'pi kotra pakṣe viśeṣa ityata āha -- yuktaṃ caitaditi // anyatheti // nityeśvarāpekṣābuddhijanyatva ityarthaḥ -- tannāśeti// dvitvanāśetyarthaḥ / īśvarāpekṣābuddhernityatvādavanināśe 'pi tadutpādita dvitvāde nimittāntaranāśena nāśa iti vardhamānoktamāśaṅkya nirāha -- adṛṣṭeti // tannāśeti // adṛṣṭanāśetyarthaḥ -- na caivamiti // kvaci 4 ddṛṣṭopahitaparamāṇupūrvakatve --- 1.rūpapadaṃ na -cha-ca-ka-kha-rā. 2.vināśa-mu-ca-cha-ka-rā. 3.tvādi-rā. 4.dadṛṣṭo-kuṃ. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 371. -------------------- ---------- -------- na caivamananugamaḥ / brāhmaṇavadvaijātyasaṃbhavāt // kiñca dvitvāderapekṣābuddhijanyataiva na / anvayavyatirekānuvidhānasya vyañjakatvenāpyupapatteḥ / na cāvinigamaḥ / senādibuddhyālambanasyeyattayāniścitānekaikatvabuddhijanyasya bahutvasya satvepi iyattayā viniścitaikatvabuddhirūpavyañjakābhāvena śatatvādyapratītyā vyañjakatvasya tvayāpi svīkārāt // vastutastu vdyaṇukādiparimāṇaṃ tvaduktasaṅkhyā viparimāṇajanyameva / -- kvacidapekṣā 1 buddhipūrvakatve ca satītyarthaḥ -- brāhmaṇavaditi // ādikālīnabrāhmaṇasya kāraṇavaijātyavadihāpi saṃbhavādityarthaḥ / yadvā tṛṇāraṇimaṇinyāyenādikālīnedānīntanayorbrāhmaṇayorbhinnakāraṇajanyayorvaijātyavadihāpyupapatterityarthaḥ // 2 dvitvāderapekṣābuddhijanyatvamabhyupetyoktam / vastutastadeva nāsti / yena tadāśrayatayeśvarasiddhiḥ syādityāha --kiñceti // tadanvayādyanuvidhānā 3 tkathamityata āha -- anvayeti / evamutprekṣya svayaṃ pakṣa catuṣṭayamuktvā idānīṃ -- "mahatvaṃ caiva dīrghatvaṃ tryaṇukādyeṣu kalpitam / tasmācca sadṛśaṃ kāryaṃ tatkāryeṣūpajāyate // yathā tathaiva hṛsvatvātpārimāṇḍalyatopi hi / jāyeta sadṛśaṃ kārye parimāṇaṃ samatvataḥ"// ityādivaiśeṣikādhikaraṇānuvyākhyānoktasamādhimāha -- vastutastviti // viparyayeṇāpītyādivākyārūḍhatvāya tvaduktasaṅkhyāviparītetyuktiḥ // buddhipadaṃ na -mu. 2.dvitvāśraya kāryabuddhi -a. 3.narūpamityata āha - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 372. ----------------------- ---------- --------- paramāṇuvdyaṇukaparimāṇaṃ parimāṇā 1 rambhakandravyasamavāyikāraṇaparimāṇatvāt tryaṇukaparimāṇavadityādyanumānāt // na ca paramāṇuparimāṇaṃ 2 parimāṇānārambhakaṃ nityaparimāṇatvāt gaganaparimāṇavat, aṇuparimāṇatvāt manaḥparimāṇavaditya 3 nena satpratipakṣatā / dravyasamavāyikāraṇaparimāṇatvābhāvasyopādhitvāt // sudhoktaprayogamāha- paramāṇuvdyaṇukaparimāṇamiti // samudāyābhiprāya 4 mekavacanam / parimāṇe ityarthaḥ / svasvakāryavdyaṇukatryaṇukagataparimāṇārambhake iti 5 sādhyārthaḥ / dravyasamavāyikāraṇagataparimāṇatvāditi hetvarthaḥ / atra dravyetyuktyā śabdasamavāyikāraṇagatagaganaparimāṇe, samavāyītyuktyā ghaṭakāraṇadaṇḍādiparimāṇaṃ. guṇatvādityanuktvā parimāṇatvātyuktyā paramāṇvādigatarūpādau vyabhicāraśaṅkā nirāsaḥ / ādipadena"vdyaṇukatryaṇukaparimāṇe svāśrayasamavāyikāraṇagataparimāṇārabdhe kāryagataparimāṇatvāt caturaṇukādiparimāṇava"dityādisudhoktagrahaḥ / ityādyanumānātparimāṇajanyamevānumīyata iti pūrveṇānvayaḥ // sudhokte eva pratipakṣa 6 śaṅkātatsamādhāne cāha -- na cetyādinā // mṛtpiṇḍādiparimāṇe vyabhicāravāraṇāya hetau nityetyuktiḥ -- dravyeti // 1.antarā ityadhikaṃ-kuṃ. 'parimāṇa' ityārabhya, na vetyādau 'parimāṇaṃ' ityantaṃ nāsti -ka. 2.na parimāṇārambhakaṃ-mu-cha-kha. 3.dityanumānena -kuṃ-ka. 4.yeṇai-i. 5.tyarthaḥ -i. 6.kṣāśaṃ -mu. īsyā-nukatvaḥ-bhaṅgaḥ) īśvaravādaḥ pu - 373. ---------------------- ------- -------- na cāprayojake hetuḥ / kāraṇagataguṇānāṃ kārya 1 guṇaṃ prati sajātīyatvenānambhakatvasyotsargikatvat / parimāṇasāmānyaṃ prati kāraṇatvagrahadaśāyāṃ parimāṇatvasya niyamenopasthiteśca // gaganakālaparimāṇe sādhyavyāpakatvāt sādhanavati pakṣe 'bhāvena sādhanāvyāpakatvāditi bhāvaḥ/ na ca pūrvasādhanavyatirekatvānnāyamupādhiḥ, pratipakṣamātrocchedāpatteriti vācyam / prācī 2 nahetoranukūlatarkavatvena sādhyavyāpyatvaniścaye sati tadvyatirekasya pratipakṣānumāne sādhyavyāpakatva niścayāt / yatra tu sthāpanāyā ābhāsatvaṃ tatraivaṃ viśeṣādarśanadaśāyāṃ satpratipakṣe pūrvasādhanavyatirekasya sādhyavyāpakatvenānupādhitvam / yathā śabdo 'nityaḥ guṇatvādityatra śabdo nityo vyomaikaguṇatvādityanena satpratipakṣe guṇatvābhāvenopādhiḥ / jalaparamāṇurūpe sādhyāvyāpakatvāt / atra pūrvasādhanavyatirekasyāpyupādhitve na kopi 3 doṣa iti bhāvena sthāpanāyāṃ nirupādhisahacārakāryakāraṇabhāvagraharūpānukūlatakārai vyanakti / na cāprayojako heturityādinā // autsargikatvāditi // jātita eva prāptatvāt apavādābhāve tasyāpi pramāṇatvāt / bādhakasya cehāgre nirasiṣyamāṇatvāt asyāpyutsargaviṣatvameveti bhāvaḥ// nacaivamapi tūlapiṇḍādiparimāṇasya 4 śithilabhūyo 'vayavasaṃyodarūpapracayamātrajanyatvāt tūlapiṇḍasamavāyikāraṇagataparimāṇe vyabhicārī 5 sthāpanāheturiti vācyam / tasyāpi pakṣatuvalyatvāt // 1.'gata' ityadhikaṃ-cha. 2.gukta-mu. 3.viśeṣa iti -i. 4.praśi-a. 5.rasthā-a-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 374. ----------------------- ----------- --------- nanu tūlapiṇḍādiparimāṇe pracayākhya saṃyogaviśeṣasya samānaparimāṇālpasaṅkhyākāvayavārabdhāpekṣayā tādṛśādhikasaṃkhyākāvayavārabdhadravyagatātiśayitaparimāṇe bahutvasaṅkhyāyāśca kāraṇatvadarśanāt sāmānyaviśeṣanyāyena parimāṇasāmānyaṃ prati saṃyogasāmānyasya saṃkhyā 1 sāmānyasya vā kāraṇatvamastviti cenmaivam / na caivaṃ satyaṃśe bādhaḥ / pracayakāraṇatāyā apyanivāraṇāt / na cobhaya2 kāraṇatvakalpane gauravadoṣaḥ /"dvayorapi kḷptaśaktitvā"diti sudhāyāmevoktatvat / na ca kḷptaśaktitvaṃ parimāṇe 3 'siddham / kāraṇagatetyādinoktatarkadvayasiddhatvāt / vakṣyamāṇadiśā pracayasaṅkhyayoḥ parimāṇahetutvāditi bhāvaḥ // kāraṇaparimāṇasya kāryaparimāṇaṃ pratīva pracayasaṅkhyayorapi kāraṇatvaṃ kḷptamiti iha paramāṇvādigatasaṅkhyāpi kāraṇaṃ syāditi śaṅkate -- nanvati // saṃyogaviśeṣasyeti // kāraṇatvadarśanādityanvayaḥ / 4 pracayaḥ prasaṅgādupāttaḥ / bahutvasya kāraṇatvagrahe sthalamāha / samāneti // tulyaparimāṇakapāladvayārabdhaghaṭāpekṣayā 5 tattulyaparimāṇakapālatrayajanyaghaṭagataparimāṇa ityarthaḥ / tādṛśeti // pūrvadravyāvayavasamānaparimāṇetyarthaḥ // sāmānyeti // yadviśeṣayoḥ kāryakāraṇabhāvo bādhakābhāve tatsāmānyayorapi kāryakāraṇabhāva iti nyāyenetyarthaḥ // kāryagataparimāṇaṃ prati kāraṇagataparimāṇameva sarvatra heturna tu pracayādirapīti siddhāntayati -- maivamityādinā // 1.yā vā -cha-saṃkhyāsamāmānyeti nāsti -kha. 2.yatra kā -kuṃ. 3.ṇasi-mu. 4.pracayetyādi nāsti-kuṃ. -i. 5.tat iti nāsti -mu. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 375. ------------------- --------- ------- autsargikasya niyatopasthitikasya ca 1 sādhye satyeva tadviparīte pramāṇapravṛtteḥ / na caivaṃ dvyaṇukatryaṇaukaparimāṇayoḥ paramāṇuparimāṇasājātyaṃ syāditi vācyam / guṇatvāsākṣātdvyāpyajātyā sājātyāpādana iṣṭāpatteḥ / tadvyāpyajātyā tadāpādane tantuparimāṇagatasya mahatvavyāpyasyā 2 pakarṣarūpajātiviśeṣasya 3 paṭaparimāṇe 'bhāvena vyabhicārāt / anyathā saṃkhyāsaṃyogajanyatve 'pi mahatsamavetayostayoraṇautvajanakatvaṃ syāt // kiñca dvyaṇukādiparimāṇasya kevalasaṅkhyāyo 4 nitya eva dvitvādivatsaṅkhyātvena kāraṇasājātyaṃ syāt // 5 yadvā anyatra saṅkhyāyā 6 mapi 7 kḷptaśaktitva 8 mastu / prakṛte tu utsargataḥ prāptaparimāṇahetutvamevāstu bādhakābhāvādityāha -- maivamityādinā // asti 9 paramāṇvādiparimāṇārambhavāde 'pi tulyaparimāṇāpattireva bādhiketyāśaṅkya nirāha -- na caivamiti // paramāṇvādiparimāṇasya svakāryagataparimāṇārambhakatva ityevaṃśabdārthaḥ -- sājātyamiti // tathā cāpratyakṣatāpattiriti bhāvaḥ / sākṣādvyāpyeti // parimāṇatvajātyetyarthaḥ // tadvyāpyavyāpyeti // parimāṇaṃ caturvidham / aṇutvaṃ, mahatvaṃ, dīrghatvaṃ hṛsvatvaṃ ceti / 1.ca iti nāsti-kuṃ. 2.syotka-kuṃ-ga. 3.paṭapadaṃ na -kha. 4.gite-ka-cha-rā. 5.yadvetyādi nāsti -i. 6.yā api -mu. 7.'kḷpta......prakṛtetu' ityantaṃ nāsti -mu. 8.tvepīhotsarga-a. 9.stu-mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 376. ---------------------- ----------- --------- kiñca parasiddhaṃ 1 parimāṇatvāvāntaramaṇutvādijātibhedamaṅgīkṛtye 2 damuktam // vastutastu yathā tryaṇukādiṣu mahatvame 3 kajātīyamevotkarṣāpakarṣavat, yathā 4 cāṇutvaṃ paramāṇudvyaṇukayoḥ evaṃ parimāṇamavāntarajātirahitameva sarvadravyeṣūtkārṣāpakarṣavadvartate / etasyaivotkarṣāpakarṣo ca pratiyogibhedena sannikarṣaviprakarṣāvivāviruddhau vistarastu sudhāyāṃ draṣṭavyaḥ // nīlatvapītatvādyavāntarajātivatparimāṇatvāntarajāticatuṣṭayamupetya paramāṇāvevāṇuparimāṇaṃ dvyaṇuke hṛsvaparimāṇaṃ tryaṇukādau mahatvādityabhyupagamena dvyaṇukepyaṇutvarūpaparimāṇatvāvāntarajātimatparimāṇaṃ tryaṇuke ca hṛsvatvarūpaparimāṇatvavyāpyajātimatparimāṇaṃ syādityāpādāne cetyarthaḥ // svotprekṣitapakṣaiḥ sahoktāni pañcamā samādhānānyapi 6 parimāṇa 7 pravādānanu 8 kūlānīti manvānaḥ 'paramatamāśritya parasyedaṃ dūṣaṇābhidhānam"iti sudhoktaṃ hṛdikṛtvāha - kiñca parāsiddhetyādi // 1.ddhapa-ga-kuṃ. 2.tyace-mu. 3.ekapadaṃ na -cha-kha-ka-rā. 4.vā-ca-cha-ka-rā. avayavāṇutvaṃ para-kha. rasā-kuṃ-ga. 6.na pari-mu-a. 7.ṇvādā -mu - a. 8.dānukū - mu - a. īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 377. ------------------- ---------- --------- tasmādīśvarasya 5 sārvajñādervedanirapekṣānumānenāsiddheḥ kalpanāgauravaṃ sustham // 1 īśvarasyānumānikatvabhaṅgaḥ // 22 // 2 īśvaravādaḥ samāptaḥ // sudhāyāmiti // vaiśeṣikādhikaraṇe samayapāda ityarthaḥ // īśvarasyānumānikatvabhaṅgaḥ // 22 // īśvaravādaḥ samāptaḥ // nanu tathāpi varṇasamudāyarūpasya 3 vedasya na nityatvam / śāntaḥ kolāhalaḥ śrutapūrvo gakāro nāstītyādipratyakṣeṇa, varṇo 'nityaḥ bhāvatve sati kṛtakatvāditayanumānena ca varṇānāmevānityatvāditi ceducyate / tathāpīti // pauruṣeyatve dharmādyasiddhāvapi 4 kalpanagauravadoṣabhāvepi veda 5 pauruṣeyatve mānābhāvepītyarthaḥ / na nityatvamiti // nānādinityatvamityarthaḥ // dvitīyastabake kusumāñjalāvudayanoktamāha // śānta iti // śruteti // pūrvaṃ śrutaḥ śrutapūrva ityarthaḥ / śabdo 'nitya utpattidharmatvādityudayanānumānasya pariṣkārapūrvaṃ maṇānuktasyāyamanuvādo varṇa ityādi // 1.iti ityadhikaṃ -cha. 2.īśvaravādaḥ samāptaḥ iti-kha. pustakabhinneṣu nāsti. 3.vedapadaṃ na -rā. 4.pyapau-i. 5.dāpau-i-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 378. ------------------------ ---------- ---------- śāntaḥ kolāhala iti dhārghvani 1 vaṣayaiva / dhvaniviśeṣasyaiva kolāhalatvāt / śrutapūrvo gakāro nāstīti dhīstu nāstyeva /śruta 2 eva gakāraḥ punaḥśrūyate eka eva gakāro 'sakṛduccārita ityādipratyābhijñāvirodhāt / kintūccāraṇenopalabdha 3 varṇasyānupalabdhimātreṇa śrutapūrvo gakāro na śrūyata ityeva 4 dhīḥ / uktaṃ hi ṭīkākāraiḥ"prāguccāraṇā 5 danupalabdhā varṇā uccāraṇe satyupala 6 labhyante ityevānubhavasiddham / na tu teṣāmutpattirvināśo vā"iti // maṇau varṇātmakaśabda ityuktāvapi maṇikṛnmateṃ'śatassiddhasādhanasyā doṣatvādvarṇapadānarthakatyam / varṇa ityeva tu chalatvāttathāśaṅkaiva na yukteti varṇo 'nitya 7 ityevānuvādaḥkṛtaḥ / varṇānāmanityatvepi na vedanityatvakṣatiḥ / tathāpyabhyupetya tatsamādhatte / ucyata ityādinā // vyaktaṃ caitadvedānte grantha eva // dhvaniviśeṣasyaiveti // yattu vardhamāne 8 anabhivyaktavarṇatvavyāpyajātiviśeṣo varṇasamūha eva kolāhala ityuktam / tanna / varṇaśūnyadhvaniviśeṣepi kolāhalapadaprayogāt // pratyabhijñeti // tadbhrāntitvaṃ tvagre nirasiṣyata iti bhāvaḥ // uktaṃ hīti //"na coccāraṇakāla eva varṇā 9 nutpattiriti vācya"miti tatvanirṇayavākyasambandhiṭīkāyāṃ varṇajanmavarṇābhāvabudhyoruccāraṇakriyāviṣatvamityetaduktamityarthaḥ // 1.viśeṣa ityadhikaṃ-mu. 2.pūrva ityadhikaṃ-kha. 3.sya va -ca-ga-kha-kuṃ. 4.'eva' iti nāsti-ka-kha-kuṃ. 5.ṇānu-kuṃ. 6.bdhā-kha. 7. nitya iti nāsti -kuṃ. 8.nābhi -mu. 9.nāmu -a-i. varṇā(śabdā)nityatvasya pratyakṣatvabhaṅgaḥ) varṇavādaḥ pu - 379. ------------------------------------ ------ ---------- astu vā sā / 1 tathāpi ghaṭo nāstītivanna viśeṣyamātraniṣedhikā / śrutapūrvatvaniśiṣṭaniṣedhastvalaṃ kṛtapūrvaścaitro nāstītivatpūrvakālāvacchinnaśravaṇadhvaṃ 2 sarūpaviśeṣaṇa 3 niṣedhenāpyupapannaḥ 4 // astu vā sā viśeṣyamātraniṣedhikā / tathāpivyañjaka uccāraṇe 'vyañjakatvabhrāntyāliṅge 'nupalabdhimātre yogyānupalabdhirūpaliṅgābhimānādbhrāntirūpānumitireva sā / anubhave vipratipannaṃ pratyāha -astu vā seti // śrutapūrvo gakāro nāstīti dhīrityarthaḥ / na viśeṣyamātreti // ghaṭasya kevalatvādasya ca saviśeṣaṇatvāditi bhāvaḥ / alamiti // pūrvamalaṅkṛto 'laṅkṛtapūrva ityarthaḥ / viśeṣaṇaniṣedheneti //"saviśeṣaṇe hi vidhiniṣedhau viśeṣye bādhe viśeṣaṇamupasaṃkrāmata"iti nyāyādiha na viśeṣyabādhasya prāguktapratyabhijñānavirodhena vyaktatvāditi bhāvaḥ // viśeṣyabādhe vivādinaṃ pratyāha // astu vā seti // dhīrisyarthaḥ / tathāpīti // bhrāntirūpetyādinānvayaḥ / bhrāntirūpatve bījamāha // vyañjaka iti // varṇau nāsti anupalabdheḥ stambhādivaditi liṅgābhālajanyānumitireva / na pratyakṣarūpā / nāpi pramitirūpā / paramāṇvādāvanupalambhe satyapi nāstitvābhāvena vyabhicāritayānupalabdhimātrasyāliṅgatvena talliṅgatvasyābhimānikatvāt / aliṅge ca liṅgatvābhimāno yogyānupalabdhitvabhramamūlaḥ/ sopi bhramaḥ uccāraṇasya na varṇābhivyañjakatvam / kintūtpādakatvameveti bhrāntimūla evetyarthaḥ// 1.'tathāpi' iti nāsti-cha- 2.dhvaṃsapadaṃ nāsti -mu-ca, dhvaṃsenāpyu-rā. 3.dhvaṃsenāpyupa -cha-kha. 4.nnā - kuṃ. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 380. -------------------------- -------- --------- na tu pratyakṣā / pratyāsatyabhāvāt // na cendriyaviśeṣaṇatā pratyāsattiḥ / cakṣuṣā svaviśeṣaṇīyabhūtasya ghaṭaniṣṭharūpapratiyogikābhāvasya grahaprasaṅgāk / etena śrutapūrvo gakāro nāstīti pratītirniranumānādityasat / śabdasyaiva pakṣīkaraṇe hetoranāśrayātvam / ākāśasya pakṣatve tadvattayānupalabhyamānatvahetora 1 nekāntikatvam / śabdasadbhāvakālepi tasya satvāt / evaṃ kālapakṣepi doṣāt / ahamidānīṃ niḥśabdaśrotravān śabdopalabdhidharahitatvāt badhiravaditi cenna / dṛṣṭāntasya sādhyavikalatvāt vyāhatatvāccetyādikhaṇḍanaṃ nirastaṃ dhyeyam // atītaghaṭādau jñānaviṣayatvābhāvapratiyogitvādidharmavadanupalabhya mānadharmasyāpi sambhavenāsiddhyāderanāpatteriti / na tu pratyakṣeti // tādṛśabuddheḥ pratyakṣatvepi śuktirūpyādipratyakṣavatpratyabhijñārūpaprabalapratyakṣabādhādbhrāntireveti suvacam / tathāpyudayanoktapratyakṣatvopapādanakhaṇḍanāyaivamuktiḥ // asti hi śrotraśabdābhāvayorviśeṣaṇaviśeṣyabhāva ityādinodayanoktamāśaṅkya nirāha -- na cendriyeti // śrotrarūpendriye śabdābhāvasya satvena tayoḥ sambandhāntaramātreṇa tadupaśliṣṭsvabhāvarūpaviśeṣaṇatāpratyāsattirityarthaḥ / viśeṣaṇa 2 bhāvenaiva samavāyāvayorgrahaṇāditi bhāvaḥ -- cakṣuṣeti // svasambandhiviśeṣaṇatayaivābhāvāderindriyeṇa grahaṇāt / na tu svaviśeṣaṇatvenaiva / 1. naikā - a- i. 2.viśeṣya ityadhikaṃ -mu. varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 381. ----------------------- ------- -------- 1 tvadabhimatasya yogye 'dhikaraṇe 'nupalabdhirūpasyendriyasacahakāri 2 ṇo 'satvācca / tvanmate 3 cādhikaraṇasya gaganasyāyogyatvāt // na cādhikaraṇasyāyogyatvepi pratiyogino yogyatvāttatsahakāriṇī yogyasyānupalabdhirastīti vācyam / pārthivaparamāṇau jalatvābhāvasya pratyakṣatvaprasaṅgāt // tathātve ghaṭaniṣṭhaṃ yadrūpaṃ tatpratiyogikābhāvasya cakṣuṣyapi satvena cakṣuṣā viśeṣaṇatārūpapratyāsatyā mama cakṣuṣā ghaṭarūpaṃ neti rūpābhāvagrahaṇaprasaṅga ityarthaḥ// nanu pratyāsatteḥ phalabalakalpyatvādrūpābhāvādinā viśeṣaṇatārūpapratyāsattikalpakaṃ netyato doṣāntaramāha -- yogya iti // yadvā svasambandhiviśeṣaṇatayaivābhāvāderindriyeṇa grahaṇāt // cakṣuṣā ca ghaṭādirūpābhāvo rūpatvādau rūpaṃ neti gṛhyata eva / prakṛte ca śrotrasaṃmbandhyākāśaviśeṣaṇatāstyeva śabdābhāvasyetyataḥ kiṃ yogye svasaṃbandhini viśeṣaṇatayābhāva grahaḥ utāyogye ? ādya āha -- yogya iti // anupalabdhīti // pratyakṣayogyapratiyogino 'nupalabdhītyarthaḥ / siddhānte sākṣipratyakṣatvādāha -- tvanmata iti // antyo 'tiprasaṅgaduṣṭa iti bhāvaḥ / nanu nātiprasaṅgaḥ / pratiyogino yogyatvasyātiprasaṅgabhañjakatvāditi bhāvenāśaṅkya nirāha // na ceti // tvadabhimatasyeti nāsti -ga. 2.rūpa ityadhikaṃ-ga. 3.ca iti nāsti -ka-rā. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 382. ----------------------- ----------- -------- na ca pratiyogivadvyāpyetarapratiyogyu 1 palambhakasāmagrīrūpayogyatāviśiṣṭānupalabdhistatsahakāriṇī / evaṃ ca jātigrahe vyaktiyogyatāyā api kāraṇatvātparamāṇoścā 2 yogyatvānnoktadoṣaḥ / yadvā anupalabdhirhipratyakṣasyābhāvagrahe sarakāriṇī / sā ca nānupalabdhimātram / ati prasaṅgāt / kintu yogyānupalabdhiḥ / sā ca yogye 'dhikaraṇe 'nupalabdhirūpā vā, yogyasya pratiyogino 'nupalabdhirūpā vā, yogya 3 rūpānuvalabdhi 4 bhūtānupalabdhirūpā vā ? tatrānupalabdheryogyatvaṃ ca kiṃ pratiyogitadvyāpyetaretyādirūpaṃ vā, pratiyogisatvavirodhitvarūpaṃ vā, pratiyogisatvā 5 pādanetyādirūpaṃ vā ? pakṣapañcake 'pi na varṇābhāvasya pratyakṣatāsiddhiriti bhāvenādyaṃ nirāha / yogya iti // dvitīyamāśaṅkyā nirāha // na ceti // uktadoṣanirāsāya tṛtīyaṃ pakṣaṃ 6 kusumāñjalyuktamāśaṅkya 7 nirāha / na ceti // pratiyogi 8 ghaṭādi, 9 yacca ghaṭādivyāpyaṃ sannikarṣādi, tābhyāmittarā 10 ghaṭādilakṣaṇapratiyogyupalambhakasāmagrī saivānupalabdheryogyatā / tadviśiṣṭānupalabdhirabhāvapratyakṣe sahakāriṇītyarthaḥ / ghaṭābhāvapratyakṣe tathādarśanāditi bhāvaḥ / pratiyogisatvenupalabdherevābhāvaḥ / tavdyāpye satyapipratiyoginaḥ satvaniyamenānupalabdhirneti tābhyāmitaratvenopalabhyakasāmagrī viśeṣitā // noktadoṣa iti // upalambhakasāmagrīrūpayogyatābhāvena pārthivaparamāṇau jalatvādyabhāvapratyakṣatāpattidoṣo netyarthaḥ /11 nanvevaṃ śābdābhāvopi na pratyakṣaḥ syāt jātigraha iva viśeṣaṇagrahepyāśrayayogyatvasya tantratvā . . . . yogyānupalabdhyabhāvādityata āha // viśeṣaṇeti // 1.gyanupa-rā. 2.ca iti nāsti-cha. 3.bhūta-mu-a. 4.rūpa-mu-a. 5.saṃjana-mu. 6.'yadvā' ityādi etatparyanto granthaḥ nāsti -i. 7.'āśaṅkya'iti nāsti-kuṃ. 8.gī-mu. 9.diḥ -mu-a. 10.nanvityādi nāsti -a-i-mu. varṇa-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 383. --------------------- -------- --------- viśeṣaṇagrahe tvāśrayayogyatā na hetuḥ / anyathāgandhādigraho na syāditi / śabdābhāvagraha 1 uktarūpānupalabdhirastītyudayanoktaṃ yuktam / ekasya saṃyogino 'pagame sati saṃyoga 2 dhvaṃsasyāpratyakṣatāpātāt / tatra pratiyogibhūtātsaṃyogāttadvyāpyātsannikarṣāccātiriktasya saṃyogopalambhakasyaikasya saṃyogino 'bhāvāt / varṇopalambhakasyoccāraṇasyābhāvenopalambhakasāmagryā asatvācca // etena pratiyogisatvavirodhyanupalapalabdhirūpā 3 yogyānupalabdhistatsahakāriṇī, śabdarūpa 4 rasagandhātiviśeṣaṇetyarthaḥ / tathā ca gaganalakṣaṇādhikaraṇasyāyogyatvepyuktarūpayogyatāviśiṣṭaśabdānupalabdherbhāvena śrotreṇa gagane śabdābhāvagraho yukta iti bhāvaḥ kutopratyakṣatvāpāta ityataḥ yāvadulambhakamelanarūpasāmagryabhāvāditi bhāvenāha // tatreti // ekasaṃyoginopagamasthala ityarthaḥ // nanu saṃyogābhāvānyābhāvapratyakṣe sahakāriṇīyamanupalabdhoryogyatetyata āha/varṇeti// sannikarṣagranthānte maṇyuktadiśā śabdādyabhāvapratyakṣatvānukūlaṃ caturthapakṣabhūtaṃ yogyatvamanūdya nirāha // eteneti // pratiyogisatvavirodhīti bahurvrīhiḥ / yasyā anupalabdheḥ pratiyogisatvaṃ virodhi sānupalabdhiryogyānupalabdhiḥ / bhūtale ghaṭādyanupacalabdhastādṛśī / paramāṇvādyanupalabdhistu naivam / 1.tu ityadhikaṃ -ka-kha-kuṃ-rā. 2.pradhvaṃ -kha. 3.payo-ca. 4.rūpapadaṃ na -kuṃ-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 384. ----------------------- ----------- --------- sā ca śabdābhāve saṃyogadhvaṃse cāsti, śabdādeḥ 1 satvenupalabdhyayogāt, pārthivaparamāṇugate jalatvābhāve tu nāsti, vyakterayogyatvena jalatvānupalabdhisambhavāditi maṇyuktaṃ nirastam / uktapratyabhijñayā śabdasya satvepi vyañjakābhāvenānupalabhyasambhavāt // etenaivapratiyogisa 2 tvāsañjanaprayu 3 ktasañjanaviṣayabhūtopalabdherabhāvarūpā yogyānupalabdhistatsahakāriṇī / ata eva 4 pakṣilabhāṣye yadisyāttarhyupalabhyeteti tarkapuraskāramevābhāvajñānaṃ vyatpāditam / na caivaṃ ghaṭe manastvātyantābhāvo vāyau rūpavadanyonyābhāvaśca pratyakṣaḥ syāt ; tatsatvepyanupalabdhisambhavāditi bhāvaḥ // tatsahakāriṇīti // abhāvapratacyakṣasahakāriṇītyarthaḥ / asminpakṣe udayanapakṣoktaṃ 5 doṣadvayaṃ neti vyanakti // na ceti // śabdāderityādipadena saṃyogagrahaḥ / pūrvoktadoṣaśca netyāha // pārthiveti // ukteti // eka eva gakārosakṛduccārita iti prāguktapratyabhijñayetyarthaḥ // pañcamaṃ pakṣamanūdya nirāha -- eteneti // pratiyogisatvāsañjaneti // āsañjanaṃ deśa viśeṣe vartamānatā / tatprayuktāsañjanaviṣayatvaṃ yasyā upalabdheḥ tādṛśopalabdhyabhāvo yogyānupalabdhiḥ / pratiyogisatvāsañjanaprasañjitapratiyogitākatvamanupalabdheryogyatvamityarthaḥ -- tatsahakāriṇī abhāvapratyakṣasahakāriṇi -- ukteti // vyañjakābhāvenetyuktarītyetyarthaḥ / 1.dau-cha. 2.tvanpra iti śodhitamasti - cha-tvāpra-kha. 3.yojyā -cha. yadi ghaṭe manastvaṃ syāttarhi yogyavyaktivṛttitvāt ghaṭatvamivopalabhyata ; yadi mahati vāyau rūpavattādātmyaṃ syāt tarhi pṛthivyāmivopalabhyetetyā 2 sañjanasambhavāditi vācyam / uktayogyānupalabdheḥ satveneṣṭāpatteriti nirastam / uktarītyā śabdasya satvepyanupalabhyasambhavena śabdasatvāsañjanenopalabdhyāsañjanāsambhavāt / kathaṃ ca viparyaye paryavasānanahitetarke niyamena sāpekṣasyābhāvajñānasyānanumititvam / tasmātpararītyāpi na varṇadhvaṃsa aindriyakaḥ / parābhimatasya 3 sattayendriyasahakāriṇo 'nupalabhyasyābhāvāt // asminpakṣe 'numititvaṃ sphudamityāha -- kathamiti // yadiha śabdaḥ syādupalabhyeta nopalabhyate ato nāsti śabda iti viparyaye paryavasānasahite / tarka iti viṣayasaptamī / tādṛśatarkaviṣaye niyamenāpekṣāsahitasyetyarthaḥ / tvanmate tarkasyā 4 numānānugrahakamātratvenānumitireva tarkasāpekṣatvāditi bhāvaḥ -- parābhimatasyeti // pratiyogisatvaprasañjitapratiyogikatvādirūpayogyatvasyetyarthaḥ / anupalabhyasyetyanvayaḥ-- sattayeti // svarūpasattayā na tu jñāna 5 yetyarthaḥ / tathātvehyanumānarūpatayā pṛthaḍmānatvenendriyasahakāritvābhāvāditi bhāvaḥ // 1.tyevo -kha. 2.sarvatra 'pra' ityadhikamasti-kha. 3.sattayeti nāsti-cha-rā. 4.'niyamena' ityadhikaṃ -mu-e. 5.tatayā-mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 386. ----------------------- --------- ------- manmate tu nendriyasyānupalabdhiḥ sahakāriṇī / tathā hi / sahakāriṇyā anupalabdheḥ pratyakṣāpratyakṣasādhāraṇopalabdhisāmānyābhāvarūpatve śaṅke śaṅkhatvena liṅgena ścaitye 'numite śvato netyabhāvabhramānudayaprasaṅgaḥ // na coktarūpānupalabdhirabhāvapramāheturiti vācyam / guñjāpuñje cakṣuṣāropitena vahnitvenoṣṇasparśānumitau satyāṃ tvacoṣṇasparśābhāvapramānudayaprasaṅgāt // nanu bhavanmate ghaṭābhāvādigrahe cakṣurāderyādṛśo 'nupalabhyaḥ sahakārī tādṛśa eva mamāpi śabdābhāvagrahe 'stvityata āha -- manmate tviti // cakṣurādīnā ghaṭāderiva tadabhāvasyāpi sākṣātsaṃyogasambandhenaiva grahaṇopapattau kimanupalabdhisahakāriṇeti bhāvena sahakāritākhaṇḍanamārabhate -- tathā hīti // anupalabdhirindriyasahakāriṇīti vadan 1 praṣṭavyaḥ anupalabdhipadena pratyakṣādisādhāraṇapratiyogijñānasāmānyābhovo vā pratyakṣādisādhāraṇapratiyogipramābhāvo vā pratiyogipratyakṣābhāvo vā abhāvagrāhakendriyakaraṇakapratiyogipratyakṣābhāvo (vā) vivakṣitaḥ / ādyepi 2 phalībhātābhāvagrahapadenābhāvajñānamātratābhāvaprameti / ādya āha -- sahakāriṇyā iti // ādyasya dvitīyamāśaṅkya nirāha -- na ceti // vahnitvenetyanantaraṃ liṅgeneti śeṣaḥ // 1. ' vādī ' ityadhikam - i. 2. apipadaṃ na - mu. varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 387. ---------------------- --------- ---------- na ca pramātvaviśeṣitoktapalabdhisāmānyābhāvo 'bhāvapramāheturiti vācyam / śuktau rūpyabhrame satyapi rūpyapramābhāvasya satvena rūpyābhāvaprasaṅgāt // na coktarūpānupalabdhiḥ pratyakṣarūpopalabdhiviśeṣābhāvarūpā, tato noktadoṣa iti vācyam / tathāpi maṇḍūkavasāñjanadoṣeṇa vaṃśamuragatvena 1 cakṣuṣā paśyatastvacoraga 2 tvābhāvapramitiprasaṅgāt // pratyakṣaśabdenābhāvagrāhakatvenā 3 bhipretendriya 4 kāraṇakajñānavivakṣāyāmapi kapāle ghaṭo 5 stīti cākṣuṣasākṣātkārasya vinaśyadavasthā'panne ghaṭe utpannatvādghaṭadhvaṃsānantaraṃ cakṣuṣā ghaṭadhvaṃsasākṣātkāro na syāt / dhvaṃsasākṣātkārotpatyapekṣayā pūrvakṣaṇa rūpe dhvaṃsotpattikṣaṇa uktarūpasya ghaṭasākṣātkārasya sthityā tadabhāvarūpahetvabhāvāt // tasmādbhāvasākṣātkāre 'bhāvānupalabdhirivābhāvasākṣātkāre 'pi 6 na bhāvānupalabdhiḥ sahakāriṇī / dvitīyamāśaṅkya nirāha -- na ca pramātveti // tṛtīyamanūdyanirāha -- na coktarūpeti // abhāvagrāhakendriyasahakārirūpetyarthaḥ / antyapakṣamanūdya nirāha - pratyakṣeti // cākṣuṣasākṣātkārasyeti // vinaśyadavasthāpannaghaṭaviṣaye 7 jātasyeti bhāvaḥ // 1.cakṣuṣā iti nāsti - kha/ 2.gābhāva -ca-cha. 3.bhimateṃ-ca-kha-ka. 4.karaṇaka-kha-ka-rā. 5.nāstīti -cha-ka. 6.'na' tyanantaramasti -ca-mu. 7.dvārasyeti - a. nyādīpayutatarkatāṇḍavam varṇavādaḥ pu - 388. --------------------- -------- ---------- kiṃ tvavarjanāyasannidhiḥ / taduktaṃ paddhatau anupalabdhistvavarjanīyasannidhireveti / abhāvapratyakṣatāyāṃ tva 1 dhikaraṇayogyatā tantram / anyathā paramāṇau jalatvābhāvagrahaprasabhaṅgasyāparihārtha 2 syāt / itaranirūpyeṣu jñānecchādīrghatvaparatvapṛthaktvādiṣu kḷptatvācca / anyonyābhāvagrahe tvāyāpi svīkṛtatvācca / na tu tvaduktānekaviśeṣaṇaviśiṣṭānupalabdhistantram / akḷptatvāt / viśeṣaṇaprayojanasyātiprasaṅganirāsasya dīrghatvādau kḷptādhikaraṇayogyatayaiva siddheśca // nanvabhāvapratyakṣatvaprayojakādhikaraṇayogyatā kimindriyagrāhyatvamātraṃ kiṃ vā pratiyogigrāhakendriyagrāhyatvaṃ yadvābhāvagrahakendriyagrāhyatvam / tarhyabhāvapratyakṣe kiṃ tantramityataḥ"tatpratyakṣatāyāṃ dharmiṇa eva pratyakṣatopayujyate"iti pṛthagadhikaraṇīyasudhāvākyaṃ hṛdikṛtvā'ha // abhāveti // itareti // sambandhikapadārtheṣvityarthaḥ -- aneketi // pratiyogisatvāsañjanaprasañjitapratiyogi 3katvādirūpānekaviśeṣaṇāviśiṣṭetyarthaḥ// nanvanupalabdhimātrasya grāhakatve pārthivaparamāṇvādau jalatvādyabhāvaḥ pratyakṣaḥ syādityatiprasaṅga ityata āha -- viśeṣaṇeti // dīrghatveti parimāṇaviśeṣaḥ / ādipadena pṛthaktvādiprāguktadharmagrahaḥ // astūktarītyābhāvapratyakṣatve 'dhikaraṇayogyatvasyameva tantraṃ tāvatāpi śabdādyabhāvapratyakṣatā setsyatīti bhāvena śaṅkate -- nanviti // 1.yāmadhi-ka-kha-kuṃ. 2.rāt-ka-kha-ga-kuṃ. 3.gitvā-kuṃ. varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 389. ---------------------- ------- ------------ ādye 'dhikaraṇaṃ pratiyogisamavāyi cedāśrayanāśajanyo bhūtaliṣṭho ghaṭadhvaṃsaḥ pratyakṣo na syāt / āśrayamātraṃ cecchabdādhikaraṇamapi yogyameva / vane siṃhanāda ityādipratītyā viśeṣaṇarūpapratyāsatyādhikaraṇasya vanasyāpi pratyakṣatvāt / na dvitīyaḥ / staṃbhajīvaniṣṭhayoḥ piśāyeśvarānyonyābhāvapratyakṣatvāpātāt / na tṛtīyaḥ/ vāyuguḍapāṣāṇeṣu rūpatiktarasasaurabhābhāvapratyakṣatvāpātāditi cenna // pratyakṣo na syāditi // tatrāśraya 1 bhūtasamavāyinonāśenai 2 ndriyakatvāropādhikaraṇa 3 yogyatābhāvāt / bhūtalasya cāsamavāyitvāditi bhāvaḥ -- vanasyāpi pratyakṣatvāditi // tathā ca tadabhāvasyāpi pratyakṣatvameveti bhāvaḥ // apratyakṣatveti // maṇau hi sannikarṣagranthānte stambhe piśācatādātmyā 4 bhāvaḥ pratyakṣa iti pratiyogisatvavirodhyanupalabdhirūpayogyānupalabdhirabhāvapratyakṣaniyāmiketi pratyakṣestambhādau piśācā 5 nyonyābhāvapratyakṣatvamupapāditam 6 tanna syāt / tatra bhavadabhimata 7 pratiyogigrāhakendriyagrāhyatvarūpādhikaraṇayogyatāyā abhāvāt / pratiyoginastatrātīndriyatvāditi bhāvaḥ // vāyuguḍetyādi // tatra yathākramaṃ rūpatiktarasagandhābhāvānāṃ cakṣūrasanaghrāṇendriyagrāhyatvāt vāyvādīnāṃ ca krameṇa cakṣūrasanaghrāṇā 8 viṣayatvena tatrābhāvagrāhakendriyagrāhyatvābhāvāditi bhāvaḥ // 1.yī -a. 2.vendri -a. 3.ṇeyo-kuṃ. 4.tmyā -kuṃ. 5.dyanyo-a. 6tattavāpi saṃmatamityadhikam -a. 7.tasyapra -i-a. 8.dyavi -mu. nyāyadīpayutatarkatāṇḍavam varṇavādaḥ pu - 390. ---------------------- ------ -------- yanniṣṭhatvenābhāvo jñāyate tasya pratiyogisamavā 1 yirūpasya vānya 2 rūpasya vādhikaraṇasyābhāvagrahakatvenābhimatendriyagrāhyatvamadhikaraṇayogyateti svīkārāt // evaṃ ca kapālanāśajanyasya bhūtalaniṣṭhasya ghaṭadhvaṃsasya stambhajīvaniṣṭhayoḥ piśāceśvarānyonyābhāvayośca pratyakṣatā / siddhā bhūtalastambhayorghaṭadhvaṃsapiśācānyonyābhāvagrāhakacakṣurādigrāhyatvāt / jīvasyāpīśvarādbhedagrāhakasākṣigrāhyatvāt // ata evoktamanuvyākhyāne // "śāstragamyapeśānādbhedaḥ svātmana īyate / anubhūtivirodhena kathamekatvamucyate"// iti // adhikaraṇapadenābhāvapratītyadhikaraṇamātramityupetya antyapakṣāṅgīkāreṇa samādhimāha -- yanniṣṭhatveneti // pūrvoktadoṣaṃ nirāha -- evaṃ ceti // tārkikarītyā mānasatvabhramanirāsāyāha -- jīvasyeti // yadvā jīveśvarabhedasya dvāsuparṇetyādhyāgamagrāhyatayā kathamindriyagrāhyatvamityata āha -- jīvasyeti // bhedānyonyābhāvayorekatvādbhedetyuktam -- sākṣīti // svarūpendriyagrāhyatvādityarthaḥ -- ata eveti // ukta 3 rūpendriyagrāhyatvarūpādhikaraṇāyogyatvasyābhāvapratyakṣe 4 tantratvādena / dvitīyādhyāyatṛtīyapāde"pṛthagupadeśāt"ityatra śāstraikagamyeśvarabhedo jīve sākṣipratyakṣasiddha ityuktamityarthaḥ - īyata // sākṣiṇā jñāyata ityarthaḥ // 1.ya- ca-kha. 2.'anyarūpasyeti nāsti' -cha. 3.svarū -a. 4.kṣatvataṃ -i-a. varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 391. ---------------------- ---------- -------- vanādikaṃ ca śabdābhāvagrāhakatvenābhimataśrotrāgrāhyamiti na śabdābhāvasya śravaṇatā // yattu vāyvādau rūpādyabhāvānāmapratyakṣatvāpādanaṃ, tanna / 1 tvanmate nīrūpo vāyuḥ na tiktaḥ iti vāyvādiviśeṣyakapratītīnāmiva manmatepi 2 vāyau na rūpaṃ guḍena tiktateti vāyvādiviśeṣaṇakapra 3 tyayānāmapi laiṅgikatveneṣṭāpatteḥ / tatra viśeṣyayogyatārūpapratyakṣa 4 tvahetvabhāveneva prakṛtepi dīrghatvādau kḷptādhikaraṇayogyatārūpaddhetvabhāvena yogyānupalabdhirūpaliṅgādyanusaṃdhānakalpanāt / na ca bhaṭṭamata iva manmate 'nupalabdhirapyanumeyā / yenānupalabdherapyanupalabdhyantarānumeyatvenānavasthā syāt // na caivaṃ vāyvādau rūpādyabhāvasyānumeyatve cakṣurādivyāpāravaiyarthyam, śabdādhikaraṇamapi yogyameveti prāguktaṃ nirāha -- 5 vanādikamiti // prāguktaṃ 6 doṣāntaraṃ ca nirāha -- yatviti // nanu vāyvādiviśeṣya 7 kapratītāvadhikaraṇayogyatvābhāvāllaiṅgikatvaṃ yuktamityata āha -- tatra viśeṣyeti// prakṛtepīti // vāyvādiviśeṣaṇarūpādyabhāvapratītāvityarthaḥ / syādityanantaraṃ kintu sākṣipratyakṣeti yojyam /"asmatpakṣe 'nupalalabdheḥ svaprakāśasākṣisiddhatvānnānavasthe"ti pramāṇalakṣaṇaṭīkokteriti bhāvaḥ / 1.tva-ka-cha-kha-ka-rā. 2.apipadaṃ-kha-ka-ga-rā. 3.tītānāṃ-ka. 4.kṣahe -ga-kha-ka-rā. 5.vedādikamiti -ī varṇādikamiti -a. 6.ktado-i. 7.ṣyapra-a. nyāyadīpayutatarkatāṇḍavam varṇavādaḥ pu - 392. ----------------------- ------ ------ pakṣasya vāyvādeścakṣurādyayogyatvāt, liṅgībhūtāyā anupalabdheśca sākṣivedyatvāt, pratiyoginaśca smaraṇāditi vācyam / liṅgibhūtānupalabdhiviśeṣaṇayogyatāntargatālākodigrahārthatvāt // uktaṃ hi pramāṇalakṣaṇe"yogyānupalabdheśca liṅgatvam"iti / liṅgatvenoktā 1 yogyānupalabdhiśca 2 na grāhakābhāva 3 prayuktā // vaiyarthyamityuktaṃ vyanakti-pakṣasyetyādinā // rūpādilakṣaṇapratiyogijñānārthaṃ ca netyāha -- pratiyoginaśceti // anupalabdhiviśeṣaṇeti // anupalabdhimātraṃ nābhāvagrāhakam vyabhicārāt / kintu yogyānupalabdhireva / yogyatā ca pratiyogyupalambhakasāmagryādirūpeti bhāvaḥ / yogyeti // ṭīkoktarītyā yogyasyānupalabdhiḥ 4 yogyānupalabdhiriti vigrahaḥ / saṃsargābhāvagrahe pratiyogiyogyatāpi tantramityagre vyaktatvāt // na caiva"manupalabdhistvar 5 varjanāyasannidhi"riti prāguktapaddhativākyāvirodhaḥ"abhāvo 6 numā pratyakṣaṃ ce"tipramāṇalakṣaṇe 'bhāvadvaividhyasyāpyuktyā pratyakṣeṇābhāvagrahe 'nupalabdhiravarjanīyasannidhiḥ anyatra liṅgatvenetyāvirodhāt // nanvanupalabdhilaṅgatāsthale 'nupalabdherupalambhakasāmagryabhāvanimittakatayā tatsāhityarūpayogyatākhyaviśeṣaṇābhāvāddhetoralasiddhirityata āha -- liṅgatveneti // 1.ktanupa-ga-kha. 2.'na' iti nāsti -ga-cha-ka-kha-rā. 3.vāpra-ga-cha. 4.bdhiriti vigrahaḥ -i. 5.'tu' iti nāsti -i. 6.ve 'nu-mu. varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 393. ----------------------- --------- ---------- na cādhikaraṇayogyatāyāstantratve ātmādau dharmādyabhāvopi pratyakṣaḥ syāditi śaṅkyam / saṃsargābhāvagrahe tvadabhimatā pratiyogyatāpi tantramiti mayā svīkṛtatvāt / dṛṣṭānusāriṇī hi kalpanā / dhvanidhvaṃsopi yogyānupalabdhirūpaliṅgagamya eva / na tu pratyakṣaḥ / ata eva // "kvacidghaṭādyabhāvopi pratyakṣeṇāvagamyate /"iti brahmatarke,"abhāvo 'numā pratyakṣaṃ ca parāmarśāparāmarśāviśeṣāditi"pramāṇalakṣaṇe,"prāyeṇānumāne 'ntarbhāva 1 jñāpanāya kramollaṅghana"miti pramāṇalakṣaṇaṭīkāyāṃ ca, pratyakṣapratiyogikābhāvasyāpi kvacideva pratyakṣatvamuktam // kusumāñjalyādyuktamāśaṅkate - na ceti // tantratva iti // abhāvapratyakṣata iti śeṣaḥ -- pratiyogiyogyatāpīti // etena"adhikaraṇayogyatvaṃ bhedagrahe tantra"miti sudhoktiḥ"pratiyogiyogyatvaṃ tantra"miti lakṣaṇaṭīkoktiścāviruddhopapāditā jñeyā -- ata eveti // prāgabhāvādirūpasaṃsargābhāvagrahe 'dhikaraṇapratiyoginordvayorapi yogyatvasyāpekṣitatvādeveti 2 bāhulyenānumānāntarbhāvādevetyartha/ kvacideva pratyakṣatvamuktamityanvayaḥ / tatvanirṇayoktabrahmatarkavākye ityarthaḥ -- krameti // abhāvo 'numā pratyakṣaṃ ceti 3 mulavākyaṃ pratyakṣamanumā ceti vaktavye anumāpratyakṣañceti ---- 1.sūcanāya-ga-kathanāya-ka. 2.'vā' tyadhikam-mu. 3.itaḥ, 'kramavyatyāso' ityetatparyantaṃ nāsti -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 394. ----------------------- ---------- --------- tasmādvarṇānityatyavādinastava rītyāpi varṇadhvaṃsagrahe sahakāri 1 ṇo 'bhāvātpratyāsattyābhāvācca tadanityatve na pratyakṣaṃ mānam // śabdānitya 2 tvasya pratyakṣatvabhaṅgaḥ // 23 // -- kramavyatyāso bāhulyenānanumānāntarbhāvadyotanāyeti ṭīkārthaḥ 4 -- sahakāryabhāvāditi // yogyānupalabdhirūpasahakāryabhāvādityarthaḥ -- pratyāsattīti // indriyaviśeṣaṇatāderdūṣitatvāditi bhāvaḥ /"na pratyakṣam"iti padavibhāgaḥ // varṇānityatvasya 5 pratyakṣatvabhaṅgaḥ // 23 // nanu tarhi yogyānupalabdhirūpaṃ liṅgaṃ varṇadhvaṃsādau mānama 3 stviti cenna / vyañjakābhāvenāpyanupalambhasaṃbhavena viśeṣaṇāsiddheḥ // "vyañjakabhāvābhyāmevopalambhānupalambhā"viti tatvanirṇayaṭīkāṃ hṛdi kṛtvā'ha -- vyañjaketi // dhvanirūpavyañjaketyarthaḥ -- viśeṣaṇeti // pratiyogyanupalambhaka 6 sahitānupalabdhereva yogyānupalabdhitvādvyañjakābhāvanibandhanānupalabdhyabhāvaniścayeṃ'dhakārāvṛtte ghaṭavati gehe ghaṭābhāvapramāpātāditi bhāvaḥ // r1.yabhā-ga. 2.tvapra-ga. 3.stī-kha-rā. 4.tataḥ 'pratyāsattīti' ityevāsti - i. 5.tvapra -mu. 6.mbhasa-i. varṇānityatve anumānabhaṅgaḥ) varṇavādaḥ pu - 395. -------------------------- -------- -------- etena varṇāḥ 1 prayatnotpādyaḥ 2 tadanabhivyaṅgyatve sati tadanantaramupalabhyamānatvāt ghaṭavat iti nirastam / viśeṣaṇasyāpātataḥ sandigdhāsiddheḥ / vimarśe vakṣyamāṇarītyā 3 niścitāsiddheśca // etenaiva varṇo 'nityaḥ utpattimatve sati bhāvatvat , sāmānyavatve sati asmadādibahirindriya 4 grāhyatvāt 5 ghaṭavat, pratyakṣaviśeṣaguṇatvāt ghaṭarūpavat, maṇikṛdādyabhimatahetūnāśaṅkya nirāha - ete 6 neti // prayatnābhivyaṅgye prayatnānantaramupalabhyamāne vyabhicāranirāsāya hetau tadityādisatyāntam / gaganādau tannirāsāya viśeṣyam -- āpātata iti // nityatvasādhakaviseṣādarśanadaśāyāmityarthaḥ -- vimarśa iti // uttarabhaṅge vakṣyamāṇadiśā pratyabhijñāvirodhādanityo na bhavatīti viśeṣadarśane satītyarthaḥ / etenaiveti // dhvaṃse vyabhicāranirāsāya hetau bhāvatvāditi viśeṣyoktiḥ / gaganādau tannirāsāya satyantam / dvitīyahetāvindriyapratyakṣatvādityasyaindriyakaraṇajñāna 7 viṣayatvādityarthaḥ / kvacidindriyagrāhyatvādityeva pāṭhaḥ / tatra pratyakṣatvamātrasyātmani vyabhicārāt bahirindriye 8 tyuktiḥ / tathāpi yogibahirindriyapratyakṣatvamādāyoktadoṣanirāsāya -- asmadādīti // ghaṭatvādau tannirāsāya satyantam / tanmātrasyātmanyapi satvādviśeṣyam / tṛtīye ca guṇatvamātrasya gaganādiparimāṇādau, -- r1.ṇāḥ -cha. 2.dyāḥ -cha. 3.saṃdigdhā -ka. 4.pratyakṣatvāt -ga. 5.ca ityadhikaṃ-cha. 6.naiveti -a. 7.karaṇatvāt-a. 8.grāhyetyadhikaṃ -mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 396. ----------------------- ------------- -------- utkarṣa 1 vatvāt madhurādirasavat bahirindriyavyavasthāpakaguṇatvāt ghaṭa 2 rūpavadityādi 3 maṇyuktā 4 numānaṃ tatra mānam / vipakṣe ca śabdadhvaṃsagrāhyakapratyakṣānupapattirbādhiketi nirastam / vipakṣe bādhakasyaiva nirāsāt// viśeṣaguṇatvasya jalaparamāṇvādirūpādau, pratyakṣa 5 guṇatvamātrasya cātmakatvādau, satvādvyabhicāranirāsāya pratyakṣa 6 guṇtvādityuktiḥ -- utkarṣeti // utkarṣavatve satyapakarṣavatvādityarthaḥ / ekaikasya gaganā 7 diparimāṇe paramāṇvādiparimāṇe ca satvādubhayoktiḥ / tāramandratvādirūpotkarṣādiḥ pakṣe, dṛṣṭānte ca mādhuryādiśayādiḥ, tathāpi jātirūpotkarṣādirubhayatra sama iti bhāvaḥ -- bahirindriyeti // śabdajñānaṃ karaṇasādhyam kāryatvāt iti karaṇasāmānyasiddhau cakṣurāderūpādijñānakaraṇatvādinā śabdajñānahetutvātpariśeṣāccakṣurādibāhyendriyacatuṣṭayādanyacchotrendriyaṃ siddhyatīti śrotrarūpabihirindriyavyavasthāpakaguṇatvādityarthaḥ / guṇatvamātrasya gaganādiparimāṇādiguṇe indriyavyavasthāpakaguṇa 8 tvāsyātmagataikatvādau bahirindriyavyavasthāpaka 7 tvamātrasya rūpa 10 tvarasatvena vyabhicāranirāsāya bahirindriyavyavasthāpakaguṇatvādityuktam / nanu caitadvṛnāva 11 pyastīti cet kiṃ tāvatā / yathoktasādhyasyāpi tatra satvāt -- tatreti // varṇānityatva ityarthaḥ / etenetyuktaṃ vyanakti -- vipakṣa iti // 1.katvāt -ga. 2.'gata' ityadhikam-cha-kha-ka-rā. 3.maṇyukteti nāsti -ga-kha. 4.ktamanu-cha-kha-rā. 5.kṣādi-i. 6.viśeṣetyadhikaṃ-i. viśeṣyetyadhikaṃ-a. 7.ādipadaṃ na -i. 8.ṇasya-a. 9.kamā-a. 10.tvarasatvādau satvena -i.a. 11. nyādāva-mu. varṇā-tve 'nu-māna-bhaṅgaḥ) varṇavādaḥ pu - 397. ----------------------- ---------- ---------- ādye hetāvutpattimatvasya dvitīye prābhākaraṃ prati sāmānyavatvasya naiyāyikaṃ pratyapi kṣiṇike 1 śabde viṣayajanyendriyakaraṇakajñānaviṣayatvasya tṛtīyapañcamayormāṃ prati guṇatvasya caturthe utkarṣavatve satyapakarṣavatvasya mandratame tāratame cāsiddheśca / prātisvikadoṣaṃ cāha -- ādya ityādinā // ṣaṣṭhyantānāmasiddheścetya 2 nenānvayaḥ / utpanno gakāra iti maṇyuktapratītistu nāstyeveti bhāvaḥ -- prābhākaraṃ pratīti // tasyāpi varṇanityatvavāditvena taṃ pratyapi prayojyatvāt / nityatvavāde gakārādivyakterekatvena tatra sāmānyābhāvāt / guṇatvapakṣepi tena guṇagatajāteranaṅgīkārāditi bhāvaḥ / taṃ prati hetva 3 ntaraṃ bhaviṣyatītyata āha -- naiyāyikaṃ pratīti // tanmate kadambamukalādinyāyena bherīdāḍano 4 ccāraṇā 5 tideśācchrotradeśaparyantaṃ sajātīyaśabdaparaṃparotpatteḥ / antyopāntyaśabdayoḥ sundopasundanyāyenānyanāśasya ca svīkārāt / sarvaśabdānāmivāntya 6 syāpi trikṣaṇasya 7 tvopagamenāntyaśabdasthitikṣaṇasyaivopāntyaśabdasya vinā 8 śakṣaṇatvādantyasya tṛtīyakṣaṇe pūrvaśabdasya dhvaṃsenāntyasya vināśakābhāve nityatāpatteḥ / kṣaṇikatve copāntyaśabdavināśakṣaṇasyaivāntyaśabdavināśakṣaṇatvena nityatvāpattidoṣābhāvātkṣaṇikatvaṃ svīkṛtam / atastasminjñānātpūrvavṛttitvasyābhāvena jñānajanakendriyasannikarṣāyogāt viṣayajanyaṃ indriyakaraṇakaṃ yajjñānaṃ 9 tadviṣayatvasyāsiddherityarthaḥ / māṃpratīti // manmate varṇasya dravyatvāditi bhāvaḥ -- śabdatvasyeti // 1.kentyaśabde-ga. kaśabde-kha. kṣaṇikapadaṃ na -ka. 2.tyanvayaḥ- i. 3.tvanantaramitiśodhitam -a. 4.nādideśā-i. 5.ṇādide-a. 6.śabdasyāpi -i. 7.vartitvena -i. 8.naśyatkṣaṇa -a. 9.tadindriyatvasyā -a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 397. ----------------------- ---------- ---------- śabdatvarasatvādinā sāṃkaryaprasaṅgena śabde rase caikasyā utkarṣādirūpā 1 yā jāterabhāvenāsiddhisādhanavaikalyānyatarāpātācca // na cotkarṣa 2 sya guṇatvavyāpyajātyā 3 sajātīyasākṣātkārapratibandhakatāvacchedakatvena, apakarṣa 4 sya -- tāratvasya śabdatvaparihāreṇa rase, śabdatvasyāpi tāratvaparihāreṇa mandaśabde, tāraśabde ca tāratvaśabdatvayorubhayora 5 pi samāveśena "vyakterabhedastulyatvaṃ saṃkarothānavasthitiḥ / rūpahānirasaṃbandho jātibādhakasaṃgrahaḥ //" iti kārikoktasāṃkaryarūpajātibādhakena tāratvāderjātitvāyogāt / 6 evaṃ rasatvādināpi sāṃkaryaṃ dhyeyam // naca tarhi śabdatvasyaiva jātitvaṃ tyajyatāmiti vācyam / tasyānugakapratītyādinā jātitvasya paramate siddhatvāditi bhāvaḥ // sajātīyeti // pakṣe śabdāntaraṃ dṛṣṭānte rasāntaraṃ dhyeyam / tāraśabdaśravaṇe śabdāntacarasyānupalambhāt / yadyapi maṇau sajātīyetyādyevoktam / tathāpi sukhādisākṣātkārāpratibandhakatvāttavdyāvṛttaye tadīyaṭīkoktasyānuvādo -- guṇatvavyāpyajātyeti // pratibandhakatvamātre tūkte phalopadhāna 7 prāptau bubhutsāvaśānmandepi śabde gṛhyamāṇe tāraśabdasyāpratibandhakatayā tatsādhāraṇānugatadhīsiddhyarthaṃ tadavacchedakatvenetyuktam / 1.pajā-cha. 2.tvasya-kha. 3.svajā-cha. sajātiyāpratibadhyasākṣātkāraviṣatāvacchedakatvena -kha. 4.tvasya-kha. 5.apipadaṃ na -i. 6.evamityādi nāsti-i. 7.nāprā - i. varṇā-tve 'nu-māna-bhaṅgaḥ) varṇavādaḥ pu - 399. ---------------------- -------- ----------- coktajātyā 1 sajātīyapratibadhyasākṣātkāraviṣayatāvacchedakatvenānānugama iti vācyam / uktarūpasyotkarṣasya vā parimāṇe 'bhāvenaikasya 2 hetutve 'pi paramamahatparimāṇāṇupiramāṇayorvyabhicārābhāvenobhayagrahaṇavaiyarthyāt / utkarṣāpakarṣayoḥ pratyekaṃ 3 hetutve ca ya 4 thoktamandratamatāratamayo 5 rbhogāsiddhyaparihārāt / 6 uktahetupañcakepi śrotrāvṛttitvasyopādhitvācca / tathā ca tatra bubhutsottejiketi bhāvaḥ - ukteti // guṇatvavyāpyajātyetyarthaḥ / tāraśabdaśravaṇe satyapakṛṣṭhaśabdānupalambhāditi bhāvaḥ // kiñcāyaṃ viśiṣṭa e 7 ke heturuta pratyekaṃ hetuḥ ? ādye gaganaparimāṇe cāvyabhicārāya hi viśeṣyaṃ ceti vācyam / na ca tatra vyabhicāraprasaktirasti / svasya sākṣātkārābhāvāt / sajātīyasākṣātkārapratibandhakatvābhāvācceti bhāvenāha -- uktarūpasyeti // parimāṇe gaganādiparimāṇe -- abhāveneti // tatra sākṣātkārāprasakteriti bhāvaḥ // antye doṣamāha -- utkarṣeti // śrotravṛttitvasyeti // tasya ghaṭādau rūparasādau ca sādhyavyāpakatvātsādhanavati pakṣe śabde 'bhāvena sādhanāvyāpakatvāt / yadindriyaṃ 8 yadguṇaṃ gṛhṇāti tadindriyaṃ tadguṇayuktamitinyāyena śabdasya śrotravṛttitvāditi bhāvaḥ // 1.svajā -cha. 2.kaikasya -ga-cha-kha. 3.kahe-ga. 4.thākramaṃ -ga-kha. 5.bhāgapadaṃ na -cha. 6.uktetyādigranthaḥ nāsti -kha-ka-rā. 7.evokto-i. 8.yatpadaṃ nāsti-a. nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 400. ------------------------ ------------ ---------- vipakṣācchrotravṛttiparimāṇato vyāvṛttatvānna pakṣetaratā // varṇānityatve 'numānabhaṅgaḥ // 24 // na ca śrotramaśakasaṃyogādau sādhyavyāpakatvam / śrotretarāvṛttitve sati śrotra 3 vṛttitvā 4 bhāvasyābhimatatvāt / na ca siddhānte 'thāpi doṣaḥ / pararītyā parasya doṣokteriti bhāvaḥ // pakṣamātravyāvartakaśrotrākhyaviśeṣaṇavatvātparvatetaratvāderiva nopādhitvamasyetyāśaṅkyāha -- vipakṣāditi // śrotrasyākāśātmakatvena tatparimāṇasyājanyatvāditi bhāvaḥ / etaccopalakṣaṇam / bādhādisthale pakṣetaratvasyāpyupādhitvasvīkārāt / prakṛte vipakṣe bādhakābhāvasyeha prāgvyaktatvena hetūnāmaprayojakatvasya vakṣyamāṇadiśā bādhasya ca nirṇayena pakṣetaratvasyāpyupādhitve doṣo netyapi dhyeyam // varṇānityatve 5 numānabhaṅgaḥ // 24 // kiñca sa evāyaṃ gakāra iti pratyabhijñāna 2 bādhaḥ / "tadevedaṃ vacanamiti pratyabhajñānavirodhāt / na ca sādṛśyātpratyabhijñāna bhrāntiriti vācyam / soya devadatta ityāderapi tathātvaprāpteḥ"iti tatvanirṇayataṭṭīkayoruktaṃ vyaktīkurvan uktahetūnāṃ bādhitaviṣayatvaṃ cāha -- kiñceti // yadyapi pratyabhijñāna na varṇanityatvaṃ viṣayīkaroti / tathāpi pūrvaṃ gakāraṃ śrutavataḥ punastacchṛvaṇe sa evāyaṃ gakāra iti -------- 1.tvānu -ga-kha. 2.virodhaḥ-ka-rā. 3. trā - i. 4.tvabhā-i. 5.tvānu-a-i. varṇānityatve pratyabhijñāvirodhaḥ) varṇavādaḥ pu - 401. ---------------------------- -------- -------- na ca tāneva śālīnu 1 pabhuñjamaha ityādivatsoyaṃ gakāra iti vyapadeśo gauṇa iti vācyam / pratyabhijñābādha ukte vyapadeśagauṇatvaśaṅkyā vyadhikaraṇatvāt / pratyabhijñāyāśca 2 sthāyipadārthāntara ivātrāpyanubhavacasiddhatvāt / te śālaya ime śālayo na bhavantītivat sa gakāro 'yaṃ gakāro na bhāvatīti bhedapratyayābhāvācca // - jāyamānā pratyabhijñā proktanasyedānīntanenaikyaṃ gocarayantī tāvatkālasthiratvamavagāhata iti -- tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścānnāśiṣyati / iti nyāyena parābhimatāśutaravināśasya vyacirekānnitvatva eva paryavasyatīti maṇyuktadiśā vā ṭīkoktadiśā 3 pūrvaṃ pūrvataraṃ pūrvatamamapyevamityanādinityataiva siddhyatīti bhāvena pratyabhijñābādha ityuktam // atra catvāraḥ pakṣāḥ sambhavanti / jñānamevedaṃ neti vā, jñanatvepyabhijñaiva na pratyabhijñeti vā, pratyabhijñātvepi jātya 4 bhedaviṣayeti vā, vyaktyabhedaviṣatvepi bhrāntiriti vā / tatrādyaṃ kusumāñjalyādyuktamāśaṅkya nirāha -- naceti // śālīn sūkṣmavrīhiveśeṣāt / jñānamevedaṃ netyucyata ityata āha -- pratyabhijñāyā iti // sthāyīti // soyaṃ devadatta ityādāvivi sa evāyaṃ gakāra iti pratyabhijānāmītyanubhavasiddhatvādityarthaḥ / tatrāpyevamanubhavo 'stītyatastatra viparītadarśanānna pratyabhijñānubhavasya bhāvosti / asti cedapi bhrama eva / prakṛte tu na tatheti bhāvenāha // te śālaya iti // 1.nbhuñjata-ga. nyabhuñmahe-cha-ka. 'bhrajāma' iti śodhitam -cha-nbhuñjānaḥ -kha. 2.ca iti nāsti -ga. 3.pūrvapūrvatapamapyeva-i. pūrva pūrvatamamapye -a. 4.tibhe-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 402. ------------------------ ----------- --------- na caivaṃ pratyabhijñā purovartini gakāre gatvenopasthitagakārābhedaviṣayā, sā ca purovṛttigakārasya svābhedenāpyupapannā, na tu 1 tatkālā 2 dyavacchedenopasthitagakārābhedaviṣayeti vācyam / pratyabhijñāntaravat soyamiti tattedantādhikaraṇābhedapratīteḥ // nanviyaṃ gatvādijātyabhaidaviṣayā / na ca tathātve tajjātīyoyamityākāraḥ syāditi vācyam / jātyabhedādadhikasya jādigatasya jātitvasya capratītāveva tadākārādiha ca jātitvasyāpratīteriti cenna / dvitīyaṃ pakṣamanūdya nirāha -- na ceyamiti// pratabhijñeti // tava pratyabhijñātvenābhimatetyarthaḥ -- upapanneti // tathā cābhijñaiva jātā na tu pratyabhijñeti bhāvaḥ -- tatkāleti // atītakāletyarthaḥ // tṛtīyaṃ pakṣamāśaṅkate -- nanviti // tathā sati tajjātiyoyamiti syāditi maṇigranthoktaṃ nirāha -- na ca tathātva iti // tajjātiyoyamityasya tanniṣṭhajātimānayamiti 3 hyarthaḥ / sa cākāro jātitvabhāna eva yukto nānyatheti bhāvaḥ / sāmānyanityatāyāḥ pramāmaviruddhatvāditi svamatāvaṣṭambhena vāstavamupetya ṭīkāyāṃ parihāroktāvapi pararītimanusṛtya svayaṃ parihāramāha-- tāratvādineti // 1.'tat' iti nāsti -cha-ka-rā. 2.ādipadaṃ na -cha-ka. 3.'hi' iti nāsti -i-a. varṇā-nitve-prajñā-vidhaḥ ) varṇavādaḥ pu - 403. ---------------------- ----- ------- tāratvādinā 1 sāṃkaryasya vakṣyamāṇatvena gatvādijāterevābhāvāt / sa evāyaṃ ghaṭa ityāderapi tathātvāpātena vyaktyabhedasya kvāpyasiddhyāpatteśca / 2 kvāpi pratyabhijñāyā bhrantitvābhāvāpatteśca / ghaṭāntarādgrṛhītabhedepi ghaṭe sa evāyaṃ ghaṭha iti pratyabhijñāprasaṅgācca // kiñca pratyabhijñājanake sa evāyaṃ gakāra iti vākye sa ityasya jātitve 'yamityasya ca vyaktiparatve jātyā saha vyakterevābhedaḥ pratī 3 yeta na tu jātyā saha jāteḥ / tathā ca nirasiṣyamāṇabhrāntitvapakṣa evāntarbhāvaḥ syāt // kvāpīti // so 'yaṃ 4 devadatta ityādā 5 vapi jātiviṣayatvasya vaktuṃ śakyatvāditi bhāvaḥ -- ghaṭāntarāditi // tatrāpyanugatajāteḥ satvāditi bhāvaḥ / jātyabhiprāyeṇa tādṛśapratyabhijñāpādanamiṣṭamiti manvānaṃ pratyāha --- kañceti // śābdapratyabhijñāyāṃ yā viṣayavyavasthā saiva pratyabhijñāyāmapi bhaviṣyati / tathā ca 6 tatra soyamiti tadidaṃśabdābhyāṃ kiṃ jātivyaktyoruktiratha jātereva uta vktereveti vācyam / pakṣāntarāsaṃbhavāt / ādyepi 7 vyakterjātyabhedopi kiṃ sākṣādatha paraṃparāya 8 vā / tatrādyaṃ nirāha -- pratyabhijñājanaka iti // 1.saṃkarasya-cha-kha-ka-rā. 2.adyāpi-ka. 3.yate- cha-ka. 4.dīpa ityā-a. 5.derapi-i. 6.'kiṃ' ityadhikam-a-i. 7.vyaktijātyorabhe-mu. 8.'vā' iti nāsti - a- i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 404. ------------------------ ------ -------- naca jātyabhedopi vyaktau paraṃparāsaṃbandhenāstīti na bhrānti 1 tvamiti vācyam / kvāpi vyaktyamedā 2 siddhyādi pūrvoktadoṣāt // ubhayorapi jātiparatve ca vyaktivācakagakāra 3 sāmānādhikaraṇya 4 muktam / ubhayorapi vyaktiparatve tu śabdajanyapratyabhijñā vyaktyabhedaviṣayeti pratyakṣapratyabhijñāpi tadviṣayaiva / tayoḥ karaṇakṛtābhyāṃ parokṣatvāparokṣatvābhyāṃ bhedepi viṣayakṛtabhedānanubhavāt // na caivaṃ soyaṃ kuntalakalāpa ityādivadbhrāntiḥ / bhrāntitvaprakṣa eveti // tathā ca tannirāsenāyaṃ pakṣo nirasto bhaviṣyatīti bhāvaḥ / antyamāśaṅkya nirāha -- na ceti // jāterjātyabhedaḥ sākṣāt tatsamavāyasaṃbandhena vyaktāviti paraṃparayeti 5 bhāvaḥ / dvitīyaṃ nirāha -- ubhayorapi 6 jātīti // tṛtīyaṃ nirāha -- ubhayorapi 7 vyaktīti // nanvastevaṃ pratyabhijñā gakāra 8 vyaktyākyaviṣā / tathāpi sā bhrāntirastu / pari 9 lūnapunarjātakuntalakalāpayoḥ sādṛśyānnimittātsoyaṃ kuntalakalāpa iti pratyabhijñāvaditi caturthaṃ pakṣamāśaṅkyate -- na ceti // tatra pari 10 lūnakuntalasamūhasya bhūmau patitasya darśanena nāyamasāviti bādhakajñānodayavadiha tadabhāvādityāha -- bādhaketi // 1.ntirita -kha-rā. 2.dasi-ga. 3.'ga' ityadhikam-ga. 4.mayuktaṃ-ga-cha-rā. 5.tyarthaḥ-a-i. 6.jātipadaṃ na -i. 7.vyaktīti ityevāsti -i. 8.ādityadhikam -a-i. 9.dhūna-a. 10. dhūna-a. varṇā-nitve-prajñā-vidhaḥ ) varṇavādaḥ pu - 405. ---------------------- --------- ------- na ca bhedadhīrbādhikā / sa gaṅkāroyaṃ gakāro na bhavatīti viśe 1 ṣye bhedabuddherabhāvāt // tāro gakāro mandro na bhavatīti dhistu viśeṣyābheda 2 jñānena pākarakte ghaṭe na śyāma itivat, muṇḍite yaitre na śikhītivacca viśiṣṭabhedaviṣayaiva / na viśeṣyabhedaviṣayā // iyāṃstu 3 bhedaḥ ; tadviśiṣṭaṃ mama padārthāntaram, tava tu viśeṣaṇoparaktaṃ viśeṣaṇaviśeṣyasaṃbandha eva veti / ubhayathāpi na viśeṣyābhedahāniḥ // nanu 4 bādhakadarśanādbādhakābhāvādityasiddhamiti cettatkiṃ bhedajñānamutotpattivināśajñānamatha viruddhadharmavatvajñānam, yadvā gatvādivyāpyajātiviśeṣānubhavarūpajñānaṃ bādhakam / ādyamāśaṅkya pratyāha -- na ceti // 5 na bādhaketyataḥ sā kiṃ viśeṣyabhedaviṣayātha tāratvādiviśiṣṭabhedaviṣayeti 6 vikalpyadyaṃ nirāha -- sa iti // dvitīyetviśiṣṭāpattiriti bhāvenāha -- tāra iti // viśiṣṭabhedadhīrbādhānna viśeṣyabhedaviṣayaṇīti bhāvenoktam -- viśeṣyābhedajñāneneti // hetuneti śeṣaḥ // nanu, viśiṣṭaṃ na viśeṣyādhito 'tiriktamiti mate astu viśeṣyabhedaviṣayetyata āha -- iyāṃstu bheda iti // uparakta viśeṣyameva na tu kevalamityarthaḥ / 1.śiṣya-ca-śeṣya-ka. 2.mānena-'mātreṇa' iti śodhitam 'viśeṣyābhedamānena' ityetaduparirekhābhiḥ parāhatam-cha. ṣyabhedabhānena -rā-ga-ka. 3.viśeṣaḥ -kha. 4.bādhakābhāvādityevāsti -a-i. 5.' kutaḥ' ityadhikam - a. ' nabādhaketyata' - iti nāsti -i. 6.iti ' vikalpya' iti nāsti -i-a. 7.parāha-a-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 406. ----------------------- ---------- -------- nāpi tāro naṣṭo mandra utpanna ityutpatyādidhīrbādhikā / pākarakte śyāmo naṣṭa ityādivanmanmate viśiṣṭanāśaviṣayatvena tvanmate tu viśeṣaṇanāśiviṣayatvena matadvayepi viśeṣyanāśāviṣayatvāt // 1 nāpi tāratvādiviruddhadharmasaṃsargadhīrbādhikā / yogakāro 2 mandraḥ sa eva tāra iti sāmānādhikaraṇyānubhavenaikasminnaiva caitre śikhitvamuṇḍitvavadghaṭe śyāmatvaraktatvavat, gagane śabdatadabhāvavat, ātmanyadṛṣṭatadabhāvavacca, gagane śabdatadabhāvavat, ātmaviyadṛṣṭatadabhāvavacca kālā 3 dibhedenāvirodhāt // na caikadaiva caitramaitroccāritayorgakārayostāratvamandratve dṛśyate iti vācyam / ekadaiva gagane vihagadehasaṃyogatadabhāvavat, ātmani sukhaduḥkhā 4 divacca pradeśabhedenāvirodhāt / sa ca pradeśabhedo mama svābhāvikaḥ tava tvaupādhika ityanyabhedevaitat // tathā ca tvanmate svargī dhvasta ityādāvivehāpi viśeṣaṇabhedaviṣayaiva syāditi bhāvaḥ / dvitīyaṃ bādhakaṃ nirāha -- nāpi tāra iti // tṛtīyaṃ nirāha -- tāratveti // sa kiṃ tāratvādiraupādhiko dharmaḥ ? uta jātirūpaḥ ? ādya āha-- yo gakāra // iti kālādibhedeneti //"ekasyaiva varṇasya kāla 5 bhedenoccārayitṛpuruṣabhedena nāsikādisthānabhedena viruddhadharmādhyā 1 sopapatteriti"tatvanirṇayaṭīkokteriti bhāvaḥ // 1.na ca - mu-ca-cha-ka-rā. 2.sarvatra 'nda' ityevāsti -cha-ka-ga-kha. 3.ādipadaṃ nāsti -cha-ka-ga-kha. 4.ādipadaṃ na -cha-ga-kha. 5.ādityadhikam -a. varṇā-nitve-prajñā-vidhaḥ) varṇavādaḥ pu - 407. -------------------- -------- --------- na ca tāratvādīnāṃ jātitvānna kālādibhedenāvirodha iti vācyam / tvanmate gatvādinā saṃkarātsāvadhikatvācca / na hi jātiḥ sāvadhikā / tārepyanyāpekṣayā mandratvasya mandrepyanyāpekṣayā tāratvasya satvena tulyavyaktikatvācca / tāratamatvāderapi pācakatamatvādivadatiśayaviśiṣṭaupādhikadharmatvāt // na ca gatvādivyāpyatāratvādīnāṃ nānātvādasaṃkaraḥ / sarvatrāpyevaṃ supariharatvena tasyādoṣatvāpātāt // dvitīyamāśaṅkya nirāha -- na ca tāratvā 2 dīnāmiti // gatvaparihāreṇa tāratvasya varṇāntare tāratvaparihāreṇa gatvasya mandagakāre, tāragakāre ca gatvatāratve 3 dve api sta iti na jātitvaṃ tāratvasya / evaṃ mandatvāderapīti bhāvaḥ -- sāvadhaikatvācceti // tāratvasya mandāpekṣātvānmandatvasya tārāpekṣatvāditi bhāvaḥ // tulyeti // yāntastāragakārāstāvanto mandāśca bhavantīti gatvatāratvamandatvānāṃ ghaṭatvakarīratvakalaśatvānāmiva na jātitvam / kiṃ tu gatvādireva jātiḥ / na tu tāratvādiriti bhāvaḥ // nanu tāratvāderajātitve tāratamatvāderapi tathātvaṃ syādityataḥ syādevetyāha -- tāreti // 4 atulyavyaktikatvāttāratamatvaṃ jātiḥ syādityato vāha -- tareti // tasyeti // saṃkarasya jātibādhakatvānāpatterityarthaḥ / 1.sāpatte-mu. 2.ādipadaṃ nāsti -i-a. 3.'dve' iti nāsti -i. 4.iyamacavatārikā nāsti -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 408. ------------------------ ---------- ---------- ata eva svarṇatvādivyāpyaghaṭatvādikamapi nānā / ghaṭatvsyāvayavasaṃyogaviśeṣarūpasaṃsthānaviśeṣasamānādhikaraṇadravyatvarūpaupādhikadharmatvādisaṃbhavāt / tāratvādernānātve tārākārānugatapratyayānupapatteśca // na ca bhinnānāmapi jātīnāṃ tāraśabdapravṛttinimittatvenānugamādekākārapratyayaḥ / agṛhītasamayasya bālasyāpi tārākārānugatapratyayāt // na ca sajātīyasākṣātkārapratibandhakatāvacchedaka 1 jititvenānugamaḥ / āvaśyakenoktapratibandhakatvenaiva śabdapravṛttivyavahārayorupapattau jātikalpanāvaiyarthyāt // nanvevaṃ nānātvena sāṃkaryasyāparihacāryatve svarṇaghaṭe ghaṭatvaṃ jātirna syāt / nānātvenaiva tatra jātisāṃkaryasya parihāryatvādityata āha -- ata eveti // tatra ghaṭatvaṃ jātireva netyāha -- ghaṭatvasyeti / tārākāreti // ayaṃ tāro 'yaṃ tāro 'yaṃ tāro 'yamapi tāra ityevaṃ tārākāretyarthaḥ -- agṛhīteti // tāraśabdanimittatvamajānatopyayaṃ tāra ityanugatākārapratyaya 2 darśanādityarthaḥ // sajātīyeti // guṇavyāpyajātyā sajātīyetyarthaḥ / pūrvavatpadakṛtyaṃ bodhyam / ukteti // sajātīyasākṣātkārapratibandhakatvenetyarthaḥ // śabdeti // tāraśabdetyarthaḥ// 1. jītipadaṃ nāsti - kha. 2. yāda - mu. varṇā-nitve-prajñā-vidhaḥ) varṇavādaḥ pu - 409. -------------------- ---------- ---------- na ca yadā mandre bubhutsā tadā mandragraharūpakāryadarśanena pratibandhaka 1 tvābhāvāttāravyavahāro na syāt / pratibandhakātavacchedakavipakṣāyāntu jātisiddhiḥ, jātito 'nyasyāvacchedakasyābhāvāditi vācyam / tvanmatepi pratibandhakatāvacchedakāvacchinne sati mandragraharūpakāryāyogāt // yadi ca bubhutsottejikā tarhi manmatepyuttejakasya satvena kāryasambhavepi pratibandhakasya satvāttāravyavahāro 2 yuktaḥ / tasmātpratyabhijñāyāstāratvādiviruddhasaṃsargo na bādhakaḥ // uktavivakṣāyāṃ bādhakamāśaṅkya nirāha -- na ceti // tāraśabdaśravaṇadaśāyāmeva bubhutsāvaśānmandaśabdagraheṇa guṇatvavyāpyajātyā sajātīyaśabdagrahāpratibandhācchṛyaṇāṇe tāraśabde tāraśabdavyavahāro na syādityarthaḥ// manmatepīti // tāratvaṃ na jātiḥ / teṣāmanekatvepi sajātīyasākṣātkārapratibandhakatvenānugama iti vādimate 'pi bubhutsārūpottejakavaśena mandagrahasambhavepi tāravyavahāraḥ syādeva / na hyuttejakaṃ 3 tatpratibandhābhāvo maṇyādeḥ pratibandhakastvameva netyasya kalpako bhavati / tathātve 'tiprasaṅgāditi bhāvaḥ / vyavahitatvāttṛtīyapakṣadoṣamuktamupasaṃharati / tasmāditi // tāratvāderavirodhāditi bhāvaḥ // 1.kābhā-ga-kha. 2.ro 'yuktaḥ -cha. 3.kakṛtapratibandhābhāvo - i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 410. ------------------------ ---------- --------- nāpi śukaśārikāmanuṣyatadviśeṣarūpavaktṛviśeṣānumāpakagatvādivyāpyajātiviśeṣānubhavo bādhakaḥ / varṇāśravaṇepi tattaddhvaniviśeṣaṇaiva tattadanumānadarśanena varṇaśravaṇepyāvaśyakena dhvaniviśeṣeṇaiva tadanuchamānāt / anyathā yo gakāraḥ śukanoccāritaḥ na eva manuṣyeṇāpītyādipratyabhijñā na syāt / ata evānuvyavasāyo"dhvaniviśeṣaṇaiva dūrasthaḥ putro 1 mayānumita"iti // na caivaṃ sati saiveyaṃ 2 ghargharī sa evāyaṃ dhvanirityādipratyabhijñayā dhvanirapi nityaḥ syāditi maṇyuktaṃ 3 yuktam / dhvanivarṇayordvayorapi nityatve dvayorapi sadopalabdhiprasaṅgāt / uccāraṇavaiyarthyācca // caturthaṃ pakṣe nirāha -- nāpi śuketi // bādhata iti // sa evāyaṃ gakāra iti pratyabhijñāyā ityarthaḥ / gakāravyakterekatve gatvasyājātitvena tadvyāpyajāterayogāditi bhāvaḥ / gakārādivyañjakadhvaniviśeṣaṇaiva vaktṛviśeṣānumānam / na tu tvaduktajātiviśeṣeṇa / yena pratyabhijñā bhrāntirbhavedityāha -- varṇāśravaṇa iti // evaṃ satīti // sa evāyaṃ gakāra ityādipratyabhijñāy abhrāntitva ityarthaḥ / maṇyuktamiti // śabdānityatvavāde siddhānte maṇyuktamityarthaḥ / pratyabhijñādvayasyābhrāntitvāyogādanyatarabhrāntitve 'vaśyaṃbhāvini dhvanyaśa eva tadyuktamiti sayuktimāha -- dhvanivarṇayoriti // 1.mayeti nāsti -ka-ga-kha. 2.gūrjarī-cha. gurjarī-ka-ga-kha. 3.nirastam -cha. varṇā-nitva-prajña-vidhaḥ) varṇavādaḥ pu - 411. -------------------- -------- ---------- na coccāraṇasya vyañjakatvannoktadoṣa iti vācyam / bhinnadeśatvāt / uccāraṇaṃ hi vaktṛvaktre / śabdastu śrotṛśrotre / bhinnendriyagrāhyatvācca / ata eva noccāraṇajanyo vāyurvyañjakaḥ / ata evātīndriyasya vyañjakāntarasya kalpanāpyayuktā / ghaṭādāvapi tatkalpanāprasaṅgāt // tasmādvayoreko nityaḥ anyastu vyañjaka iti vaktavye natāvaddhvanireva nityo varṇastu vyañjaka iti yuktam / bhinnadeśatvaṃ vyanakti -- uccāraṇaṃ hīti // dhvanivarṇayornityatve vibhudravyatayā sarvagatayorniravayorvaktṛniṣṭhenāpyuccāraṇenābhivyaktayoḥ śrotreṇa grahaṇamaviruddham / tathāpya 1 nvayavyatirakekābhyāṃ śabdasthale 2 śrotrasaṃbaddhenaiva vyañjakenābhivyaktasya śrotreṇa grahaṇam / anyathaika 3 vaktṛniṣṭhoccāraṇābhivyaktaśabdasya sarvairapi grahaṇaprasaṅgāditi bhāvaḥ -- bhinnendriyeti // uccāraṇasya cākṣuṣatvācchabdasya śrāvaṇaprasaṅgāditi bhāvaḥ // yadyapi goghṛtādeḥ kuṅkumagandhādeśca bhinnendriyagrāhyatvepi asti 4 vyañjakavyaṅgyabhāvaḥ / tathāpyanvayavyatirekābhyāṃ śabdasthale ekendriyagrāhyayoreva tathātvāvagateriti bhāvaḥ / ghṛtādāvapi pratiniyatavyañjakavyaṅgya 5 vāde vakṣyamāṇadiśā ghṛtādigatagandhādirevābhivyañjaka iti 6 bhāvaḥ / anye tvekendriyagrāhyatvaṃ vā ekendriyagrāhyaguṇakatvaṃ vā vyañjakatve tantramityāhuḥ // ata eveti // vāyoratīndriyatvena śrotrendriyagrāhyatvāditi bhāvaḥ -- ata eveti// tadgrākendriyagrāhyasyaiva tadvyañjakatvādityarthaḥ --tadevamiti // 1.anvayavyatirekābhyāṃ śabdasthale iti nāsti -a-i. 2.śrotrṛsambandhenaiva -i. 3.vaktṛpadaṃ nāsti -a. 4.vyaṅgavyañjaka -i. 5.tvayā-i. 6.vā - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 412. ----------------------- ----------- -------- bheryādau varṇābhāvepi dhvanigrahāt / tasmātpariśeṣādvarṇa eva nityo dhanvistu vyañjaka iti yuktam / dhvanyabhāve varṇāgrahāt // 1 tadevamupapattivirodhādāpaṇe dhvanirutpannaḥ sa ca śānti iti dhvanitvenaivotpatyādyanubhavavirodhādvarṇapratyabhijñāya"yāvadbrahmaviṣṭhitaṃ tāvatīvāgi"tyādiśrutyanugṛhītatvācca saiveyaṃ 2 ghargharītyādereva bhrāntitvādikaṃ yuktam // tadevamuktarītyā bādhakābhāvepi varme 3 soyamiti vyapadeśa eva na tu pratītiriti tadapalāpe vā, tasmādevaṃ dhvanivarmayorityādinoktarītyerthaḥ / 4 tattasmādityasya vivaraṇaṃ upapattītyādi / tāvatī vāgiti // tāvavatkālino varṇa ityarthaḥ // vāgityasya ṭīkāyāṃ vedarūpā vāgiti vyākhyānepi sajātīyānupūrvokatvenaiva tāvatkālatvasya vācyatvena mukhyārtha 5 lābhāya varmarūpārthāntaramupetya vā vedarūpavācastāvatkālīnatvasya 6 varṇānāṃ tāvatkālīnatvābhāve 'yogādarthalabdhamupetya vā śrutyagṛhitatvāccetyuktam / ata eva ṭīkāyāṃ tāvatī vāgiti varṇānāṃ vyāpakatvasyābhyupagatatvenetyapyuktamityadoṣeḥ // evaṃ pratyabhijñāyā ananyaviṣayatvaṃ prasaktabādhakanirāsenābhrāntitvaṃ ca samarthyopasaṃharan parapakṣe bādhakoktyāpyuktaṃ samarthyate -- tadevamityādinā -- anyatpramāṇastītyantena -- ukteti //"na ca bhedadhīrbādhike"tyādinoktarītyetyarthaḥ -- tadapalāpe veti // 1.tasmāt -cha-ka. 2.gūrjarī-cha-ka-ga-gurjarī-khar. 3.ṇaḥ so-ka. 4.tatpadaṃ nāsti -a - ir. 5.thatva -a. 6.tvābhāve. varṇā-nitve-prajñā-bhaṅgaḥ) varṇavādaḥ pu - 413. ---------------------- --------- ---------- 1 tadanapalāpepi 2 tasyāḥ purovṛttigakāre gatvenopasthitagakārābhedaviṣayatvenābhijñātve vā, pratyabhijñātvepi sākṣātparaṃparayā 3 jātyabhedaviṣayatve vā, vyaktyabhedaviṣayatvepi tasyāḥ bhrāntitve vā, tattadvādibhistattadvastunaḥ sthāyitvena pramāṇatvenāṅgīkṛtāyā api sa evā 4 hamityādipratyabhijñāyā apalāpādiprasaṅgena kasyāpi sthāyi 5 tvaṃ na siddhyediti kṣaṇikavādaḥ syāt / na hi sthāyitve pratyabhijñāto 'nyatpramāṇamasti// tadetadabhipretyoktaṃ bhagavatpādaiḥ /"na ca sādṛśyātpratyabhijñā bhrāntiriti vācyam / "na ca tāneva śālīni"tyādinoktarītyā pratītyapalāpe vetyarthaḥ /"tasyā"ityataḥ pūrvamapyuktarītyetyanuṣañjanīyam /"na ceyaṃ pratyabhijñe"tyādinoktarītyeti tatrārthaḥ / evamagrepyuktarītyetyanuvartya yathāyogamartho yojyaḥ // saptamyantoktāpādakacacuṣṭayepyaniṣṭayepyaniṣṭāpādanāmāha -- tattadvādibhiriti // sarvakṣaṇikatvaṃ vadadbhirapi bauddhaiḥ "ākāśo dvau vināśau na nityaṃ trayamasaṃskṛtam" ityuktatvenāśasya buddhipūrvavināśābuddhipūrvavināśayośca nityatvopagamena teṣāmapīdamāpādanaṃ samamiti sūcanāya -- tattadvādibhistattadvastuna ityuktam / apalāpādītyādapadena prāguktāpādaka 6 trayagrahaḥ -- tadetaditi // vyapadeśādipakṣacatuṣṭayamapi netyetattatvanirṇayā uktamityarthaḥ // 1.pratītyanapalā-ka-kha. 2.anantaraṃ"sākṣātparaṃpare"tyādyevāsti -cha. 3.rājā-ka. 4.vāyami -ga. 5.atra sarvatra 'pi' ityevāsti -ka. 6'traya' iti nāsti - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 414. ----------------------- ----------- ---------- soyaṃ devadatta ityāderapi tathātvā 1 patte"riti / atra pratyabhijñā bhrāntirityasya samastapadatvena vyapadeśamātratva 2 pakṣe tasminvyapadeśe pratyabhijñātvabhrāntiriti, purovṛttinastadabhedaviṣayakābhijñātvapakṣe tasyāstatkā 3 līnāvacchinnābhedaviṣakapratyabhijñātvabhrāntiriti, jātyabhedaviṣayakapratyabhijñātvapakṣe tasyāṃ vyaktyabhedaviṣayakapratyabhijñātvabhrāntiriti, vyastapadatvena vyaktyabhedāviṣayā pratyabhijñā bhrāntiriti pakṣe vyaktyabhedaviṣayāpi pratyabhijñā bhrāntireva na tu 4 prameti, cārtho draṣṭavyaḥ // ṭīkāyāṃ caturthapakṣanirāsaparatvena vyākhyānepi bahvarthakatvānmūlagranthasya svoktapakṣacatuṣṭayanirāsamapi mūlārūḍhaṃ darśayati -- atre 6 ti // mūlavākya ityarthaḥ -- samasteti // caturthapakṣa eva bhinnapadatvāttadanyapakṣatrayepi bhāvapradhānanirdeśena pratyabhijñātvena bhrāntiḥ pratyabhijñābhrāntiriti samāsaṃ prāptapadatvena hetunāvyastapadatvena hetunetyartho draṣṭavya ityanvayaḥ /"artho draṣṭavyaḥ"iti padadvayaṃ / pūrvatra pratyekaṃ itiśabdatrayāntepi vyapadeśamātrapakṣa ityartho draṣṭavya ityādirūpeṇānvetavyam // 1.tvāpādāditi -ga. 2.'mātram'-tataḥ 'jātyabheda' ityādi 'bhrāntiriti' ityantaṃ, tataḥ vyapadeśe pratyabhijñātvabhrāntiriti' ityārabhya, 'tatkālāvacchinnābhedaviṣayakapratyabhijñātvabhrāntiriti' iti paṅktiḥ, tataḥ 'vyastapadatvena' ityādi ca vartate -ga. 3.lāvacchinnābheda -cha-kha. 4.bhrama iti -cha. 5.vā-ga. 6.'ca' ityadhikam - a. varṇā-nitve-prajñā-bhaṅgaḥ) varṇavādaḥ pu - 415. --------------------- -------- --------- etena 'pratyabhijñānantaramutpatyādipratyayānāṃ tadanantaraṃ ca pratyabhijñāyā darśanobhayābādhāyotpatyādidhīrvyaktiviṣayiṇī abhedadhīstu jātiviṣayā ; yadvotpatyādipratyayānāmanekatvāttadviruddhaikā pratyabhijñā bhrāntiḥ / bahubādhasyānyāyyatvāt"iti 1 maṇyuktaṃ nirastam / pratyabhijñāyā viśeṣyātmakavyaktyabhedaviṣatvenotpatyādipratyayasya ca viśiṣṭaviṣayatvenobhayaprāmāṇyasyoktatvāt / pratyabhijñā vyaktyabhedaviṣiyā, utpatyādidhīsti dhvaniviṣayetyapi suvacatvācca // kiṃ cotpattidhīḥ saṃmarde 'pagate 'vakāśo 2 jāta ityākāśotpattidhīvadabhivyaktiviṣāsti / tvanmate bādhalāgavoktiścāyuktā / tvadabhimatānāṃ ayaṃ śukotpanno gakāraḥ, ayaṃ śukoccārito gakāro --- maṇyuktamanyadapi nirāha-- eteneti // utpatyādītyādipadena vināśatāramandatvādipratyayagrahaḥ -- uktatvāditi //"na ca bhedadhīrbādhike"tyādigranthenoktatvādityarthaḥ / nanūtpanno gakāro naṣṭo gakāra iti pratīteḥ kathaṃ dhvaniviṣayatetyata āha - kiṃ ceti // bahubādhasyānyāyyatvādityuktiṃ ca nirāha -- tvanmata iti // tvadabhimatānā mityasya 3 pratyayānāmiti ṣaṣṭyantenānvayaḥ / sarvalokasiddhānāmityasya vakṣyamāṇaṣaṣṭhyantābhyāmanvayaḥ // 1.maṇyuktamiti nāsti -kha. 2.tpattidhīvat ityasti -ga. 3.mānānāṃ - i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 416. ----------------------- ------------- --------- 1 naṣṭa ityādīnāmutpatyādisākṣātkārarūpapratyayānāṃ ; sarvalokasiddhānāṃ 2 śukoccārito gakāro 'yaṃ vartate śrotre śukagakāra ityādyabhijñanāṃ ; yaḥ pūrvaṃ gakāraḥ śrutaḥ sa evedānīmapi, yo 'nyatra sa evātrāpi, yaścaitroccāritaḥ sa eva maitroccāritaḥ, ekoccārite 4 pi yaḥ prācyena śrutaḥ sa eva praticyenāpi, yo nikaṭasthena śrutaḥ sa eva dūrasthenāpītyādipratyabhijñānāṃ ca ; bādha 5 katvena tvanmata eva bahubādhāt // na hi tvatpakṣe śukotpannasyedantvena sākṣātkriyamāṇatvena 6 vartamānatvena śrotrasthatvena ca sāmānādhikaraṇyam / na vā ekoccāritepi kadaṃba 7 golakanyāyapakṣe prācyapratīcyayorekatvam // nanūktatrirūpapratītīnāṃ kuto bādho nyāyamata ityata āha -- na hīti // śabdotpattideśātkadaṃbagolakanyāyena śabdānāṃ daśasvapi dikṣu daśadhā śabdācchabdāntarotpattikrameṇa karṇadeśaprāptyupagamena karṇadeśasaṃbaddhasya śukamukhotpannaśabdajātīyatvena sākṣāttadutpannatvābhāvāt / evaṃ tattaddigavasthitapuṣaiḥśrūyamāṇasyāpi digantarasthitapuruṣāntaraśrutaśabdajātīyatvena sākṣāttadabhedābhāvāditi bhāvaḥ // 1.na saḥ -ga. 2.asya pūrvānyaya rekhādvayena sūcitaḥ -cha. 3.'ayaṃ' iti nāsti -cha-ka-ga-kha. 4.taḥ-cha-ka. 5.dhena -cha-ka-ga. 6.'naṣṭatvena' ityadhikam -ca-ka-ga-kha. 'vartamānatvena' iti nāsti -cha. 7.mukula- kha. varṇā-nitve-prajñā-bhaṅgaḥ) varṇavādaḥ pu - 417. ---------------------- -------- ----------- yadyapi vīcītaraṅganyāyapakṣe tayoraikyam / tathāpi nikaṭa 1 dūrasthayoraikyaṃ nāstyeva / tasmādbahūnāmabādhāyotpatyādidhīreva bhrāntirastu // nanūtpatyādicadhīrna tāvatsmaryamāṇāropaḥ / sadṛśādarśanāt / gṛhyamāṇāropatve raktaḥ sphaṭika ityādāvivopādhirvācyaḥ / sa ca na tāvatkuṅkumāruṇā taruṇītivadānubhavikaḥ / gakāro 2 stītyādāvupādherdhvanerananubhavāt / nāpyayo dahatītivadau 3 papattikaḥ / nanu taṭākādimadhye pāṣāṇādyabhighātāddaśadiksambandhinya ekaikā eva vītyastaraṅgāśca jāyanta iti nyāyena daśadiksaṃbandhyekaikaśabdaparaṃparotpattipakṣe prācyadiśabdasyaikyameveti na tatpratyabhijñābādha ityāśaṅkya nirāha -- yadyapīti // vīcīnāma sūkṣmarūpasstrītaraṅgaḥ / taraṅgastu sthūlaḥ -- nikaṭeti // śabdotpattideśanikaṭasthadūrasthayorityarthaḥ // utpatyādidhiyo bhrāntitpamayuktamiti maṇyuktarītyā śaṅkate -- nanviti // sadṛśeti // śuktāvidaṃ rūpyamityārope śuktisadṛśasya rajatasyeveha -- varṇasadṛśasyotpatyādimato 'bhāvadityarthaḥ / ānubhāvika iti // kuṅkumenāruṇā na svata iti kuṅkumasyopādhitvamubhūyamānamityānubhāvikaḥ / kuṅkumarūpa upādhiḥ / evaṃ gakāro dhvanyutpanno na 4 svata ityanubhavābhāvādityarthaḥ / aupapattika iti // upapattisiddha ityarthaḥ / upādhirityanuṣaṅgaḥ / vahnidharmasya dagdhṛtvasyāyasyāropādvahnirūpopādhinaivāyo dagdhṛ na tu svata ityanubhavaḥ / tatrāyasi vahnitvena vahnerananubhavāt / kintu vahnasambandhe sati dagdhṛtvamanyathā tu netyanvayavyatirekagamyaṃ vahnerupādhitvamityaupapattika ityuktam // 1.sthad -ca-cha-ga-kha dūrasthanikaṭasthayo - ka. 2.gakāro nāstī -cha-ka-ga. 3.pādhikaḥ - cha. 4.svarūpataḥ -- a-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 418. ----------------------- ------------ -------- tatrānvayavyatirekavatogneriveha tadvataḥ kasyacidabhāvāditi cenna / ihāpi dhvaneḥ satvāt // tatrogneragnitvenānanubhavepyāropyeṇa dagdhṛtvenānubhavostīti cedihāpi dhvanerdhvanitvanānanubhavepyāropyeṇotpannatvādinānubhavostīti samam // na ca pratyabhijñāropye aikyasākṣātkāre sati kathaṃ tadviruddhotpatyādibhrama iti vācyam / utpatyāderaikyābhāvānātmakatvena sākṣādavirodhāt / aikyavyāpakābhāvapratiyogitvarūpe virodhe satyapi tadagrahadaśāyāmāropasambhavāt / tadgrahadaśāyāṃ cāropābhāvasyeṣṭatvāt // yadyapi maṇau"kṛpāṇe mukhadīrghatvamaupapattikaṃ kṛpāṇānvayavyatirekānuvidhānāt"ityuktam / tathāpi tatrānubhāvikatvameva kathañcidvaktuṃ śakyam / kupāṇatvena tasyānubhavādityaruciṃ manvānaḥ ayo dahatityudāharadityadoṣaḥ // tadvataḥ anvayavyatirekavataḥ / utpatyādidharmakasyetyarthaḥ / viśeṣadarśanasatvenāropācasambhavamāśaṅkya nirāha -- na ca pratyabhijñeti // kiṃ sākṣādāropyābhāvāvagāhitvena pratyabhijñā virodhinī utāropyābhāvaṃ prati vyāpyaviṣakatayā / ādya āha -- utpatyāderiti // antya āha -- aikyasyeti // pratiyogitveti // utpatyāderityanuṣaṅgaḥ -- virodha iti// pratyabhijñayā sahetyarthaḥ -- tadagraheti // uktarūpapratiyogitvāgrahetyarthaḥ -- varṇānāṃ nityatve anumānāni ) varṇavādaḥ pu - 419. --------------------------- -------- ---------- tasmātpratyabhijñābādhitāni śabdānityatvānumānāni // varṇā 1 nityatve pratyabhijñāvirodhaḥ // 25 // tasmāditi // pratyabhijñā yāgakārādivyaktyaikyādanyaviṣayakatvabhrāntitvayorayogādityarthaḥ // varṇānāmanityatve pratyabhijñāvirodhaḥ // 25 // satpratipakṣāṇi ca / tathāhi / śabdatvaṃ nityavṛtti dravyatvavyāpyajātimadasamavetādviṣṭhavṛttitvāt ātmatvat (1) / pratyabhijñādoṣayorbādhapratipakṣayoḥ prabalaṃ bādhakaṃ pūrvamuktvā pratipakṣadoṣaṃ cāha -- satpratipakṣāṇi ceti // śabdānityatvānumānānītyanuṣaṅgaḥ / śabdo nitya ityeva pratijñoktau dvitīyādikatipayahetvasiddhiḥ / dhvanyaṃśe bādhaśca / ataḥ śabdatvaṃ nityavṛttīti pratijñā 2 ya dvitīyādihetvanugamāya tu varṇatvamityeva na kṛtam / nityavṛttitvaṃ ca jagadādhāratāprayojakasaṃbandhabhinnasabandheneti jñeyam / sa ca samandho nyāyamate samavāyaḥ / siddhānte svarūpasambandhaḥ / tena kālavṛttitvamādāya na siddhanādhanatāvakāśaḥ / dhvanyaṃśe bādhādvarṇavṛttitvena sādhyaparyavasā 3 namiti bhāvaḥ -- dravyatveti // dravyatvavyāpyajātayaḥ pṛthivītvajalatvādayaḥ / 1.nāmani-ga. 2.jñā-a. 3.naṃ, dhvanyanityatāyā dhvanivarṇayorityādinā prāgupapādanāditi bhāvaḥ ityasti - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 420. ------------------------ ---------- ------- ghrāṇabhinnabahirindriyavyavasthāpakatāvacchedakatvāt rūpatvavat (2) / tadvatsu pṛthivyādiṣvasamavetaṃ ya 1 dadviṣṭhaṃ avyāsajyavṛtti tadvavṛttitvādityarthaḥ / śabdastu tādṛśapṛthivyaptejovāyvātmanaḥsvasamaveto 'dviṣṭhaśceti tadvṛttiśabdatve hetusatvamiti bhāvaḥ / ete ca hetavaḥ parītyaiva / parasiddhairdūṣaṇamityācāryokteḥ / ata eva satpratipakṣāṇītyupakramaḥ / anyathā nityatve mānaṃ tviti brūyāt / siddhānte 'nugatajātemadasamavetatvābhāvāt / ata eva sudhāyāṃ prakṛtinaye"gaganādeśca satvatva"mityatra pṛthivyādiguṇatvenāpi śabdasyotpattaruktā / pañcīkaraṇaprakriyāmavivakṣitvā jātipadasya sadṛśadharmaparatvamupetya svarītyāpi vā / tena manmata ityagrimagranthāvirodha ityāhuḥ / viśeṣaṇakṛtyamagre sphuṭam -- ātmatvavaditi // tacca 3 kvāpyasamavetādviṣṭhātmavṛttitvāddhetusādhyayoḥ satvaṃ spaṣṭham / nyāyamate vibhutvenātmano 'vṛttitvāt // ghrāṇena // ghrāṇabhinnaṃ yadbahirindriyaṃ śrotrarūpaṃ tadastvitvāvadhāraka tāniyāmakatvādityarthaḥ / śabdajñānaṃ hi kāryaṃ svakāraṇabhūtaṃ śrotrākhyamindriyasvarūpamanumāpayati / akāraṇakasyānityajñānasyānudayāt / anyasya cakṣurādeḥ śabdajñāne karaṇatvāyogāt / śabdasya tādṛśendriyavyavasthāpakatāyāṃ śabdatvasyāvacchakatvāditi bhāvaḥ / cakṣurindriyādivyasthāpake 2 rūpatvarasatvādau hetvanugamāya bahirindriyeti samānyoktiḥ / na tu śrotreti viśiṣya -- rūpatvavaditi // rūpatvarasatvasparśatvavadityarthaḥ/ 1.yaddviṣṭhaṃ avyāsajyavṛtti tadvṛttitvābhāvādityarthaḥ - a. 2.katāvacchedake - mu. 3.tasya - ca. vanāṃ-nitve-'nuni.) varṇavādaḥ pu - 421. ----------------- -------- ------- ātmatvamūrtatvasamānādhikaraṇādviṣṭhavṛttitvāt kālatvavat (3) / svāśrayabhinnaviśeṣaguṇāsamānādhikaraṇapratyakṣavṛttitvādātmatvavat (4) / pṛthivīvṛtyavṛttitve ātmavṛtyavṛttitve ca sati sattāsākṣāvdyāpyasākṣāvdyāpyatvāt jalatvavat (5) / bahirandriyavyavasthāpakātavacchedakānāṃ rūparasagandhasparśaśabdatvānāṃ ekasya pakṣatvepi gandhasya pṛthivīmātraguṇatvena pārthivaparamāṇuṣu guṇānāṃ pākajatvenānityatāyāṃ 1 gandhasya nityāvṛttirūpasādhyābhāvepi jalaparamāṇvādigatarūpasasparśānāmapākajatvena rūpatvāditrayasya nitya 2 vṛttitvādādhikyadoṣanirāsāya rūpatvavaditye voktam -- ātmatveti // ātmatvamūrtatvābhyāmasamānādhikaraṇaṃ yada 3 dviṣṭhaṃ tanniṣṭhatvādityarthaḥ / mūrtatvaṃ nāma iyattāvacchinnaparimāṇayogitvam / pṛthivyaptejovāyapumanasāṃ dharmaḥ / pakṣadṛṣṭāntabhūtayoḥ śabdatvakālayostādṛśaśabdakālaniṣṭhātkālasya nityatvācca hetusādhyānugama iti bhāvaḥ // sveti // svasya śabdatvasyāśrayaḥ śabdaḥ, tadbhinnaviśeṣaguṇo rūpādiḥ, tadasamānādhikaraṇam pratyakṣam ca tat, śabda eva, tadvṛttitvādi 4 tyarthaḥ / dṛṣṭānte svasyātmatvasya āśrayaḥ ātmā / tadatiriktaviśeṣaguṇenāsamānādhikaraṇaṃ pratyakṣaṃ ca avṛttibhūtamātmākhyaṃ vastu tadvṛttatvāditi hetvanugamo dhyeyaḥ / svaśabdasya samabhivyāhṛtaparatvāt / śabdatvamātraparatvepyadoṣāt -- pṛthivīvṛttī rūpādiḥ / ātmavṛttirjñnādiḥ / taduchabhayāvṛttitve sati sattāsākṣādvāpyaṃ pakṣe guṇatvam / dṛṣṭānte ca dravyatvam / tena sākṣāvdyāpyaṃ śabdatvaṃ jalatvaṃ ceti pakṣadṛṣṭāntayorhetvanugamaḥ / 1.tayā-i. 2.vṛttipadaṃ na -mu. 3.ddviṣṭhaṃ - a. 4.'ti hetvanugamo dhyeyaḥ' ityasti. 'dṛṣṭānte' ityādipaṅktirnāsti -a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 422. ----------------------- ------------ --------- vyoṃmetarāvṛttijātimadvṛttitvādātmatvat / (6) sa kalaśabdavṛttitvātsattāvat (7) / śrotraṃ nityavṛttisattāvyāpyavyāpyajātigrahakam apārthivendriyatvāccakṣurvat (8) / varṇo nityo dhvaniśabdatvavyāpyabhinnatve sati śrāvaṇatvācchabdatvavat (9) ityādyanumānaiḥ pratirodhāt // atrādye hetau kālākāśagatadvitvaniṣṭhadvitvatve 'vyabhicārāyādviṣṭhetyuktam / dṛṣṭānte sādhyānumaśca jalaparamāṇuvṛttitvena jñeyaḥ / sākṣāvdyāpyatvaṃ nāma vyāpyāvyāpyatve sati vyāpyatvam / guṇatvadravyatvayoḥ sattājāteśca madhye tathā guṇadravyatvayoḥ śabdatvajalatvayormadhye ca vyāpyadharmāntarasyābhāvāt // vyometi // vyometarasminnavidyamāno yo jātimān śabdaḥ ātmā ca tadvṛttitvācchabdatvasyātmatvasya ceti pakṣadṛṣṭāntayorhetvanugatiḥ // śrotramiti pakṣaḥ // nityavṛttivṛttiryo sattāvyāpyaguṇatvapyāpyaśabdarūpā jātiḥ tadgāhakatvena pakṣe, dṛṣṭānte ca tādṛśarūpatvagrāhakatvena sādhyānugamaḥ / rūpatvasyāpi nityaṃ yajjalaparamāṇvādirūpaṃ tadvṛttitvāt -- apārthiveti // paramate ghrāṇasyaiva pārthivatvena tadanyeṣāmapārthivatvānnāsiddhyādiḥ // dhvanīti // dhvaniśca śabdatvavyāpyaṃ tāratvādikaṃ ca tābhyāṃ bhinnatve satītyarthaḥ -- pratirodhāditi // satpratipakṣāṇītyanvayaḥ -- dvitvatva iti // anumānopanītakālākāśādyanocaramānasāpekṣābuddhijanyasya kālākāśobhayagakadvitvasya ------ vanāṃ-nitve-'nuni) varṇavādaḥ pu - 423. ---------------- ------- ---------- / 1 gandhatvaduḥkhatvādāvavyabhicārāyāsamavetetyuktam / asamavetavṛttitvasya prativādinaṃ pratyasiddhi 2 nirāsāya dravyatvavyāpyajātimadityuktam // dvitīye gandhatve 'vyabhicārāya ghrāṇabhinneti / -- dravyatvavyāpyajātimatsu pṛthivyaptejovāyvātmamanaḥ svasamavetatvena dvitvatve tādṛśadvitvavṛttitvahetusatvepi nityavṛttitvābhāvādvyabhicāranirāsāyā 3 dviṣṭhetyuktamityarthaḥ / tarhya 4 dviṣṭhavṛttitvādityevāstvityata āha -- gandhatveti // gandhatvādeḥ pṛthivyātmādisamavetagandhādivṛttitvādavyabhicāra ityarthaḥ / rūpatvādikaṃ tu nityavṛttīti gandhatvetyuktam / pārthivaguṇānāṃ pākajatvena gandho na nitya iti bhāvaḥ // tarhyasamavetā 5 dviṣṭhetyevāstvityata āha -- asamaveteti // prativādinaṃ pratīti // tārkikaṃ pratītyarthaḥ / satpratipakṣānumānaprayoktṛdaśāyāṃ siddhāntinaḥ sthāpanāvāditvena parasyaiva prativāditvāt -- asiddhinisāyeti // na cāsiddhinirāsakaṃ vyartham / vyāpti 6 pakṣadharmatāyā apyanumityaṅgatvena tatsaṃpādakasyāpi sārthakyāt /"yanniṣṭhā yannirūpitā vyāptiryena viśeṣaṇena vinā na paricchadyate tadviśeṣaṇamarthavaditi"nyāyena viśiṣṭahetuniṣṭhavyāpteruktaviśeṣaṇena vinā gṛhītumaśakyatvena vyāptigrahaupayikatvācceti bhāvaḥ // gandhatva iti // pṛthivīguṇasya pākajatvena gandhatve nityavṛttitvarūpasādhyābhāvepi ghrāṇarūpabahirindriyavyavasthāpakatāvacchedakatvādghrāṇabhinnetyuktānāṃ na doṣa ityarthaḥ -- dukhatveti // ayaṃ granthaḥ nāsti - ka. 2.vāraṇāya-cha. 3.yadvi-a. 4.rhidvi-a. 5. tadvi -a. 6.'tat' ityadhikaṃ - i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 424. ------------------------ ------------ -------- duḥkhatvādāvavyabhicārāya bahiriti coktam // tṛtīyepyadviṣṭhapadasthādyahetāviva prayojanaṃ draṣṭavyam / duḥkhatvādau 1 vegatvādau cāvyabhicārāyātmatvamūrtatvāsamānādhikaraṇetyuktam // caturthe gandhatve duḥkhatvādau cāvyabhicārāya viśeṣaguṇāsamānādhikaraṇetyuktam / viśeṣaṇaguṇāsamānādhikaraṇamanogatavegavartini vegatve 'vyabhicārāya pratyakṣetyuktam / manogatave 2 gastvapratyakṣaḥ / tāvatyukte gakārasyāpi kakārarūpaviśeṣaguṇasamānādhikaraṇatvātparaṃ pratyasiddhiḥ / tadarthaṃ svāśrayabhinnetyuktam / tasyāntarīndriya vyavasthāpakatāvacchedakatvāditi bhāvaḥ / ātmatvamūrtatvānyatarāsamānādhikaraṇādviṣṭhavṛttitvādityuktāvāha -- duḥkhatvādāviti // mūrtatvāsamānādhikaraṇaduḥkhādiniṣṭhaduḥkhatvādau nityavṛttitvābhāvena tatrā 3 vyabhicāra ātmatvāsamānādhikaraṇetyadviṣṭhaviśeṣaṇam / ātmatvāsamānādhikaraṇaṃ yadadviṣṭhaṃ tadvṛttitvādityevoktau pṛthivyaptejovāyumanodharmavegarūpaguṇasyātmatvāsamānādhikaraṇetyadviṣṭhaviśeṣaṇamityarthaḥ // pratyakṣavṛttitvādityevoktau doṣamāha -- duḥkhatvādau ceti // tarhi pratyakṣetyasya bāhyapratyakṣetyarthaṃ matvoktam -- gandhatveti // paraṃ pratīti // 1.'vegatvādā' viti nāsti -cha. vegavatvādau -ga. 2.vegapadaṃ nāsti -cha. 3.tra vyabhicāravāraṇāya - i. 4.vṛttityādhikaṃ - i. vanāṃ-nitve-'nuni) varṇavādaḥ pu - 425. ---------------- ---------- -------- evaṃ ca 1 kakārasyāpi śabdatvāśrayatvena tadbhinnatvābhāvānnāsiddhiḥ // pañcame gandhatvādāvavyabhicārāya pṛthivīvṛttyavṛttitvena satītyuktam / duḥkhatvādāvavyabhicārāyātmavṛtyavṛttitve satītyuktam / prabhātvadivavyabhicārāya sa 2 metyādyuktam // evaṃ ca sattāsākṣāvdyāpyaṃ / 3 dravyatvaṃ prati tejastvameva sākṣāvdyāpyam na tu prabhātvādikamiti na vyabhicāraḥ / śabdatvaṃ tu manmate sattāsākṣāvdyāpyaṃ / dravyatvaṃ prati paramate ca guṇatvaṃ pratisākṣāvdyāpyamiti nāsiddhiḥ // ṣaṣṭhe dhvaniprāgabhāvatve 'vyabhicārāya jātimadityuktam / gandhatvādāvavyabhicārāya vyometarāvṛttītyuktama // tārkikaṃ pratītyarthaḥ -- nāsiddhiriti // asiddhivārakasyāpi sārthakyaṃ pūrvavat // ātmetyādyuktau doṣamāha -- gandhatvādāviti // vyometarā vṛttivastuvṛttitvādityevoktau doṣamāha -- dhvaniprāgabhāvatva iti // nanu saptate sakalavṛttitvādityevoktau prameyatvādau kavalānvayini nityavṛtti 4 sādhyasyāpi satvena vyabhicārābhavācchabdeti vyartham / svarūpāsiddhivārakatvepi vyarthatvādityata īśvaravādauktadiśā vyāptyāśrayāṇāmanekatvasaṃpādakatvena sārthakyāditi bhāvenāha -- saptama iti // 1.gakāra -cha-ka. 2.ttetyā-cha-ka-ga-kha. 3.ayaṃ granthaḥ nāsti -cha-ka. 4.tvasā-a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 426. ----------------------- ----------- -------- saptame śabdapadamakevalānvayino guṇatvāderapi saṃgrāhakatvena vikāsakatvānna vyartham // 1 aṣṭame sādhye nityavṛttisattādravyatvayoḥ sattāguṇatvayorvā grāhakatvenārthāntaramiti śaṅkānirāsāya 2 sattāvyāpyavyāpyetyuktam / / hator ghāṇe 'vyabhicārāyāpārthivetyuktam // 3 navame dhvanau śabdatvavyāpye tāratvādau cāvyabhicārāya dhvaniśabdatvavyāpyabhinnetyuktam / akevalānvayina iti // śabdaniṣṭhasyetyapi grāhyam / na kevalaṃ kevalānvayinaḥ prameyatvāderapītyarthaḥ / ākāśasamavetatvādirādipadārthaḥ // aṣṭama iti // apārthivendriyatvāditi hetau yatsādhyaṃ nityavṛttītyādi tasminnityarthaḥ -- nityavṛttisattādravyatvayoriti // nityavṛttisattājātigrāhakamityukte śabdagatasattāgrāhakatvenārthāntaram / śabdasyānityatvepyākāśādinityavṛttitvātsattāyāḥ / ato nityavṛttisattāvyāpyajātigrāhakamiti // tāvatyukte śabdo dravyamiti mate dravyatvasya, guṇa iti mate guṇatvasya grāhakatvenārthāntaram / ataḥ sattāvyāpyavyāptetyuktamityarthaḥ / siddhasādhanatāvyadāsāya śabdasya nityatva siddhaye nityavṛttīti jātiviśeṣaṇamiti spaṣṭamiti bhāvaḥ // navama iti // dhvaniśabdatvavyāpyabhinnatve sati śrāvaṇatvādityatra dhvanipadasya kṛtyaṃ dhvanāviti // dhvanibhinnatve sati śrāvaṇatvādityevoktau doṣaḥ śabdatvavyāpyatāratvādāviti // 1.ayaṃ granthaḥ luptaḥ -cha. 2.sattetyu-ga. 3.carame -cha. vanāṃ-nitve-'nuni) varṇavādaḥ pu - 427. ---------------- --------- ---------- atra vipakṣe pratyabhijñānupapatti 1 gauravāditi bādhakāni / kecittu śrotraṃ nityadravyagrāhakam niravayendriyatvāt manovat ityāhuḥ // varṇānāṃ nityatvenu'mānāni // 26 // dhviśabdatvapyāpyābhyāṃ bhinnatve satītyuktamityarthaḥ / śravaṇatvāditi tu ghaṭādāvavyabhicārāyeti vyaktamiti bhāvaḥ -- kalpanāgauravādīti // vivariṣyate caitaduttarabhaṅge vyaktyanantyādikalpanā vīcitaraṅgādinyāyena pūrvaśabdasyottaraśabdāntarajanakatvamuttaraśabdasya pūrvapūrvaśabdanāśakatvamantyopāntyoranyonyanāśakatvamityuttaratra 3 vakṣyamāṇagauravamityarthaḥ / ādipadena bahubādhādigrahaḥ-- nityadravyeti // śabdatvādigrāhakatvenārthāntaraparihārāya dravyapadam / evaṃ ca śabdasya dravyatvaṃ nityatvaṃ cādāya sādhyaṃ paryavasyati / vyomādinityadravyagrāhakatvena paryavasānasya bādhitatvāt / indriyatvamātrasya cakṣurādau vyabhicārānniravayavetyuktiḥ -- manovaditi // tasyātmagrahakatvāditi bhāvaḥ // atrārucibījaṃ tu, ātmano mānasatve kadācidaramānahaṃ vetyādisandehāpātena sudṛḍhanirṇayarūpasākṣivedyatvādātmanaḥ sādhyavaikalyaṃ dṛṣṭāntasya vastumātrasyeśvaravādoktarītyā saṃyogitvayuktyā sāvayavatvena niravayavatvāsiddherityādi dhyeyam / varṇānityatve 'numānāni // 26 // 1. kalpanetyadhikaṃ - ga - kha - rā. 2. bhaṅge ityadhikam - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 428. ----------------------- ------------ ---------- nanu varṇānāṃ nityatve sarvadopalabdhiḥ syāt / na coccāraṇajanyasya dhvanirūpavyañjakasya kādācitkatvānna doṣa iti vācyama / tasya hi vyañjakatvaṃ na tāvadāvāraṇāpasāraṇavadindriyasannidhā 1 pakatvena / śrotraguṇatvapakṣe vibhutvapakṣe ca varṇānāṃ sarvadendiyasaṃbandhāt / nāpi cakṣurādāvañjanādoriva kṣotre saṃskārādhāyakatayā / saṃskṛtena śrotreṇa cakṣuṣeva vividhya svasaṃbaddhasarvavarṇasamūhālambanasyaikasya jñānasyotpatyāpātāditi cenna / tvanmate varṇotpādakānāmiva manmate tavdyañjakānāmapi niyatatvāt // "ata ākāśaguṇe śabde vyajyamānā varṇādaya"iti tatvanirṇayavākyasya ṭīkāyāṃ śaṅkitaṃ varṇanityatvabādhakaṃ maṇyādyuktamāśaṅkate -- nanviti // śrotraguṇatvapakṣa iti // parimāṇavanni 2 tyaśabdena sarvadā śrotrasya sambandhādityarthaḥ / bubhutsāyāṃ 3 niyāmakatvamāśaṅkyoktaṃ -- cakṣuṣeveti -- "sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdānprakāśayena / ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na budhyate //" iti prācīnokteriti bhāvaḥ - tvanmata iti // yathaikavarṇotpādake 4 naiva na sarvavarṇotpattiḥ, tathaikavarṇavyañjakenaiva na sarvavarṇavyaktiriti na sarvopalambha ityarthaḥ // varṇānityatvāvāde pūrvapakṣe maṇikṛtāśaṅkya nistamapyanumānaṃ doṣāntaravivakṣayā śaṅkate -- nanviti // pratiniyateti // 1.dhayaka - ka-kha. 2.nityavādaṃ na -a. 3.yāni- i. 4.nenai - a. varṇānāṃ pratiniyatavyañjakavyaṅgyatvam ) varṇavādaḥ pu - 429. ------------------------------------ ------- --------- nanu varṇā na pratiniyatavyañjakavyaṅgyāḥ, ekāvacchedena samānadeśatve sati samānendriyagrāhyatvādghaṭagataikatva 1 parimāṇa 2 vat / 3 atra ca sādhye vyañjakaśabdena 4 / viṣayasannikarṣātirikto jñānaheturvivakṣita iti na bādhaḥ / hetau bhinnendriyagrāhyarūparasādau vyabhicāranirāsāya samānendriyeti viśeṣaṇam / atra pratiniyatavyañjakavyaṅgyatvaṃ parasparavyabhicārivyañjakavyaṅgyatvaṃ doṣābhāve parasparāviṣayaka sākṣātkāraviṣayatvamiti yāvat / tenaikatra dvitvabhramajanakena piramāṇagrāhiṇā parimāṇabhramajanakenaikatvagrāhiṇā ca na vyabhicāra iti vyācakṣate -- eketi // kavarmādye 5 kāvacchedakaśrotrarūpasamānadeśatve sati śrotrendriyagrāhyatvādvarṇānāṃ pakṣe hetusatvaṃ dhyeyam / ekāvacchedakadeśataḥ kālataścetyagre vyaktam / anyūnānatiriktadeśakālatve satīti padadvayatātparyamityeke -- ghaṭa gateti // ghaṭagataikatvaparimāṇayorekaghaṭatvāvacchedena samānadeśatvaṃ samānendriyacakṣurgrāhyatvamiti hetvanugamaḥ / parimāṇavyañjakālokavyaṅgyatvādekatvasya pratiniyatavyañjakavyaṅgyatvābhāvarūpasādhyānumagama iti bhāvaḥ / nanu vyañjakapadena sannikarṣasyāpi grahaṇe samavāyasyaikatvepi tattadvarṇanirūpitaśrotrasamavāyasya ni 6 yatattvādabhāvasādhane bādho dṛṣṭānte sādhyavaikalyaṃ cetyata āha -- atra ca sādhya iti // na bādha ityupalakṣaṇam / dṛṣṭānte sādhyavaikalyaṃ na netyapi dhyeyam // satyantamātraṃ heturastvityata āha -- hetāviti // rūpāderālokalavaṇādibhinnavyañjakavyaṅgyatvāditi bhāvaḥ / samānadeśatve satītyasya kṛtyamabhimataṃ maṇyuktaṃ vyanakti -- ekeneti // 1.sakhyāpari -cha. 2.ṇādi-cha. 3.sannikarṣātiriktatvavivakṣayā na bādhaḥ ityasti -cha. 4.etāvannāsti -ga. 5.ekapadaṃ na -mu. 6.tyatvāt -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 430. ----------------------- ------------ ---------- 1 ekena śyena 2 caraṇāvacchedena / vartamānayorbhinnasaṃyogavyaṅgyoḥ 3 śyenasya sthāṇutadavayavā 4 bhyāṃ saṃyogayorvyabhicāranirāsāya samānadeśatve satīti viśeṣaṇ / iha ca samānadeśatvamanatiriktadeśatvaṃ vivakṣitam / tenoktayoḥ saṃyogayorakasmin śyene vṛttāvapi sthāṇusaṃyogasyāvayavasaṃyogānāśraye sthāṇāvayavasaṃyogasya ca sthāṇusaṃyogānāśraye 'vayave vṛtyātiriktadeśatvānna vyabhicāraḥ / ata eva - "pradīpe vyajyate jātirna tu nīrajanīlibhe tyuktatvādukatpalatvavyañjakapradīpavyaṅgye nailye na vyabhicāraḥ / sādhyābhāvopapādanāyoktaṃ bhinnasaṃyogivyaṅgyayoriti / kāraṇākāraṇasaṃyogātkāryākāryasaṃyoga iti saṃyogajasaṃyogapakṣe sthāṇuśyenasaṃyogasthāne sthāṇvavayavasaṃyogasyāpi satvāt sthāṇutadayavābhyāṃ saṃyogayorityuktam / tathāca kathaṃ na vyabhicāra ityata āha -- iha ceti // anyatrāpi vyabhicāranirāsaḥ phalamityata āha --- ata eveti // samādeśatve satītya 5 syaivaṃ vivakṣākaraṇādevetyarthaḥ -- 6 pradīpa iti // pradīpe satyevetyarthaḥ/ jātirutpalatvam / na tu vyajyata ityanvayaḥ / nīrajanīlimā tu tasminsatyena vyajyata ityuktatvātprācīnairityarthaḥ -- atirikteti // 1.ekeneti nāsti- cha. 2.ne pādāva -cha. 3.śyenasyeti nāsti -cha. 4.vasaṃ-cha. 5.tyantasyaivaṃ -i. 6.ityuktātvāt itiparyantaṃ lopaḥ - i- a. vanāṃ-prata-vyaṅka-vyantvam ) varṇavādaḥ pu - 431. ----------------------- ---------- ---------- utpalatvasyātiriktadeśavṛttitvāt / kālarūpāvacchedakabhedenaikaghaṭaniṣṭhayo rūpataddhvaṃyorvyabhicāranirāsāyaikāvacchedeneti viśeṣaṇam / ekāvacchedaśca na kevalaṃ kālataḥ / kiṃ tu deśatopi / tenāvayavadvayavṛtyoravayavadvayārabdhayoravayavisaṃyogayorvyabhicāro nirastaḥ / avayavino vyāpyavṛttitvena avayavasaṃyogasya cāvyāpyavṛttitvena deśato 'vacchedakabhadāt / atra ca hetumatsu saṃkhyādi 1 sāmānyaguṇeṣu dravyagrahaṇayogyatāntargatayogyatākatvasya dravyagrāhaka 2 bahirindriyagrāhyatvasya ca satvānna vyabhicāraśaṅkā / na coktahetunaiva pratiniyatotpādakābhāvopi sādhyaḥ / raktotpalepi satvāditi bhāvaḥ -- kālarūpeti // kālākhyetyarthaḥ -- avayavīti // avayavī ca saṃyogaśceti dvandvaḥ / tantudvayaniṣṭhasya paṭarūpāvayavinaḥ tantudvayasaṃyogasya ca yathākramamālokena tantudvayena ca vyaṅgyatvātsādhyābhāvepi heturiti tatra netyāha -- avayavina iti // avacchedaketi // vyaktyaṃśāvacchedena saṃyogasya, sarvāvayavāvacchedenāvayavino vṛtteriti bhāvaḥ // nanvevamapi vaṅkhyāparimāṇapṛthaktveṣu ekāvacchedena samādeśatve sati samānendriyagrāhyatvahetoḥ satvādvyabhicāra ityataḥ sādhyasyāpi satvānna doṣa ityāha -- atra hetumastviti // bhinnahetviti // vegasya karmajanyatvātkarmaṇo nodanādijanyatvāditi bhāvaḥ -- tathāpīti // 1.sāmānyapadaṃ na - ka. 2.yāvadindri - ga -kha. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 432. ----------------------- ---------- ---------- bhinnahetujanyayorvegarmaṇorvyabhicārāditi cenmaivam / tathāpi tvacā grāhyayorghaṭagatasparśapṛthaktvayorvyabhicārāt / tatra pṛthaktvasya sparśavyañjakenā vidhinā vyaṅgyatvāt // na ca samānendriyagrāhyapadena parasparāgrāhakendriyāgrāhyatvaṃ vivakṣitam, evaṃ ca na vyabhicāraḥ ; sparśasya pṛthaktvagrāhakatvagindriyamātragrāhyatvena tadagrāhakāgrāhyatvepi pṛthaktvasya sparśagrāhakacakṣurgrāhyatayā tadagrāhyatvābhāvāditi vācyam / bhinnapuruṣaniṣṭhāpekṣābuddhibhyāṃ janyayorvyaṅgyayoścaikadeśakālayotdvitvayorvyabhicārāt/ uktasthaleṣu vyabhicārābhāvetyarthaḥ / hetusatvāyoktaṃ -tvacā grāhyayoriti // satyantāśasatvaṃ tu vyaktam / sādhya 1 satvaṃ vyanakti-- tatreti // avadhineti // ayamasmātpṛthagiti pratītyā pañcamyantanirdiṣyāvadhi 2 padārthenetyarthaḥ / tāvatā kathaṃ na vyabhicāra ityata āha -- sparśasyeti// bhinneti // yatra ghaṭapaṭasthale caitraniṣṭhāpetrābuddhyā maitrāniṣṭhāpetrābuddhyā ca dvitvadvayamupapannaṃ tatra dvitvadvaye ekāvacchedena samānadeśatve sati parasparāgrāhakendriyāgrāhyatvarūpahetoḥ satvāt dvitvatvāvacchinnadvitvagrāhakendiyasyekatvena nānātvābhāvādityarthaḥ / sādhyasatva neti bhāvenoktaṃ vyaṅgyośceti // uktarūpabuddhibhyāṃ vyaṅgyayoścetyarthaḥ// 1. sādhyā - a. 2. śabdā - a. vanāṃ-prata-vyaṅka-vyantvam) varṇavādaḥ pu - 433. --------------------- ---------- --------- tvayāpekṣābuddhirvyañjiketyapi svīkārāt // na ca prati 1 niyatāpratipa 2 ttikatvamapi hetuviśeṣaṇaṃ vivakṣitam, dvitve tu pratiniyatapratipattṛke iti vācyam / avayavivyañjakamātrāvyaṅgyenāvayavabahutvenaikatvavyañjakamātrāvyaṅgyena pṛthaktvadīrghatvādinā ca vyabhicārāt // nanu paraspara 3 vyabhicārivyañjakāvyaṅgyatvaṃ sādhyam, evaṃ ca na vyabhicāraḥ / avayavyekatvavyañjakayorbahutvapṛthaktvavyañjakābhyāṃ vyabhicārepi ---- tadvyañjakatvamasiddhamityata āha -- tvayeti// avayavīti // paṭāvayavagatabahutvasya paṭena sahaikāvacchedena samānadeśatve sati samānendriyarūpahetumatvepi sādhyavatvaṃ netyupapādanāya avayavivyañjakamātravyaṅgyene tyuktam / apekṣābuddhyāpi vyaṅgyatvasvīkārāditi bhāvaḥ -- ekatvetyādi // avadhipadarthenāpi vyaṅgyenetyarthaḥ / hetusatvaṃ tu vyaktamiti sādhyābhāva evopapāditaḥ / 4 tathā caikatvadirghatvayorekatvapṛthaktvayorna vyabhicāra ityarthaḥ // kathaṃ na vyabhicāra ityata uktasthale sādhyasatvaṃ vyanakti - avayavīti // avayavyekatvayoḥ ye vyañjake tayorityarthaḥ -- vyabhicārepīti // bahutvavyañjakāpekṣābuddheravayavivyañjakatvābhāvāt / tathā pṛthaktvavyañjakāvadherekatvāvyañjakatvāditi bhāvaḥ -- vyabhicāreṇeti // 1.sarvatra pratinītetyevāsti -kha. 2.kartakatvamapi - cha-ka. 3.pratinītendriyajanyagrāhyatvaṃ ityadhikaṃ -kha. 4.iyaṃ paṅktirnāsti -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 434. ----------------------- ------------ ---------- -- bahutvapṛthaktvavyañjakayoravayavyekatvavyañjakābhyāmavyabhicāreṇa parasparavyabhicārivyañjakāvyaṅgyatvarūpasādhyasya satvāditi 1 maṇāvuktamiti cenna/ tathāpyavayavabahutvagrahavyatirekeṇāvayavigrahavadañjale 'vayavigrahavyatirekeṇāvay i grahavyatirekeṇāvayavabahutvagrahadarśanenānaikāntyāt / bhinnapratiyogivyaṅgyayorbhūtalagatayoḥ samavāyināśajanyayorviralāvayavatayā samādeśāloka --- avavayavyāderagrahe tanniṣṭhabahutvādyagrahāt avayavyādivyañjakālokādyavyabhicāra āvaśyaka iti bhāvaḥ -- maṇāviti / varṇānityatvāvāde pūrvapakṣe -- añcala iti // vastrāntyabhāga ityarthaḥ / tathā ca parasparavyabhicāravyañjakavyaṅgyatvameva na tu tadabhāvarūpasādhyasatvamiti vyabhicāra ityarthaḥ // nanu bahutvasya paṭāvayavaikadeśavṛttitvena paṭasya tadadhikavṛttitvāt / bahutvasyāśuvināśitāyā paṭasyādhikakālatvācca / ekāvacchedena samānadeśatve sati samānendiyagrāhyatvarūpahetvabhāvānnānaikāntyamityanyatra vyabhicāramāha -- bhinneti // sādhyābhāvopapādanāya bhinnetyādi / samānadeśatoktyarthaṃ bhūtalagatayoriti / samavāyītyādi / dhvaṃsayorityanvayaḥ / pratiyoginoḥ samādeśatve taddhvaṃsayorapi tathātvāditi bhāvenāha -- viravalāvayave 2 ti // pāṣāṇādivannibiḍadravyatvābhāvena samānadeśe ye ālokaḍale taddhaṃsayorityarthaḥ / nirma 3 lajalāntarasthabhūtalepyālokopalambhāditi bhāvaḥ / 1.maṇāvuktamiti nāsti -cha. 2.vatayeti - i. 3.vimala - mu. vanāṃ -prata-vyaṅka-vyantvam) varṇavādaḥ pu - 435. --------------------- ------- ------- -jalapratiyogikayorālokajaladhvaṃsayorbrāhmaṇatvātyantābhāvatavdyañjakātyantābhāvayo-śca vyabhicārācca / deśaśabdena samavāyivivakṣāyāmapi varṇānāṃ nityadravyatvavādinaṃ 1 māṃ pratyasiddheḥ / ghaṭagatayorekatvaikapṛktvayorbhinnavyaktivyaṅgyagotvāśrāyatvādau ca vyabhicārācca / jātiḥ sarvagateti pakṣasyeva prāmāṇikatvāt / brāhmaṇatvātyantābhāvatadvyañjakātyantābhāvayoriti // bhinnapratiyogivyaṅgyayorbhūtalagatayorityetadatrāpyanveti / brāhmaṇatvaṃ vyañjakaṃ brāhmaṇamātāpitṛkatvādikam -- deśaśabdeneti // samānadeśatve satīti hetuśarīrapraviṣṭadeśaśabdenetyarthaḥ / tathā ca hetvabhāvānna tatra vyabhicāra iti bhāvaḥ/ nanvekāvacchedena samādeśatve sati samānendriyagrāhyatvābhāvāditi hetvarthostvityata āha -- ghaṭagatayoriti // ekapṛthaktvasyāvadhivyaṅgyatvādekatvasya tadabhāvādbhi nnavyaṅgyatvena sādhyāsatvepyuktahetusatvāditi bhāvaḥ / avadhyanabhivyaṅgyatvenāpi heturviśeṣyata ityata āha -- bhinnetyādi // nanu kathaṃ gotvāśvatvādau hetusatvam / samādeśatvābhāvādityata āha -- jātiḥ sarvagatetīti // gotvasya deśādivyavahitānekagopiṇḍagatatvapakṣe maghyagatāśvādipiṇḍairasambandhāyogādaśvādāvapi sambandhena tatrāpi vṛtteraṅgīkārasya yuktisiddhatvāt / aśvādau gotvādyanupalambhasya govyaktirūpavyañjakābhāvenopapatteḥ / evamaśvatvādijātirgavādipiṇḍasambandheti jāteḥ sarvagatatvātsamānadeśatvamiti bhāvaḥ // 1. māṃ iti nāsti - cha. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 436. ------------------------ ------------ ----------- varṇāḥ parasparavyabhicāripramāpakapramāpyāḥ āśrayeṇa sahaikendriya 1 grāhyatvāt gandharasavadityanena satpratipakṣatā ca / uktaṃ hi tatvanirṇayaṭīkāyaṃ"gotvāśvatvādīnāṃ pratiniyatavyakti 2 vyāpyatvasya parairapi svīkṛtatvāt, gotvādīnāṃ vyaktisarvagatatvena samānadeśatvaṃ nāstīti cenna / pratyāsatteravarjanīyatvāt / samavāyābhāvasya varṇaṣvapi satvā"dityādi // nanvitaranirūpaṇānadhīnanirūpaṇatve satītyapi heturviśeṣyate / pūrvoktavyabhicārasthalāni sarvāṇyapyanyanirūpaṇādhīnanirūpaṇānyeva, ato hetvabhāvānna vyabhicāra iti 3 pūrvapakṣe maṇyuktameva pratipakṣadoṣaṃ cāha -- varṇā iti // parasparavyabhicāriṇaḥ pramāpakāḥ dhvanayastatpramā 4 pyatvena sādhyasiddhiḥ/ āśraye 5 ṇeti // śabdasyekendriyagrāhyatvepi tārkikamate varṇāśraye 6 ṇa gaganena sahaikendriyagrāhyatvādgaganasyātīndriyatvāt āśrayagrāhakendriyāgrāhyatvāditi phalitārthatvānnāsiddhiḥ // na caivamasiddhivārakatvātsahetyantaṃ vyartham, tadvinākṛtasyaiva vyāpyatvāditi vācyam / asiddhivārakasyāpi vyabhicāravārakasyeva sārthakyādityuktatvāt / akhaṇḍābhāve 'vaiyarthyā 7 cca / śarīrā 9 janyatvavat // na ca vdyaṇukādau vyabhicāra iti vācyam / pratyakṣatve satīti hetuviśeṣaṇādityeke / āśrayāgrāhakendriyagrahyatvādityartha ityanye / gandheti / gandhasarayorghrāṇarasanagrāhyatvāttadāśrayasya cakṣurādigrāhyatvādbhinna -- 1.yāgrā -cha-ka-ga-kha. 2.vyaṅgyatvasya -i. 3.tyataḥ pū -mu-i. 4.ṇatve-a. vyāpyatve-i. 5.yayori -a. 6.yaṇena-ar. 7.thya ca -i-a. 8.raja-a-i. vanāṃ-prata-vyaṅka-vyantvam) varṇavādaḥ pu - 437. --------------------- ---------- ---------- dravyagrahaṇayogyatāntargatayogyatākatvaṃ mūrtavṛttitvaṃ copādhiśca // kiṃ caivaṃ sati varṇāḥ parasparaṃ vyabhicāryutpādakotpādyā na, apājakatve sati bhūtaviśeṣaguṇatvāt, jalagatarūparasavadityādyanumānotpādakāniyamopi kiṃ na sādhyate / janyajalagatarūparasādīnāṃ kāraṇaguṇapūrvakatve 1 na tadutpādakānāṃ parasparavyabhicārābhāvāt / -- pramākapramā 2 pyatvācca hetusādhyayoranugamo vyaktaḥ / satpratipakṣatā cetyupalakṣaṇam / nyāyamate varṇānāṃ kramikotpāditvenāvyāpyavṛttitvena ca tulyadeśakālatvābhāvāt / 3 ekāvacchedenetyādihetorasiddhiḥ / kiñca tattadvarṇamātraviṣayakasākṣātkārasambhavādbādhaścetyapi dhyeyam // ekāvacchedeneti hetāvupādhī 4 cāha -- dravyeti // yatra ghaṭagataikatvaparimāṇayorekavyañjakavyaṅgyatvaṃ tatra dravyagrahaṇetyādyupādhī sta iti sādhyavyāpakam / sādhanavati pakṣe varṇe dravyagrahaṇetyādyuktopādhī nasta iti sādhanāvyāpakatvaṃ ca vyaktamiti bhāvaḥ // prāguktahetoranaikāntyokterhetvantaramāha -- apākajatve satīti // guṇatvādityuktau bhinno 5 tpādakotpādye ghaṭādigatasaṅkhyāparimāṇādisāmānyaguṇe vyabhicārādvi - śeṣeti // ātmaguṇeṣu bhinno 6 tpādakotpādyeṣu jñānādiṣvavyabhicārāya bhūteti // pṛthivīgatarūpādiṣvavyabhicārāya satyantam // dṛṣṭānte tu sādhyānugatiṃ darśayati // janyeti // samavāyi 7 kāraṇasamavāyikāraṇamātrapratyāsannaguṇāsamavāyikāraṇakatvaṃ kāraṇaguṇapūrvakatvaṃ nāma / 1.tve tadu- ca-ka. 2.vyāpyatvā-a. 3.itaḥ 'dhyeyaṃ' ityantaṃ nāsti-i. 4.dhī-rā-a. 5.utpādakapadaṃ na -i. 6.utpādakapadaṃ na -i. 7.atra sarvatra dīrgha evāsti - i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 438. ----------------------- ------------ ---------- yadi phalabalācchabde 1 utpādakanaiyatyaṃ tarhi tata eva vyañjakanaiyatyamapyasti // kiñcotpattipakṣe kadambagolakanyāyena lāghavapratyabhijñābhyāmugṛhitena vīcītaraṅganyāyena 2 vā pratipuruṣaṃ pratyuccāraṇaṃ kṣaṇamātrasthitikavarṇadhārāyāstatprāgabhāvānāṃ taddhvaṃsānāmanyatrādṛṣṭasya pūrvapūrvavarṇe uttarottaravarṇotpādakatvasya, uttarottaravarṇe ca pūrvapūrvavarṇanāśakatvasya, antyopāsantyavarṇayośca sundopasundanyāyenānyonyaṃ, antyopāntyavarṇayośca sundopasundanyāyenānyonyaṃ badhyaghaṭakabhāvasya, antyaśabde tu svotpatticaramakāraṇasyopāntyaśabdasyaiva svanāśacaramakāraṇatvena svotpatyavyavahitottarakṣaṇavṛttidhvaṃsapratiyogitvarūpabauddhāṅgīkṛkṣaṇakatvasya 3 ca kalpa 4 namityatigauravam // tathā ca jalasamavāyikāraṇagatarūparasādīnāṃ parasparavyabhicāre kārye 5 kule rūpādayo na syuriti parasparavyabhicāryutpādyatvā 6 bhāvostīti bhāvaḥ // phaleti // ekavarṇotpādakena 7 tanmātrotpādakatvarūpaphalabalādityarthaḥ / tata eveti // ekavarṇopalambharūpaphalabalādevetyarthaḥ // vipakṣe kalpanāgauravācca varṇānāṃ nityatvamupetya pratiniyatavyañjakavyaṅgyatvamupeyamiti bhāvena kalpanāgauravāditi pūrvoktaṃ vyanakti // kiñcetyādinātigauravamityantena // 1.tadu-ga. 2.'vā' iti nāsti-mu. 3.tvaṃ ca -kha. 4.lpyaṃ-khar. 5.yajalarūpādayo -i. 6.tvānnāstīti bhāvaḥ -i. 7.ke ta -a. vanāṃ-prata-vyaṅka-vyantvam) varṇavādaḥ pu - 439. --------------------- ---------- ------- na cedaṃ gauravaṃ phavamukham / phalasyādyāpyasiddheḥ / varṇasthale dhvanistu tyayāpi svīkārya eva / dūrasthasya dhvanimātraṃ mayā śrutaṃ na tu varṇa ityanubhavāt / śabdatvaṃ sajātīyavyañjakavyaṅgyavṛttibahirindriyavyavasthāpakavṛttijātitvāt rūpatvavadityanumānācca / lāghaveti // daśasu dikṣu daśavidhaśabdotpatyaṅgīkārādapyekaikasyaiva gakārādeḥ daśadiksaṃbandhinaḥ kalpanasyaiva laghutvāllāghavayuktyā prācyapratīcyayorekatvapratyabhijñayā cānugṛhītenetyarthaḥ / ṣaṣṭhyantānāṃ kalpanamityanenānvayaḥ / phalamukhamiti // varṇotpattilakṣaṇaphalameva mukhamupasthitijanakaṃ yasya tatphalamukhaṃ tenetyarthaḥ / asiddheriti // yena gauravaṃ na doṣāyeti syāditi bhāvaḥ // nanu varṇanityatvapakṣe vyañjakadhvani varṇabhinnaḥ kalpanīyaḥ,tasyotpattisthānātkarṇadeśaparyantaṃ śabdāntarotpādakatva 1 māśutaravināśitvamityādikalpanīyamityata āha // varṇasthala iti //"dūrādvarṇā 2 grahaṇepi // dhvanigrahaṇādi"ti ṭīkoktamāha // dūrasthasyeti / ṭīkokterupalakṣaṇatvaṃ matvā dhvanisatvenumānaṃ cāha // śabdatvamiti // 3 yadvā vāyuviśeṣāsaṃyoga eva varṇavyañjaka iti pakṣaṃ nirasitumāha // śabdatvaṃ iti // sajātīyaṃ yatra 4 vyañjakadhvanilakṣaṇameva tavdyaṅgyavṛttītyarthaḥ / jātitvamātrasya ghaṭatvādau vyabhicārādindriyetyādi / tāvanmātrasya jñānecchātvavādāvapi satvādbahirityuktam / prameyatvādāvavyabhicārāya jātitvāditi // na ca dhvanitye vyabhicāraḥ / tāratvādinā sāṃkaryeṇa tasyājātitvādityāhuḥ / varṇānāmevendriyavyavasthāpakatvaṃ na dhvanerityanye // 1.daśakatvamityadhikam-ir. 2.ṇagraha- mu-a. 3.yadvetyādi nāsti - i. 4.yavdyañjaka -mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 440. ----------------------- ------------ --------- dṛṣṭaṃ hi ghaṭarūpakuṅkumagandhāderālokarūpaghṛtagandhādivyaṅgyatvam // na ca pūrvapūrvavarṇasyottarottaravarṇavyañjakatvena vā varṇasyaiva dhvanivyañjakatvena vārthāntaramiti vācyam / ādāveva śrotrotpannaṃ varṇaṃ prati 1 pūrvavarṇābhāvāt / 2 bheryādidhvanisthale varṇānanubhavācca // tasmāvdyañjakānāṃ pratiniyatvānna sarvadoṣalabdhiprasaṅgaḥ taduktaṃ bhagavatpādaiḥ"ata ākāśaguṇe śabde vyajyamānāṃ varṇo 3 daya" iti // 4 varṇānāṃ pratiniyatavyañjakavyaṅgyatvam // 27 // rūpādairālokādivyaṅgyatvātsādhyavaikalyamāśaṅkya rūpatvādau sādhyānugatiṃ 5 vyanakti dṛṣṭaṃ hīti // śaṅkitadvayamapi nirāha // ādāveveti // bheryādīti ca // taduktamiti // pratiniyatavyañjakavyaṅgyatvaṃ varṇānāmityetattatvānirṇayā uktamityarthaḥ // ata iti // pratyabhijñābalādityarthaḥ / ādipadena varṇadharmagrahaḥ// varṇānāṃ pratiniyatavyañjakavyaṅgyatvam // 27 // 1.pūrvapūrvetyasti-ca. 2.itaḥ 'taduktaṃ' iti paryantaṃ nāsti-rār. 3.ṇā iti -cha-ka-rā. 4.atra bhaṅgavibhāgo na dṛśyate -cha-rā. varṇānāmiti nāsti-kha. 5.maṃ vya - i. varṇānāṃ nityatvepi kramopapādanam varṇavādaḥ pu - 441. ------------------------------ ------- --------- na ca nityatve kālādikṛtakramābhāvāduccāraṇakramasya ca mauniślokādāvabhāvādabhivyaktikramasya ca 1 lipyādidarśanajanitasamūhālambanastamṛtiviṣayavarṇedhvabhāvāt kramahīnavarṇamātrasya ca rājājāretyādau bhinnārthabodhakatvāyogāt ghasamānakālīnaprāgabhāvapratiyogitvaṃ ṭasya ṭasamānakālīdhvaṃsapratiyogitvaṃ 2 ca ghasya kramo vācya iti varṇanityatve kramānubhavo bādhaka iti vācyam / yatra mauniślokādau varṇotpattireva na yatra ca ghaṭeti vaktavye viparīta evotpattikramaḥ tatra tvaduktasyāpi kramasyābhāvāt / tārkikakadeśamataṃ varṇotpattisādhanamāśaṅkya nirāha / na cetyādinā // yadyapīdaṃ maṇāveva"yattu śrotrānuvidhānātpadaṃ śruṇomītyabādhitānuvyavasāyā"dityādināśaṅkya nirastam / tathāpi doṣāntaravivakṣayā śiṣyavyutpādanāya ca punaratropanyāsa ityadoṣaḥ / nityatve vibhutve ca varṇānāmiti yojyam / pratipadāditithyādināmiva kālakṛtapaurvāparyasya, mālābhūtabalā 3 kānāmiva deśakṛtapaurvāparyasya cābhāvādityarthaḥ / samūhānambaneti // tatrāpi ghaṭādyarthadīdarśanena ghaṭādyānupūrvyā vācyatvāditi bhāvaḥ // māstu kramaḥ varṇānāmevāstu padatvamityata āha // kramahīneti // abhivyaktikrama eva varṇānāṃ pade krama iti bhāvena tatroktadoṣaṃ pratibandyā parijihīrṣuḥ paroktakramadaṣaṃ tāvadāha // yatreti // utpattireva neti // varṇānāmuccāraṇajanyatvāttatra ca tadabhāvāditi bhāvaḥ / 1.lipyādikramasyetyapyasti - kha. 2.ca iti nāsti-cha-rā. 'vā' ityasti -ga-kha. 3.hakā -mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 442. ------------------------ ---------- --------- dṛśyate ca ṭaghetyukteḥ prāmādikatvaṃ jānato vyutpannasyārthadhīḥ // yadi kālāntarīyotpattikramānusandhānāttatrārthadhīstarhi samūhālambana 1 smṛtisthale 'pi kālāntarīyābhivyaktikramānusandhānādarthadhīriti samam // na caivaṃ padādibhāvasyābhivyaktighaṭitatve idamekaṃ padamityādipratītiḥ śrāvaṇī na syāt / padādyupādherabhivyakteraśrāvaṇatvāditi vācyam / manasopanītasyābhivyaktikramasya śrāvaṇatvopapatteḥ // tathāca tatra prāgabhāvādipratiyogitvamaprāmāṇikamiti 2 kramaḥ / viparītakramasthale tu vyaktam // nanu viparītakramasthale ghaṭānupūrvyeva nāsti kathamavyāptirityastatra ghaṭārthabodharūpakāryabalena ghaṭānupūrvastīti vācyamiti bhāvenāha // dṛśyate ceti // iti samamiti // tathā ca ghaṭākārābhivyaktisamānakālīnaprāgabhāvapratiyogyabhivyaktitvaṃ ṭasya ṭākārābhivyaktasamānakālīnadhvaṃsapratiyogyabhivyakti 3 katvaṃ ghakārasyetyādirūpeṇa ghaṭādyānupūrvī sambhavatyeva // na ca samūhālambanasthale ghaṭādyarthadhīdarśanena tatra ghaṭādyānupūrvyāmavyāptiriti vācyam / tatrāpi smṛtakālāntaryo 4 ktarūpānupūrvyā evārthadhījanakatvenādoṣatvāditi bhāvaḥ // abhivyakterityupalakṣaṇam / kālasyetyapi 5 jñeyam / manaseti // 1.smṛtipadaṃ na -ka. 2.na ityadhikaṃ-i. 3.mivakramaḥ - a. 3.pūrva ityadhikaṃ-i. 4.rokti-i. 5.dhye-i. vanāṃ-nitvepi-krapā-danaṃ) varṇavādaḥ pu - 443. ----------------------- -------- -------- tasmādvarṇānāṃ nityatvena tadanityatvarūpasya bādhakasyābhāvānnitya eva vedaḥ // abhyupetya cedamu 1 ditaṃ varṇānanityatvaṃ vedanityatvabādhakamiti / vastutastu varṇānāmanityatvepi niyatānupūrvīkatvarūpasya nityatvasya na hāniḥ / 2 varṇānityatvoktistu vastusthiti pradarśanārthā / uktaṃ hi sudhāyāṃ,"vastutatvavicārakaṃ prati 3 varṇānāṃ kūṭasthanityatvamupapādita"miti // varṇānāṃ nityatvam 4 // 28 // pararītyā dhyeyam / abhirvyakterjñānatvena tasya paramate mānasatvāt / kālasyacānumānikatvāt / siddhānte tu sākṣiṇeti dhyeyam / jñānasāmānyasāmagrīmādāyānupanītopi kālo bhāsata iti kaiścidaṅgīkārāktālo nokta ityāhuḥ // "nanu tathāpi varṇasamudāyarūpasya vedasya na nityatvamityā"dinoktacodyanirāsamupasaṃharati // tasmāditi // uktaṃ hīti //"pratyakṣaḥ kasyaciddharma"ityetatpadyavyākhyāvasāne varṇanityatvasya vedanityatvānupayoga muktvā tarhi tatvanirṇayavarṇanityatvaṃ kimartha 5 mityataḥ tatkathanasya kṛtyamuktaṃ sudhāyāmityarthaḥ // varṇānāṃ nityatvepi kramopapādanam // 28 // varṇanityatvādaḥ 6 1.muktaṃ -ga. 2.varṇetyādigranthaḥ nāsti-ka. 3.tu ityadhikaṃ-ga. 4.tvepi kramopapādanaṃ -ca-mu. 5.mukta mityadhikam -mu. 6.samāpta ityadhikaṃ - mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 444. ----------------------- ----------- ---------- yaccocye / ākāśātmakaśrotreṇā varṇāḥ samavāyena sambandhena gṛhyanta iti tanna / varṇānāṃ nityavibhudravyatvātsamavāye mānābhāvācca // 1 nanu yadyapi samavāye pratyakṣaṃ na pramāṇam / na"nvākāśaguṇe śabde vyajyamānā varṇādaya"iti dhvanere vākāśagaṇutvoktirayuktā / varṇānāmapyākāśaguṇatvāt / anyathā śrotreṇa saha sambandhāyogena varṇagrahaṇānupapatteḥ / ākāśaguṇatvetvākāśātmakaśrotreṇa tadgu 2 ṇasya varṇasya samavāyena grahaṇopapatterityataḥ saṃyogasamabandhenaiva tadgraha iti bhāvena"samavāyābhyupagamācceti"sūtradūṣitaṃ samavāyaṃ nirasitumāha // yacceti // nityavibhudravyatvāditi // anya 3 thānuvidhānābhāvādinā ghaṭāderiva dravyatvasya pūrvoktadiśā nityatvasya. kāśyāṃ śruta eva gakārotrāpi śrūyata iti pratyabhijñānāttāvatī vāgiti śrutervibhutvasya, ca siddherguṇatve mānābhāvāccetyarthaḥ// na ca śabdo guṇaḥ sāmānyavatve satyasmadādibāhye 4 ndiyagrāhyatvādrūpavadityanumānaṃ guṇatve mānamiti vācyam / dhvaniśabdena siddhasādhanatvāt / varṇātmaka ityuktāvapi hetoraprayojakatvāt / ghaṭādīnāmekendriyā 5 grāhyatvepyātmanastathātvavaddravyasyaiva sato bāhyekendriyagrāhyatvepi virodhābhāvāt / niravayavadravyatve bāhyendriyagrāhyatva 6 virodha iti cet / niravayadravyatvasyātmana indriyagrāhyatvavat bāhyendriyagrāhyatvepa bādhakābhāvena vyātpiniścayāditi sudhāyāmeva vyaktatvāditi bhāvaḥ / yadyapītyasya tathāpīti vakṣyamāṇenānvayo dhyeyaḥ// 1.'nanu' iti nāsti - cha-mu-rā. 2.dgrahaṇa- i. 3.nyānuvi -mu. 4.hyekendri - mu-i. 5.yagrā -a. 6.tvaṃ vi - i. samāvāye pramāṇabhaṅgaḥ) samavāyavādaḥ pu - 445. --------------------- ----------- ------- imau saṃyuktāvityādivadīmau samavetāviti vānayoḥ samavāya iti vā ananubhāvāt / samavāyaṃ jānāmītyananuvyavasāyācca / rūpī ghaṭa ityādeścābhāvavadbhūtalamityādivadupapatteḥ // etenāyaṃ tantupasambandhapratyayaśyākṣuṣaḥ cakṣuranvayavyatirekānuvidhāyitvāt ghaṭapratyayavaditi samavāya 2 pratyakṣatvasādhanamapyapāstam / upādanopādeyābhedavāde āśrayāsiddheḥ/ samavāyavāde pūrvapakṣe maṇyuktadiśā nirāha // imāviti // ananubhavo 'siddha ityata āha // samavāyaṃ jānāmīti // yadvā samavāyo hi viśeṣaṇatvena vā viśeṣyatvena vā ayaṃ ghaṭaitivadasamavāya iti 3 samavāyatvarūpasvarūpeṇa vā saṃsargavidhayā vā bhāseta / tatrādyaṃ 4 āha // imāviti // dvitīya 5 āha // anayoriti // tṛtīya 6 āha // samavavāyamiti // tathā ca samavāyatvena samavāya 7 pratyakṣamasiddhamiti bhāvaḥ / caturtha 8 āha// rūpīti // saṃsargavidhayaiva pratīyamānasambandhasyābhāvabhūtalasambandhavat samavāyabhinnasambandhatvenāpyupapatyā samavāyatvāsiddherityarthaḥ / jñāna 10 miṣṭamityādipratyaya ādipadārthaḥ / sambandhapratyaya iti // tantuṣu paṭa iti saṃsargavidhayā tantupaṭasambandhaviṣayakaḥ pratyaya ityarthaḥ / viśeṣaṇatvādinā tatpratyayasyāsiddheruktatvādvakṣyamāṇārthāntarānavakāśācca / sva 11 rītyāha / upādāneti// pararītyāha -- tadbhedeti // 1.saṃyoga itivadanayoḥ -ga. 2.yasya -ga-kha. 3.'ayaṃ' ityādi nāsti -i. 4.dyamā-a. 5.yamā-a. 6.yamā-a. 7.yaḥ pratyakṣasiddha iti bhāvaḥ ityasti-ir. 8.thamā-a. 9.ṣayatayaiva-i. 10.tami-mu. naniṣṭha-i. 11.matari -mu- i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 446. ------------------------ ------------ --------- tadbhedavādepi ghaṭābhāvabhūtalayorivehāpi svarūpasambandhasya cākṣuṣatvenārthāntarāt // etena rūpī ghaṭa iti dhīrviśeṣaṇaviśeṣyasaṃbandhaviṣayā viśiṣṭadhītvāt daṇḍīti dhīvat ; iha tantuṣu paṭa ityādirihapratyayaḥ ādhārādheyasambandhanimittakaḥ abādhitehapratyayatvāt / iha 1 kuṇḍe badaramiti dhīvat ; jātyādigocaro viśiṣṭavyavahāraḥ sambandhaniyataḥ bhāvamātraviṣayābādhitaviśiṣṭavyavahāratvāt saghaṭaṃ bhūtalamitivyavahāravat ; samavāyasādhakaprācīnānumānānyāśaṅkya maṇyuktadoṣoktyā nirāha // etenetyādinā // bhūtale 'bhāvapratyavadanyathopapattikathanenetyarthaḥ / apāstamityanvayaḥ / bhrame vyabhicāranirāsāyābādhiteti hetuviśeṣaṇoktiḥ / jātyādīti // brāhyaṇoyaṃ, śuklaḥ paṭaḥ ; calati gauḥ, viśiṣṭaḥ paramāṇurityādijātiguṇakriyāviśeṣaṣṭavyavahāra ityarthaḥ / sambandhaniyata iti // svaviṣayasambandhavyāpta ityarthaḥ / tena śrotrādisaṃbandhanaiyatyena nārthāntaram / jātirityādyaviśiṣṭavyavahāre avyabhicārāya viśiṣṭeti hetuviśeṣaṇam / idaṃ rūpyamityādibādhitasambandakaviśiṣṭavyavahāre 'vyabhicārāyābādhiteti / abhāvavadbhūtalamityādibhāvābhāvagocaratādṛśavyavahāre 'vyabhicārāya bhāvamātreti // saghaṭamiti // saṃyogastatra sambandha iti bhāvaḥ // 1.tu ityadhikam - ga. saye-prama-bhaṅgaḥ) samavāyavādaḥ pu - 447. -------------- ----------- ---------- ete tantavaḥ etatpaṭacasaṃbaddhāḥ etadāśrayatvāt bhūtalavat ; bhūtalarūpādayo bhūtalasambaddhāḥ bhūtalaviśeṣaṇatvāt ghaṭavadityādyanumānama 1 pāstam / 2 ayaṃ saṃyogaḥ etadanyasaṃyotvarahitasambandhānyaḥ meyatvādi 3 tyādi tu svavyāhatam / bhūtalavaditi // saṃyogasambandhena paṭāśrayabhūtalavadityarthaḥ pakṣe 4 saṃyogasya bādhātsamavāya eva sidhyatīti bhāvaḥ / rūpavadbhūtalamiti pratītimanurudhyāha // bhūtalaviśeṣaṇatvāditi // yadvā bhūtaliviśeṣaṇatvādityasya bhūtalāśritatvādityarthaḥ ata eva ghaṭavadityuktiḥ / anyathā ghaṭavadbhūtalamiti pratīyamānaghaṭavaditi vyākhyeyam // svarūpasambandhenārthāntarāditi // na ca svarūpāṇāmanekatvena gauravāpatteḥ īśvarānumāne kartekatvavallāghavādekaḥ samavāya eva sidhyatīti vācyam / tathātve abhāvavadbhūtalaṃ jñāto ghaṭaḥ iṣṭo ghaṭa ityādāvapi tādṛśasaṃbandhāṅgīkārāpatteḥ / tatra tādṛśasambandhasya bādhātsvarūpāṇāmanekatvepi kḷptatvena gauravasyādoṣatvāt / svarūpasambandhenaiva viśiṣṭapratyayādyupapatternaikasambandhakalpaneti cet / samaṃ prakṛtepi / vivariṣyate caitadagre nāpi guṇakriyetyādimaṇyuktānumānānta 5 rakhaṇḍanaprastāva iti bhāvaḥ / pakṣabhūtasaṃyogaparāmarśaḥ / etadanyo yaḥ saṃyogaḥ 6 etadanyasaṃyogaḥ stambha--- 1.api ityadhikam-ka. 2.bhagavateti nāsti -ca-ga-kha. 3.ghaṭavat ityadhikam -kha. 4.ca iti nāsti -i. 5.antarapadaṃ nāsti-i. 6.etadanyasaṃyoga iti nāsti-mu-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 448. ------------------------ ------------ --------- rūpādirindriyasaṃbaddhaḥ pratyakṣatvāt ghaṭavadityatra tu abhāvādāviva saṃyuktaviśeṣaṇatādirūpasambandhenārthāntaram // --kumbhā 1 disaṃyogastasya bhāvaḥ etadanyasaṃyogatvam / tadrahito yaḥ sambandhaḥ pakṣīkṛtasaṃyogastadanyaḥ kaścitsambandhaśca bhavati / tathā ca pakṣe pakṣīkṛtasaṃyogānyatvasya bādhāt apūrvasambandhāntarādanyatvamādāya 2 sādhyaparyavasānamiti samavāyasiddhiḥ / dṛṣṭānte ca ghaṭādau pakṣabhūtasaṃyogarūpasaṃmbandhānyatvena sādhyānugamo bodhya ityādi tu viśiṣṭavyatirekya 3 numānamityarthaḥ // svavyāhatamiti // adyā 4 pi samavāyarūpasambandhāntarasyāsiddhyā tadādāya sādhyaparyavasāne bādhātsvānyatvenaiva sādhyaparyavasānaṃ vācyam / tavdyāhatamityarthaḥ // yadvā evameva saṃyogasamavāyaviśeṣāvapi pakṣīkṛtya etadanyasaṃyogasamavāyitvarahita 5 sambandhānyaḥ meyatvādghaṭavat, ayaṃ ghaṭaḥ etadanyaghaṭatvarahitaghaṭānyaḥ meyatvātpaṭavadityādiprayogasyāpi saṃbhavena saṃyogasamavāyānyasambandhaḥ apūrvaghaṭādiśca sidhyediti svavyāhatamityarthaḥ // anye tvityādinā maṇyuktamevāśaṅkya nirāha // rūpādiriti // kriyājātyādirādiśabdārthaḥ / pratyakṣatvātpratyakṣaviṣayatvādityartha) / atra saṃyogabādhe indriyasambandhaghaṭakatayā samavāyasiddhe 6 riti bhāvaḥ / abhāvādāviti // yathā abhāvavadbhūtalamiti gṛhyamāṇe ghaṭābhāvādiḥ cakṣuḥ saṃyuktabhūtalaviśeṣaṇatayā tvanmate gṛhyate yathā ca ghaṭādau rūpādisamavāyaḥ cakṣuḥsaṃyuktaghaṭādiviśeṣaṇa 7 tayā gṛhyate 8 abhāvasamavāyābhyāṃ cakṣuḥ 9 samavāyāderabhāvāt / evameva rūpādirapyastu / tathā ca samavāyāsiddhyārthāntaramityarthaḥ // 1.bhayoḥ saṃ-mu-i. 2.saṃsādhya-a. 3.kānu-i. 4.ādyepi-i. 4.taḥ sa -i. 6.ddhiri-a. 7.ṣatayā-i. 8.tvanmata ityadhikaṃ-mu-i. 9.ṣaḥ saṃyogā -a. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 449. --------------- ------------ ---------- tathāpi maṇyuktaṃ guṇyādinā saha guṇakriyājātiviśiṣṭayathārthabuddhyaḥ sambandhabhinnasambandhaviṣayāḥ nirvi 1 kalpakabhāvamātraviṣayakaviśiṣṭabuddhitvāt itaranirūpaṇānirūpyaviśiṣṭabuddhitvādvā daṇḍītibuddhivadityanumāna 2 miti / tanna / kāle ghaṭarūpamityādipratītau vyabhicārāt / navyāstvityādinoktamāha-- tathāpi maṇyuktamiti // guṇyādineti // kriyāvadā 3 dirādipadārthaḥ / bhramabuddhiṣu bādhavāraṇāya yathārtheti // āropitasambandhaviṣayatvenārthāntaravāraṇāya vā yathārthetyuktiḥ / guṇaguṇyādisamūhālambane bādhanirāsāya -- viśiṣṭeti // viśeṣaṇa 4 tvāvagāhītyarthaḥ / svarūpasambandhenārthāntaravāraṇāya sādhye sambandhibhinnetyuktiḥ / ādye hetau nirvikalpakādāvavyabhicārāya viśiṣṭeti viśeṣaṇam / abhāvavadbhūtalamiti buddhāvavyabhicārāyā bhāvamātraviṣayaketi // jñāto ghaṭa ityādibuddhāvavyabhicārāya nirvikalpaketi bhāvaviśeṣaṇam / itareti // itaranirūpaṇenānirūpyaḥ 5 viśeṣyaviśeṣaṇaviṣayakabuddhitvādityarthaḥ / abhāvavadbhūtalaṃ jñāto ghaṭa ityādibuddhāvavyabhicārāya itaranirūpaṇānirūpyeti / nirūpaṇaṃ nāma jñānamabhilapanaṃ vā // ityādīti // idānīmākāśaḥ vīṇāyāṃ śabda ityādipratītirādipadārthaḥ / vyabhicārāditi // dvayorapi hetvoriti bhāvaḥ // 1.ṣayakabu-ga. 2.naṃ mānamiti ityasti -ca-ka-ga-rā. 3.ādipadaṃ na -mu. 4.ṣatvā-i. 5.pyaviśe-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 450. ------------------------ ------------ ----------- tvanmate ghaṭagatasya rūpasya kālena saha sambandhibhinnasambandhābhāvāt // taduktaṃ bhagavatā sūtrakṛtā /"samavāyābhyupagamācca sāmyādanavasthiteḥ" /riti / uktapratītau sādhyābhāvaṃ vyanakti-- tvanmata iti // svamate kālena saha sarvasya vastumātrasya saṃyoge bādhakābhāvāt tvanmata ityuktiḥ / saṃyogasya sambandhinā bhinnābhinnatvena bhinnatvasyāpi satvāt // nanu buddhitvādityasya pratyakṣatvādityartha iti cet tathāpi tādṛśopanātapratyakṣabuddhau vyabhicārāt // na ca laukikapratyakṣabuddhitvāditi tadartha iti vācyam / surabhicandanamityādyalaukikaviśiṣṭabuddhau bhāgasiddheḥ / tadanyaviśiṣṭabuddhipakṣīkāre cārthāntaratā / viśiṣṭabuddhimātrasyāva tādṛśasambandhaviṣayakatve vivādāt / evaṃ sati nirviṣayaketi viśeṣaṇavaiyarthyāpatteśca / jñāto ghaṭa ityādibuddhāvupanītajñānādiviśiṣṭabuddheralaukikatvādeva vyabhicārāprasakteḥ // na ca jñānasatvavelāyāmātmā jñāna iti vartamānaviśiṣṭā 1 tmabuddhau doṣavaśātsamavāyasambandhābhā 2 nena viṣayaviṣayibhāvamātrabhānaṃ tatrāvyabhicārāya nirviṣayaketyuktiriti vācyam / evamapi rūpaṃ samavetamityādi samavāyaviśiṣṭabuddhau tvanmate vyabhicārāparihārāt // na ca samavāyāsiddhidaśāyāṃ tatpratisā 3 dhanaṃ neti vācyam / āpātataḥ pratīteḥ sambandhe vyabhicāraṃ paśyato vyāptigrahavaimukhyena tadgrahasaṃbhavāditi vakṣyamāṇadoṣāt / vastugatyā vyabhicārajanyānumiterbhramatvāvaśyaṃbhāvācca / viṣayābādhasyādyāpyasiddhyā viṣayābādhāt pramātvamityasyāpyayogācceti bhāvaḥ // taduktamiti // 1.ātmapadaṃ na - mu - i. 2.vena - a. 3.saṃdhā - mu. / 2-2-13. bra.sū. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 451. --------------- ----------- -------- hetoḥ pakṣasapakṣayoriva kāle ghaṭarūpamitipratītirūpavivakṣepi satvasāmyātsādhyenaiva sambandha iti vyavasthityabhāvā 1 dityarthaḥ // kiñca samavāyasiddhyanantaramapi samavāyetarasambandhibhinnasambandhaviṣayā ityapi susādham, evaṃ tatsiddhyanantaraṃ tadubhayetarasambandhibhinnasambandhaviṣayā ityapi susādham 2, evaṃ tatsiddhyanantaraṃ tantritayetarasambandhibhinnasambandhaviṣayā ityapi susādhamiti sambandhānanyaprasaṅgaḥ // etadapyukta"manavasthiteri"ti 1 sādhye sambandhibhinnetivatsambandhisamavāyābhinnetyapi viśeṣṭuṃ śakyatvasāmyātsambandhānantyaprasaṅgādityarthaḥ // samavāyasādhakahetoranekāntyamitye 3 tat samayapāde vaiśeṣikādhikaraṇe uktamityarthaḥ// nanu kathameṣorthaḥ sūtrākṣarāllabdha ityataḥ pūrvabhāgasya samavāyābhyupagamācca vaiśiṣikamatamasamañjasamitivyaktamityupetya sudhādyanuktamuttarāṃśasyārthāntaraṃ svayaṃ vyanakti-- hetoriti // sūtrasya viśvatomukhatvānnānekārthatvaṃ doṣaḥ, pratyuta guṇa eveti bhāvaḥ / buddhipadaṃ laukikapratyakṣaparamato na doṣa ityato doṣāntaraṃ tarkaparāhatimanumānasyāha -- kiñceti // samavāyasiddhyasidbhibhyāṃ tarkaparāhatepahatiriti tvāpātata ityādi granthena nirasiṣyata iti bhāvaḥ / samavāyetareti // sambandhaviśeṣaṇam / 1.vaprasaṅgādi - ka-ga. 2.'tataḥ' iti sambandhānantye' tyevāsti. punaḥ evamityādi nāsti -ca-ka-rā. āditaḥ evamityādyapi nāsti-ga. 3.vasama-a. nyāyadīpuyatatarkatāṇḍavam (pra.paricchedaḥ pu - 452. ------------------------ ------------ ---------- api ca tvadabhimate paṭastantusamaveta iti viśiṣṭajñāne vyabhicāraḥ / 1 tantupaṭayoriva samavāyisamavāyayorapi sambandhāntaraṅgīkāre tvanavasthā / na ca samavāyasya siddhau vyabhicāraḥ kiṃ kariṣyati asiddhau 2 kvānaikāntyamiti vācyam / āpātataḥ pratīte sambandhe vyabhicāraṃ paśyataḥ vyāptigrahe vaimukhyena tadgrahāsambhavāt / anyathā tava 3 nirvikalpakasādhyake 4 viśiṣṭapratyayatvāditi hetau viśiṣṭapadaṃ vyarthaṃ syāt 5 / samavāyānantyeti // dvitvasamavāyāsiddhyanantaramapi tadbhinnetyapi suvacatvāditi bhāvaḥ // sudhoktaṃ vyabhicāramevāha -- api ceti // tantusamavāyaviśeṣaṇa kapaṭaviśeṣyakajñāna ityarthaḥ / sudhoktaṃ eva śaṅkottara āha -- na cetyādinā // samavāyasyānyanirūpaṇanirūpyatvāddhetāvanyanirūpaṇānirūpyetyuktatvāt na vyabhicāra iti cet / 6 ādyahetvabhiprāyeṇaiva 7 tadgrantapravṛtteḥ / ata eva sudhoktavyabhicārasya paścāduktiḥ / vyarthamiti // jātyādiviśiṣṭapratyayo viśeṣaṇajñānajanyaḥ viśiṣṭapratyayatvādityatra viśiṣṭapadasya nirvikalpake vyabhicāravāraṇārthatvāt / tatrāpi virvikalpakasya siddhau vyabhicāraḥ kiṃ kariṣyati, asiddhau tu kvānaikānyamiti suvacatvāditi bhāvaḥ / prathamapakṣavaditi / kāle ghaṭarūpamiti pratītirūpetipadasthāne paṭastantusamaveta iti viśiṣṭajñānarūpeti bodhyam / 1.anantaraṃ nacetyādyevāsti-ga. 2.'tu' ityadhikam-ka-ga. 3.vāpi-ca-ka-ga. 4.dhake-ca-ka-ga-rā. 5.etadapyuktamanavasthiteriti arthastu prathamapakṣatvadraṣṭavyaḥ kiñca-ca-ga-rā. 6.na/ ityadhikam-mu. 7.tat-i. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 453. ---------------- ------------ ----------- kiñcābhāvavadbhūtalamityabhāviśiṣṭabuddhivat jñāto ghaṭa iṣṭo ghaṭa iti saviṣayakajñānādiviśiṣṭabuddhivacca guṇādiviśiṣṭabuddherapi svarūpasambandhenaivopapatyā aprayojakatvam // anyathā hi jñānecchādveṣakṛtīnāṃ svaviṣayaiḥ saha viśiṣṭasatyabuddhayaḥ, --- sudhāyāṃ tu anavasthiteriti sūtra 1 masminpakṣe kathaṃ ittham / yadi vyabhicāraparihārāya samavāyasyāpi samavāyāntaramupeyate tadānavasthiti"riti yojitam // hetudvayasyāpyaprayojakatvaṃ kramāddṛṣṭāntoktipūrvakamāha -- kiñceti // guṇādiviśiṣṭabuddherapītyāpipada 2 sya bhāvamātraviṣayakatvepi itaranirūpaṇānirūpyaviśiṣṭabuddhitvepītyarthaḥ / anukūlatarkāderabhāvāditi bhāvaḥ// anukūlatarkāderabhāvepyabhāvādi 3 viśiṣṭabuddhivyāvartakaviśeṣaṇāyuktahetumātreṇoktarūpasādhyasādhanaṃ cettarhi guṇādiviśiṣṭabuddhivyāvartakaviśeṣaṇayuktahetumātreṇāpyabhāvāduktarūpasādhyasiddhyāpātena guṇādiviśiṣṭabuddhau svarūpasambandhonyatrābhāvādiviśiṣṭabuddhāvatiriktasambandha iti syādityāha -- anyatheti // abhāvādiviśiṣṭabuddhivyāvartakaviśeṣaṇayuktahetumātreṇoktarūpasādhyasiddhāvityarthaḥ / vaiparītyaṃ syādityanvayaḥ / vaiparītyaṃ vyanakti -- jñāneti // jñāto ghaṭaḥ, dṛṣṭo ghaṭaḥ, dviṣṭaḥ, kṛta, iti jñānādiviśeṣaṇakaghaṭaviśeṣyakayathārthabuddhaya ityarthaḥ / āropitasambandhaviṣayakatvenārthāntaravāraṇāya satyetyuktiḥ // abhāvaviśiṣṭabuddhī 4 nāmaviśiṣṭabuddhisādhāraṇyenāpi pakṣanirdeśamāha -- asaṃyukteti // 1.asminpakṣe iti nāsti - i. 2.dabhā-mu. dasvabhā-a. 3.'bhāvaḥ' ityārabhya etatparyantaṃ nāsti -i. 4.abhāvaviśiṣṭabuddhināmaviśiṣṭabuddhisādhāra ityasti-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 454. ----------------------- ---------- ---------- asaṃyuktayutasiddhānāṃ parasparaṃ viśiṣṭasatyabuddhayo vā, sambandhibhinnasambandhaviṣayāḥ yutasiddhaviṣayakaviśiṣṭabuddhitvāt daṇḍīti buddhivadityanu 1 mānena yutasiddhānāṃ 2 jñānādīnāṃ svaviṣayaiḥ saha daṇḍasya puruṣeṇeva sambandhibhinnasambandhaḥ ; ayutasiddhānāṃ guṇādīnāṃ tu guṇyādibhiḥ sahābhāvasya bhūtaleneva svarūpasambandha iti viparītaṃ syāt // evamasaṃyuktaviṣayakasatyaviśiṣṭabuddhayaḥ sambandhibhinnasambandhaviṣayāḥ viśiṣṭabuddhitvāt daṇḍīti buddhivaditya 3 numānena guṇādīnāṃ guṇyādibhirjñānādīnāṃ jñeyādibhirabhāvasya cādhikaraṇena saha daṇḍasya puruṣeṇeva sambandhibhinnasambandhaḥ siddhyet / parasparaviśiṣṭeti // abhāvavadbhūtalaṃ ḍitthoyaṃ jñāto ghaṭa ityādiviśiṣṭayathārthacabuddhayo vetyarthaḥ / jñānādīnāmiti // jñānecchādveṣakṛtyabhāvanāmnāmityarthaḥ / svaviṣayairiti // jñānādyapekṣayoktam / abhāvādestu svaviśeṣyeṇa saheti jñeyam // evaṃ vaiparītyamāpādya sarvatraikarūpalakṣaṇamatiprasaṅgāntaramāha -- evamiti // anyathetyanukarṣaḥ / yathā vaiparītyaṃ tathā hatau viśeṣamātrānupādānena sarvatraikarūpyamapi syādityevaṃśabdārthaḥ / hetoraprayojakatvaṃ nirasya phalitamāha -- evaṃ ceti 4 // 1.tyanena-ca-ka-ga-rā. 2.guṇādīnāṃ ityadyevāsti. 'jñānādīnāṃ' ityādi nāsti-ka. 3.nena-ca-ka-ga-rā. 4.hetorityādi nāsti-mu.i. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 455. ---------------- ----------- ------- evaṃ ca sambandhibhinnasambandhaviṣayatve viśiṣṭabuddhitvasyaiva tantratayā lāghave 1 naikarūpyaṃ ca bhavati // etadapyukta"manasthite"riti / yutasiddhatvasāmyeti jñānādīnāṃ svaviṣaye saha svarūpasambandhaḥ caitra 2 daṇḍayostu saṃyogaḥ ; evamayutasiddhatvasāmyeti bhūtalābhāvayoḥ svarūpasambandhaḥ guṇaguṇyādeḥ samavāya ; ityāditvaduktavyavasthitibhaṅgādityarthaḥ // nāpi guṇakriyājāti viśiṣṭasatyacabuddhayaḥ viśeṣaṇasambandhaviṣayāḥ viśiṣṭabuddhitvāt daṇḍīti buddhivat / jñāto ghaṭa ityādibuddhirapi svarūpasambandhaviṣayeti na vyabhicāraḥ / na cātrāpi tenaivārthāntaraṃ svarūpāṇāmanantatayā gauraveṇa lāghavādekasyaiva sambandhasya siddheriti vācyam / samavāyasvarūsya ca tadgatasambandhatvasya kalpanādapi dharmikalpanāto varaṃ dharmakalpaneti nyāyena siddhānāṃ guṇādisvarūpāṇāṃ bhūtalaghaṭābhāvādau kḷptasya sambandhatvarūpadharmamātrasya kalpane lāghavāt // ucyata ityādinā maṇukṛtā siddhāntitamanumānāntaraṃ ca nirāha -- nāpīti // pūrvavadeva satyapadakṛtyaṃ bodhyam / taduktarītyaiva pariṣkaroti -- jñāta ityādinā // ekasyeti // sakartṛtvānumāne ekasya kartṛriveti bhāvaḥ / 4 anyathopapattāvapi lāghavatarkānurasaṇe 5 pratibandīrūpātiprasaṅgaṃ cāha - anyatheti // mātrapadaṃ prāgabhāvādisarvābhāvaparam // 1.vamaika-ca-ka-ga-rā. 2.viṣayayostu -ka. 3.satyaviśiṣṭabuddhayaḥ -- ca. 4.'ekasyeti' ityādi nāsti -- i. 5.ṇapra - i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 456. ------------------------ ----------- ---------- anyathā abhāvamātraviśiṣṭasatyabuddhiṃ pakṣīkṛtya sambandhaviṣayatvasādhane lāghavādabhāvamātrānugata eko nityaḥ saṃbandhaḥ sidhyet // 1 evamabhāvavayaviguṇakriyājātiviśiṣṭasatyabuddhiṃ jñāto ghaṭa ityādibuddhiṃ ca pakṣīkṛtya sambandhaviṣayatvasādhane lāghavādabhāve guṇaguṇyādau jñā 2 necchādau caiko nityaḥ sambandhaḥ siddhyet // etadapyukta"mānavasthite"riti / lādhavatarkānugrahasya dharmikalpanāto varaṃ dharmakalpaneti nyāyasya ca sāmyeti abhāvādau svarūpasaṃbandhaḥ guṇādau tu tadanya iti vyavasthityayogādityarthaḥ / nanvatra viśiṣṭabuddhitvaṃ vā savikalpakabuddhitvaṃ vā dvayorapi sambandha 3 viṣayabuddhiparyavasānena sādhyāviśeṣa iti cenna viśeṣaṇadhījanyabuddhitvaṃ vā aviśiṣṭa 4 buddhitvamityupapatteḥ / anyathā tava prayogepyasya doṣaḥ sā 5 mānyāt / viśeṣaṇadhījanyatvasyā 6 viśiṣṭo vyāpyavṛttidhījanakatvasya 7 ca buddheḥ sambandha 8 viṣayakatvajñānaṃ vinā durjñānatvaṃ cettavāpyeva doṣaḥ samāna eva / viśeṣaṇa 9 tābuddhigocarabuddhitvena tadgrahe ca upajīvyatvena tasyaiva hetutvamastvityetadapi samānamiti bhāvaḥ // 1.itaḥ ' etadapyuktamiti paryantaṃ nāsti -gṛ-rā. 2.najñeyādau ca -ca-ka-. 3.ndhi-i. 4.vāvṛttibuddhijanakabuddhitvaṃ vā viśiṣṭa ityadhikam-i. 5.sāmyāt-i. 6tvamapi-a. 7.tvaṃ ca -a. 8.ndhāpi-i. 9.ṇagocara-i. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 457. ---------------- ------------- ----------- nanu tathātve paṭābhāvavati ghaṭavati 1 ghaṭābhāvadhīḥ syāt / abhāvamātre vaiśiṣṭyasyaikatvāt / evaṃ ghaṭādeḥ svaviṣa 2 yakajñānādinā nityasambandhavatve ātmatvaṃ syāditi cet / tarhi tavāpi sparśavati rūpābhāvavati vāyau rūpadhīḥ syāt / samavāyasyaikatvāt / evaṃ ghaṭāderapyātmatvaṃ syāt / ghaṭatvasamavāyasyaiva jñānasamavāyatvāditi samam // yadi ca vāyau rūpasamavāyasya satvepi rūpeṇa saha viśeṣaṇatāviśeṣarūpa 3 sambandhābhāvāt rūpāpratītiḥ / tarhi bhūtale ghaṭasatvakāle ghaṭābhāvavaiśiṣṭyasya satvepi ghaṭābhāvena saha viśeṣaṇatā ---- pratibandirūpeṇābhāvādiviśiṣṭabuddhāvapyekanityakanityasambandhāpādanamayuktam / tatra bādhakasatvāditi bhāvena maṇyuktameva bādhakamāśkate -- nanviti // tathātve // abhāvādāvekanityasambandhasatve ityarthaḥ / ghaṭābhāvasambandhasatvopapādanāyoktam paṭābhāvavatīti // tādṛśasthale ghaṭābhāvabuddherati 4 rikteṣṭatvanirāsāyoktaṃ ghaṭavatīti // ātmatvaṃ syāditi // ātmanīveti bhāvaḥ / ataḥ samavāyatyāga eva yukta iti bhāvena pratibandyā samādhatte --- tarhi tavāpīti // guṇādāvekanityasambandhavādinopītyarthaḥ // "vāyau rūpasamavāye satyapi rūpātyantābhāvosti / na ghaṭe / kathamevam / adhikaraṇasvabhāvādabādhitarūpanirūpapratīteścete"maṇyuktamāśaṅkya nirāha -- nanu rūpasamavāyavatyapīti // ayogyatvarūpādhikaraṇasvabhāvādityarthaḥ / 1.bhūtale ityadhikam - mū. 2.yaikajñānādinityasambandhitve ityasti -rā. 3.svarūpetyadhikam -rā. 4. atiriktapadaṃ nāsti -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 458. ------------------------ ------------- -------- -- viśeṣī 1 bhāvāt 2 ghaṭābhāvāpratītiriti (tu) samam // nanu rūpasamavāyavatyapi vāyau rūpāpratītiradhikaraṇasvabhāvāt / na cātratādṛśaḥ svabhāvaḥ kalpyaḥ / ghaṭāparaṇānantaraṃ tatraivaṃ ghaṭābhāvapratīteḥ / vāyau tu na kadāpi rūpapratītiriti cet / tarhi ghaṭe śyāmatādaśāyāṃ bhaviṣyadraktarūpasamavāyasya 3 satvena tadā raktarūpadhīḥ syāditi samam / na catra vāyā vivādhikaraṇasvabhāvaḥ kalpyaḥ / tatraiva kadācidraktarūpapratīteḥ // nanu tadā raktarūpābhāvāttadapratītiḥ / laukikapratyakṣe viṣayasyāpi hetutvāt / 4 tava tu ghaṭāpanayanakāle sato ghaṭābhāvasya ghaṭopanayakālepi satvena tatpratītirdurvārā / na cātreti// ghaṭābhāvādhikaraṇabhūtalādāvityarthaḥ / tathātve vāyau rūpasyeva bhūtale ghaṭābhāvadhīḥ kadāpi na syāditi bhāvenāha -- ghaṭāparaṇeti // kadācidraktarūpapratīteriti // vāyāvivi tatrāpyayogyatālakṣaṇādhikaraṇasvabhāvakalpane ca sā na syāditi bhāvaḥ // nanu āmaghaṭe śyāmatādaśāyāṃ rakta 5 rūpadhīrupanītapratyakṣarūpāpādyate 'thalaukikapratyakṣarūpā / nādyaḥ / iṣṭāpatteḥ / antye viṣayasatvasya tatra hetutvena tadabhāvādeva tatra raktarūpāpratyakṣatopapatteriti bhāvena pakṣadharādyuktamāṅkya nirāha -- nanvityādinā // mayāpyevaṃ vaktuṃ śakyamityata āha-- tava tviti // abhāvaviśiṣṭabuddhāvapyekanityasambandhavādina ityarthaḥ / kāla iti // kālayorityarthaḥ / 1.ṣarūpasambandhā ityadhikam -rā. 2.itaḥ ' svābhāvaḥ kalpyaḥ' ityantaṃ nāsti - cha. 3.tadā ityadhikam-mu. 4.tāvat ityasti-cha-rā-mu. tu iti nāsti - ga. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 459. --------------- ---------- --------- na hi ghaṭasatvakāle ghaṭābhāvo 'nyatra gataḥ / amūrtatvāt / nāpi naṣṭaḥ / nityatvāditi cenna / mayā ghaṭopanayāpanayakāle bhūtale ghaṭasaṃyogābhāvasyoparayanakāle abhāvāt // kiñca tvadrītyāśrayaṇepi kimatyantābhāvasya dhīrāpādyate utpādavināśaśīlasya turīyābhāvasya vā / svīkṛtatveneti //"etadgaṭaitadbhūtalasaṃsargābhāvasyāpi yathāsambhavaṃ prāgabhāvādiṣvantarbhāvāditi"tatvasaṅkhyānaṭīkokteḥ / tathaiva vardhamānādyukteśca / vivṛtaścāyamartho nyāyāmṛte asato niṣedhapratiyogitvasamarthanavāde iti bhāvaḥ // abhāvāditi // nanu upaneṣyamāṇaghaṭasaṃyogasya pūrvaṃ sato 'bhāvasya prāgabhāvatvena paścāttadabhāvepi prāksato ghaṭasyāpayanakāle sato 'bhāvasya ghaṭasaṃyogadhvaṃsarūpatvena tasya ghaṭo 1 panayakālepi satvāt kathamapratītiriti cet na / prācīnaghaṭasaṃyogadhvaṃsamādāyedānīṃ ghaṭavatyapi pratītyāpādana iṣṭāpatteḥ / pūrvaṃ ghaṭotrasya evānyatrāpanītaḥ punaratropanīta iti pratītyānyatra nīta iti pratīteriva tatpratītitvāditi bhāvaḥ // nanvastvevaṃ bhūtalaghaṭo neti dhīstatsaṃyogābhāvaviṣayeti bhavadabhimate doṣābhāvaḥ, tārkikamate bhaṭṭādimate ca syādeva doṣa ityata āha -- kiñceti // tvadrī 2 tyeti // maṇikṛdrī 3 tyetyarthaḥ // 1.ghaṭapadaṃ nāsti-mu. 2.tvadīyeti -i. 3.dīye-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 460. ------------------------ ------------ --------- nādyaḥ / tasya tvatpakṣe ghaṭākālepi svarūpātmakapratyāsatyā tatra satvena tatpratīterdurvāratvāt / nāntyaḥ / śyāmatādaśāyāṃ raktarūpasyeva ghaṭasatvakāle -- nanu prācīnarītyāpi iha bhūtale ghaṭo nāstīti tatsaṃyogo niṣidhyata ityupanokteḥ utpādavināśaśīlopi prāgabhāvāditritayānyaśyaturthaḥ kaścitsaṃsargābhāvostīti matenāha -- utpādavināśeti // uktaṃ ca vardhamānena"pratiyogibhedeneva pratiyogitāvacchedakabhedanāpyabhāvabhedāt saṃyuktaghaṭābhāvoyaṃ viśiṣṭāntarābhāvavadutpādavināśaśīlonya eveti"// svarūpātmaketi // etena tadānīntanayorviśiṣṭapratyayajananayogyatvābhāvāt na svarūpapratyāsattitvamiti nirastam / dvayoḥ svarūpasatve pratyāsattitvaṃ netyasya niktavacanatvāt // 1 yaduktaṃ vardhamānena ghaṭāntyantābhāvasya bhūtalena saha tatsaṃyogadhvaṃsādireva sambandha iti na tadā pratītyāpattiriti / tanna / abhāvādhikaraṇayoḥ sambandhāntaramantareṇa tadupaśliṣṭasvabhāvatvarūpakḷptasambandhatyāgenārthasaṃyogadhvaṃsādeḥ sambandhakalpane ghaṭasya kapāleṣvatyantābhāvaḥ syāt / ghaṭa 2 bhāve tvāśrayāśrayibhāvadhvaṃsādirūpasambandhābhāvādapratītyupapatyā bādhakābhāvāt / tathā ca ghaṭādya 3 tyantābhāvasyāpyākāśādyatyantābhāvasyeva kevalānvayitvāpatte 4 riti bhāvaḥ // yattu tadā raktarūpābhāvādapratītiriti pūrvamuktaṃ tanna / ghaṭe śyāmatādaśāyāṃ japākusume raktarūpabhāvāt / ghaṭo rakta iti dhīravarjanīyaiva / 1.ttūktaṃ-mu. 2.kapāletvāśra-i. 3.ādipadaṃ na - mu. 4.ttiri -a. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 461. ---------------- ---------- ---------- turīyābhāvasya 1 satvena sāmyāt / raktarūpasyāpi śyāmatādaśāyāmeva japākusumādau satvācca / iha nāstīti cet 2 / viśeṣaṇe 3 tasya viśeṣyeṇa saṃsarge ca sati viśeṣye viśeṣaṇābhāvasyāsaṃbhavāt / na hi pratiyogini rūpe 4 pratiyogitavācchedaka 5 saṃsarge ca sati rūpasaṃsargābhāvaḥ saṃbhavī // kiñca rūpasamavāyatopi vāyo rūparāhityasvabhāvavat pratiyogimadadhikaraṇasyāpi pratiyogikāle svasmin tatpratiyogikābhāviśiṣṭapramityajanakatvasvabhāvaḥ kalpyam // samavāyaikatvena śyāmarūpasamavāyasya ghaṭe satve tadānīmevānyatra vidyamānaraktarūpasamavāyasyāpi satvāditi bhāvenāha -- raktarūpasyāpīti // iheti // ghaṭe raktarūpaṃ nāstīti cedityarthaḥ / viśeṣaṇa iti // satītyanvayaḥ / tasya viśeṣaṇasya / pratiyogitāvacchedaka iti // rūpaṃ na samavetamityatra saṃsargasyāvacchedakatvādevamuktam // pūrvaṃ parītimāśritya pratibandyā abhāvapratītyāpādānamayuktamityuktam, idānīṃ bhātalābhāvayornityasambandhasatvepi ghaṭadaśāyāmapratītyupapādakamāha -- kiñceti // pratiyogikāla ityādyuktyā na cātra tādṛśaḥ svabhāvaḥ kalpyaḥ ghaṭāparasaṇāntaraṃ ghaṭābhāvapratīterityuktadoṣopāsto dhyeyaḥ // 1.syāsa-ka-ga-rā. 2.na ityadhikam-rā. 3.ṇajñāne-ka. 4.pye-ka-rā. 5.ke-ca-ga-rā. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 462. ----------------------- ------------ -------- api ca yathā tava catvarīyābhāvagehasvarūpayorna pratiyogikāle sambandhatvaṃ tadābhāvāpratīteḥ, kiṃ tu kadātideva, tathā ghaṭasatvakāle vaiśiṣṭyasya satvepi na tadā tasya sambandhatvamiti / na ghaṭavati ghaṭābhāvadhīprasaṅgaḥ / nanu abhāvasya svāśrayeṇa nityasambandhaścet dhvaṃsasyāpi svāśrayanāśena ghaṭonmajjanaṃ syāt / atyantābhāvasvīkāravādinā tvayā bhūtale ghaṭābhāvasya ghaṭadaśāyāṃ satopyapratīterupapādakatvena pratiyogideśānyadeśatvaṃ vā tatsaṃyogadhvaṃsādīrūpo vā sambandho netyucyate yathā, tathaivātra nityasambandhapakṣepyastu tathā ca ghaṭāpasaraṇānantaramabhāvadhīrna syāditiśaṅkāśopītyāha -- api ceti // catvarīyaḥ // catvarīyaḥ // catvaraniṣṭho yo 'bhāvaḥ yacca gṛhaṃ tayorye svarūpe tayorgrahe paṭadilakṣaṇapratiyogikāle sambandhatvaṃ nāsti yathā tathā kādācitkapratītyanyathānupapatyā prakṛtepyastītyarthaḥ // evamabhāvaviśiṣṭabuddhāvapyeko nityaḥ kaścitsambandhaḥ siddhaḥ syādityuktapratibdyā ghaṭadaśāyāmapi ghaṭābhavādhīḥ 1 syāditi maṇyādyuktaṃ bādhakaṃ nisatyedānīṃ bādhakāntarama 2 pyāśaṅkya nirāha - nanvabhāvasyetyādinā // nanu -- āśrayanāśahetukakāryanāśe samavāyikāraṇanāśa eva prayojakaḥ / paṭādau tathā darśanāt / evaṃ ca dhvaṃsarūpakāryanāśaḥ svirūpitanityasambandhayuktasvāśrayasya nāśamātreṇa kathaṃ codyate / na hi viśiṣṭabuddhitvahetunā 3 viśiṣṭabhāvabuddhau siddhyan samavāyo bhavati / 1.dhīpadaṃ na -mu-i. 2.apipadaṃ na -mu-i. 3.abhāvaviśiṣṭabuddhau ityasti-i. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 463. --------------- ------------- ---------- kāryanāśaṃ prati 1 nityasambandhatvakāraṇanāśarūpaṃ sāmānyameva tantram / na tu tadviśeṣasamavāyināśaḥ / asati bādhake sāmānyasya tyāgāyogāt / kiñca samāvāyatvaṃ na jātiḥ, kiṃ tu vaiśiṣṭyanyanityasambandhatvamiti kalpanīyatvādgauravamiti cenna / tathā sati dhvaṃsātiriktābhāve vaiśiṣṭyabhyupagame bādhakābhāvāt / na caikasminnabhāve svarūpasambandhaścedabhāvāntarepi tathā / bhāvepi jñāto ghaṭa ityādau svarūpasya sambandhatve rūpe ghaṭa ityādāvapi tathātvāpatteḥ // ayutasiddhatvābhāvāt / kiṃ tu tadanyaḥ kaścideva / tathā ca kathamevamāpādanamityata āha -- kāryanāśaṃ prati hīti // na kevalaṃ tyāge kāraṇābhāvo, gauravaṃ cāstītyāha -- kiñceti // na jātiriti // ekavyaktitvāditi bhāvaḥ / abhāvādiviśiṣṭabuddhau yavadyaiśiṣṭyaṃ tadanyanityasambandhatvamityarthaḥ/ na ceti // abhāvāntarepi tathā ca cetyanvayaḥ / kuta ityata āha -- bhāvepīti // tathātvāpatterityanvayaḥ / yutasiddhatvāyutasiddhatvādinā bhāvapadārtheṣu vaiṣamyaṃ cedabhāveṣvapi kāryatvākāryatvādinā vaiṣamyamiti samam // nanu jñānāderghaṭena nityasambandhe sadā ghaṭaprakāśaḥ syāditi cet / rūpāderghaṭādinā nityasambandhe sadā ghaṭe śyāmaraktarūpādidhīprasaṅgaḥ syāditi samam / śyāmarūpādeḥ kādācitkatvānna doṣa iti cet / jñānāderapi tathātvamiti talyam/ kiṃ ca yathākathañcidbādhakavaśādbhāve dvairūpyaṃ cedabhāvepyuktādeva bādhakādvairūpyamastviti sā 2 mānyameveti bhāvaḥ// 1.'hi' ityadhikam - ka - ga. 2.myame - i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 464. ----------------------- ---------- --------- kiñca yadi lāghavānnityasambandhikāraṇanāśaḥ kāryanāśe tantraṃ tatopi lāghavānnityasambandhināśa eva tatra tantraṃ syāt / na ceṣṭāpattiḥ / ghaṭanāśena paṭarūpanāśāpatteḥ / bhavati hi paṭarūpāheturapighaṭaḥ paṭarūpasamavāyī / evaṃ sambandhasya nāśyatve sambandhatvameva tantram, lāghavāt , na tu tadviśeṣaḥ saṃyogatvamiti samavāyasyāpi 1 nāśaḥ syāt // yadi ca samavāyarakṣarthaṃ tatra kāraṇatvādikaṃ viśeṣaṇaṃ tarhi vaiśiṣṭyarakṣārthaṃ vaiśiṣṭyanyatvaviśeṣaṇamapyastu / sāmyāt // nanvayutasiddhabhāvamātre astvaikarūpyaṃ, saṃsargābhāvamātre nāstyaikarūpyaṃ, dhvaṃsātiriktābhāva eva nityasambandhopagamādityato ; abhāvamātra evāstu nityasambandhaḥ, na coktadoṣaḥ, kāryanāśaṃ prati samavāyikāraṇanāśasyaiva prayojakatvādgauravasya cākiñcitkāratvāditi bhāvena kāryanāśaṃ prati hītyādinoktaṃ nirāha -- kiñceti // nityasambandhīti // nityo yaḥ sambandhaḥ tadyukta ityarthaḥ / tatopi lādhavāditi // kāraṇapadatyāgāditi bhāvaḥ // kāryanāśe samavāyināśasya tantratvamanuktvā nityasambandhināśasyaiva lāghavena prayojakatvasvīkāretiprasaṅgāntaraṃ cāha -- evamiti // lāghamanusṛtya viśeṣatyāgena sāmānyādera 3 sati kāryanāśe nityasambandhināśavat sambandhanāśe sambandhatvameva tantraṃ syādityarthaḥ / tatreti // nāśaprayojakasambandhatve kāraṇībhūtasambandhatvaṃ samavāyānyasambandhatvamiti viśeṣaṇaṃ yadītyarthaḥ // vaiśiṣṭyeti // 1.sya vi -cha-mu. 3. dasati - a. (dare sati). kecittu samavāyikāraṇanāśasya hetutvakalpane samavāyatvaṃ na praviṣṭam / yena gauravaṃ syāt / kiṃ tvanatiprasakta 1 muṇḍitasamavāya 2 vyaktimātramityāhuḥ // etenaiva satyalaukikapratyakṣajātiguṇakriyāviśiṣṭabuddhayaḥ viśeṣaṇasambandhanimittakāḥ satyalaukikapratyakṣaviśiṣṭabuddhitvāt / abhāvaviśiṣṭabuddhiviṣayībhūtavaiśiṣṭyānyasambandhatvameva sambandhanāśe 3 tantramityastu / evaṃ cābhāvepi nityasambandhaḥ syādeveti bhāvaḥ // kāryanāśe samavāyanāśo heturityatra kiñca samavāyatvamityādinā yadgauravamuktaṃ taduddhāraṃ prakārāntareṇāha -- kecitviti / samavāyatvāpraveśepi saṃbandhatvenāpraveśe kiñcidyuktakāraṇanāśastantramityapi prāptyātiprasaṅgena nityakāraṇabhūtasambandhavannāśastantramityeva vācyatvātkimanenetyarucibījamatreti dhyeyam // evamabhāvaviśiṣṭa 4 pratibandīduruddhāretyabhāvasthala iva 5 kḷptasvarūpasambandhenaiva viśiṣṭapratītyupapattau na samavāyakalpanetyuktvā viśiṣṭabuddhitvāditi heturaprayojaka iti nirasyedānīṃ"mathavā 6 sambandhaviśeṣanimittakā iti sādhya"mityādinā maṇyuktamanumānāntaraṃ cānūdya nirāha -- eteneti // svarūpasambandhenaivānyathopapattikathanenetyarthaḥ / nirastamityanvayaḥ // 1.ktaṃ - ca-ga. 2.yaṃ-ca. 3.'traye' ityadhikam -a. 4.buddhipadamadhikam -a. 5.kḷptapadaṃ na-mu. 6.viśeṣasaṃbandhanimi- mu-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 466. ----------------------- ------------ --------- daṇḍīti satyalaukikapratyakṣabuddhivat / atra ca kṣatyādau kar 1 teva lāghavādviśeṣaṇasambandhopi eka eva sidhyati / anugatakāryasyānugatakāraṇajanyatvāt / svarūpasambandhānāmananugatatvā 2 cca / ata eva nāprayojakatā / sambandhaṃ vināpi viśiṣṭabuddhau gāvāśvādāvapi tatprasaṅgāditi nirastam / hatau ca satyatvaṃ viśeṣaṇamiti maṇyuktyaiva pakṣepi tadanumatamitibhāvena satyapadam / tat kṛtyaṃ pūrvavat / maṇau viśiṣṭabuddhaya ityeva pakṣoktāvapyatra pakṣahetudṛṣṭānteṣu viśiṣṭabuddhipadaṃ laukikapratyakṣaparamiti 3 taṭṭīkokterlaukike 4 tyādyuktiḥ /alaukikapratyakṣe bādhanirāsāya laukiketi // anumityādau bādhanirāsāya pratyakṣeti // nirvikalpake tannirāsāya viśiṣṭapadam / bhrame vyabhicāravāraṇāya hatau satyapadam / sādhyasādhanatāvaikalyāya dṛṣṭāntaviśeṣaṇāni // tāvatā samavāyasiddhiḥkuta ityata āha -- atra ceti // pakṣadharādyuktamāha -- kṣityadau karteveti// ata evetyuktaṃ hetūccheda(ka)bādhakaṃ vyanakti -- sambandhamiti// sambandhanimittakā ityatra sambandhasya nimittatvaṃ kiṃ viṣayatvenātha samavāyatvena ādye guṇādisvarūpāṇāmeva kena ciddharmeṇānugatānāṃ tathā hetutvamastu / kiṃ samavāyena / antye tu samavāyatvaṃ nityasambandhatvaṃ tathā ca lāghavena sambandhatvenaiva hetutvamastu / tacca svarūpasambandhasādhāraṇamiti tenānugatīkṛtānāṃ guṇādīnāmeva hetutvamastu / 1. traikyalā-ka. 2.danantatvāt -ca-ka-ga-rā. 3.tatpadaṃ na-i. 4.katvā-a. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 467. ---------------- ------------ --------- abhāvādau kḷptena svarūpasambandhatvenānugatīkṛtānāṃ guṇādisvarūpāṇāmevānugatakāryahetutvopapatteḥ / tasmādabhāvādāviva guṇādāvapi dharmikalpanāta iti nyāyasāmyena svarūpameva sambandhaḥ // yattu yutasiddhasambandhadvayaviṣayāṇāṃ daṇḍādiviśiṣṭabuddhīnāmivāyutasiddhasambandhidvayaviṣayāṇāṃ avayaviguṇakriyājātiviśiṣṭabuddhīnāmanyonyaṃ -- avacchedakalāghave vyaktigauravasyādoṣatvāditi bhāvena nirāha -- abhāvādāviti // ādipadena tanmatacasiddhasamavāyaviśiṣṭabuddhiparigrahaḥ // etacca satyalaukikajātyādiviśiṣṭapratyakṣatvaṃ kāryatāvacchedakamupetyoktam / vastutastu tādṛśānumititvādikamiva tādṛśapratyakṣatvamapi nāvacchedakaṃ mānābhāvāt / svāvacchinnakāryatānirūpitānugataikakāraṇāsiddhyā anityapramātvānityapratyakṣatvāderiva bādhakopapannatvenāvacchedakatvāsaṃbhavācca / naca nityaikarūpasambandharūpasamavāya evānugatakāraṇanamitiyuktam / anyonyāśrayāpatteḥ/ viṣayasya pratyakṣaṃ pratyahetutvasya prāmāṇyavāde vyutpādanācceti jñeyam // pakṣadharādyuktamanūdya nirāha -- yatvityādinā / anyonyamiti // avayavāvaviśiṣṭabuddherguṇādiviśiṣṭabuddhyā tasyāḥ jātiviśiṣṭabuddhyā jātiviśiṣṭabuddheḥ guṇaviśiṣṭabuddhyetyādirūpeṇānyonyaṃ sājātyamityanvayaḥ // nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 468. ----------------------- ---------- -------- -- sphaṭataravivekaprakāśarāhityarūpaṃ sājātyamanyaviśiṣṭabuddhito vyāvṛttamanubhāvasikṣikam / tathā ca daṇḍādiviśiṣṭapratītiṃ prati saṃyoga iva guṇādiviśiṣṭapratyakṣapratītirūpamanugatakāryaṃ prati nimittatayā samavāyaḥ sidhyatīti / tanna // tasya bhedāviṣayatvena, 1 sphaṭatara 2 prakāśasāmagrīrāhityena vā, tvadabhimatasamavāyaniyāmakāyutasiddhaviṣayatvena vā, tatsvarūpamāha -- sphaṭatareti // viveko bhedaḥ / tadviṣayakatvarāhityarūpamityarthaḥ / avayavāvayavyāderanyonyaṃ bhedasyāṅgulidvayavadapratīteriti bhāvaḥ / anyeti // daṇḍīkuṇḍalītyādiviśiṣṭabuddhīnāmanyonyaṃ sājātyami 3 vehāyutasiddhaviśiṣṭabuddhīnāmanyonyasājātyepi daṇḍītyādibuddhito vyāvṛttaṃ tādṛśabuddhāvavidyamānaṃ anubhavasākṣikamastītyarthaḥ // tādṛśaṃ sājātyaṃ anyato vyāvṛttaṃ guṇakriyādiviṣṭabuddhigatamanubhavasiddhamuktam / tatkiṃ jātikṛtamuta sphaṭataravivekaprakāśarāhityarūpameva bādhaviṣayāviśeṣakṛtaṃ vā/ nādyaḥ jātitve mānābhāvāt / tādṛśaviśiṣṭabuddhitvasyopapatte 4 raprayojako heturiti bhāvena tādṛśaviśiṣṭabuddheḥ anyathāsiddhimāha -- tasyeti // avayavyādiviśiṣṭabuddhigatasājātyasyetyarthaḥ / tṛtīyaṃ pratyājaṣṭe -- tvaditi // tvadabhimatā 5 yā 6 samavāyaniyāmakāyutasiddhi 7 rityarthaḥ // 1.'vā' ityadhikam - ca-ka-ga. 2.vivekapadamadhikam-ca-ka-ga-rā. 3.iveti nāsti -mu-ir. 4.na prayo-i. 5.tāni-i. 6.yāni-i. 7.ddhāni-i. saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 469. ---------------- ------------ --------- bhedābhedaviṣayatvena vā, saviśeṣābhedaviṣayatvena vopapatteḥ // abhāvapratiyoginorjñānajñeyādīnāṃ ca vivekaprakāśasya sphaṭatayā nyāyasāmyena tatra saṃyo 1 gāpatteśca // abhāvādhikaraṇayostanmate suvarṇatadupaṣṭambhakapītadravyayośca vivekaprakāśasyāsphaṭatvena nyāyasāmyena tatra samavāyāpatteśca // yutasiddheṣu saṃyogasyevāyutasiddheṣu samavāyasyāpi nyāyasāmyena nānātvāpātācca / nanu nitya 2 sambandhasambandhitvamevāyutasiddhi 3 rityato 'yāvadravyabhāviguṇakriyāvayavyādyabhiprāyeṇa viṣayāntaramāha -- bhedādeti // yāvadravyabhāviguṇādyāśayenāha -- saviśeṣeti // yadvādyā viṣayoktirnyoyamatarītyā dvitīyā mīmāṃsakarītyā tṛtīyāsiddhāntarītyeti 4 dhyeyam / tantupaṭādibuddhiḥ kuṇḍebadarādibuddhervivakṣaṇetyabhedaviṣayaivāvasīyata iti sudhokteriti bhāvaḥ / evaṃ vadatā tyayā sphaṭataravivekaprakāśopetaviśiṣṭabuddhau saṃyoga ityuktaḥ syāt / taccāyuktamityāha abhāveti // ādipadeneccheṣyamāṇādergrahaḥ / nyāyeti // sphuṭataravivekaprakāśarāhityasthale samavāya iti vat tādṛśaprakāśavadviśiṣṭabuddhau daṇḍītyādibuddhāviva samayogaḥ syādityarthaḥ / nānātvatveti // 1.gopapa-ka. 2.saṃbandhapadaṃ nāsti - i. 3.ddhatva-mu-i. 4.jñe -mu-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 470. ----------------------- ----------- ---------- tasmānna samavāye pramāṇamastīti // samavāye pramāṇabhaṅgaḥ // 29 // uktaprakāśarāhityarūpasājātyasyānugatasya daṇḍītyādibuddhau satvepi tatra saṃyoganānātvavat samavāyasyāpi nānātvā 1 patterityarthaḥ // yatvāśrayanāśajanyakāryanāśasthale kāryanāśaṃ prati samavāyirūpāśrayanāśa eva heturvācyo na tvāśrayamātranāśaḥ / tathātve kapālaniṣṭhadhaṭadhvaṃsasya kapālanāśenāpi nāśaprasaṅgena ghaṭonmajjanāpatterataḥ samavāyobhyupetya iti tanna / samavāyatvaṃ hi nityasambandhatvaṃ na tu jātiranabhyupagamāt / tathā ca lāghavātsambandhikāraṇarūpāśrayanāśa eva vā kāraṇībhūtāśrayanāśa eva vāśritakāryanāśaheturiti svīkṛtau dhvaṃsanāśāprasaktyā samavāyasyānupeyatvāt // vastutastu parimāṇavāde dhvaṃsasya bhūtalaidiniṣṭhatvena kapālanāśepi 2 tannāśāprasakteḥ / ata eva prāg bhedābhedaviṣayatvenetyādyuktiriti // samavāye pramaṇabhaṅgaḥ // 29 // 1.tvopapatte - i. 2. apipadaṃ na - i. samavāye bādhakam) samavāyavādaḥ pu - 471. ----------------- ----------- --------- kiñca kālasya svagatena saṅkhyāparimāṇādinā tvayāpi svarūpasambandhaḥ svīkṛta iti kiṃ tatra samavāyena // yadi ca kālasya tena saha samavāyasya satvānna svarūpasambandhaḥ / tarhi kā 1 lasya ghaṭena saha saṃyogasya satvāt svarūpasambandho na sidhyet / sāmyāt // evaṃ samavāyasyāprāmāṇikatvamuktvānuvyakhyānasudhayoruktamanyasamavāyopagame bādhakamāha -- kiñceti // 2 yadvā prāguktānumāneṣu guṇādiviśiṣṭabuddhinimittasambandhatayā hi samavāyasiddhirabhimatā sā na yuktā / dadbuddheranyathopapatteriti / caturthānyathopapattimāha -- kiñcetyādinā // athavā -- samavāyaśca sambandho nityaḥ syādeka eva saḥ / iti nityatve sati sambandhatvamiti yatsamavāyalakṣaṇamuktaṃ tatra sambandhatvaṃ tāvadanyathopapatticatuṣṭayena nirāha -- kiñcetyādinā // tatrādau tāvatsāmyādanavasthiteriti sūtrakhaṇḍasya svagatasaṃkhyādiguṇena kālasya padārthāntareṇeva svarūpasambandhasvīkārasāmyātsamavāyasyānavasthiterasatvāpātādityarthamupetyāha -- kālasyeti // kālapiramāṇaṃ sadāstītikālasyaikatvasaṃkhyā sadāstītyādipratītyā kālasya jagadādhāratāprayojakatvena svagatadharmairanyaiścasarvaiḥ svarūpasambandhaḥ svīkṛta iti tenaiva sambandhenaikaḥ kālo paricchinnaparimāṇaḥ kāla iti viśiṣṭabuddhyupapattau tatra samavāyasyāvasthityabhāvaḥ syādityarthaḥ // svagatasaṅkhyādinā samavāyisatvasyeva ghaṭādidravyeṇa saṃyogasatvasyāpi sāmyādidānīṃ ghaṭa ityādidhībalena ghaṭādinā svīkṛtasvarūpasambandhasyāvasthityabhāvāpatterityarthāntaraṃ copetyāha -- yadi ceti// tena svagatasaṅkhyādinā // 1.lena saha ghaṭasya - ca-cha-rā. 2.'yadvā, athavā' ityādyavatārikādvayaṃ nāsti-i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu -472. ----------------------- ------------ -------- api ca guṇāderapi tvanmate svābhāvasvajñānasvakālaiḥ saha svarūpasambandhatvaṃ tāvadasti / tatra guṇāderabhāvajñānādīnprati svarūpasambandhatvaṃ na pratiyogi 1 viṣayatvādinā / ananugamāt / gauravācca / kintu viśeṣaṇatvenānugamāllāghavācca / viśeṣaṇatvaṃ ca guṇāderguṇyādāvapi 2 samamiti guṇyādāvapi guṇādeḥ svarūpasambandhatvaṃ kḷptameveti kva samavāyasyāvakāśaḥ // api ca ghaṭarūpasamāvāyā iti samūhālambanajñānāt rūpī ghaṭa ityādibuddhervailakṣaṇyāyāvaśyamaṅgīkāryeṇa rūpasya ghaṭena saha viśeṣaṇatāviśeṣaṇaiva viśiṣṭabuddhyupapattau kiṃ samavāyena / evaṃ rasādāvapīti na samavāyasyāvakāśaḥ // nanvastvevaṃ tathāpīdānīṃ ghaṭarūpamityādidhībalādghaṭe rūpādinaiva svarūpasambandhaḥ kālasya nānyenetyata āha -- api ceti // 3 yadvā kāle guṇaviśiṣṭabuddhyupapādakasambandhatvena samavāyasiddhāvapyanyatra tathātvena siddhirastvityata āha - api ceti // tacca svarūpasambandhatvamityanvayaḥ / viṣayatvādinetyādipadena viśeṣaṇaviśeṣyabhāvagrahaḥ / ananugamāditi // svabhāvena pratiyogitvarūpaḥ, jñānādinā viṣayatvarūpaḥ, kālena viśeṣaṇatvādirityananugamāt anekakalpane gauravāccetyarthaḥ // samamiti 4 // etena guṇāderviśeṣaṇatvasāmyātcasamavāyasyāvasthityabhāvāt ityartha ukto bhavati // vailakṣaṇyāyeti // 1.tvavi-ga-rā. 2.'samamiti guṇyādāvapi' iti nāsti - ga-mu. 3.yadve tyādyavatārikā nāsti -i. 4.tīti-mu. samavāye-bādhakam) samavāyavādaḥ pu - 473. ---------------- ---------- ---------- kiñca samavāyasyāpi svasambandhinā saha sambandhāṅgīkāre anavasthā / tatra svarūpasambandhāṅgīkāre ca guṇādereva guṇyādinā svarūpasambandhīsti / sāmyāt / kiṃ dūragamanena / kālasya svagatasaṅkhyādinā samavāyānupapattiḥ, samūhālambanepi ghaṭatadrūpatatsamāvāyānāṃ pratītivadrūpī ghaṭa iti pratītāvapi rūpāditrayasyaiva bhāne 'nubhavasiddhasya tato vailakṣaṇyasyāyogena rūpādau viśeṣaṇatvādireva samūhālambane 1 pratītotra pratīyata iti vācyamiti tenaivopapattau kiṃ samavāyenetyarthaḥ / etenābhāvaviśiṣṭabuddhisāmyādrūpī ghaṭa ityādibuddhāvapi samavāyasyāvasthityabhāva ityarthaḥ sūtrāṃśasya sūcitaḥ -- "bhinnatvasāmyatastasya tābhyāṃ yogo bhavedbhruva" mityanuvyākhyānasudhayoruktamāha -- kiñceti // sambandhinā 2 guṇaguṇyādirūpeṇetyarthaḥ / 3 samavāyasyāvasthityabhāva ityarthaḥ / samavāyaviśiṣṭabuddhisāmyātsamavāyasyāva 4 sthityabhāvo guṇādāvapītyarthamupetyāha -- tatreti // samavetaḥ paṭa ityādisamavāyaviśiṣṭabuddhau pratītasamavāyasamavāyinorityarthaḥ / 5. dūreti // guṇādiviśiṣṭabuddhau samavāyaḥ, samavāyaviśiṣṭabuddhau svarūpasambandha, ityabhyupetya kimityarthaḥ / upapāditabādhakāni buddhyārohāya saṃgṛhyāha -- kālasyeti // 1.ne 'pra ityasti -i. 2.guṇapadaṃ nāsti -i. 3.'bhāva ityarthaḥ. ityantaṃ nāsti-i -mu. 4.vagatya-i. 5.svarūpeti -mu, rūpeti -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 474. ----------------------- ----------- ------------- guṇādeḥ svābhāvādineva guṇyādināpi svarūpasambandhenaivopapattiḥ, samūhālambanādvailakṣaṇyānupapattiḥ, anavasthā ceti bādhakacatuṣyaṃ duṣpariharam // kiñca samavāyasyaikatvayuktam / tathāhi / dhūmādyanumānena hi dharmimātraṃ dharmamātraṃ vā na 1 sādhyam / tayoḥ prāgeva siddhatvāt / anyathā āśrayāsiddhyaprasiddhaviśeṣaṇatve syātām / kintu tayoḥ sambandhaḥ / sa ca kvacitsaṃyogaḥ yathā parvatāgryoḥ / kvacitsamavāyaḥ yathā rasādrūpānumāne / agnisaṃyogopi māhānasādau siddha iti nānumāsādhyaḥ / 2 kintu parvatasyāgnisaṃyogaḥ / tatra ca ṣaṣṭhyarthaḥ samavāya eva / na ca eka evetyanumānamātraṃ siddhasādhanaṃ syāt / evaṃ śabdamātramapi jñānatajñāpakaṃ syāt / tatrāpi padārthānāṃ saṃsargāṇāṃ ca 3 siddhatvāt / evamanyathopapatyā samavā 4 yasya svarūpameva (sya saṃbandhatvena siddhiṃ) nirasyedānīmastu nāma guṇaguṇyādau kaścanātiriktaḥ sambandhaḥ, tasyaikatvaṃ tu na, tathātvenumānaśabdapramāṇamātroccheda iti bhāvena sudhoktaṃ vivṛṇvannāha -- kañceti // dharmīti // parvatādimātraṃ vahnyādimātramityarthaḥ / ṣaṣṭhyarthaḥ // parvatasyeti ṣaṣṭhyartha ityarthaḥ / sa ca eka eveti // rūpī ghaṭa ityādipratītau siddhaścetyāpi dhyeyam / 1.bo-cha-ka-ga-rā. 2.na tu -ga-mu. 3.viśakalitānāṃ ityadhikaṃ-ca-ka-ga-rā. 4'vā yasya sambandhatve 'numāne' tyādirītyā paṅktirasti-a. samavāye-bādhakam) samavāyavādaḥ pu - 475. ---------------- ------------ ---------- taduktamanuvyākhyāne // "bhūdharasyāgnisaṃyogo yadi ṣaṣṭhyartha eva kaḥ / samavāyo yadi hyasya caikatvātsiddhasādhana"miti // siddhasādhanaṃ jñātajñāpanam / eva sukhasyātmāntare siddhatvātsvasambandha eva kṛtisādhya iti vaktavyam / taccāśakyam samavāyasyānāditvenāsādhyatvāt / etadapyuktaṃ"samavāya"ityādinā / siddhasādhanaṃ niṣpannaniṣpādanam // viśakalitānāmiti // na ca viśiṣṭaṃ nānyatra siddhamiti vācyam / viśiṣṭasya tvanmate padārthāntaratvābhāvādghaṭostītyādivākyabodhyasya ghaṭatatsattayoḥ samavāyasyaikatvenātra tasya jñānatatvācceti bhāvaḥ / taduktamiti // vaiśeṣikādhikaraṇānuvyākhyāna ityarthaḥ // śabdasādhāraṇyalābhārthamāha -- jñānajñāpanamiti// dhūmādyanumāmiti śeṣaḥ / iti sudoktirūpalakṣaṇam / parvate vahnirastītyādiśabdajātamityapi dhyeyam / 1 ata eva sudhāyāṃ samavāyaikatvanirāsa 2 prakaraṇāvasāne āgamāpahnavaśca samavāyaikye syātpadārthānāṃ tatsaṃsargāṇāṃ 3 sikatāvadviśakalitānāṃ siddhatvādityuktamiti bhāvaḥ // samavāyo yadyupeyate tarhyasyaikatvātsiddhasyaiva sādhanamutpādanamiti prāptamityarthāntaraṃ cottarārdhasyopetya samavāyasyaikatve bādhakāntaraṃ cāha -- evamiti // sveti // svasya sukhena yaḥ samavāyastasyetyarthaḥ / 1.tataḥ 'iti bhāvaḥ' ityevāsti 'ata eve' tyādi nāsti -i. 2.prapadaṃ nāsti -mu. 3.'sikatāvadviśakalitānāṃ iti nāsti -mu. nyāyadīpayutatarkatāṇvaḍavam (pra.paricchedaḥ pu - 476. -------------------------- ---------- ------- evaṃ duḥkhāsyā 1 tmāntare satvena nivartayitumaśakyatvātsvasambandha eva nivartya iti vācyam / taccāśakyam / samavāyasyāvināśitvāt // api cātmākāśakālādau rūparasādisamavāyasya 2 calanādisamavāyasya, ghaṭapaṭādau jñānecchādisamavāyasya, paṭādau ghaṭatvādisamavāyasya, sukhādau duḥkhā 3 disamavāyasya ca, satvena sarvapadārtheṣu sarvadharmasambandhasya sāmyāt sarvasaṅkararūpāvyavasthāsyāt / nanvātmādau rūpādisamavāyasya satvepi ghaṭādāviva rūpādinā saha viśeṣaṇatāvaśeṣābhāvādvā --- siddhasādhanamityupalakṣaṇam / 4 siddhasyaiva nityasyaiva duḥkhādisambandhasyāvasānamityapi dhyeyamiti -- evaṃ duḥkhasyeti // iṣṭāniṣṭaprāptiparihārārthaṃ prayatnābhāvāpattiḥ samavāyaikye bādhiketyuktaṃ bhavati // samavāyaika 5 tvadūṣaṇaṃ sūtrārūḍhaṃ darśayituṃ sāmyādānavasthiteriti sūtrāṃśasyārthāntaramupetyātiprasaṅgāntaramāha -- api cātmeti // ṣaṣṭyantānāṃ pūrvapūrveṇaiva saptamyantenānvayaḥ // satveneti // sarvaṣaṣṭantena sambandhaḥ / samavāyasyaikatvapakṣa itiyojyam // yattu maṇau"nanu samavāyasyaikatve kathaṃ rūpinirūpivyavasthe"tyādinaitadena sāṃkaryamāśaṅkyādhikaraṇasvābhāvādinā samāhitaṃ, tadanūdya nirāha --nanvātmādāviti // samavāyasyaikatvapakṣemaṇyādyuktasamādhāvatiprasaṅgamāha -- kiñcevamiti // 1.pyā-ka. 2.vala-cha-mu. 3.khatvādi-ca-ka-ga. 4.'siddhasādhanaṃ siddhasyaiva sukhāderavasādanamityapi' ityasti -mu-i. 5.kyadū- i. samavāye bādhakam ) samavāyavādaḥ pu - 477. ----------------- ------------- ---------- adhikaraṇasvabhāvādvā ādheyasvabhāvā 1 dvā na śaṅkara iti cet / evaṃ hi taireva sarvavyavasthopapattau kiṃ vyavasthityahetunā samavāyena // kiñcaiva sarveṣāmapi vastūnāṃ sarvaiḥ saha eka eva sambandha iti vā 2 kasyāpi kenāpi saha na sambandha iti vā syāt / ādye ādhārasya vā ādheyasya vā sambandhasya vā svabhāvāt kutra cidasambandhavyavahāra ita dvitīye ādhārasya vā ādheyasya vā svabhāvātkutracitsambandhavyavahāra iti ca suvacatvāt // kiñca 3 saṃyogopyeka eva lāghavāt / vyavasthā tu svābhāvavaicitryāditi syāt / nāśādyanubhavastu ubhayatrāpi samaḥ / pākena śyāmarūpamiva tatsambandhopi nāṣṭaḥ, raktarūpamiva tatsambandhopyutpanna ityanubhāvāt // pakṣadvayepyupapattiprakāraṃ paroktanyāyenāha -- ādya ityādinā // nanu saṃyogasyaikye ghaṭasaṃyogo naṣṭaḥ paṭasaṃyoga uptanna iti dhīḥ kathamityata āha -- nāśādīti // sama ityuktasāmyaṃ samavāyena vyanakti - pākeneti // 1.vabalādvā - ka. 2. eka - ka. 3.caivaṃ - ca-mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 478. ------------------------ ------------ ----------- na hi sambandhanāśepi sambandhinaḥ sthitivat sambandhināśepi sambandhasthitiḥ kṛtracidṛṣṭā // etenātmādiniṣṭhe samavāye rūpādipratisambandhikatvasyābhāvānna saṅkara iti nirastam / ātmaniṣṭhasya samavāyasya ghaṭādiniṣṭhādbhede apasiddhāntāt / abhede ghaṭāniṣṭhepi rūpādipratisambandhikatvābhāvāpātāt // etenaiva samavāyasya svābhāvataḥ ekatvepi aupādhiko bhedosti / rūpasukhādyupādhīnāṃ bhinnatvāditi nirastam / evaṃ hi rūpādiḥ saṃyogātiścaika eva bhedastvaupādhika iti syāt // ayamanubhavo bhramostvityato bādhakābhāvāditi bhāvenāha -- na hīti // rūpādipratisambandhikatvasyeti // rūpādinirūpitatvasyetyarthaḥ/ rūpādiriti // racasagandhādirādipadārthaḥ / tatropādhaiḥ paṭādirāśraya eva / tathā ca ghaṭapaṭādigatarūpamekameva / bhedārthaṃ tu ghaṭādyāśrayalakṣaṇopādhibhedasatvādyuktamityastu ityarthaḥ / saṃyogādiri tyādipadena vibhāgasya vā viśeṣaṇaviśeṣyabhāvādisambandhasya vā grahaḥ / aupādhika iti // ghaṭādisvarūpanirūpakabhedanimittaka ityarthaḥ / upādhiśabdāt tṛtīyāsamarthājjanyagamyārthe 1 śaiṣikeṭhaki kṛte aupādhikaśabdo 2 niṣpannaḥ // aupādhikamityupādhigamyamutopādhijanyamiti kalpadvayalābhaṃ hṛdi kṛtvā ādyepi jñānaṃ pramā bhramo veti bhāvena krameṇa nirāha -- kiñjaupādhikatvamiti // 1.vaiśe -a. 2.śabdaniṣpatteḥ -mu. samavāye-bādhakam ) samavāyavādaḥ pu - 479. ----------------- ------------- -------- kiñcaupādhikatvaṃ upādhijñeyatvaṃ cet / jñānasya pramātve bhedā 1 siddhiḥ / bhramatve tu padārthānāṃ saṅkaratādavasthyam / upādhijanyatvaṃ cet / siddhaḥ samavāyasya satyo bhedaḥ / apasiddhāntaśca // taduktamanuvyākhyāne // "upādhijanyaṃ tadgamyamiti caupādhikamaṃ bhavet / ubhayatrāpyanantāḥ syuḥ samavāyā itastata"iti // etena lāghavatarkasahakṛtena dharmigrāhakānumānena samavāyasyaikatvaṃ nityatvaṃ ca siddhamitinirastam // taduktamiti // vaiśeṣikanaye / ubhayatreti // upādhinā 2 janyatvapakṣe pratīyamāṇatvapakṣe cetyarthaḥ / kathamānantyamityata uktam -- itasta iti // atra tatretyarthaḥ / nānādeśakāleṣu sthitānāmavayavāvayavyādyupādhīnāmanantatvamiti śeṣaḥ/ jñanasya bhramatvapakṣe sāṅkaryadoṣoktistu // avidyamāna evānyaḥ samavāyovagamyate / upādhinā tadgamakamanumānaṃ na mā bhavet // ityanuvyākhyānoktamupalakṣaṇamiti bhāveneti jñeyam / ata eva tatra sudhāyāṃ"ityādi draṣṭavya"mityuktam // dharmigrāhakamānabādhaṃ samavāyānantyāpādanamityāśa 4 ṅkya nirāha -- eteneti // dharmīti // satyalaukikapratya 5 kṣajātiguṇakriyāviśiṣṭa 6 buddhayoviśeṣaṇasaṃbandhanimittakāḥ, iti prāguktānumānenetyarthaḥ / 1.dasi-ka-ga-rā. 2.dhija-mu. 3.dhitam-mu. 4.ṅkāṃ ni -i. 5.kṣe-i. 6.buddhitvādityādyanumānairityarthaḥ / tatsahakṛtena (yaḥ) viśeṣaṇasaṃbandhanimittakā iti prā -guktānumānenetyarthaḥ / uktatveneti / ityasti - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 480. ----------------------- ------------ --------- ekatvādau pratyakṣavirodhasyoktatvenānumānasya tadaviruddhanānāsambandhasānenaṃ kṛtārthatvāt // anyathā saṃyogopi lāghavatarkasahakṛtena pratyakṣeṇa, abhāvādhikaraṇayorjñānajñeyādīnāṃ sambandhopi tatsahakṛtairuktānumānaireko nityaśca sidhyet / dvyaṇukādīnāṃ sopādānakatvasādhane kāryatvahetunāpi tatsahakṛtena nityamekaṃ upādānaṃ sidhyet / lāghavatarkasya sāmyāt / īśvarānumānepi kartrekatvasiddhirnetyuktam // tasmātsamavāyasya nityatvamekatve 2 vāyuktam // uktatve neti // nāśādyanubhavastūbhayatra sama ityādigranthenetyarthaḥ / uktānumānairiti / pūrvatra samavāyānumānabhaṅge uktairviśiṣṭabuddhitvāt 4 tadviśiṣṭaviṣayakaviśiṣṭabuddhitvādityādyanumānairityarthaḥ / tatsahakṛtena lādhalatarkasahakṛtenetyarthaḥ // nanvevamīśvarānumānepi lāghavatarkeṇa kartraikyasiddhirna syādityata āha -- īśvareti // uktamīśvarānumānabhaṅga ityarthaḥ // samavāyābhāve mānābhāvedeva samavāyasiddhirastvityata āha -- samavāyābhāve tviti // ityādyanumānāni pramāṇānītyanenānvayaḥ/ 1.kena -ca-ka-ga. 2.cā-ca-ka-ga. 3.bhāva ityadhikaṃ -ca-'bhāvayoranyonyaṃ saṃbaṃ' iti śodhitamasti -ka-ga-rā. 4.yutasiddhaviṣayaviśiṣṭabuddhi -i. samavāye-bādhakam) samavāyavādaḥ pu - 481. ----------------- ----------- ---------- samavāyābhāve tu ayutasiddha 3 yorādhārādheyabhāvanimittakasambandhaḥ na sambandhabhinnaḥ ayutasiddhayorevānyonyaṃ sambandhatvāt / bhūtalaghaṭābhāva sambandhavat, ayutasiddhau yau bhāvau avayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye cetyevaṃ dvandvībhūtau dvaudvau padārthau tayorityarthaḥ / atra sambandha ityasyaiva pakṣatve svarūpasambandhena siddhasādhanaṃ atonyonyamityantam / kālasambandhena tadvāraṇāya vānyonyamityuktiḥ / nyāyamate jagadādhāratāprayojakatayā kālasya sarveṇāpi svarūpasambandhopagamāt / ayutasiddhabhāvayorapi pratyekaṃ svasvaniṣṭhābhāvādinā svarūpasambandhasyopagamena tena siddhasādhanavāraṇāya vā avayavāvayavinoḥ pratyekamanyena saṃyoge bādhanirāsāya vānyonyamityuktiḥ / bhatalaghaṭābhāvayoranyasambandhenārthāntaravāraṇāya bhāvayoriti // apṛthak gṛhyamāṇatvarūpatvādayutasiddhatvasya ghaṭapaṭasaṃyoge bādhanirāsāyāyutasiddhetyuktiḥ / saṃyogasya paramate sambandhinātyantaṃ bhinnatvam / siddhāntepi bhinnabhinnatvāt / ata eva saṃyoge vyabhicāravāraṇāya hetāvayutasiddhayorityuktiḥ / ata evāvayavāyavinoḥ pratyekamanyena saha saṃyoge vyibhicāravāraṇāyānyonyamityuktiḥ / pakṣe bhāvapadasyādhikasyopādānānna hetu 1 tāvacchedakaikyanimittasiddhasādhanatvaṃ śaṅkyam / abhāvabhūtalayorayutasiddhatvamasiddhamiti cet na / tasyāpṛthaggṛhyamāṇatvamātrarūpatvādanyasyānirūpaṇāt / nityasambandhatvādeḥ samavāyasiddhyuttarakālīnatvāt // abhāvavyāvṛttamanyadena kiñcidayukasiddhatvamiti vādinaṃ prati prayogāntaramāha -- saṃyegeti // 1.pakṣatyadhikam - i. nyāyadīpayutatarkatāṇḍavam samavāyavādaḥ pu - 482. ----------------------- ----------- ----------- saṃyogabhinnaḥ sākṣātsambandhaḥ na saṃyogaviśeṣaṇatobhayabhinnaḥ sākṣātsambandhatvāt saṃyogavat, sakṣātsambandhatvaṃ saṃyogaviśeṣaṇatānyānyatvavyāpyam sākṣātsambandhamātravṛttitvāt saṃyogatvavat, sambandha ityevoktau raktaḥ sphaṭikaḥ kṛṣṇaṃ vastramityādau sphaṭikavastrasaṃyuktajapākusumakardamasambandharaktimakālimādisambandhe bādhavāraṇāya sākṣādityuktiḥ / saṃyoganārthāntaravāraṇāya saṃyogabhinna iti 1 / kecidviśeṣaṇatārūpasambandhenārthāntaranirāsāya sākṣādityuktirityāhuḥ / na saṃyogeti // saṃyogaviśeṣaṇatānyatararūpa evetyarthaḥ / tathaivoktau vakṣyamāṇasādhyāṃ 2 śe 'viśeṣāpatyā nañdvayenoktiḥ / tatra saṃ 3 yogabhinnatvābhāvena sādhyaparyavasāne bādhāt / viśeṣaṇatābhinnatvābhāvenaiva sādhyaparyavasānātsaṃyogānyasākṣātsambandhasya viśeṣaṇatārūpatvasyaiva siddhiriti bhāvaḥ / hetau prāguktaparamparāsambandhe 'vyabhicarārāya sākṣādityuktiḥ // sākṣāditi // prāguktaparamparāsambandhe bādhanirāsāya sākṣādityuktiḥ / saṃyogeti// saṃyogaviśeṣaṇatānyataratvavyāpyamityasyārthanirdeśaḥ saṃyogaviśeṣaṇatābhyāmanyajjagat tadanyatvaṃ saṃyogaviśeṣaṇatayoreva tadvyāpyatvamiti / tathā ca saṃyogaviśeṣaṇatārūpau dvāveva sakṣātsambandhau sidhyato na tvatiriktaḥ kaścitsamavāya iti bhāvaḥ / hatau sākṣātpadakṛtyaṃ prāgvat / prameyatvādāvavyabhicārāya mātretyuktiḥ // 1.cedviśe-i. 2.aṃśapadaṃ na - mu. 3.saṃbhinnatvā-i. nirvikalpake pramāṇabhaṅgaḥ ) nirvikalpakavādaḥ pu - 483. -------------------------- -------------- ---------- sambandhatvaṃ na sambandhidhvaṃsasamānakālīnasambandhavṛtti na sambandhi 1 dvayaprāgabhāvasamānakālīnasambandhavṛtti vā sambandhamātravṛttitvāt saṃyogatvavadityādyanumānāni pramāṇāni // samavāye pramāṇabhaṅgaḥ // 30 // evaṃ sambandhaikatvavirodhyanumānānyuktvā nityatvavirodhyanumānamāha -- sambandhatvamiti // sambandhadvayamavayavāvayavyādi / anādityavirodhisādhyāntaramāha -- na sambandhidvayaprāgabhāveti // mātrapadaṃ kṛtyaṃ prāgvat // samavāye bādhakam // samavāyavādaḥ samāptaḥ // 30 // yaccocyate -- samavāyasambandhena pūrvaṃ gatvādi jātiviṣayakaṃ nirvikalpakaṃ anantaraṃ jātiviśiṣṭagakāraviṣayakaṃ savikalpakamiti / tanna / nirvikalpake mānābhāvāt// nanu samavāyābhāve nirvikalpakādibhedena pratyakṣapramādvaividhyānupapattiḥ / tasya samavāyarūpavaiśiṣṭya 3 vagāhitvānavagāhitvābhyupagamenaiva 4 dvaividhyasya vācyatvādityataḥ dravyādivikalpānāṃ prathamamevotpattau bādhakābhāvena nirvikalpakānupapatteriti paddhativākyaṃ vivṛṇvāno nāstyeva nirvikalpakaṃ 5 viśiṣṭajñānaṃ ca svarūpasambandhāvagāhīti bhāvenāha -- yacceti // samavāyeti / vastugatyā samavāyasambandhena sthitā yā gatvādijātiḥ tadviṣayamityarthaḥ / 1.dvayeti nāsti-ca-cha-mu. 2.samavāyabhaṅgaḥ ityadhikam-ka. 3.viṣayakatve tadviṣayakatvābhyu-a. 4.evakāro nāsti-mu-i. 5.ka- a. nyāyadīpayutatarkatāṇaḍavam (pra.paricchedaḥ pu - 484. ----------------------- ---------- --------- nanu yadyapi nirvikalpake na pratyakṣaṃ pramāṇam / tasyātīndriyatvābhyupagamāt / nāpi vyavahāraḥ / tasya ca savikalpakasādhyatvāt / nāpīdaṃ pūrvaṃ mayā 1 saṃmugdhena jñānamityanubhavaḥ / tasyālpaviśeṣaṇa 2 jñānenaivopapatteḥ / nāpi jñānatvaṃ niṣprakārakatvasamānādhikaraṇam sakalajñānavṛttitvāt sattāvat, cakṣuḥ cākṣuṣasavikalpakātiriktajñānakaraṇaṃ jñānakāraṇatvāddhṛṇavatyanumānam / aprayojakatvāt / 3 yadvā śrotrasannikarṣarūpeṇa samavāyasambandhena jāyamānaṃ gatvādijātiviṣayakaṃ vaiśiṣṭyāviṣakaṃ jñānanirvikalpakaṃ, tenaiva sannikarṣeṇa paścājjāyamānaṃ jātiviśiṣṭajñānaṃ savikalpakamityarthaḥ // sambhāvikapakṣānmaṇyuktakhaṇḍanarītyā nirākurvanneva pūrvapakṣayati -- yadyapītyādinā // tathāpīti vakṣyamāṇenānvayaḥ / vyavahāro gaurityādyabhilapa 4 narūpaḥ // tasyeti // tādṛśānuvyavasāyasyetyarthaḥ / savikalpakajñānatve avyabhicārāya sakaleti hetuviśeṣaṇam / niṣprakārakaghaṭādivṛttitve bādhāttādṛśajñānavṛttitvenaiva sādhyaparyavasānamiti bhāvaḥ 5 / 1.sāṃmugdhe -ca-ka-ga-rā. 2.ṇaka-ga-rā. 3.yadvetyādisambhāviteti paryanto granthaḥ nāsti-i. 4. lāpādiḥ -mu-i. 5.niṣprakāraketyārabhya nāsti-i. nirvikalpake pramāṇabhaṅgaḥ ) nirvikalpakavādaḥ pu - 485. ------------------------- ------------ --------- atiprasasaṅgācca / nāpi jāgarādyaṃ gauriti jñānaṃ janyaviśeṣaṇajñānajanyaṃ janyaviśiṣṭajñānatvāt daṇḍī puruṣa iti jñānavadityanumānam / dṛṣṭāntasya sādhyavaikalyāt / daṇḍapuruṣayo 1 rubhayoryugapadindriyasannikarṣe asaṃsargāgrahe ca sati vinaiva daṇḍajñānaṃ daṇḍīti jñānotpādānubhavāt // tathāpi"etajjanmani prāthamikaṃ gauriti pratyakṣaṃ janyaviśeṣaṇajñānajanyaṃ anyaviśiṣṭajñānatvādanumitivat"iti maṇyuktamanumānaṃ mānam / na ca tatra viśeṣaṇajñānaṃ smṛtirūpam / etajjanmani tena gotvasyānanubhavāt / na cādyasta 2 napānā--- atiprasaṅgācceti // jñānatvaṃ ghaṭatvasamānādhikaraṇamiti, tathā cakṣuḥ cākṣuṣanirvikalpakasavikalpakātiriktaṃ jñānajanakamityapi tvaduktaprayogābhyāṃ sādhayituṃ śakyatvāditi bhāvaḥ / gauriti // jñānamātrapakṣatve dvitīyādisavikalpake prāthamikasavikalpakajanyatvenārthāntaranirāsāya jāgarādyamityuktiḥ / sādhye īśvarajñāna 3 janyatvenārthāntaravāraṇāya janyeti jñānaviśeṣaṇam // maṇukṛtā siddhāntamunumānamāha -- tathāpyetajjanmanīti // etajjanmanītyasya kṛtyagre vyaktam / dvitīyādijñāne prāthamikasavikalpakajanyatvenārthāntaranirāsāya prāthamikamityuktiḥ / sādhye janyeti saviśeṣaṇamīśvarajñānenārthāntaranirāsāya / hetau cāvyabhicārāyeti bhāvaḥ // maṇyuktadiśaiva pariṣkaroti -- na ca tatreti // 1.ubhayapadaṃ na - ca-ka-ga-rā. 2.nyapā - rā. 3.nājanakatvenārthā - i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 486. ------------------------ ---------- ---------- dāvivātrā 1 dṛṣṭameva janmāntarīyasaṃskārodbodhakam / tadvadananyagatikatvābhāvāt / anyathātiprasaṅgāt / tadvadeva 2 sannikarṣepi prathamaṃ gotvasmṛtyāpātācca / gotvasannikarṣasyāpyapekṣāyāṃ tu sannikarṣādgotvānubhava evocitaḥ / tasyānubhava eva hetutvasya kḷptatvāt / anyathā janmāntarānubhūtānāṃ etajjanmani indriyasannikṛṣṭānāṃ nityānāṃ vaidikānāṃ cārthānāṃ smṛtireva syānna tvanubhavaḥ / na ca gotvarūpaviśeṣaṇānubhavaḥ savikalpakaḥ / tathātve tasyāpi viśeṣaṇajñānajanyatvāviśyaṃbhāvenānavasthānāt // tasmādarthānnirvikalpakasiddhiḥ / na cāprayojako hetuḥ / anumitiśābdajñānādau hi sādhyaprasiddhipadārthopasthityādirhetuḥ / tadviditi // iha nirvikalpakenāpyupapatyā janmāntarīyasaṃskārodbodhakā 3 dṛṣṭakalpanānupapatteriti bhāvaḥ / atiprasaṅgāditi // savikalpakapratyakṣāderapyevamapalāpaprasaṅgādi 4 tyarthaḥ / tadvadeveti // stanapānādivadavetyarthaḥ // nanvastu sannikarṣādgotvānubhavaḥ / sa ca viśiṣṭajñānarūpa eva savikalpa 5 kaheturastvityāśaṅkyāha -- na ca gotvarūpeti // pūrvapakṣadaśāyāṃ maṇyuktamevānukūlatarkamatrāha -- anumitīti // ādipadadvayena kramādupamitivācakajñānayorgrahaḥ / 1.trāpya -rā. 2.vā-ca-ka-ga-rā. 3.ke 'ha -a. 4.ti bhāvaḥ -mu-i. 5.etādṛśasthale -'ka' kāro nāsti -- i. nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 487. --------------------- ---------------- ---------- sādhyādīni ca viśeṣaṇāni / evaṃ ca yadviśeṣayoḥ kāryakāraṇabhāvaḥ asati bādhake tatsāmānyayorapi sa iti nyāyena sādhyaprasiddhyāderjanyaviśiṣṭajñānasāmānye janyaviśeṣaṇajñānatvena hetutvasiddhiriti / 1 tanna // anumityādau sādhyaprasiddhyāderevāhetutvena yadviśeṣayori 2 tinyāyānavakāśāt / na hi vyāptyādijñāne sati tadvilambenānumityādivilambaḥ // yadviśeṣa(ṇa) yoriti // sādhyapasiddhyanumityoḥ padārthopasthitiśābdajñānayoḥ vācakajñānopamityorityarthaḥ // nanvevaṃ daṇḍaghaṭayoḥ kāryakāraṇabhāve yatsāmānyayordravyamātra 3 pṛthivīmātrayoḥ kāryakāraṇabhāvaḥ syādityata āha-- asatibādhaka iti // tatra vyabhicārasyaiva bādhakatvādiha ca tadabhāvāditi bhāvaḥ / sādhyaprasiddhyāderahetutveneti // 4 tadahetutvaṃ ca dvitīyatṛtīyaparicchedayorvivarīṣyata iti bhāvaḥ // asiddhasādhane doṣaḥ ko vyāptiryadi vidyate / ityanuvyākhyānoktaṃ hṛdikṛtvāha -- na hīti // ādipadena śabdajñānasaṃketasmaraṇayoḥ satve iti grahaḥ // tadvilambena sādhyaprasiddhipadārthasmṛtivivambenetyarthaḥ / 1.cenna-na -mu-ddheriti / maivam -ga. 2.tyādi-ca-ga. 3.pārthiva -a. 4.prasiddhipadārthopasthityorahetutvaṃ ca ityasti - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 488. ----------------------- ----------- ----------- na ca vyāptyādidhīre tena vinā neti vācyam / evaṃ hi tasya hetuhetutvenānyathāsiddhatvānnānumityādihetunā // astu vā sādhyaprasiddhyādiranumityādihetuḥ / tathāpa vahnimānityādijñānaṃ prati vahnyādijñānasya na viśeṣaṇajñānatvenaiva kāraṇatā / dravyatvādinā vahnijñānepi tadabhāvāt / nāpi viśeṣaṇatāvacchedakaprakārakaviśeṣaṇajñānatvena / tena nirvikalpakāsiddheḥ / gauravācca/ kiṃ tu viśeṣaṇatāvacchedakaprakārakajñānatvena / tathā ca na nirvikalpakasiddhiḥ // nanu -- tatra viśeṣaṇajñānatvamapyasti / evaṃ ca viśiṣṭavaiśiṣṭyāvagāhijñānaṃ prati viśeṣaṇatāvacchedaka---- nanu sambandhino 1 rajñāne tannirūpitavyāptiśaktyordhīreva netyāśaṅkya nirāha - na ceti // paraprakriyāmupetyāpi nirvikalpakāsiddhimāha -- astu veti // astvevaṃ ko doṣa ityata āha -- tathā ca na nirvikalpaketi // tasya niṣprakārakatvena yadviśeṣanyāyenāpi viśeṣaṇatāvacchedakaprakāraṇajñānasyaiva siddhiriti bhāvaḥ // evamapi nirvikalpakasiddhiriti bhāvena maṇyuktamāśaṅkyate -- nanu tatreti // vahnijñānādāvityarthaḥ / viśiṣṭavaiśiṣṭyeti // vahnimānityādijñānamityarthaḥ / 1. nojñā - i. nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 489. --------------------- ---------------- ---------- --prakārakaviśeṣaṇajñānatvena hatu 1 tā setstyati / yadviśeṣayoriti nyāyāditi cet / 2 evaṃ hyanumitau karaṇaviśeṣaliṅgajñānasya hetutvādyadviśeṣayoriti nyāyena janyajñānamātre karaṇamātrajñānaṃ hetuḥ syāt / tathā ca pratyakṣepi cakṣurādiviṣayakamatīndriyaṃ nirvikalpaka 3 kalpyaṃ syāt // api caivaṃ pratyakṣaviśiṣṭajñānaṃ prati viśeṣyajñānasyāpi hetunā syāt / saṃśayādau dharmyādi jñānasyānumityadau pakṣādijñānasya hetutvena kḷptatvāt / tatra vahnitvaviśiṣṭavaiśiṣṭyasya parvate bhānādgorityādi 4 tu viśiṣṭajñānamātramityarthaḥ // atiprasaṅgena nyāyasyābhāsatvamāha -- evaṃ 5 hīti // anubhavabādhaparihārāyāha-- atīndriyanirvikalpakamiti // atiprasaṅgāntaroktyā yadviśeṣayoritinyāyasyābhāsatāmāha - 6 api caivamiti // yadviśeṣayoriti nyāyena viśiṣṭajñānamātraṃ prati viśeṣaṇajñānatvena hetutva ityarthaḥ / kuta ityata āha -- saṃśayādāviti // saṃśayarūpaviśiṣṭapratyakṣaviśeṣaṃ prati, tathā idaṃ rajatamityādiviparītaviśiṣṭapratyakṣaviśeṣaṃ prati ca dharmijñānasyādhiṣṭhānajñānasya ca hetutvamasti / anyathā koṭismaraṇasyotkaṭakoṭikasaṃśayādeścānupapatteḥ / tathā anumitau pakṣajñānasya śābde 7 bodhe ca padārthajñānasya ca hetutvamasti / evaṃ ca yadviśeṣayoriti nyāyena dharmyādijñānasaṃśayapratyakṣādirūpajñānayoḥ kāryakāraṇabhāve tatsāmānyayoḥ pratyakṣaviśiṣṭajñānaviśeṣyajñānayorapi kāryakāraṇabhāvāpattiḥ syādityarthaḥ // 1.tve viśiṣṭajñānamātraṃ prati viśeṣaṇajñānatvena hetu ityadhikam - ca-ka-ga-rā. 2.na ityadhikaṃ-ga. 3.kaṃ ka-ga-rā. 4.dautu-i. 5.satīti-ca-cha-ga-rā. 6.evamityārabhya nāsti-i. 7.nvayetyadhikam - a. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 490. ----------------------- ----------- ---------- na ca iṣṭāpattiḥ daṇḍatvaviṣayake nirvikalpake sāmagrīsatvena daṇḍasyāpi svarūpeṇa bhānāditi vācyam / tvadanaṅgīkṛta 1 viśeṣyajñānatvena hetutvasyāpādanāt // kiṃ ca sāmānyapratyāsattirneti pakṣe vyāptigrahakāle anubhūto vahniḥ parvataṃ prati na viśeṣaṇam / anyaviśeṣaṇajñānasya hetutve cātiprasaṅgaḥ // iṣṭāpattiṃ vyanakti--daṇḍatveti // sāmagrīti // daṇḍendriyasamprayogādirūpetyarthaḥ / viśeṣaṇajñāna 2 syeva viśeṣaṇajñānatvena daṇḍatvaviśiṣṭasavikalpake daṇḍarūpaviśeṣyajñānasya hetutvaṃ nāniṣṭamiti bhāvaḥ / viśeṣyajñānatveneti // viśeṣaṇajñānasya satvena yathā hetutvaṃ tatheti bhāvaḥ // yadviśeṣanyāyenāpi na viśeṣaṇajñānatvena hetutvaṃ kalpiyituṃ śakyam / yena tadbalānnirvikalpakatvasiddhiriti bhāvenāha -- kiñceti // sāmānyapratyā 3 sattirastīti nyāyamate 4 yo dhūmavānasau vahnimāniti vyāptigrahadaśāyāṃ parvatīyavahnerapi parvataviśeṣaṇatayā bhānenoktadoṣāsaṃbhāvāt / sāmānyapratyasattirneti pakṣa ityuktam / etanmatenumānapravṛttestṛtīyaparicchede upapādayiṣyamāṇatvāditi bhāvaḥ // 1.sya -ka-ga-rā. 2.iva viśeṣyajñānatvena -i. syaiva viśeṣyajñānatvaina -a. 3.satyā ityadhikam -a. 4.yoyo-a. nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 491. --------------------- ---------------- ---------- api ca tvayāpi ghaṭābhāvavadbhūtalamiti jñāne abhāvarūpaviśeṣaṇasya saṃyoktāvimau samavetāvimāvityādijñāne ca saṃyogasamavāyādirūpasya viśeṣaṇasya, anuvyavasāye vyavasāyagatasya rajatatvaprakārakatva 1 rūpasya viśeṣaṇasya, abhāvajñāne pratiyogitvā 2 dirūpasya viśeṣaṇasya ca, pūrvamajñātasyaiva bhānamiti svīkṛtatvāttatra vyabhicāraḥ // bhūtale abhāva ityabhāvādiviśeṣyakajñānānantarameva bhūtalamabhāvavadityabhāva 3 viśeṣaṇakajñānamiti kalpena tvanyonyāśrayaḥ / etatkalpanasya viśiṣṭajñānaviśeṣaṇajñānayoḥ kāryakāraṇabhāvasiddhyadhīnatvāt // etenānugasya viśeṣaṇajñānasyāhetutve anugataṃ viśiṣṭajñānarūpaṃ kāryamākasmikaṃ syāt / anyasya tadanugatasya hetorabhāvāditi nirastam / vyabhicārarūpabādhakasatvādasati bādhake yatsāmānyayoriti nyāyāvatāropyayuktaḥ / yadbalādviśeṣaṇajñānahetutāsiddhyā nirvikalpakasiddhiriti bhāvenānekasthaleṣu vyabhicāramāha -- api ceti // yattu maṇāvetadevāśaṅkya prathamaṃ bhūtale ghaṭonāstīti buddhirityādinā samādhānamuktaṃ tadanūdya nirāha -- bhūtalebhāva ityādinā // anyonyāśraya ityuktaṃ vyanaktiḥ -- etaditi // prathamaṃ viśeṣyatvena jñānamiti kalpanasyetyarthaḥ / viśiṣṭajñānaviśeṣaṇajñānayoḥ kāryakāraṇabhāve siddhe hi vyabhicārasya gatyantarakalpanaṃ siddhe ca tasya gatyantare tayoḥ kāryakāraṇabhāvasiddhiriti bhāvaḥ// 1.rūpapadaṃ na -ka-ga. 2.bhāvatvā-ka-ga-rā. 3.vādi-ca-ga. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 492. ------------------------ ------------ --------- vyabhicārasyoktatvāt / ubhayasammatādicchādivyāvṛttādātmamanoyogādirūpajñānasāmānyahetuta eva viśiṣṭajñānasaṃbhavācca // yadi hyananumityanumitirūpajñānadvayavannirvikalpakasavikalpakarūpajñānadvayaṃ prāmāṇikaṃ syāt / tadā jñānasāmānyasāmagrīta eva viśiṣṭajñānotpattau sarvamapi jñānaṃ savikalpakaṃ syāditi bhayena viśeṣasāmagrī kalpyeta / na ca tadasti / nirvikalpakasyādyāpyasiddhyā sarvasyāpi jñānasya savikalpakatvāt / idamitthamiti hi sarvāpi dhīḥ / vyabhicārasyoktatvāditi // tathā cānugatakāraṇābhāvādviśiṣṭajñānatvaṃ kāryatāvacchedakameva neti bhāvaḥ // tasya kāryatāvacchedakatvamupetyāpyanyadevānugatakāraṇamāha -- ubhayeti // nanu kathametat nirvikalpakasādhāraṇakāraṇasya viśiṣṭajñānahetutvāt / anyathā tadapi viśiṣṭajñānamāpadyetetyata āha // yadi hīti // viśeṣeti // viśeṣaṇajñānarūpaviśeṣasāmagrītyarthaḥ / iti hīti // hiśabdena sarvānabhavasiddhatvaṃ sūcayati // nanu nirvakalpakasyātīndriyatvādeva nānubhava ityata āha -- anyatheti // ---------------------------------------------------------------------------nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 493. ---------------------- ---------------- --------- anyathā niṣprakārakadhīvannirviṣayāpi dhīḥ syāt/ icchāpi kācinniṣprakārikātīndriyā ca syāt / evaṃ dveṣopi // etenaiva vyabhicāreṇa rūpyādismṛterbhrame viśeṣaṇajñānatvena kāraṇatvaṃ kḷptamatonyatrāpi viśiṣṭajñāne tatkaraṇamiti nirastam / āvaśyaka viśeṣaṇasannikarṣatvenaiva tasya tatra hetutvāt / bhramaṃ prati viśeṣyajñānasyāpihetutāyāḥ kḷptatvena anyatrāpi viśiṣṭajñāne tasyāpi hetutvāpatteśca // nanu -- viśeṣañjñānasyājanakatve kathaṃ viśeṣaṇasyaiva prakāratvamiti niyamaḥ / sannikarṣasya viśeṣyepi sa 1 tvāditi cet / nirvikalpakāṅgīkārepi katham / evaṃ dveṣopīti // niṣprakarako atīndriyaśca syādityarthaḥ / etenaiveti // avyabhicāraviśiṣṭajñānānyathāsiddhyatiprasaṅgānāṃ kathanenaivetyarthaḥ / rūpyādismṛtervyabhicāreṇetyanvayaḥ / gṛhyamāṇāropasthale smṛterabhāvānna smṛtitvenāropyabhūtarūpyādijñānasya hetutā / kiṃ tu viśeṣaṇajñānatvenetyarthaḥ / kathaṃ tarhi hetutetyata āha -- āvaśyaketi // hetutvāpatteśceti // iṣṭāpattistu prāgeva nirasteti bhāvaḥ // yadapi gotvādeḥ prakāratvaniyamānyathānupapatyā viśeṣaṇajñānahetutva 2 siddhiḥ / viśiṣṭadhīhetutāviṣayatvasyaiva prakāratvāditi tadapyāśaṅkya nirāha -- nanviti // sannikarṣo niyāmaka ityata āha -- sannikarṣasyeti // 1.matvā -ca-cha. 2.siddhiviśiṣṭahetudhīviṣayatvasyaiva ityasti -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 494. ----------------------- ------------ --------- tvanmate viśeṣyepīndriyasaṃyogādinirvikalpakasāmagryāḥ satvena nirvikalpakasya viśeṣyepi satvāt / kathaṃ cābhāvādijñāne abhāvatvādeḥ prakāratvam // kiṃ ca phalībhūtajñāne yadviśeṣaṇajñāne yadviśeṣaṇatvena bhāsate tadviṣayakajñānena janyaṃ yajjñānaṃ 1 tattatprakārakamiti vā niyamaḥ, yajjñānajanyaṃ yajjñānaṃ 2 tattatprakārakamiti vā / nādyaḥ / ātmāśrayāt / nāntyaḥ / anumityādau vyāptyādeḥ prakāratvāpātāt / tasmātvayāpi prakāratvaniyamo bhojakadṛṣṭādibhireva vācyaḥ / kathamiti // viśeṣaṇsyaiva prakāratvaniyama ityanuṣaṅgaḥ / kuta ityata āha -- tvanmata iti // abhāvādijñāna ityādipadena prāgvyavahārasthaloktasaṃyogasamavāyādigrahaḥ / tvaduktarītyā bhūtalaṃ ghaṭābhāva ityabhāvaviśeṣyakajñānasya prāthamikatveṣyabhāvatvasya tatrājñātatasyaiva prakāratvāt / bhāvasthala evāyaṃ niyama ityuktāvapīmau saṃyuktau ityādāvabhāvāditi bhāvaḥ // nanu tarhi gotvāderiva prakāratvaniyamo kiṃ bījamityatastatparamukhenaiva vācayituṃ paroktaṃ viśiṣṭadhīhetudhīviṣayatvarūpaṃ prakāratvaṃ vikalpya nirāha -- kiñceti // phalabhūtajñāne viśiṣṭajñāna ityarthaḥ / viśeṣaṇatvena prakāratvenetyarthaḥ / ātmāśrayāditi // viśeṣaṇatvenetyasya prakāratvenetyarthatayā prakaratvajñāne prakāratvajñānasyāpekṣitatvāditi bhāvaḥ / tasmāditi // janakajñānaviṣayatvasya prakāratvarūpatvāsaṃbhavādityarthaḥ / 1.tat iti nāsti-ca-cha. 2.taditi nāsti-ca-cha. nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 495. ---------------------- ---------------- ---- uktena 1 vyabhicāreṇaiva viśiṣṭajñānaṃ sambandhaviṣayakaṃ sambandhajñāne ca sambandhijñānaṃ hetuḥ sambandhi ca viśeṣaṇamiti nirastam / sambandhinoryugapadindriyasannikarṣe tayorasaṃsargāgrahe ca tābhyāṃ sahaivendriyasannikṛṣṭasambandhasyāpi dhīrityuktatvācca // iyāṃstu bhedaḥ ; sambandhaḥ sambandhinau vinā na bhāti tau tu tena vināpi bhāta iti // kiñca viśeṣyasyāpi sambandhitvena tajjñānasyāpi hetutā syāt / na ca viśeṣyasya sambandhitvepi na 2 pratiyogitvaṃ kiṃ tu viśeṣaṇasyaiveti tajjñānameva heturiti vācyam / uktenaiveti // api ca tvayāpi ityādigranthenoktanetyarthaḥ / abhāvavadbhītalamityādau sambandhino 'bhāvāderajñānepi viśiṣṭajñānodayena na tasya hetutvamiti bhāvaḥ // doṣāntaraṃ cāha -- sambandhinoriti // uktatvācceti // tvanmate viśeṣypītyādinā granthenoktaprāyatvādityarthaḥ / 3 yadvā daṇḍapuraṣayoryugapadindriyasannikarṣetyādinā granthenokta 4 tvādityarthaḥ / nanvevaṃ sambandhivatsambandhasyāpinirapekṣadhīḥ syādityata āha -- iyāṃstviti // ayaṃ bhadau vastusvabhāva kṛta iti bhāvaḥ // viśeṣaṇasya pratiyogitvāttannimittaṃ viśeṣaṇajñānasya viśiṣṭajñānahetutvaṃ cettadā doṣamāha -- abhāvādibuddhāviveti // 1.naiva. 2.tadityadhikam -ca-mu. 3.yadvetyādi nāsti -i. 4.prāya -mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 496. ------------------------ ------------ ----------- abhāvādibuddhāviva pratiyogitāvacchedakaprakārakajñānasyaiva hetutāyā vaktavyatvena nirvikalpakāsiddheḥ // kiñcāstu viśeṣaṇajñānaṃ 1 tathāpi na nirvikalpakasiddhiḥ / tathā hi / na tāvajjanyatāvacchedakam / smṛtāvatiprasakteḥ / na ca tatrāpi pūrvānubhavo viśeṣaṇajñānatayā saṃskāradvārā heturiti vācyam / viśeṣaṇajñānatvena janakatāyāṃ saṃskārasya dvāratvāyogāt / yajjātīyasya yaṃ 3 janayitveva yajjanātīyajanakatvaṃ sa eva hi tatra 4 vyāpāraḥ / anyathā daṇḍādirapi kulālapyāpāraḥ syāt / imau saṃyoktāvityādibuddhirādipadārthaḥ / vyavahite 'nubhavanāśādāha -- saṃskāradvārā heturiti // yajjātīyasyeti / cakṣurādīndriyajātīyasya sannikarṣaṃ janayatvaiva cākṣuṣādisākṣātkārajātīyajanakatvaṃ dṛṣṭamiti sannikarṣa evendriyasya vyāpāraḥ / tathā daṇḍajātīyasya cakrabhramaṃ janayitvaiva ghaṭajātīyajanakatvamiti bhramiḥ daṇḍasya vyāpāro dṛṣṭa ityarthaḥ / kadāpi phalopadhānarahitanavasthadaṇḍādervyāpāravatvāya yajjātīyasyetyuktiḥ / anyatheti // sāpekṣatvamātreṇa vyāpāratva ityarthaḥ // nanvastvevaṃ vyāpāratvaṃ tādṛśamapi saṃskārasyāstvityata āha -- na cātreti // 1.kāraṇapadaṃ adhikam -ca-ka-ga-rā. 2.kāryatāva-mu. 3.yajja-ca. 4.tasya ityadhikam -ca-ka-ga-rā. nanu viśiṣṭajñānasyoktavidhayā kāryatāvacchedakatvepi nirvikalpakāsiddhiḥ kuta ityata āha -- tathāceti // janyaviśiṣṭajñānatvasyānavacchedakatve satītyarthaḥ / tatreti // smaraṇa ityarthaḥ / ananubhūtagovyakteḥ prathamato gotvaviśiṣṭajñānamapi prāgbhavīyasaṃskārajanyasmaraṇamastu / stanapānādāviveti bhāvaḥ // nanu smaraṇasya viśeṣaṇajñāna 1 janyatvādanavasthetyata āha -- janyeti // uktamiti // smṛtivatiprasakterityā 2 dipūrvagranthe uktamityarthaḥ // smṛtivyāvṛttameva kāryatāvacchedakaṃ svayamupapādya smṛtisādhāraṇameva kāryatāvaccedakamastviti matāntaramāha -- keci 3 diti // ityāhurityanvayaḥ / 1.janyapadaṃ na -i. 2.ādipadaṃ na -mu-i. 3.ttviti -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 498. -------------------- -------------- ----------- astu vā smṛtisādhāraṇaṃ janyajñānatvameva kāryatāvacchedakam / tathāpi vaiśiṣṭya 1 praveśe gauravameva / na caivamanavasthā / bījāṅkuravat prāmāṇikatvena vastvanavasthāyā adoṣatvāt / prathamapravṛttena pramāṇena lāghavasahakāriṇā janyajñānaparamparāyāmeva viśeṣaṇajñānasya kāraṇatvāvadhāraṇāt / anyathā sāmagrī 2 sāmagryantarasāpekṣetyanavasthāpi doṣaḥ syāt // na ca janyasya sarvasyāpi jñānasya viśeṣaṇajñānyatve pūrvapūrvajñānadhārāyā avicchede prāyaṇādyanupapatyā jñānānavasthādoṣaḥ / etajjanmani prāthamikānubhave smaraṇaṃ hetuḥ/ tatra ca saṃskāradvārā janmāntarīyānubhavaḥ / tatrāpi 3 pūrvajanmāntararīyānubhava iti svīkāre 4 ṇāviralalagrajñānadhārāyā abhāvena prāyaṇādyupapatteḥ // na ca puruṣa 5 prayojyaśabdavṛttijātiviśiṣṭapratyakṣe viśeṣaṇajñānaṃ na smṛtirūpaṃ, tasyā jāteḥ pūrvamananubhavāditi vācyam / nacaivamiti // smaraṇasyāpi janyaviśeṣaṇajñānajanyatva ityarthaḥ / prāmāṇikatvaṃ vyanakti --prathameti // lāghaveti // vaiśiṣṭyapraveśāpekṣāyā janyajñānatvasya lāghavāditi bhāvaḥ // sāmagryantareti // svajanakasāmagryantaretyarthaḥ / prāyaṇādīti // maraṇamūrcchādirityarthaḥ / 1.ṣṭyāpra-ka-ca-cha. 2.gryāḥ - ca. 3.tadityadhikam-ga-mu. 4.re 'vi-mu. 5.viśeṣetyadhikam-ka-ga-rā. nirvi-kake-bhaṅgaḥ) nirvikalpakavādaḥ pu - 499. ----------------- ---------------- -------- śabdasya śabdatvādinā smaraṇānantaraṃ śabdaviśeṣaṇakajātiviśeṣyakajñāne jāte paścājjātiviśeṣaṇakaśabdaviśeṣyakajñānasambhavāt / tvatpakṣe abhāvaviśeṣyakajñānānantaraṃ tadviśeṣaṇakajñānavat // evaṃ pratyagrotpannarūpādiviśiṣṭapratyakṣepi draṣṭavyam / anyathā tvatpakṣepi nirvikalpakasyādṛṣṭadvārā janyajñānajanyatvādanavasthā sthādityāhuḥ // nirvikalpake pramāṇabhaṅgaḥ // 31 // adṛṣṭadvārā janyajñāneti // havirādigocarajanyajñānetyarthaḥ // 3 āhurityarucibījaṃ tu smṛtāvatiprasakterityādinā pūrvoktameva jñeyam // nirvikalpake pramāṇabhaṅgaḥ // 31 // kiñcātīndriya 2 jñānopagame yogyānupalabdherabhāvena jñānābhāvasya niścetumaśakyatayā anupalabdhiliṅgajanyā ghaṭādyabhāvadhīrna syāt // nirvikalpeke sādhakābhāvamātraṃ na bādhakaṃ cāstītyāha -- kiñceti // yogyeti // yadyatra mayi jñānaṃ syādupalabhyeteti pratiyogisatvaprasañjitapratiyogitvarūpamaṇyukyogyānupalabdherityarthaḥ // liṅgajanyati // 1.'śabdaviśeṣyakajñānāntaraṃ' ityidhikam -ka. 2.pramāṇo-cha. 3.prāhu -i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 500. ------------------------ ----------- ---------- na ca savikalpakābhāva eva nirvikalpakābhāve liṅgam / nirvikalpake sati savikalpakāvaśyaṃbhāvābhāvena nirvikalpakaṃ prati savikalpakasyā vyāpakatvāt // api ca nirvikalpakajanyasavikalpakotpattidaśāyā 1 matī 2 ndriyanirvakalpakasāmagrīsatvena satpratipakṣavatsāmagrīdvayasya parasparapratibandhakamapi jñānaṃ notpadyata // yadyapi ghaṭādyabhāvo yogyānupalabdhisahakṛtapratyakṣavedyastathāpi kvacidandhakārādyāvṛtasthale parāmarśena gṛhyamāṇo ghaṭādyabhāvotra ghaṭo nāsti yogyatve satyanupalabhyamānatvāditi liṅgamya ityabhyupagamāt / jñānābhāvajñanasyāvaśyakatvādyotanāya liṅgajanyā ghaṭādyabhāvadhīrityuktam // na ca savikalpakābhāva eva ghaṭādyabhāvabuddhau liṅgamastu savikalpakasya yogyatayā tadabhāvajñānasaṃbhavāditi vācyam / upalabdhisāmānyābhāvasyaivārthābhāve liṅgatvādanyathātiprasaṅgāditi bhāvaḥ // nanu nirvikalpakasyātīndriyatvena tadabhāvasyāpratyakṣatvepi tajjñānamanumitirūpamastu / savikalpakasya nirvikalpavyāpakatayā savikalpakābhāvasyaiva tatra liṅgatvāttacasya ca prataykṣādityāśaṅkya nirāha -- na ceti // savikalpakāvaśyaṃbhāvāveneti // nirvikalpakamātraṃ savikalpakaṃ pratyakṣasāmagrītvātkāraṇāntarābhāvādinā tadabhāvasaṃbhavāditi bhāvaḥ // bādhakāntaramāha -- api ceti // savikalpakadaśāyāṃ nirvikalpakasāmagryeva nāsti nirvikalpakābhāvasahakṛtendriyasaṃyogādereva nirvikalpakasāmagrītvādevaṃ ca noktadoṣa iti bhāvenāśaṅkya nirāha -- na ca pūrveti // 1.itaḥ ' na ca pūrva' ityantaṃ nāsti. atra 'mapi indriya sannikarṣarūpa' ityasti -cha-ga. 2.mapīndriyasannikarṣarūpanirvi -ka-mu-rā. nirvikalpake bādhakam ) nirvikalpakavādaḥ pu - 501. --------------------- ---------------- --------- na ta pūrvanirvikalpakamevottaranirvikalpakapratibandhakam / dhārāvāhikasākṣātkāradarśanena tvatpakṣepi pratyakṣasthale siddheḥ siddhyantarāpratibandhakatvāt // na ca samūhālambana 1 vat sāmagryā 2 dārthasamājādekaṃ jñānamastīti vācyam / tadvidiha phalāvirodhābhāvāt / na hi saṃbhavatyevameva jñānamekasminneva ghaṭe ghaṭatvaprakārakaṃ tada 3 prakārakaṃ ceti // api ca daṇḍapuru 4 ṣobhayasannikarṣe sati daṇḍadaṇḍatvobhayanirvikalpakānantaraṃ daṇḍe daṇḍatvavaiśiṣṭyajñānātpūrvaṃ muṇḍitadaṇḍaviśiṣṭa 5 puruṣadhīḥ syāt / sāmagrīdvayasatvepyavirodhamāśaṅkya nirāha -- na ca samūheti // tattandriyasannikarṣarūpānekasāmagrīsatvepi anekagocaramekaṃ jñānaṃ jāyate na tu pratibandha evamastvityarthaḥ / virodhaṃ vyanakti -- na hīti // nanu smṛtisāmagrītonubhavasāmagryā ivānumitisāmagrītaḥ pratyakṣasamāmagryā iva ca nirvikalpakasyaivotpattirityastvityato doṣāntaramāha -- api ceti // mutpiṇḍeti // daṇḍatvānullekhidaṇḍaviśiṣṭapuruṣadhīrityarthaḥ / 1.dvaya ityadhikam -- ka. 2.dartha-ca-cha. 3.dākārakaṃ ceti--ca-cha. 4.ṣayorindriyasanni-ca-ga-mu. 5.puruṣapadaṃ na - ca-ga-mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 502. ---------------------- ----------- ----------- sāmagryāḥ satvāt / na ceṣṭāpattiḥ / tādṛśajñānānanubhavāt // na hi daṇḍapuruṣasannikarṣānantaraṃ daṇḍe daṇḍatvavaiśiṣṭyajñānātpūrvaṃ muṇḍitadaṇḍaviśiṣṭapuruṣajñānamanubhūyate / na cedamapi jñānamatīndriyam / savikalpakatvāt / mama tu indriyasannikarṣādādāveva viśiṣṭavaiśiṣṭyajñānotpatternāyaṃ prasaṅgaḥ // kiñca daṇḍapuruṣasannikarṣe 1 tadubhayasvarūpamātraviṣayakanirvikalpakavat sambandhasyāpi sannikarṣe 2 tatsvarūpamātraviṣayakaṃ nirvikalpakamapi kasmānna syāt/ sāmagryā iti // viśeṣaṇajñānaviśeṣyendriyasannikarṣatadubhayāsaṃsargāgraharupaviśiṣṭajñānasāmagryā ityarthaḥ// nanu muṇḍitadaṇḍajñānasāmagrīsampattivaddaṇḍe daṇḍatva 3 vaiśiṣṭyajñānasāmagryāmapi satvāt / muṇḍitadaṇḍaviśiṣṭajñānotpattivelāyāṃ daṇḍatvavaiśiṣṭyamapi daṇḍe bhātyevetitvanmata 4 vannyāyamate 5 viśiṣṭavaiśiṣṭyadhīrastvityata āha -- kiñca daṇḍapuruṣeti // sannikarṣeṇeti // saṃyuktaviśeṣaṇatādirūpeṇetyarthaḥ // nanu sambandhabhāne sannikarṣamātraṃ na hetuḥ / kiṃ tu sambandhijñānamapīti cet na / sambandhatvena sambandhajñānasya tathātvepi sambandhasvarūpajñāne tadanapekṣaṇāt / anyathā sambandhitāvacchedakasambandhijñānenaiva sambandhajñānadarśanāt / viśiṣṭajñānepi sambandhasyābhānāpātāt // r1.ṣeṇa-ga-mur. 2.ṣeṇa-ga-mu. 3.viśiṣṭajñānasāmagryā -i. 4.taṃ nyā-i. 5.pi-i. nirvi-kake-bādhakam) nirvikalpakavādaḥ pu - 503. ------------------ ---------------- --------- api cāsya nirvikalpakajatīyasya jñānakāryaṃ vyāvahāraṃ saṃskāraṃ icchādikaṃ ca kadāpyajanayato na jñānatvaṃ yuktam / natarāṃ cāsya svaṣaye kadāpi saṃśayādyavirodhino niścayatvam / natamāṃ cāsya svaviṣayasiddhimakurvataḥ pramātvam/ na ca nirvikalpakena kasyacidapi vastutaḥ kadāpi siddhirdṛṣṭā / na ca 1 pramābhramavijātīyaṃ jñānamasti // api caivaṃ nirvikalpakajñānaṃ pratyakṣaviśeṣavat anumitiviśeṣopi syāt / abhyupetya vā doṣāntaramāha -- api cāsyeti // kvacitkāryājananepi nirvikalpakāntare jñānakāryabalāt nirvikalpakamātre jñānatvādikamaviruddhamityato 'syetyasya vivaraṇaṃ nirvikalpakajātīyasyeti // natarāṃnatamāṃ iti cāvyayamatiśayārthakam // siddhimakurvata ityetavdyanakti -- na ceti // nanvīśvarajñānamiva nirvikalpakamapi pramābhramavijātīyajñānamanitya 2 mityata āha -- na ceti // tathātve ghaṭādirapi kuto na jñānaṃ syāditi bhāvaḥ // yadapi"pratyakṣaṃ dvividhaṃ nirvikalpakaṃ savikalpakaṃ ce"ti maṇyādau pratyakṣa 3 tvakathanaṃ tadapyayuktamityāha -- api caivamiti // sākṣātkārakāryamakurvatopi pratyakṣajñānaviśeṣatvenumitikāryamakurvatopyanumitiviśeṣatvaṃ syādityarthaḥ // 1.bhra-ca -ga. 2.mastvitya-mu. anityapadamapi nāsti. 3.dvaividhya- i. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 504. ------------------------ ---------- ---------- nirvikalpakābhāve tu jñānatvāśrayo na savikalpakatvāvacchinnibhinnaḥ jñānatvāt daṇḍīti jñānavat, savikalpakatvaṃ 1 jñānaniṣṭhātyantābhāvā 2 pratiyogī savikalpakavṛttitvāt jñānatvavat, 3 jñānatvāt anumitivat, aparokṣatvaṃ viśiṣṭajñānatvavyāpyaṃ jñānavibhājakadharmatvāt parokṣatvavadityādidraṣṭavyam // etadevābhipretyoktaṃ paddhatau"dravyādivikalpānāṃ prathamamevotpattau bādhakābhāvena 4 nirvikalpakā 5 nupapatteḥ"iti / pramāṇaviruddhaṃ ca nirvikalpakamiti bhāvenāha -- nirvikalpakābhāve tviti // ityādidraṣṭavyamityuttareṇānvayaḥ / etena nirvikalpakābhāve mānābhāvādeva nirvikalpasiddhiriti nirastam / savikalpakasyāpi savikalpakāntarabhinnatvādbādhanirāsāya savikalpakatvāvacchinnabhinneti sādhyoktiḥ /yatkiñcitsavikalpakatve 6 vyabhicāranirāsāya sakaleti savikalpakaviśeṣaṇam// uktaprameyasya bādhakābhāvenetyetadārūḍhatāṃ vyanakti-- yadviśeṣetyādinā // 1.na ityadhikam-mu-rā. 2.va-mu-rā. 3.'jñānatvāśrayo' ityārabhya nāsti-cha-ga. 4.'na' ityadhikam-ca-ga-mu. 5.kopa-ca-mu. 6.avyabhicārāya -mu-i. nirvi-kake-bādhakam) nirvikalpakavādaḥ pu - 505. ------------------ --------------- ---------- yadviśeṣayorityādinyāyarūpasyā 1 nugakāraṇaṃ vinānugatakāryānutpattirūpasya viśeṣaṇasya pūrvamabhāne viśiṣṭajñāne prakāratvānupapattirūpasya sambandhijñānaṃ vinā sambandhajñānānupapatyādirūpasya ca vipakṣe bādhakasyoktarītyābhāvenetyarthaḥ // upalakṣaṇaṃ caitat / pratyuta nirvikalpakāṅgīkāra evānupalabdhiliṅgakaghaṭābhāvajñānānupapattirūpasya, nirvikalpakatvaprasaṅgarūpasya, muṇḍitadaṇḍaviśiṣṭapuruṣajñānaprasaṅgarūpasya, sambandhāṃśepi nirvikalpakaprasaṅgādirūpasya, bādhakasya ca sadbhāvenetyapi 2 grāhyam // tasmātsarvamapi jñānaṃ savikalpakameva / tadevaṃ varṇasya guṇatve uktarītyā grahaṇāsambhavāt -- upalakṣaṇaṃ caitaditi // bādhakābhāvenetyetadbhādhakabhāvenetyasyāpyupalakṣaṇamityarthaḥ / tadevaṃ vyanakti-- pratyuteti // bhaṅgadvayārthamupasaṃharati -- tasmāditi // prasaktānuprasaktaprameyopapādanasyādivarjitairityuktaviśeṣaṇasamarthanaṃ phalamiti darśayan paricchedārthamupasaṃharati -- tadevamiti // ukteti // 1.anugatetyārabhya 'saṃbandhi' iti paryanyo granthaḥ nāsti -ga. 2.draṣṭavyam -ca-mu. nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 506. ------------------------ ----------- ----------- 1 nityavibhudravyātmakavarṇasamudāyātmakasya vedasyāpauruṣeyatvaṃ yuktamiti // nirvikalpake 2 bādhakam // 32 // iti śrīmadbrahmaṇyatīrtha pūjyapādānāṃ śiṣyeṇa vyāsayatinā viracite tarkatāṇḍave prathamaḥ paricchedaḥ samavāyarūpapratyāsattirnetyuktarītyetyarthaḥ / 3 yuktamiti / tathācāmnāyairādivarjitairityuktaṃ sādhviti bhāvaḥ // nirvikalpakavādaḥ // 32 // iti śrīmatsudhīndratīrthapūjyapādaśiṣyarāghavendrayatikṛte tarkatāṇḍavavivaraṇe nyāyadīpe prathamaḥ paricchedaḥ śrīkṛṣṇārpaṇamastu. 1.vibhudravyarūpa ityadhikam - rā. 2.pramāṇabhaṅgaḥ - ca. kabā - ka ; nirvikalpakabhaṅga ityapyasti - ka. 3. ukta - i. śrīvyāsatīrtharacitam tarkatāṇḍavam śrīrāghavendratīrthakṛtanyāyadīpākhyavyākhyāsamalaṅkṛtam dvitīyaṃ sampuṭam prakaraṇasūcīpatram pra. saṃkhyā prakaraṇanāma pu. saṃkhyā 1 ākāṅkṣā 1 2 āsattiḥ 24 3 yogyatā 33 śaktivādaḥ 4 līlāvatyādyuktaśaktyapalāpaprakārabhaṅgaḥ 47 5 śaktau śrutyādinirūpaṇam 52 6 śaktāvarthāpattipañcakam 57 7 pratibandhakābhāvasya hetutve prakāracaduṣṭayabhaṅgaḥ 71 8 tṛṇāraṇimaṇīnāmekaśaktimatvasādhanam 83 9 sahajaśaktiḥ 90 10 ādheyaśaktiḥ 97 11 tamaso dravyatvasamarthanam 108 12 parābhimatesuvarṇasya yogyānupalabdhibādhaḥ 126 13 suvarṇasyodayanādyaktārthāpatteḥ pañcadhānyathopa- pattisamarthanam 132 14 suvarṇasya taijasatve maṇyādyuktaprakāradvayabhaṅgaḥ 146 15 suvarṇasya pārthivatvasamarthanam 156 16 anvitābhidhāne udayanādyuktabādhakadaśakoddhāraḥ 171 17 anvitābhidhāne yuktidaśakam 186 pra. saṃkhyā prakaraṇanāma pu. saṃkhyā 19 vyaktipratibandyā duṣpariharatvam 193 20 maṇyādyabhimatagubjaśaktibhaṅgaḥ 200 21 bhaṭṭābhimatābhihitānvayabhaṅgaḥ 206 22 anvayasya lakṣyatvabhaṅgaḥ 216 23 prabhākaroktapadaśaktabhaṅgaḥ 218 24 bhaṭṭoktavyaktilakṣaṇabhaṅgaḥ 229 25 bhaṭṭoktavyaktyāpekṣabhaṅgaḥ 233 26 naiyāyikoktapadaśktibhaṅgaḥ 238 27 svamate padaśaktinirṇayaḥ 247 28 saṃketasaṃbandhabhaṅgaḥ 255 jātivādaḥ 29 anugatajātyabhāvepi śaktivyāptyādigrahaṇasama- rthanam 259 30 svarṇaghaṭatvādipratibandī 290 31 anugatajātau bādhakam 295 vidhivādaḥ 32 āptābhiprāyasya liṅgādyarthatve bādhakam 303 33 udayanoktavaktṛbhiprāyavidhitvabhaṅgaḥ 313 34 balavadaniṣṭānanubandhitvādiviśiṣṭeṣṭasādhanatva- sya vidhitvabhaṅgaḥ 323 35 kṛtisādhyatvādiviśiṣṭeṣṭasādhanatvasya vidhitva- bhaṅgaḥ 339 36 kāryatājñānasya pravartakatvabhaṅgaḥ 350 37 svamate śyenāgnīṣomīyavaiṣamyam 376 38 naiyāyikoktaśyenāgnīṣomīyavaiṣamyabhaṅgaḥ 380 39 sāṃkhyādyuktaśyenāgnīṣomīyavaiṣamyabhaṅgaḥ 387 40 prābhākarabhaṭṭoktaśyenāgnīṣomīyavaiṣamyabhaṅgaḥ 389 vidhivādasamāptiḥ tarkatāṇḍavam --- 0 ----- dvitīyaḥ paricchedaḥ // śrīmaddhanumadbhīmamadhvāntarargatarāṇakṛṣṇavedavyāsātmakalakṣmīhayagrīvāyanamaḥ// // oṃ // athākāṅkṣānirūpaṇam // 1 // yaccedamucyate vedasyāpauruṣeyatve āptavākyatvādirūpasya pramāṇaśabdalakṣaṇasyābhāvāt prāmāṇyaṃ na syāditi / nyāyadīpākhyā vyākhyā athākāṅkṣānirūpaṇam // 1 // yasminvedasya sarvasyāpyākāṅkṣāyogyatādayaḥ / taṃ vande paramānandamindirāmandirorasam // nanu --- vedāpauruṣeyatvasamarthanaṃ pūrvapiracchede kṛtamayuktam / tathātve śabdapramāṇalakṣaṇābhāvena pramāṇaśabdatvānāpatteḥ / evaṃ ca"ādivarjitaiḥ, ādareṇākhyāta 1 ityukte harau śaktitātparye na yukte iti codyamanūdya nirāha -- yacceti // ādipadena āptipūrvakaśabdatvayathārthavākyārthajñānajanyatvavākyatvādigrahaḥ / 1. tānantakalyāguṇayukte - u. nyāyadīpayutatarkatāṇḍavam (dvitīyaparicchedaḥ pu - 2. ----------------------- ----------------- ----------- tanna / paddhatau nirdeṣaśabdatvaṃ nirdeṣavākyatvaṃ vā āgamalakṣaṇamityuktatvāt // atrādyaṃ nirdeṣaḥ śabda āgama iti pramāṇalakṣaṇānusāri / niṣprayojanatvādidoṣanirāsārthamāvaśyakena nirdeṣatvaviśeṣaṇenaiva nirabhidheye ananvite cāpyativyāptinirāsena vākyagrahaṇasyānapekṣitatvāt // pramāṇabhūtaśabdasya yallakṣaṇaṃ tasyetyarthaḥ / prāmāṇyamiti // prabhājanakatvamityarthaḥ / pūrvaṃ 1 dūre tasya svatastvasādhanamiti bhāvaḥ // paddhatāviti //"nirdeṣaḥ śabda āgama, nirdeṣaṃ vākyamatiti vā 2"paddhatāvityarthaḥ / dvayorapyuktiḥ taddyatātparyavyaktyārthā / tathā ca lakṣaṇāntarasambhavāt prāmāṇyaṃ vedasya yuktamiti bhāvaḥ / etena evamāgamalakṣaṇokterabhiprāyaḥ sphuṭīkṛto bhavati / dvayoktermūlambhāvaṃ ca vyanakti - atreti // nanu -- kathaṃ tarhi abodhakaviparītabodhakarūpavākyābhāse 'tivyāptinirāsaḥ / paddhatāveva"ākāṅkṣāyogyatāsannidhimantipadāni vākyaṃ"ityuktvā"padatvenānabhidheyatvasya ākāṅkṣāsannidhibhyāmanvayābhāvasya nirāsa"ityādyukterityastaddvitīyalakṣaṇābhiprāyamityupetya"nirabhidheyatvenānvayābhāvena vā abodhakatva"mityādi nirdeṣapadakṛtyoktiparapaddhatyuktiṃ hṛdi kṛtvā tātparyamāha -- niṣprayojanatveti // 1.'dūre' iti nāsti - ū. 2. vetipa - u. ākāṃ-ni-paṇam ) ākāṅkṣāvādaḥ pu - 3. ---------------- ----------- ------ dvitīyaṃ tu"āgamo 'duṣṭavākyaṃ ca"iti brahmatarkānusāri / 1 atra vākyagrahaṇaṃ śiṣyāṇāṃ padavākyādisvarūpajñāpanārtham // ata eva paddhatau"dvitīyapakṣe vibhaktyantā varṇāḥ padaṃ, ākāṅkṣāyogyayāsannidhimanti padāni vā vākya"mityādinā padādīnāṃ lakṣaṇamuktam/ brahmatarketi // tatvanirṇayoktabrahmatarketyarthaḥ / nanvevamuktadiśā śabda ityeva pūrtau vākyamiti vyarthamata āha -- atra vākyeti / asminpakṣe nirdeṣapadaṃ paddhatyuktavākyapadavyāvartyānyadoṣavyāvṛtyarthamiti bhāvaḥ // vibhaktyantā iti // suptiṅopavibhaktyantā ityarthaḥ /"vibhaktaśca"iti sūtre suptiṅorubhayorapi vibhaktisaṃjñokteḥ /"suptiṅantaṃ padaṃ"iti pāṇinīya 2 sūtrāditi bhāvaḥ / atra bahutvaṃ prāyikatvābhuprāyam / vibhaktyanto varṇaḥ tādṛśau varṇau vā tādṛśā varṇā vetyarthaḥ / vibhaktyantavarṇatvaṃ padatvamiti yāvat / vibhaktyantatvasya varṇatvāvyabhicāre 'pi 3 varṇā ityā 4 dyuktiḥ spaṣṭārthā / rājapuruṣa ityādau anekapadasamudāyasya vibhaktyantasya padatvanivṛtyarthaḥ varṇā ityuktiḥ / tadarthastu vibhaktiḥ anta eva yeṣāṃ te vibhaktyantā iti / rājapuruṣa ityādau tu madhye 'pi vibhaktirluptāstītyeke / anye tu tasyāpi padatvalābhāyaiva muktiḥ / padadvayāvayavavibhaktidvayāt samudāya utpannavibhakteranyatvena padadvayastha varṇasamudāyasyāpi vibhaktyantavarṇatvādityāhuḥ / varṇānyasphoṭanirāsāya varṇoktirityapare 5 // ākāṅkṣeti // prayujyamānapadeṣvevānyonyākāṅkṣāvanti padānītyarthaḥ / 1.tatra - ja-ka. 2.nisū -u. 3.varṇānyapadasphoṭanirāsāya - u. 4.tyuktiḥ / rāja - u. 5.varṇā ityādi nāsti -u. nyāyadīpayutatarkatāṇḍavam (dvi. paricchedaḥ pu - 4. ------------------------ -------------- ------- ata eva pramāṇalakṣaṇaṭīkāyāṃ"mūlasthaṃ śabdapadaṃ vākyapara"mityuktam // nanu -- keyamākāṅkṣā ? na tāvadavinābhāvaḥ / ghaṭamānayetyādāvabhāvāt / na hi ghaṭa ānayanāvinābhūtaḥ / tena nirākāṅkṣapadāni vākyamiti bhāṣyaṭīkā na virodhaḥ / svasminneva pūrṇākāṅkṣāvatvenānyatra nirākāṅgakṣapadasaṃdarbho vākyamiti candrikāyāṃ tasyārthokteḥ/ padānīti bahutvaṃ prāyikābhiprāyam / atrāpi padaśabdaprayogakutyaṃ pūrvaṃ 1 varṇapadakṛtyavat padānyavākyasphoṭanirāsāyeti bodhyam / 2 prakṛtipratyayasamabhivyāhārapade 'tivyāptinirāsāya padānītyuktiḥ / padādīnāmityādipadena vākyasyākaṅkṣāsannidhyādergrahaḥ/ ata eveti // padādisvarūpavyutpādanārthatvādeveti 3 brahmatarkasaṃvādārthatvādeve 4 tyarthaḥ / mūleti //"nirdeṣaḥ śabda āgamaḥ"iti mūlasthamityarthaḥ/ tatra paddhatau 5 vākyalakṣaṇe prathamoddiṣṭākāṅkṣāsvarūpaṃ nirūpayituṃ pūrvapakṣamāha -- nanviti // padānāṃ yā ākaṅkṣā seyaṃ ketyarthaḥ / abhāvāditi 6 // kutaḥ parasparavyabhicārāditi bhāvenāha -- na hīti // ānayanaṃ vā ghaṭāvinābhūtamityapyupalakṣyate / etena kārakasya kriyāvinābhāvaḥ kriyāyāḥ kārakāvinābhāvostīti nirastam / kriyāviśeṣakārakaviśeṣayoḥ tadābhāvena ghaṭamānayetyanayoḥ nirākāṅkṣatāpatteriti / maṇau 7 nīlaṃ sarojamityādau vyabhicāroktistvayuktā / tatra tātparyaviṣayoḥ nīlasarojayoravinābhāvasatvāditi bhāvaḥ // r1.vatra -u. 2.iyaṃ-paṅktirnāsti-u. 3.'vā'-u. 4.ti vā-u. 5.lakṣaṇavākye-u. 6. pratīkavannāsti-ū. 7.sarojaṃ nīlaṃ -u. ākāṃ-ni-rūpaṇam) ākāṅkṣāvādaḥ pu - 5. ----------------- -------------- -------- aho vimalaṃ jalaṃ nadyāḥ kacche mahiṣaścaratītyatra jale sākāṅkṣasya nadīpadasya nadyavinābhūte kacche sākāṅkṣatvaprasaṅgācca // nāpyudayanādyuktarītyā śrotari taduccāraṇajanyasaṃsargāvagamaprāgabhāva ākaṅkṣā / ayameti putro rājñaḥ puruṣo 'pasāryatāmityatra putre 1 sākāṅkṣasya rājapadasya tātparyabhrameṇa puruṣānvayabodhe tataḥ prāktadanvayāvagamaprāgabhāvasya satvenātivyāptiḥ 2 // nanu -- padārthatāvacchedakarūpeṇa kriyākārakabhāvena vivakṣito 'vinābhāvaḥ prakṛtepyastītyata āha -- aho vimalamiti // pūrvatroktātivyāpternirāsakaṃ pakṣamāśaṅkya nirāha-- nāpīti // śrotari vidyamāna uktarūpaprāgabhāva ākāṅkṣetyarthaḥ / atra ghaṭaḥ karmatvaṃ ānayanaṃ kṛtiriti vākyābhāse ghaṭamānayetyetatsamānārthake 'tivyāptinīrāsāya taduccāraṇajanyetyavagamaviśeṣaṇam / 3 vaktrapekṣayāsaṃbhavavāraṇāya śrotarītyeke / svarūpakathanaṃ tadityanye // aho vivalamiti pūrvoktavākye ca tātparyavaśāt kadācit 4 kacchanadyoḥ saṃsargāvakamena tatprāgabhāvasatve 'pi taduccāraṇe tātparyavaśāt jalānvitanadyāḥ kacchasaṃsargāvagamo neti na tatprāgabhāva iti nātivyāptiriti bhāvaḥ/ ityatretyupalakṣaṇam / pūrvavākye cetyapi jñeyam / 1.ṇa sā -ca. 2. prasaṅgādityadhikaṃ -ga. 3.pteḥ -ja-ka-gha. 3.'anyatra sākāṅkṣatvavāraṇāya' ityasti-u. 4. jalānvita nādyāḥ saṃ-u. nyāyadīpayutatarkatāṇvam ( dvi. paricchedaḥ pu - 6. ---------------------- --------------- ------ nāpi tātparyaviṣayībhūtasaṃsargāvagamaprāgabhāva ākāṅkṣā / prāgabhāvasya kāryamātrahetutvena 1 śābdāsādhāraṇyāyogāt / vakṣyate caitat // yattu maṇāvuktam --"2 abhidhānaparyavasānamākāṅkṣā / yasya yena vinā 3 svārthānvayāna 4 nubhāvakatvaṃ tasya tadevāparyavasānam / anyānanubhāvakatvaṃ ca anvayānubhavaprāgabhāvaḥ / ata eva janitānvayabodhaṃ padama 5 nākāṅkṣaṃ tadā prāgabhāvābhāvāt / kasya cit tātparyavaśāt jalānvayāvagamena nadyāḥ kacchānvayānavagame 'pi prayogāntare punarasya kacchānvayatātparyabhrameṇa tadanvayānavagamasaṃbhavāt // tātparyaviṣayeti // puruṣānvayabodhastu na tātparyaviṣaya iti na pūrvoktadoṣa iti bhāvaḥ / śabdāsādhāraṇyāyogādityupalakṣaṇam / saṃsargāvagamāntaraprāgabhāvasya satvāt / janitānvayabodhasyāpari vākyasya sākāṅkṣātvāpattirityapi bodhyam 6 / vakṣyata iti // maṇyuktākāṅkṣā 7 svarūpakhaṇḍanaprastāve"kiñca prāgabhāvasya"ityādigranthe // yattu maṇāviti // śabdakhaṇḍe ākāṅkṣāvādasiddhānta ityarthaḥ // nanu -- abhidhānamanvayānubhavaḥ tasyārthavasānaniṣpattiḥ ityarthaścet, karmatvamityādāvastyevetyato 'nyamevāparyavasānaśabdārthaṃ maṇyuktamāha -- yasyeti // yasya padasyopasthitasya yadvyatirekaprayuktasvārthānvayānanubhāvakatvaṃ tasya padasya tadananubhāvakatvamevāparyavasānaṃ tena ca saha tadevākāṅkṣetyarthaḥ // 1.śabdā-ga-ja-gha. 2.anvayetyadhikam-ga. 3.'na' ityadhikam-ga-ja-ka. 4.nubhā -ga-ja-ka. 5.masā-ca. 6.dhyeyam-u. 7.svarūpeti nāsti-ū. ākāṃ-ni-paṇam) ākāṅkṣāvādaḥ pu - 7. --------------- -------------- ------ ata eva svarūpayogyatāta iyaṃ bhinnā / sā hi janitaphavepyasti / iyaṃ tu phajananāt prāgeva / na cābhāve tāratamyābhāvena ākāṅkṣāyāmutkaṭatvānutkatkaṭatvarūpatāratamyāyogaḥ / sasaṃbandhikāsaṃbandhikapadatvādinaiva tadupapatteḥ / jñātā ceyaṃ hetuḥ / anyathā nirākāṅkṣe tadbhramādanvayadhīrna syāt / na tu samabhivyāhṛtapadārthajijñāsā ākāṅkṣā / 1.ca. iti nāsti-u. 2.sasaṃbandhiketi / ityadhikam -u. 3.ākāṅkṣā- bhra-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 8. ----------------------- ------------ --------- jñāne iṣṭasādhanatvājñānena jñānecchārahitasyāpi puṃsaḥ śābdabodhadarśanāt / kiñca - asmin pakṣe ākāṅkṣājñānaṃ heturna syāt / jijñāsāyā ajñāne 'pi śābdabodha darśanāt"iti // tadapi na / gauṇalākṣaṇikayoravyāpteḥ / na hi tvatpakṣe tayoritaravirahaprayuktamananubhāvakatvam / kintu svata eva / kiñca ghoṣapadameva gaṅgāpade 2 na sākāṅkṣaṃ, gaṅgā 3 padaṃ tu na ghoṣapade 4 neti saṃbhavati // na cānanubhāvakapadasthāne 'jñāpaka 5 padaprakṣepe 'vyāptirneti yuktam / jñānecchā hi jijñāsā / sā ca jñānaviṣayiṇī 6 jāyamānajñānasya iṣṭasādhanatve 7 sati bhavati nānyathā / tathā ca kadācicchabdajñāne tadiṣṭasādhanatāvabodhabahīnasyāpi śābdabodhadarśanena vyatirekavyabhicāt neyamākāṅkṣā śābdabodhaheturityarthaḥ // gauṇeti // siṃhaścaitraḥ gaṅgāyāṃ ghoṣaḥ ityanayorityarthaḥ / tatra maṇukṛnmate siṃhagaṅgāpadayorananubhāvakatvaṃ 8 vyanakti -- nahi tvatpakṣa iti // yasya yenetyādinoktārthaniṣkarṣānuvāda itaravirahetyādi / svata eveti // svarūpeṇāyogyatvaprayuktatvādevetyarthaḥ / ghaṭaḥ karmatvamityādau yathā svarūpāyogyatvaprayuktamevānanubhāvakatvaṃ, na padāntaravirahaprayuktaṃ tatheti 9 bhāvaḥ / alakṣyatvānnāvyātpirdeṣāyetyāśaṅkya nirāha -- na ceti // anubhavavirodhāditi bhāvaḥ / ajñāpakapadeti vicchedaḥ // 1.dhat - ga. 2.desā-ga-ja. dasā-ka. 3.ditu-ja. 4.de iti-ga-ja-ga. 5.'pada' iti nāsti-ga. 6.jñā-ū. 7.tvajñāne sati - u. 8.tvopagamādyena vinā yasyānanubhāvakatvamityetadastyevetyato vyanakti ityasti - u. 9. tyarthaḥ - u. ākāṃ-ni-paṇam) ākāṅkṣāvādaḥ pu - 9. --------------- -------------- ------- itarapadavirahe 'pi padasya smārakatvenājñāpakatvasyetarapadavirahāprayuktatvāt / kiñca prāgabhāvasya sarvakāryahetutvena 1 śābdāsādhāraṇyaṃ na syāt /. na ca śābdanubhave 'nvayānubhavaprāgabhāvasyottarapadavirahaprayuktatvena hetutvādaśādhāraṇyaṃ , ata eva yena vineti viśeṣitamiti vācyam / itarapadānāṃ sahakāritvena śābdabodhaprāgabhāvasya tadvirahaprayuktatve 'pi ghaṭādāvivi śābdānubhave 'pi prāgabhāvatvenaiva hetutvāt / anyathā ghaṭaprāgabhāvo 'pa ghaṭe daṇḍādivirahaprayuktatvena hetuḥ syāt / na ca padasya padārthasmārakatve 'pyanvayājñāpakatvamastyeva / tasyaiva lakṣaṇe 'bhimatatvāditi yuktam / vakṣyamāṇadiśānvitābhidhānavāde 'nvitasvārthasmārakatvasyāpi satvāt / paramate 'pi 2 jātyākṛtyanvitavyaktereva padārthatvena jātyādyanvayasmārakatvācceti tātparyāt / nanu - yadupasthāpitasyārthasya yatpadavyatirekeṇa nānubhavaviṣayatvaṃ tasya tatsākāṅkṣatvamiti lakṣaṇārthaḥ / evaṃ ca tīrāderanubhaviṣayatvaṃ na ghoṣādipadaṃ vineti lākṣaṇikaderapi sākāṅkṣatvamiti pakṣadhādyukternāvyāptirityato doṣāntaramāha -- kiñceti // taṭṭīkākārairuktamāśaṅkya nirāha -- na ca 3 śabdetyādinā // sahakārikatveneti // śābdabodhasahakāritvenetyarthaḥ // 1.śa-ga-ja. 2.api iti na -u. 3.śā - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 10. ----------------------- ------------ ----- na ca śābdajñāne prāgabhāvajñānaṃ kāraṇamitya 1 sādhāraṇyam / tajjñānasya kāraṇatve mānābhāvāt / na hi śābdabodhāt prāk mamātrānvaye jñānaṃ neti jñānamanubhavasiddham / anyathā ghaṭe 'pi prāgabhāvo jñāto hetuḥ syāt // atha prāgabhāvaḥ prāgabhāvatvena nākāṅkṣā, kintu prāgabhāvātyantābhāvasādhāraṇyenetaravirahaprayuktānvayānubhavābhāvatveneti asādhāraṇyam / ghaṭādau prāgabhāvatvenaiva hetutvāt / prakārāntareṇa śabdāsādhāraṇyaṃ saṃsargāvagamaprāgabhāvasya śaṅkate -- atheti // prāgabhāvātyantābhāvetyupalakṣaṇam / dhvaṃsetyapi dhyeyam / ata evetaravirahaprayuktānvayānubhavatveneti hetutāvacchedoktiḥ / anyathānvayānubhavānādyabhāvatvenetyeva hetutāvacchedakamuktvā itaravirahaprayuktet na brūyāt / tasya dhvaṃsadaśāyāmativyāptivārakatvāt / anvayānubhavasaṃsargābhāvatvena hetutvavivakṣāyāmevetaravirahaprayukteti 2 sārthakyāt / dhvaṃsasyāhetutvānna 3 tatsādhāraṇyaṃ 4 cedatyantābhāvasādhāraṇyamapi na syāt / ata eva nāpyanvayabodhadhvaṃsadaśāyāmityādi vakṣyatīti dhyeyam /. yadvoktobhayasādhāraṇa 5 mevāstu anvayānubhavābhāvatvenaiva hetutā dhvaṃsetiprasakteti tadvāraṇāyaivetaretyādiviśeṣaṇoktiḥ / ghaṭādau tu naivamityāha -- ghaṭādāviti // tatprāgabhāvasyeti yojyam / ata evetyuktaṃ vyanakti-- tadeti // 1.syāsā- ja. 2.'pada' ityadhikam -u. 3.tvena ta - u. 4.'na' ityadhikam -u. 5.ṇya- u. ākāṃ-ni-paṇam) ākāṅkṣāvādaḥ pu - 11. ---------------- --------------- ---------- ata evānyayabodhadaśāyāṃ nātivyāptiḥ / tadā prāgabhāvātyantābhāvayorabhāvāt / nāpyanvayabodhadhvaṃsadaśāyām / tadā dhvaṃsasya satve 'pi tasyetaravirahāprayuktatvāditi cenna / atyantābhāvasādhāraṇena rūpema hetutve svātyantābhāvasya svaṃ pratyahetutvāt / śābdānubhavāntarābhāvaḥ śābdānubhāvaṃ prati, tvanmate 'numityantarābhāvo 'numitiṃ pratīva pratibandhakābhāvatayā hetuḥ syāt / pratibandhakābhāvaścājñāna eva hetuḥ kāryamātrasādhāraṇaśceti tvadaṅgīkṛtamākāṅkṣājñānasya hetutvamasādhāraṇyaṃ ca na syāt / dhvaṃsadaśāyāmiti // ativyāptirityanuṣaṅgaḥ / atyantābhāvasādhāraṇyena hetutvaṃ kiṃ svātyantābhāvasādhāraṇyena vivakṣitaṃ, uta śābdā 1 nubhavāntarātyantābhāvasādhāraṇyeneti / ādye āha -- svātyantābhāvasyeti // antya āha -- śābdāntarānubhaveti // pratibandhakābhāvatayeti // siddhasādhanatā anumāne doṣa iti siddheranumitipratibandhakatvātsiddhyantarābhāvo 'numitau yathā pratibandhakābhāvatayā hetuḥ śābdānubhavasyānapekṣitatvenānudayādanubhāvāntaramanvayānubhave pratibandhakamiti tadabhāvo 'pi pratibandhakābhāvatvenaiva hetuḥ syādityarthaḥ / tataśca kimityata āha -- pratibandhakābhāvaśceti // pūrvamiti // saṅketasmaraṇapadārthopasthitidaśāyāṃ padānāmupasthityantaramityarthaḥ // 1. anubhavapadaṃ na - u. nyāyadīpayutatarkatāṇḍavam (dvi. paricchedaḥ pu - 12. ------------------------ ------------- ------- kiñca sakalapadopasthitidaśāyāṃ śābdabodhātpūrvaṃ prāgabhāvasyetaravirahāprayuktatvādavyāptiḥ / tasmādākāṅkṣā durnirūpeti / ucyete --- yasya padasya yadanvayānanubhāvakatvaṃ samabhivyāhṛtayatpadagatayadrūpavirahaprayuktaṃ tasya padasya tasminnanvaye tena padena saha tadrūpamākāṅkṣā / paddhatau"ākāṅkṣā jijñāsā cetanadharmaḥ / tadviṣayatvātpadārthāḥ sākāṅkṣāḥ 1 / tatpratipādakatvātpadānyapi"iti granthena jijñāsāviṣayayībhūtapadārthaviṣayapratipattijanakatvaṃ padānāṃ sākāṅkṣatvamiti yaduktaṃ tatra janakatvaṃ na phalopadhānaṃ, kintu svarūpayogyataivābhimateti bhāvena tatroktaṃ niṣkṛṣyāgre svābhimatākāṅkṣālakṣaṇaṃ vivakṣurādau tāvatpauḍhyā paddhatyuktalakṣaṇāvinābhūtaṃ lakṣaṇāntaramāha -- yasya padasyetyādinā // paddhatau padānītyuktatvātpadasyeti bāhulyābhiprāyeṇoktam / yasya śabdasyetyarthaḥ / tena prātipadikapratyayormahāvākyāvāntaravākyasya ca grahaḥ / tadapi tadupasthitiparam / yatpadetyatrāpi yacchabdetyarthaḥ / yadrūpetyatra yadrūpopasthitītyagre vyaktam / tathāca ca yasya śabdasyopasthitasya yadanvayānanubhavākatvaṃ yaścāsāvanvayaśceti vigrahaḥ / tasminnanvaye ityagre kathanāt / tādṛśānvayānabhāvakatvābhāvaḥ / sa ca prāgabhāvaḥ uccāraṇato vā abhiprāyato vā sahasthitayatpadasthitayadrūpopasthitivirahaprayukto vā bhavati tadrūpaṃ kriyāpadatvakārakapadatvaikavibhaktikatvādi 2 kaṃ tadvatvamityarthaḥ / 1. kṣā ityucyante - u. 2.ādipadaṃ na - u. ākāṃ-ni-paṇam) ākāṅkṣāvādaḥ pu - 13. --------------- --------------- --------- upasthitaraśabdasyābhimatānvayānanubhāvakatvaprayojakavirahapratiyogi 1 jñānaviṣayībhūtarūpa 2 vatpadāntarasamabhivyāhṛtatvaṃ sākāṅkṣatvamiti yāvat / upasthitiśabdasyābhimatānvayānubhāvakatvaprayojakatvaprayojakarūpava 3 dupasthitaśābdāntarasamabhivyāhṛtatvaṃ tena sākāṅkṣamityanvayārthaḥ / tadyathā ghaṭamānayetyatra yasya ghaṭaśabdasya yadanvalayānanubhāvakatvaṃ samabhivyāhṛtānayeti padagatakriyāpadatvavirahaprayuktaṃ ghaṭa 4 mānayanamityādau tathā darśanāt, tathā ca tasya ghaṭapadasya tasminnānayānānvaye tenānayanapadena saha tadrūpaṃ kriyāpadatvarūpamākāṅkṣā / tathā'nayeti padasya ghaṭānvayānanubhāvakatvaṃ ghaṭapadagatakarmakārakatvavirahaprayuktam / ghaṭaḥ āna 5 yetyādau darśanāt / evaṃ ca tasyānayanapadasya ghaṭānvaye tena ghaṭapadena saha karmakārakapadatvamevākāṅkṣeti 6 dhyeyam / atra yasya śabdasya samabhivyāhṛtayacchabdavirahaprayuktamananubhāvakatvamityevoktau 7 asaṃbhavaḥ syāt / ghaṭamānayanamityādau satyapi padāntare tvayānanubhāvakatvasatvena tasya padāntaravirahāprayuktatvat / yatpadagatayadrūpetyuktam / ghaṭo bhavatītyatrānuccāritenāpi samānavibhaktikena rakta iti padena ghaṭapadasya nirākāṅkṣataiveti pakṣe ghaṭe rāgānvayānanubhāvakatāprayojakavirahapratiyogitāvacchedakarūpasya samānavibhaktikatvasya satvādativyāptinirāsāya samabhivyāhṛtetyuktiḥ / sākāṅ7tā tayorapyastīti mate tu yatpadagatetyādyeva / samabhivyāhṛtapadamanādeyamityagre vyaktam / yadanvaya ityuktistu ghaṭaḥ karmatvaṃ ānayanaṃ kṛtiriti vākye kriyākarmabhāvānvaye nirākāṅkṣe bhedānvaye ca sākāṅkṣe 'tivyāptyavyāptyornirāsāyetyagre vyaktam // 1.tāvacchedakānvayaviṣayībhūta (kānvayaviṣayībhūta) rūpa - u. 2.dupasthita śabdāntara -u. 3.upasthiteti nāsti-u. 4.ṭāna-u. 5.neya-u. 6.tyādi -u. 7.'kiñcetyādinā maṇyabhihitapakṣoktadoṣaprasarāt' iti, tataḥ 'yatpada' ityādi cāsti -u-naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 14. ------------------------ ------------ -------- tacca rūpaṃ kriyākārabhāvānvaye kriyāpadatvādikam / saṃbandharūpānvaye ṣaṣṭhyantatvādikam / abhedānvaye samānavibhaktikatvam / prakṛtipratyayārthayoranvaye prakṛtitvādikam // ata eva ghaṭasamānayetyatrānayeti kriyāpadaṃ vinā ghaṭamiti dvitīyāntaṃ kārakapadaṃ kriyākarmabhāvānvayānanubhāvakamiti kratiyākārakabhāvānvaye tena sākāṅkṣam / kutra kiṃrūpamityataḥ taddarśayati -- tacceti // ādipadena kārakapadatvagrahaḥ / rājñaḥ puruṣa ityādāvāha -- saṃbandheti // prathamāntatvamādipadārthaḥ / rakto ghaṭa ityādāvāha -- abhedeti // lakṣaṇavākye tadagrahaṇaṃ śabdaparamityupetyāha - prakṛtīti // ghaṭamityādau ghaṭarūpaprātipadikārthadvitīyāvibhaktyarthayoranvaya ityarthaḥ / ādipadena dvitīyatvādigrahaḥ / kriyāpadatvādikaṃ tadrūpamityuktaṃ tatkthamityataḥ kvacidvyanakti -- ata eveti // kriyāpadatvāderitarapada 1 virahaprayuktānvayānanubhāvakatāprayojakatvādevetyarthaḥ / kriyāpadaṃ vineti // kriyāpadatvāśrayaśabdaṃ vinā ānayanamityādipadaprayogepītyarthaḥ / kriyākārakapabhāveti // abhedānvaye tu nirākāṅkṣatvāttadanubhāvakatāprayojakasamānavibhaktitvābhāve 'pi nāvyāptiśaṅkā / ata eva lakṣaṇe yadanvayetyuktamiti bhāvaḥ // 1. viraheti nāsti -- u. ākāṃ-ni-paṇam) ākāṅkṣāvādaḥ pu - 15. ---------------- --------------- --------- 1 ghaṭaḥ karmatvamānayanaṃ kṛtiriṣṭasādhanatvamityādau 2 ghaṭasamānayetyanena sahaikārthye satyapi kriyākārakapadatvābhāvānna tadanvaye ghaṭa ityādipadaṃ sākāṅkṣam / abhedānvaye tu samānavibhaktikatvātsākāṅkṣam / girirbhuktamagnimān devadattenetyatra 3 bhuktamityasya kriyāpadasyāsannenāpyakāraka 4 giripadena nākāṅkṣā / kintvānāsannenāpi kāra 5 keṇa devadatteneti padenaivākāṅkṣā // nanvathāpyuktavākyasamānārthakavākyāntare 'vyāptireva / tatroktānvayānubhavaprayojakakriyāpadatvāderabhāvādityata āha -- ghaṭa iti // ānayetyatra luptavidhipratyayasyākhyātatvena vācyārthoktiḥ kṛtiriti vidhitvena vācyārthoktiri 6ṣṭasādhanatvamitīṣṭasādhanatvameva vidhyartha iti vidhivāde lakṣyamāṇatvāt / na tadanvaya iti // tathā ca 7 lakṣyatvānna doṣa iti bhāvaḥ // yadvā kriyāpadatvādikamabhimatānvayā 8 nubhāvakatāprayojakamityanvayayenopapādya vyatirekamukhenopapādayati -- ghaṭa iti // anvayāntare tu lakṣyatve 'pi prayojakamapyastīti nāvyāptirityāha -- abhedeti // etena yadanvaya ityukteḥ kṛtyaṃ vivṛtaṃ dhyeyam / vākyāntarepyativyāptyavyāptī āśaṅkya yatroktarūpaprayojakaṃ tatrākāṅkṣāsatvena lakṣyatvam, yatra tannāsti tatrākāṅkṣāpi netyalakṣyatvamato na doṣa ityāha -- giririti // kriyāpadasyeti // kriyāvācisubantapadasyetyarthaḥ / 1. ayaṃ grantho nāsti - ga. 2.'tu' ityadhikam-ka. 3.'tu' ityadhikam-ga-ja-ka. 4.ṇena giri-ga. keṇa -ja-ka. 5.ṇena-ga. 6. 'iṣṭasādhanatvamiti' iti nāsti -u. 7.cā- u. 8. nanu - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 16. ------------------------ ------------- ------- atra ca padaśabdena śabdamātraṃ vipakṣatam / tena prakṛtipratyayoranyonyaṃ vākyayoścānyonyamākāṅkṣāyāṃ nāvyāptiḥ / evaṃ padaśabdena tadupasthitireva vivakṣitā / tena padamātrasya svata evānvayānanubhāvakatve 1 nānubhāvakatvasyetaravirahaprayuktatvādasaṃbhava iti śaṅkānavākāśaḥ / dvāramityatra dvāraśabdasya pidhehiśabdena saha, viśvajitā yajetetyatra yajetetyasya svargakāmaśabdena soccāraṇanibandhanasamabhivyāhārābhāve 'pi mauniślokādāvivābhiprāyikaḥ samabhivyāhāro 'stīti nāvyāptiḥ / ghaṭo bhavatītyatra tu ghaṭapadena saha rakta iti padasya samāna vibhaktikatve 'pi ābhiprāyako 'pi samabhivyāhāro nāstīti nā 2 tivyāptiḥ // atra ceti / lakṣaṇavākya ityarthaḥ / anyonyaṃ vākyayoriti // mahāvākyasthayorityarthaḥ / etena yatpadeti padaśabdo 'pi śabdaparaḥ / yadrūpetyapi yadrūpopāsthitiparamiti sūcitam // laukikavaidikavākyāntareṣu padāntarasamabhivyāhārarahiteṣu sākāṅkṣeṣvavyaptimāśaṅkya nirāha -- dvāramityatreti // svargakāmeti // saḥ svargaḥ sarvānpratyaviśiṣṭatvāditi caturthādhyāyatṛtīyapādīyasaptamādhikaraṇe viśvajitetyādau svargakāmapadādhyāhārasya siddhatvāditi bhāvaḥ / evaṃ hyativyāptityāśaṅkya nirāha -- ghaṭa iti // samāneti // abhedānvayānubhāvakatāprayojakarūpavatve 'pītyarthaḥ / 1.tvasyetara -ga. 2.nāvyāptiḥ -- ga. ākāṃ-nu-paṇam) ākāṅkṣāvādaḥ pu - 17. --------------- -------------- --------- yadvā tatra raktapade 1 nākāṅkṣāstyeva / nahi samabhivyāhārādākāṅkṣā / kiṃ tu sākāṅkṣāṇāṃ samabhivyāhāraḥ / tatrānākāṅkṣatvavyavahārastu raktānvaye tātparyābhāvāt / bhavanakriyānvayena ghaṭapada2 sya raktapade 3 itthitākāṅkṣā 4 'bhāvācca / ghaṭasya raktābhedāpratītistu raktapadānupasthiteḥ / asmiṃśca pakṣe ākāṅkṣālakṣaṇe samabhivyāhṛtaviśeṣaṇamanapekṣitameva // nanvevamitarapadavirahaprayuktānanubhāvakatāprayojakarūpavatvātmikā svarūpayogyatā ākāṅkṣeti paryavasitam / etena samabhivyāhṛteti padakṛtyaṃ vivṛtaṃ dhyeyam / samabhivyāhārābhāve kathamākāṅkṣetyata āha -- na hīti // tathātve dvāramityādāvākāṅkṣābhāvaprasaṅgāditi bhāvaḥ / sākāṅkṣāṇāmiti // ata eva dvāramityādāvadhyāhāra iti bhāvaḥ / tatreti // raktapada ityarthaḥ / anvayena anvitatvena / utthiteti // svārasiketyarthaḥ / ākāṅkṣārūpahetau sati kuto nānvayadhīratyata āha -- paṭasyeti // asmiṃśca pakṣa iti // raktapade 'styākāṅkṣeti pakṣa ityarthaḥ / tasyāpi lakṣyatvenātivyāpterabhāvāt / evaṃ dvāramityādāvavyāptiśaṅkā nāstīti bhāvaḥ // itarapadavirahaprayuktānubhavaprāgabhāva ākāṅkṣeti maṇyuktalakṣaṇābhimānī śaṅkate // nanvevamiti // padāntarasya padāntaravirahaprayuktānanubhāvakatāyāḥ padāntare kriyāpadatvādilakṣaṇaprayojakarūpaṃ yattadvatvātmiketyarthaḥ / 1.de ā -ga. 2.depyā-ja-ka. 3.dasya -ja. 4.yā abhā - ga-ja-ka. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 18. ------------------------ ------------- ------- sā ca janitaphale 'pyastīti tatrātivyāptiḥ syāt / prāgabhāvapakṣe tu nāyaṃ doṣa iti cenna / iṣṭāpatteḥ / janitaphale 'nākāṅkṣatvavyavahārastu viraktaṃ prati vāṇijyopadeśa iva śroturanvayabodhāntarasyānapekṣikatatvāt / na tu padasya nirākāṅkṣatvāt / na ca lākṣaṇikādāvavyāptiḥ / manmate lākṣaṇikagauṇayorapyanubhāvakatvāt // nanvathāpi svarūpayogyatā kāraṇataiva, na tu kāraṇam / tathācākāṅkṣāyāḥ śābdabodhahetutvaṃ na syāditi cenna / uktākāṅkṣājñānasyaiva hetutveneṣṭāpatteḥ / ata evoktayogyatājñānasya śābdabodha eva hetutvādevāsādharaṇyam / na hi ghaṭādau kāraṇatājñānaṃ hetuḥ / janitānvayānubhave 'pi vākye 'stikriyāpadatvādestadāpyanapāyāditi bhāvaḥ / anapekṣitatvāditi // etena janitānvayabodhenāpi dvitīyānvayabodhajananāpatteriti rucidattādyuktaṃ nirastam / anapekṣāyā eva pratibandhakatvāt, apekṣāyāṃ tviṣṭāpattariti // maṇikṛnmate 'bhihitadoṣo nātrāstītyāha -- naceti // manmata iti // tatroktadoṣastu gauṇalakṣaṇavṛttivicāro nirasiṣyata iti bhāvaḥ / nanvathāpīti // janitaphaletivyāpteradoṣatvepītyarthaḥ / ata evetyetavdyanakti-- uktayogyatetyādi // nahīti // yenāsādhāraṇyaṃ na syāditi bhāvaḥ // yatvākāṅkṣājñānasya hetutve janitaphale 'pi vākye pareṇetaravirahaprayuktānanubhāvakatāprayojakarūpavaditi śabda udbhāvite 'nvayabodhāpattiriti / tanna / prācīnānvayabodhasyaiva pratibandhakatvācchroturanapekṣitatvācceti // ākāṃ-ni-paṇam) ākāṅkṣāvādaḥ pu - 19. --------------- -------------- -------- na ca śābdabodhepi 1 tajjñānasya hetutve mānābhāvaḥ / padaśaktigraharūpapavyutpattau satyāmapi kriyāpadaṃ vinā kārakapadaṃ nānvayabodhakamiti sānānyajñānarūpavākyavyutpattiṃ vinā vākyārtha 2 bodhābhāvāt / anyathā vākyaṃ vākyavyutpannasyāpyanvayabodhakaṃ syāt // nanvevaṃ cedayameti putro rājñaḥ puruṣo 'pasāryatāmityatra rājapade putrapuruṣapadagatarupavirahaprayuktatattanvayayānanubhāvakatvarūpākāṅkṣāyāḥ satvādubhayānvadhīḥ syāditi cenna / mānābhāva iti // śaktismaraṇe sati tajjñānābhāvenānvayabodhavilambābhāvāditi śaṅkiturbhāvaḥ / tadabhāve 'syānvayabodhavilamba ityāha --- padaśaktīti // uktaṃ ca jayadevenāpi"ākāṅkṣāhetutvemānābhāvena tajjñānaṃ kāraṇa"miti // etena"na hi tasyāpi jñānaṃ heturiti śakyate vaktum / tatra mānābhāvāditi"rucidattoktaṃ nirastaṃ dhyeyam / vākyāvyutpannasyeti // uktarūpavākyavyutpattihīnasyāpītyarthaḥ// uktavakṣaṇasya vākyāntare 'tivyāptimāśaṅkyate -- nanvevamiti // itarapadavirahaprayuktānanubhāvakatāprayojakarūpavatvamākāṅkṣā cedityarthaḥ/ putrapuruṣapadagateti // prathamāvibhaktyantatvalakṣaṇadharmetyarthaḥ / rūpaśabdo dharmaparyāyaḥ / ubhayeti // nāsti ca puruṣapadenākāṅkṣā / atastatroktalakṣaṇamativyāptamaniti bhāvaḥ / 1. tasya -ja. 2.jñānā -ja. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 20. ------------------------- ------------- ----- ubhayatrakāṅkṣāyāḥ satve 'pi putrānvaya eva tātparyagrahe 1 puruṣānvayabodhābhāvasaṃbhavāt / ubhayatra tātparyagrahe ceṣṭāpatteḥ / ata eva tatrāvṛttiḥ kalpyate / aho vimalaṃ jalaṃ nadyāḥ kacche mahiṣāścarantītyatra yena puṃsā nadyā ityādikameva śrutaṃ taṃ prati nadīpadaṃ jalapadāśravaṇena kaccha eva sākāṅkṣam // nanvevamudayanādimate tvaduktarūpagrahavirahaprayuktaḥ śābdānubhavaprāgabhāva ākāṅkṣā / 2 tanmate tu prāgabhāvaprayojakaviracahapratiyogigrahaviṣayībhūtaṃ rūpamākāṅkṣā / lakṣyatvamupetya samādhimāha -- ubhayatreti // tātparyagrahasya śābdabodhe hetutvādanyatra tadabhāvādevānvayabodhābhāvo na tvākāṅkṣāvirahāt / yenātivyāptiḥ syāditi bhāvaḥ / āvṛttiriti // rājapadasyetyarthaḥ / kaccha eveti // evaṃ ca jalasyāśrayaṇenānupasthitestatra ṣaṣṭhyantānvayaprayojakopasthitiviṣayarūpavatvābhāvāt / prathamāntenāpi jalapadena nirākāṅkṣataiveti na tatrāvyāptirdeṣāya / upasthitau tu tatrākāṅkṣāsatve 'pi tātparyāgrahādanvayabodhābhāvaḥ / tatrāpi tātparyagrahe tūbhaya 3 trānvayabodho nadīpadāvṛttiśca pūrvavadiṣṭaiveti bhāvaḥ // evaṃ sarvatra lakṣye 'lakṣye ca svoktākāṅkṣālakṣaṇasya bhāvābhāvānupapadyedānīṃ paroktalakṣaṇātsvoktalakṣaṇasyātiśayaṃ śaṅkāpūrvaṃ vyanakti -- nanviti // prāgabhāveti // anvayānubhavaprāgabhāve prayojakūbhūto yo virahaḥ tatpratiyogī yo grahaḥ jñānaṃ tadviṣayībhūtaṃ rūpamityarthaḥ / 1.heṇa -ga-ja-ka. 2.tva -ga-ja-ka. 3.yānva -u. ākāṃ-ni-paṇam) ākāṅkṣāvādaḥ pu - 21. --------------- ------------- -------- tataḥ kotra viśeṣa iti cediyāneva viśeṣaḥ / tvanmate ākāṅkṣā kṣotṛgatā syāt, prāgabhāvajñānaṃ śābdabodhajanakamityasyoktarītyādurghacatvācchābdabodhaṃ pratyākāṅkṣājñānasya hetutvaṃ na syāt, janitaphalavākyasthapade viraktaṃ vāṇijyopadeśa iva sākāṅkṣatve satyapi puruṣasyānapekṣāmātreṇa śabdasyākāṅkṣāpalāpaśca syāditi doṣatrayam / manmate tu ākāṅkṣā āsattivacchabdagataiva, idaṃ cākāṅkṣālakṣaṇaṃ ṭīkoktajijñāsāviṣayapratipādakatvarūpalakṣaṇāvinābhūtam // yadrūpaviraheti lakṣaṇavākye yadrūpavirahaśabdena yadrūpopasthitivirahasyābhimatatvāditi bhāvaḥ / śrotragateti // ata evodayanalakṣaṇe śrotrarītyuktiriti bhāvaḥ / uktarītyeti // tajjñānasya kāraṇatve mānābhāvādityādinoktarītyetyarthaḥ / ākāṅkṣeti // śabdagataivetyanvayaḥ / sughaṭamiti // prāguktavākyavyutpattirūpapramāṇābhāvāditi bhāvaḥ // nanvidaṃ mūlagranthe nopalabhyata ityata āha -- idaṃ ceti // ṭīkokteti // ṭīkākṛtā paddhatāvuktetyarthaḥ / pramāṇalakṣaṇaṭīkāyāmukteti vārthaḥ / tadukterapi paddhatyuktyai 1 kārthatvāt // 1. ktaikārthyāt - naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 22. ------------------------- ------------ ------- vastutastu yatpadaprayojyajijñāsāviṣayatvayogyajñānajanakatvāvacchedakarūpavatvaṃ yasya saha tasya tadrūpame 1 vākāṅkṣā / bhavati hi ghaṭamānayetyatra ghaṭamiti kārakapadaprayojyā yā jijñāsā tasya viṣayatvayogyaṃ yatkriyājñānaṃ tajjanakaṃ yadānayeti 2 kriyāpadaṃ tanniṣṭhajanakatāvacchedakaṃ kriyāpadatvamākāṅkṣā 3 / iyaṃ ca jijñānāyogyatājijñāsitepyastīti nāvyāptiḥ // nanu 4 lakṣaṇe yasyānanubhāvakatvaṃ yadrūpavirahaprayuktamiti nañdvayapraveśādgauravam / yasyānubhāvakatvaṃ yatpadakayadrūpaprayuktamityevoktau lāghavam / kiñcānvayānubhavaprāgabhāvasya virahaprayuktatvaṃ ca durvacam / anāderjanyatvāyogāt / tadvyāpyatvasyāpi bhinnādhikaramatayā daiśikasyāyogāt / kālikasya ca saṃketāsmṛtidaśāyāṃ satyapītarapade 'nubhavaprāgabhāvasaṃbhavena vyabhicārāt / kiñcaivaṃ sati ṭīkākṛduktalakṣaṇamasamañjasamityapi dhīrmandānāṃ prāpnotītyata āha -- vastutastviti / yatpadaprayojyeti // yacchabdopasthitijanyetyarthaḥ / padeti śabdaparaṃ sattadupasthitiparamiti prāgevoktatvāt / anyathā 5 pūrvoktadoṣāpattiḥ / jijñāsājñānaviṣayakecchā / tadviṣayatvayogyaṃ jñānaṃ tajjanakatāvacchedaṃ rūpaṃ kriyāpadatvādikaṃ pūrvoktameva dhyeyam // lakṣaṇārthaṃ vivṛṇvanneva lakṣyaniṣṭhatayā darśayati -- bhavati hīti // iyaṃ ceti // iyaṃ ca jijñāsāṃ prati yogyatā ajijñāsite janitaphale jijñāsāpūrvabhāvinyapi vākya ityarthaḥ / 1.evakāro nāsti-rā. 2.ādi ityadhikam -rā. 3. prasaṅgāt ityadhikam - ga. 4.ukta ityadhikam - u. 5. prāgukta - u. ākāṃ-ni-paṇam) ākāṅkṣāvādaḥ pu - 23. ---------------- ------------- -------- tasmātsvarūpayogyataivākāṅkṣā / ata eva paddhatā"vākāṅkṣā jijñāsā cetanadharmaḥ / tadviṣayatvātpadārthaḥ sākāṅkṣāḥ / tatpratipādakatvātpadānītyapītyatra pratipādakaśabdena jijñānāviṣaya 1 jñānajanakatāvacchedakarūpavatvātmikā jijñāsitārthapratipādanayogyataivākāṅkṣe"tyuktam / na tu phalopādhānam / anvayabodhātprāgākāṅkṣābhāvaprasaṅgāt // pramāṇalakṣaṇaṭīkāyāmapi pūrvapadajanitākāṅkṣāpūraka 2 tvamityatra pūrakaśabdenāsmaduktā 3 jijñāsāviṣayatvayogyajñānajanakatāvacchedakarūpavatvātmikā jijñāsā 4 pūrakataivākāṅkṣetyuktam / bhavati hi 5 jijñāsāviṣaya 6 jñānajanako jijñāsāpūrakaḥ / icchāviṣasādhakasyaiva loke icchāpūrakatvena vyavahārāt // yattu ṭīkāyāṃ viraktaṃ prati vāṇijyopadeśe nairākāṅkṣyamuktaṃ, tasmā 7 davyāptiśūnyatvādityarthaḥ / na ca svarūpayogyatāyā 8 ākāṅkṣātve śābdabodhasādhāraṇyaṃ na syāditi śaṅkyam / uktarūpākāṅkṣājñānasyaiva hetutvādityupapāditatvāditi bhāvaḥ / ata eveti // uktarūpasvarūpayogyatāyā ākāṅkṣātvādevetyarthaḥ -- jijñāsāviṣayajñāneti // icchāviṣajñānetyarthaḥ / icchāviṣayeti // icchāviṣayotpādakasyaivetyarthaḥ / ṭīkāyāmiti // 1.tvayogyajñā-rā. 2.kami-naṃ. 3.ktaji -rā.na. 4.pūrakapadaṃ na -rā. 5.hi iti nāsti -naṃ. 6.tvajñā -rā. 7.tasmāditi/ vyāptiśū -naṃ. 8.yāḥ nākāṃ - naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 24. ----------------------- ------------ ------- tadanvayabodhopayogi 1 sākāṅkṣatve satyapi śrotṛranapekṣitatvamātreṇa // ata eva ṭīkāyāmanvayabodhopayogyākāṅkṣābhāve gauraśvaḥ puruṣo hastītyādikamevodāhṛtam // ityākāṅkṣāni 2 rūpaṇam // pramāṇalakṣaṇaṭīkāyāmityarthaḥ // ityākāṅkṣānirūpaṇam // athāsattinirūpaṇam // 2. // nanu -- sannidhānāparaparyāyāsattirna tāvanmaṇyuktarītyāvyavadhānena padārthasmṛtiḥ / athāsattinirūpaṇam // 2. // pramāṇapaddhatā"vākāṅkṣāyogyatāsannidhimanti padāni vākya"mityukteḥ sannidhinirūpaṇamaṃ vināsattinirūpaṇamayuktamityata āha -- sannidhānāpararyāyeti // yadyapi 3 sākṣādākāṅkṣāyogyateti nirdeśakrameṇa yogyataivākāṅkṣoktyantaraṃ nirūpaṇīyā / tathāpyāsattinirūpaṇasyālpatvātsūcīkatāhanyāyenāsatteḥ pūrvamuktirityeke // vastutastu śābdapramāyā 4 mākāṅkṣāsattī eva hetū na punaryogyatāpīti tayoreva pūrvamuktiryuktā / ata eva paddhatāvāsatti svarūpoktyanantarameva yogyatā 5 / 1.gini sā -ca.ka. 2.nirūpaṇapadaṃ na -naṃ-ja-ga. 3.sākṣāditi nāsti -u. 4.ṇaṃ- naṃ. 5.toktiḥ -u. āsa-ni-paṇam) āsattivādaḥ pu - 25. -------------- ----------- -------- vākye padārthasmṛtireva neti vakṣyamāṇatvāt / anāsanne āsattibhrameṇānvayabodhasthale tvatpakṣe padārthopasthiterviśeṣaṇajñānatvena śābdabodhahetutvāt hetoścāvyavahitatvaniyamenāsattereva satvenāsattibhramānupapatteśca / atastatkramamanusṛtyātra nirūpaṇamiti / kvacidā 2 kāṅkṣāsannidhiyogyatāvatāṃ padānāṃ samūho vākyamiti paddhatyanurodhe pūrvanirdeśāttathaivāstviti yathānyasa eva kramaḥ// āsattiścāvyavadhānenānvayapratiyogyupasthitiḥ / sā ca smṛtirnānubhava iti maṇyuktaṃ niṣkṛṣyānuvadati -- avyavadhānena padārthasmṛtiriti // anvayavirodhivyavadhānābhāvenetyarthaḥ / padārtheti // saṃketasmaraṇavākyārthabodhayormadhye padārthasmṛtireva nāsti, kuto 'vyavādhānatvaṃ tasyā ityarthaḥ / vakṣyamāṇatvāt // anvitābhidhā 3 noktivāda ityarthaḥ // pakṣadharādyūhitadoṣamāha -- anāsanneti // saptamyantānāmāsattereva satvenetyanvayaḥ / āsattibhrameṇeti // anvayavirodhivyavadhānepi tadabhāvabhramameṇetyarthaḥ / girirbhuktamagnimāndevadattenetyādau vyavahitapadopetatayā āsattihīnavākye padānāmavyavahitatvabhrāntyā padārthānāmupasthitau giriragnimāndevadattena bhuktamityanvavayabodhadarśanāttatra sthale padārthe smṛtervyavahitatvasyāvaśyakatvāttatrātivyāptiriti bhāvaḥ // viśeṣaṇajñānatvenetyupalakṣaṇam / padārthasmṛtitvena hetutvepyeṣa doṣaḥ sama eva / 1.toktiḥ -u. 2.ttu ā -u. 3.vādoktavāda - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 26. ------------------------- ------------- -------- padārthasmṛtau satyāṃ smṛti 1 viṣayakajñānavilambena śābdabodhavilambādarśanenāsattijñānasya hetutvānupapatteśca / na ceyaṃ svarūpasatyeva hetuḥ / tadbhrameṇa śābdabhramāyogāt // kiṃ ca nānāviśeṣaṇakaikaviśeṣyakabodhasthale viśeṣaṇānāmanyonyamanvayāyogyatayā 2 nvitānvayāsaṃbhavena samūhālambanā ekaiva padārthasmṛtirvaktavyā / tathāca tatra vākye kiñcitkenacidāsannamanāsannaṃ ca kenaciditi kathaṃ vibhāgaḥ // asaṃbhavaṃ cāsya (sti) 3 lakṣaṇasyāha -- padārthasmṛtāviti // na ce 4 yamiti // āsattirityarthaḥ / apasiddhānte satyapi doṣāntaramāha -- tadbhrameṇeti // yatvanvayapratiyogyupasthitirāsattiranvayabodhāṅgaṃ, sā ca svarūpasartā 5 bhānābhāvāt / anumitau pakṣasādhyapratyavattadbhrameṇa śābdabhramo 'siddha eva / tātparyabhrameṇa yogyatābhrameṇa vā tadupapatteriti tanna / viśeṣaṇajñānatvena hetutvoktau śābda 6 sādhāraṇyābhāvātpadārthasmṛtitvena hetutve ca vākye padārthasmṛtireva netyasaṃbhavadoṣāt ativyāptyasaṃbhavāvuktvāvyāptiṃ cāha -- kiñceti // nānāviśeṣaṇaketi // daṇḍī kuṇḍalī caitra ityādau caitrapadena kuṇḍalī 7 padamāsanna 8 daṇḍīpadamanāsannamiti vibhāgosti / sa na syāt / padārthasmṛterevāsattitve tāvatpadārthagocaraikasmṛtereva tatra vācyatvātkrameṇopasthitau hi pūrvasmṛtiviśeṣeṇānvayānantaraṃ -- 1.terjñā -rā. 2.anvitapadaṃ na -rā. 3.satti-u. 4.caiva -u. 5. na tu jñātā -u. 6.bdāsā -u. 7.lipa -u. 8. nnamiti vibhāgosti -u. āsa-ni-paṇam) āsattivādaḥ pu - 27. -------------- ---------- -------- kiñca padye kulakādau cātivyavahitatvātkathamāsattiḥ / nāpyavyavahitapadopasthitirāsattiḥ / vyavahitapadopasthitikapadyādāvavyāpteḥ / uktarītyāsattijñānasya hetutvānupapatteśca // nāpi padāvyavadhānamāsattiḥ / avyavadhānaṃ hi pade lipyuccāraṇādinibandhanameva vācyam / -- caramaṃ 1 smṛtiviśeṣaṇānvayaḥ syāt / na caivaṃ yuktam / viśeṣaṇaviśiṣṭe viśeṣaṇāntarānvaye viśeṣaṇayorapyanvayāpatyā tadasaṃbhavāt / viśeṣyeṇāsannaṃ svāsannena viśeṣaṇena svayamanvitaṃ satpaścādviśeṣe 2 ṇānvetītyasyāpi viśeṣaṇayora 3 pyanvayāyogenāsaṃbhavādityarthaḥ // sthalāntarepyavyāptimāha -- kiñca padya iti -- "śriyaḥ patiḥ śrīmati śāsituṃ jagajjagannivāso vasudevasadmani/ vasandadarśā 4 vatarantamambarāt"................. // ityādiśloke kriyākārakapadānāmativyavahitatvāttatra tvaduktāvyavahitapadārthasmṛterayogāt // "tataḥ sapatnāpanayasmaraṇānuśaya(nudaya)spharā /" ityādi māghastheṣvaṣṭasu ślokeṣvativyāvahitatvāttatrā 5 vyāptiriti bhāvaḥ -- pakṣāntarāṇyapi nirāha -- nāpyavyavahiteti // avyavahitapadānāmupasthitirityarthaḥ / sā kiṃ svarūpasatī heturuta jñātā / ādya āha -- vyavahiteti // antya āha -- uktarītyeta // padārthasmṛtāvityādinoktarītyetyarthaḥ / 1.masmṛ- u. 2.ṣyeṇānve -u. 3.nyonyānvaya -ur. 4.śetyādiśleke -u. 5.trātivyā - naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 28. ------------------------ ------------- ------- tathāca vyavahitoccārite likhite yojanayāpyanvayabodho na syāt / vyavadhānasya dṛṣṭatvena yojanayāpyavyavadhānabodhānābhāvācca // nāpyavyavahitatvena padatātparyamāsattiḥ / atātparyakaśukādivākyāvyāpteḥ / avyavahita 2 tātparyakaṃ vyavahitamuccārayato vādino 'nāsannābhidhānarūpārthakanigrahānupapattecca/ padārthasmṛtipadasthāne padopasthitau satyāmiti jñeyam / lipyuccāraṇādītyādipadena virodhipadānuccāraṇagrahaḥ / vyavahiteti // girirbhuktamagnimāndevadattenetyādipadāvatyarthaḥ -- lipyanumiteti // yatra lipigadṛṣṭyā padasyānumānaṃ tādṛśasthala ityarthaḥ / tathāca tatrā 3 vyāptiriti bhāvaḥ // vastuto 'vyavahitatvena padatātparyamāsattiriti paryavasiteti pakṣadharanirdhānitapakṣaṃ nirāha -- nāpyavyavahitatveneti // vyavahitapadye kulakādau ca padānāṃ vyavadhānenoccāraṇe lakhanepi cāvyavahitatvena vaktṛtātparyagocaratvātteṣāṃ tatra nāti 4 vyāptiriti bhāvaḥ/ śukādīti // na ca tatrāpyastīśvaratātparyamiti vācyam / tathāsatyāsattibhramasthale tadādāyāsattisatvasaṃbhave tadbhramānupapatteḥ / doṣāntaraṃ cāha -- avyavahiteti // apārthaka 5 miti // anānvitavācakapadādiprayogo 'pārthakamityapārthakanigrahasthānalakṣaṇāditi bhāvaḥ // 1.tatreti nāsti -rā. agre abhāvapadaṃ na - ga. 2.padetyadhikam -rā. 3.trātivyā -naṃ. 4.nāvyā -u. 5. keti -u. āsa-ni-paṇam) āsattivādaḥ pu- 29. -------------- ----------- ------ girirbhuktamagnimāndevadattenetyanāsannodāharaṇe 'tivyāpteśca / tatrāpyavyavahitatātparyakatvasaṃbhavāt / tasmādāsattirdurnirūpeti // ucyate -- padopasthityanukūlavaktṛvyāpāre niṣphalasyānvayabodhavirodhivyavadhānasyābhāva āsattiḥ / nanu - sarvathaivānanvitā 1 vācaka 2 padaprayogo 'pārthakam / kuṇḍamajājinaṃ daśadāḍimāni ṣaḍapūpā ityādau yojanayāpyanvayahinasthale eva tat / na tu yojanayāpyanvayasthalepīti cet / tatrāpyastītyādipadāntaratātparyakatvasaṃbhavāt / doṣāntaraṃ cāha -- giririti // yadapyavyavahitapadārthopasthityanukūlo vyāpāra āsattiḥ, sa caikapadānantaramapara 3 pade tātparyamuccāraṇaṃ veti pakṣadhanābhimataṃ pakṣāntaraṃ tadapyanenaiva nirastam / śukādivākyādāvavyapteḥ / girirityādivākye 'tivyāpteḥ / vākye padārthopasthiterevābhāvasya vakṣyamāṇatvāditi bhāvenopasaṃharati -- tasmāditi // sannidhiravilambenoccāritamiti paddhatyādyuktaṃ hṛdi kṛtvāha -- padeti // padagrahaṇaṃ śabdamātraparam / tena prakṛtipratyayayoravāntaravākyayoścāsattau nāvyāptiḥ / padayoḥ padānāṃ 4 copasthiteranukūlo yo vyāpāraḥ lipiḥ uccāraṇaṃ tātparyaṃ vā tasminnityarthaḥ / niṣphalānvayabodhavirodhavyāvadhānaśūnyaḥ śabdopasthityanukūlavaktṛvyāpāraviṣayatāsattirityarthaḥ/ uccāraṇamātraṃ vaktṛvyāpāraścenmauniślokādāvavyāptirityata āha - vaktṛti // tavāka -u. 2.padeti nāsti- u. 3. aparapadaṃ na -naṃ. 4. vopa -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 30. ------------------------ ------------ ------- vaktṛvyāpāratvaṃ ca lipyuccāraṇābhiprāyasādhāraṇamiti na mauniślokādāvyāptiḥ // na ca girirbhukta 1 mityanayormadhye virodhyupasthityabhāvāde 2 tayorāsattiḥ syāditi vācyam / iṣṭāpatteḥ / anvayabodhastvākāṅkṣāvirahāt // nāpi padyakulakādāvavyāptiḥ / tatrāpi mayā chandonurodhāyālaṅkārarasaviśeṣayorādhānāya ca vyavadhāne kṛtepi śrotraivaṃ yojayiṣyatītyabhiprāyasya satvāt / apauruṣeyepi vede 'smākamukta 3 īśvarābhiprāyostyeva / lipisane 4 viśiṣṭasyāpi lakṣaṇasyātivyāptimāśaṅkya lakṣyatvopagamena samādhimāha -- na ca giririti // tathātve syādanvayabodha ityata āha -- anvayābodhastviti // niṣphalasyeti viśeṣaṇamapyāptinirāsāyeti bhāvenāha -- nāpi padyeti // chanda iti // vāgarthāmiva saṃpṛktau pārvatīparameśvarau vanda ityukte 5 nuṣṭapsasaṃjñakachandobha 6 jyetāto vyavadhānam / evamanyatrāpi // alaṅkāreti // kulakālaṅkāretyarthaḥ / raseti // śruṅgāravirakaruṇādiraseṣu madhye śruṅgārādirasaviśeṣalābhāyetyarthaḥ / tathāca tatra niṣphalavyavadhānābhāvā 7 nnāvyāptiriti bhāvaḥ // vedavākye 'vyāptistarhi syāditi āha -- apauruṣeyeti // ukta iti // śrotaivaṃ yojayiṣyatītyevaṃrūpābhiprāyo 'smākaṃ mate astyevetyarthaḥ / seśvaravāditvāditi bhāvaḥ // 1.agnimanityadhikam -rā. 2.vata- rā. 3.rītyetyadhikam -ja. 4.navi -u. 5.napuṃsakachaṃ -naṃ. 6.ṅgenā -naṃ. 7. vasatvānnā -u. āsa-ni-paṇam) āsattivādaḥ pu - 31. -------------------- ---------------- ----------- mīmāṃsakānāmapyanādau saṃsārer'thābhijñādhyāpakasyoktā 1 bhiprāyostveva / vyavadhānasya tvadṛṣṭaviśeṣaḥ phalam // nāpyanāsannodāharaṇe 'tivyāptiḥ / tatra vyavadhānasya niṣphalatvāt / ata evā 2 vyavahitatātparyake vādivākye nātivyāptiḥ / śrutasya vyavahitatvāt / ābhiprāyakasya ca vādino 'nāptatvenābhiprāyakalpanāvirahādevānupasthiteḥ // kecittu -- ślokakulakādāvāsatyabhāvānna ślokādikaṃ bodhakam / kintu tadunnītaṃ vākyā 3 dikamevetyāhuḥ // nanu vede 'laṅkāraviśeṣasaviśeṣayorā 4 dhānābhāvāt -- "saptārghagarbhābhuvanasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi"/ ityādau niṣphalameva vyavadhānami 5 ti tatrāvyāptirityata āha -- vyavadhānasya tviti // anādito vyavadhānenaiva sanniviśitapā 6 dāvalyā tathaivādhyāpanajapādyanuṣṭhāne 'dṛṣṭamanyathā nārtha iti śubhāśubhaprāptiparihārarūpādṛṣṭameva phalamityarthaḥ / niṣphalasyetyuktyā girirbhuktamagnimāndevadattenetyādāvativyāptiśca nirastetyata āha -- nāpyanāsanneti // avyavahitatātparyakamityādinoktadoṣaḥ svapakṣe netyāha -- ata eveti // tameva hetuṃ vyanakti -- śrutasyeti // kecitviti // kalpanāgauravamamasminpakṣe 7 asvārasya bījaṃ dhyeyam / 1.ktobhi -ga. 2.vavya -rā-ka. 3.ntarameve -rā.ja-ka. 4.rābhā-naṃ. 5. mastī-u. 6. padā -u. 7. kṣe bījaṃ bodhyam -naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 32. ------------------------ ------------- ------- iyaṃ cāsattirjñātaiva śābdadhīhetuḥ / āsattibhrameṇa śābda 1 bhramāt / nīlo ghaṭostītyādau nīlaghaṭapadayormadhye 'nuṣaṅgapadāntaroccāraṇāvṛtyadhyāhārādisaṃdehe niścaye vā vākyārthābodhācca // paddhatau pramāṇalakṣaṇaṭīkāyāṃ ca sannidhiravilambenoccāritatvamityatrāvilambaśabdenāsmaduktavyavadhānābhāvaḥ uccāraṇaśabdena ca vaktṛvyāpāramātraṃ vivakṣitamiti jñeyam // ityāsatti 2 nirūpaṇam . āsattibhrameṇa 3 śabdabhrame vipratipannaṃ pratyāha -- nīla iti // anuṣaṅgaśca padāntaroccāraṇaṃ cāvṛttiścādhyāhāraścetyevamādisandehe nīlaghaṭapadārthānvayabodhābhāvena svarūpasadāsatyā na hetutvaṃ kintu jñātāyā eva / anyathā tādṛśasthalepyanvayabodhaḥ syādeva / svarūpasatyāstasyāstatra satvādityarthaḥ// etenāsattiḥ svarūpasatī hetuḥ / na tu jñātā / mānābhāvāditi rucidatte 4 noktaṃ nirastam / āvṛttirastipadasya / nīlosti ghaṭostīti nīlo bhavati ghaṭostī 5 ti kriyāntarādhyāhāra ityādi dhyeyam // uktalakṣaṇaṃ mūlarūḍhaṃ darśayati -- paddhatāviti // asmadukteti // niṣphalasyetyādināsmaduktetyarthaḥ -- vaktṛvyāpāramātramiti // lipyuccāraṇābhiprāyasādhāraṇamityarthaḥ // iti āsattinirūpaṇam. 1. dhī ityadhikam -naṃ. 2.nirūpaṇamiti nāsti - ca.ja-kā.rā. 3.śā -u. 4.ttoktam -u. 5.bhavatī -u. yogya-ni-paṇam ) yogyatāvādaḥ pu - 33. ---------------- ---------- ------- atha yogyatānirūṇam // 3 // atha kā yogyatā -- na tāvatsajātīye 'nvayadarśanaṃ 1 yogyatā / payasā siñcatītyanāptavākye 'tivyāptiḥ / kiñca yathākathañcitsājātyamayogyasādhāraṇam / padārthatāvacchedakadharmeṇa vā tātparyaviṣayībhūtānvayapratiyogitāvacchedakadharmeṇa vā sājātyaṃ tu adya jātaḥ payaḥ pibatītyādāvavyāptam // nāpi samabhivyāhṛtapadārthasaṃsargābhāvavyāpyadharmaśūnyatvaṃ yogyatā / atha yogyatānirūpaṇam // 3 // "pratiyogānvayasya pramāṇavirodhābhāvo yogyate"ti pramāṇapaddhatyuktiṃ samarthayamānaḥ prasaktapakṣānpūrvavādimukhena pratyākhyāti -- athetyādinā // sajātīya iti // dṛṣṭānvayasajātīyatvaṃ yogyatetyarthaḥ / maṇyuktamapi doṣamāha -- kiñceti // ayogyateti // agninā siñcedityādāvapi śabdārthatvādinā sājātya 2 sya satvāditi bhāvaḥ / maṇivyākhyātṛbhiruktamāha -- tātparyaviṣayeti // adya jāta iti // adya jātatvena rūpeṇa tadanvayasyetaḥ pūrvaṃ kvāpyadarśanāditi bhāvaḥ / samabhivyāhṛteti // samabhivyāhṛteti // samabhivyāhṛtaṃ yatpadaṃ tadarthanirūpitasaṃsargasya yo 'bhāvastavdyāpyadharmaśūnyatvam / yathā jalena siñcatītyādau samabhivyāhṛsekarūpapapadārthasaṃsargābhāvavyāpyo dharmo 'gnitvādiḥ, -- -1.yogyatāpadaṃ na -rā.ga. 2.tyasa - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 34. ------------------------ ----------- ----- prameyamabhidheyamityādau saṃsargābhāvasyāprasiddhya nyāya 1 mate tatrāvyāpteḥ / samabhivyāhṛtapadārthasaṃsargo yogyatetyetāvataiva pūrṇatvena śeṣavaiyarthyācca / anāptavākye 'tivyāpteśca // etenaiva samabhivyāhṛtapadārthasaṃsargavyāpyadharmavatvaṃ vā, anvayapratiyogitāvacchedaka 2 dharmavatvaṃ vā yogyateti 3 nirastam / uktarītyā śeṣavaiyarthyāt / anāptavākye 'tivyāpteśca // tathā samabhivyāhṛtajalapadārthasaṃsargābhāvavyāpyo dāhṛtvādistādṛśadharmaśūnyatvamasti / agninā siñcatīti jalena dahatītyādau tu tādṛśadharmavatvādayogyatetyarthaḥ // siddhānte dharmamātrasya vyatirekitvādghaṭaniṣṭhaprameyatvādeḥ / paṭe tanniṣṭhaprameyatvāderghaṭe 'satvena prameyatvādisaṃsargābhāvasyāpi prasiddhatvā 4 dāha -- nyāyamata iti // tanmate tasya kevalānvayayitvāditi bhāvaḥ / siddhānte tu kathamityato doṣāntaramāha -- samabhivyāhṛteti // anāpteti // payasā siñcatītyādyanāptavākya ityarthaḥ / krameṇa pakṣadvaye doṣamāha -- uktarītyeti // samabhivyāhṛtapadārthasaṃsarga ityeva pūrteriti bhāvaḥ // eketi padasya vā padārthasya vā viśeṣaṇam / aparetyapyevaṃ bodhyam / tannirūpitasaṃsarge 'parapadārthaniṣṭhātyāntābhāvaṃ prati yatpratiyogitvaṃ tatprakārikā yā pramā tadviśeṣyatvābhāva ityarthaḥ / agninā siñcatītyādāvagnikaraṇā 5 nvayaḥ seke nāstīti vā, agnikaraṇā 6 nvayaḥ sekaniṣṭhātyāntābhāvapratiyogīti vānubhavena tadvākyaṃ tvayogyam / 1.naye -ja-ka. 2. rūpavatvaṃ vā -rā-ga. 3. api ityadhikam -rā. 4. dityata -naṃ. 5 ṇakā -u. 6.ṇakā -u. yogya-ni-paṇam) yogyatāvādaḥ pu - 35. --------------- ------------ --------- nāpi maṇyuktarītyā ekapadārthasaṃsarge 'parapadārthaniṣṭhātyāntābhāvapratiyogitvupramāviśeṣyatvābhāvo vā, -- payasā siñcatītyādau tu payaḥkaraṇatvaṃ seke nāstītyādipratīteḥ kadāpyabhāvena tatra payaḥpadārthasaṃsarge sekaniṣṭhābhāvapratiyogi 1 tvaprakārapramāviśeṣyatvaṃ neti tadyogyamityucyate / atra śabdatvavadākāśasya śabdaniṣṭhātyantābhāvapratiyogitvāttatrāvyāptinirāsāya saṃsargeti // tādṛśapramāviṣayakatvābhāva ityevoktau ghaṭasaṃsargatvaṃ gehaniṣṭhātyantābhāvapratiyogīti pramāviṣayo ghaṭasaṃsargopi bhavatīti tatrāvyāptiḥ syāt / tannirāsāya tādṛśapramāviśeṣyatvābhāva ityuktiriti pakṣadharaḥ // rucidattastu yatpadārthasaṃsargo bodhyaḥ tadaṃśe tādṛśapramāvi 2 śeṣyatvābhāvo vivakṣitaḥ / tena sekasaṃsarga ākāśaśca jalaniṣṭhātyāntābhāvapratiyogīti samūhālambanakṛtapramaviśeṣyatvakṛtadoṣo 'pāstaḥ / evaṃ cāṃśabhedapraptaye viśeṣyatoktiḥ 3 / viṣayamātre tātparyamityavocat // yanmate tādṛśapramātvaparigrahaḥ pratibandhakastanmatenaitallakṣaṇakaraṇāttādṛśābhāvapratiyogitābhāva ityevānuktvā tādṛśapramāviśeṣyatvābhāva ityuktamiti rucidattaḥ // naraharistu prametyādyanuktvā tādṛśapratiyogitvābhāvo yogyatetyevoktau yogyatāyā vākyārthamātraparyavasannatayā tadvīrvākyārthabodhātpūrvaṃ na 4 bhavatīti śābdabodhe yogyatājñānasyāhetutvāpatteḥ tādṛśapramāviśeṣyatvābhāva ityuktamityāha // 1.katva- u. 2.ṣayatvā -u. 3.kterviṣa- ur. 4.vaṃ saṃbhavatīti - u. nyāyadīpayutatarkatāṇḍavam (dvi. paricchedaḥ pu - 36. ------------------------ ------------- --------- ekapadārthasaṃsarge 'parapadārthaniṣṭhātyantābhāvapratiyogitāvacchedakadharmaśūnyatvaṃ vā yogyatā / ekatvāparatvayoḥ padārthaviśeṣaṇatve 1 prameyatve prameyatvamityādāvavyāpteḥ / tatra padārthabhedābhāvāt / padaviśeṣaṇatve ca pratyayārthānvitasvārthabodhakaṃ gāmityādikamayogyaṃ syāt / tatra padaryaikatvāt / 2 padaśabdasya śabdamātraparatvepi 3 svārthībhūtavartamānatvānvitakṛtyādibodhako -- yanmate 'pramāṇyaśaṅkāśūnyaviparītaniścayasya pratibandhakatvaṃ tanmatenoktaṃ lakṣaṇāntaraṃ cānuvadati -- ekapadārtheti // tādṛśaṃ hi agninā siñcatītyatrāgnisaṃsargatvamatastadayogyam / jalena siñcatītyādau jalasaṃsargā 4 dikaṃ tathā na bhavatīti tadyogyamityucyata ityetadapi netyarthaḥ // lakṣaṇadvayepyekapadārthāparapadārthetyatraikatvāparatve padārthaviśeṣaṇe ? 5 padaviśeṣaṇe 6 vā ? iti vikalpo hṛdi kṛtvā krameṇa pakṣadharādyuktadoṣānevāha -- ekatveti // padaviśeṣaṇapakṣoktadoṣo nāsti tasya śabdamātraparatvādityata āha -- padaśabdasyeti // gacchati caitra ityatrākhyātasya kṛtirvartamānatvaṃ ca dvayamarthaḥ /"vartamāne laṭ"ityukteḥ /"laḥ karmaṇi ca bhāve cākarmakebhya"ityatra cakāreṇa kartari lakāravidhāne 'pi nyāyamate lāghavena kṛtireva lakārārtha iti svīkṛtya tayoranyonyānvayasya ca svīkārāt / tathāca laḍarthabhūtavartamānatvānvitakṛtyādibodhako laḍādipratyayo yogyo na syādityarthaḥ / 1.prameyatve iti nāsti -rā-ga. 2.padaśabdasyeti nāsti -naṃ. 3.api iti nāsti -rār. 4.gatvā -u. 5.atha ityadhikam -u. 6.vā iti nāsti -u. yogya-ni-paṇam) yogyatāvādaḥ pu - 37. ---------------- ---------- -------- -- laḍādipratyayo yogyo na syāt / tatra śabda 1 bhedasyāpyabhāvāt / tatrāpi 2 tiṅgatvalaṭtvādinā bhedakalpane 'pi dravyaṃ saṃyogīti vākyamayogyaṃ syāt / saṃyogasya dravyaniṣṭhātyantābhāvapratiyogitvāt // kṛtyādītyādipadena rato gacchatītyādi 3 jaḍasādhāraṇavyāpāragrahaḥ / cirantanamate vyāpāramātrasyākhyātārthatvāt / tiṅgatveti // tiṅgatvena kṛtirartho laṭtvena vartamānatvamartha ityākārabhedādbheda ityarthaḥ / yadyapi lakāratvenaiva kṛtirarthaḥ / tathāpi tiṅgo lakārādeśatvāttiṅgatvenetyuktam / saṃyogasyeti // dravyaṃ saṃyogīti viśiṣṭavaiśiṣṭyaṃ hi vākyārthaḥ/ tathāca saṃyogarūpaikapadārthanirūpitasaṃsarge 'parapadārthadravyaniṣṭhātyāntābhāvapratiyogitvasyaiva satvena tatpramāviśeṣyatvasya tatpratiyogitāvacchedakadharmasya ca satvenoktalakṣaṇābhāvādavyāptiriti bhāvaḥ / saṃyogasaṃsargaśca 4 nirūpitatvaviśiṣṭasamavāyo vā, viśeṣamatārūpasvarūpasabandho vā dhyeyaḥ / tatroktalakṣaṇa 5 satvepi saṃyogasyāvyāpyavṛttitvamiti saṃyogasyetyevoktam // yattūktaṃ rucidattena -- ekatvāparatve padārthaviśeṣaṇe eva / na caivaṃ prameyatve prameyatvamityatrāvyāptiḥ / ekapadārthasaṃsarge svāśrayaniṣṭhātyāntābhāvapratiyogitvapramāviśeṣyatvābhāvasya tadarthatvaditi / tadete 6 naiva nirastam / dravyaṃ saṃyogītyatra tathāpyavyāpterapirahārāt /. 1.bdebhe - ja. 2.ṅlaṭtvā -ja. - ṅlaḍā -ga-ka. 3.jaḍapada na -u. 4.saṃyogetyādhikam - u. 5.ṇatvaṃ saṃyo-u. 6.nenai -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 38. ------------------------- ----------- ------- atyantābhāvasya pratiyogivirodhitvena vyāpyavṛttitvena vā viśeṣaṇe 'pi gandhaprāgabhāvasamānakālīno ghaṭo gandhavāniti vākyamapi yogyaṃ syāt / gandhavati gandhaprāgabhāvasya satve 'pi gandhātyantābhāvasyāsatvāt // ekapadārthasaṃsarge 'parapadārthaniṣṭasaṃsargānyonyābhāvapratiyogitāvacchedakatva 1 pramāviśeṣyatvābhāvarūpāyāmanyonyābhāvagarbhāyāṃ yogyatāyāmavyāpteśca / uktāvyāptiparihāraviśeṣaṇadāne 'tivyāptirāyātītyāha -- atyantābhāvasyeti// yogyaṃ syādityetavdyanakti -- gandhavatīti // ghaṭo hi gandhavāngandhaprāgabhāvavāṃśca bhavati / utpannaṃ dravyaṃ kṣaṇamaguṇaṃ tiṣṭhatīti tairaṅgīkārāt / kālabhedena gandhatatprāgabhāvasatvepi tadatyantābhāvo neti gandharūpaikapadārthanirūpitasaṃsarge ghaṭarūpāparapadārthaniṣṭhātyantābhāvapratiyogitvābhāvasya satvenoktapramāviśeṣyatvābhāvasyoktarūpapratiyogitāvacchadekadharmaśūnyatvāsyāpi satvādativyāptirityarthaḥ // yatvatyantābhāvapadaṃ virodhyabhāvaparam / evaṃ coktasthale gandhavāniti niśiṣṭavaiśiṣṭyasaṃsarge prāgabhāvo 'pi virodhīti tatpratiyogatvasyaiva satvānnāvyāptiriti tvagre nanvityādinā śaṅkitapakṣadharamatanirāsena nirasiṣyate// yadvaitadanuśayādāha -- 2 padārtheti // apareti // aparapadārthaniṣṭho yaḥ padārthāntaranirūpitasaṃsargavadanyonyābhāvastatatpratiyogitāvacchedako 3 vetyarthaḥ / jalena siñcatītyatra seko vahnisaṃsargavānneti dhīvat, jalasaṃsarganānneti -- 1.kapra- rā. 2.'eka' ityadhikam - u. 3.katvetyarthaḥ - u. yogya-ni-paṇam) yogyatāvādaḥ pu - 39. -------------- ----------- ------- na ca sā na yogyatā / tvayai 1 va lāghavena vyāpteriva yogyatāyā api anyonyābhāvagarbhāyā eva grāhyatvāt // na cai 2 vamanyonyābhāvagarbhaiva yogatāstu / na tvatyantābhāgarbheti vācyam / ekapadārthasaṃsargo 3 'parapadārthaniṣṭhātyantābhāvapratiyogī 4 tyatyantābhāvagarbhāyogyatvajñāne 'pi śābdaprasaṅgāt /. -- buddherabhāvātsekaniṣṭhānyonyābhāvapratiyogī vahnisaṃsargāddā 5 hādireva na tu 6 saṃsargīti sahnisaṃyogasyaiva sekaniṣṭhānyonyābhāvagarbhapratiyogitāvacchedakatvaṃ na tu jasaṃsargasyeti vahninā siñcatīti vākyamayogyaṃ jaleneti yogyamityetādṛśayogyatāyāmatyantābhāvagarbhayogyatālakṣamasyābhāvādavyāptiri 7 tyarthaḥ // rucidattastu ekapadārthasaṃsargatve aparapadārthasaṃsarganiṣṭhānyonyābhāvapratiyogitāvacchedakatvapramāviśeṣyatvābhāva ityavadat // vyāpteriveti 8 // pratiyogyasamānādhikaraṇayatsamānādhikaraṇātyantābhāvapratiyogi yanna bhavati tena samaṃ tasya sāmānādhikaraṇyaṃ vyāptirityatyāntābhāvagarbhavyāptyapekṣaṇā yatsamānādhikaraṇānyonyābhāvapratiyogitāvacchedakaṃ yanna bhavati tena samaṃ tasya sāmānādhikaraṇyaṃ vyāptiriti tvayā vyāptivāde 'nyonyābhāvasya vyāpyavṛttitvena pratiyogyasamānādhikaraṇeti viśeṣaṇanairapekṣyāt lāghavenānyonyābhāvagarabhaiva vyāptiraṅgamiti 9 yathaivānyonyābhāvagarbhayogyatāyāṃ pratiyogivyadhikaraṇeti viśeṣaṇanairapekṣyeṇa lāghavāttasyā eva śābdabodhāṅgatvāditi bhāvaḥ // 1.evakārā nāsti -rā-ja. tvayaiveti nāsti -naṃ - ja. 2.'eva' miti nāsti -narṃ. 3.ge -naṃ-ja. 4.gitvātyantā -narṃ. 5.gīdā -u. 6.jaletyadhikam -u. 7.pterityarthaḥ - u. 8. iveti nāsti -u. 9. yathocyate tathaivā -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 40. ------------------------ ------------ --------- nanu tarhyubhayadhīrna pratyekaṃ śābda 1 bodhahetuḥ / na cānanugamaḥ / grāhyasaṃsargavirodhiviṣayakapramāvirahajñānatvenānugamāt / tathāca na kopi doṣaḥ / saṃsargya 2 nyonyābhāvasyāpi saṃsargavirodhitvāt / dravye saṃyogātyāntābhāvasya saṃyogāvirodhitvāt / pakṣadhareṇātra brūma ityādinā siddhāntamāśaṅkate -- nanviti // dvirūpayogyatājñānasyāpyanugatadharmānāha -- grāhyeti // grāhyo yaḥ saṃsargaḥ jalasekasaṃsargaḥ, tadvirodhi yadaparapadārthaniṣṭhātyānbhāvapratiyogitvaṃ, aparapadārthaniṣṭhānyonyābhāvapratiyogitāvacchedakatvam, virodhitvasya tajjñānapratibandhakajñānaviṣayakatvarūpatvasyātrābhimatatvāt, tadviṣayakapramāvirahajñānatvaṃ dvirūpasyāpi yogyatājñānasyāstītyānugāmādityarthaḥ // na kopi doṣa ityuktaṃ vyañjayannatyāntābhāvasya saṃsargavirodhitvaṃ vyaktamiti tatrāvyaptyabhāvamapradarśya anyonyābhāvagarbhayogyatāyāmavyāptidoṣastāvannetyāha -- saṃsargeti 3 / vahnisaṃsargānyonyābhāvavati vahnisaṃsargasyādarśanāditi bhāvaḥ / dravyaṃ saṃyogītyatrāvyāptidoṣo netyāha -- dravya iti // saṃyogāvirodhitvāditi // saṃyogasaṃsargāvirodhitvādityarthaḥ / evaṃ ca tatra saṃyogasyāvyāpyavṛttitayā svādhikaraṇadravyaniṣṭhātyāntābhāvapratiyogitve 'pi tasya grāhyasaṃyogasaṃsargāvirodhitvena virodhyabhāvapratiyogitvapramāviśeṣyatvābhāvādeḥ satvānnāvyāptirityarthaḥ // yadapi gandhaprāgabhāvasamānakālīna ityādinātivyāptikathanaṃ tadapi netyāha -- gandheti // 1.dhīhe - rā-naṃ-jar. 2.gānyo -naṃ-ga. saṃyogena -kar. 3.gīti -u. yogya-ni-paṇam) yogyatāvādaḥ pu - 41. -------------- ----------- ------- gandhaprāgabhāvasyāpi bhinnakālīnagandhena sahāvirodhepi tātparyaviṣayeṇa samānakālī 1 na gandhena virodhāditi cen maivam 2 // atra hyādyapakṣe tātparyaviṣayībhūtānvayavirodhipramāviraho yogyatā / dvitīye tātparyaviṣayabhūtānvayavirodhidharmaśūnyatvaṃ yogyateti phalitorthaḥ / tathāca samabhivyāhṛtaśabdatātparyaviṣasyānvayasya satvaṃ vā tadininābhūta 3 pramāṇavirodho vā yogyatetye 4 vāstu / kimanayā kusṛṣṭyā / tāvataiva 5 niścitāprāmāṇyake 'gninā si 6 ñcedityādāvaniścitāpramāṇyake jalena siñcatītyādau cā--- virodhitvāditi // tathāca tatra gandhasya grāhyasaṃsargavirodhyabhāvapratiyogitvameveti nātivyāptirityarthaḥ / atra hīti // ekapadārthotyādi maṇyuktalakṣaṇadvaya ityarthaḥ / phalitārtha iti // tvaduktavivakṣārītyeti bhāvaḥ // taditi // uktarūpānvayasatvāvinābhūta ityarthaḥ / ityevāstviti // anyathānyonyābhāvagarbhayogyatāsatve 'tyantābhāvagarbhāyogyatājñānādanvayabodhāpatteḥ / kāraṇatāvacchedakāvacchinna yatkiñcitkāraṇasatve eva kāryotpatteḥ / na ceṣṭāpattiḥ / grāhyasaṃsargavirodhyavagāhitvenāvaśyaṃ tasya tatpratibandhakatvāditi bhāvaḥ / aniściteti // tatra vi 7 vādasyāniścayādaniścitetyuktam / 1.lena -ga. agrepyevamasti. 2.cenna -rā. 3.taḥpra-rā-ga. 4.evakāraḥ nāsti -rā. 5.evakāro nāsti -rā. 6.ñcaye -naṃ. 7.visaṃvā -u. nyādīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 42. ----------------------- ------------- -------- --nāptavākye 1 'nativyāpteḥ / tvadīyalakṣaṇasya jalena siñcatītyanāptavākye 'tivyāpteśca /. iyaṃ hi viṣayasatvarūpā yogyatā svarūpasatyevānāptavākye lakṣaṇasyānativyāptyarthamuktā / na tu sattayā jñātatayā vā śābdapramākāraṇatvenoktā / śābdapramāyāṃ tasyā vā 2 tadviṣayajñānasya vā hetutvāyogāt // uktaṃ caitatpramāṇyasvatastve / bhramasādhāraṇe 3 --- anativyāpteriti // anāptoktatvādeva tadvākye 'nvayasyāsa 4 tyatvāditi bhāvaḥ / tvadīyeti // tvadīyetyādinokte ityarthaḥ / jalenetyādau sekānvayavirodhivahnitvarūpadharmaśūnyatvasatvāditi bhāvaḥ // nanvevaṃ śābdapramāhetoryogyatāyā viṣaya 5 satvarūpatve śābdapramāyā guṇajanyatvena 6 pramāyāḥ paratastvāpattirityata āha -- iyaṃ hīti // svarūpasatyevetyuktaivakāravyāvartya 7 vyanakti -- na tviti // tasyā veti // yogyatāyā vetyarthaḥ / kathaṃ na hetutvamityata āha -- uktaṃ caitaditi // śābdapramāyāṃ 8 yogyatā tajjñānaṃ vā na heturityetatpratyakṣapramādāvanugadaguṇabhaṅge śābdapramānugagaguṇakhaṇḍanaprastāve upapāditaṃ cetyarthaḥ // nanvevaṃ śābdajñānamātre 'pi yogyatā na hetuḥ syāt / tathāca niścitāyogyatākavākyādapi dhīprasaṅgaḥ / na cāyogyatāniścayaviraho hetuḥ / gu 9 rutvena yogyatāyāṃ eva hetutvaucityādityata āha -- bhrametyādi // 1.nātivyāptyā -rā. pyanati -ja. 2.'vā' iti nāsti -rā. 3.ṇaśā -rā-naṃ-ka. 4.satvā-u. 5.yatvarū -u. 6.pramāyāṃ iti nāsti -u. 7.vṛtyarthaṃ vya -u. 8.yā yo -u. 9. ṇatve -u. yogya-ni-paṇam) yogyatāvādaḥ pu - 43. ---------------- ----------- --------- śābdajñāne tvākāṅkṣāsattau ayogyatāniścayavirahaśca hetava 1 ityasti / na tu yogyatā / na vā tajjñānam // yadyapi yogyatājñānādayogyatāniścayaviraho guruḥ / tathāpya 2 sāvasaṃsargāgraharūpatvātpratyakṣādiviśiṣṭajñāne kḷpta āvaśyakaśca /. kiñca yogyatāyāḥ saṃsargātmakatvena tajjñānasya śābda 3 saṃsargajñānahetutva ātmāśrayaḥ syāt // vastutastu ayogyatāniścayaviraho 4 pi na śābdadhīhetuḥ / kiṃ tvākāṅkṣāsattī eva / tathātve hi -- asāvati // ayogyatāniścayaviraha ityarthaḥ // kḷpta iti // hetutveneti yojyam / āvaśyaka iti // tadabhāve śābdajñānānudayāditi bhāvaḥ // yogyatājñānahetutve vipakṣe bādhakaṃ cāha -- kiñceti // nanu asaṃsargāgraharūpatayā yadyayogyatāniścavirahaḥ śābdadhīhetuḥ syāttarhi yatsāmānyaviśeṣanyāyenāvidyamānāsaṃsargāgrahaḥ, pramāmātre 'vidyamānāyogyatā 5 niścayavirahaśca śābdapramāyāmanugato guṇo hetuḥ prāpnotīti prāmāṇyasya parapastvāpattiḥ / śābdasādhāraṇyā 6 nāpattiḥ / prativādyādivākyāditor'thajñānābhāvāpattiścetyata āha -- vastutastviti // kuta ityato vipakṣe bādhakamāha -- tathātve hīti // ayogyatāniścayavirahasya śābdadhīhetutva ityarthaḥ / 1.'ityastu' iti nāsta -rā. naṃ-ga. 2.'asau' iti nāsti -rā.naṃ. 3.bdadhīhe -naṃ. saṃsargadhī -ja. 4.'api' iti nāsti-rā. 5.niścayapadaṃ na -u. 6.ṇyāpa-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 44. ----------------------- ------------ ------- ayogyatvena niścatasya prativādivākyasyābodhakatayā kathābadhirakalahaḥ syāt / agninā siñcatītyadi 1 vākyādapi sāmagrīsatvādapramātvena niścitaṃ pravṛttyajanakaṃ jñānaṃ jāyata eva / kathamanyathā tannirākaṇam / uktaṃ ca sudhāyām"meruḥ sarṣapa ityā 2 divākyānmero 3 rapi sarṣapatvena pratibhāsā"diti // etena saṃśayasādhāraṇaṃ yogyatājñānaṃ śābdadhīheturiti, yogyatābhramaḥ śābdabhramaheturiti ca nirastam / kathetyanuvādaḥ / badhirakalaha iti vidhiḥ / prativādivākyātpadārthopasthitau 3 mānasaḥ saṃsargabodha iti tu śābdakaraṇatakatvānubhavaviruddham / anyathā āptavākyasthalepyevaṃ suvacatvena śabdaprāmāṇyaṃ dattajalāñjali syāditi bhāvaḥ / tarhi agninetyādivākyādapyarthadhīḥ syāttataśca pravartetāpi puruṣa ityata āha -- agnineti // sāmagrīti // ākāṅkṣāsattirūpasāmagrīsatvājjñānaṃ jāyata ityanvayaḥ / aprāmāṇyā 4 niścayakabādhāvatārarūpasāmagrīsatvānniścitā / prāmāṇyamiti nānvayaḥ / ata eva pravṛtyajanakamityarthaḥ / uktaṃ ceti // 5 jijñāsādhiraṇe -- "vijñātasyānyathā samyagvijñānaṃ hyeva tanmatam /" ityetavdyākhyāyāmakhyātipakṣakhaṇḍanāvasare uktamityarthaḥ / yogyatājñānasya śābdajñānavyatirekavyabhicāramāha -- ayogyatveti // 1.dāvapi -ja. 2.ādipadaṃ na - rā-ga. 3.tau nasaṃsa-u. 4.ṇyani -u. 5.jijñāsādhirakaṇa iti nāsti -u. yogya -ni-paṇam) yogyatāvādaḥ pu - 45. ---------------- ------------ -------- ayogyatvaniścaye 'pi śābdadhīdarśanāt / dṛśyate ca paroktayogyatāsaṃderābhāvepi gehe ghaṭa iti vākyājjhaḍiti 1 saṃsargadhīḥ / paroktayogyatā vā tatpramā vā śābdapramāyāṃ heturiti tu prāmāṇyasvatastve nirastam // nanu -- prakṛtapramāṇavirodharūpapratiyogino 'pramāṇikatvāttadabhāvaḥ kathaṃ prāmāṇikaḥ syāditi cetkātra 2 kathaṃ tā/ pratiyogyapramāṇikatvasyābhāvaprāmāṇikatvaṃ pratyeva prayojakatāyāḥ śuktirūpyatādātmyādau darśanāt // yogyatāsaṃdehasyāpi vyatirekavyābhicāramāha -- dṛśyate ceti // parokteti // ekapadārthasaṃsarga ityādinā paroktetyarthaḥ // yadvā bhavaduktānvayasatvādirūpayogyatājñānasyā 3 hetutve 'pi paroktayogyatājñānasya tatpramāyāśca śābdabhramajñāne 4 tatpramayoḥ syādityata āha -- dṛśyate cetyādinā // pramāṇasvatastva iti // pratyakṣādipramā 5 svanugatahetutvabhaṅga ityarthaḥ // nanvastvevamanvayasatvaṃ yogyateti pakṣaḥ / pramāṇāvirodho yogyateti pakṣo na yuktaḥ / yatkiñcitpramāṇāvirodhasyātiprasaṅgitayā prakṛtagrāhyasaṃsargābhāvāvagāhitapramāṇavirodha eva yogyateti vācyam / sa ca na yokta ityāśaṅkya samādhatte -- nanvityādinā // jalena siñcatītyādau prakṛtajalasaṃsargābhāvāvagāhi pramāṇetyarthaḥ / tādātmyasyāsata eva saduparāgeṇa bhrāntau bhānasya svīkārāt śuktirūpyatādātmyādāvityuktam // 1.'jhaḍati' iti nāsti -naṃ-ja sahajetyadhikam -ka. 2.tatra -naṃ. 3.syahe -u. 4.natatprama -u. 5.ṇasyā -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 46. ------------------------ ------------- ------- prapañcitaṃ caitannyāyāmṛte / etadevābhipretyoktaṃ paddhatau"pratītārthasya pramāṇavirodhābhāvo yogyatā / tatpratipādakatvātpadānyapi yogyatāvantī"ti // yattu -- pramāṇalakṣaṇaṭīkāyāmanyonyābhāvayayogyatāvadarthābhidhāyakatvaṃ yogyatvamityuktam / tanniścitāprāmāṇyakādagninā siñcatītyādivākyāvdyāvṛttayogyatānirūpaṇaparam / na tu jalena siñcatītya 1 - nanu kathamasayo niḥsvarūpasyātyantābhāvapratiyogitvaṃ nāma dharma upapadyatāmityata āha -- prapañcitaṃ caitaditi / dharmisattānarapekṣadharmatvādinā prapañcitamādyaparicchede 'satotyantābhāvapratiyogitvasamarthanavāda ityarthaḥ / granthāntaroktayogyatālakṣaṇasyāsadarthake jalena siñcatītyādyanāptavākye 'tivyāptimāśaṅkya tatsādhāraṇyamevābhipretamato na doṣa ityāha -- yatvityādinā // evaṃ tarhi tadvākyasyāpi pramāṇaśabdatvāpattirityato"nirdeṣavākya 2 māgama"iti nirdeṣatvaviśeṣaṇenaiva tannivāraṇādanyathā nirdeṣeti vyarthamāpadyata iti bhāvaḥ / evaṃ vedasyāporuṣeyatve āptavākyatvarūpalakṣaṇābhāve 3 'prāmāṇyamiti śaṅkite nirdeṣavākyarūpalakṣaṇenaiva prāmāṇyam / vākyatvaṃ cākāṅkṣāyogyatā'sattimatpadakadambatvamityabhipretyākāṅkṣādisvarūpaṃ copapādyottaraprasaṅgamupakṣitannusaṃharati -- tasmāditi /. 1.tyādyanu -ga. 2.'kyamāha āgamaiti' ityasti-u. 3.vādaprā - u. līlā-vakta-śaktyapa-bhaṅgaḥ) śaktivādaḥ pu - 47. -------------------------- --------- ------- nāptavākyavṛttayogyatānirūpaṇam / tavdyāvṛtternidoṣatvaviśeṣaṇenaiva siddheriti jñeyam // tasmādvedasyāpauruṣeyatvepi prāmāṇyasaṃbhavāttasya viṣṇāveva śaktitātparye yukte iti // iti yogyatā 1 // 3 // uktarītyā nirdeṣavākyatvādirūpalakṣaṇāsaṃbhavādityarthaḥ / śaktīti // padānāṃ śaktireva tatsamudāyavedasyāpi śaktiriti bhāvaḥ / tātparyaṃ tatpramitiśeṣatvaṃ prāgvedāpauruṣeyatvavāde vyaktam // evaṃ cādivarjitairāmnāyairā 2 khyātetyuktaṃ yuktamiti bhāvaḥ // iti yogyatāvādaḥ 3 // 3 // atha śaktivādaḥ // 4 // nanu -- svarūpasahakāryātiriktau mānaṃ neti cenna / 4 atha śaktivādaḥ // 4 // viṣṇāvevi śaktitātparye ityu 5 ktam / atīndriyaśaktāveva mānābhāvāditi bhāvena liṅgapāde"attācarācaragrahaṇā' dityadhikaraṇasudhāyāṃ"svarūpasahakārisamavadhānātiriktaśaktareva nāstīti kecidi"tyādinā"āstāṃ prapañca"ityantena saṃkṣepeṇa śaktisamarthanaṃ kṛtaṃ, taspaṣṭaṃ vivṛṇvānaḥ śaktimākṣipya samādhatte -- svarūpetyādinā // śabdādisvarūpatatsahakāribhyāmanyaśaktāvityarthaḥ// 1.nirūpaṇamityadhikam-rā. 'vāda' ityadhikam -naṃ 2.rādareṇākhyā -u. 3. 35. ityasti -u. 4.idaṃ nāsti- u. 5. ityayuktam - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 48. ------------------------ ------------ -------- yādṛśātkāratalānalasaṃyogāddaho jāyate tādṛśādeva maṇyādisamavadhāne na jāyata iti maṇyādivighaṭanīyaśaktisiddheḥ / tatra dṛṣṭasāmagryāḥ satvena tadvilambena vā tatsaṃpādakādṛṣṭavilambena vā dāhavipambāyogāt // kvicide 1 va śaktisiddhau śabde 2 sā setsyatīti bhāvenopapādanasaukaryāya prasiddhavahnau tāvatsādhayati -- yādṛśeti // dāhābhāvasya kāraṇavaikalyanimittakatvaśaṅkāvyudāsāyoktaṃ yādṛśāttādṛśādeveti // na jāyata iti // dāha ityanuṣaṅgaḥ / etena maṇyāderdāhādipratibandhakatvaṃ prāptaṃ, tataḥ / kimityata āha -- iti maṇyādīti // itiśabdo hetvarthaḥ / maṇyādeḥ pratibandhakatvānyathānupapattireva vahnyādigatātīndriya śaktau mānam / kāryānukūlakiñciddharmavighaṭakatvarūpatvātpratibandhakatvasya kāryānukūlakiñciddharmaśca śakteranyo na yukta iti bhāvaḥ/ etaccopalakṣaṇam / vakṣyamāṇārtha 3 pañcatenāpītyapi dhyeyam // nanu -- maṇyādeḥ pratibandhakatvamevāsiddham / maṇyādisannidhisthale dāhābhāvasya dāhasāmagryabhāvena vā dāha 4 sāmagrīsampādakādṛṣṭābhāvena vopapatterityātastatādṛśādevetyuktikṛtyaṃ vyañcayanpratibandhakakatvaṃ tāvaddṛḍhayati -- tatreti // maṇyādisannidhisthala ityarthaḥ // nanvastvevaṃ maṇyādeḥ pratibandhakatvaṃ tathāpi sākṣāddāhajanakādṛṣṭanāśakatvena vā dāhapratikūladuraddṛṣṭajanakatvena vā svābhāvarūpadāhakāraṇavighaṭakatvena vā -- 1.datīndrayaśaktiḥ - u. 2.tatse-ur. 3.thāpattipaṃ -u. 4.sāmagrīpadaṃ na -u. līlā-vakta-śaktyapa-bhaṅgaḥ) śaktivādaḥ pu - 49. --------------------------- ---------- ------- na ca dṛṣṭasāmagryāḥ satvepi maṇireva sākṣāddāhajanakamadṛṣṭaṃ nāśayatīti vācyam / tādṛśādṛṣṭe mānābhāvāt / anyathā 1 ntyatantusaṃyogādau satyapi kadācitpaṭānutpattiḥ syāt / vandhyapuṃsaṃ 2 prayogādāvapi sākṣājjanakādṛṣṭavilambānna vilambaḥ / kiṃ tu nāputrasya lokostīti śrutyāputrasya narakoktyā tajjanakasya durutasyāvaśyakatvena dāhaṃ prati maṇeriva durutasyaiva putrotpatti 3 pratibandhakatvāt // na caivamadṛṣṭasya kutracidapi sākṣājjanakatvābhāve paraṃparayā janakatvamapi na syāditi vācyam / -- maṇyādeḥ pratibandhakatvopapattau na tadanyathānupapattyāstīndriyaśaktisiddhirityataḥ ādyaṃ tāvadaśaṅkya nirāha -- na ca dṛṣṭeti // tādṛśeti //sākṣājjanaka 4 pratibandhakanāśyādṛṣṭa ityarthaḥ / padādīti // tatrāpi 5 kadācitvaduktādṛṣṭābhāvasaṃbhavāditi bhāvaḥ / etaccopalakṣaṇam / maṇikṛduktadiśā maṇyapasaraṇānantaraṃ dāhā 6 bhāvaprasaṅgādanvayavyatirekābhyāṃ kḷptatvena maṇyādyabhāvarūpapadāhakāraṇābhāvenaiva dāhābhāvopapatteścetyāpi dhyeyam// nanu bandhyāsaṃprayogādau dṛṣṭāvyabhicārādadṛṣṭa 7 vilambo vācya ityata āha -- vandhyeti // nanvadṛṣṭaṃ kvacitsākṣājjanakam / anyathā dṛṣṭasāmagrīrahitasthale sākṣādahetutve dṛṣṭasāmagryāmapyahetutvāpattyā paraṃparayā heturapi na syādataḥ kathaṃ tādṛśādṛṣṭaṃ netyucyata ityata āha -- na caivamiti // 1.antyapadaṃ na -naṃ.ja. 2.saṃ yo -rā.ka. 3.ttiṃ prati pratibandhakatvāt- rā.naṃ.ga. 4.ke-u. 5.kadāciditi nāsti -u. 6.haprabha -u. 7.vilambādevetyadhikam-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 50. ------------------------ ------------- ------- dṛṣṭasāmagrarahite sargādyakālīne kārye 'dṛṣṭasya sākṣājjanakatvasvīkārāt // astu vā dāhādāvapi sākṣājjanakamadṛṣṭaṃ, tathāpi na tanmaṇyādi 1 vināśyam / adṛṣṭaśṭasyādṛṣṭanāśakatvena vihitetaraphalamātranāśyatvāt / anyathā maṇyādinādṛṣṭanāśaśaṅkyā vaidike karmaṇi niṣkampapravṛttirna syāt // nāpi -- maṇinā dāhapratipakṣādṛṣṭajananāddāhavilambaḥ, pratipakṣādṛṣṭajanane śaucādyanapekṣāditi vācyam / na tanmaṇyā 2 vināśyamiti / yena maṇyādeḥ pratibandhakatve śaktiṃ vināpyupapannaṃ syāditi doṣaḥ kuto netyata āha -- adṛṣṭasyeti // prabaladuritādṛṣṭasya puṇyādṛṣṭanāśakatvena prabalapuṇyādṛṣṭasya duritādṛṣṭanāśakatvena maṇyāderanāśakatvādityarthaḥ / adṛṣṭasya vihitādijanyatvādvihite 3 taranāśyatvepi phalamātranāśyatvena maṇyādirūpeṇa viritetareṇānāśyatvādityarthaḥ / kīrtanāderapyupalakṣaṇam /"dharmaḥ kṣarati kīrtanāt"ityādeḥ / yadvādṛṣṭasya nāśyatvādityanvayaḥ / adṛṣṭanāśakatvena yadvihitaṃ prāyaścittādi taditareṇa phalamātreṇa nāśyatvādityarthaḥ / maṇyādi tvadṛṣṭanāśakatayā vihitetaradapi na phalarūpamiti na tannāśakamiti bhāvaḥ // dvitīyaṃ nirāha -- nāpīti // pratipakṣeti // pratikūletyarthaḥ // śaucācamanāderabhāve kathamadṛṣṭajanmetyata āha -- pratipakṣeti // 1.dinā dṛṣṭiṃ vināśyaṃ ityasti -rā. 2.ṇyādivi -u. 3.taira -u. lālā-vakta-śaktyapa-bhaṅgaḥ) śaktivādaḥ pu - 51. ------------------------- ---------- --------- 1 pratipakṣādṛṣṭasyāpi maṇitulyatayā tadvidhaṭanīyatvenaiva śaktisiddheḥ // nāpi -- maṇyādyabhāvarūpadṛṣṭakāraṇābhāvādeva dāhavilambaḥ ; abhāvasyāpi 2 bhāvavadgrāhakataulyena kāraṇatvāt ; tvayāpi viśeṣadarśanena bhramasya, vihitākaraṇena pratyavāyasya, nirdeṣatvādinā vedaprāmāṇyādeśca svīkṛtatvāditi vācyam / uttejakasamaye maṇisatvepi dāhadarśanena maṇyādyabhāvasyāhetutvāt // tasmānmaṇyādinā pratibanadhadaśāyāṃ dāhajanakādṛṣṭasya -- nanu -- pratikūvalādṛṣṭasya maṇyādijanyasya na śaktivighaṭakatvena dāhapratibandhakatā, kiṃ tu pratikūlādṛṣṭāntarajanakatveneti cettarhyanavasthāpattiḥ / evaṃ tarhi svābhāvarūpadāhakāraṇavighaṭanarūpatvena pratipakṣādṛṣṭasya dāhapratibandhakatāstviti cenna / evaṃ hi maṇyādereva tathātvopapattau kiṃ pratipakṣādṛṣṭajanmakalpanayā // nanvastu tarhi tathaivetyatastṛtīyaṃ pakṣaṃ sayuktikamāśaṅkya nirāha -- nāpīti // vācyamityanvayaḥ / bhāvavat bhāvasya kāraṇatvavat / abhāvasya hetutā na kevalaṃ yuktisiddhā prativādisiddhā cetyāha -- tvayāpīti // adarśanākaraṇanirdeṣapadairabhāvasyaiva pratīteriti bhāvaḥ / 1.pratipakṣetyārabhya nāsti -rā. 2.syābhā - rā. līlā-vakta-śaktyapa-bhaṅgaḥ) śaktivādaḥ pu - 52. -------------------------- ---------- -------- -- maṇyādinā nāśādvā maṇyādinā dāhapratikūlādṛṣṭajananādvā maṇyādyabhāvarūpadṛṣṭakāraṇavirahādvā dāhānutpattiriti līlāvalatyādyuktaṃ vakṣatrayamapyayuktam // līlāvatyā 1 dyuktaśaktyapalāpaprakārabhaṅgaḥ// 4 // ādipadena kuḍyasaṃyogābhāvasya gatāvanupalabdheścābhāvajñāne hetutvadṛṣṭeti gṛhyate / tasmādityuktameva hetutrayaṃ vyanakti -- maṇyādineti // līlāvatyu 5 ktaśaktyapalāpabhaṅgaḥ // 4 // atha śaktau śrutyādinirūpaṇam // 5 // atra naiyāyikāḥ 2 -- uttejakābhāvaviśiṣṭamaṇyādya 3 bhāvarūpadṛṣṭakāraṇa 4 virahādeva dāhānutpatyupapatterna śaktisiddhiḥ // atha śaktau śrutyādinirūpaṇam // 5 // yatvanumānakhaṇḍe maṇāvīśvaravādānantaraṃ līlāvatyādyabhimataśaktyapalāpaprakāraṃ nirasya svayaṃ prakārāntareṇāpalāpapradarśanaṃ kṛtaṃ tadapyucyata ityādinā na yuktamiti vaktumanuvadati --"atra naiyyāyikā"ityādinā --"tasmānna śakti"rityantena / uttejakaṃ pratibandhakapratibandhakaṃ, -- 1.ādipadaṃ na -naṃ. 2.kaḥ -ja. 3.etādṛśasthale ādipadaṃ na -rā. 4.ṇābhāvāde -naṃ-ja-ga. 5.tyādyu -u. 3 6 - u. śaktau-śrudi-nirūpaṇam) śaktivādaḥ pu - 53. --------------------- ---------- ------- nanu maṇyādyabhāvānāṃ na tāvanmaṇyādyabhāvatvena kāraṇatvam / ananugamāt / nāpi pratibandhakatvā 1 bhāvatvena anyonyāśrayāt / kāraṇībhūtābhāvapratiyogina eva pratibandhakatvāt / mantrasatvepi maṇya 2 bhāvamātreṇa dāhāpatteśca / tasyāpi pratibandhakābhāvatvāt / na hi yāvatkāraṇa 3 samavadhāna eva kāryam / ekadaṇḍasamavadhānepi ghaṭotpatteriti cenmaivam / daṇḍacakrādikūṭavatsakalānāṃ maṇyādī 4 nāṃ saṃsargābhāvakūṭasya dāhajanakatvenānanugamānyonyāśrayayorabhāvāt// etena -- dāhakāle sakalānāṃ maṇyādisaṃsargābhāvānāṃ kūṭo 'sambha 5 vī, 6 maṇidhvaṃsakāle tatprāgabhāvasyāsambhavāditi nirastam / -- tadabhāvaviśiṣṭo yo maṇyādistadabhāvetyarthaḥ / maṇyādyuktaṃ maṇimantrauṣadhādyabhāvānāṃ kūṭastha 7 kāraṇatvaṃ śaṅkottarābhyāṃ vyanakti -- nanvityādinā // anyonyābhāvavyāvṛtyarthaṃ prāgabhāvādisādhāraṇābhāvalābhaṃ 8 cāha -- saṃsargābhāvakūṭasyeti // sakalapadasya maṇyāderviśeṣaṇatvenoktau kṛtyaṃ vyanakti -- eteneti // etacchabdārthaṃ sphuṭīkaroti -- sākalyasyeti // abhāvaviśiṣeṇatve hi syāt tvaduktadoṣaḥ / na caivamityarthaḥ / pratibandhakābhāvenoktau kṛtyaṃ vyanakti -- eteneti // 9 pratibandhakābhāvatvena kāraṇatvepi na pāguktadoṣa iti bhāvena"yadvā pa3tibandhakatvāvacchinnapratiyogiko 'bhāvaḥ kāraṇa"mityādinā maṇyuktamevāha--kiñceti // 1.kābhā- naṃ-ja-ga-ka. 2.'ṇyādya' rā-naṃ. 3.'jātīya' ityadhikam- rā-naṃ-ja-ga. 4.dinā saṃ -rā. 5.bhāvī -naṃ. 6.maṇipadaṃ na -rā. 7.ṭasya -u. 8.bhāyāha -- u. 9.pratibandhaketyādi nāsti - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 54. ------------------------ ------------ ------- sākalyasya pratiyogiviśeṣaṇatvenoktatayā sarveṣāṃ maṇyādīnāmekaikasya saṃsargābhāvasya dāhakāle satvena tādṛśābhāvekūṭasyāpi tatkāle satvāt // kiṃ ca kāryānutpattivyāpyatvaṃ pratibandhakatvamiti pakṣe pratibandhakatvāvacchinnābhāvaḥ kāraṇam / sa ca yatkiñcitpratibandhakatvasatvadaśāyāṃ nāstīti na tadā dāhaprasaṅgaḥ / nāpyanyonyāśrayānanugamau / prahaṃ mā daheti sāvadhimantrapāṭhe mantrasya jhaḍiti nāśepi mantraprayoktṛpuruṣābhiprāyaviṣayaḥ kālaviśeṣa eva pratibandhaka iti na kopi doṣaḥ // kāryānutpattiḥ kāyā 1 prāgabhāvo vyāptiśca kālikīti bhāvaḥ / pratibandhakatvepi // maṇimantrādyanugatapratibandhakatvāvacchinnapratiyogitākābhāvatvena 2 na maṇyādyabhāvasya kāraṇatvamityarthaḥ // mantrasatvepi maṇyādyabhāvamātreṇa dāhāpattirūpaprāguktadoṣo netyāha -- na ceti // mantrasatvasthale maṇitvādyavacchannābhāvasatvepi ekapratibandhakasatve pratibandhakatvāvacchinnābhāvo neti na dāhaprasaṅgadoṣa iti bhāvaḥ // nāpyanyonyāśrayeti // kāraṇībhūtābhāvapratiyogitvapakṣa evāsya doṣasyokteriti bhāvaḥ // nanu -- vyabhicārātkathaṃ mantrādyabhāvaḥ kāraṇamityato vyabhicāraṃ nirāha -- praharamiti // niṣedhākchatamāśabdoyam / na māṅ / tena"māṅi luḍiti"luṅā bhāvyamiti na śaṅkyam / r1.yaprāga- u. 2.'na' iti nāsti -u. śaktau-śrudi-nipaṇam) śaktivādaḥ pu - 55. ------------------- --------- -------- tasmānna śakti 1 siddhiriti / ucyate -- "parāsya śaktirvividhaiva śrūyate / svābhāvikī"2 "vicitraśaktiḥ puruṣaḥ purāṇo," "na cānyeṣāṃ śaktayastādṛśāḥ syuḥ" "sarvairyuktā śaktibhirdevatā sā" maṇyādeḥ pratibandhakatvānyathānupapattirūpārthāpatternaiyāyikoktānyathopapattimagre nirasiṣyan, ekatra śaktisiddhau 3 anyatra śabdādāvapi tadanumānamiti bhāvena, parameśvare śaktisatve tāvat -- "jñānaṃ nityaṃ kriyā nityā balaṃ śaktiḥ parātmanaḥ / nityānandovyayaḥ pūrṇo bhagavānviṣṇurucyate // iti paiṅgiśrutiścāha śaktisadbhāva eva tu" itya 4 trādhikaraṇānuvyākhyānādyuktadiśā śrutyādirūpamanoktyā śaktau mānaṃ netye 5 tāvattāvannirākaroti -- parasyeti // asya bhagavata ityarthaḥ / jñānabalābhyāṃ sahitā kriyā jñānabalakriyā ceti vigrahaḥ / vicitreti vākyāntaram / tādṛśāstādṛśyaḥ / sarvairyukteti vākyāntaram / sarvaiḥ sarvābhiḥ / liṅgavyatyayāt// "pareti yāṃ prāhurajasraśaktim"/ iti vākyadoṣaḥ /"etā ātmani caivaṃ vicitrāśca hi"ityādi sūtrabhāṣyoktāḥ / tāvatā na sarvavastuṣu śaktilābha ityato rāmānujabhāṣyoktaviṣṇupurāṇasmṛtimāha -- śaktaya iti // 1.siddhipadaṃ na -rā-naṃ. 2.'jñānabalakriyā ca' ityadhikam -rā.naṃ-ja-ga-ka. 3.dvāvapi tadanu-u. 4.ttṛtvādhika -u. 5.tattāvannirāha --u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 56. ------------------------ ------------- ------- "pareti yāṃ prāhu"ityādi śrutyā "śaktyaḥ sarvabhāvānāmacintya 1 jñānagocarāḥ / yato 'tau brāhmaṇastāstu sargādyā bhāvaśaktayaḥ"// ityādismṛtyā ca śaktisiddheḥ 2 // na ceyaṃ svarūpamātraparā / asyetiṣaṣṭhyā vicitraśaktiriti bahuvrīhiṇā śaktibhiryukteti yuktaśabdena sambandhatvena vividhaiveti vicitreti cabuhuvidhatvena śaktibhiḥ śaktaya iti bahutvena cokteḥ // nāpyagantukasahakāriparā /. nāpi pratibandhakābhāvaparā / bhāvatvokteḥ /"atintya 4 jñānagocarā"iti bījādiniṣṭhaśakterapyatīndriyatvokteśca // sargādyāḥ sṛṣṭyādiviṣayā bhāvaśaktayaḥ bhāvarūpa 5 śaktaya iti vā svabhāvaśaktaya iti vār'thaḥ / śrutyāderanyathopapattiṃ nirāha -- na ceya 6 mityādinā // vākyadoṣa iti // parāsya śaktirityasya pūrvavākye na tasya kāryaṃ 7 kāraṇajanyakāraṇaṃ na vidyata ityukterityarthaḥ / 1.ntyā -rā. 2.dviḥ -naṃ-ja-ga-ka. 3.ubhayatra 'tva' iti nāsti-rā. naṃ. ādo nāsti -naṃ. ante nāsti - ga. 4.ntyā - rā. 5. pāḥ śa-u. 6.caiva -u. 7.kāraṇaṃ ca - u. śaktā-yatti-pakam) śaktivādaḥ pu - 57. ----------------- --------- --------- "anyonyānantarabalāḥ kramādeva 1 prakīrtitāḥ"// ityādasmṛtyā idamaha śaktaṃ, idaṃ śaktataraṃ, idaṃ tu śaktatamamiti lokavyavahāreṇa gurutvādāviva śaktau tāratamyapratīteśca // iti śaktau śrutyādinirūpaṇam 2 // 5 // ityādi 5 smṛtyeti /. "bhīmaśca balabhadraśca madrarājaśca vīryavān // caturthaḥ kīcaka 6 stasmātpañcamaṃ nānuśuśruma"iti // anyonyānantareti // virāṭaparvagatasmṛtyetyarthaḥ / tāratamyapratīteśceyaṃ nābhāvaparetyanvayaḥ / abhāve tāratamyābhāvāditi bhāvaḥ // iti śaktau śrutyādinirūpaṇam // 5 //atha śaktāvarthāpattipañcakam // 6 // kiñca daṇḍāderanvayavyātirekābhyāṃ 3 ghaṭādikāraṇatvaṃ tāvadanumīyate / tatra na tāvatpūrva 4 vṛttitvamātraṃ liṅgam / rāsabhādāvapi satvāt // atha śaktāvarthāpattipañcakam // 6 // śrutyādyanugrāhakārthāpattirapi śaktau mānatvena vivakṣurādau kāraṇatvasyānvayavyatirekagamyatvā 7 nyathānupapattirūpārthāpattiṃ sudhoktāṃ tāvavdyanakti -- kiñca daṇḍāderiti // anumīyata iti // tasya pratyakṣatve ghaṭādipratyasyevānvayādyapekṣā na syāt / 1.vaṃ-rā. 2.nātra prakaraṇavibhāgaḥ - naṃ.ja.ka. 3.ghaṭapadaṃ na -rā. 4.vartitva-naṃ-ja -ga. 5.śrutye-u. 6.steṣāṃ ṣaṃ- u. 3 7 -u. 7.nupapatti-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 58. ------------------------ ------------- -------- nāpi niyamaviśeṣitam / anyathāsiddhe 'pi satvāt / tasmātpratyakṣasiddhaṃ kāraṇatā 1 tvena tvadabhimatamananyathāsiddhaniyatapūrvavṛttitvameva liṅgaṃ vācyam / na ca tadeva 2 tenānumeyamiti tadanumeyātīndriyaśaktisiddhiḥ / na ca tatra svarūpayogyatārūpaṃ daṇḍatvamanumeyam / tasya pratyakṣatvāt // kāraṇatvameva śaktipadārtha iti kāraṇatā 3 vāde maṇi kṛduktyātīndriyatvāvagateśceti bhāvaḥ / anvayavyatirekau 4 nāma ananyathāsiddhaniyatapūrvavṛttitvarūpo yasmin sati yanniyataṃ yadabhāve ca yadabhāvo niyata ityevaṃrūpatvādanvayavyatirekayoḥ / evaṃ ca tatra kāraṇatvānumāpakaṃ kiṃ viśeṣyamātraṃ niyamiviśeṣitaṃ viśeṣyaṃ vā kṛtsraṃ viśiṣṭaṃ vā / ādyayoḥ sādhyāviśiṣṭatvadoṣābhāvepi vyabhicārānna liṅgatvamityāha -- tatra na tāvaditi // anyathāsiddhepīti // ghaṭākāraṇe tadgatarūpakāraṇe mṛtpiṇḍarūpa ityarthaḥ / kāraṇa 5 tveneti // kāraṇatvarūpatvenetyarthaḥ // kāraṇatvasyoktarūpaviṅgānumeyānyathānupapattirūpārthāpatteranyathopapattiṃ tredhā'śaṅkya nirāha -- na cetyādinā // kāraṇatāvacchedakasyaiva svarūpayogyatārūpatvāddaṇḍatvamityuktam / tasyeti // uktarūpāvacchadekatvasyetyarthaḥ /--------------------------------------------------------------------------- 1.ṇatvena-rā. naṃ.ja.ka. 2.tatrā-naṃ-ka-ja. 3.ṇavā-u. 4.konā-u. 5.tātve-u. śaktā-vatti-pakam) śaktivādaḥ pu - 59. ----------------- --------- ---------- nāpi -- sahakārisamavadhānarūpaṃ phalopadhānamanumeyam / daṇḍe sahakāryasamavadhāne 'pi 1 tavdyavahārāt / śilādau tatsamavadhāne 'pi 2 kāraṇatvāvyavahārācca // nāpi -- daṇḍatvasyānanyathāsiddhiviśiṣṭaniyamāvicchedakatvamanumeyam / tasya hetuśarīra eva praveśāt / etadevābhipretyoktaṃ sudhāyām --"tatonvayavyatirekasamadhigamyamatīndriyameva kiñcinmṛdātīnāṃ ghaṭādikāraṇatvamabhyupagamanīyam / tadeva ca śakti"riti // vyāptigrāhakapratyakṣeṇa tu niyamarūpā rasarūpādisādhāraṇī vyāptireva gṛhyate / na tu śaktirūpākāraṇatā / tasyā nityātīndriyatvāt // ananyathāsiddhaniyatapūrvavṛttitvānyūnānadhikavṛttitvasya hetutvena vācyatvāttasyaivoktarūpāvacchedakatvāditi bhāvaḥ / sudhāyāmiti //"attācarācaragrahaṇā"dityadhikaraṇe -- "iti paiṅgiśrutiścāha śaktisadbhāva eva tu"/ ityādiślokavyākhyānāvasara iti dhyeyam // nanu -- vahnyādau sati dāhādistadabhāve tadabhāva iti dāhādervahnyādinā vyāptigrāhakapratyakṣeṇāva dāhakāraṇatvaṃ vahnyādergṛhyate / yadvā yatra dhūmastatrāgnirityādivyāptigrāhakapratyakṣeṇa 3 kāraṇatā gṛhyata iti kathamanumeyatoktiḥ / 4 etadanyathānupapatyā śaktisiddhirityata āha -- vyāptīti //-------------------------------------------------------------------------- 1.kāraṇatvavya -rā. naṃ.ja.ga. 2.tadavya -rā. - tadavyavadhānepi tadavya -ga. 3. 'kāraṇatvaṃ' -ityārabhya nāsti- u. 4.yena ta -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 60. ------------------------- ---------- -------- na ca 1 vyabhicāritaṃ sahacāradarśanaṃ niyamarūpavyāpterapi kathaṃ grāhakam, grāhakakoṭau niyamapraveśe cātmāśraya iti vācyam / tasyāñjanādivadvyāptigrāhakapratyakṣasahakāritvenāvyabhicārānapekṣa 2 ṇāt // kiñca jalasya jalatvena pipāsopaśāmakatvaṃ tāvadanumīyate / tatra ca na tāvatphalopadhānamanumeyam / bādhādvyabhicārācca / kiṃ tu pipāsopaśamanakāṇatvamātram / tacca na tāvadanyathāsiddhaniyatapūrvavṛttitvarūpam / tasya pūrvamevajñātatvāt / kathamanyathā jalatvasya vyāptigrahaḥ // nanu vyāptireva gṛhyata ityayuktam / sahacāradarśanasya vā 3 niyatasahacāradarśanasya vā tadanirṇāyakatvādityāśaṅkya samādhatte -- na ceti // tasya sahacāradarśanasyetyarthaḥ // jalasya pipāsopaśākatvānumityanyathānupapattiśca śaktau mānamiti bhāvenāha -- kiñceti // arthāpatteranyathopapattiṃ nirāha -- tatra ceti // kiṃ tvityādinā vakṣyamāṇapakṣāpekṣayā tāvacchabdaḥ / bādhāditi // tatrānumityantaraṃ pravṛttasya jalapānānāntaramevodanyānivṛttirūpaphalopalambhātkvacidapravṛttipānābhāvayorapi saṃbhavācceti bhāvaḥ / vyabhicārāditi // jalatvopetasya sarvasyāpyuktaphalopadhāne mānābhāvātpratyagrotpannavinaṣṭajale phalopadhānābhāvācca vyabhicāra iti bhāvaḥ// 1.cāvya -rā. 2.kṣatvā-naṃ. 3.niyatetyādi vā ityantaṃ nāsti - u. śaktā -vatti-pakam) śaktivādaḥ pu - 61. ------------------ ----------- --------- nāpi sahakārivirahaprayuktakāryābhāvavatvarūpam / sahakāriśabdena svetarakāraṇasyaiva vivakṣaṇīyatvenātmāśrayāt 1 / bhāvisahakārivirahaśaṅkyā phalārthino niṣkampapravṛtyayogāt / tāvatā 2 tvaduktanirvacanasya sahakārivirahaḥ 3 kāryaprāgabhāvasyottarakālasaṃbandha 4 kāraṇamityetadarthakatayā kāraṇatvamajñātvā kāryābhāvasya sahakārivirahaprayuktatvasya jñātumaśakyatayā 6 lyasamavadhānadaśāyāṃ daṇḍāderahetutvāpātācca 7 / tasmādatīndriyaṃ śaktirūpaṃ kāraṇatva-- 8 prakārāntareṇa pipāsopaśamakāraṇatvasyarūpamāśaṅkya nirāha -- nāpīti // sahakārivirahaprayuktaḥ sahakāriviraheṇottarasamayasaṃbandhaviśiṣṭatayā janyo yastṛptirūpakāryasya prāgabhāvastadvatvaṃ pipāsopaśamanakāraṇatyamityarthaḥ / tāvatā tvaduktanirvacana 9 / bhūtaprāgabhāvasya prāgabhāvāntarabhāvāttatra sahakārivirahaprayuktaghaṭaprāgabhāvarūpakāryābhāvavatvarūpatvaduktakāraṇatvābhāvādghaṭādiprāgabhāve 'tivyāptirityarthaḥ / daṇḍāderahetutveti // tadā prāgabhāvasatvepi tasya sahakārivirahaprayuktatvābhāvāt / na ceṣṭāpattiḥ / sarvadai tatra hetutva 10 vyavahārāditi bhāvaḥ / tasmāditi // pipāsopaśamanakāraṇatvasya śaktito 'nyasyāyogādityarthaḥ // 1.sahakāriśabdenetyādi nāsti-naṃ.ga. 2.'tāvatā' iti nāsti-naṃ.ja.ka. 3.haprayuktakā -naṃ. 4.ndhaḥkāraṇamityajñātvā -naṃ. ndhakāramamityajñātvā -ja.ka. 5.kāraṇatvamajñātvetyādi nāsti-ga. 6.lyetarasa -rā. itarasamava -ja. samavadhāneti nāsti-ga. 7.prāgabhāvetyādi nāsti- naṃ. 8.ākā-u. 9.'syeti' / ityetadarthakatayetyanvayaḥ / ātmāśrayeti / kāraṇatvarūpanirvacane kāraṇapadapraveśādityarthaḥ / prāgabhāva iti / ghaṭādikāraṇī' ityadhikam- u. 10.tulya - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 62. ------------------------ ------------ ------- --me 1 vānumeyamiti śaktisiddhiḥ// kiñcānanyathāsiddhaniyatapūrvavṛttitvameva kāraṇatvaṃ cedrāsabhādau tadabhāvo na tāvadanyathāsiddhyā / niyatapadavaiyarthyāt // nāpi -- pūrvavṛttitvasyāniyatatvena / vyaktyapekṣayā niyamasya daṇḍādāvapyabhāvāt / jātyapekṣayāniyamasya ca rāsabhe 'pi prasaṅgāt / saṃbhavati 2 hyanādau saṃsāre ghaṭājātīyādrāsabhajātīyasya 3 kadācidapi vyavahitapūrvavṛttitvāniyamaḥ // nāpyavyavahitapūrvavṛttitvasyāniyatatvena / rāsabhāderakāraṇatvānyathānupapatyā ca śaktisiddhiriti bhāvenāha -- kiñcāna 4 nyatheti // cedityanantaraṃ rāśabhāderghaṭādikaṃ prati kāraṇatvābhāvo na syādi 5 ti śeṣaḥ / kuto na vyādityata āha -- rāsabhādāvityādi // pūrvavṛttitvasyāniyatatveneti // rāsabhādau tadabhāva ityanuṣaṅgaḥ / kiṃ vyāvahitapūrvavṛttitvasyānaiyatyena rāsabhādau kāraṇatvābhāvo 'na 6 bhimata utāvyavahitapūrvavṛttitvasyānaiyatveneti // ādye rāsabhādāvatiprasaṅgaṃ vyānakti -- saṃbhavati hīti // antyaṃ nirāha -- nāpīti // aniyatatvenetyanantaraṃ pūrvavadanuṣaṅgaḥ / 1.'eva' iti nāsti -rā. ṇatvenānu -ja. 2.'nahyanaudau' ityasti -naṃ.ja. 3.kadācidapi' nāsti- rā. 4.cānyathā-u. 5.tyarthaḥ-u. 6.vo 'bhi -u. śaktā-vatti-pakam) śaktivādaḥ pu - 63. ---------------- -------- ------- vyavahita 1 niyapūrvavartino yāgādeḥ svargādyahetutvāpātāt / sāpūrvasya yāgasyāvyavahitatvamastīti cenna / pūrvaṃ pratītena yāgasya svargahetutvena paścādapūrvasya kalpanīyatayā tadavyavahitatvasya kāraṇatvaśarīte praveśāyogāt / anyathāpūrvaṃ vācyaṃ syāt // tasyādatīndriyaśaktireva kāraṇatvam / tāṃ ca prati svāśrayajātīyasya phalāvyavadhānaṃ vyāpakam / yāgasya ca bhojanādestṛptiṃ pratīva svargaṃ prati svarūpeṇāvyavadhānaṃ na sambhavatī 2 tyanubhavasya smṛtiṃ pratīva vyāpāra 3 dvārāvyavadhānaṃ vaktavyamityapūrvakalpanā yuktā // sāpūrvasyeti // apūrvasahitasyetyarthaḥ / taditi // apūrvavyavahita 4 syetyarthaḥ / vācyaṃ 5 syāditi // tvanmata iṣṭasādhanatvasyaiva liṅgādivācyātayā gurumata ivāpūrvasya liṅgādivācyatvābhāvāt / sāpūrvasya svargāvyāvahitapūrvavṛttitvarūpakāraṇa 6 tvasya yāganiṣṭhasya vidhyarthatve 'pūrvamapi liṅgādivācyam syāt na tvarthāpattikalpyamityapasiddhānta iti bhāvaḥ / śaktireveti // tathā ca rāsabhādau tadabhāvādeva kāraṇatvābhāva iti nātiprasaṅga iti bhāvaḥ / nāpi yāgādāvavyāptiprasaṅgādityata āha -- tāṃ ceti // śaktiṃ cetyarthaḥ/ svāśraya-- 1.niyatapadaṃ na -naṃ. ja. 2.ti / ato- rā. 3.dvārapadaṃ na -naṃ. 4.tatvasye -u. 5.cyatvaṃ syā -u. 6.ṇasya -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 64. ------------------------ ------------ --------- etadapyuktaṃ sūdhāyām-- atīndriyamevetyādinā // nanvevaṃ śaktiḥ kāraṇatvaṃ cetsā kāraṇaṃ na syāt / tathāca śaktirdāhānukūlā na syāditi cenna 1 / kāraṇatvasyāpi kāraṇatvasyeva kāryaprāgabhāvavyāpyaprāgabhāvapratiyogitvarūpānukūlatvāśrayatvāt // kecittu -- pratibandhakābhāvatvena kāraṇatve 'nyonyāśrayānmaṇyādyabhāvakūṭasya kāraṇatā tvayoktā / tathācānanugatānāṃ tāvadabhāvānāṃ kāraṇatā -- --syetyevoktā 2 varaṇyasthadaṇḍe vyabhicāraḥ syādataḥ svāśrayajātīyasyetyuktuḥ / etadapīti // rāsabhādeścā 3 kāraṇatvānyathānupapatyāpyatīndriyaśakti 4 siddhirityetadapītyarthaḥ // śakteḥ kāraṇatvarūpatve bādhakamāśaṅkya nirāha -- nanvevamapi // vyāpye 5 ti // vyāptiḥ kālikī dhyeyā / daṇḍādeḥ kāraṇasyeva tacchakterapi tādṛśaprāgabhāvapratiyogitvāditi bhāvaḥ / prakārāntareṇa śaktisiddhimanyāpadeśenāha -- 6 kecitviti // anyonyeti // maṇyādyabhāvānāṃ pratibandhakābhāvatve 7 jñāte tadabhāvānāṃ kāraṇatvajñānaṃ kāraṇatvajñāne ca sati kāraṇībhūtābhāvapratiyogitvarūpapratibandhakatvajñānaṃ sati ca tasmin pratibandhakābhāvatvena tadabhāvānāṃ kāraṇatvajñānamityanyonyāśrayāddhetorabhāvakūṭasya kāraṇatā tvayoktetyarthaḥ // tataśca kimityataḥ svābhimatasādhyamāha -- tathāceti // 1.'na' iti nāsti-rā. 2.ktau vanastha -u. 3.ścakā -u. 4.ktiri -u. 5.ptyeti -u. 6.'kecittviti' iti nāsti -u. 7.tvajñānaṃ kāra -u. śaktā-vatti-pakam) śaktivādaḥ pu - 65. ----------------- -------- ---------- tattadanantaniṣṭhāna 1 ntadharmāṇāṃ kāraṇatāvacchedakatvamiti kalpanādvāraṃ śaktikalpanam / anyathā tavāpi samavāyo na sidhyeti/ kḷptairanantaiḥ svarūpasambanthaireva viśiṣṭapratītyupapatterityāhuḥ // kiñcaivamuttejakābhāvaviśiṣṭa 2 maṇyabhāvasya hetutvaṃ svīkṛtya śaktyapalāpe prāyaścittābhāvasahakṛtasandhyāvandanādyakaraṇasya narakahetutvasaṃbhavātta 3 nnivatyemapi dūritāpūrvaṃ na sidhyet // evaṃ jyotiṣṭomādi 4 janyamapūrvamapi na sidhyet / anvayavyatirekābhyāṃ sāṅgayāgapragabhāva 5 viśiṣṭātmābhāvasyaiva svargādiphalahetutvopapatteḥ / abhāvakūṭasya kāraṇatve satītyarthaḥ / anyathā kalpanāgauravānādara ityarthaḥ / tavāpīti // jātiguṇakriyāviśiṣṭapratīyatayo viśeṣaṇa 6 saṃbandhanimittakā ityādirūpeṇa samavāyamanumimānasya tavetyarthaḥ / atra pakṣe 'rucibījaṃ tu pratibandhakābhāvānāṃ vakṣyamāṇadiśā viśiṣṭavidhitvādinānugatipakṣe 'sya doṣasyābhāvāt anyathānupapatyā śaktikalpanānavakāśa iti bodhyam / tathāpi tatpararītyā parasyāpādanasaṃbhavādetatpakṣāvatāra ityadoṣaḥ // apūrvapratibandyāpi śaktiṃ sādhayati -- kiñcaivamiti // pūrvatra śrutyādinirūpaṇavāde atra naiyāyikā ityādinoktarītye 7 vaśabdārthaḥ / apūrvamapīti // yāgajanyāpūrvamapītyarthaḥ / kathaṃ tarhi cira 8 dhvastayāgādeḥ svargādihetutetyata āha -- anvayeti // upapatterityetadvyanakti-- ātmana iti// 1.nāṃ taddharma- rā. 2.pratibandhakābhāvahe -rā. naṃ. vasya he-ja. ga. 3.t prāyaścittena niva -rā. prāyaścittanivartya -ja. ga. 4. sādhyama -ga. 5.itaḥ / saṃbhavāt' paryantaṃ nāsti -ga. 6.ṣaṇa -u. 7.tyetyevaṃ -u. 8. ntanayā -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 66. ----------------------- ------------ ------- ātmanaḥ sthāyitvena viśeṣyābhāvābhāvepi prāgabhāvarūpaviśeṣaṇābhāvena viśiṣṭābhāvasaṃbhavāt // nacāsya 1 viśiṣṭābhāsyānantatvena phalānantyaṃ 2 syāditi śaṅkyam / sāvadhikaphalabodhakaśrutibalādapūrvasyevoktasya viśiṣṭābhāvasyāpi sāvadhikaphalajanakatvasvabhāvakalpanāt // api ca yatra devadattādiśarīraṃ pratyakṣeṇa gṛhītaṃ pratyakṣāntareṇānumānādinā vā punarnānubhūtaṃ tatrāpi taccharīrasmṛtistāvadutpadyate / ----------------------------------------------------------------------------iṣṭāpūrtādikāriṇo yajamānātmanaḥ sthāyitve 'pi tasya kṛtayāgāditvena tatra tatprāgabhāvādviśeṣaṇābhāvaprayukto viśiṣṭabhāvaḥ sulabha eva, maṇyādisatvadaśāyāmuttejake satyuttejakābhāvaviśiṣṭamaṇyādyabhāvasatvavaditi bhāvaḥ// nanu yāgasyaiva prāgabhā 3 vavirodhitayā'śutaravināśiyāganāśe prāgabhāvonmajjanātra viśeṣaṇābhāvasaṃbhava iti cenna / yāgasyeva taddhvaṃsasyāpi tatprāgabhāvavirodhitvāt // pratibandhakābhāvavaiṣamyamāśaṅkya nirāha -- na ceti // sāvadhiketi //"amṛto vā va somapo bhavati yāvadindro yāvanmanuryāvadāditya"ityādiśrutītyarthaḥ / yathā phalānantyaśaṅkā nāsti tathā pratibandyantaramāha -- api ceti // anubhava 4 prasaṅgābhāvarūpaviśeṣaṇasyābhāvopapādanāyoktaṃ pratyakṣāntareṇānumānādinā vā punarnānubhūtamiti / 1.syāpi -naṃ. 2.'syāditi' iti nāsti- rā. 3.vābhāvatāya - u. 4.prāgabhā-u. śaktā-vatti-pakam) śaktivādaḥ pu - 67. ---------------- ------- --------- tāṃ ca smṛtiṃ pratyanvayavyatirekābhyāṃ tadanubhavaprāgabhāvaviśiṣṭātma 1 virahaḥ smṛtiparyantasthāyī kāraṇamastu / kṛtamanubhavasya smṛtihetutvamaṅgīkṛtya tannirvāhāya saṃskārakalpanayā // na cātra smṛtirūpaphalasā 2 tatyaśaṅkāvakāśopyasti // saṃskārakalpanāpakṣa iva sadṛśādṛṣṭacintāsahakārivaikalpyādeva phalobhāvopapatteḥ // yadi ca 3 tatra svargasmaraṇādo kalpṛptakāraṇabhāvasya yāgānubhavādereva laghavena bhāvarūpāpūrvasaṃskāra 4 dvārā kāraṇatvaṃ vyavasthāpya tadabhāvātkāryābhāvopapādanaṃ ; tarhihāpi 5 dāhe kḷptakāraṇā 6 bhāvasya vahnereva lāghavādbhāvarūpaśaktyā kāraṇatvaṃ nirvāhya tadabhāvātkāryābhāva upapādyatām / kutamutta 7 mbhakābhāvaviśiṣṭapratibandhakābhāvasya hetutvakalpanayā // tasmātpratibandhakābhāvo na heturiti pratibandhakasamaye śaktyabhāvādeva dāhābhāvo vaktavya iti śakti siddhiḥ // kutamiti // avamityarthaḥ / prāguktadoṣo 'tra netyāha -- na cātreti // pratibandīdvaye paramukhenaiva samādhiṃ vācayitvātrāpi tathetyāha -- yadi ceti // 1.tmābhāvaḥ- rā. 2.sāṃta -rā.ga. 3.tatreti nāsti -rā. 4.rādi -rā.naṃ.ga. 5.dāha iti nāsti -rā. 6.ṇabhā -rā, ṇasyā bhā -naṃ. 7. ttejakā -rā. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 68. ------------------------ ------------- ------- nanu -- śaktipakṣe pūrvasyāḥ śakternāśātpratibandhakāpanaye vottejakasamavadhāne vā kathaṃ punardāhaḥ / yadi ca tābhyāṃ śaktyantarotpādastatānanugatasyāpi pratibandhakābhāvasya hetutvaṃ tavāpisamānamiti cenna // satye 2 va kuṭhāre 3 kadācitkuṇṭhatvavatsāmagryāṃ saṃśayottarapratyakṣasthale 'numityabhāvavatsasatyevāpūrve kadācitavipākavacca satyameva śaktau tasyāḥ 4 kadācitkaṇṭhībhāvavalakṣaṇāvasthāviśeṣasya kalpanāt // uktaṃ hi sudhāyāṃ"vyaktiśabdena śakterevāvasthāviśeṣasya vivakṣitatvā"diti // kiñcāstu tvayā vakṣyamāṇe 5 pakṣacatuṣṭaye tvadanabhimate -- śaktipakṣe bādhakamāśaṅkyānekadṛṣṭāntapūrvaṃ nirāha -- nanvityādinā // uktaṃ hīti // attā carācaretyādhikaraṇasudhāyām śakteravasthā viśeṣa eva na tu śaktyantarityetaduktamityarthaḥ / śaktirvavyaktyātmanāstītyuktau kānāmavyaktiriti pṛṣṭasyottaraṃ vakti -- śabdenetyādinā // maṇyādeḥ pratibandhakatvānyathānupapatyā ca śaktisiddhirityāha -- kiñceti // vakṣyamāṇa iti // viśeṣaṇaviśeṣyatatsaṃbandhānāmabhāvatrayaṃ vā -- 1.kṣepi -rā.na.ja.ka. 2.ta eva -rā. ja. 3.svata eva -naṃ. ka. ata e-ga. 3.rasya -rā.na.ja.ga.ka. 4.syāṃ -ga. 5.ṇapa -ja. śaktā-vatti-pakam) śaktivādaḥ pu - 69. ----------------- -------- -------- -viśiṣṭaṃ padārthāntaramiti pakṣe ca kathañcidviśiṣṭābhāvasyānugamaḥ kāraṇatā ca / tathāpi maṇyāder lokasiddhaṃ kāryānukūlakiñciddharmavighaṭakatvarūpaṃ pratibandhakatvaṃ na syāditi maṇyādeḥ pratibandhakatvānyathānupapatyā śaktisiddhiḥ // na ca maṇiḥ kāryānukūlavighaṭanarūpaḥ pratibandha eva, na tu pratibandhakaḥ, tatprayoktā puruṣa eva tu pratibandhakaḥ, maṇau pratibandhakavyavahārastu upacārādvā syārthe kapratyayāśrayaṇādveti vācyam / mukhye bādhakābhāvāt / maṇinā pratibaddha iti vyavahārānusāreṇa pratibandhaka ityatrāpi kartarthā 2 ka pratyasyaivaucityācca / vidyamānasyāpi pratibandhakarūpaviśeṣyasyaiva pratiyogitāvacchedakabhedenābhāvo vā deśāntarasthānumuttambhakābhāvaviśiṣṭānāṃ maṇyādīnāmatratyābhāvo vā viśeṣaṇaviśeṣyayoryaḥ saṃbandhastadabhāvo vā kāraṇamityuttarabhaṅgeḥ vakṣyamāṇa ityarthaḥ / kartrerthakapratyayasyeti //"ṇvaltṛcāviti"kartari vihitaṇvulpratyayasyetyarthaḥ // nanu -- kāraṇībhūtasvābhāvapratiyogitvarūpapratibandhakatvameva maṇyāderiti mate śaktisiddhirnetyataḥ śaktiṃ vinā tadevāyuktamityāha --kiñceti // 1.punaḥ 'maṇyāde' rityantaṃ nāsti - rār. 2.thaka - narṃ-the 'ka -ja. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 70. ------------------------ ------------- ------- kiñca maṇyādyabhāvasya kāraṇatve maṇeḥ pratibandhakatvamapi na syāt / loke kāraṇābhāvarūpe daṇḍābhāvādau pratyavāyakāraṇībhūtavihitakāraṇasyābhāvarūpe vihitakaraṇe ca pratibandhakavyavahārābhāvāt // tasmāddu 1 ṣṭānvayavyatirekābhyāṃ kāraṇatvānumityanyathānupapatyā rāsabhāderakāraṇatvānyathānupapatyāpūrvādipratibandyā maṇyāderlokasiddhapratibandhakatvānyathānupapatyā tvadabhimatapratibandhakatvānyathānupapatyā 2 ca śaktisiddhiḥ // iti śaktāvarthāpattipañcakam // 6 // tathā ca kāraṇībhūtaśaktivighaṭanarūpatvādinaiva pratibandhakatvaṃ tvayāpi vācya 3 m/ prāguktaṃ sarvaṃ niṣkṛṣyānuvadannupasaṃharati -- tasmāditi // apūrvādītyādipadena saṃ 4 grahaḥ / kecitityānoktakalpanālāghavasyārucigrastatvānna tasya saṃgrahaḥ kṛtaḥ// śaktāvarthāpattipañcakam ///6 // 1.smādanvaya -rā.naṃ.ga. 2.tvadabhimatetyādi nāsti - ja. 3.'iti bhāva' ityadhikam - u. 4.skāragra-u./'3 8 ' -u. prabhāsya-hetve-pracaṅgaḥ) śaktivādaḥ pu - 71. -------------------- ---------- -------- atha pratibandhakābhāvasya hetutve prakāracatuṣṭayabhaṅgaḥ // 7 // kiñca -- tvanmate viśiṣṭaṃ viśeṣaṇaviśeṣyatatsambandhātiriktaṃ nāstītyuttambhakābhāvaviśiṣṭapratibandhakābhāvo 'pi kvacidviśeṣaṇābhāvarūpaḥ kvacidviśeṣyābhāvarūpaḥ 1 kvacitsambandhābhāvarūpa ityananugamānna hetuḥ / abhāvatrayasyaikaśaktimatvenānugame ca śaktisiddhiḥ // atha pratibandhakābhāvasya hetutvabhaṅgaḥ // 7 // evamuttejakābhāvaviśiṣṭamaṇyādyabhāvarūpadṛṣṭakāraṇābhāvādeva dāhānutpatyupapatterna śaktisiddhirityādinā kṛtacodyasya śrutyādivirodhārthāpattipañcakavirodhābhyāṃ dūṣaṇamuktvādhunā tādṛśābhāvasya kāraṇatvameva na yuktaṃ yena śaktyapalāpo dhaṭeteti bhāvenāha -- kiṃ ceti // maṇau hi uttejakābhāvasahakṛtasyābhāvo heturiti prāñca ityuktvā viśiṣṭaṃ 2 nārthāntaraṃ 3 etadabhāvo 'nugataḥ syādityādinā taddūṣayitvā svayaṃ tatsarvaṃ niṣkṛṣya vadan dūṣaṇamāha -- tvanmata ityādinā // ekaśaktimatveneti // ekakāryānukūlaśaktimatvenetyarthaḥ // 1. ubhayatra rūpapadaṃ na -rā. 2. vārthā -u. 3.yena tada - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 72. ------------------------ ------------- --------- na ca viśeṣaṇaviśeṣyatatsabandhābhāvāḥ viśiṣṭavirodhitvenānugatāḥ, tatra viśeṣaṇaṃ vā viśeṣyaṃ vā tatsasambandho vā nāsti tatra viśiṣṭaṃ nāstīti pratīteriti vācyam / viśiṣṭavirodhitvaṃ hi viśiṣṭavirahātmakatvaṃ vā tavdyāpyatvaṃ vā vācyam / tadubhayamapi pratiyogino viśiṣṭasyānanugame tadabhāvasyāpyananugamādananugatameva / viśiṣṭasyevānugame tu tadabhāvo 'pi svata evānugata iti kimanayā kṛsṛṣṭyā // nanu - tarhi svarūpeṇa vidyamānasyaiva maṇeruttejakasamaye uttejakābhāvāvacchinnatvenābhāvo 'sti / pratiyogibhedeneva pratiyogitāvacchedakabhedenāpyabhāvabhedāt / śaśadhoktamevānugamakamāśaṅkya nirāha -- na ceti // trayāṇāṃ viśiṣṭavirodhitvaṃ vyanakti -- yatreti // anugata iti // viśeṣaṇaviśeṣyatatsambandharūpatritayātmakatve tadabhāvasyāpi tritvāpatyānanugamāt / tadvirahātmakatvaṃ vā tadvirahavyā 1 pyatvaṃ vānanugatetyarthaḥ / anugame tviti // viśeṣaṇāditritayānugataṃ viśiṣṭaṃ padārthāntaramityupagame tvityarthaḥ / kṛsṛṣṭyeti // viśiṣṭavirodhitvenānugamaḥ virodhitvaṃ virahātmatvā 2 diti kalpanayetyarthaḥ // evaṃ śaśadharābhimatamabhāvatrayapakṣaṃ maṇyādyuktadiśā nirasyedānīmudayanādyabhimatamatiriktābhāvapakṣamāśaṅkate -- nanu tarhiti // pratiyogibhede 3 naiveti // yadyapi pratiyogibhedasthale pratiyogitāvacchedakabhedasyāvaśyakatvāttadbhedādeva bhedastathāpi yathā pratiyogibhedo 'bhāvabhedavyāptastathā pratiyogitāvacchedakabhedo 'pītyarthaḥ / 1.ptatvaṃ -u. 2.tvādiri -u. 3.na ve - u. prabhāsya-hetve-pracaṅgaḥ) śaktivādaḥ pu - 73. --------------------- ------ -------- kathamanyathā daṇḍini puruṣe satyeva kevala 1 puruṣo nāstīti kaivalyāvacchinnatvena puruṣābhāvapramā / tathācotta 2 mbhake satyasati ca maṇyabhāvakāle uttambhakayuktamaṇikāle cānugato maṇyabhāva eva heturiti cenna / manmate padārthāntarasya viśiṣṭasyaivāvacchinnābhāvapratiyogitvena maṇestadapratiyogitvāt / tvanmate ca viśiṣye sati viśiṣṭābhāvabuddheḥ saviśeṣaṇe hīti nyāyena viśeṣaṇābhāvaviṣa 3 tvenānanugatamatādavasthyāt / sa ca pratiyogini satyapi vartamāno 'bhāvaḥ prāgabhāvāditritayānya eva dhvaṃsa eva vā kḷptātyantābhāva eva vā maṇyuktadiśā 4 dhyeya iti bhāvaḥ // astvevaṃ tataśca kimatyata āha -- tathā ceti // uttambhakadaśāyāṃ maṇirna ce 5 ttadottambhakābhāvarūpāvacchedakasya tadavacchedyaviśeṣyasya cobhayasyābhāvāttatprayukto maṇyabhāvaḥ, uttambhake sati maṇirna cettadā tu viśeṣyābhāva uttambhakayuktamaṇidaśāyāṃ cottambhakābhāvarūpāvacchedakābhāvaprayukto viśeṣyābhāvo 'nugata ityarthaḥ/ maṇestadapratiyogitvāditi // tathā ca tvadabhimatābhāva evālīka iti kasya kāraṇatayā śaktyapalāpaḥ syāditi bhāvaḥ/ maṇyuktameva doṣamāha -- tvanmate 6 ceti // 1.laḥ-rā.ga. 2.ttejake - rā. 3.tvenanu -rā. 4.jñe -u. 5.'nacetyantaṃ nāsti -u. 6. veti -- u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 74. ------------------------ ------------- ---------- kathamanyathā 1 śikhaiva naṣṭā na 2 tu puruṣa ityavādhitadhīḥ / kathaṃ ca viśeṣyasatvāvirodhinastadabhāvatvam / viśeṣaṇasatvamātravirodhinastadabhāvatvābhāvaśca// kiñcāsyaiva maṇeruttejakātpūrvamuttejakakābhāvaviśiṣṭatayā tadavacchedenāpyabhāvo 'sambhavī / na ca maṇyādeḥ pūrvamuttejakābhāvaviśiṣṭatvepīdānīmuttejakā 3 bhāvābhāvenedānīmuttejatakābhāvaviśiṣṭatvenābhāvostīti vācyam / evaṃ hī 4 dānīntanottambhakābhāvavaiśiṣṭyaṃ pratiyogitāvacchedakaṃ vācyam / taccāyuktam / tasyottejakasamavahitamaṇau kadācidapyabhāvena -- udayanamata ityarthaḥ / kathamanyatheti // viśiṣṭābhāvavabuddherviśeṣyābhāvaparatva ityarthaḥ / viśeṣaṇābhāvaviṣayatvaṃ viśiṣṭābhāvavabuddhervyanakti -- kathaṃ ceti // viśeṣaṇasattveti // kathaṃ cetyanuṣaṅgaḥ // etādṛśābhāvavakalpanaṃ nyāyasiddhāntaviruddhaṃ cetyāha -- kiñcāsyaiveti // yasyābhāva ucyate tasyaiva maṇerityarthaḥ / kumuttejakātpūrvaṃ tadabhāvaḥ pratiyogitāvacchedako 'thottejakadaśāyām / ādya āha -- uttejakāditi // dvitīyamāśaṅkya nirāha -- na ceti /. idānīmiti // uttejakadaśāyāmityarthaḥ / idānīntaneti // uttejakālīnetyarthaḥ / 1.thā viśiṣṭasyaiva naṣṭā - ka. 2.tu śabdo nāsti -naṃ 3.kabhāvene -naṃ. kābhāveno -ga. 4.hyuttejakābhāva -naṃ. prabhāsya-hetve-pracaṅgaḥ) śaktivādaḥ pu - 75. --------------------- ---------- -------- --vyadhikaraṇadharmāvacchannābhāvāpatyāpasiddhāntāt / tasya kevalānvayitayottejakātpūrvamapi satvena tadāpi dāhāpatteśca // kiñca vidyamānasyāpyavidyamānadharmāvacchedenābhāve vyāsajyapratiyogi 1 kopyabhāvaḥ syāt / sa ca neṣṭaḥ // vyadhikaraṇeti // pratiyogitā 2 vyadhikaraṇetyarthaḥ / apasiddhāntāditi // yathā śruṅge śaśīyatvasya kadāpyabhāvena śaśīyatvāvacchinnaśruṅgābhāvo nopeyate tathātve paṭatvāvacchinne bhūtale ghaṭo neti pratītyā vyadhikaraṇadharmāvacchinnādhikaraṇatākābhāvasyātiriktasyāṅgīkartavyatāprasaṅgabhayāt vyaktametadanumitilakṣaṇe taṭṭīkāsu ; tathehāpyuttejakasahakṛtamaṇāvabhāvapratiyogitāvatīdānīntanotteja 3 kābhāvarūpāvacchedakasyānyatraiva satveneha tadā kadāpyabhāvena pratiyogitāvyadhikaraṇatvāvacchinnābhāvāṅgīkāre 'prasiddhāntādityarthaḥ // yadi kaścitbrūyādastu tādṛśopyabhāva iti tadāpi doṣamāha -- tasyeti // uttejakakalīnottejakābhāvarūpavyadhikaraṇadharmāvacchinnapratiyogitākābhāvarūpe 4 tyarthaḥ // atiprasaṅgaṃ cāha -- kiñceti // vyāvajyeti /. ghaṭasatvasthale ghaṭapaṭau na sta itidhībalāddvitvāvacchinnapratiyogitāko vidyamānaghaṭhapaṭobhayapratiyogiko 5 ktātiriktābhāvo 'pi syāt / anyatarābhāvasyaiva pratītyupapattāvaprāmāṇiko 'bhāvo na tatra naiyāyikaiḥ svīkṛta ityarthaḥ // astu tādṛśo 'pyabhāva iti vadantaṃ prati doṣāntaramāha --api caivamiti // 1.tāko -ka.ga.ja. 2.nā vya-u. 3.ttambhakā-u. 4.rūpapadaṃ na-u. 5.atirikto 'bhāvopi -u. nyāyadīpayutatarkatāṇḍavam śaktivādaḥ pu - 76. ----------------------- --------- ------- api caivaṃ raktatādaśāyāṃ ghaṭasya śyāmarūpāvacchinnatvenābhāvā 1 patyā pratyabhijñāvirodhaḥ syāt /. na ca ghaṭasya śyāmatvenāsa 2 tve 'pi ghaṭatvena satvānna tadvirodha iti vācyam / tathātve 3 pratyabhijñāyā ghaṭatvāvacchinnābhedaviṣatvenopapatyā śyāma 4 tvāvacchinnatvena bhedāpatyā tva 5 danabhimatabhedābhedaprasaṅgāt // evaṃ tattakṣaṇāvacchedenāpi bhedāpatyā kṣaṇabhaṅgaḥ 6 syāt/ evamekasminnapi kṣaṇe saṃyogatadabhāvāvacchedena bhedābhedau syātām // api caivamiti // vidyamānasyaiva vastuno 'vacchedakābhā 7 vanimittābhāvasvīkāra ityarthaḥ // pratyabhijñeti // yaḥ śyāmaḥ sa evāyaṃ rakta iti pratyabhijñetyarthaḥ / bhedābhedeti // ghaṭatvenābhedaḥ śyāmatvena bheda iti bhedābhedetyarthaḥ / tatkṣaṇeti // etatkṣaṇāvacchanno neti pratītyā pratikṣaṇamavidyamānapūrvottarakṣaṇāvacchede 8 na bhedasaṃbhavāt kṣaṇikatā syādityarthaḥ / bhedābhedāviti // vṛkṣe śākhāyāṃ 9 kapisaṃyogasya mūle tu tadabhāvasya satvena vṛkṣo mūle kapisaṃyogavānna bhavati agre kapisaṃyogābhāvavānneti vā pratītyā saṃyogavadabhedaḥ saṃyogābhāvavadbhedaśca vṛkṣe saṃyoga 10 tadabhāvāvacchedena syātām / tathā saṃyogābhāvasthale saṃyogābhāvavadabhedaḥ saṃyogavadbhedaśca syādityarthaḥ // 1.vatvāpa- naṃ.ga. 2.ttvāpa tadvi-naṃ. 3.pratyabhijñā iti nāsti -rā. 4.māva -naṃ.ka.ja. 5.tvana-rā. 6.ṅga prasaṅgāt -rā. 7.bhāvasvī -u. 8.dabhedasaṃbhavena -u. 9.sarvatra 'pika' ityasti -u. 10. gāvacchedena -u. prabhāsya-hetve-pracaṅgaḥ) śaktivādaḥ pu - 77. --------------------- -------- -------- kiñca pratiyogisatvakāle '1 pi sannayamabhāvo na tāvaddhvaṃsaḥ prāgabhāvo vā / tayoḥ pratiyogyasamānakālīnatvāt / dhvaṃsasyānantatvenottejakāpana 2 yanakāle 'pi satvena maṇisatvepi dāhāpatteśca / ata eva nātyantābhāvaḥ / tasyānādyanantatvena pratibandhakakāle 'pi satvena tadāpi dāhāpatteḥ // nanu - viśiṣṭātyantābhāvaṃ prati viśeṣaṇasya viśeṣyasya vā prāgabhāvo 3 dhvaṃso vā pratyāsattiḥ / tathāca viśeṣaṇādidaśāyāmatyantābhāsyāpratyasannatvānna dāhotpādakatvaṃ na vā pratītirita cenna / teṣu pratyāsattitvāvacchedakaikarūpa 4 syābhāvāt / ananugatānā 5 mapi pratyāsattitve 6 vāpaśyakānāṃ teṣāmeva dāhahetutāstu / kiṃ viśiṣṭā 7 bhāvakalpanayā // nanu viśeṣyasatvasthale 'vacchedakabhedenāṅgīkriyamāṇo 'bhāvaḥ saṃsargābhāva eva na tvanyonyābhāvaḥ / yenoktadoṣaḥ syādityata āha -- kiñceti // dāhāpatterityupakṣaṇam / tadāpyabhāvadhīprasaṅgāccetyapi dhyeyam // atyantābhāvapakṣamupetya tatroktadoṣodvāramāśaṅkate -- nanviti // teṣviti // yadyapi dhvaṃsaprāgabhāvau dvāveva śaṅkitau / tathāpi viśeṣaṇaviśeṣyarūpapratiyogibhedāccatuṣṭvamupetya teṣvityuktam / 1.'api' iti nāsti-naṃ.rā. 2.yanayana-naṃ. 3.pradhvaṃ-rā.ga. 4.pābhā-naṃ.ga. 5.nāṃ teṣāṃ pra- rā. nāmapi teṣāṃ -ga. 6.cāva -rā. tvenāva -ka.ga. 7.ṣṭātyantābhā-naṃ.rā.ga.ja. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 78. ------------------------ ----------- -------- etena kālaviśeṣa eva pratyāsattiriti nirastam / ananugamāt / sarvatrāpi tattatkāvalaviśeṣasyaiva hetutvāpatyā kāraṇāntarāpalāpāpatteśca // nāpyayamutpādavināśaśīlasturīyo 'bhāvaḥ / 3 uttambhakopanaye uttambhakābhāvaviśiṣṭamaṇyabhāvasyotpatterapanaye ca vināśāditi vācyam / uktarītyāvaśyakena viśeṣaṇābhāvanaiva tavdyavahāropapattau turīyābhāvakalpakābhāvāt // na cāyaṃ kālaviśeṣāvacchedenātyantābhāva 2 eveti vācyam / tathātve prāgabhāvāderapi tathātvāpātāt / 3 iha 4 ghaṭo netyatrāpi ghaṭabhūtalasaṃbandha eva pratiyogī na tu ghaṭaḥ / vakṣyate caitadabhāvaprastāve // yadvā dhvaṃsādivyaktibāhulyāpekṣayā teṣvityuktiḥ / evaṃ cānanugama eva kvacitkasyacideva pratyāsattitvasvīkārāditi bhāvaḥ/ ananugamāditi // kvacitprāgabhāvakālaḥ kvacitpradhvaṃsakāla ityananugamādityarthaḥ / turīya iti // prāgabhāvapradhvaṃsātyantābhāvarūpe 5 saṃsargābhāvamadhye sāmayikopi 6 kvacidatyantābhāvostvityarthaḥ / kālaviśeṣeti // uttambhaka7 kālaviśeṣetyarthaḥ// nanvevaṃ -- viśeṣaṇābhāvādinā viśiṣṭābhāvāpalāpe ghaṭā 8 dyabhāvo 'pi na sidhyet / iha bhūtale ghaṭo netyatrāpi ghaṭabhūtalasaṃbandhābhāvānaiva tavdyavahāropapatterityata iṣṭāpattimāha -- iha ghaṭeti // vyaktame 9 tannyāyamṛte asato 'bhāvapratiyogitvavāde prathamaparicchede // vakṣyate iti// abhāvasya svarūpādanyatra pratyāsattirityetadāśrayāsiddherdeṣatvabhaṅge vakṣyata ityarthaḥ // 1.ubhayatra 'uttejaka' ityasti-rā. ādāvasti-ga. 2.vostviti -naṃ. 3.na cetyādi nāsti -ja. 4.'bhūtala' ityadhikam -naṃ. 5.pasaṃ-u. 6.kaścida-u. 7.'satva' ityadhikam -u. 8.ṭābhā-u. 9.vanyā-u. prabhāsya-hetve-pracaṅgaḥ) śaktivādaḥ pu - 78. --------------------- --------- ------- nanu-- tarhi maṇyuttambhakobhayasatvakāle tadānīmuttambhakābhāvaviśiṣṭānāṃ deśāntarasthānāmanyeṣāṃ maṇyādīnāmatratyā 1 bhāvaḥ kāraṇaṃ ; na tvatra vidyamānasyaiva maṇyāderabhāvaḥ / ata evodayano"na 2 hi daṇḍini satyadaṇḍānāmanyeṣāṃ nābhāva"ityāha / anyathānyeṣāmiti vyarthaṃ syāditi cenna / evaṃ hi uttambhakakālīnaṃ dāhaṃ prati vidyamāna 3 maṇerabhāvaḥ kāraṇaṃ na syāt / tathā cottejakāgamanāt prāk maṇikāle 'pi dāhaḥ syāt / etanmaṇyabhāvasya tadānīmasatve 'pi tasyāhetutvena tadvilambena dāhavilambānupapatteḥ / hetubhūtasya ca tatrāvidyamānānāmanyeṣāṃ maṇīnāmabhāvasyottejakāgamanātprāgapi satvāt // udayanoktaṃ pakṣāntaramāśaṅkya nirāha -- nanu tarhityādinā // abhāvasya vidyamānamaṇyādipratiyogikatvāsaṃbhava ityarthaḥ / ada 4 ṇḍināmapi na bahuvrīhiḥ kintu daṇḍināmeveti yojyam // 1.tyobhā -rā.ga. 2.tarhi -ga. 3. naṃ ma -ka. 4.ṇḍānāmiti na ba -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 80. ------------------------ ------------- -------- athaṃ mataṃ -- viśeṣaṇaviśeṣyayoḥ sambandha eva viśiṣṭaṃ, tathāca maṇyuttambhakābhāvarūpobhayasaṃbandhābhāvo viśeṣaṇādyabhāvavyāpako 'nugato 1 heturiti cet / maivam / ayamapyabhāvo hi maṇyuttambhakābhāvārūbapasaṃbandhyā 2 tmakaviśeṣaṇadvayaviśiṣṭa 3 saṃbandharūpaviśeṣyasyābhāvaḥ / na tu saṃbandhamātrasyābhāvo 'tiprasaṅgāt / tathā cāyaṃ viśiṣṭābhāvo 'hi yadi saṃbandhajhirūpiviśeṣaṇadvayena saha saṃbandharūpaviśeṣyasya yatsaṃbandhāntaraṃ tadabhāvātmakaḥ tadānavasthā / yadi tu tatparihārāya viśeṣaṇābhāvādyātmakastadā pūrvavadanagamatādavasthyam // "atrocyate"ityādinā ma 4 ṇyuktaṃ pakṣamāśaṅkate -- atha matamitita // atiprasaṅgāditi // ghaṭhapaṭasambandhābhāvasyāpi dāhahetutvaprasaṅgādityarthaḥ / ayamiti // viśeṣaṇaviśeṣyayoḥ saṃbandharūpaviśiṣṭasyābhāvo 'pītyarthaḥ / viśeṣaṇadvayeneti // viśeṣaṇaviśeṣyarūpaviśeṣaṇadvayenetyarthaḥ / daṇḍītyatra daṇḍacaitrasaṃbandhasya viśiṣṭaśabdārthatve sati tulyanyāyatayā saṃbandhasya tatsaṃ 5 bandhībhūtaviśeṣaṇābhyāṃ daṇḍacaitrābhyāṃ saha kaścana sambandha eva viśiṣṭaśabdārtho vācyaḥ / tatrāpi sambandhasya tatsaṃbandhibhūtasaṃbandhatatsaṃbdhibhyāmanya eva saṃbandho viśiṣṭapadārtha iti viśiṣṭābhāvavapakṣe 6 prācīnasaṃbandhasya saṃbandhāntārābhāva eva viśiṣṭābhāvo vācyaḥ / 7 tatrāpyevaṃ tatrāpyevamityanavasthetyarthaḥ / tatparihārāyeti// anavasthāparihārāya viśeṣyatatsambandhābhāvātmaka ityarthaḥ // 1.'api' ityadhikam -rā. 2.ndhātma-naṃ. 3.ṣṭasya saṃ- naṃ.ga.ja. 4.ṇikṛdu -u. 5.bandibhyāmanya eva sambandho viśi-u. 6.kṣepi -u. 7.ekaṃ 'tatrāpyeva' miti nāsti -u. prabhāsya -hetva-pracaṅgaḥ) śaktivādaḥ pu - 81. --------------------- ---------- -------- nanu - bhavedidaṃ yadyuttambhakasahitamaṇyādikāle maṇyādirūpaviśeṣyasya satve 'pyanuttambhakābhāva 1 viśeṣaṇābhāvavatsambandharūpaviśeṣyasya satve 'pi kadācitsambandhirūpaviśeṇābhāvaḥ syāt / na caivaṃ prakṛte/ sambandhinorabhāve sambandhābhāvasyāvaśyakatvāt / tathā ca sambandharūviśeṣyābhāva evānugata iti cet / maivam . anugamāya tadanapekṣāyāmapi sambandhābhāvamātrasya hetutve 'tiprasaṅgenānatiprasaktasya kāraṇatvāya tadapekṣaṇāt / maṇyuttambhakābhāvasambandhasya tadubhayamātravartitvena dāhye karatale dāhake vahnau ca tatsambandhābhāvasya sadā satvena kevalamaṇikāle 'pi dāhaprasaṅgācca // ----------------------------------------------------------------------------uktānavasthādidoṣa 2 nirāsāya vai 3 ṣamyāmāśaṅkate -- nanviti // idamiti // sambandhāntaramādāyānavasthodbhavanamityarthaḥ / prakṛta iti // sambandhasambandhinoḥ sambandhī viṣaya ityarthaḥ / sambandhābhāvasyeti // viśeṣyabhūtasambandhābhāvasyetyarthaḥ // tadanapekṣāyāmiti // sambandhibhūtaviśeṣaṇānapekṣāyāmityarthaḥ / tadupekṣaṇāditi // tathā ca viśeṣyasambandhābhāvātmakatve 'nanugamatā 4 syādeveti bhāvaḥ // nanu tadapekṣāyāmapi paricāyakatvenaiva tadapekṣāstu tāvatātiprasaṅgābhāvādityato doṣāntaramāha -- maṇīti // maṇeruttambhakakābhāvena yaḥ sambandhastasyetyarthaḥ // 1.rūpetyadhikam -ka. rā.ga.ja. 2.parihārāya -u. 3.śeṣya -u. 4.davasthya -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 82. ----------------------- ------------- -------- kecuttu -- saṃśayottarapratyakṣaṃ viśeṣadarśanamiva pratibandhakakālīnadāhaṃ pratyuttejakaṃ heturiti kalpanenaiva sarvasamāmañjasye kiṃ viśiṣṭābhāvasya hetutvakalpane 1 netyāhuḥ // tasmācchuśadhararītyā viśeṣaṇaviśeṣyatatsambandhābhāvatrayaṃ vodayanādirītyā vidyamānasyapi pratibandhakarūpaviśeṣyasyaiva pratiyogitāvacchedakabhedenābhāvo vā deśāntarasthānāmupattambhakābhāvaviśiṣṭānāṃ maṇyādīnāma 2 tyāntābhāvo vā maṇikṛdrītyā viśeṣaṇaviśeṣyayoryaḥ sambandhastadabhāvo vā kāraṇamiti vidyamānamaṇeḥ kāraṇībhūtābhāvapratiyogitvarūpaṃ pratibandhatvamayuktamiti kāryānukūlavighaṭakatvarūpaṃ pratibandhatvameva vācyamiti maṇyādivighaṭanīyaśaktisiddhiḥ // iti pratibandhakābhāvasya hetutve 3 prakāracatuṣṭayabhaṅgaḥ // 7 // keci 4 tviti // asmin pakṣe śaktisiddherabhāvo 'rūcibījaṃ dhyeyam // deśāntarasthānāmiti // udayanādirītyetyanukarṣaḥ // pratibandhakābhāvasya hetutvabhaṅgaḥ ///7 // 1.nayetyā- rā.ga.ja. 2. tratyābhā - rā.ga. 3.tvapra-ka.ga. 4.diti -u. 5.ndhābha-u. 3 9 -u. tṛṇir-ṇānā-meśa-tvasā-nam) śaktivādaḥ pu - 83. ------------------------- --------- -------- atha tṛṇāraṇimaṇīnāmekaśaktimatvasādhanam // 8 // kiñca -śaktyabhāve tṛṇāraṇimaṇīnāṃ vahnijātīya rūpakārye 'nanugamena 1 hetutvaṃ na yuktamiti teṣāmekaśaktimatvenānugamār 2 thaṃ śaktiḥ svīkāryā // atha tṛṇāraṇimaṇīnāmekaśaktimatvasādhanam // 8 // yadyapyanumānakhaṇḍe maṇau tṛṇāraṇimaṇīnāṃ vahnau kāraṇatvenaikaśaktimatvamupeyamityādinā śaktisiddhiṃ pūrvapakṣayitvā tannirākaraṇaṃ siddhāntitam / tadapi nirākṛtya śaktiṃ sādhayati -- kiṃ ceti // evaṃ 3 kcicchaktisiddhau pade 'pi tadanumānaṃ bhaviṣyatīti pūrvavadabhiprāya ūhyaḥ // ekaśaktimatveneti // ekajātīyakāryānukūlaśaktimatvenetyarthaḥ / anyasyābhāvādanukūlatvaṃ ca kāryābhāvaprayojakābhāvapratiyogitvaṃ kāraṇatadavacchedakobhavasādhāraṇ / tena śakteravacchedakatve 'pi nānukūlatvahāniḥ / evaṃ ca śaktīnāṃ prativyakti nānātvena tanniṣṭhānugatajātyaivaikajātīyaśaktimatvenānugatetāravaśyakatvācchaktau jāteśca tavdyañcakasaṃsthānaviśoṣāderabhāvenāyoga ityādidūṣaṇānavakāśaḥ/ siddhānte jāterabhāvācca // yadvā saṃsargānugataikaivai'stu 4 / na caivamekatṛṇavyaktināśe 5 āśrayanāśaprayuktaśaktināśātṛṇāntarāditaḥ kāryābhāvadoṣa iti vācyam / ādheyaśaktivāde vakṣyamāṇadiśā samādhānasambhavādityāśayādityāhuḥ // 1.'tṛṇāraṇimaṇīṇā' mityadhikam -ga. 2.māya-naṃ.rā.ga. 3.'ca' ityadhikam -u. 4.śaktirityadhikam -u. 5.pyāśra. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 94. ------------------------ ------------ ----------- na cācākṣuṣadravyatvamupādhiḥ / taijase 1 tryaṇake cākṣuṣe 2 dāhānukū 3 lātīndriyoṣṇasparśavati sādhyāvyāpakatvāt / pakṣamātravyāvartakaviśeṣamavatvena sādhyavyāpakatāgrāhakatarkābhāvena pratibandhakasatve aindriyakasyāpi tādṛśadharmaṃ vinā kāryajanakatva--- na cācākṣuṣeti // ātmani tādṛśādṛṣṭādimatvamādāya sādhyavyāpakatvātpakṣe sādhanāvyāpakatvāditi bhāvaḥ / tryaṇukagatoṣṇasparśe 'tīndiyatvavivādinaṃ pratyāha -- pakṣeti // tṛtīyāntānāmupādherevetyādisādhye 4 nānvayaḥ / anukūlatarkasadhrīcīnasya tādṛśasyāpyupādhitve doṣābhāvādāha-- sādhyavyāpakatāgrāhaketi // nirupādhisahacāra eva tādṛśatarka ityato nirūpādhitvamasiddhamiti bhāvenāha -- pratibandhaketyādi // prakṛtahetorevoktatarkānugṛhītatvena ceti 5 dāhasyaitādṛśadharmānyaindriyikatvaprayojyatvaṃ 6 pratibandhakāle 'pi dāhaḥ syāt / na caivamataḥ pratandhakadaśāyāṃ tādṛśātīndriyadharmavatvaśūnyatvavādvahnerdāharūpakāryājanakatvaṃ dṛṣṭam / aindriyakatve tu satyapi dāhajanakatvaṃ na dṛṣṭamityapratibandhadaśāyāmapi tādṛśadharmavatvābhāve cākṣuṣadravyādapi vahnito dāhakāryānudayaḥ syāt / tathā ca hetūcchittirūpavipakṣabādhakatarkasahitatvāddhetoḥ -- "anukūleti tarkeṇa sanāthe sati bādhane / sādhyavyāpakatābhaṅgātpakṣe nopādhisaṃgrahaḥ/ 7 // 1.satrya -na.rā.ga. 2.tādṛśādīndriyayoṣṇasya sādhyavyāpakatvāt. ityasti-- rā. tādṛśātīndriyoṣṇa-gā. 3. lasthū -naṃ. 4.dhyenva-u. 5.pāṭhasyai -u. 6.tve pra-u. 7.bhavaḥ-u. tṛṇi-ṇīnā-meśa-tvasā-nam ) śaktivādaḥ pu - 95. --------------------------- ---------- -------- lakṣaṇavipakṣabādhakenoktaśrutyādibādhakaprasaṅgena 1 2 pratyuta hetore 3 voktatarkānugṛhītatvena copādhereva sādhyāvyāpakatvāt / ava eva nāprayojakatvam// na ca tṛtīye ātmatvaṃ dravyatvaṃ 4 copādhiḥ / adṛṣṭādau sādhyāvyāpakatvāt / na ca ghaṭādau vyabhicāraḥ / pakṣasamatvāt // iti nyāyenopādhereva sādhyāvyāpakatvādityarthaḥ / 5 kecittu pratyuta hetorevoktatarkānugrahaḥ// ukteti /"parāsya śakti"rityādiśrutismṛtibādhitatvaprasaṅgenetyarthaḥ / ata eveti // vipakṣe bādhakādyupetatvādevetyarthaḥ / tathā ca maṇikṛduktamaprayojakatvadūṣaṇamajñānamūlamiti bhāvaḥ / adṛṣṭādāvityādipadena tādṛśadaṇḍatvādidharmavaddaṇḍādiparigrahaḥ / adṛṣṭasyāpi pūrvoktarītyā kāryānulūlādṛṣṭadharmavatvāditi bhāvaḥ // ghaṭādāviti // tasyāpi svagatarūpādikaṃ 6 prati paramate kāraṇatvājjñeyatvācca hetoḥ satve 'pi sādhyābhāvāditi bhāvaḥ / pakṣeti // śaktayaḥ sarvabhāvānā"miti smṛtyā sarvavastuṣvapi śakteraṅgīkārāditi bhāvaḥ // maṇyuktamanavasthārūpapratikūlatarkaparāhatilakṣaṇabādhakamāśaṅkya nirāha--nanvityādinā // 1.'sādhyavyāpakatāgrāha' ityādeḥsthāne. 'upādheranugrāhakatarkābhāvena' ityasti-naṃ.ja. 2.pratyutetyapi nāsti- ja.ka. 'upādheranugrāhakatarkābhāve' netyadhikam -ka. itaḥ copādherityatra ' upādhe' riti paryantaṃ nāsti - rā. 3.evakāro nāsti -ga. 4.vopā -ga.ja. 5.kvaci -u. dipra -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 96. ------------------------ ----------- --------- 1 nanu - tathā/ḍapi bījādāvaṅkurānukūlaśaktivacchaktyanukūlā śaktirapi svīkāryā / bījaniṣṭhāmaṅkurajananaśaktiṃ prati bījasya samāvāyikāraṇatvāt / evaṃ tadanakūlā tatpūrvakālīnā bājādāvanādiśaktiparaṃparāṅgīrakāryeti bījāderanāditvaṃ syāditi cenna / manmate 'ṅkure śaktiyuktasya 2 bījasya 3 bīje śaktātsvakāraṇādevopapatyā bījagataśaktiparaṃparānapekṣaṇāt /. kiñca -- yathā pratabandhake satyaṅkurānutpattiḥ prāmāṇikī tathā pratibandhābhimatakiñcitsatve yadi śaktyanutpattiḥ prāmāṇikī syāttadā śaktyanukūlāpi śaktirbī 4 jādau svīkāryā syāt / na ca tadasti/ svīkāryeti // anyathā prāguktahetostatra vyabhicārāpatteriti bhāvenāha -- bījaniṣṭhāmiti // tadanukūleti // aṅkurajananaśaktijananaśaktyanukūletyarthaḥ// anavasthā'pādanamevāyuktaṃ vaiṣamyamiti bhāvenāha -- kiñceti // nanvevamapi -- yathākāraṇaṃ bījādikaṃ svakāryajanane śaktimapekṣate / tathā śaktarapi svakāryajanane śaktyantaramapekṣeta / sāpi tathetyanavasthādi -- 1. itaḥ ' nirvāhakatvāditi ' ityantobhāgaḥ, 'tasmāt' ityādeḥ 'pramāṇāni ityantasyānantaramasti -naṃ.rā.ka.ja. 2. ktabī -naṃ. 3.bījaśakteḥ sva -naṃ.ja. 4.'bījādau iti nāsti- rā. ādheyaśaktiḥ) śaktivādaḥ pu - 97. ------------ --------- --------- nāpi śaktāvapi 1 svākāryānuguṇaśaktiḥ svīkāryetyanavasthā / samavāyaviśeṣādivatsvanirvāhakatvāditi // 2 tasmāduktarītyā 3 śrutyismṛtī arthāpattipañcakaṃ paroktasya viśiṣṭābhāvakāraṇatvasyānupapattistṛṇādervāhnijātīyakāraṇatvānupapattiranumānānāni ca pramāṇāni // iti sahajaśaktiḥ4 // 9 // syādityata āha-- 5 nāpīti // viśeṣeti // nityadravyeṣu vyāvartakatayā tārkikābhyupagataviśeṣasyevetyarthaḥ // sahajaśaktivādaḥ // 9///athādheyaśaktiḥ // 10 // evamādheyaśaktarapi svīkāryā / anyathā -- athādheyaśaktiḥ // 10 // evamādheyeti // sahajaśaktivatkāraṇaviśeṣo 6 tpādyāpyupeyetyarthaḥ / yadyapi sahajaśakterabhāve viṣṇāveva vedasya śaktitātparyarūpasamanvayāyogavadādheyaśaktyabhāve kācidapi hānirnāsti; 1.sva-naṃ.ga.ja. 2.' tasmāt' ityādigrantho nāsti - ga. 3.'śaktau' ityadhikam -naṃ. 4.vāda ityadhikam -rā. 5.sāpī -u. 4 1 -u. 6.ktyādyāpyu -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 98. ------------------------ ----------- --------- vrīhīn prokṣatītyādau prokṣaṇajanyasya vrīhīniṣṭhasyātīndriyasye 1 psitasyātiśayasyābhāvena vrīhinitīpsitakarmaṇi dvitīyā na syāt // -- padāni padāntarasannidhānāhitaśaktyantarāṇi viśeṣato 'pyanvitān svārthānabhidadhatīti paddhativākyasyānvatābhidhānavāde 'gre gatervakṣyamāṇatvena viśeṣānvayato 'pyādheyaśakteranapekṣitatvāt / tathāpi kāraṇānāṃ pramājananasvabhāvānāmapi doṣeṇāhitaśaktikānāmapramājanakatvasvīkārāttathā prāmāṇyagrahaṇasvabhāvasyāpi sākṣiṇo visaṃvādādirūpaparīkṣā 2 hitaśaktikasyāprāmāṇyagrāhakatvasvākārātsaṃskārāhitaśaktikasya cakṣurādeḥ pratyabhijñā 3 janakatvasvīkārāttadupayogitayā 4 tatsādhanamityavadheyam // vrīhīniti // yadi hi"caturo muṣṭīrnirvapati"iti puroḍāśārthatayā niruptānāṃ vrīhīnāṃ prokṣaṇaṃ vidhīyate"vrīhīn prokṣati"iti / ādipadena"apaḥ praṇayati"ityādigrahaḥ// īpsitasyeti // āptumiṣṭasyetyarthaḥ / āpaḷvyāptavityasya(?) sanpratyaye"āpjñapyṛdhāmīt"itīkārā 5 deśe sati niṣṭhāyāmīpsitamiti rūpasaṃpatteḥ // īpsitakarmaṇīti // karmakārakaṃ tāvadvividham / īpsitamanīpsitaṃ ca /"karturīpsitatamaṃ karma, tathāyuktaṃ cānīpsitam"iti pāṇinyukteḥ / tatrādyaṃ grāmaṃ gacchati vrīhīn prokṣatītyādi / dvītīyaṃ tu viṣaṃ bhūṅkta ityādi/ atastadvyāvṛtyarthamīpsatakarmaṇītyuktam / dvitīyeti //"karmaṇi dvitīyā"iti sūtroktā dvitīyāvibhaktirityarthaḥ // 1.īpsitapadaṃ nāsti- ga. sya tasya- ja. 2.kṣāsahi- u. nādija-u. 4. yā eva -u. 5. dīpsiteti saṃ-u. ādhoyaśaktiḥ) śaktivādaḥ pu - 99. ------------- ------ ------- na ca prokṣaṇajanyalasaṃyoga eva vrīhiniṣṭho 'tiśayaḥ/ kṣaṇikasya tasya bhāvikāraṇotpā 1 dyāpūrvānupayogitvenānīpsitatvāt / saṃyogāvacchinnakriyāyāḥ prokṣaṇapadārthatvena svasyaiva 2 svajanyatvavirodhācca // na ca dhātvarthe saṃyogādirūpalakṣaṇamātramiti vācyam / tyajātigacchatyoḥ paryāyatvāpatteḥ / grāmasaṃyogavibhāgayordhātvarthāpraveśāt / kriyā 3 tvamātrasya cobhayatra sāmyāt // śaśadhare maṇau coktamāśaṅkya nirāha -- na ceti // bhāvikaraṇeti// karaṇaṃ yāgaḥ ca tatkāraṇotpatyapūrvaṃ ca tadanupayogitvenetyarthaḥ / prokṣitavrīhayoḥ hi avaghatādidvārā puroḍāśaṃ nirvartya tatsādhakayāgakriyājanyotpatyapūrve upayujyante / sannipātyaṅgatvāttacca vyavahito 4 tatkālabhavīti kathaṃ tadupayogaḥ/ tadupayogābhāve īpsitaṃ na syāditi bhāvaḥ / dhātvartha iti // prokṣaṇādirūpadhātvartha ityarthaḥ / saṃyogādireveti // vibhāga ādipadārthaḥ / grāmaṃ tyajatītyatra grāmavibhāgastyajadhātvarthe upalakṣaṇamityarthaḥ / tyajatīti// tyaja visarge gaṃgatāviti dhātvorityarthaḥ / avacchedakībhūtasaṃyogavibhāgayorupalakṣaṇatve kriyā 5 mātrasyobhayatra dhātvarthe satvāditi bhāvenāha -- grāmeti// evamityasya vyākhyā vrīhīṇāmityādi/ grāmasya yathā tatheti bhāvaḥ// 1.tpatya -naṃ.rā.ka.ga.ja. 2.svapadaṃ na -ja. 3. yāmā-naṃ.rā.ka.ga.ja. 4.ttarakāla-u. 5.tvamā-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 100. ------------------------- ------------- ----------- kiñcaivaṃ vrīhiṇāmapi prāpyakarmatve saṃskāryakarmatvābhāvena-- "utpādyaṃ ca vikāryaṃ ca prāpyaṃ saṃskāryameva ce" ti loka 1 siddhaṃ karmaṇaścāturvidhyaṃ na syāt // yadi ca sthāyī 2 saṃyogadhvaṃso 'pūrvopayaugī tarhi yāgadhvaṃsa eva svargopayogī syāt/ utpādyamiti // kulālā ghaṭamutpādayatītyādāvutpādyakarma, kāṣṭhaṃ 3 takṣyā karoti suvarṇaṃ kuṇḍalaṃ karotītyādau vikāryakarma, grāmaṃ gacchatītyādau 4 vrīhīn prokṣatītyādau saṃskāryaṃ karmeti cāturvidhyaṃ na syādityarthaḥ/ yadyapi prathame karturīpsitatamaṃ karmetyatra mañjāryām --- "nivartyaṃ na vikāryaṃ na prāpyaṃ ceti tridhā matam /" ityuktvā -- yadasaṃjāyate yadvā janmanā yatprakāśyate/ tannivartyaṃ vikāryaṃ tu karma dvedhā vyavasthitam / prakṛtyucchedasaṃbhūtaṃ kiñcitkāṣṭhādi bhasmavat/ kiñcidguṇāntarotpatyā suvarṇakaṭakādivat/ ityādinā tatsvarūpaṃ coktam / tathāpi 5 prabhākarairāghārāgnihotrādyadhikaraṇeṣu tatra cāturvidhyasyoktatvāt / piṣṭaṃ saṃ 6 yauti, ājyaṃ vilāpayati gāṃ gogdhi, vrīhīn prokṣatītyāderudāhṛtatvāccaivamuktamiti bodhyam // nanu prokṣitā vrīhayo 'vaghatāya kalpyata iti vākyabalenottaropayogitvenāvagataprokṣaṇasyopakṣaṇatayā saṃyogadhvaṃsadvārottaropayogo 'stvityata āha -- yadi ceti // apūrveti // yogotpatyapūrvetyarthaḥ// 1. prasi-rā.ga. 2.'san' ityadhikam-naṃ. yisa -rā. 3.bhasmaka -u. 4.prāpyaṃ vrīhīn -u. 5.tathāpi iti nāsti -u. 6.saṃyojayati -u. ādheyaśaktiḥ) śaktivādaḥ pu - 101. ------------ ---------- ---------- kiñcaivaṃ paramate 'pi prokṣaṇajanyamātmaniṣṭhamapūrvaṃ 1 kalpyaṃ syāt / na cātmaniṣṭhamevādṛṣṭaṃ vrīhisaṃyuktātmadvārā vrīhisaṃbaddha 2 matiśayaḥ/ sākṣātsaṃbandhasyautsargikatvāt / prokṣaṇajanyādṛṣṭavadātmasaṃyogasyāprokṣitavrīhīṣvapi satvācca // na cātmaniṣṭhadṛṣṭaṃ svarūpasaṃndhena sākṣādvrīhisaṃbaddhamiti vācyam / adṛṣṭasyātmanā samavāyo vrīhibhiḥ svarūpasaṃbandha iti saṃbandhadvaya kalpane gauravāt// nanvevaṃ yāgadhvaṃsasyānantatvā 3 tkālānantyaṃ syādityato doṣāntaramāha-- kiñcaivamiti// nanvastvevaṃ vrīhīṇāṃ dvitīyāntānāmīpsitakarmatvānyathānupapatyā vihitakriyārūpaprokṣaṇajanyātiśayavatvaṃ 4 paraṃparaivānyagatena sākṣātsvarūpasaṃbandhena vopapannamiti kimarthamaprāmāṇikānekāpūrvaṃ vrīhiṣu kalpanīyamityāśaṅkyāha-- na ceti// 5 taccātmanīti ca svarūpasaṃbandhena / sākṣāditi// ātmaniṣṭhajñānāderbāhyaghaṭādineveti bhāvaḥ// gauravāditi// jñānādestvananyagatā 6 tmaniṣṭhatvānubhavabalena ca saṃbandhadvayakalpanam / na caivaṃ prakṛte/ vrīhigatatvenaiva kalpane bādhakābhāvāditi bhāvaḥ// r1.vamaka-narṃ. vaṃsyā -rār. vaṃ ka -ga. 2.ddhoti- naṃ.ka.ja. 3.tphalā-u. 4.tacca ityadhikam -u. 5.nacātmanī-u. 6.tyā ātma -u. 7.lpyeta- u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 102. ------------------------ ------------- ----------- na ca -- grāmaṃ gacchāmi, ghaṭaṃ jānāmi, atītaṃ jānāmītyādau vyabhicāraḥ, grāmaṃ saṃyogāderanīpsitatvāt anyasye 1 psitasyābhāvāt, ghaṭādau 2 ca tvanmate jñānatāyā abhāvāditi vācyam / grāmādau śayanāsanāderghaṭādau ca vyavasāyajanyānuvyavasāyasmaraṇādiviṣayatvasya vyavahārayogya 3 tvasya ca kriyājanyopsitasya satvatvāt // na ca śatruvadhamuddiśca vihite śyonādau devatoddeśena vihite yāgādau ca vyabhicāraḥ/ tatrāpi śutruniṣṭhasya jvarasphoṭāderdevatāpratīteśca satvāt // tasmāt prokṣaṇādikaṃ vrīhiniṣṭhepsitajanakaṃ taduddeśena vihitatvāt/ pitrādyuddeśena kriyamāṇagayāśrāddhādivat // evaṃ dvitīyāvagatepsitakarmatvānyathānupapatyā vrīhiṣvevātiśayaḥ kalpyo 7 na tvātmani paraṃparāsaṃbandhādinā gauravaprasaṅgādityuktam / tadayuktam / grāmaṃ gacchatītyādau kā gatirityādinā maṇāveva vyabhicārokterityatastadāśaṅkya nirāha -- nacetyādinā / vyabhicāra iti // dvitīyāvagatepsitakarmatvabalena karmakāraka evātiśayaḥ kalpya ityasya vyabhicāra ityarthaḥ/ sarvatrāpyuktakarmakārake 'tiśayarūpasādhya 4 satvāttatra vyabhicāramuddharati-- grāmādāviti // ṣaṅgvādyadhikāribhadāpekṣayoktaṃ śayanāsanāderiti // vakṣyamāṇaprayoge vyabhicāramuddharati -- na ca śatruvadhamiti // tasmāditi// anyathopapattivyabhicārayorabhāvādityarthaḥ/ taduddeśena vrīhyādyuddeśenetyarthaḥ 1.sya ye -naṃ.rā.ka.ja. 2.ṭe ca -naṃ. 3.gyasya -naṃ. 4.vatvoktyā vyabhi-u. ādheyaśaktiḥ) śaktivādaḥ pu - 103. ------------ -------- --------- na ca saṃskārāṇāṃ prativrīhi nānātve gauravam/ prokṣitasarvavrīhiṣvekatve tadaśrayatricaturādi 1 vrīhināśanāmananugatatvena saṃskāranāśaṃ pratya 2 nāśyatvenaiva prayojakatve ekavrīhināśe 'pi saṃskāranāśādbhāvikāryaṃ na syāditi vācyam/ uktarītyā saṃskārasya vrīhyāśritatvena pramite 'nantaraṃ pratisandhīyamānasya nānātvasya phalamukhatvenādoṣatvāt/ tvanmate 'pyanekayajamānakasatrayāgādāvapūrvanānātvasyāvaśyakatvācca// vihitatvamātrasya vyabhicārādviśeṣaṇoktiḥ/ na ca viśeṣaṇāsiddhiḥ śaṅkyā/ dvitīyāvagatakarmatvenaiva tatsiddheruktatvāditi bhāvaḥ// uktānumānasya maṇyādyuktatarkaparāhatimāśaṅkya nirāha -- na ca saṃskārāṇāmiti// sarvavrīhiṣvekatvamityāpādakasyaikavrīhināśe 'pītyādinā'pādye 'nvayaḥ/ nanvekavrīhināśānna sarvavrīhyanugataikasaṃskāranāśaḥ/ kiṃ tu dvayostrayāṇāṃ caturṇāṃ pañcādīnāṃ vā nāśa evetyata uktaṃ tadāśrayetyādi// prayojaka 3 iti // vaktavye satīti śeṣaḥ// ātmaniṣṭhāpūrvakalpane 'pi kvacidgauravamastyevetyāha ----tvanmata iti// ye yajamānasta ṛtvija iti yajāmānānāmeva satrayāge ṛtviktvena -- 1. ādipadaṃ na -naṃ.ja. 2. tyāśrayanāśakatve -naṃ.ga.ja. 3.tva i -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 104. ----------------------- ------------ --------- yadvā ekaiva śaktirastu prativyakti vṛkṣāṇāṃ sihyanāśrayatve 'pi vanatvāvacchinnasya tadāśrayatvavatpratyekaṃ vrīhīṇāṃ tadanāśrayatve 'pi kāryopayogitvarūpadharmāvacchinnasya tadāśrayatvopapatyaikavrīhināśe tadavacchinnānāśena saṃskārānāśāt // yadvā yatkiñcidāśrāyanāśe 'pi kṣipyamāṇavālupiṇḍādau vegākhyasaṃskārānāśavādihāpyanāśo 'stu // yattu -- prokṣaṇamapūrvajanakaṃ dṛṣṭadvārābhāve sati -- -- sarveṣāmapi yāga 1 bhāktvāditi bhāvaḥ // eka 2 pakṣe 'pyadhikaraṇatāvacchedakadvitranāśe 'pyadhikaraṇatāvacchedakāvacchinnasatvana 3 vāśritasaṃskārānāśa iti bhāvena dṛṣṭānta pūrvamāha -- prativyaktīti // vrīhitvāderadhikaraṇatāvacchedakatve 'pi na doṣa ityāha -- yadveti// nanu prokṣitavrīhiṣvavaghātādinaikaikāvayavāgame siti pīlupākaprakriyayā dravyāntarotpatyā tatra saṃskārābhāvasyābhāvenottarakāryānupayogāpatyā'tmaniṣṭhataivāpūrvasya vācyetyato vāha -- yadveti // idaṃ ca rītitrayaṃ tṛṇāraṇimaṇīnāmekaśaktimatvamityatrā 4 nusandheyamiti vadanti// apūrvajanakamiti // dharmajanakamityarthaḥ/ 1.phaletyadhikam -u. 2.śaktītyadhikam -u. 3.nāśri -u. 4.'api' ityadhikam -u. ādheyaśaktiḥ) śaktivādaḥ pu - 105. ------------ --------- --------- kālāntarabhāviphalajanaketvana vihitatvāt yāgavaditi maṇyuktamanumānaṃ, tatra sādhye 'pūrvapadaṃ mānāntarā 1 gamyātiśayamātraparaṃ cedvrīhiniṣṭhasyāpi tathātvena siddhasādhanam / ātmaniṣṭhatvena viśeṣita 2 paraṃ ceduktahetorviśeṣyamātreṇopapatyā viśiṣṭaṃ pratyaprayojakatvam 3 // kiñca tvanmate jīvanmuktāvanuṣṭhitaprokṣaṇādinādṛṣṭājananātkathaṃ tasya bhāvyupayogaḥ// api ca --dvitīyāśrutyā kiñcitkālagarbhite 4 na śeṣitvena śrute hyādau na kiñcitkāraḥ śeṣitvenāśrute ātmani ca kiñcitkāra iti śrutahā 5 nyaśrutakalpane syātām / tathā ca niṣiddhakarmaṇyavyabhicārāya hetau vihitatvādityuktam/ prāyaścitte vyabhicarānirāsāya kālāntaretyādi// "kṛṣivāṇijyagorakṣā vaiśyamyaiva vidhīyate"// ityadipratyekaṃ varṇopāyavidhivihitakṛṣyādāvavyabhicārāya dṛṣṭetyādisatyantam // hetorvyabhicāra cāha -- kiñceti // ātmaniṣṭhatvenāpūrvasya viśeṣitatvapakṣe tarkaparāhatiṃ cāha -- api ceti // dvitīyaśrutyetyasya śruta ityanenānvayaḥ/ 1.raga-naṃ-rā. 2.mātretyadhikam-naṃ. 3.hetau ca dvārapadaṃ adṛṣṭetaradvāraparam/ alaukikātiśayetaradvāraparaṃ vā / ādye śaktivādinaṃ pratyasiddhiḥ/ manmate śakterevādṛṣṭabhinnatvāt / nāntyaḥ/ aprayojakatvāt / apūrvābhāvāve 'pi śaktyākhyālaukikavyāpāreṇaiva hetorupapatteḥ-- ga. 4.tatvena-naṃ.ka. 5.nāśru-rā.ga. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 106. ----------------------- ------------ ---------- anyathā saktūn juhotītyādāviva vibhaktivipariṇāmaḥ syāt // kiñcaivaṃ yāgādijanyasaṃskārāṇāmeva harirādyārambhakaparamāṇuniṣṭhatvaṃ kiṃ na syāt// kiñca -- prokṣaṇāderapūrvajanakatve darśādivatpradhānakarmatvaṃ vā prayājādivadārādupakārakatvaṃ vā syānna tu sannipatyopakārakatvam // kiñcitkāro nāmopakāryatva 1 viśeṣaḥ/ anyatheti // vrīhiṣu kasyacidāśayasyābhāvaḥ kintvātmanyeveti pakṣaḥ ityarthaḥ/ ityādāvivetyupalakṣaṇam /"vrīhibhairyajete"tyādau dvitīyā ca syāt / prokṣatītyādāviva tatrāpyadṛṣṭavadātmasaṃbandhādestvaduktaditīyāvibhaktihetoḥ suvacatvādityapi dhyeyam// sādhyavikalo dṛṣṭānta iti bhāvenāha -- kiñcai 2 vamiti// dvitīyāvagatasya vrīhigatakiñcitkārasyātmagatatve sati yāgadānahomādijanyāpūrvaśabditasaṃskārāṇāmeva paramāṇugatatvaṃ syāt, ātmanastajjanyasukhabhogaścādṛṣṭa 8 vatparajanyasaṃskārasyāvagamādityapi suvacatvācca // prāguktānumānasya tarkaparāhatyantarāṇyāha -- kiñca prokṣaṇāderirityādinā // phalāpūrve vyāpriyamāṇamātārādupakārakaṃ yāgasvarūpaniṣpattāvupayujyamānaṃ sannipatyopakārakamiti jñeyam/ 1.tveti -u. 2.ceti--u. 3.ṣṭapara. 4.dyatām/ nanu yajetetyātmānepadabalātsaṃskāraḥ kartṛniṣṭha upagamyata iti cenna/ tajjanyasukhabhogarūpaphalābhiprāyeṇātmapadopapatteḥ/ śeṣitvabodhaka -u. ādheyaśaktiḥ) śaktivādaḥ pu - 107. ------------ -------- --------- api cātiśayasyātmaniṣṭhatve vrīhīṇāṃ caṇḍālā 1 disparśena tannāśe na syāt vyadhikaraṇatvāt/ putrānṛtabhāṣaṇādinā pitrādernarakādikaṃ tu -- "sa viṣṭhāyāṃ kṛmimāmle 2 na śudhyatītyādismṛtivirodhaḥ/ tayā 3 śuddhirūpasya tannivartyā 4 śuddhirūpasya cātīndriyātiśayasya tāmrādigatatvokteḥ/ evaṃ devatāpratimādāvapi pratiṣṭhādi 5 janyādheya 6 śaktiḥ svīkāryā // 7 ādheyaśaktiḥ // 10 // putrānṛtavacanena pituḥ kathaṃ doṣa ityata āha -- putreti // atiśayasya vastuniṣṭhatvānaṅgīkāre bādhakāntaraṃ cāha -- kiñceti -- rajasā śu 8ndhate nārī vegena śudhyati/ bhasmanā śadhyate kāṃsyaṃ tāmramāmreṇa śudhyati// iti smṛtivirodhaṃ spaṣṭayati 9 -- evamiti // evaṃ ca maṇyādyuktadiśā pratimāgatapratiṣṭhādhvaṃsādirvā pratiṣṭhājanyadṛṣṭavadātmasaṃyogādirvā pūjyatvaprayojakaḥ pratimāgata ityādyaprāmāṇākiṃ na kalpanīyamiti bhāvaḥ // ādheyaśaktiḥ // 10 // 1.ādipadaṃ na -naṃ. rā.ka.ga. 2.mraṇa-naṃ.rā. 3.tathāśu -ja. 4.syātīndriyāti-rā. 5.ādipadaṃ na -naṃ.ka.ja. 6.yā śa -naṃ. 7.ityādheyaśaktivādaḥ -rā. ityādheyaśaktisthānam -ka. 8.dhyate -u. 9.'tatheti' ityadhikam - u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 107. ----------------------- ------------ ---------- atha tamaso dravyatvasādhanam // 11 //yathā śuktiḥ padārthāntaramevaṃ tamo dravyāntaram / tamo dravyaṃ rūpi 1 tvāt kriyā'śrayatvāt parimāṇā 2 diyuktatvācca ghaṭavaditya 3 numānāt//atha tamaso dravyatvasādhanam // 11 // prasaṅgādāha -- yatheti // padārthāntaramiti // 4 dravyaguṇakarmasāmānyasamavāyarūpapadārthādanyaḥ padārthastathā 5 tadanyo 'pi pṛthivyādidravyanavakādanyaddavyamityarthaḥ// etena tamaso dravyatve pṛthivyādinavakāntarbhāvo vācyaḥ/ na ca na yuktaḥ/ gandharasabhāsvararūpasparśaśabdahīnatvena bhūtapañcakāntarbhāvāyogāt / anityatvena nityavastvantarbhāvāyogāditi nirastam / atiriktadravyatvopapatteḥ// antarbhāvaḥ śakyaścedityādyagretanavākyaṃ tvanāstheyamiti dhyeyam / ityanuvādamahimnaiva śakterapi ṣaṭpadā 6 ntarbhāvānupapatti 7 bādhakaṃ pratyuktaṃ dhyeyam/ maṇau tamaso dravyatvābhāvasyācintyatve 'pi śaśadharādau cintitvāt / tatkhaṇḍanena navilaśraṇatvādhikaraṇe 8 prākṛtendriyamanobhedādityetavdyākhyānasudhāyāṃ mano nityaṃ sparśarahitadravyatvādityatra tamasāsmākamanaikāntyādityuktahetusamarthanārthoyaṃ prayatnaḥ// 1. pavatvāt -rā.ga. 2.ṇavatvācca-naṃ. 3.tyādya-naṃ.ka.ja.ga. 4.yathā iti pūritam -u. 5.tamopi -u. 6.dārthā-u. 7.ttiḥ bādhakaṃ-ca ityasti-u. 8.pañcendriya -u. taso dratva-sānam) śaktivādaḥ pu - 109. ----------------- ----------- --------- na cāsiddhiḥ/ nīlaṃ tamaḥ chāyā gacchatītya 1 bādhitapratyayāt/ rāmāyaṇe"hanūmacchāyā 2 yāṃ vāyuputrānugāminī"tyanena kriyāyāḥ,"daśayojanavistīrṇe"tyādinā parimāṇasya"chāyāyāṃ saṃgṛhītāyāṃ"ityādinā grahaṇasya cokteśca// kriyāśrayatvādi 8 tyayaṃ ca hetudravyatvasādhakaḥ pararītyaiva bodhyaḥ/ tena mithyātvānumānaṭīkābhāvaprakāśikāyāṃ "guṇādvā lokavat"ityatra candrikāyāṃ ca guṇādāvapi kriyāvatvasādhanānna vyabhicāraḥ śaṅkyaḥ/ 4 pūtyādītyādipadena gṛhyamāṇatvapaṅkabhūtatvapāṭhyamānatvādigrahaḥ// chāyeti // tasyāstamastvasya sarvasaṃmateḥ tatra kriyā pratyakṣasiddhā/ chāyāhastacatuṣṭaparimitetyādiparimāṇapratītirādipadārthaḥ -- abādhiteti// kadāpi na nīlaṃ tama ityādiviparītapratyābhāvādyauktikabādhasya 5 pratyakṣapratītito durbalatvānnirasiṣyamāṇatvācceti bhāvaḥ// vacanenāpi kriyāvatvādikaṃ vyanakti-- rāmāyaṇa iti // vāyuputrapadena bhīmabhrāntinirāsāyoktaṃ hanumacchāyāmiti/ sundarakāṇḍe prathamasarge -- śvetābhraghanarājīva vāyuputrānugāminī / tasya sā śuśubhe chāyā vitatālavaṇāmbhasi// iti // tathā -- chāyāyāṃ saṃgṛhītāyāṃ cintayāmāsa mārutiḥ/ iti vālmīkyukteścetyarthaḥ/ saṃgṛhītāyāṃ chāyāgraheṇeti yojyam /. 1.tyādya -rā.ka.ja.ga. 2.yaiṣā -ka. 3.pratīkavadidaṃ dhṛtam-u. 4.parimāṇādītyādi -u. 5.'cā' ityadhikam -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 110. ------------------------ --------------- ---------- tvanmate ālokābhāvatvameva tamastvamiti tamastvena pratīte 1 nailyā 2 ropāyogācca/ doṣābhāvenāropāyogācca // kiñcāndhakāro nālokābhāvaḥ/ nātrālokaḥ kintu tama 3 iti pṛthagvyavarahārāt/ āpnoktena tajo 'bhāvenāndhakārānumānācca / pratiyogitvenābhimatālokāpratītāvapi pratīteśca/ viralanibiḍanibiḍataratvādinotkarṣāpākarṣādipratīte 4 rabādhācca// tamaḥsughoraṃ gaganacchade mahadvidārayadbharitareṇa rociṣā / na kevalaṃ nailyādidhiyo 5 'bādhādeva pramātvaṃ viśeṣadarśanena kāraṇābhāvena ca bhramatvāyogāccetyāśayenāha -- tvanmata iti // na hi śuktitvena jñāne rajatāropo yukta iti bhāvaḥ// nanu tamasa ālokābhāvā 6 nyathānupapatyā bhramatvādikaṃ kathaṃ citkalpanīyamityatastadevāsiddhamityāha -- kiñceti // anumānācceti // liṅgaliṅgibhāvasya 7 bhedābhāve 'sambhavāditi bhāvaḥ// pratiyogitveti // na ca doṣavaśāt pratiyogino 8 bhānābhāve 'pi tamaso bhānaṃ yuktamiti vācyam / tādṛśakḷptadoṣasya kasyacidābhāvāt / tamasaḥ svarūpameva doṣa iti kalpanaṃ 9 tasyābhāvatvasidhyuttarakālīnatvenānyośrayāditi bhāvaḥ-- viraleti // abhāve ca notkarṣādidhīrita bhāvaḥ/ 1.ternai-naṃ. taunai-ka.ja. 2.lyādyā-rā.ka.ga. 3.'eva' ityadhikam-rā. 4.teśca-naṃ. 5.dhiyā-u. 6.vatvānya-u. 7.vāsambha-u. 8.nobhānepi-u. 9.'tu' ityadhikam-u. taso-dratva-sānam)śaktivādaḥpu - 111. manojavaṃ nirviviśe sudarśanaṃ guṇacyuto rāmaśaro yathācamūm // iti bhāgavate, tataḥ kadācidduḥkhena rathamūhustaraṅgamāḥ/ paṅkabhūtaṃ hi timira 1 maśvānāṃ jāyate 'nadha// atha parvatabhūtaṃ 2 tattimiraṃ samājāyata/ tadāsādya 3 hayā rājan niṣprayatnāstataḥ tattamaḥ// tataścakreṇa govindaḥ pāṭayāmāsa tattamaḥ // iti harivaṃśe ca tamasaścakravidāryatvapaṅkatvaparvatatvādyuktyā kāṭhiṇyādipratīteśca/ tajo 'bhāva 4 bahutvādinotkarṣādidhīścetsukhādāvapi duḥkhābhāvādibāhulyādinotkarṣādidhīḥ syāditi duḥkhābhāva 5 eva sukhaṃ 6 saṃyogābhāva eva vibhāgo 'ndhakārābhāva eva cā 7 loka iti syāt // nirviviśe praviveśa-- bhāgavata iti // daśamaskandhe 'śvamedhaprakaraṇe -- kāṭhiṇyā 8 dipratīteśceti // andhakāro nālokābhāva ityanvayaḥ // prāguktotkarṣādipratītirūpahetoranyathā 9 'nupapatyāprayojakatvamāśaṅkya nirāha -- teja iti // etenetyuktaṃ vyanakti -- āloka iti // 1.saṃsparśena jñāya -ja. 2.tu timiraṃ samapadyata -ja. 3.māhārāca niṣprayatnā hayāḥ sthitāḥ - ja. 4.bāhulyādino -naṃ.rā.ka.ja.ga. 5.eva iti nāsti-- naṃ. evālo -ka. 6 syāt ityadhikam -rā. 7. ca sati nāsti -rā. naṃ. 8.ṇyapra - u. 9. thopapatyā -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 112. ------------------------ ----------- --------- etena tamo dravyāntaramiti mate 'pyālokābhāvasyāvaśyakatvātsa eva tama iti nirastam / āloko dravyāntaramiti mate 'pyandhakārābhāvasyāvaśyakatvāt// nanu -- tamaso 1 rūpitve ālokanirapekṣacakṣurgāhyatvaṃ na syāt / tasmāt prauḍhaprakāśakayāvattejaḥsaṃsargābhāvo vā, udbhūtarūpayogyayāvattejaḥ saṃsargābhāvo vā, na cāvalokasya dravyatvamananyathāsiddha 2 tvarūpavatvādipramāṇasiddhamiti vācyam/ tamodravyatvasyāpi prāguktarūpavatvādipramāṇasiddhatvāditi bhāvaḥ// nanu tāni pramāṇāni tarkaparāhatāni na dravyatvasādhakānīti bhāvena śaśadharādyuktaṃ tarkavirodharūpavatvaṃ hetau tāvadāśaṅkya nirāha -- nanvityādinā navacchāyāyāṃ gaterityetatparyantena granthena // tasmāditi // ālokanirapekṣacakṣurgrāhyatvena dravyatvāyogādityarthaḥ/ tārāditejasi satyapi tamo vyavaharādyu 4 ktaṃ prauḍheti / rūpitvādinā vivicya prakāśanasāmarthyaṃ prauḍhatvam / vidyamāne 'pi prauḍhatejasi tejonyatarābhāvamādāya tamovyavahārāpatteruktaṃ saṃsargeti / saṃsargāropapūrvako 'bhāva ityarthaḥ/ tena saṃsargānyonyābhāvavati na tamovyavahārāpattastatra saṃsargatādātmyasyaivāyogāt / udbhūteti 5 // udbhūta 6 rūpayogyaṃ yāvattejaḥ tatsasarṅgābhāva ityarthaḥ/ 1.so nirū -ka. 2.dvarū- u. 3.cacchā -u. 4. duktaṃ-u. 5.atra pratīko na dhṛtaḥ - u. 6.'taṃ rūpaṃ yāvadyattejaḥ' ityādyasti-u. taso-dratva-sānam) śaktivādaḥ pu - 113. ----------------- -------- ----------- tamastejovirodhi dravyamiti mate yattejaḥsaṃsargā 1 virodhi 2 tadabhavo vā, tama iti cenna 3 / rātriñcarāṇāmulūkādīnāṃ jñātṛṇāmivāndhakārasya jñeyasyāpyālokanirapekṣacākṣusākṣātkārasaṃbhavāt/ āloke vyabhicārācca/ yāvadādipadakṛtyaṃ pūrvavat/ paramāṇvāditejasi satyapi tamovyāvahārā 4 dyogyamityuktam / grīṣmoṣmādau satyapi tamo vyāvaharādudbhūtetyuktam // virodhīti// tamo virodhītyarthaḥ// jñātṛṇāmiti // rātrau rūpavatpadārthadraṣṭṛbhirālokanirapekṣayaiva ghaṭādipadārthā upalambhanta vā cakṣū 6 rahitā 7 iti kalpyate / kintūlūkāgiprāṇicakṣuṣāmeva tādṛśasvabhāva ityucyate / evaṃ keṃṣācidrūpavadvastūnāmālokasamāpakṣacakṣurgrāhyatve 'pi tamorūpavastuno 'pi tannirapekṣacargrāhyatvamastvityarthaḥ// yattu rātriñcarādīnāmapi 8 bāhyālokanirapekṣa 9 cakṣurgrāhakamityasiddhameva/ tatrāpi tejontarasya satvāditi śaśadharoktam / tanna/ tādṛśatejontarasatve mānābhāvāt / tathaiva tamaso 'pi tādṛśatejaḥsāpekṣargrāhyatvasaṃbhavācceti bhāvaḥ// prāguktatarkasyāprayojakatvamuktvā vyabhicāraṃ cāha - āloka iti // ālokānyatve satītyāpādakaviśeṣaṇe ca tamonyatve satītyapi viśeṣyatām/ adyāpyāloka eva dravyaṃ tamastu netyasyāsiddheriti bhāvaḥ/ āpādyābhiprāyavyaktīkaraṇena vyabhicāraṃ vyanakti--tatreti // ālokasākṣātkāra ityarthaḥ // r1.gavi-narṃ. govi-vā.ka.ga.ja. 2.dhī- rā.ga.ja. 3.na iti nāsti-naṃ. 4.udbhūtarūpetyuktam -u. 5.te -u. 6.rādira -u. 7.'na' ityadhikam-u. 8.pecakādīnāmapi -- u. 9.kṣaṃ ca -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 114. ------------------------ ------------- --------- tatra viṣayībhūtasyālokasya satve ' 1 pi viṣasaṃskārakasyālokāntarasyābhāvāt// nanu tatrābhyāṃ 2 lokāvayavagrahe mahata ālokāvayavinastadgrahe tu saurāloka evāstīti cet 4 / na tāvadālokasaṃbandhasya sākṣātparamparāsādhāraṇasaṃbandhatvena hetutvam / atiprasaṅgāt // nāpi saṃyogasamavāyasādhāraṇasākṣātsaṃbdhatvenā / tadapekṣayā saṃyogatvajāterlaghutvāt/ avayavāvayavinośca saṃyogābhāvāt // kiṃ mahāloke vyabhicārastryaṇukarūpāloke vā/ ādyepyavayavinyuta avayava iti vikalpa 5 krameṇa vyabhicāroddhāramāśaṅkya nirāha -- nanvityādinā/ tryasareṇvavayavasyāpratyakṣādāha -- saurāloka eveti // ālokasya viṣayasaṃskārakatvaṃ saṃyogasaṃbandhenaiva vācyam / evaṃ ca rūpitve saṃyogasaṃbandhena viṣayasaṃskārakālokanirapekṣacakṣurgrāhyatvaṃ na syādityāpādyārthaḥ syāt/ tathā ca tryasareṇau vyabhicārābhāve 'pi mahāloke vyabhācārastadavastha eveti bhāvena prasaktapakṣapratiṣedhapūrvamāha -- na tāvadityādinā // atiprasaṅgāditi// ālokasaṃbandhakuḍyasaṃbandha 6 ndhakārasya sākṣātkārodayaprasaṅgādityarthaḥ// saṃyogābhāvāditi // tathā ca tatrāvyabhicārālokānyatve sati -- 1.'api' iti nāsti-naṃ. 2.ālokapadaṃ na- rā. 3.taijasatryasare -ityasti-naṃ.ka. jālasya tejastryasa-rā.ga. jalasthapadaṃ na -ja. 4.nna na -ja.. 5.plya krameṇa vyabhicā - u. 6.dve andhakārasthe -u. taso-dratva-sānam) śaktivādaḥ pu - 115. ---------------- ---------- -------- kiñca - tamasa ālokābhāvatve 'pi nīlaṃ tama iti dhīrna syāditi bādhakaṃ samameva / rūpasākṣātkārasyāloka 1 sāpekṣacakṣurnajanyatvaniyamāt / na ca pramārūpaviśeṣa evāyaṃ niyamaḥ/ sāmānye bādhakābhāvāt / śukla 2 paṭādau cākṣuṣasya nīla iti bhramasyāpyālokaṃ vinānutpatteśca// yattu -- 3 vardhamānoktaṃ vastuto rūpavato viśeṣyasya cākṣuṣatve ālokāpekṣā, -- -- rūpitvameva tādṛśālokasāpekṣacakṣurgrāhyatve prayojakamityetyoktāpādakasyāloke 'bhāvānnoktakarkastatra vyabhicārīti vācyam / evaṃ sati tamonyatve sati rūpitvamevālokāpekṣacakṣurgrāhyatve prayojakamityupeyatām/ evaṃ 4 tamaso rūpitve 'pi noktatarkābhāvaḥ/ ālokasyeva tamasopyanyananyathāsiddhoktapramāṇasiddhadravyatvavatvāditi bhāvaḥ// astvevaṃ kathaṃ ciduktanyāyenāloke vyabhicārābhāvastathāpi tamonyarūpitvamevālokasāpekṣacukṣurgrāhyatvaprayojakamiti tvayāpi vācyam / anyathā tava mate tamasi rūpadhīrna syāditi bhāvena parapakṣe 'pi bādhakhamupapādayati -- kiñcetyādinaivaṃ na tvayāpītyantena granthena // niyamāditi // ālokarūpasākṣātkāre 5 tvaduktadiśā vyabhicārā 6 ditibhāvaḥ// rūpabhrame 'pi rūpapramāyāmiva na sarvatrālokāpekṣā, yena śuklapaṭādau nīlarūpabhrame tadapekṣāyāṃ tamasi rūpabhrame 'pi tadapekṣā syāt / dharmiṇo rūpitvārūpitvābhyāṃ tanniyamopapatteriti bhāvenoktamanūdya nirācaṣṭe -- yatvityādinā // 1.kāpekṣeta śodhitam -naṃ. 2.klepa -na.ka.ja. 2.klegha-rā.ga. 3.baddhamā no-rā. dharmamāno-ga. 4.'ca' ityadhikam-u. 5.ra iva-u. 6.rābhāvāditi -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 116. ------------------------ ------------- --------- bhramādhiṣṭhānabhūtaḥ paṭādiśca vastuto rūpīti ta 1 tra viśeṣya 2 sya grahārthamevālokāpekṣā na tu rūpagrahaṇārthaṃ, manmate cālokābhāvarūpaṃ tamo vastuto 3 nīrūpamiti nīlaṃ tama iti sākṣātkāre nālokāpekṣā, tvanmate 4 tu tamo vastuto rūpīti tatrālokāpekṣā syādeveti/ tanna / dadhi dhavalamākāśaṃ nīla 5 mākāśamityādau nī 6 rūpākāśaviśeṣyakabhrame, ākāśe 7 dhavalimā ākāśe nīlimetyādau rūpaviśeṣyakabhrame cālokāpekṣādarśanāt // nanvākāśe dhāvalyādi 8 dhīrgṛhyamāṇāroparūpā, grahaṇātmakaṃ cāropyajñānaṃ rūpavaddavyaviṣayakamityaropakāraṇasya rūpavaddravyajñānasyaivālokāpekṣā, nīrūpe vastuni rūpabhrame ālokāpekṣā neti kiṃ 9 nirūpavastuviśeṣyakarūpaviṣeṣaṇakabhrame vā rūpaviśeṣyavastuviśeṣaṇakabhrame vā / 10 ubhayamapyayuktam vyabhicārādityāha -- dadhi dhavalamiti // śubhrābhāvadaśāpanno 'yaṃ bhramaḥ/ darśanāditi // tathā ca tamasyāpi rūpabhrame tadapekṣā syādeveti bhāvaḥ// ākāśarūpabhrama 11 tamorūpabhramasya gṛhyamāṇatvasmaryamāṇatvakṛtavaiṣamyamāśaṅkya nirāha -- nanviti // 1.tadvi-rā. 2.ṣyagra-na. 3.na rūpīti -naṃ.rā.ga.ka.ja. 4.'tu tamo' iti nāsti-na. 5.ākāśapadaṃ na -ja. 6.nīla -- rā. 7.dhāvalya-rā. 8.ādi iti nāsti-rā. 9.nī-u. 10. nobhayamapi yuktam -u. 11.māttamo-u. taso-dratva-sānam ) śaktivādaḥ pu -- 117. ------------------ --------- ------------ na tu sākṣā 1 dāropasyeti cenna / tatrānubhūyamānāropo 'ndhakāre tu smaryamāṇāropa ityatra niyāmakābhāvāt // kiñca gṛhyamāṇarūpasya saṃsargāpārthameva rūpagrahasyāpekṣitatvāt rūpagrahe ālokāpekṣeti madiṣṭasiddhiḥ/ na ca tatra rūpavadabhedasyaivāropaḥ na tu rūpasaṃsargasyetyatra mānamasti // na ca rūpagraho tadāśrayagrahaṃ vinetyāśrayagrahārthamevālokāpekṣeti / yadvā nīrūpe rūpabhrame nālokāpekṣetyatrākāśarūpārope vyabhicāroktirayuktā, tatrāpyālokāpekṣāyāṃ rūpāropakāraṇaṃ yadrūpavaddravyāntarajñānaṃ tatropayogāditi bhāvenāśaṅkya tamorūpāropoṣa'pi tathaiva tadapekṣā durvāretyāha -- nanvityādinā// na tu sākṣāditi // dravyaṃ vinā kṛtakevakarūpāropalakṣaṇe smaryamāṇāropetyarthaḥ/ tamo rūpāropaśca smaryamāṇāropa iti bhāvaḥ// aṅgīkṛtyāpi smaryamāṇāropatvamālokasāpekṣatvamāvaśyakamityāha -- kiñceti// madiṣṭeti // tamorūpāropepyālokāpekṣayā syādityāpādanasiddhirityarthaḥ/ iṣṭāsiddhimāśaṅkya 2 pariharati -- na ca tatre 8 ti // gṛhyamāṇāropasthala ityarthaḥ/ abhyupetyāpi rūpasarṅgāropamālokāpekṣayā anyathāsiddhimāśaṅkya nirāha -- na ca rūpeti // 1. drūpesyeti -rā. 2.nirāha -u. 3.itaḥ 'nirāha' iti paryantaṃ nāsti -u. nyāyadīpuyatarkatāṇḍavam (dvi.paricchedaḥ pu - 118. ---------------------- ------------- ----------- tvanmate nayanagatapittapītimādāśrayagrahaṃ vināpi grahāt / tasmāddrūpajñānasya rūvadviśeṣyakatve 1 rūpaviśeṣyakatve bhramatve pramātve 2 ca rūpa 3 bhānaprayuktaivālokāpekṣeti tamaso 'bhāvatve 'pi nīlaṃ tama iti tamasi nailyamiti vā jñāne ālokāpekṣā duṣpariharā // evaṃ ca tvayāpi tamoniṣṭhatvena rūpasākṣātkārabhinnarūpasākṣākatkāre tejopekṣeti vācyam / tato varaṃ tamobhinnarūpavatsākṣātkāre tadapekṣeti tamo dravyamevāstu // kiñca rūpiṇo ghaṭāderiva rūpighaṭādyabhāvasya graho 'pyālokasāpekṣo draṣṭa ityabhāvavatpakṣe ' 4 pi tadapekṣā'vaśyakī // nanu -- tajo 'bhāvagrahe na tejo 'pekṣā / anyathā ghaṭābhāvagrahe 'pi ghaṭāpekṣā syāditi cet / tamo 'nyarūpitvamevālokasāpekṣacakṣurgrāhyatvaprayojakamityupapādya tamaso dravyatve prāguktatarkabādho 5 nirastaḥ/ adhunā tejovirodhipratyakṣatvamevālokanirapekṣatve prayojakaṃ, taccāsti tamaḥpratyakṣatvepītyupapādayaṃstarkabādhaṃ prakārantareṇoddharati--kiñcetyādinā // etenetyantena // abhāvatve 6 ti // tama 7 stejobhāvavatvapakṣe 'pītyarthaḥ// 1.rūpaviśeṣyakatve iti nāsti -- rā. 2.tvevā-naṃ 3.pabhrama -ka. pābhāva-ga. 4.'api' iti nāsti -rā. 5.dhe niraste-u. 6.pīti -u. 7.saste-u. taso-dratva-sānam) śaktivādaḥ pu - 119. ---------------- ---------- ---------- tejo 'napekṣā hi na tejo 'bhāvapratyakṣatvena / tajo 'bhāvavyāpakabhāsvararūpavirahapratyakṣasyāpi tejo 'napekṣatvadarśanāt / nāpi tejovirodhyabhāvapratyakṣatvena / gauravāt / kiṃ tu tejovirodhipratyakṣatvenaiva/ tathā ca tamastejovirodhi dravyamevāstu / tejo ' 1 pekṣāprasaṅgasya virodhenaiva sāmādhānāt / evaṃ ca rūpitvādipratītirapyanukūlitā bhavati// etena -- tamogrāhakaṃ tejo 'napekṣaṃ cakṣurbhinnamindriyāntaramevāstu, adhiṣṭhānaṃ tu tasyāpi nayanagolakameva, sarpāṇāṃ cakṣuḥśrotrayorivaikādhiṣṭhānatvasaṃbhavāditi nirastam / uktarītyā cakṣurgrāhyatvenaivopapattāvindriyāntaralpakābhāvāt / dharmigrāhakamānena cakṣuṣa eva rūpagrāhakatvena siddheśca// eteneti // tamobhinnarūpavatsākṣātkāra evālokāpekṣeti kathanena/ tathā tejovirodhipratyakṣatvenaiva tejonapekṣeti kathanenetyarthaḥ/ tadeva vyanakti -- uktarītyeti// rūpagrahaṇānyathānupapattireva kalpiketyata āha-- dharmīti // rūpajñānaṃ karaṇasādhyaṃ kāryatvāditi mānenetyarthaḥ// evaṃ tarkaparāhatyādidoṣanirāsena rūpavatvādityuktahetuṃ samarthyedānīṃ kriyāśrayatvādityuktahetumapi śaśadharādyuktabādhakoktimukhenāsiddhimāśaṅkya sādhayati --- na ca chāyāmiti // 1.nape - naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 120. ------------------------ --------------- ---------- na ca chāyā 1 yāṃ gateḥ svabhāvāvakatve āvarakachatrādidravyānuvidhānānupapattiḥ/ sthāṇāvacale 'pi 2 tacchāyāyāṃ gatidarśanāt / maṇyādyanuvidhāyimaṇyādiprabhāvadupapatteśca/ rūpādidhīsti prabhāyāmiva tamasyapyabādhitā // na ca tamasaḥ kriyāvatve kriyāvataḥ pratyakṣasya sparśavatvaniyamātsparśavatvaṃ syāditi vācyam / vipakṣe bādhakābhāvena sparśavato 'pi vāyornīrūpatvavatkriyāvato ' 4 pyasya niḥsparśatvopapatteḥ / ālokādāviva sparśasyānudbhūtatvenānupalambhasambhaveneṣṭāpatteśca// gatidarśanāditi // sūryādigatyanurodheneti bhāvaḥ/ 5 prāmāṇyādibhāvāditi // prabhāva 6 ttanmate dravyameveti bhāvaḥ// nanu śaśadharādau kuḍyādyapasaraṇāvaśādanyatrāpi prabhācalanopalambhāttadanuvidhāyitvaṃ tatrāsiddhamutyuktamiti cenna / chāyāyāmapi tadanuvidhānābhāvasyoktatvāditi bhāvaḥ// nanu -- prabhāyāmanyānuvidhāyigatitve 'pi tatra rūpatvādyanyathāsiddhamānāvagagataṃ dravyatvamityata āha -- rūpāditi // abādhiteti // na nīlaṃ 7 tama iti kadāpyapratīteryauktibādhakasya ca nirasya 8 tvāditi bhāvaḥ/ bādhakāntaragamāśaṅkya dvedhā nirāha -- na ca tama 9 ityādinā// 1.yāga -- naṃ. vāyā ga -ka. 2.tat iti nāsti-naṃ. 3.kṣasparśa-naṃ.ka.ja. 4.pyasparśavatvo ka. pyasyāsparśa-ja. 5.'maṇyādiprabhāvaditi' ityasti -u. 6.ca tvanma -u. 7.'nanu' ityārabhya etāvannāsti-u. 8.statvā-u. 9.masa-i-u. taso-dratva-sānam) śaktivādaḥ pu - 121. ----------------- ------------ ----------- na ca sparśasamānādhikaraṇadravyatvasākṣādvayyāpyajāterudbhūdasparśasāmānādhikaraṇyaniyamānnaivam iti vācyam / vipakṣe bādhakābhāvāt // bhogaviśeṣasaṃpādanārthaṃ hi sparśodbhavaḥ, na cāsmadādibhiḥ prakṛte bhogāviśeṣasaṃpādana 1 prayojanakatvaṃ nirṇītuṃ śakyayam / purāṇeṣu tamasaḥ kāṭhinyoktyodbhūtasparśasyāpīṣṭatvācca// yattu chāyāyāḥ tejovirodhidravyatve prabhā'śraye ratnaviśeṣe 2 chāyā nopalabhyeteti codyaṃ, tadālokābhāvatve 'pi samam / tatrāloka 3 sya viralatvādvā'varaṇīyatejo 'nyatarābhāvasya chāyātvādvā chāyā 4 tvopapattiriti samādhānaṃ ca bhāvavatve 'pi samam// iṣṭāpatteścetyayuktamityāśaṅkya dvedhā samādhimāha -- na ca sparśetyādinā // niyamāditi // pṛthivītvajalatvādijātestathādarśanāttamaso dravyatvapakṣe tamastvasya pṛthivītvāderiva dravyatvasākṣāvdyāpyajātitvāpatyodbhūtasparśasāmānādhikaraṇyaṃ syādevetyarthaḥ/ prabhādāvavyabhicārāya sākṣāvdyāpyāpyajāterityuktam / prabhātvāderdratvavyāpyatejastvavyāpyatvāt / vipakṣa iti // uktarūpajāterapi tādṛśasparśasāmānādhikaraṇyābhāva ityarthaḥ// tameva vyanakti -- bhogeti // sparśodbhavaḥ sparśasyodbhūtatvamityarthaḥ/ prayojakatvamiti // tamaḥsparśasyetyarthaḥ/ purāṣeṣviti // tamassughoramityādiprāguktavacaneṣvityarthaḥ// tamaḥ tejovirodhidravyamevāstu iti pakṣe bādhakamāśaṅkya nirāha-- yatviti // 1. nena prayojanavatvaṃ -rā. 2.ṣacchāyā-naṃ. 3.syāvi-naṃ. 4.yopa-rā.ka.ga.ja. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 122. ------------------------ ------------ ---------- yattu - 1 vardhamānādibhiruktaṃ prauḍhālokamadhye sarvato ghanatarāvaraṇe chāyā na syāt, tejovirodhena tatra tamo 'vayavānāṃ pūrvamanavasthānāt / sarvata 2 stejaḥsaṃkule 'nyato 'pi tadāgamanā 3 saṃbhavāditi / tanna/ pihita 4 pradīpapāgamanāntaraṃ prāsādavyāpyālokamaṇḍaladāraṇānantaraṃ chāyā dīpanāśānantaramandhakārasya cārambhasaṃbhavāt // nanu -- tama ālokābhāvo na cedālokābhāvāviṣayabuddhyaviṣayo na syāditi cenna/ ālokābhāvagrahe pratiyogismaraṇāderadhikasyāpekṣititveneṣṭāpatteḥ// etena -- tamo dravyaṃ cettadavayavānāṃ tamo 'vayavyārambhakatvaṃ vācyam / na ca tadyuktam/ ārambhakatve sparśavatvasya prayojakatvena niḥsparśasya tamaso 'nārambhakatvāt/ na ca mūrtatvamevārambhakatvetantram/ manaso 'pyārambhakatvā 5 pātāditi śaśadharādyuktaṃ nirastam / niḥsparśatvamasiddhamityuktatvāt // yatviti// tamasastejovirodhidravyatve bādhakāntaramanūdya nirāha-- yattu vardhamānādibhiriti// śaśadharādyuktabādhakamāśaṅkya nirāha -- nanvityādinā // apekṣitatveneti // tamaso grahe tadanapekṣitatvenetyapi jñeyam // bādhakāntaraṃ ca nirāha -- eteneti // sparśakathanenetyarthaḥ/ 1.baddhamāna-rā. vardhamāna--ga. ityastir 2.vatejaḥ-naṃ. 3.bhāvāditi -naṃ. 4.'pra' iti nāsti-naṃ. 5.tvaprasaṅgāt -- rā. taso-dratva-sānam) śaktivādaḥ pu - 123. ---------------- -------- --------- tama ārambhakaṃ antyāvayavibhinnatve sati rūpavatvādityanena satpratipakṣatvācca/ asparśatvarūpasādhanāvacchinnasādhyavyāpakasya nīrūpa 1 tvasyopādhitvācca / asparśasyāpi puruṣārthasādha 2 katve nārambhakatvasaṃbhavenāprayojakatvācca // mānastu nārambhakaṃ prayojanābhāvāt / anārambha 3 eva ca prayojanābhāve pramāṇam/ anyathā'rambhakatve rūpavatvameva tantram, tadeva vyanakti-- niḥsparśatvamiti // satpratipakṣatvācceti // avayavākhyaṃ tamo 'vayavarūpatamonārambhakaṃ niḥsparśatvāditi paroktasyānumānasyeti bhāvaḥ/ antyāvayavini ghaṭādāvavyabhicārāya hetau satyantam // na ca tasyāpi svagataguṇakarmārambhakatvānna vyabhicāra iti śaṅkyam / ārambhakā 4 nānekapadābhyāṃ dravyopādānatvatadabhāvayorabhimatatvāt / ata eva paṭādāvantyāvayavini sādhya 5 vyāpakatvavāraṇāyā sādhanāvacchinne sādhyavyāpakasya nīrūpatvasyopādhitvāccetyujyate / asparśatvāt tamorūpadravyāntarānārambhakaṃ tama ityasya doṣāntaramāha -- asparśasyāpīti // puruṣārtheti // chāyāyāḥ sukhahetutvena puruṣārthasādhanatvaṃ dhyeyam // manaso dravyārambhakatvama syādityata āha -- manastviti // hetorasiddhimāśaṅkyāha -- anārambha iti // kuta eṣā kalpanetyata āha -- anyatheti // 6 sparśavatvādimānasiddhā 7 ntato rūpavatvamātraṃ na ---- 1.parasyo-rā. 2.natvenārambhakatvāsaṃbhavena -na. 3.mbhaka-na. 4.nārambhaka-u. 5.dhyāvyā -u. 6.'sparśavatvasyaivārambhakatve prayojakatvamupetya tamaso 'nārambhakatvasya dravyatvābhāvasya vā āpādāna ityarthaḥ/ vāyoḥ pṛthigdravyatvādikam ityadhikam -u. 7.ddham tato-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 124. ------------------------ ------------- ------------ vāyustvanudbhūta 1 rūpā pṛthivī vā syādanārambhako vā syāt, adravyaṃ vā syāt// etenāloka 2 jñānābhāva eva tamaḥ/ tatkāle taddeśe ālokasākṣātkārābhāvasya sarvasammatatvāt / ālokavadgarbhagṛhaṃ praviśataḥ prathamamālokājñāne tamaḥpratyayācca/ ālokavirodhidravyāntarasyālokabhāvasya vā tamastve 3 tadānīṃ dvayorapyabhāvāttamaḥ pratyayo bhramaḥ syādityapāstam / nīlaṃ 4 tama ityabādhitapratītivirodhāt / tamaḥ 5 sākṣātkārasya cakṣuranvayavyatirekānuvidhāna 6 virodhācca / na hi jñānābhāvo nīlaḥ / na vā cākṣuṣaḥ / pradīpādimatyapi garbhagṛhe tamodhīrbhrāntirbādhitatvāt // kiñca -- rūpājñānā 7 dgauṇaṃ vyavahāramātraṃ vā/ -- prayojakaṃ cettamaso 'pi tathātvaṃ siddhamiti na sparśavatvamārambhakatve prayojakaṃ kintu prayojanavatvameveti samamiti bhāvaḥ// kasya cinmatamapākaroti -- eteneti // ālokasmṛtimataḥ tamaḥ pratyayadarśanātkathametadityato jñānaṃ sākṣātkāra iti bhāvenāha -- tatkāla iti // asiddhaṃ nirasya yuktiṃ cāha -- ālokavaditi // sūkṣmapradīpālokayuktetyarthaḥ/ pakṣāntare bādhakaṃ cāha-- āloketi // virodhadvayaṃ vyanakti-- na hīti // paroktayuktiṃ nirāha -- pradīpeti// 1.rūpapadaṃ na-naṃ. 2.kājñā-naṃ. 3.idā-rā. 4.līnaṃ-rā. 5.sāsā-rā. 6.punaḥ 'vidhāne' tyadhikam -rā. 7.navadgau -naṃ.rā.ja. taso-dratva-sānam) śaktivādaḥ pu - 125. ----------------- ------- --------- etenaivāropitaṃ nīlarūpameva tama iti nirastam / nīlaṃ 1 rūpaṃ tama ityananubhavāt/ 2 nīlarūpavadityevānubhavācca / ālokamadhyasthe śrukle vastuni nailyārope tamovyavahārāpātācca // kiñcāropasyopalakṣaṇatve 'nāropadaśāyāmapi tamovyavahāraḥsyāt / viśeṣa 3 ṇatve āropasyāpi tamaḥśarīrapraviṣṭānā 4 cākṣuṣatvaṃ 5 syāt // tasmāttama ālokābhāva iti, 6 ālokājñānamātramiti, āropitaṃ nīlarūpameveti ca pakṣatrayamapyayuktam // evaṃ ca tamaso dravyatve siddhe prasiddhadravyāntarbhāvaśśakyaścettathaivāstu na ceddravyāntaramastu / na tatrāsmākamāgraha iti // iti tamaso dravyatva 7 sādhanam // 11 // etenaivetyetavdyanakti -- nīlarūpamiti// anubhavavivādinaṃ pratyāha-- āloketi// tādṛśabhrame 'pi vipratipannaṃ pratyāha -- kiñceti// evaṃ tarhi navaiva dravyāṇīti niyamāt kkāntarbhāva ityata āha-- evaṃ ceti // na tatreti // 8 na caivaṃ bhānābhāvāditi bhāvaḥ// iti tamaso dravyatvasamarthanam // 11 // 1.larū-rā.ka.ja. 2.ayaṃ heturnāsti-ga. 3.ṣatve-rā. 4.na-rā. 5.'na' ityadhikam-rā. 6.'rūpajñāna' ityasti-naṃ. 'rūpājñā' -rā.ka.ga.ja. 7.samarthanam-rā.ga.ja. 8.'iti' ityadhikamapi -ka. 8.navaivetyatra mānābhā-u. nyāyadīpayutarkatāṇḍavam (dvi.paricchedaḥ pu - 126. ----------------------- ------------- ----------- ata paramate suvarṇasya yogyānupalabdhibādhaḥ // 12 // suvarṇasya tu na dravyāntaraṃ, nāpi taijasaṃ, kintu pārthivameva / pītatvāt/ ajalatve 1 sati gurutvāt / naimittikadravatvādhikaraṇatvācca/ 2 ghṛtādivadityā 3 dyunumānāt/ 'divyaṃ pārthivaṃ vastvi 4' ityādi 5 śruteśca// jambūnadīrodhaso 6 mṛttikā jambūpharasānu-- atha paramate suvarṇasya yogyānupalabdhibādhaḥ// 12 // tamovatsuvarṇamapi navabhyo dravyāntaraṃ kimityata āha -- suvarṇaṃ tviti// nyāyamata iva tejasyantarbhāvaḥ kinnetyāha -- nāpīti// 7 taijasamiti// payasyavyabhicārāyaiva jalānyatve satīti naimittiketi coktiḥ/ anumānānugrāhakaśrutyādyāha -- divyamiti// yatsomacitramukthyaṃ divyaṃ pārthivaṃ vasu/ tannaḥ punāna ābhareti-- bahuśākhāyāṃ śravaṇādityarthaḥ // pañjamaskandhavākyānyāha -- jāmbūnadīti // merusamīpasthā kācinnadī 8 tīrayormṛtiketyarthaḥ/ pūrvavākyoktasyā 6 nuvādo jāmbūnadīti/ 1.jalānyatve-rā.ga. 2.ghaṭādi-na.rā.ka. 3.tyanu-naṃ.ga. 4.vasvi-naṃ.ka.ga.ja. 5.deśca-naṃ. 6.soryā-naṃ. sormya-ga. 7.taijasamiti iti nāsti-u. 8.tattī -u. 9.sthānu-u. pate-su-yonubghi-bādhaḥ) śaktivādaḥ pu - 127. --------------------- --------- ------------ 1 vidhyamānā vāyvarkasaṃyogavipākena jāmbūnadaṃ nāma suvarṇaṃ bhavatīti, tāvatī bhūmiḥ kāñcanyādarśanalopametyādibhāgavatādivacanācca // "agneḥ 2 prajātaṃ prathamaṃ 3 hiraṇyaṃ"miti śrutistvagnerāpa ityādiśrutivadagnerhiraṇyamittatvamāha/ na tu hiraṇyasyāgnyātmakatām// nanu -- pītarūpagurutvāśrayā 4 vinirbhāgavarti taijasaṃ 5 bhāgāntarameva suvarṇam/ tatraca pītatvādikamasiddhami 6 ti cenna / tādṛśabhāgāntarasyānanubhavāt/ tatkalpakasya cābhāvāt / anya7 samaṃ dyāvanmānasottaramevervorantaraṃ tāvatīti ṣaṇṇavatilakṣayojanaparimitā kāñcanī suvarṇamayī darpaṇatalavadatiślakṣṇatameti svādūdakasamudrātparato lokālokaparvatādarvāgbhāgabhūmirityarthaḥ/ paroktaśrutigatimāha -- agneriti// suvarṇa 9 dvibhāgam/ tatra pārthivabhāgapakṣūkāre siddhasādhanam / bhāgāntarapakṣīkāre hetūnāmasiddhiriti bhāvena śaṅkyate --nanviti//naimittikadravyatvāśrayetyapi jñeyam/ avani 10 bhāgavartīti // saṃśliṣṭatayā vartamānetyarthaḥ// śuklabhāsvareṣṇasparśavaddravyānanubhave 'pyanumīyata ityata āha-- tatkalpa 11 kasyeti // tathācaika eva bhāga iti tasyaiva ca pakṣatvānnāsiddhiḥ/ anyathā ghaṭādāvapi bhāgāntarakalpanena taijasatvādikalpanaṃ tatrāpi syāditi bhāvaḥ// 1.ṣicyamānā-naṃ. 2.rapatyañjātaṃ -ga. 3.'pariyat' ityadhikam-ja. 4.vanibhāga-naṃ.ga. vanibhāvagarbhita -rā. 5.sabhā-rā. 6.itthaṃ' ityadhikam-rā. 7.nyatsa -u. 8.yā-ur. ṇaṃ dvi-u. r10.bhāgavatīti-u. 11.nasya-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 128. ------------------------ ------------- -------- na cānudbhūta 1 sparśa 2 vatvānnānubhavaḥ/ tvanmate suvarṇarūpasyodbhūtatvenāpasiddhāntāt // na ca -- sopi bhāgaśruṣā suvarṇatvenānubhūyate, tasya śuklabhāsvarūpaṃ tūpaṣṭambhakapītarūpābhibhūtatvānnānubhūyata iti vācyam / pārthivarūpeṇa tejorūpābhive ghaṭādirūpeṇa tatprakāśakālokarūpābhibhavāpātāt// na ca -- pārthivaṃ rūpaṃ svāśrayā 3 vinirbhāgavartina eva tejaso rūpābhibhāvakamiti vācyam / maṇyādimadhyavṛttitejorūpasya maṇirūpeṇābhibhavāt / tathā ca suvarṇamupaṣṭambhakapītadravyasaṃyuktamapyanābhi-- ananubhavasyānyathāsiddhimāśaṅkya nirāha-- naceti // kiṃ rūpānubhavo netyucyate atha dravyānubhavaḥ/ ādya āha-- tvanmata iti// rūpaṃ 4 suvarṇasyodbhūtameveti maṇyuktateriti bhāvaḥ/ dvitīyamāśaṅkyate -- na ceti // maṇyādimadhya iti // tatrāpi tejobhāgasya tava saṃmatatvāttatrāpyabhibhave 5 parapra kāśakatvābhāvaprasaṅgāditi bhāvaḥ/ saṃyuktamapītyapipadenābhyugamaṃ sūcayati// 1.'rūpa' ityadhikam-rā.ga. apica 'sparśa' iti nāsti-ka.rūpa-sparśa-jar. 2.śatvā-rā.naṃ. 3.vanibhāga-naṃ. yāvibhāga-rā. vanirbhā- ga. 4.tutasyedbhū -u. 5.'sva' ityadhikam -u. pata-su-yonubdhi-bādhaḥ) śaktivādaḥ pu - 129. --------------------- ---------- ----------- --bhūtodbhūtarūpavattejastvādaṅgāravahnirivāndhakāre svaparaprakāśakaṃ syāt/ na cāṅgārādāvanabhibhūtarūpaṃ prabhāntaramanubhūyate yena tadeva prakāśakaṃ na tvaṅgāravahniravahniriti syāt// atroktaṃ maṇau-- maṇiprabhāyāmaṅgāravahnau ca rūpagata 1 śuklatvamevābhibhūtaṃ, na tu rūpaṃ, na vā tadgataṃ bhāsvaratvaṃ, ata evāṅgāravahnyādikaṃ nīlāruṇādirūpava 2 tvenaiva bhāsate, evaṃ ca svaparaprakāśa 3 katvopayuktabhāsvaratvasyānabhibhavādaṅgāravahniḥ svaparaprakāśakaḥ, suvarṇe tu rūpamudbhūtaṃ, tadgate śuklabhāsvaratve cābhūbhūte iti na tatsvaparaprakāśakamiti /tanna / ratnātprabhāyā iva kāṣṭhādvahnerivi suvarṇasya kadāpyananubhavena kalpakābhāvāt / anyathā -- abhibhavakalpanenānupalabdhivirodhe parihṛte tejobhāgāsiddhiḥ --- sarvasyāpi pārthivatvasyaivābhimatatvādatroktamiti ca tathācetyādinoktaprameye samādhānaṃ pratyakṣakhaṇḍe suvarṇataijasatva 5 vāde uktamityarthaḥ/ anyatheti// kalpakābhāvepyevaṃ kalpana ityarthaḥ/ 1.taṃ śu-naṃ.rā.ka.ja. 2.patve-naṃ.ga. 3.'śayuktabhāsvarasyānabhi' ityasti-naṃ. 4.nnatvasya-naṃ. 5.sa vā -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 130. ------------------------ ------------- --------- - siddhe ca tasmin phalabalādabhibhavakalpanamityanyonyāśrayaḥ syāt // kiṃ cāstu suvarṇarūpamabhibhūtaṃ tathāpi mahatve satyudbhūtarūpa 1 vattejastvasyaiva vyañjakatve tantratvena suvarṇamapi vyañjakaṃ syāt/ yadi hyudbhūtarūpamapyabhibhūtarūpatvenānabhivyañjakaṃ kiñcitteja ubhayasiddhaṃ syāt / tadā tatrānatiprasaṅgāyānabhibhūtatvaviśeṣaṇamarthavadbhavet/ na ca tadasti/ anabhivyañjakānāṃ grīṣmoṣmādīnāmanudbhūtarūpavatvāt// kiñcaiva suvarṇa(anu)uṣṇasparśopyudbhūta evābhibhūtaḥ kalpyatām/ tasminniti// tejaubhāga ityarthaḥ/ phaleti// anupalabdhirūpakārya balenetyarthaḥ// astu vā rūpamabhi 2 mataṃ tathāpi dīpādivatparaprakāśakaṃ syādeva prayojakasya 3 samatvāditi bhāvenāha -- kiñceti// nanu mahatve satyanabhibhūtodbhūtarūpavattejastvameva prayojakamataḥ suvarṇe tādṛśatejastvābhāvānna doṣa ityata āha-- yadi hīti// grīṣma ūṣmādyeva tādṛśaṃ teja ityata āha-- anabhivyañjakānāmiti// astu vānabhibhūtodbhūtarūpavattejastvameva vyañjakatve prayojakaṃ, athāpi suvarṇaṃ tejaścedupeyate tarhi syādeva tatparaprakāśakaṃ tadrūpābhibhabhyāyuktādita bhāvena sparśapratibandīmāha- kiñceti// yadvā tejaḥ sparśavattejorūpasyāpyabhibhavāyogātprāguktaprayojakenābhibhūtatvā 4 viśeṣaṇamasaṃbhavaduktikam/ 1.pate-naṃ.rā.ga.ja. 2.bhūta--u. 3.satvādi-u. 4.tvavi-u. pata-su-yonulabdhi-bādhaḥ) śaktivādaḥ pu - 131. --------------------- -------- --------- na caivaṃ sparśodbhave suvarṇamandhakāre tvacā gṛhyeta, tathā ca suvarṇaṃ na veti saṃśayo na syāditi vācyam / tava 1 suvarṇatvajāterupaṣṭambhakā 2 bhimatarūpaviśeṣagrahavyaṅgyatvena brāhmaṇavyaktigrahe 'pi brāhmaṇatvajātisaṃdehavadupapatteriti 3 suvacatvāt / tejaḥsparśonabhibhāvya iti tu rūpe 'pi tulyam/ tasmātvacā cakṣuṣā vā pītagurudravyādiriktasya 4 bhāgāntarasyāgrahe 5 ṇa dharmiṇa eva buddhyanārohānna tadrūpe 'bhibhavādikalpanaṃ yuktam// parābhi 6 suvarṇasya yogyānupalabdhibādhaḥ// 12 // saṃbhavavyabhicārābhyāmeva viśeṣaṇasyārthavatvāditi bhāvenāha-- kiñceti// naiva kalpanā yuktetyāśaṅkya nirāha-- nacaivamiti// taveti// upaṣṭambhakamastīti vadata ityarthaḥ/ tejaḥsparśa eva sarvābhibhāvako na svayamanyenābhibhavituṃ śakya ityata āha -- teja iti// tasmādityasya vivaraṇaṃ tvacetyādipañcamyantaparyantam// parābhipretasuvarṇasyānupalabdhibādhaḥ// 12// 1.naveti nāsti-naṃ.rā.ga.ja. 2.katvābhi-rā.ga. 3.'tava' ityadhikam-ga. 4.bhāgantarasyeti nāsti-rā. 5.hṛṇe-naṃ.ka.ja. haṇāt-rā. 6.pretasuvarṇasyānupalabdhi -rā.ga. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 132. ------------------------- ---------- --------- atha suvarṇasyodayanādyuktārthāpatteḥ pañcadhānyathopapattisamarthanam // 13 // atra maṇāvudayanoktaṃ tamamuktaṃ-- avaśyaṃ bhāgāntaraṃ svīkāryam / atyantānalasaṃyogi 1 rūpādhikaraṇaṃ pārthivaṃ pūrvarūpavijātīyarūpapratibandhaka 2 dravadravyasaṃyuktaṃ atyantānalasaṃyuktatve sati pūrvarūvijātīyarūpānadhikaraṇapārthivatvāt/ atha suvarṇasyodayanādyuktārthāpatteḥ pañcadhānyathopapattisamarthanam // 13// evaṃ suvarṇasya pārthivatve prayuktahetūnāmasiddhisiddhasādhanatayornirāsāya tatra parābhimatabhāgāntare 'nupalabdhibādhamuktvā tatsādhakatayā parābhimatānumānamapyanūdya nirāha-- atretyādinā// maṇāvudayanoktamatamuktamiti// pratyakṣakhaṇḍe suvarṇataijasavāde etatprayogoktyanantaramityācāryo 3 kteriti maṇāvukteriti bhāvaḥ/ bhāgāntaramiti// suvarṇaṃ 4 pārthivabhāgasaṃpṛktaṃ bhāgāntaramityarthaḥ/ tathā ca tatra prāguktahetavo 'siddhā iti bhāvaḥ/ atyanteti// pārthivamityantaṃ 5 pakṣaḥ/ pārthivamityevokte ghaṭādau bādhaḥ/ tannirāsāyātyantetyādiviśeṣaṇam/ tādṛśā 6 ghaṭādau bādhāsiddhyornirāsāya pītarūpādhikaraṇamiti/ 1.ge pī-rā.su. gipārthivaṃ-ga. 2.dravapadaṃ nāsti-kā.ga.ja.narṃ. 3.yā iti māṇā-ur. 4.ṇepā -u. 5.ntaḥ pa-u. 6. śasyā- u. susyo-dadyu-ktāteḥ-padhā-thotti-sanam) śaktivādaḥ pu - 133. --------------------------------- ------- ------- 1 kvāthyamānajalamadhya 2 sthapaṭavadityanumānāt / na cāprayojakam/ dravadravyasaṃbandhaṃ vinā pārthive 'tyantānalasaṃyogasya pūrvarūpavijātīyarūpajanakatvaniyamāt/ tacca dravadravyaṃ na jalam naimittikadravatvavatvāt snehaśūnyatvācca, snehavatve tadadhīnasaṅgrahaprasaṅgāt, nāpi pārthivam dāhavirodhitvāt, āpādakadaśāyāmabādhāyātyantālasaṃyogīti/ pārthivamiti svarūpoktiḥ/ jalaparamāṇvādisaṃyuktatvenārthāntaranirāsāya sādhye pratibandhakāntaroktiḥ/ svāvayavāvayava eva pūrvarūpaparāvṛttipratibandhakostu / tathā ca tatsaṃyuktatvenārthāntaravāraṇāya dravadravyetyuktiḥ/ svāvayavāvayavsatu na dravadravyamityāhuḥ/ staṃbhādāvavyabhicārāya hetau satyantam / pacyamānaghaṭādāvavyabhicārāya pūrvarūpavijātīyarūpānadhikaraṇeti viśeṣaṇam/ jale vyabhicāravāraṇāya pārthivatvādityuktiḥ/ dṛṣṭānte 'tyantanaletyādihetvaṃśopapādanāya kathyamānetyuktiḥ/ sādhyopapādanāya jalamadhyasthetyuktiḥ/ jalamadhyasthetyuktyaiva pūrvarūpavijātīyarūpānadhikaraṇasya sphaṭatvātpārthivatvalābhāyā ghaṭavadityuktiḥ/ aprayojakamiti // anumānamityanvayaḥ// nanvetāvatā 3 dravadravyaṃ taijasamiti kuta ityataḥ pariśeṣāditi bhāvenāha- tacceti// saṅgraheti// yathā jalaṃ pārthivarajāṃsi piṇḍībhūtatayā saṅgrahṇāti, evaṃ dravībhūtaṃ suvarṇaṃ na saṃgṛhṇāti kiñciditi 4 na sneharūpacikkaṇatālakṣaṇajalāsādhāraṇadharmābhāvānna jalamityarthaḥ/ nāpīti// tacca drava 5 dravyaṃ pārthivaṃ na bhavati/ 1.kvasya-rā.ka.ga.ja.naṃ.su. 2.'stha' iti nāsti-su. 3.taddrava-u. 4.na iti nāsti-u. 5.prāyaḥ 'vaddṛ' ityevāsti- u. nyāyadīpayutatarkatāṇḍavam (śaktivādaḥ pu - 134. ------------------------- ----------- ----------- taddravyaṃ rūpavacca dravatvavatvādeva, taijasaṃ ca pṛthivījanānyatve sati rūpavatvāditi dharmigrahakamānasiddhaṃ 1 tejastvamiti // tanna / tvaduktaṃ rūpāparāvṛttirūpaṃ liṅgaṃ hi 2 rūpapāravṛtti pratibandhakakiñcidvatvenaivopapannaṃ 3 sanna pratibandhakasya dravatvaparyantaṃ dhāvati/ yena dravatvavatorūpitvamityāditvaduktarītyā dejastvaṃ sidhyet/ saṃbhavati ceha kḷptaṃ pratibandhakāntaram / pārthivasya svasaṃyuktopaṣṭambhakabhāge yo bhasmībhāvalakṣaṇo dāhastadavirodhitvādasya ca dravadravyasya tadvirodhitvādityarthaḥ// tarhi taddravyaṃ vāyvādirūpaṃ kuto netyata āha -- rūpavacceti// tatra hetumāha-- dravatvavatvāditi// jalavaditi bhāvaḥ/ taijasaṃ ceti// dravyamityanuṣaṅgaḥ// nanu -- tejontare naimittikadravatvavijātīyarūpe 4 pratibandhakatvayoradṛṣṭeratra kathaṃ tadadhikaraṇasya taijasatvakalpanamityata āha-- iti dharmigrāhaketi// dāhavirodhitvanaimittikadravatvarūpatvahetubhiḥ sahakṛtaprācīnena dravadravyasaṃyuktatvasādhakenānumānena siddhamityarthaḥ// ādyānumāne hetoruktasādhyena vinānyathopapatyāprayojakatvena dharmigrāhakamānaṃ nirāha-- tvaduktamityādinā // nanu-- dravatvahīnamanyattādṛśapratibandhakaṃ vastu nāstyevetyata āha-- saṃbhavati ceti// kiṃ tadadṛṣṭaṃ cetakthaṃ ca pratibandhakatā kvāpyadṛṣṭerityato dṛṣṭāntapūrvaṃ vyanakti-- karaketi// 1.tasyetyadhikam -rā.ga.naṃ.su. tatte-ka.ja. 2.hi śabdo nāsti-rā.su. 3.nnaprati-rā.su. 4.papra -u. susya-dadyu-ktātteḥ-padhā-thotti-sanam ) śaktivādaḥ pu - 135. ---------------------------------- ---------- -------- karakādau sāṃsiddhikadravatvasyevātyantānalasaṃyukte pārthive vajre pūrvarūpavijātīyarūpasyeva 1 suvarṇe 'pi vijātīyarūpasya bhojakādṛṣṭaviśeṣādeva pratibandhopapatteḥ// anyathā karakādau dravatvapratibandhakaṃ kaṭhinaṃ bhāgāntaraṃ vajre 'pi rūpapaparāvṛttipratibandhakaṃ drutaṃ bhāgāntaraṃ kalpyaṃ syāt/ tatra vajrādyatiriktaṃ bhāgantaramanupalabdhibādhitaṃ cedihāpi pītimāśrayātiriktaṃ drutamanupalabdhibādhitaṃ cedihāpi pītimāśrayātiriktaṃ drutamanupalabdhibādhitamiti samam/ svīkṛtaṃ ca tvayāpi tejo 'ntare 'dṛṣṭamapyagnisaṃyogāddravatvamadṛṣṭaviśeṣopabandhāttejorūpe suvarṇe// kiṃ cāstu dravatvameva pratibandhakam/ tattu dravatvaṃ pītapārthivadravāstu/ kḷptatvāt/ samānādhikaraṇatvācca/ nanvadṛṣṭaṃ dṛṣṭasāmagrīsaṃpattāvevopayuktamupalabdham na tu kiñcitkaramityata āha-- svīkṛtaṃ ceti// dravatvadvāraiva 3 dṛṣṭasya rūpaparāvṛttipratibandhakatā 4 na sākṣātkkathyamānajalāntarasthaghaṭādau tathaiva dṛṣṭeḥ/ anyathādṛṣṭakalpanā'patteḥ/ karakādāvananyagatyaiva tathā'śrayāṇamityata āha-- kiṃ cāstviti 5 // pītapārthiveti// tvayopaṣṭambhakatvenopāttapārthivetyarthaḥ/ kḷptatvāditi// dharmiṇo dharmasya cobhayorapi pramitatvātpratibaddhyarūpeṇa saha pratibandhakatvābhimadravatvasyaikādhikaṇatvāccetyarthaḥ/ 1.ca ityadhikam-ka.ja.naṃ. 2.vyagatamevāstu-rā.ga.su. vabhāgāntaramevāstu-ka.ja. 3.vādṛ-u. 4.na syāt kkathya-u. 5.stvapāti-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 136. ----------------------- ------------- ---------- na tūpaṣṭa 1 bhyagataṃ dharmiṇā saha kalpyatvāvdyadhikaraṇatvācca / anyathā kvā 2 thyamānajale 3 rūpā 4 parāvṛtyarthaṃ dravadravyāntarasaṃyogaḥ kaplyaḥ syāt // nanu -- pārthivadravatvasya svasamānādhikaraṇarūpaparāvṛttipratibandhakatve lā 5 kṣādidravatvamapi tathā syāditi cenna 6 / tvadabhimatadrutatejasaḥ svasaṃyukte pītadravye rūpaparāvṛttipratibandhakatve svasaṃyukte paṭādāvapi tathā syāditi 7 sāmyāt / svabhāvaviśeṣakalpanena samādhānaṃ tu prakṛte 'pi samam // na tūpaṣṭabhyeti // tvadabhimatatejo 8 matamityarthaḥ/ dharmiṇeti// tadanupalambhasya prāgupapāditatvāditi bhāvaḥ/ vyadhikaraṇatvācceti// pratibandhena pārthivarūpeṇa 9 bhinnādhikaraṇameva dravatvaṃ dravyāntaragatarūpaparāvṛttipratibandhikaścedihāpi tathaivānupalabdheruktatvāt / kḷptenaivopapattau nākḷptakalpanetyasyāpi sāmyāditi bhāvaḥ/ kusumāñjalyādyabhimatamāśaṅkate-- nanviti // kvacivdyabhaicāradṛṣṭamātreṇāpratibandhakatve tvadabhimatopaṣṭa 10 mbhakasyāpi tathātvamastviti bhāvenāha -- tvaditi// nanu tasyopaṣṭambhaka eva pratibandhakatvaṃ svabhāva ityata āha-- svabhāveti// evaṃ dravadravyasaṃyuktamiti sādhye dravatvaṃ vā tādṛśadravyasaṃyuktatvaṃ -- 1.ṣṭambha-rā. mbhaka-ka.ja.naṃ.su. 2.kvathya-rā.ga.ja.naṃ.su. 3.paṭetyadhikam-ka. 4.papa-rā.su. 5.lālā-ka. 6.na iti nāsti-rā. su. 7.syāt-ka.ja.naṃ. 8.gata-u. 9.'bhinnādhikaraṇavṛttitvāccetyarthaḥ/ nanu--'ityadhikam-u. 10ṣṭambhasyā-u. susya-dadyu-ktātteḥ-padā-thotti-sanam) śaktivādaḥ pu - 137. --------------------------------- ----------- ---------- kiṃ cāstu drutaṃ dravyāntarameva pratibandhakam / tathāpi kathaṃ tasya tejastvam / pṛthivyanyatvasādhakena dāhavirodhitvenaiva tejonyatvasya sutarāṃ siddheḥ/ na hi dravadravyasādhakaṃ dharmigrāhakaṃ mānaṃ tasya 1 dravatvasamānādhikaraṇaṃ pārthivatvaṃ vihāya niyameva 2 dravatvavyadhikaraṇaṃ tejastvaṃ spṛśati/ yena dāhavirodhitvena tejonyatvasādhanaṃ dharmisiddhyasiddhibhyāṃ vyāhataṃ syāt/ drutatejasoprasiddhyā vyāptyagrahāt / -- 3 vinā vā heturupapanna ityā 4 dinā heturaprayojaka ityuktamidānīṃ tadupetyapi pariśeṣatastejastvoktirayuktetyāha-- kiñceti// pratibandhakamiti// pūrvarūpavijātīyarūpapratibandhakamityarthaḥ/ tejonyatvasyeti // upaṣṭambhatayā tvadabhimataṃ drava 5 dravyāntaraṃ na tejo bhavitumarhati dāhavirodhitvāt jalavaditi prayogasaṃbhavāttejasaśca dāhānukūlatvena tadvirodhitvābhāvāditi bhāvaḥ// nanvevaṃ prāguktadravadravyasaṃyukta 6 sādhakadharmigrāhakamānabādha ityata āha-- na hīti// spṛśati-- anumāpayatītyarthaḥ/ siddhyasiddhibhyāṃ 7 tādṛśadravyasiddhau tejastvenaiva siddhyā tadabhāvasādhanaṃ vyāhatam/ tadasiddhau cāśrayasyaivāsiddhyā tasya tejonyatvasādhanaṃ vyāhatamityarthaḥ/ kuto na spṛśatītyata āha-- druteti// dāravirodhitvenaivopaṣṭambhadrutabhāgasya -- 1.dravadravyatva-ka.ja. 2.dravetyadhikaṃ-ka. 3.vā vinā-u. 4.iti/ atyantetyādinā ityādyasti -u. 6.ktatvasā-u. 7.bhyāmiti/ ityasti-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 138. ------------------------ -------------- ---------- anyathā pṛthivyātmaka eva sa bhāgostu / dharmigrāhamāna 1 mādāya virodhaśaṅkāsamādhānasyobhayatra sāmyāt // -- tejonyatvānaṅgīkāre bādhaḥ 2 / anyatheti // virodheti // drutabhāgasya dāhavirodhitvātkathaṃ pṛthivītvamiti śaṅkāyāṃ tatsamādhānasya yathā tejastvaṃ kathamiti śaṅkā dharmigrāhakamānena tathaiva siddheriti 3 tathaiva samādhīyate tathaiva dharmagrāhakamādāyaivaivanitvaṃ siddhamityapi kartuṃ śakyatvādityarthaḥ/ ubhayatreti // avanitve tejastve cetyarthaḥ// ayaṃ bhāvaḥ/ dāhavirodhitvena kalpitadrutabhāgasya dharmigrāhakamānasiddhatvena tejastvā 4 vagamaścettarhi sa bhāgaḥ pṛthivyātmaka evāstu / na ca pṛthivyāḥ dāhāvirodhitvādasya ca upaṣṭambhakadravyavirodhatvātkathaṃ pṛthivītvaṃ tasyeti vācyam / evaṃ sati tejasopi dāhapratibandhakatvādasya ca bhāgasya dāhapratibandhakatvātkathaṃ tejastvamiti sāmyāt // nanu -- atyantānaletyādiprāguktānumānarūpadharmigrāhakabhānenaiva drutabhāgasya tejastvaṃ siddhamiti tejontarenupalabdhamapi dāhavirodhi 5 tvamatraivopeyata iti cet/ tarhi tenaiva dharmimānenāvanitvaṃ siddhamiti pṛthivyantare 'dṛṣṭamapi dāhavirodhitvamatraivopeyata iti sāmyāt / tenai 6 vāvanitvaṃ na siddhaṃ cettejastvaṃ na siddhamiti// drutabhāgasya pṛthivītvasādhanaṃ tejonyatvasādhanaṃ vā dharmigrāhakamānabādhitamiti bhāvenāśaṅkate -- nanviti// 1.mānamiti dvirasti-rā.su. 2.kamāha-- u. 3.tathaiva iti nāsti- u. 4.stvopa -u. 5.dhi a-u. 6.evakāronāsti -u. susyo-dadyu-ktātteḥ-padhā-thotti-sanam) śaktivādaḥ pu - 139. ---------------------------------- ----------- ------- nanu-- dharmigrāhakamāne 1 naiva taijasatvasiddhiḥ/ uktarītyā drutabhāge siddhe sa bhāgaḥ pṛthivī tejoveti sandehe pṛthivīdravatvatvasya lākṣādravatvādāvatiprasaktatvena suvarṇarajatatāmrādyupaṣṭambhakāvani 2 bhāgavarti tattatpṛthivīdravatva 3 tvaṃ dāhapratibandhakatāvacchedakaṃ kalpyamiti gauravam / tejodravatva 4 tvamātraṃ tu laghviti lāghavatarkasahakāreṇa dharmigrāhakasyaiva taijasatvaparyantaṃ vyāpārāditi cenna/ tejodravatvasya prakṛtapramāṇapravṛtteḥ prāgasiddhatvena lāghavānupasthiteḥ// kiṃ ca suvarṇasya taijasatve smṛtiṣu -- 1.nena na tejasatva-rā.su. 2.vinirbhāga-rā.ka.ga.ja.su. 3.vatvaṃ-rā.ka.su. 4.vatvamā- ka. 5.hāpra-u. 6.tvasyānu-u. 7.ntavyā-u. 8.ṇene-u. 9.tvasahasrapalaparimita -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 140. ----------------------- ------------ --------- "kṛṣṇalaṃsrapaye"di 1 ti, śrutiṣu ca tulāpuruṣādidāneṣu śarīraparimitatvasahasrapalaparimitatvādyuktiḥ śravaṇādyuktiśca na syāt / śravaṇādyuktirityanvayaḥ // suvarṇaṃ rajataṃ vātha vastraṃ vānyadabhīpsitam / yāvatsāmyaṃ bhavedrājannātmanobhyadhikaṃ tu vā// tāvattulāyāmāropya sarvaṃ tadyādvijātaye// iti skānde // tatraikatra tulābhāge sustrāte dhautavāsasi/ tatoparaṃ 3 tulābhāge nyaseyurdvijapuṅgavāḥ/ samamabhyadhikaṃ yāvatkāñcanaṃ cābhinirmalam // iti mātsye smaraṇāt // tathā mātsya eva svarṇakāmadhenvādidānaprastāve -- kāñjanasyāpi 4 śuddhasya dhenuṃ vatsaṃ ca kārayet / uttamā palasāhasraistadardhena tu madhyamā // kanīyasī tadardhena kāmadhenuḥ prakīrtitā // iti smaraṇāditi bhāvaḥ/ kṛṣṇalamiti // svarṇamāsiḥ/ prajāpatyaṃ ghṛte caruṃ nirvapecchatakṛṣṇalamāyuṣkāma iti śruterarthātprāptasya vā codanakaprāptaśravaṇasya vānuvādaḥ/"kṛṣṇalaṃśraye"diti śākhāntaravākyaṃ vā/ ata eva daśame dvitīye pāde"kṛṣṇaleṣvarthalopādapāka"-- 1.tyādiśru-rā.ga.ja.naṃ.su. tyādaṣucaka-ka. 2.khaḍgakheṭadhare bhūpe -u. 3.re-u. 4.tiśu - u. susyo-dadyu-ktātteḥ-padhā-thottiḥ-sanam ) śaktivādaḥ pu - 141. ------------------------------------- --------- --------- na ca tatropaṣṭambhakaparameva suvarṇapadam / aśakyaparatve lakṣaṇā'patteḥ/ tasyāpi śakyatve nānārthakatvāt // etena -- pītimā ca gurutvaṃ ca dāhe yatra ca raktatā / tasya lokaprasiddhasya svarṇatvaṃ kena vāryate // avicchinnadravatvaṃ ca vastu 1 yatviha bhāsate / suvarṇavyavahāro 'yaṃ 2 yatra śāstre pravartate // -- ityadhikaraṇe kṛṣṇaleṣvavayavanikḷptādikāryābhāvādapāka iti prāpte śravaṇavacanā 4 pathānupapatyā ūṣmīkaraṇamātrarūpaḥ pāko 'vaśyaṃ kartatva iti siddhāntitamiti bhāvaḥ/ tatreti // śarīraparimitatvādyuktisthala ityarthaḥ/ upaṣṭambhake 'pi suvarṇapadasya śaktirnāsti utāsti / ādya āha- aśakyaparatva iti // antya āha -- tasyāpi śakyatveti // nānārthatveti // tasya 5 nyāyaśyānekārthatvamitinyāyenānyāyyatvāditi bhāvaḥ/ eteneti // suvarṇe dravyāntarābhāvatvakathanenetyarthaḥ/ nirastamityanvayaḥ/ atra vastuni pītimā gurutvaṃ ca dāhanimittaraktatā copalabhyate tasyetyarthaḥ/ tasmin pītimādyadhikaraṇe kasya suvarṇatvavyavahāro mukhyaḥ kasyāmukhya ityata āha-- avicchinneti // avacchinnadravatvamiti bahuvrīhiḥ/ vastuviśeṣaṇaṃ dāha ityanuṣaṅgaḥ/ śabdasāmyaṃ suvarṇaśabdasāmyamuṣṭambhake 'pi pravartate/ madhuraśabdaḥ rase mukhyo 'pi vīṇādhvanirmadhuraḥ veṇudhvanirmadhura iti yathā tathetyarthaḥ// darśitatvāditi// 1.vatviha-rā.su. 2.ta-ja.naṃ.su. 3.tyādya-u. 4.nyathā-u. 5.vā nyāyaiścā-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 142. ------------------------ ------------- --------- vastubhede prasiddhe 'pi śabdasāmyaṃ pravartate / rasasvabhāvo madhuro dhvaniśca madhuro yathā // iti līlāvatyuktaṃ nirastam / vastubhedasyaivāsiddheḥ/ pārthiva eva śāstrīyavyavahārasya darśitatvācca / saṃbhavatyekārthatve nānārthatvāyogācca// kiṃ ca sidhyatu dāhapratibandhakasya drutabhāgasya taijasatvam / tathāpi sa bhāga āvaśyakavahnigata evāstu / na tu 1 svarṇarajatatāmrādirūpopaṣṭambhakabhāgagataḥ/ gauravāt // yadyapi drutatejo 'dhikaraṇībhūtavyaktibahutvamadhikaraṇatāvacchedakadharmaikyaṃ cobhayatra samam / śarīraparimitatvāditakathanenetyarthaḥ/ nānārthatveti // upaṣṭambhakasyāśakyatvena lakṣaṇāpatya 2 śakyatve 'vaśyambhāvini nānārthatvāpāta iti bhāvaḥ/ āvaśyaketi// dravatvārthaṃ vahnisaṃyogasyāpekṣitatvādita bhāvaḥ/ vahnigata iti // upaṣṭambhakapārthivasaṃbaddho yo vahnistadgata ityarthaḥ/ vyaktimādāya gaurava 3 davacchedakaikyena lāghavasyāpi sāmyāt ko 'tra pakṣe viśeṣa ityākṣipati-- yatyapītyādinā // drutatejolakṣaṇabhāgasyādhikaraṇībhūtavyaktayo yāstāsāṃ bahutvamityarthaḥ/ adhikaraṇateti // drutatejobhāgādhikaraṇetyarthaḥ/ ubhayatreti// drutabhāgaḥ vahnigata ita pakṣe upaṣṭambhakagatapakṣe cetyarthaḥ/ samamityuktaṃ vyanakti-- upaṣṭambhaketi // upaṣṭambhakasuvarṇarajatatāmrādivyaktīnāmivetyarthaḥ/ 1. svarṇapadaṃ nāsti- ja. 2. tyāśa- u. 3.vavada -u. susyo-dadyu-ktātteḥ-padhā-thottiḥ- sanam ) śaktivādaḥ pu - 143. ------------------------------------- --------- -------- upaṣṭambhakasuvarṇādivyaktīnāmiva vahnivyaktīnāmapi bahutvāt / bahuṣu 1 vahniṣu vahnatvasyaivopaṣṭambhakeṣu suvarṇādiṣvapyadhathikaraṇatāvacchedakasya pūrvarūpavijātīyarūpānadhikaraṇapārthivatvasyaikatvāt / tathāpyupaṣṭambhake 2 ṣvadhikaraṇatāvacchedaka 3 maupādhikadharmatvādguru vahnatvaṃ tu jātitvāllaghu/ vahnigatasyāpi tasyopaṣṭambhakasaṃyuktatvāttatra rūpa 4 parāvṛtti 5 pratibandhakatā ca yuktā / na cāvini 6 rbhāgavartina 7 eva saṃyoga pratibandhakaḥ/ tajjanyatayā 8 rajatādāvapi rajatādipadavācyatayā drutabhāgasya tejastvopakagamāt rajatādorapyupādānam / anyathā tatrevātrāpyupaṣṭabhyabhāgāntaraṃ vinopaṣṭambhakadravatvādinaiva pūrvoktadiśopapattau tatsaṃyuktadravyāntarakalpanābhāvaprasaṅgāditi bhāvaḥ// vahnīti // upaṣṭambhakasaṃbaddhasuvarṇādipadavācyavahnivyaktīnāmityarthaḥ// vahniṣviti // upaṣṭambhakasaṃbaddhadrutatejodhikaraṇavahnivyaktiṣvityarthaḥ/ avacchedakalāghaveviśeṣa itisamādhatte-- tathāpīti // upaṣṭambhakeṣviti // upaṣṭambhakatvenatvadaṅgīkṛteṣu suvarṇādipatavācyadrutatejobhāgādhikaraṇeṣvityarthaḥ// 1.bahuṣviti nāsti-rā.ka.ga.ja.naṃ.su. 2. ṣu suvarṇādiṣvapi adhi-rā.su. 3.kaṃ sopā-naṃ. 4.pāpa- ka.ga.naṃ. 5.hetutā ca yuktā- rā.ga.naṃ.su. 6.nibhāga -ga.naṃ. 7.naiva- su. 8.tulyanyāyatayā -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 144. ----------------------- ----------- --------- jalasaṃ 1 bandhena jalamadhyasthapaṭādau rūpa 2 parāvṛttipratibandhakadarśanāt / vahnau tādṛśabhāgasyānupalabdhibādhastūpaṣṭambhake 'pi samaḥ/ vahnigatatve tatsaṃba 3 ddhapaṭādirūpasyāpi pratibandhaḥ syāditi codyaṃ svabhāvādupaṣṭambhakasyaiva rūpaṃ pratibadhnātīti samādhānaṃ copaṣṭambhakagatatve ca samam // kiñcāstūpaṣṭambhakāvinir 4 bhāvagavartyeva sa bhāgaḥ/ tathāpi tasya suvarṇatvādijātimatve na mānam / lokasiddhajhasuvarṇarajatādau vijātīyarūpa 5 pratibandhakatvena lidhyatastasya nānājātīyatve gauravādekajātīyatvenaiva siddheḥ/ tatra hetūnāha-- jaleti // 6 upaṣṭambhaketi// upaṣṭambhakagata eva tādṛśo drutabhāga ityatrāpi pūrvoktadiśānupalambhabādha evetyarthaḥ // nanvastve 7 tāvatā na suvarṇasya pārthivatvaṃ bhavadajabhimataṃ prāptamiti cenna/ paramatāsiddherevebhālaṣitatvāditi bhāvaḥ // nanu drutatvamupaṣṭambhakasthamevopalabhyata iti taddruta eva kaścidbhāgaḥ kalpyata ityata āha -- kiṃ cāstviti// na mānamiti padavibhāgaḥ/ nāneti // suvarṇarajatatāmrādijītīyatva ityarthaḥ// prāguktaṃ sarvaṃ buddhyārohāyopasaṃhāravyājena darśayati -- tasmāditi // 1.yogena-ga. 2. parāvṛttītināsti-rā.ka.ga.ja.naṃ.su. 3.ndhaghaṭā-rā. dvadha-su. 4.nibhāga-ga.naṃ. 5.tasyetyārabhya etadantaṃnāsti-rā.su. 6.tarhi prāguktānupalabdhibādhaḥ kuto netyata āha-- vahnāviti// tādṛśeti // pūrvarūpaparāvṛttihetubhūtabhāgasyetyarthaḥ/ ityadhikam -u. 7. vaṃ tā -u. susya-dadyu-ktātteḥ-padhā-thotti-sanam) śaktivādaḥ pu - 145. --------------------------------- ----------- -------- tasmāllokasiddhasuvarṇa 1 rūpaparāvṛttipratibandhasya kḷptenāvaśyakena bhojakādṛṣṭenaiva vā dravatvasya pratibandhakatve 'pi kḷptena samānādhikaraṇadravatvenaiva vā vyadhikaraṇasya 2 dravatvasya pratibandhakatvepi dravatvādhikaraṇāntarasya kḷptena pārthivatvenaiva vā taijasatve 'pi lāghavāttasya dāhakavahnigatatvenaiva vopaṣṭambhakasuvarṇādyavi 3 nirbhāgavartitve 'pi tasyāsuvarṇatvenaiva vopapatterna suvarṇasya taijasatvasiddhiḥ // suvarṇasyodayanādyuktārthāpatteḥ pañcadhānyatho 1 papattisamarthanam// 13 // ---------------------------------------------------------------------------tasya vivaraṇaṃ loketyādinopapatterityantena / kiṃ cāstu 5 dravadravyatvamityādinokta 6 māha-- dravatvasyeti // kiñcāstu drutamityādinoktamāha-- vyadhikaraṇasyeti // 7 kiṃ cāstvityādinoktamāha-- upaṣṭambhaketi// suvarṇasyodayanādyuktārthapatteḥ pañcadhā 8 nyathopapattisamarthanam // 13 // 1.naveti nāsti--naṃ.rā.ga.ja. 2.katvābhi-rā.ga. 3.'tava' ityadhikam-ga. 4.bhāgantarasyeti nāsti--rā. 5.haṇe--naṃ.ka.ja. haṇāt-rā. 6.pretasuvarṇasyānupalabdhi -rā.ga. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 132. ------------------------ -------------- ---------- atha suvarṇasyodayanādyuktārthāpatteḥ pañcadhānyathopapattisamarthanam// 14// yadapi maṇau līlāvatyu 1 ktaṃ 2 matamuktamatyantāgnisaṃyoge 3 nānuvicchamānadravatvādhikaraṇaṃ rūpavat bahirindriyapratyakṣadravyatvāt, pṛthivyāditrayāntargataṃ ca rūpatvāt, tatrāpi na jalam pūrvoktahetudvayāt, nāpi pārthivam asati dravadravyasaṃbandhe 'tyantāgnisaṃyoge 'pyanucchidyamānadravatvādhikaraṇatvāt, atha suvarṇasya taijasatve maṇyādyuktaprakāradvayabhaṅgaḥ// 14// matamuktamiti// navīnāstvityādinoktamityarthaḥ/ tadarthaṃ niṣkṛṣyānuvadati -- atyanteti// adhikaraṇamityantaṃ pakṣaḥ / suvarṇarajatatāmrādikaṃ viśeṣyaṃ dhyeyam/ rūpavaditi sādhyam/ āśrayāsiddhinirāsāya satyantam / jīvātmani gagane rūpādau cāvyabhicārāya --bahirindreyati pratyekṣeti dravyatvāditi ca hetāvuktiḥ// asminneva pakṣanirdeśe sādhyahetvantare āha-- pṛthivyādīti // rūpitvahetorasiddhinirāsāya pūrvaprayogaḥ/ tatrāpīti// pṛthivyāditrayāntargatatvepītyarthaḥ/ pūrvokteti// naimittikadravatvavatvāt, snehaśūnyatvācca, snehavatve tadadhīnasaṃgrahaprasaṅgāditi pūrvabhaṅgoktahetudvayādityarthaḥ/ lākṣāvaditi bhāvaḥ/ nāpi pārthivamiti// uktarūpadravatvādhikaraṇaṃ vastvityanuṣaṅgaḥ/ atrā 4 sati dravadravyasaṃbandha iti pakṣo viśeṣaṇīyaḥ/ tena 5 kathyamānajalamadhya-- 1.tyādyuktaṃ-rā. 2.matamuktamiti nāsti-ka.ja. 3.ge satya-ga. 4.trasati-naṃ. 5.kvathyamājanajalamadhyasthaghṛtādau na bādhaḥ ityadhikam -mu. susya-taitve-makta-pradva-yaṅgaḥ)śaktivādaḥpu - 147. jalavaditi pariśeṣāttejastvasiddhiriti// tanna/ suvarṇe drutadrutataratvādeḥ kramaśaḥ pratītyā dravatvānucchedasyāsiddheḥ// na ca dravatvaprāgabhāvāsamānādhikaraṇadhvaṃsāpratiyogidravatvādhikaraṇatvaṃ hetuḥ, sa ca nāsiddha iti vācyam / prabalāna 1 lasaṃyogena dravyasya naṣṭatayā dravatvadhvaṃsasya dravatvaprāgabhāvasamānādhikaraṇatvena 2 hetvasiddheḥ// atha suvarṇadravatvamāśrayanāśānnaśyati na tvagnisaṃyogāt / -stha 3 ghaṭādāvavyabhicārāya hetāvasati dravadravyasambandha ityuktiḥ/ asiddhinirāsāyātyantāgnisaṃyoge 'pītyuktiḥ/ aprayojakatvanirāsāyānucchidyamāneti/ yadvā lākṣā 4 ghṛtādāvavyabhicārāyānucchidyamānetyuktiḥ// asiddhyuddhāraṃ maṇyuktamāśaṅkya nirāha -- na ca dravatveti // ekasya dravatvasya nāśe pūrvapūrvasmādutkṛṣṭotkṛṣṭatarotkṛṣṭatamadravatvaprāgabhāvasamānādhikaraṇatvena tadasamānādhikaraṇa 5 dhvaṃsapratiyogitvāddravatvānāṃ tādṛśadravatvādhikaraṇatvaṃ nāsiddhamityarthaḥ/ naṣṭatayeti // pīlupākaprakriyāvayavakriyayā tatsaṃyoganāśena paramāṇudravyanāśe sati punarbhojakādṛṣṭena paramāṇukriyayā tatsaṃyogadvārā dravyāntarāṇāmutpattestatropagamāditi bhāvaḥ// maṇyuktamevāsiddhiśūnyahetvantaramāśaṅkate -- athetyādinā // 1.lāgnisaṃ-su. 2.tvāsiddhyā he-rā.su. 3.ghṛtā-mu. 4.kṣādya-jādau -u. 5.ghaṭādi ityadhikam -mu. tathātve ghṛta 1 iva dravatvāntaraṃ notpadyeta / evaṃ cāgnisaṃyoge satyapi taddhetukanāśāpratiyogidravatvādhikaraṇatvaṃ hetuḥ sa ca nāsiddha iti cenna 2 / tathāpyupaṣṭambhake pīte pārthive uktarūpasya dravatvānucchedasya darśanena 3 vyabhicārāt// nanu -- pārthivadra 4 vatva 5 tvamevā 6 gnisaṃyoganāśyatve tantram / na tu janyadravatva 7 tvam / suvarṇādidravatvetiprasakteḥ/ nāpi ghṛtalākṣādidravatva 8 m/ ananugamāt / evaṃ ca pīte pārthive dravatvāṅgīkāre tasyocchadāpatyā pītaṃ 9 drutamiti pratītirbhrāntiriti cenna/ agnisaṃyoga iti // āśrayānāśādyatra ghṛte dravatvā 10 nāśastatrāvyabhicārāya satyantam / tathāpīti// asiddhyabhāve 'pītyarthaḥ/ pārthivatvopapādanāya 11 pītetyuktiḥ/ sādhyābhāvopapādanāya pārthiva ityuktiḥ/ tatroktarūpahetorevābhāvānna vyabhicāra iti bhāvena bādhoktipūrvaṃ pītaṃ drutamiti buddherbhramatvamāśaṅkate-- nanviti// dravatvasyāgnisaṃyogasāśyatvena dravatvamātraṃ tantram / jalagatadravatve vyabhicārāt / kiṃ tu pārthivadrava 12 vā lākṣādravatvaṃ ghṛtadravatvamityādikaṃ vācyam / tatrādyameva yuktaṃ na tvanyaditi nirāha-- pārthiveti// astu kiṃ tata ityata āha-- evaṃ ceti // 1.ghaṭa iva-ka.ja.naṃ. 2.na iti nāsti-rā.su. 3.tatretyadhikam-rā.ga.naṃ.su. 4.vatvamavāgni-ka. 5.tvame-rā.ja.naṃ.su. 6.tyantā-rā.su. 7.vatvaṃ-rā.ka.ja.su. janyapadamapi nāsti-naṃ. 8.tvavam-ga. 9.vaddruta-naṃ. 10 ghṛtatvānā-u. 11.'pārthivetyuktiḥ' ityantaṃ nāsti- u. 12. vatvavatvaṃ vā - u. susya-tautve-makta-pradva-yaṅgaḥ) śaktivādaḥ pu - 149. --------------------------- --------- ---------- anubhavasiddhaṃ 1 pīte dravatvamapalapya tadasiddha 2 sya tvadabhimatatejasi dravatvasya svīkāre dṛṣṭahānyadṛṣṭakalpanāprasaṅgāt // anyathā -- pārthivadravatvasyāgnisaṃyoganāśyatāyāṃ tantratve siddhe pīte pārthive 'nucchidyamānadravatvā 3 bhāvasiddhiḥ tatsiddhau cātivyāptyabhāvena pārthivadravatva 4 tvasyāgnisaṃyoganāśyatve tantratvasiddhirityanyonyāśrayaḥ syāt / dṛṣṭānusāriṇī hi kalpanā // kiñca pītabhāgo na druteścettatra kāṭhinyadhīḥ syāt // tvadabhimata iti// upaṣṭambhatvenāṅgīkṛta ityarthaḥ/ anyatheti// anubhavasiddhasyāpi pārthivadravatvasya bādhakenāpalāpa pādhakenāpalāpa ityarthaḥ// nanu lākṣādidravatvaṃ tantramityuktāvananugamaḥ prāpnotītyataḥ prāmāṇikatvānna doṣa iti bhāvenāha-- dṛṣṭeti// pītapārthivabhāge drutatvasya dṛṣṭatvena tadanusāreṇa pārthivadrava 5 tvādanyadeva kiṃ cidagnisaṃyoganāśyatāyāṃ prayojakaṃ kalpyamityarthaḥ// nanu dṛṣṭirbhrāntirityuktamiti cenna/ tasyā bhramatve tadviparīta pratyayarūpabādhāvatāraḥ syāditi bhāvenāha-- kiṃ ceti// yadā 6 dravatvā 7 nucchedarūpahetorabhāvānnopaṣṭambhakapārthivabhāge vyabhicārastadā na kevalaṃ dṛṣṭahānyādyāpāta 8 iti bhāvenāha-- kiṃ ceti// kāṭhiṇyabuddhyabhāvo 'nyanimittaka eva na tu tadabhāvahetuka iti bhāvena maṇyuktamevāṅkya nirāha -- na ceti/ 1.ddhe-naṃ. 2.ddhe-naṃ. 3.tvādhikaraṇatvāsi-rā.su. 4.tvādhikaraṇatvābhāva-naṃ. 4.tvasyā-rā.ka.ja.naṃ.su. 5.vatvātvāda-u. 6.yadvādra-naṃ. 7.dravatveti nāsti-u. 8.kintvaniṣṭāntarañcāpadyata iti bhā -- mu. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 150. ------------------------ ------------- -------- na ca jalasthamaṣīkṣodādāviva praśithilāvayavasaṃyoga 1 vatvānna taddhīriti vācyam / evaṃ hi ghṛtādāvapi dravatvaṃ na sidhyet / tva 2 nmate ghṛte snehapratītyarthagha 3 māvaśyakāpyadravyasaṃyogakṛtāvayavasamayogāśaithilyenaiva kāṭhiṇyāpratītiriti suvacatvāt/ evaṃ jale 'pi sāṃsiddhikadravatvaṃ na sidhyet/ āvaśyakenāvayavasaṃyogaśaithilyavaśeṣaṇaiva dravatvadhīriti suvacatvāt// anyathā pārthivāntare dravatvānucchedādarśanāt suvarṇamapārthivaṃ cettejontare dravatvādarśanātsuvarṇaṃ 4 taijasaṃ na syāt/ tejo viśeṣasvabhāvāt tadupapattau ca pārthivaviśeṣasvabhāvādidamapyupapadyatām/ kṛtaṃ pītimagurutvāśrayātiriktabhāgāntaraṃ kalpayitvā tatra svabhāvaviśeṣakalpanena pītatvapratīterbhramatvakalpanena ca// 5 apāṃ netrāñjananyāyamate ghṛtasya pārthivatvena svataḥ snehābhāvādāha -- 6 tvanmata iti// nanu kāṭhiṇyabuddherabhāve 'pi lākṣādau pārthivāntare 'tyantāgnisaṃyoge dravatvānucchedādarśanādiha ca taddarśanātsvarṇādau pratītadravatvaṃ nopaṣṭambhakapārthivagataṃ kiṃ tu tadupaṣṭabhyabhāgāntaragatamiti kalpanīyaḥ/ ava eva maṇau ghṛtādau dravatve bādhakābhāvādityuktamityata āha-- anyatheti// tasyaiva vivaraṇaṃ cedityantam// idamapīti// dravatvānucchedadarśanamapītyarthaḥ/ 1.gatvā-rā.ga.su. gavatvanaiva-naṃ. 2.tanma -rā.sur. 3.the ā-rā.su. 4.ataijasaṃ kiṃ na syāt -rā.ga.su. 5.maṣīnetrāñjanam/ nyā-u. 6.tanma -naṃ.u. susva-taitve-makta-pradva-yaṅgaḥ) śaktivādaḥ pu - 151. -------------------------- ------------ ----------- anye tu-- atyantāgnisaṃyoge 'pyanucchidyamānadravatvādhikaraṇaṃ pītaṃ pārthivaṃ dravatvocchedapratibandhakadravadravyasaṃyuktaṃ atyantānalasaṃyoge 'pyanucchidyamānadravatvādhikaraṇapārthivatvātkvā 1 thyamānajalamadhyastha 2 ghṛtavadityanumānena 3 dravadravyaṃ sidhyajjalatve pṛthivītve coktatarkabādhāttaijasaṃ sidhyati// kṛtaṃ alamityarthaḥ/ kalpanena kalpanena cetyābhyāmanvayaḥ/ kalpanādvayaṃ vyarthamiti phalitor'thaḥ// evaṃ maṇāvuktaṃ līlāvatyabhimatamupaṣṭambhakabhāge dravatvaṃ nāstyevetyupetya pravṛttaṃ suvarṇasyāpārthivatvasādhakahetumasiddhivyabhicarābhyāṃ nirasyopaṣṭambhake dravatvamupetya pravṛttamanyetvityādinā maṇyuktamevānyadapi matatrayaṃ tāvadanūdya nirāha-- anyatvityādinā // etadapi 4 nirastamityanena// anyetvityasyāhurityanenānvayaḥ/ etanmataṃ 5 pārthivagataṃ bhavatyeva pīta 6 drutamiti pratīterdurapahvavatvāt, prāguktabādhasya coktatadiśāprayojakatvena kāṭhiṇyapratītyāpātena ca dravatvapratīterbhramatvāyogāccānucchidyamānadravatvādhikaraṇaṃ pītaṃ pārthivamiti pakṣanirdeśaḥ/ upaṣṭambhakatvenopagatamityarathaḥ/ jale bādhanirāsāya pārthimityuktiḥ/ tāvatyukte 7 bādhaḥ/ ataḥ pītamiti// ghaṭādāvabādhāya dravatvādhikaraṇamiti// lākṣādāvabādhāyānucchidyamāneti/ 1.kvatha-ka. kkathya-ga.ja.naṃ.su. 2.ghaṭavat-ka.ja. 3.drutetyadhikam-rā.ka.su. drutadravyaṃ-ga.ja. 4.prāgevetyadhikam-mu, 5.te dravatvaṃ -u.mu. 6.taṃ-u. 7.ghṛtādāvityadhikam - u.mu. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 152. ------------------------ ------------ -------- yadvā pratibandhakatayā siddhaṃ drutadravyaṃ taijasaṃ asati dravadravyasaṃbandhe 'tyantāgnisaṃyogenānucchidyamānānityadravatvādhikaraṇatvāt yannaivaṃ yathā ghṛtamiti vyatirekyantarāttaijasatvasiddhiḥ// na cā 1 trāsādhāraṇyam / tasya vipakṣe bādhakādarśanadaśāyāmeva doṣatvāt/ prakate ca pṛthivītvādau bādhakasyoktatvāt // āśrayasiddhanirāsāyātyantāgnisaṃyo 2 geti/ apratibaṃ 3 ndhāgnītyarthaḥ/ jalaparamāṇusaṃyogenārthāntara vāraṇāya sādhye pratibandhakāntaṃ viśeṣaṇam / 4 svāvayavāvayavasaṃyogenārthāntaravāraṇāya pratibandhakāntam / hetā 5 vavyabhicārāya pārthivatvādityuktiḥ/ ghaṭādāvavyabhicārāya dravatvādhikaraṇeti/ lākṣādāvavyabhicārāyānucchidyamāneti/ asiddhinirāsāyātyantetyādi/ 6 uktatarketi// jalatve naimittakadravatvaṃ na syāt/ snehavatvaṃ na syāt/ pṛthivītve ca lākṣādāviva dravatvocchedaḥ syāt iti tarketyarthaḥ// paryavasānagatyā taijasatvaṃ prasādhya sākṣādeva taijasatvapathavetyādinā maṇyuktaprakāreṇānvāha-- yadveti// jalaparamāṇvādāvavyabhicārāya hetāvanityeti dravatvaviśeṣaṇam/ lākṣādāvavyabhicārāyānucchidyamāneti/ asiddhinirāsāyātyantetyāti/ kkathyamānajalasthaghṛtādāvavyabhicārāya 7 satītyādi // asādhāraṇyamiti// tejontare satyapi taijasatve hetorabhāvāditi bhāvaḥ/ asādhāraṇyasya doṣatve saṃśaya satpratipakṣo 8 vā dvāram/ sa ca viśeṣādarśanasthale saṃbhavati na tvihetyāha-- tasyeti// 1.atreti nāsti-ka.naṃ. ca tatrā-ga. 2.ge pīti-u.mu. 3.ddhā-u. 4.'yadvā' ityadhikaṃ-u.mu. 5.tau payasyavya-u. 6.svarūpoktir vā / ityadhikam- mu. 7.'yāsa' iti śodhitaṃ-u.mu. 8.kṣavadvācyaḥ - u. susya-taitve-makta-pradva-yaṅgaḥ) śaktivādaḥ pu - 153. -------------------------- ----------- --------- yadvā drutatejastvameva sādhyam / idaṃ ca sādhyaṃ viśiṣṭaṃ 1 kvāpi na prasiddhamiti nāsādhāraṇyam / na caivamaprasiddhaviśeṣaṇatvam/ tejastvaṃ nādravarūpavanmātravṛtti dravyatvasākṣāvdyāpyajātitvāt drutavṛtti vā rūpavadvṛttidravyatvasākṣādvyāpyajātitvāt jalatvavaditi sāmānyato drutatejasmiddhirityāhuḥ// bādhakasyeti// sākṣādāviva dravatvocchedaḥ syādikatyādibādhakasyetyarthaḥ// nanu drutatejastvameva sādhyam/ tathā ca 2 pakṣābhāvānna 3 sādhāraṇyamapi/ kiṃ taddoṣatānirāsāya vipakṣe bādhakatarkānusāraṇāyāsenetyato 'nyatvetimaṇyuktameva prakārāntaramāha-- yadveti// pratibandhakatayā siddhadrutadravyasyetyanuṣaṅgaḥ/ nādraveti// adravaṃ yadrūpavattanmātrāvṛtti rūpavaddṛtavṛttīti phalitorthaḥ/ ghaṭatvādāvavyabhicārāya hetau sākṣāvdyāpyetyuktiḥ/ tasya dravya 4 tvavyāpyapṛthivītvavyāpyatvāt/ atma 5 no 'nyataratvādāvavyabhicārāya jātipadam / maṇau rūpa 6 vṛttidravyatvasākṣādvyāpyāpyetyuktāvapyeti 7 hetvanubādasyu rūpavaddṛtavṛttītiparyavasitasādhye manastve vyabhicāreṇa tannirāsāya rūpavatpadasārthakye 'pi yathāśrutasādhye vyabhicārābhāvena vyarthatvamabhipretyeti// dhyeyam/ rūpavadityaṃśasya sādhye gurutvādāha -- drutavṛttitveti// manastvādāvavyabhicārāya hetau 8 rūpavṛttīti dravyaviśeṣaṇam / ghaṭa 9 sorālokānyataratvādāvavyabhicārāya jātipadam/ prāgeva pūrvabhaṅgaḥ evetyarthaḥ/ 1ṣyakvā-rā.naṃ.su. 2.sapa-u. 3.nāsā-u. 4.vatva-u. 5.tma mano-u. 6.vaddṛ-u. 7.pyehaṃ he-u. 8.'vaddṛttīti dravyatvaviśe ityasti-mu. 9.tejonya-mu. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 154. ------------------------ ------------ ----------- etadapi prāgeva nirastam / karakādāvivādṛṣṭaviśeṣasyaiva pratibandhakatvopapatteranupalabdhibādhitabhāgāntarakalpanāyogāt/ taijasatvasādhakavyatirekiṇi tu pakṣa evāsiddhaḥ/ ava eva tarko 'pi nirālambanaḥ/ yaccāprasiddhaviśeṣaṇatvanirāsāyānumānadvayamuktam / tadapi 1 na / tejastvaṃ nāgururūpavanmātravṛtti dravyatvasākṣāvdyāpyajātitvāt guruvṛtti vā rūpavaddṛttidravyatvasākṣādvyāpyajātitvāt jalatvavadityādinā tejastvasya guruvṛttitvasyā 2 pyāpatyāprayojakatvāt// tadvyanakti-- 3 kāraṇādāviti// etadapi yagyānupalabdhibādhenānyathaivopapattipañcakena ca prāgeva nirastamiti kvacitpāṭhaḥ/ ekṣa evāsiddha iti//suvarṇe drutadrutataratvādeḥ kramaśaḥ pratītyā dravatvānucchadasyāsiddherityuktadiśānucchidyamāna 4 dravatvādhikaraṇasyāsiddhyā pakṣa evāsiddhaḥ/ kiṃ doṣāntareṇetyarthaḥṣa/ ata evā5 nucchidyamānadravatvādhikaraṇatvāsiddhyā pakṣāsiddhereva/ drutadravyasaṃyuktatvarūpasādhyasyāsiddhatvāt yadi tādṛśadrutadravyaṃ pārthivaṃ syāddṛtatvocchedaḥ syāt iti tarko nirālambana ityarthaḥ/ nāgururūpavanmātravṛttīti// gurutvahīnarūpavanmātravṛtti netyarthaḥ// atha vā ghaṭe 6 drutatvocchadasamaya 7 samānādhikaraṇadravatva 8 sāmagrīsamavadhānaṃ nāsti -- 1.na iti nāsti-ka.rā.ja.naṃ.su. 2.pyupapatyā-rā.su. 3.karakādā-u. 4.'suvarṇe' ityādi nāsti-mu. 5.anucchidyamāneti nāsti-mu. 6.ṭadru-u. ghṛte-mu. 7.ye sa -u. 8.tve sā-u. susya-taitva-makta-pradva-yaṅgaḥ) śaktivādaḥ pu - 155. -------------------------- --------- -------- etena suvarṇaṃ taijasaṃ samānādhikaramadravatvasāmagryasamavahitāgnisaṃyogajanyadhvaṃsapratiyogyavṛttidrava 1 tvatvavyāpyajātimaddravatvavatvāt vyatirekeṇa ghṛtavat/ savurṇārambhakāḥ paramāṇavo na pārthivāḥ atyantāgni saṃyoge 'pyanucchidyamānadravatvādhikaraṇatvāt/ jalaparamāṇuvat/ taijasā vā uktahetoḥ/ vyatireṇeṇa ghṛtaparamāṇuvadityādīnyapi nirastāni / -- suvarṇaṃ 2 tvamastītyādinā maṇyuktānyeva prayogāntarāṇyanūdya nirāha-- eteneti// suvarṇamityā 3 dinopaṣṭambhadruta bhāgo gṛhyate --samāneti// samānādhikaraṇaṃ yaddravatvaṃ tatsāmagryasamavahito tadavṛttirjātiḥ suvarṇadravatva eveti nāsiddhiḥ/ atra nañdvayāpraveśena tādṛśasamāmagrīsamavahitāgnisaṃyogajanyadhvaṃsapratiyogivṛttītyuktāvagnisaṃyogaprayojyanaimittikadravatvamātraniṣṭhajātiviśeṣamādāya ghṛte vyabhicārāpātāt/ ityādīnītyādipadena suvarṇamapārthivārabdhaṃ taijasārabdhaṃ vā apārthivaṃ taisajaṃ vā atyantāgnasaṃyoge satyanucchidyamānadravatvādhikaraṇaparamāṇvārabdhatvādityādisaṃgrahaḥ/ pīta iti// upaṣṭambhakapārthivabhāga ityarthaḥ/ tatrāpi dravatvasyopapāditatvāditi bhāvaḥ/ tejastvena vināpi hetūnāmupapatteḥ prāguktarītyāsaṃbhavādāha-- aprayojakatvācceti// 1.vyatvavyā-ka.ja.su. vatvavyā--ga.narṃ. 2.ṇe tvastī-u. 3.tyane-no-u. 4.yo dhvaṃsaḥ tatpratiyogyavṛttiryā dravyatvavyāpyajātistadyuktadravatvavatvādityarthaḥ/ suvarṇe agnisaṃyogena dravatvavyaktiparaṃparāyā jāyamānatvena tatrāgnisaṃyogasya samānādhikaraṇadravatvasāmagrīsamavahitatvāttādṛśasāmagryasamavahitāgnisaṃyogajanya -ityadhikam -mu. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 156. ------------------------ ------------- ------- pīte vyabhicārādaprayojakatvācca 1 // suvarṇasya taijasatve maṇyā 2 dyuktaprakāradvayabhaṅgaḥ// 14// prakāradvayeti// upaṣṭambhake 6 dravatvavanāstitvāstitvaprakāradvayabhaṅga ityarthaḥ// suvarṇasya maṇyādyuktaprakāradvayabhaṅgaḥ// 14 // atha suvarṇasya pārthivatvasamarthanam // 15 // anyastvāha-- suvarṇaṃ 3 dravyāntarameva / tathā hi dravatvādhikaraṇaṃ na tejaḥ pītatvāt/ na ca pītatvātpārthivamevāstviti vācyam/ pṛthivyāṃ 4 śuklarūpavatve 'pi śuklarūpasya jalasya 5 sāṃsiddhikadravatvādineva suvarṇasya pītatve 'pyanucchidyamānadravatvādhikaraṇatvena pṛthivī-- atha suvarṇasya pārthivatvasamarthanam // 15 // dravyāntarameveti// navadravyātiriktamityarthaḥ/ pṛthivyā ityāderayamarthaḥ/ 7 yathā pṛthivījalayordvayoḥ śuklarūpatve 8 nāviśeṣepi -- 1.'suvarṇasya dravyāntaratvameva nirākaraṇam' ityadhikam-rā.su. 2.ṇyukta-ka. 3.tu ityadhikam -mu.rā.naṃ.ga. 5.saṃsi-surā. 6.prakarādvayaṃ nāstītyetatprakāra -u. 7.yathā iti nāsti-u.naṃ. 8.tve yathā naimi-u.naṃ. susye-pātva-sanam) śaktavādaḥ pu - 157. ------------------- ------ ----------- to 1 vailakṣaṇyasaṃbhāvat / na ca pṛthivījalānyatve sati rūpavatvāttejaḥ/ aprayojakatvāt / anyathā jalatejonyatve sati sparśavatvena vāyuriti pṛthivī syāt/ na ca pṛthivyevāstu dharmikalpanāto dharmakalpanā 2 yā laghutvāditi vācyam / dravyāntaratvapakṣe 'pi dharmiṇaḥ suvarṇasya siddhatvenātiriktatvamātrasya kalpanāditi// etadapi prāgeva nirastam / dravatvocchedapratibandha 3 kasya karakādāvivādṛṣṭaviśeṣā 4 devopapatyāpītasya pṛthivībhedāyogāt / anyathā karako 5 'pi dravyāntaraṃ syāt// yadi ca jalatvavyāpyadharmadarśanātkarako 6 jalaṃ, tarhi svarṇamapi pṛthivī 7 tvavyāpyapītatvadarśanātpṛthivyevāstu / -- naimittikasāṃsiddhikadravatvavatvabhedena vailakṣaṇyaṃ yathā pītatvāviśeṣo 'pi dravatvocchityanucchittibhedādvailakṣaṇyamiti prāguktamaṇyādimataṃ nirāha-- naceti// teja iti // suvarṇamityanukarṣaḥ/ evaṃ pṛthivyevāstu ityatrāpi / dharmīti// dravyāntararūpadharmikalpanāpekṣayā kḷptapṛthivītvamevopādāyā tasyaiva dravatvānucchedarūpadharmakalpanāyā laghutvādityarthaḥ/ itipadasyāheti pūrveṇānvayaḥ// prāgeveti// udayanādyuktabhaṅgaḥ evetyarthaḥ// pṛthivībhedeti// pṛthivīto bhedetyarthaḥ/ jalatvavyāpyeti// śuklarūpavadvṛvatvādikamityarthaḥ/ 1.vīvai-su.rā.ga. 2.nāla-su.rā. 3.ndhasya-su.rā.ga.ja. 4.ṣopapatyā-su.rā. 5.kādyapi-su.rā.ga.ga.ja. 6.kā ja-ga.ja.ka. 7.vī vyā-su.rā. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 158. ------------------------- ----------- ---------- anyathā pītatvānna teja ityapi na yuktam / pītatvasya tejotvasya tejonyatveneva pṛthivītvenāpi vyāptigrahāt// tasmādupaṣṭambhakadravyagatapītarūpaparāvṛttipratibandhakatvena drutatejaḥ siddhiriti vā, upaṣṭambhake dravatvānaṅgīkāreṇānucchidyamānadra 1 vatvādhikaraṇasya dravyāntarasyānucchidyamānadravatvādhikaraṇatvādeva tai2 jasatvasiddhirita vā, upaṣṭambhake dravatvāṅgīkāreṇa taducchedapratibandhakatvena drutatejassiddhariti veti suvarṇasya tejasatve pakṣatrayaṃ suvarṇaṃ dravyāntaramiti 3 caturthapakṣaścāyukta 4 iti suvarṇaṃ pārthivameva // anyatheti// pītatvasya pṛthivītvāpyāpyatva ityarthaḥ 6 // atra maṇāvudayanoktaṃ matamityādinoktabhaṅgatrayārthaṃ saṃkṣepeṇa 7 darśayannupasaṃharati-- tasmāditi// sarveṣvapyapārthivatvapakṣeṣu doṣasadbhāvātsādhakābhāvāccetyarthaḥ/ udayanādimatamāha-- upaṣṭambhaka iti // anye tvityādinoktamatāntaramāha-- upaṣṭambhake dravatveti// anyastvāhetyādinoktamāha-- suvarṇamiti// prāsaṅgikamupasaṃhṛtya pūrvaprakṛtaprameyamuttaraprasaṅgo 8 pakṣepāyopasaṃharati-- tasmācchakteriti// 1.'vatvādeva tejasatvasiddhiritivā' ityasti-su. 2.tejasatvasi-naṃ.ja. 3.caturthapadaṃ nāsti-su.rā. 4.ktam-su.rā. etāvānpranthaḥ/ pralupaḥ pratīyate-naṃ. mityarthaḥ/ prāgu-u. 6.'anyatheti' ityādi nāsti-u. 7.ṇānuvadannu-naṃ. 8.ṅgākṣepā-naṃ. ṅgāpekṣayo- u. anvi-sā-ṣaṭkam) śaktivādaḥ pu - 159. ----------------- ---------- -------- tasmācchaktiḥ padārthāntaraṃ cetsuvarṇamapi dravyāntaraṃ syāditi pratibandyā 1 asaṃbhavādanantaguṇānvite viṣṇau vedānāṃ śaktitātparye yukte iti// suvarṇasya pārthivatvasamarthanam // 15 // vaidikapadānāṃ viṣṇau śaktatvādvedānāṃ śaktitātparyetyuktam / yadyapi tamodravyaṃ suvarṇaṃ pārthivamiti ca na mūlagranthādau kaṇṭhataḥ kvāpyuktamathāpi vāstavanirūpaṇametaditidhyeyam // suvarṇapārthivatva 2 samarthanam // 15 // atha anvitābhidhāne sādhanaṣaṭkam // 16 // nanu kathamanvite śaktiḥ/ paunarūktyādidauṣāt/ atha anvitābhidhāne sādhanaṣaṭkam // 16 // evaṃ nanu svarūpasahakāryatiriktaśaktau mānaṃ netyupakramya prakaraṇasaptakena śaktirastīti samarthya prasaṅgātaṃ tamaso dravyatvaṃ suvarṇasya pārthivatvaṃ ca prakaraṇapañcakena samarthyedānīmanvaye śaktirityarthaḥ prakaraṇasaptakena sādhayitukāma ākṣipati-- nanviti// śaktiriti// padānāmiti śeṣaḥ/ paunaruktyeti// gāmānāyetyādau gopadena bodhitasya gavānayanānvaya 3 yasyānayapadenāpi bodhanāt punaruktatvam/ ādipedanottarabhaṅge śaṅkiṣyamāṇadaśavidhabādhakānāṃ grahaḥ/ sāmānyānvaye śaktirna tu viśeṣyānvaya iti siddhāntyābhimatatvāttaddṛṣṭāntenālabhyatvācchaktakalpanāmayuktaṃ ceti bhāvena --------------------------------------------------------------------------- 1.ndyādya -ja. ndhādya -ka. 2.vādaḥ-naṃ. vatvavādaḥ-u. 3. nvitasyā-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 160. ------------------------ ------------- --------- padārtheṣu śaktaireva padaiḥ padārthasmṛtyavāntaravyāpārairākāṅkṣādisahakārivaśādanvayaviśeṣavadanvasāmānyasyāpi lābhena tatra śaktikalpanāyogācca / ata eva na pramāṇāntarāpattiḥ/ śabdasyaivānvaye pramāṇatvāt/ etena 1 tadanvabodhajanakaṃ 2 tatrāśaktaṃ ceti vyā 3 hatamiti nirastam/ na hyatrāśaktataśabdenājanakatvaṃ vivakṣitam/ kintvabhidhārūpavṛttirāhitya 4 mātramiti cet// ucyate/ na tāvadanye śaktivareva nāstīti yuktam / prāthamikavyutpattihetunānvitaviṣayake 5 ṇa -- - padaṃ karaṇaṃ padārthasmaraṇaṃ vyāpāraḥ ākāṅkṣādisahakārivaśāt smāritārthānvayānubhavaḥ phalaṃ iti maṇyuktamāha-- padārtheṣviti// nanvanyatra śaktānāṃ kathamaśakyānvayabodhakatvamityata uktaṃ padārthe 6 tyādi/ bahuvrīhiḥ/ anvayaviśeṣavadanvayaviśeṣasyaiva/ lābhena bodhasambhavetyarthaḥ/ tatra sāmānyānvaye/ anyathānvayaviśeṣe 'pi śaktikalpanāprasaṅga 7 iti bhāvaḥ// nanvayasya padaśaktyaviṣayatve tadbodhakaṃ śabdādanyatpramāṇaṃ syādityata āha-- ata eveti// padārthamātraśaktapadapramāṇakatvādevānvayasyetyarthaḥ/ tadevāba-- śabdasyaiveti// doṣostītyetannirasiṣyata iti bhāvenāha- na tāvaditi // prāthamiketi// prathamaṃ tāvaddṛddhavyavahāra eva śaktigrahahetuḥ/ 1.yada-su.rā.naṃ. padamanva-ga. 2.tattatrā-su.rā. 3.ghāta i-naṃ. 4.bhānnamiti nāsti-su.rā.ga. 5.kavya-su.rā. 6.ti bahuvrīhiḥ-naṃ. 7.'iti bhāva iti nāsti-u. a-nvi-sā-ṣaṭkam ) śaktivādaḥ pu - 161. ------------------- -------- ---------- vyavahāreṇa sāmānyato yogyetarānvita eva śaktigrahāt/ anantarabhāvinaśca vyākaraṇopamānakośāptavākyavākyaśeṣavivaraṇaprasiddhapadasamabhivyāhārarūpa 1 - sa ca vyāvahāro na padārthamātre, kintvanvita eveti tenānvita eva śaktigrahādityarthaḥ/ ānayanādyanvayānāṃ vyabhicārātkathamanvaye śaktirityata uktaṃ sāmānyato yogyetarānvita iti / ānayanabandhanādiviśeṣamapahāya kriyānvitaṃ kārakaṃ kārakānvitā kriyetveva rūpeṇa gavādipadānāṃ śaktivagraha ityarthaḥ// vyākaraṇeti//"śrotriyaṃ śchando 'dhīta"ityādisūtraiḥ śrotriyādiśabdānāṃ chandoghāyayanakartrādyarthe śaktigrāhakaṃ vyākaraṇam atideśavākyārthasmaraṇasahakṛta 2 gosādṛśyādiviśiṣṭapiṇḍajñāna 3 mupamānaṃ gavayādipadaśaktigrāhakam / kośo 'marādinighaṇṭuḥ prasiddhaḥ/ iyaṃ gaurityādyāptavākyaṃ gavādipadaśaktigrāhakam// "yanna duḥkhena saṃbhinnaṃ na ca grastamanantaram / abhilāṣopanītaṃ ca sukhaṃ svargapadāspadam//" iti vākyaśeṣaḥ svargapadasya su 4 khaviśeṣe śaktigrāhakaḥ/ tathā yavamayaścarurbhavatītyādau yavaśabdasya -- "vasante sarvasasyānāṃ jāyate patra 5 śātanam/ modamānāśca dṛśyante yavāḥ kaṇiśaśālinaḥ//" iti vākyaśeṣo dīrghaśūke śaktigrāhakaḥ/"uktaṃ vaco 'pāvadhīṃ svāheti"--- 1.pāvyu-su.rā.naṃ.ga.ja.ka. 2.gopadaṃ nāsti-u. 3.rūpamityadhikaṃ-u. 4.duḥkha -u. 5.triśā-u.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 162. ----------------------- ------------- ---------- - pyutpattihetavastadanusāritayā kḷpte 'nvita eva śaktigrāhakāḥ/ anyathākalpane gauravāt/ taduktaṃ bhagavatpādaiḥ -- śaktiścaivānvite svārthe śabdānāmanubhūyate / ato 'nvitābhidhāyitvaṃ gauravaṃ kalpane 'nyathe"iti// śrutasyograṃ vaca iti śabdasyā"śanāyā pipāse ha vā ugraṃ vaca"ityādivivaraṇamaśanāpipāsayoḥ śaktigrāhakam/"sahakāratarau madhuraṃ rautipika"ityādau pikapadasya kokile sahakārādiprasiddhapadasamabhivyāhāraḥ śaktigrāhakaḥ// yadyapyasādhāraṇadharmarūpalakṣaṇajñānamapi śaktigrāhakam/ tathāpi tasyāpi tasya dharmamātropamānarūpamānarūpatvādupamānapadenaiva tasya grahaṇaṃ prāptamiti na pṛthaglakṣaṇasya grahaḥ// "śaktigrahaṃ vyākaraṇopamānakośāptavākyādvyavahārataśca/ vākyasya śeṣādvivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhāḥ//" iti prācīnoktiriti bhāvaḥ// vyutpattīti// vācyavācakabhāvasambandhajñānahetava ityarthaḥ/ anyatheti// kḷptatyāgonākḷptasya padārthamātraśaktigrāhakatva 1 sya kalpana ityarthaḥ/ taduktamiti// jijñānāsādhikaraṇānuvyākhyāne ityarthaḥ/ śaktiśceti// upalakṣaṇametat/ tacca nābhihitānvaya ityādi śabdā 2 anvitavācakāḥ ityantaḥ bhaktipādīyānuvyākhyānasudhayoruktam/ 1.tvaka-naṃ.u. 2.hyanvi-naṃ.dyanvi-u. anvi-sā-ṣaṭkam) śaktivādaḥ pu - 163. ------------------ --------- ------------ kiṃ ceśvarasaṅketarūpāyāḥ 1 svābhāvikasambandharūpāyā vā śakterabhāvena vṛtyantarāviṣaya 2 syānvayasya śābdadhīviṣayatvaṃ na syāt // tadvivaraṇamagre yathāyogaṃ dhyeyam/ vyavahārādinā śabdaśaktimavadhārayatā puruṣeṇa śabdānāṃ śaktiścānvita eva syārthe 'nubhūyate / ato 'nubhavabalācchabdānāmanvitasvārthābhidhāyitvamabhyupeyam/ śaktigrahānusāritvādabhidhānsayānubhavānādareṇa svārthamātraśaktikalpane gauravamityarthaḥ/ na kevalaṃ padānāṃ kintu prakṛtipratyayānāmapīti dyotanāya śabdānāmityuktiḥ// nanvanyalabhyepyanvayaśaktikalpana eva gauravamityato"na cāśakyābhidhāyitva"mityanuvyākhyānāṃśasya śabdānāmaśakyānvayabodhajanakatvaṃ na cetyarthamupetyāha -- kiñcetyādinā / paramatenāha-- īśvarasaṅketeti// svamatenāha-- svābhāviketi// śakterabhāva iti// vākyārtharūpānvaya iti yojyam/ vṛttimātramanvaye nāstīti ma 3 tenoktaṃ vṛtyantarīviṣayasyateti / lakṣaṇāvṛttiranvaye 'stīti pakṣasyāgre 'nvaya 4 lakṣyatvabhaṅge nirasiṣyamāṇatvācca / tathā ca nā 5 nyalabhyatvamiti bhāvaḥ// yadvānvite śaktirityatra prāthamikavyutpattirūpamekaṃ mānamuktvānvayaḥ śabdaśaktiviṣayaḥ vṛtyantarāviṣayatve sati śābdadhīvaṣayatvāt śaktiviṣayapadārthavat ityanumānaṃ ca mānamupetya tasyāprayojakatvanirāsāya vipakṣe hetūcchittirūpabādhakatarkamāha -- kiṃ ceśvaretyādinā// arthastu prāgvat/ etena padaṃ karaṇaṃ, padārthasmaraṇaṃ vyāpāraḥ, anvayānubhavaḥ phalaṃ, iti maṇyuktaṃ nirastaṃ dhyeyam/ vṛtterabhāve padajanyānubhava 6 viṣayatvāditi // 1.yā vā -su.rā. 2.sya śābda-su.rā. 3.toktaṃ-u. 4.sya la -naṃ. 5.nānanya-u. 6.vaviṣayatvāyoga -naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 164. ------------------------- ------ -------- kiṃ tu śabdasyāpi karaṇatvena cakṣurāderiva viṣayapratyāsannasyaiva kriyājanakatvena padārthenevānvayenāpi śaktirūpapratyāsatti 1 raṅgīkāryā/ anyathākalpane gauravāt// na ca cakṣuṣo rūpeṇa saṃyuktasamavāya iva śabdasyā 2 nvayena śakyapadārthasaṃbandha eva pratyāsattiriti vācyam/ śabdor'thapratyāsanno bhavitumarhati bodharūpakriyājanakatvāt, janakatvaṃ ca karaṇatvāccakṣurādivaditi sāmānyator' 3 thena śabdasya saṃbandhasya siddhāvanyasyāyogācchaktireva pratyāsattiḥ sāmānyapariśeṣābhyāṃ sidhyatīti bhāvena-- "pratyakṣavacca prāmāṇyaṃ svata evāgamasya" 4 cetyatra"svata eva svābhāvikasaṃbandhenaiva"ityādisudhoktadiśā'ha-- kiṃ ca śabdasyeti// hetoraprayojakatvaṃ nirāha-- anyatheti// saṃbaddhasyaiva kriyājanakatvamiti kḷptatyāga ityarthaḥ/ yadvā śabdārthayoḥ saṃyogasamavāyatādātmyarūpa saṃbandhāntarakalpana ityarthaḥ/ dravyatvāyutasiddhatvāderapi śabdārthayoraṅgīkāraprasaṅgādgaravamiti bhāvaḥ/ kriyājanakatvaheto 5 raśakyānvayasya svarūpasato niyāmakatvādityādimaṇyuktānyathopapattimāśaṅkya nirāha-- na cetyādinā// śakyeti// śaktiviṣayetyarthaḥ/ 1.riti vācyam-ityasti madhye lopaḥ-ga. riti vācyam-ca.ka. 3.'api' ityadhikam -su.rā. 3.tonvayena-naṃ. 4.syetyatra-naṃ.u. 5.toḥ śakyā-u.naṃ. anvi-sā-ṣaṭkam) śaktivādaḥ pu - 165. ------------------ --------- -------- sākṣātsaṃbandhasaṃbhave 'pi 1 paramparayā sabandhāśrayaṇe gauravāt/ anyathā cakṣuḥsaṃyuktakapālasamavete ghaṭe saṃyogaḥ patyāsattirna syāt// kiñcaivaṃ śakya 2 ghaṭasambandhigurutvāderapi ghaṭapadātpratītiprasaṅgaḥ/ na ca gurutvādikaṃ pratyakṣasyeva śabdasyāpyayogāt/ nāpi śakyasaṃbandhyanvayatvaṃ pratyāsattiḥ/ anvayatvaviśeṣaṇasyānvayāśakyatvaniścayottarakālaṃ kalpyatvena 3 tatkalpane gauravāt/ śakyasaṃbandhena 4 ca pratītāvanvayasya lākṣaṇikatvaprasaṅgācca/ vyakterapi śakyajātisaṃbandhenaiva pratītyupapatyā jātiviśiṣṭavyaktāvapi śaktyasiddhiprasaṅgācca // pādarthasaṃbandhaḥ padārthakarmatvādirityarthaḥ/ anyatheti// paramparāsaṃbandhena sākṣātsaṃbandhāpalā ityarthaḥ // saṃyoga iti// cakṣuṣa iti śeṣaḥ/ tatrāpi ghaṭopalambharūpakāryasyaiva paramparāsaṃbandhenopapatteḥ suvacatvāditi bhāvaḥ/ śakyasaṃbandhasya śābdabodhahetutve 'tiprasaṅgaṃ cāha--kiñcaivamiti// ayogyamiti// tathā 5 tve śabdādatīndriyadhīrnasyāditi bhāvaḥ/ śakyasaṃbandhyanvayatvamiti// tathā ca gurutve prāguktadoṣo neti bhāvaḥ/ na cākṣuṣa ityādinoktarthe doṣāntara 6 māha -- śakyeti// vyakterapīti ca// lākṣaṇikatveti// ga 7 ṅgāpadaśakyapravāhasaṃbandhena padātpratītirastyeveti bhāvaḥ/ 1.api padaṃ nāsti-su.rā. 2.ghaṭapadaṃ nāsti-su.rā. 3.tvena gora-su.rā. tatpadaṃ nāsti-ga.ka. 4.ndhātpratī-su.rā. 5.thāsati-naṃ. 6.raṃ cāha-naṃ. 7.ṅgāpadātpratī-naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 166. ------------------------ ------------ -------- etena prathamaṃ gṛhītāpya 1 nvaye śaktiḥ kāryānvite śaktiriva 2 paścādbādhakātyajyatām / bādhakaṃ cātrānyalabhyameveti nirastam/ anyalabhyatvenvayasya śābdatvaṃ na syādityuktatvāt // na ca vṛtyaviṣayasyāpyanvayasyākāṅkṣādisahakāriśācchabdajanyadhīviṣaya 3 tvena śābdatvamiti vācyam / indriyāsannikṛṣṭasyāpi vahnerdhūmajñānādi sahakārivaśādindriyajanyadhīviṣayatvenaindriyakatvāpātāt / tatrendriyasannikarṣa evaindriyakatvamaryādāheturityasannikṛṣṭo vahnirnaindriyaka iti cettarhi śabdavṛttireva śābdatvamaryādāheturitivṛtyaviṣayonvayo na śābda iti samam // kāryānvate śaktirityetparamatena dhyeyam/ svamate ca siddhārtha eva prathamaṃ vyutpatterupagamāt / anyalabhyatvameveti// padārtheṣvityādinā prāguktadiśeti bhāvaḥ/ uktatvāditi // kiṃ ceśvaretyādinetyarthaḥ/ prāguktamayuktamityāśāṅkya pratibandyā 4 nirāha-- na ca vṛttīti// paramukhena samādhiṃ vācayati--- tatrendiyeti// "gauravaṃ kalpane 'nyathe"tyetadanvayamukhenānuvadanmūlārūḍhamevaitaditi darśayati-- anyathā kalpana iti// maryādāmullaṅghya kaplana ityarthaḥ/ 1.nvite-naṃ. 2.ktiriti bādha-ga. 3.yatvamiti vācyam-ga. 4.ndyāha -naṃ. anvi-sā-ṣaṭkam) śaktivādaḥ pu - 167. ----------------- --------- --------- anyathākalpane gauravāt // kiṃ caivaṃ jātāveva śaktiḥ vyaktesttvakāṅkṣādivaśāddhīriti syāt // kiṃ ca ghaṭamityanena kriyāsāmānyānvitasvārthānabhidhāne sāmānyajñānasādhyā kriyāviśeṣa 1 jijñāsā na syāt // na ca jambīrādau rūpaviśeṣākṣipte 2 rasasāmānye 3 rasaviśeṣasyeva ghaṭa 4 niṣṭhakarmatvākṣipte kriyāsāmānye tadviśeṣe 5 sya jijñasā yukteti 6 vācyam/ vyabhicārādarśanasahacāradarśanā 7 dirūpabhinnasāmagrīvedyāyā vyāpterghaṭamiti padoccāraṇakāle upasthitiniyamābhāvenākṣepasambhavāt // anvayasyānvayalabhyatve vyakterapi tathātvavāpatyā śabdaśakyatā na syādityāha-- kiṃ ceti// vivahiṣyate caitat ṣaṭkā 8 ntargatavyaktipratibandī na yuktetyādinā/ kriyāviśeṣajijñāsānyathānupapattiṃ cānvite śaktau māna 9 mityāha-- kiñceti// kriyāviśeṣeti// darśanasparśanā 10 dikriyāviśeṣetyarthaḥ / sāmānyānvayasya śabdaśaktyaviṣayatve 'pi tajjñānasaṃbhavādviśeṣajijñāsā yukteti bhāvena dṛṣṭaphalādau rasaviśeṣa 11 jijñāsāvadityādinā maṇyuktamāśaṅkyāha -- na cetyādinā // tejovyāvṛttatādirūpasya rasavyāptatvādrūpaviśeṣākṣiptetyuktam// 1.ṣeji-su.rā.naṃ.ja.ka. 2.ptara-su.rā. 3.nyena-su.rā. 4.ṭādi- su.rā. 5.ṣaji -ja.ka. 6.vācyamiti nāsti-su.rā. 7.ādipadaṃ nāsti-su.rā. 8.ṣṭha-u.naṃ. 9.na māha-naṃ. 10. ādipadaṃ na -u.naṃ. 11.ṣe. ji -naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 168. ------------------------ ------------ ----------- ananubhūtasyā 1 pyupasthitiniyamasya kalpane gauravāt// kiṃ ca tvāyāpi ghaṭamiti dvitīyā 2 vibhaktyarthakarmatvānvitasyaiva prātipadikārthasya kriyānvaye pratiyogitā khaṇḍavākyārthabhūtasyānvitasya ca mahāvākyār 3 thabhūtānvaye pratiyogitā vācyā/ vṛtyaviṣayaśca nānvayapratiyogī 4 karmatvānvite prātipadikārthe -- etadapi mūlārūḍhaṃ darśayati --ana 5 bhūtasyāpīti // ekatrarānvite śakteḥ kḷptatvātsarvatrāpi tathetyaha -- kiṃ ceti// dvitīyeti//"karmaṇi dvitīyeti" pāṇinyukterdvitīyāvibhaktyarthakarmatvetyuktam/ pratiyogiteti// ghaṭamānayetyādāviti yojyam/ vācyetyanvayaḥ/ anyathā'nayanādikriyānanvayāpātāditi bhāvaḥ/ kriyānvaya iti// padārthāntareṇānvitapadārthasyaiva vākyārthatvāditi bhāvaḥ/ 6 khaṇḍeti// parvato 'gnimānityādihetvādirūpāvānvaravāntaravākyārthabhūtasyānyonyapadārthenānvitasyetyarthaḥ/ 7 māhāvākyārtheti// vahnyādinirūpitavyāptipakṣadharmatayorliṅganiṣṭhatārūpamahāvākyārthabhūtānvaya ityarthaḥ/ tāvatā śabdavṛttiviṣayatvamanva 8 yasya kutaḥ, tathātve vā śaktiviṣayatvaṃ kuta ityata āha-- vṛttīti// kumāryādipradarśitakalamabījātarenva 9 yāpratiyogitvāditi bhāvaḥ/ 1.apipadaṃ nāsti-su.rā. 2.yavi-su.rā. 3.bhūta ityārabhya etatparyantaṃ nāsti-su.rā. 4.gi- su.rā. 5.anubhūta-naṃ. 6.kriyānvaya iti ityārabhya nāsti -u.naṃ. 7.padārthāntareṇetyādi, diti bhāvaḥ ityantaṃ atrāsti -naṃ. bhāva iti nāsti -u. 8.nyasya -u.naṃ. 9.ya -u.naṃ. anvi-sā-ṣaṭkam) śaktivādaḥ pu - 169. ----------------- --------- ----------- khaṇḍavākyārtharūpe 'nvite ca na lakṣaṇetyanvite śaktiḥ kḷptetyanyatrā 1 nvite śaktisiddhiḥ/ anyathā kalpane gauravāt// na ca khaṇḍavākyārthasya na mahāvākyārthe 'nvayaḥ, kiṃ tu mahāvākyasthasarvapadagocarasamūhālambanasmṛtirūpaṃ karaṇaṃ śuddhatāvatpradārthagocarasamūhālambanasmṛtirūpāntaravyāpārasahitame 2 kadaiva mahāvākyasthān sarvān padārthānvitatayā bodhayatīti vācyam / anubhavaviruddhasyā 3 prakārasya kalpane gauravāt/ tathātve hi dinedine śrutena śāstrarūpamahāvākyaikadeśarūpakhaṇḍavākyena tattadarthabodhodayo na syāt / kulakādāvityuvācetyādau khaṇḍavākyārthakarma 4 kriyānvayabodhaśca na syāt/ na lakṣaṇeti// tatpakṣasyāgre nirasiṣyamāṇatvāditi bhāvaḥ/ anyatreti// kriyākārakabhāvādisthale 'pītyarthaḥ/ anvaye śaktiṃ vinaiva mahāvākyārthabodhaprakāramāśaṅkya nirāha-- na ceti// śuddheti// anvaya 5 vinākṛtetyarthaḥ/ dine dina iti// ekasminneva dine sarvaśāsttaśravaṇāyogena pratyahaṃ yāvadavadhāraṇaṃ 6 śakyaṃ tāvata eva śiṣyaiḥ śrūyamāṇatvāttāvanmātraśravaṇasyārthābodhakatve śāstrameva vyarthamāpadyeteti bhāvaḥ/ ityuvācetyādāviti/ māghe caturthe sarge --"utkāraṃ dāruka ityuvāce"tyatratyasya"ityuvāce"tyasya āsargasamāpti pratiślokamanvayena tattacchalokārthaviṣakriyānvayabodhaśca na syādityarthaḥ// 1.api ityadhikam-su.rā.naṃ.ga. 2.mekameka-su.rā. 3.pyasya- su.rā. 4.ka śābdabo-su.rā. kakriyā-naṃ.ga.ja. 5.yaṃ vi-u.naṃ. 6.ṇaśa-u.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 170. ------------------------ -------------- -------- pratijñāvākyena viśiṣṭasvārthabodhane kuta ityākāṅkṣānudayena hetuvākyasyānvayaśca 1 na syāt// tasmādanvite prāthamikī vyutpattiḥ, anvayasyānabhidhāne tasya śābdatvānupapattiḥ, anvayāṃśa śaktyabhāve 'nvayasya śabdena saha pratyāsatyanupapattiḥ, vyaktipratibandī, anvayasāmānye śaktyabhāve viśeṣe jijñāsānupapattiḥ, anyatrānvite śakteḥ kḷptatvamiti yuktiṣaṭkenānvitābhidhānaṃ siddham // anvitābhidhāne sādhanaṣaṭkam // 16 // 2 viśiṣṭeti// dharmaviśiṣṭā dharmirūpasvārthetyarthaḥ// prāguktaṃ sarvaṃ buddhyārohāya saṃgraheṇānuvadannupasaṃharati -- tasmāditi// tasyārthonvita ityādinā yuktiṣaṭkenetyantena 3 vivṛtaḥ/ prāthamika ityādinoktārthoktiranvita ityādi / kiṃ ceśvaretyādinoktārthoktiḥ anvayasyetyādi/ kiṃ ca śabdasyotyādinoktārthoktiḥ vyaktīti/ kiṃ ca ghaṭamityādinoktārthoktiranvayeti/ kiṃ ca tvayāpītyādinoktarthoktiranyatreti / anvatābhidhānaṃ padānāmiti śeṣaḥ// anvitābhidhāne sādhaka 4 ṣaṭkam // 16 // 1.na iti nāsti-su.rā. 2.māghe ityārabhya nāsti-naṃ.u. 3.vivṛta iti nāsti- naṃ. u. 4. na -u.naṃ. anvi-dhāne-unākta-bā-dakoraḥ) śaktivādaḥ pu - 171. ----------------------------- --------- ---------- atha anvitābhidhāne udayanādyuktabādhaka daśakoddhāraḥ // 17 // nanvanvitābhidhāne ghaṭamānayatītyādau kārakapade 1 nānvayapratiyogitayā kriyāyāḥ kriyāpadenāpi tatpratiyogitā kārakasyābhidhānātparyāyatā syāditi cenna 2 / kārakapade kriyānvitakārakatvasya kriyāpade ca 3 kārakānvitakriyātvasya pravṛttinimittasya bhedena putrapitṛśabdayorivāparyāyatvāt/ atha anvitābhidhāne udayanādyuktabādhakadaśakoddhāraḥ // 17 // evaṃ sādhakhānyuktvānvitābhidhānaṃ bādhakā 4 nyāpyāśaṅkya nirāha-- nanvityādinā // viśiṣyānvitābhidhānaṃ bhrā 5 ntyāha-- kārakapadenāpīti// paryāyatā kriyākārakapadayoriti śeṣaḥ/ syādayaṃ doṣo 6 yadi ghaṭaḥ karīra ityādāvivi padapravṛttinimittaikyaṃ 7 bhavet/ na caivamastītyāha -- kārakapada iti// putreti// putrādiśabdasya saṃbandhiśabdatvena pitrādyupasthāpakatve 'pi putratvādinimittabhedādyathā na paryāyatvaṃ tathetyarthaḥ// nanu kriyātvakārakatvādeḥ parasparāvinābhāvāttadvācinorapi paryāyatvamityāha āha-- na hīti // 1.nāpyanvaya-rā.su.ga. 3.'na' iti nāsti -su.rā.naṃ. 3.'ca' iti nāsti-su.rā. 4.nyāśa-naṃ.u. 5.ntyā-naṃ.u. dhānamāha-e. 6.yadi iti nāsti-naṃ.u.e. 7.kyebha-e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 172. ------------------------ --------------- -------- na hi pravṛttinimittayorbhede 'pi tayossam 1 niyatatāmātreṇa paryayatvam // nanvevamapi padāntaravaiyarthyāt / ekenaivetarānvitasvārthopasthāpanādviśeṣaṇaviśeṣaṇaviśeṣyaviparivṛttimātreṇāvaiyarthye daṇḍī puruṣaḥ puruṣasya daṇḍa ityatrāpyekasya vaiyarthyaṃ na syāditi cenna 2 / mīmāṃsakamate dhavakhadirāviti dvandve dhavaśabdalakṣitasāhityanirūpakadvitīyasya 3 viśeṣasamarpaṇena khadiraśabdasyevehāpi - putrādiśabde 'pi tathātvāpatteriti bhāvaḥ/ evamapīti// aparyāyatve 'pītyarthaḥ/ kārakānvitā 4 kriyā kriyānvitaṃ kārakamiti kriyākārakayor 5 bhānārthaṃ padadvayamarthavadityata āha-- viśeṣaṇeti// viparivṛttirvyatyāsaḥ / ekasyeti // vā 6 syetyarthaḥ/ viśeṣānvayapratipatya 7 ṅgatayopayogācceti dṛṣṭāntoktipūrvaka 8 māha -- mīmāṃsakamata iti// tanmate hi dhavakhadirāvitidvandve dhavādā vaivaikakasminvibhaktyarthadvitvasyāna 10 nvayena hi sahitayordvayoreva tadanvayena dvitvānvayārthaṃ dhavapadameva sahito 11 bhayalakṣakamityabhyupagamāttadā khadirapadāvaiyarthyāya dhavapadalakṣitadhavasāhityāśrayasāmānyasya khadiratvarūpaviśeṣasamarpakatvasvīkārādityasyāgre dvandvasamānaprastāve vakṣyamāṇatvāditi bhāvaḥ/ sudhoktamāha-- tattadviśeṣeti// 1.yamamātre-su.rā.ga.ka. 2.na itināsti-su.rā. 3.ya vi-su.rā. yāvi-ka. 4.tamānayanamānayanānvitakāramiti. ityasti-naṃ.u. 5.ttirnānārthapada -naṃ.u. 6.tasyetya -narṃ. 7.thaṃ padāntarasamabhivyāhāropayoga iti iṣṭā-e. r8.vamā-naṃ. 9.evakāro nāsti-naṃ.u.e. 10. syānanvaye sahitayo-naṃ.e. ye sati tayo-u. 11. topala -naṃ.u. anvi-dhāne-unākta-bā-dakoraḥ) śaktivādaḥ pu - 173. ----------------------------- -------- --- padāpe 1 kṣyata 2 ttadviśeṣopasthāpanena sārthakyāt/ janāntareṇa sārthake 'pi 3 pade sāmagrīva 4 śāgatārthikapunurukteradoṣatvāt// na caivamapi kriyāpadenānayanarūpe kriyāveśeṣe 'bhihite ghaṭapadena tadanvitaghaṭābhidhānaṃ, evaṃ ghaṭapadena ghaṭarūpe kārakaviśeṣe 'bhihite kriyāpadena tadanvitakriyābhidhānamityanyonyāśraya iti vācyam / nanvevamapi punaruktirūpavādhakamaparihāryamityataḥ"ārthikī tu punaruktiradūṣaṇam/ yaścārthādartho na sa codanārtha"iti nyāyāditi sudhoktameva vyañjayannāha -- prayojaneti// 5 samabhivyāhārarūpasāmagrīvaśādityarthaḥ/ bādhakāntaramāśaṅkate-- nacaivamiti// anyonyeti// yāvatpūrvapadaṃ svārthaṃ nābhidhatte tāvaduttarapadasya pūrvapadārthānvitasyārthābhidhānaṃ nāsti/ yāvaccottarapadaṃ svārthaṃ nābhidhatte tāvatpūrvapadasyottarapadārthānvitasvārthapratipādanaṃ na bhavatīti svasvārthābhidhāne 'nyonyā 6 bhidhānāpekṣāvaśyaṃbhāvenānyonyāśrayānna kimapi padaṃ kamapyarthamabhidadhyādityarthaḥ/"vayaṃ tu brūmaḥ syādidaṃ viśeṣānvitābhidhānavādināṃ, dūṣaṇa"mityādinā-- 1.ntaropi tatta-su.rā. ntare ca -ka. 2.mīmāṃsaketyārabhya nāsti-naṃ.ja. 3.ke ca -su.rā.naṃ. kyepi-ka. 4.śādārthi-su.rā. 5.sāmagrīti ityadhikam-e. 6.nyāpe-naṃ. nyārthābhidhānā-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 174. ------------------------ ------------- --------- viśeṣānvitābhidhānamate 1 'syānyonyāśrayasya 2 saṃbhave 'pi sāmānya 3 to 'nvitābhidhānamiti manmate padānāṃ pratyekameva yogyetarasāmānyānvitasvārthābhidhāne sāmarthyena padā 4 ntaranirapekṣatayānyonyāśrayābhāvāt// anyonyāśrayārthamananabhūya 5 mānaviśeṣānvitābhidhānakalpane gauravāt// na caivamapi kārakapadajanyā kriyāsāmānyānvitarūpaviśiṣṭadhīḥ kriyāsāmānyānvayarūpaviśeṣaṇadhīsādhyā iha 6 taddhīheturanyo nāstīti - sudhokta 7 māha-- viśeṣeti// 8 yogyaṃ yaditaratsāmānyaṃ tadanvitetyarthaḥ/ padāntareti// tasya viśeṣopasthitāvevopayogokteriti bhāvaḥ // "gauravaṃ kalpane 'nyathā"iti prāguktamūlārūḍhametaditi darśayitumāha-- anyonyeti// anyonyāśrayamasmānprativaktumabhihitānvayavādinā naiyāyikena viśeṣānvitābhidhānakalpana ityarthaḥ/ gauravādityupalakṣaṇam / chalottaratvāpātādityapi dhyeyam/ sāmānyānvitasvārthābhidhānapakṣe 'pyudayanādyuktamanyonyākṣayamāśaṅkate-- na caivamapīti// kārakapadajanyeti dhīrityasya viśeṣaṇam/ viśiṣṭeti// anvayaviśeṣaṇaka 9 kārakaviśeṣya 10 kadhīrityarthaḥ/ tataḥ kimityata āha-- iha ceti// kriyākārakādiprayogasthala ityarthaḥ/ taddhīti// viśeṣaṇadhīheturityarthaḥ/ 1.asyeti nāsti-su.rā.ga. 2.yasa-su.rā. 3.nyanvitā-su.rā.naṃ.ga. 4.dārthānta- rā. 5.ya viśe-su.rā. 6.ca ityadhikam-ga. 7.ktamevā-e. 8.yogyetarasāmānyeti - ityadhikam-e. 9.ṇa kāra-naṃ. 10. ṣyadhī-naṃ. anvi-dhāne-unākta-bā-dakoraḥ) śaktivādaḥ pu - 175. ---------------------------- --------- ----------- padena 1 taddhīḥ, evaṃ kriyāpadajanyā kārakasāmānyānvitarūpaviśiṣṭadhīrapi kārakasāmānyānvayarūpaviśeṣaṇadhīsādhyā taddhīśca kārakapadenaiveti punarapyanyonyāśraya iti vācyam/ manmate 2 pratyakṣāyā api viśiṣṭadhiyo viśeṣaṇajñānāsādhyatvāt/ tvanmate 'pi// triśuklaḥ kṛśavṛttiśca ghṛṇālussakalendriyaḥ // viyukto yonidoṣebhyo 3 brāhmaṇaḥ pātramucyate // ityādivacanairviśiṣṭābhidhāyaka 4 pātraśrotriyasvargakāraṇādipadairiva jātyākṛtiviśiṣṭābhidhāyi-- anyonyāśrayeti// kriyākārakapadayoḥ svasvārthabodhane 'nyonyārthābhidhānasāpekṣatvādanyonyāśraya ityarthaḥ/ pratyakṣāyā apīti// kimuta 5 śābdādisthale ityaperarthaḥ/ yathā caitattathoktaṃ nirvikalpakabhaṅga iti bhāvaḥ/ triśukla iti// yāja 6 nādhyāpanāviśiṣṭapratigraharūpaśuklatrayavānityarthaḥ/ sakalendriya iti// na tvandhapaṅgvādirityarthaḥ/ yonidoṣebhyo vimukta ityanena bījakṣetraśuddhirucyate / ityādītyādipadena"śrotriyaṃ chando 'dhī(ya)"iti, yanna duḥkhena saṃbhinnaṃ na ca grastamanantaram / abhilāṣopanītaṃ ca sukhaṃ svargapadāspadam"7 / iti, ananyathāsiddhaniyatapūrvavṛttikāraṇāmityādivacanagrahaḥ/ viśiṣṭeti// triśuklatvādiviśiṣṭābhidhāyi pātrapadaṃ , chandodhyayanakartṛtvaviśiṣṭābhidhāyi śrotriyapadaṃ, 1.evetyadhikam-ga. 2.api ityadhikam-naṃ. 3.bhyāṃ -naṃ. 4.yipā-naṃ.ga.ka. yibhiḥ- ja. 5.śa-naṃ. 6.kādhyayanavi-naṃ.u. 7.na cetyārabhyanāsti-naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 176. ----------------------- ------------- -------- ghaṭādipadairiva ca viśeṣaṇopasthitiṃ vinai kārakādipadaiḥ kriyāsāmānyādyanvitābhidhānānubhavāt// anubhavaviriddhasya 1 kalpane gauravāt/ 2 anvayaviśeṣasiddhistu padāntarasamabhivyāhārāt// nanvevaṃ cetkimanayā sāmānyānvite śaktyā, svārthamātre 3 śaktaiḥ padairākāṅkṣādimatpadāntarasamabhivyāhārādeva viśeṣānvayasiddheriti cenna 4 / duḥkhāsaṃbhinnatvādiviśiṣṭasukhābhidhāyi svargapadamanyathāsiddhatvādiviśiṣṭābhidhāyi kāraṇapadamityāvaṃ dhyeyam/ tatra hi viśeṣaṇopasthāpaka 5 padāntarasyābhāvātpadasmāritasyaiva padārthai'nvayapratiyogitvāttatra viśeṣopasthiterabhāve 'pi yathā viśiṣṭa 6 bodhastathehāpītyarthaḥ/ vyaktyākṛtijātayaḥ padārtha 7 ita nyāyamatatvājjātyākṛtiviśiṣṭetyuktiḥ// "gauravaṃ kalpane 'nyathe"ti mūlārūḍhatāṃ darśayati-- anubhaveti//"sāmānyānvite śaktāvupetāyāṃ viśeṣānvayabodhāyoga 8 ityato viśeṣānvayapratipatyarthaṃ ca padāntarasamabhivyāhāropayoga"iti sudhoktamāha-- anvayaviśeṣeti// etena viśeṣapratipattiriti śaśidharādyuktaṃ pratyuktam/. maṇyādyuktamāśaṅkate -- nanviti// 1.'ca' ityadhikam-naṃ.ga. 2.'na caivamapi ityārabhya ityatparyantaṃ nāsti-su.rā. 3.mātrapadaṃ nāsti-su.rā. 4.na iti nāsti-su.rā. 5.ka padārthāntarābhāvā-naṃ. padārthāntarasyā-u. 6.ṣṭasta-naṃ. 7.'iti' iti nāsti-naṃ. 8.gādityato-naṃ. anvi-dhāne-unākta-yā-dakoraḥ) śaktivādaḥ pu - 177. ----------------------------- ------- --------- saṅgatigrahaṇakāle sāmānyānvite śa 1 ktergṛhītatvena govyakti 2 vatvanmate jātyākṛtiviśiṣṭagovyaktivacca sāmānyānvita 3 syāpi padāntarasamabhivyāharākāṅkṣādinirapekṣeṇaiva goprātipadikenokttayā sāmānyānvite śakterastyāgāyogāt/ anyathā jātāveva śaktirvyakte 4 stvākāṅkṣā 5 divaśāddhīriti syāt/ pratyuta padāntarārthe kriyāviśeṣe ākāṅkṣārthameva kārakapadasya kriyāsāmānyānvite śaktirāvaśyakī/ ata eva viśeṣānvaye śaktyabhāvāttasya śābdatvaṃ na syāditi nirastam/ yā śaktiḥ padāntarasamabhivyāhārākāṅkṣādinirapekṣā-- anvayanyānvayataḥ prāpteranyathānupapattitaḥ/ ananyalabhyamātrārthe śaktānyeva padāni naḥ// iti prācīnokteriti bhāvaḥ/ anvite śaktergṛhītatveneti// etacca pūrvartraivopapāditamiti bhāvaḥ/ vyaktau śaktirita matenāha-- 6 śaktivaditi// vyakterityarthaḥ/ jātyādiviśiṣṭavyaktau 7 seti matenāha-- jātyākṛtīti// samabhivyāhāraścākāṅkṣādi ca tannirapekṣeṇetyarthaḥ/ tatsāpekṣatve satyevānvayasyā 8 syānnacaivamityarthaḥ/ na kevalaṃ 9 pratibandīmātramityāha-- pratyuteti// etadapi pūrvabhaṅga eva"kiñca ghaṭamityanene"ityādinopapāditamiti bhāvaḥ/ ata eveti// 1.kte gṛhī-su.rā. 2.ktitvava-ka. 3.nvayasyā-su.rā. 4.ktyāde-su.rā.naṃ.ga. 5. ādipadaṃ na -su.rā. 6.vyaktivaditi--u.e. 7.śaktiritimate-e. 8.syāla-naṃ. 9.vyaktarityadhikam -u.e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 178. ------------------------ ------------ ---------- --nyānvayabo 1 dhikā tasyā evānya 2 sāpekṣāyā viśeṣānvayabodhakatvāt// etadevābhipretyoktaṃ paddhatau"pratyekaṃ sāmānyato yogyetarānvitasvārthābhidhānaśaktī 3 ni padāni padāntarasannidhānāhitaśaktyantarāṇi viśeṣato 'pyanvitān svārthānabhidadhatī"ti/ padāntarasannidhānamevāhitaśaktyantaraṃ labdhasahakāryantaraṃ yeṣāmityarthaḥ/ na tu padāntarasannidhānenāhitaśaktyantaramādheya 4 śaktiryeṣāmityarthaḥ/ śaktidvayāṅgīkāre gauravāt/ padāntarasamabhivyāhāro hi sāmānyasya viśeṣaparyavasāna eva hetuḥ/ na punaravidyamānaśaktyā 5 dhāna iti sudhāvirodhācca// sāmānyānvaye śaktisvīkārādevetyarthaḥ/ etadeveti// sāmānyānvayaśaktirevānvayavaśeṣabodhaketyetadevetyarthaḥ/ kathamidamuktārthasaṃvādītyatorthamāha-- padāntareti// kuta evamarthāntarakalpanetyata āha --śaktidvayetyādi// yadyapi sudhāyāṃ jijñāsādhikaraṇe"śaktiścaivānvita"iti ślokavyākhyāvasare padānāmautsargikī sāmānyānvaye śaktiḥ, padā 6 ntarasannidhānāccāgantukī viśeṣaviṣayā śaktiḥ, padāntare ca padādhānaśaktiriti śaktitrayaṃ kalpyamityuktam/ tathāpi sahajaśaktyādheyaśaktyapekṣayā śaktidvayetyuktamityadoṣaḥ/ prāmāṇikatvādgauravaṃ na doṣāyetyata āha-- padāntareti// sudheti//"śaktiścaivānvite"iti śvokavyākhyānasudhetyarthaḥ/ 1.dhajanikā-rā.su. 2.anyapadaṃ nāsti-su.rā. 3.ktāni padāni-naṃ.su.rā. 4.yāśakti-su.rā 5.ktyadhīna -su.rā. 6.dārthānta-naṃ.e. anvi-dhāne-unākta-bā-dakoraḥ) śaktivādaḥ pu - 179. ---------------------------- --------- ---------- 1 kecittu--"na punaravidyamānaśaktyā 2 dhāna"iti sudhaiva padāntara 3 samabhivyāhārātpūrvamanvayasāmānye 4 śaktirnetyetanniṣedhapareti na virodha ityāhuḥ// nanvevamapyānayanānvito ghaṭo ghaṭānvitamānayanamityanvayarūpasya viśeṣyarūpasyārthasya ca bhedena tadbhedanibandhano vākyabhedaḥ syāditi ce 5 nna/ 6 tathāpi caitro ghaṭamānayatītyatra ghaṭaprātipadikasya jātyādiviśiṣṭavyaktivācitvājjātyākṛtyanvito ghaṭaḥ prakṛtipratyayārthayoḥ pūrvamanvayādghaṭānvitaṃ karmatvaṃ, karmānvitaṃ cānayanaṃ, ānayanānvitā ca vartamānā kṛtiḥ, kṛtyanvitaścaitra ityanvayarūpa viśeṣyarūpasya cārthasya bhedena vākyabhedaḥ syāt // bādhakāntaramāśaṅkate-- nanvevamapīti// tadbhedeti// arthabhedanibandhanaḥ/ arthaikatvādekaṃ vākyamiti jaiminyukteriti bhāvaḥ/ paramukhena samādhiṃ vācayituṃ pratibandīmāha-- tavāpīti// jātyākṛtyanvito ghaṭa ityādi prathamāntasya ityanvayarūpasyetyanenānvayaḥ/ pūrvamiti// kriyānvayātpūrvamityarthaḥ/ pūrvamanvaya siddhamarthamāha-- ghaṭānvitaṃ karmatvamiti// ānayatītyatra prakṛtipratyayoranvayāha-- ānayanānvitāceti// pratyayasyaiva laṭtvākhyātatvarūpeṇa pratipādyārthayoranvayamāha-- vartamāneti// kṛtiriti// caitrapadasamabhivyāhāralabdhārthamāha-- kṛtīti// 1.kecitviti nāsti-su.rā. 2.ktatyadhīna-su.rā. 3.rātpūrvamanva-su.rā. 4.apītyadhikam-su.rā. 5.na iti nāsti-naṃ.su.rā.ja.ga. 6. tavāpi-naṃ.su.rā.ja.ga. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 180. ------------------------ ------------ -------- iyāṃstu bhedaḥ/ manmate prakṛtipratyayārthayoranvayaḥ/ śakyaḥ, tava tvaśaktyo 1 'pi māhāvākyārtha 2 bhūtānvayavatsahakārivaśācchābda iti// nanu padārthasthānīyānāmuktānāmanvayānāṃ bhede 'pi tadbodhamātreṇa nairākāṅkṣyābhāvena ghaṭakarmakānayanānukūla 8 vartamānayatnavāṃścaitra iti 4 vākyārthabhūtānvasyābhedenaikavākyatvamiti cetsamaṃ mamāpi // nanu nyāyamate anvayasyāśakyatvādvākyabhedo na doṣestava tu śa 5 kyatvāddoṣa ityata etadvaiṣamyamaprayojakam/ śābdatvasya tvayāpyaṅgīkārādityāha-- iyāṃstviti // pareṇaiva samādhiṃ vācayati-- nanviti// samaṃ mamāpīti// vākyārthībhūtasya paṭānayanānvayasyaikatvenaikavākyatvasaṃbhavādityarthaḥ// etena kriyākārapadayoḥ pratyekamitarānvitasvārthabodhakatve vākyārthadvayadhīprasaṅgāditi maṇyuktaṃ, kārakānvitā kriyā kriyānvitaṃ ca kārakamiti dhīprasaṅgeta vākyabhedaḥ syāditi śaśadharoktaṃ ca pratyuktam/ kriyākārakānvayarūpavākyārthaghasyaikatvenaikavākyatvopapatteḥ/ kriyānvito ghaṭo ghaṭānvitā kriyeti bodhasya sarvasākṣitvenādoṣāpatteriti// 1.ktopi-su.rār. 2.thabhūta-naṃ.ga.ka. 3.vartamānapadaṃ nāsti-rā. 4.mahā ityadhikam -su.rā. 5.vākya-naṃ.e. anvi-dhāne-unākta-vā-dakoraḥ) śaktivādaḥ pu- 181. ---------------------------- ------ ------- nanvanvitasya ghaṭasya ghaṭapadārthatve ghaṭamānayetyukte 'nvitasyaiva ghaṭasya punarānayanādyanvayadhīḥ syāditi cenna/ tava jātyākṛtibhyāmiva mama yogyena 1 karmatvādinā dharmeṇānvitasyaiva ghaṭasyānayanādyanvayapratītā 2 viṣṭāpatteḥ/ ghaṭaprātipadikārthasya pratyayārthībhūtakarmatvānvayātpūrvaṃ kriyāsāmānyānvayayogyatve pūrvaṃ kriyāsāmānyānvayadhī 3 riṣṭaiva, ayogyatve tu tata eva na pūrva 4 mānvayadhīḥ/ anvayāṃśe anayanādya 5 nanvayastu tava jātyākṛtyaṃśa iva ekapadopāttatve 6 na prathamānvitakarmatvāṃśa iva cākāṅkṣādyabhāvādyuktaḥ// anvitābhidhānavāde ghaṭamānayetyādau anvitānvayāpattirūpabādhakamāśaṅkate -- nanviti// kimatra karmatvādirūpayatkiñcidyogyetarānvitasya kriyānvayaścodyate 'tha karmatvādyanvayātpūrvameva kriyāsāmānyānvayaḥ, karmatvānvayātpaścādānayanādikriyāviśeṣā 7 nvita iti/ ādya āha-- taveti// jatyādyanvitasya yathā kriyānvayaḥ ekapadopāttatvāta, jātyādivyaktīnāṃ tathā karmatvānvitasyaiva kriyānvaya ityarthaḥ/ dvitīyaṃ āha-- ghaṭeti// nanvanvitānvaya 8 ityasya lambakarṇamānayetyādāviva viśeṣaṇībhūtānvayarūpaviśeṣaṇe 9 pyānayanānvayaḥ syādityarthaḥ/ viśeṣaṇānvayino 'nvitarūpaviśiṣṭānvayayogāt/ viśiṣṭasya ca padārthatvādityata āha-- anvayāṃśa iti // yathā jātyākṛtiviśiṣṭavyaktirūpe padārthe ānayanādikriyānvaye 'pi na jātyādyaṃśe tadanvayaḥ, yathā va karmatvaviśiṣṭasyānayanānvaye 'pi na karmatvāṃśe 'nvayastathaivetyarthaḥ/ 1.ghaṭatvādinādha-naṃ.ja. didha-su.rā. 2.tyeṣṭāpatteḥ-naṃ.su.rā.ga. 3.rapīṣṭaiva-naṃ.ja.ga.ka. r4.vantadanvaya-su.rā.ga. 5.dyanvaya-su.rā.ga. 6.tve ca -naṃ. tvenaiva-su.rā. 7.ṣānvaya iti-u.e. 8.iti iti nāsti-naṃ.e. 9.ṇasyāpyā-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 182. ------------------------ -------------- ---------- nanu nathāpi ghaṭapadajanite janaka jñāne ānayanānvito ghaṭa iti ghaṭaṃ pratyupasarjanatayā bhātasyānayanasya kathaṃ janyajñāne ghaṭakarmakānayanamiti prādhānyena ghaṭaṃ prati bhānam/ guṇapradhānabhāvaviparivṛttau 2 virodhena janyajanakabhāvasyaivāyogāt/ mama tu ghaṭaḥ karmatvamānayanaṃ kṛtiriti janakajñāne 'pi ghaṭasyānayanaṃ prati prādhānyenābhānānna viparivṛttiriti cenna/ janyajanakajñānayorguṇapradhānaviparivṛttirūpabādhakamāśaṅkate--nanu tathāpīti// ānayanānvi 3 to ghaṭa iti jñāne satyeva ghaṭānvitamānayanamiti jñānaṃ 4 (ghaṭa)mānayetyādivākye jāyata iti vācyam/ ghaṭapadasya pūrvaṃ 5 ayogāt/ tatra ca pūrvajñāna janakamuttarajñānaṃ janyamityapi vācyam/ 6 uttarajñāne 'sya viśeṣaṇatvena tajjñānasya viśeṣaṇajñānatvāt/ evaṃ ca janakajñāne 'nvayapratiyogitayā viśeṣaṇatvena bhādamānayanaṃ ghaṭaśca viśeṣyatvena bhātaḥ tatkathamuttarajñāne ghaṭo 'nvayapratiyogitayā viśeṣaṇatvenānayanaṃ viśeṣyatvena bhāyādityarthaḥ/ viparivṛttau viniyame satītyarthaḥ// mama tviti// abhihitānvayavādinastvityarthaḥ/ guṇapradhānaviparivṛttau janyajanakabhāvo netyetatparāmarśavādānte maṇyuktarītyā vyabhicārītyāha -- puruṣasyeti// ---------------------------------------------------------------------------1.ke jñāne -naṃ.ja.ka. 2.virodheneti nāsti-su.rā. 3. nvitagha-naṃ.u.e. 4.ghaṭapadaṃ na -naṃ. 5.prayo -naṃ.u.e. 6.ghaṭasya viśeṣaṇatvena jñātasya viśeṣaṇe jñānatvāt-naṃ. jñānasya viśeṣaṇe jñānatvāt-u.e. ityasti. anvi-dhāne-unākta-vā-dakoraḥ) śaktivādaḥ pu - 183. ----------------------------- -------- ---------- puruṣasya daṇḍa iti jñānasya viśeṣaṇajñānatayā janakatve 'pi tajjanye daṇḍī puruṣa iti jñāne 'pi viparivṛttidarśanāt// nanu jñānasya yadviṣayatvena janakatvaṃ tanmadhye yadyasya viśeṣaṇaṃ 1 tattatra phalībhūte jñāne tasya viśeṣyaṃ neti niyamaḥ, puruṣasya daṇḍa iti jñānaṃ 2 ca na puruṣaviṣayatayā janakaṃ, kiṃ tu daṇḍaviṣayatayā, tatra ca daṇḍaṃ prati daṇḍatvaṃ viśeṣaṇaṃ, tasya ca na viparivṛttiriti cenna 3 / bhūtale ghaṭābhāva iti jñānena ghaṭābhāvavadbhūtalamiti jñānadarśanāt/ vyabhicāroddhāraṃ vivakṣāmukhenāśaṅkate --nanviti// tasya ca na parivṛttiriti// daṇḍītyatra puruṣaṃ prati daṇḍasya viśeṣaṇatve 'pi da 4 ṇḍāpekṣayā daṇḍatvasya viśeṣaṇatvā 5 napāyāditi bhāvaḥ/ ayamipa niyamo netyāha-- bhūtala iti// abhāvanirvikalpakānabhyupagamenābhāvavadbhūtakamiti viśiṣṭajñānaṃ pratyabhāvarūpaviśeṣaṇajñānasya hetvutvāttadarthaṃ bhūtale 'bhāva iti viśeṣyatayābhāvajñānānantaramevābhāvaviśiṣṭajñānamiti prāmāṇyavādādau tatra tatra maṇyādāvuktatvāditi bhāvaḥ/ astvevaṃ tāvatoktasya kathaṃ vyabhicāra ityata āha--tatreti// 1.tatphalībhū-su.rā.ga. 2.ne ca -su.rā. 3.na iti nāsti-su.rā. 4.piṇḍāpe-u. 5.tvasyāna-u.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 184. ----------------------- ------------ ---------- tatrādhikaraṇajñānasādhyābhāvajñāne bhūtalajñānasyāpi hetutvāt/ na ca parokṣajñāne ayaṃ niyamaḥ/ aprayojakatvāt/ parvate vahnivyāpyo 1 dhūma iti parāmarśenāpi parvato vahnimānityanumitidarśanācca // tasyaiva vivaraṇamadhikaraṇetyādi// abhāvajñāna iti// paṭābhāvavadbhūtalamityevaṃrūpe 'bhāvaviśiṣṭajñāna ityarthaḥ/ adhikaraṇajñānasādhyeti viśeṣaṇaṃ prāguktaniyamabhaṅgopapādanāyoktam/ bhūtale ghaṭābhāvajñānaṃ janakaṃ tacca bhūtalaghaṭābhāvobhayaviṣayakatvenaivābhāvavadbhūtalamiti jñāne heturiti vācyam/ viśeṣaṇajñānatvena hetutvārthamabhāvaviṣayakatvasyādhikaraṇajñānatvena hetutvārthaṃ bhūtalaviṣayakatvasyāvaśyakatvāt/ evaṃ ca janakajñānasya yadviṣayatvena hetutvaṃ tanmadhye eva viśeṣaṇaviśeṣyatayā pratītayorbhūtalābhāvaryorjanyajñāne viśeṣyaviśeṣaṇabhāvadarśanamastīti bhāvaḥ kathaṃ na niyabhaṅga iti// na ca parokṣeti// idaṃ cāparokṣajñānamiti bhāvaḥ/ aprayojakatvāditi// etena abhāvavabuddhyanyabuddhāvevāyaṃ niyama ityapi pratyuktam/ parokṣādāviva sarvatropapattau guṇapradhānabhāvaviparivṛttau na janyajanakabhāva iti niyamagrāhakapramāṇābhāvāditi bhāvaḥ/ ata eva śābdabodha evāyaṃ niyama ityapi pratyuktam/ aprayojakatvāditi// parvata iti// janakajñāne viśeṣaṇatvena bhātasyāpi parvatasya janyānumitau viśeṣyatvadarśanena parokṣajñāne 'yaṃ niyama ityapi netyarthaḥ// upapāditaṃ sarvaṃ buddhyārohāya saṃgraheṇānuvadannupasaṃharati-- tasmāditi// bādhakānāṃ samāhitatvādityarthaḥ/ 1. vyāpto dhū - naṃ.ka. anvi-dhāne-unākta-bā-dakoraḥ) śaktivādaḥ pu - 185. ---------------------------- -------- ---------- tasmāt paryāyatvāpattiḥ, vaiyarthāpattiḥ, punaruktyāpattiḥ, anyonyāśrayadvayāpattiḥ, viśeṣānvayapratibandī, vākyabhedāpattiḥ, anvitasyaiva punaranvayāpātaḥ, anvayāṃśasyāpyānayanādyanvayāpattiḥ, janyajanakajñānayorguṇapradhānabhāvasya viparivṛttiriti bādhakadaśakamapi na yuktamiti // tasmātpadānyanvite śaktānyeva // anvitābhidhāne udayanādyuktabādhakadaśakoddhāraḥ // 17 // nanvevamapītyādinoktamāha-- vaiyarthyeti// ārthikapunarukteradoṣatvapādityuktamāha-- punariti// na caivamapi kriyāpadeneti, na caivamapi kārakapadeti coktamāha-- anyonyāśrayadvayeti// nanvevaṃ cetyādinoktamāha-- viśeṣānvayeti// nanvemapītyādinoktamāha-- vākyabhedeti// nanvanvitasyetyādinoktamāha-- anvitasyaiveti// anvayāṃśa ityādinoktamāha-- anvayāṃśasyeti// nanu tathāpītyādinoktamāha-- janyeti// bhaṅgadvayārthamupasaṃharati -- tasmāditi// sādhakābhāvādbādhakābhāvāccetyarthaḥ// anvitābhidhāne bādhakadaśakoddhāraḥ// 17 // vi vi nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 186. ------------------------ ------------- ---------- atha anvitābhidhāne yuktidaśakam // 18// atha matam-- astyevānvaye śaktiḥ, kiṃ tu sā svarūpasatyeva hetuḥ, na tu jñātā/ padārthe śaktijñānādevānvaya bodhopapatteḥ/ na ca vaiparītyaṃ śaṅkyam/ anvayasya padārthanirūpyatvena nāgṛhītaviśeṣaṇānyāyena tatraiva śaktigrahasya hututvāt/ vyavahareṇa liṅge 1 nānvite - atha anvitābhidhāne yuktidaśakam // 18 // yattu maṇau padaśaktivādapūrvapakṣe prābhākaramatānuvādaprastāve jātivyaktijñānajanakatvādubhayatrāpi hetuḥ lāghavamiti kubjaśaktivādastvayānaiyāyikenāpyanvaye kubjaśaktisvīkārāditi dṛṣṭāntamukhenānvaye kubjaśaktirupakṣiptā tāṃ tanmatābhimatopapādanapūrvamanuvadati -- atha matamityādinā// kuta ityato 'yato 2 labhyatvānna tatra jñātopayujyata ityāha -- padārtha iti// vaiparītyamiti// anvaye jñātā padārthe svarūpasatīti vaiparītyamityarthaḥ/ nāgṛhīteti//"nāgṛhītaviśeṣaṇā viśeṣya buddharutpadyate"iti nyāyena prathamopasthitapadārtharūpaviśeṣaṇāṃśa eva śaktigrahasya hetutvādityarthaḥ/ vyavahāraliṅgakānvitaśaktigrahavirodha ityata āha-- vyavahāreṇeti// 1.liṅgeti nāsti- su.rā. 2.nyalabhya-naṃ.u. anvi-dhāne-yudakam) śaktivādaḥ pu - 187. ------------------ ----------- ---------- śaktigrahe 'pi gauravānyalabhyatvābhyāmanvayāṃśamapahāya padārthamātraviṣayatvenaiva śaktigrahasya śābdabodha 1 hetutvakalpanāt// na caivaṃ padarthe jñātā śaktirupayoginyanvaye tvajñāteti śaktidvitve gauravamiti vācyam/ gurumate jātiviśiṣṭavyaktiviṣayāyāḥ śakterekatve 'pi jātyaṃśamātre jñātopayogitvavadihāpyanvitaviśaṣayāyāḥ śakterekatve 'pi padārthāṃśamātre 2 jñānatopayogitvasyopapatteḥ/ ata eva kubjaśaktivāda iti// ucyate // asminnapi pakṣe 'nvite prāthamikī vyutpattirityādi siddhāntasādhakaṃ yuktiṣaṭkaṃ susthirameva // nanūbhayatra śakterekatve jñātatvājñātatvayorvirodhena śaktibhede gauravamiti śaṅkate -- na ceti// śaktyaikye 'pyavacchedaka bhedādāvirodha iti sadṛṣṭāntamāha-- guramata 3 iti// jātyaṃśa iti// nāgṛhītaviśeṣaṇānyāyeneti bhāvaḥ/ jñātopayogitvavaditi // jātiviśiṣṭavyaktijñānahetutvaṃ yathātathetyarthaḥ/ jñātāyā uyogitvaṃ jñātopayogitvaṃ tadvat,"tadaśiṣya 4 pramāṇatvā"ditivadayaṃ nirdeśaḥ sādhuḥ/ evamagre 'pi / ata eveti// aṃśabhedenājñānatvādevetyarthaḥ/ siddhāntasādhakamiti// prāganvite śaktirityatroktasādhakaṣaṭkamevānvaye 'pi śaktigraho heturiti pakṣe 'pi samānamityarthaḥ// 1.dhehe-- su.rā. 2.cet ityadhikam-rā.su. 'ucyate' iti paryantaṃ nāsti-su.rā. 3.tamiti-naṃ.e. 4.saṃjñā ityadhikam-e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 188. ------------------------ ------------- --------- na cānvaye śakteḥ satvamātreṇa tasya śābdatvaṃ tasyāḥ pratyāsattitvaṃ ca yuktamiti vācyam/ śaktibhrameṇāpi śābdayorbhramapramayordarśanena śaktijñānasyaiva śābdatve tantratvāt/ pratyāsattitvāt// kiṃ ca dhūmostīti 1 vākye dhūmaśaśabdasya vahnau lakṣaṇārūpavṛttijñāne satyeva śābdadhīranyathānumitirityanvayāṃśe vatyajñāne kathamanvayasya śābdatvam // nanu 2 tat prāganvayasyāśakyatve taddhiyośābdatvamuktaṃ, yacca śabdarūpakaraṇasyānvayāṃśe pratyāsannatvaṃ syādityuktaṃ taddvayamapyanvayāṃśe śaktigrahasya na hetutvasādhakaṃ, anyathaiva tatsiddherite śaṅkate-- na cānvaya iti// 3 bhrameṇāpīti// svarūpasatyā eva śakteḥ śābdadhīhetutve pratyāsattitve ca tadbhrameṇa śa 4 bdabhramo na syāt/ dṛśyate cāyamataḥ tajjñānameva tatra hetuḥ/ jñātaiva ca sā tatra pratyāsattirityarthaḥ/ kvacicchābdapramābhramayordarśaneneti pāṭhaḥ, sa tu gāvyādyasādhuśabdaśaktigrahe pramāyā api dṛṣṭestadabhiprāyaḥ/ kecittu/ yādṛcchikapramāgraha ityāhuḥ// evaṃ prāguktasādhakaṣaṭkamadhye 5 yuktatvena 6 bhrāntaṃ sādhakadvayamupapādyedānīṃ yuktiṃ ca catuṣṭayamadhikaṃ vivakṣuḥ anyatra kḷptatvācchaktisthale 'pi tajjñāna 7 manvayāṃśepyāvaśyakamityāha -- kiñceti// śābdadhīviṣayaḥ svaviṣayaśaktijñānaviṣayaḥ tajjanyajñānaviṣayatvāt/ na cāsiddhiḥ/ padārthāṃśe śaktijñānasya pareṇāpi hetutvopagamāt/ na ca dṛṣṭāntābhāvaḥ/ 8 parokṣānumānasthale janyajñānaviṣayasaṃbandhasya janakajñānepi viṣayatvaniyamāditi yuktyantaramāha -- api ceti// 1.tyādi -su.rā. 2.yat iti nāsti-naṃ.u.e. 3.śakti ityadhikam-u.e. 4.śābda-naṃ.u.e. 5.dhyepyukta-naṃ.u. 6.bhātaṃ-naṃ.u. 'bhrāntaṃ' ityetat rekhayātāḍitam-e. 7.dbhānaṃ-naṃ. 8.na cetyādi nāsti-naṃ.u.e. anvi-dhāne-yudakam) śaktivādaḥ pu - 189. ------------------ --------- ---------- api ca 1 parokṣajñāne phalībhūtajñānaviṣayasya saṃbandhasya janakībhūtajñānaviṣayatvaniyameva śābdaphalībhūtajñānaviṣayasyānvayasya tajja 2 nakaśaktijñānaviṣayatvamāvaśyakam/ bhavati hi pakṣataditarasādhāraṇyena pravṛttasya vahnidhūmasāmānādhikaraṇyaviśeṣarūpavyāptijñānasya parvatavahnisaṃbandho ''ṣi sāmānyena viṣayaḥ // kiṃ ca yadyanvayāṃśe śaktijñānaṃ na hetustarhi ghaṭamānayatītyādipadajātādiva, ghaṭaḥ karmatvamānayanaṃ kṛtirityādipadajātādapi kathaṃ nānvayadhīḥ/ padasya padārthe śaktestatsmṛtestatsādhyāyā ananvitapadārthasmṛteḥ padārtheṣu yogyatādeśca satvāt// savikalpakaviṣayasaṃbandhasya nirvikalpakāviṣayatvātparokṣetyuktam/ niyamenetyetadasiddhamityato vyanakti-- bhavati hīti// sāmānādhikaraṇyaviśeṣeti// avyabhicaritasāmānādhikaraṇyetyarthaḥ/ sāmānyena viṣaya iti// anyathā parvatīyadhūmadarśanātparvatīyavahnijñānānudayāpatteriti bhāvaḥ/ ghaṭaḥ karmatvamityādāvanyayāpratītirapyanvayāṃśe 'pi śaktijñānasya hetutve mānamityāha-- kiṃ ca yadīti// sāmagryabhāvānnānvayadhīrityata āha-- padasyeti// tatsādhyāyāḥ śaktismṛtisādhyāyā ityarthaḥ/ ananviteti// anvayāviṣayakapadārthasmṛterityarthaḥ/ 1.cāpa -naṃ. 2.tadajñāta śakti-naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 190. ------------------------ ---------- -------- na ca tatrākāṅkṣā nāstīti vācyam / anvayaviśeṣākāṅkṣādāvahetubhūtaṃ sāmānyājñānaṃ pratyanvayasāmānyaśaktyajñānasyaiva tantratvāt // 1 na ca tādṛśaṃ padajātaṃ śilāśakalamaṅkura iva kriyākārakabhāvenānvayabodhe svarūpāyogyaṃ, tena kadāpyanvayabodhādarśanāditi vācyam/ evaṃ hi ghaṭaḥ karmatvamityādivākyaṃ śrutavato 'bhijñasya nāma vibhaktidhātvākhyātasmaraṇādutpannānvayabodhasya prayojyavṛddhasya vyavahāraṃ paśyato bālasya ghaṭaḥ karmatvamityādāveva vyutpannasya tato 'nvayabodho na syāt // yogyatāderityādipadenākāṅkṣāsatyohgrahaḥ/ sāmānyājñānaṃ anvayasāmānyajñānaṃ pratītyarthaḥ/ śaktyajñānasyeti / tathā ca śaktijñānamākāṅkṣāsadbhāvārthamavaśyamupetyamiti bhāvaḥ/ yogyatā neti śaṅkate -- na ceti// śileti// śilāśakalamaṅkure yathā na yogyaṃ tathetyarthaḥ/ evaṃ hiti// svarūpāyogyatva ityarthaḥ/ nāmeti// ghaṭeti nāma, dvitīyā vibhaktiḥ, ānayetyānayanadhātuḥ, luptākhyātākhyatiṅpratyayarūpahi śabdaḥ eteṣāṃ smaraṇādityarthaḥ/ anvayeti// ghaṭakarmakānayanarūpānvayabodhasyetyarthaḥ/ ityādāveveti// smāritanāmavibhaktyā 2 vyavahārahetutvamajānato ghaṭaḥ karmatvamityetadghaṭakarmetyarthe, ānayanaṃ kṛtirityetadāyanaṃ kurvityarthaḥ, śaktamiti jñānavata ityarthaḥ/ tataḥ ghaṭaḥ karmatvamityādivākyādityarthaḥ/ etenaivākāṅkṣābhāvo 'pi pratyuktaḥ/ anvi-dhāne-yudakam) śaktivādaḥ pu - 191. ------------------ -------- ---------- na ca śaktibhramarūpasahakārivaśādanvayadhīḥ/ svarūpayogyasya sahakāriśatasamavadhāne 'pi kāryājanakatvāt/ tasmātsvarūpayogyameva tat bālaṃ pratyanvayāṃśe śaktijñānarūpasahakārisahitatvādanvayabodhakam/ anyaṃ tu prati tadrahitatvānnetyanvayāṃśe śaktijñāna 1 sahakāritā siddhā// kiṃ ca padārthāṃśe śaktijñānamapi padārthasmṛtidvārā śakti 2 dhīheturiti te matam/ na ca tatsmṛtau śaktirūpasaṃbandhasya śaktitvena jñānamapekṣitaṃ, tadabhāve 'pi hastirūpasaṃbandhidarśanajanyaṃ hastipakasmaraṇaṃ prati saṃbandhāṃśe jñānasya saṃbandhatvaprakārakasyaiva hetutvadarśanāt / kiṃ tu saṃbandhatvenaiva jñānamapekṣitam/ evaṃ cākāśamastītivākyādākāśa 3 śabdasamāvāyitvenākāśasmṛtimata ākāśaśabde-- 4 ayogyepi vākye 'nvayadhīranyahetuketyāśaṅkyāha-- na ceti// taditi// ghaṭaḥ karmatvamityādivākyamityarthaḥ/ tataśca kiṃ prakṛta ityata āha-- bālaṃ pratīti// śaktitvena śaktijñānasyā 5 nanyathāsiddhatvaṃ cānvayadhīhetutve mānāmityāhu -- kiṃ ceti// te matamiti// siddhānte śaktijñānavākyārthajñānayormadhye padārthasmṛteranabhyupagamāditi bhāvaḥ/ astvevaṃ tataḥ kimityata āha-- evaṃ ceti// sambandhatvena śaktijñānasya padārthasmṛtihetutve satītyarthaḥ/ 1.nasya saha-naṃ.su.rā.ga. 2.śabdadhī-naṃ.su.rā.ga.ka. 3.śasya-su.rā. 4.ayogyeti / ityasti-naṃ.u. 5.syānyathā-naṃ.u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 192. ------------------------ ------------- -------- -vyutpattihīnasyāpi puṃsa ākāśāstitvabodhaḥ syāt/ na cātra nāmavibhaktyākhyātayukte svarūpāyogyatvaṃ śaṅkārham// atha saṃbandhatvaprakārakajñānenaivākāśasya smaraṇe siddhe 'nubhavārthaṃ śaktitvena jñānamapekṣyata 1 iti cettarhyanvayānubhavārthaṃ tatraiva śaktijñānāpekṣeti madiṣṭasiddhiḥ// evaṃ cānvitābhidhāne na kevalaṃ pūrvoktaṃ ṣaṭkam/ kiṃ tu vṛttijñāne satyeva śābdadhīḥ, parokṣajñāne phalībhūtajñānaviṣayasya saṃbandhasya janakībhūtajñānaviṣayatvaniyamo ghaṭaḥ karmatvamityādāvanvayāpratītiḥ, padārthasmṛteranyathāpi siddhyānvayānu-- ākāśāstitvabodhaḥ syāditi// śaktitvena śaktijñānarūpakāraṇaṃ vinā 2 nyasya padārthasmṛtyādirūpakāraṇasya sarvasya satvāditi bhāvaḥ/ yogyatāvirahadanvayayabuddhyabhāva ityata āha-- nacātreti// ākāśamastīti vākya 3 mityarthaḥ/ tarhīti// anubhavār 4 thakatvapakṣe kevalapadārthe tadayogenānvayasahita evānubhavasya vācyatvena tadarthamevānvaye śaktijñānamapekṣitamityuktaṃ bhavatītyarthaḥ/ evamupapāditaṃ saṅgraheṇānuvadannupasaṃharati -- evaṃ ceti// anviteti// 1.iti cet iti nāsti-su.rā.ja.ga. 2.nāsyapadā-naṃ.u. 3.kya itya-er. 4.thatvapa -naṃ.u.e. vyakti-prandyā-duri-hatvam) śaktivādaḥ pu - 193. ----------------------- ---------- -------- bhavārthaṃ tatraiva śaktijñānāpekṣeti yukticatuṣṭayamapi // anvitābhidhāne yuktidaśakam // 18 // aṃśadvaye 'pi śaktijñānenaiva padārthatadanvayābhidhāna ityarthaḥ/ spaṣṭo 'yaṃ granthaḥ// anvitābhidhāne 1 prāguktena saha yuktidaśakam// 18 // atha vyaktipratibandyā duṣpariharatvam // 19 // nanu -- ṣaṭkāntargatā vyaktipratibandī na yuktā/ vyaktau śaktijñānasyāhetutve jātāviva vyaktāvapi -- atha vyaktipratibandī duṣpariharatvāt // 19 // nanu -- yaduktaṃ śaktiḥ padārthe jñātopayujyate, anvaye tu svarūpasatīti kubjaśaktipakṣe sādhakaṣṭakaṃ sthirameveti tatrānvayasya śābdatvaṃ kāraṇarūpaśabdasya pratyāsannatvaṃ ca śaktijñānaṃ vinā na yuktamiti sādhakadvayasyopapādane 'pi śaktirjātāviva vyaktāvapi tadviśiṣṭavyaktibodhe jñātopayujyate na tu vyaktyaṃśe ajñāteti yathocyate tathānvayāṃśe 'pīti yatsādhakamabhihitaṃ tadayuktam/ yena jātivyaktipratibandyānvayāṃśe 'pi śaktirjñātopayuktā śābdabodhe syāditi bhāvena śaṅkate -- nanviti// padaśaktivādasiddhānte maṇyuktamāha-- vyaktāviti// vyaktyaṃśe yā -- 1. śaktijñānapūrvakamevānvitābhidhānamityatra prāgu -naṃ.u.e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 194. ------------------------ ------------- -------- śaktatvena jñātasyaiva prayojakatvasambhave śakyatvena jñātajātisaṃbandhivyaktitvarūpaprayojakāntarakalpane gauravamiti cet samanvaye 'pi projakāntaralpane 'nuvyākhyānoktaṃ gauravam// nanu gotve gaupadaṃ śaktamiti jñātaṃ prati viṣatayā jāteravacchedakatvaṃ nāgṛhītaviśeṣaṇānyāyena viśeṣaṇībhūtavyaktimādāyaiva yuktam/ vyaktiṃ vinā jāteranupasthiteḥ/ - śaktistajjñānasya jitiviśiṣṭavyaktijñāna 2 hetutve vyaktyaṃśe śakteḥ svarūpasatyā eva hetutve gauravamityanvayaḥ/ kathamityata uktaṃ jātiveśatyādi/ ga 3 vādiśabdena gotvādijñāne janayitavye jātergopadaśakyatvena jñānatatvaṃ yathā prayojakaṃ tathā govyaktijñāne janayitavye 'pa gopadaśakyatvena jñānatatvasyaiva prayojakatvasaṃbhave tatyāgena gopadādiśakyatvena jñātā yā gotvādijātistatsaṃbhabandhivyaktitvādirūpaprayojakāntarasya kalpanīyatvādityarthaḥ// prayojakāntareti// padārtha ivānye 'pi śabdaśakyatvena jñātatvarūpakḷptaprayojakatyāgena śakyatvena jñātapadārthānvayatvarūprayojakāntaralpane"gauravaṃ kalpane 'nyathe"ti sādhakaṣaṭkavādodāhṛtānuvyakhyānoktagauravamiti mūlārūḍhatāpradarśanāyānuvyākhyānetyuktam // padaśaktivādasiddhānte maṇyuktadiśā śaṅkate-- nanviti// gotve gopadaṃ śaktamitijñāte gotvaṃ viśeṣyatvena viṣayaḥ/ ata eva jñāne vyāvartakāparaparyāyamavacchedakaṃ jātau ca govyakti 4 rviśeṣaṇam/ tayā vinā jāterapratīteḥ/ 1.śakyatve-rā.su.ga. 2.nāha-e. 3.gakāradi śa naṃ.u. 4.ktiviśeṣaṇatayā-naṃ.e. vyakti-prandyā-duri-hatvam) śaktivādaḥ pu - 195. ----------------------- -------- --------- anvaye tu naivam/ taṃ vināpi padārthopasthiteriti cenmaivam/ anvitaviṣayakavyavahārarūpaliṅgajanye śaktigrahe jñāne niyamopasthiteranvaye 'pi satvāt/ anyatra niyamena pratītestu nityādipadanyajñāne gotvapratītāvapi gavādi 1 vyakterapratītyā vyaktāvapyasatvāt/ evaṃ vyaktyanvayayossāmye 'pi vairūpyakalpane gauravam// tathā ca nāgṛhītaviśeṣaṇā viśeṣye buddhirita nyāyena gotve gopadaṃ śaktamiti jñānaṃ govyaktiṃ gotvaṃ ca viṣayīkarotīti tādṛśajñānaṃ prati jātivyaktyordvayorapi viṣayatayāvacchedakatvaṃ nyāyyamiti jātyaṃśa iva vyaktyaṃśe 'pi śaktijñānaṃ jātiviśiṣṭvyaktijñāne heturiti yuktam/ anvaye tu naivam/ tadvyanakti-- 2 tamiti // jñāna iti// itarānvite śaktamityevaṃrūpajñānasyaiva vṛddhavyavahārajanyatvasya prāgupādā 3 nāt/ tādṛśajñāne ca padārthasyevānvayasyāpi niyamenopasthityā taṃ vinā padārthopasthiterityasyāsiddhiritibhāvaḥ// nanu vyavahārarūpaliṅgajanyaprādhamikaśaktijñāne 'nvayasya niyamenopasthitāvapi vyākaraṇopamānakośādijanyapāścātyaśaktijñāne anvayapratīterasatvamevetyato vyaktāvapi tathetyāha-- anyatreti// gaurnityetyadau vyakterbādhena jātereva pratītyā vyaktipratīterasatvādityarthaḥ// "gauravaṃ kalpane 'nyathā"iti mūlārūḍhatāṃ darśayati-- evamiti// api ca yaddharmavattayā jñāta eva yatra yasya jñānaṃ sa tatrāvacchedaka ityādimaṇyuktaṃ hṛdi kṛtvā vaiṣamyāntaramanūdya nirāha -- eteneti// 1.gavādi iti nāsti- su.rā. 2.taṃ vināpīti/ anviteti// itarā-u. 3.papāditvāt-u. danāt -e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 196. ------------------------ -------------- --------- etena jātivyaktyossamānasaṃvitsaṃvedyatayā vyaktijñānatvena jñāta eva jātijñāne śaktigrahādvyakterapyavacchedaka 1 tayā śakyatvaṃ, na tvanyayasyeti nirastam/ śaktigrāhake jñāne samānasaṃvitsaṃvedyatvasyānvaye 'pi satvāt/ anyatra tadasatvasyākiñcitkaratvādi 2 tyuktatvāt/ jātivyaktyoḥ samānasaṃvitsaṃvedyatve 'pi tajjñānatvayostadabhāvācca// gotvādyarthe gavādipadaṃ śaktamityekaṃ matam/ gotvādijñāne śaktamityaparaṃ matam/ tanmatāvaṣṭambhena vyaktijñānatvena jñāta eva, jātijñāna ityanuvādaḥ/ jātivyaktyubhayiṣayajñānsyaikatvāt/ asmin pakṣe śaktipadaṃ kāraṇatvam/ arthe śaktamiti pakṣe ceśvarasaṅketaparamiti dhyeyam/ paramate 3 indriyaśakterabhāvāt// uktatvādita// 4 prādhamikavyutpattito 'nyatra vyākāraṇādivyutpattisthale samānavittivedya 5 tvāsatvasyānyatra niyamena pratīte 6 stvityādipūrvavākye jātivyaktyorapi tadasatvasyoktyākiñcitkaratvādityuktaprāyatvādityarthaḥ/ tajjñānatvayoriti// jātijñānatvavyaktijñānatvayorityarthaḥ/ tathāca vyaktijñānatve 7 na jñāna eva jātijñāna ityayuktamiti bhāvaḥ// 1.kāyāḥ-su.rā. 2.'ityuktatvāta' iti nāsti-su.rā. 3.tetīndriya-e. 4.anvayepi satvādityanenoktatvādityarthaḥ/ ityadhikam-e. 5.dyatvasyā-naṃ. 6.terastvi-u. 7. tve jñā -naṃ vyakti-prandyā-duri-hatvam) śaktivādaḥ pu - 197. ----------------------- -------- ---------- na ca jātiviśiṣṭavyaktau śaktyabhāve tayorvi 1 śiṣṭā dhīrna syāditi vācyam/ tvanmate padārthayoriva jātivyaktyorapi prathamaṃ padādananvitayorevopasthitāvapi paścādākāṅkṣādisahakāreṇa vaiśiṣṭyarūpānvayadhīsaṃbhavāt// na caikapadopasthāpya 2 yoḥ parasparamanvayoḥ na vyutpanna iti vācyam/ jīrṇanaiyāyikamate eka liṅpratyayopāttayorapi kṛtīṣṭasādhanatvayoḥ sarveṣāṃ mate ekalaṭpratyayopāttayoḥ kṛtivartamānatvayoranvayadhīdarśanāt// nanu -- jātaveva śaktiritipakṣe jātiviśiṣṭavyaktibuddhyanupapatyā tatra viśiṣṭe śaktirastu/ na tvinvite// anvayadhiyo 'nyalabhyatvādita bhāvenāśaṅkyāha-- na ceti// jātiviśiṣṭavyaktibuddherapi tathaivānyalabhyatvātanna viśiṣṭe śaktirastvityāha-- tvanmata iti// gāmānayetyādau gavānayanādirūpapadārthayorivetyarthaḥ/ ananvitayoranvayavinākṛtayorityarthaḥ/ vākye padadvayopasthāpyapadārthayostathānvayabodhayoge 'pi na jātivyaktyorekaśabdopasthāpyatvāditi śaṅkate -- na ceti // ekaliṅiti// nanu 3 tatra vācakaikyepi 4 liṅākhyātatvarūpavācakatāvacchedakabhedostīti cenna/ tasyāprayojakatvāditi bhāvaḥ// 1.vaiśiṣṭya- ga.ja.ka. 2.pitayoḥ-naṃ. 3.yatra-naṃ. ekatra-e. 4.pulliṅākhyātatva-naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 198. ------------------------ ------------- --------- na ca vyakeranya 1 labhyatvasaṃbhave 'pi vibhaktyarthībhūtasaṅkhyākarmatvādyanvayārthaṃ vyakteḥ padārthatvamupeyam, subdhibhaktīnāṃ prakṛtyarthānvitasvārthabodhakatvasya vyutpannatvāditi vācyam/ anvayasya śabdavṛtyaviṣayatve 'pi śābdatvavadvyakterapi prakṛtivṛtyaviṣayatve 'pi prakṛtyarthatvasya saṃbhavena vibhaktarthānvayopapatteḥ// anyathā daṇḍinamānayetyādau daṇḍiśabdapratipādye daṇḍaviśiṣṭapuruṣe karmatvādyanvayo na syāt/ 2 tanmate daṇḍiśabdasya tatra vṛtyabhāvāt// nanu jñātakaraṇe saṃbandho yāvatpratiyogikatvena jñāta eva jñātahetuḥ, vyāptihetuḥ saṃbandhe tathādarśanāditi -- nanu vyakteraśabdārthatve śabdārthabhūtaikatvā 3 disaṃkhyādyanvayo na syādatastatra śakttayaivopasthitirapekṣitetyāśaṅkate -- na ceti// anyayapratibandīmāha-- anvayasyeti// prakṛti 4 vṛttīti// prātipadikaniṣṭhaśaktyādirūpavṛttyaviṣayatve 'pi śakya 5 padārthānvayatvenānvayasyeva śakya jātisambandhavyaktitvenopasthitasya prātipadikarūpaprakṛtiśabdārtha 6 tvaṃ syādevetyarthaḥ/ prakārāntareṇa vyaktyaṃśaśaktijñānaṃ jātiviśiṣṭavyaktidhīheturiti śaṅkate -- nanviti// jñātaṃ yatkaraṇaṃ gośabdādirūpaṃ tatsaṃbandho jātivyaktyādirūpayāvatpratiyogitvenetyarthaḥ/ tatheti// vyāpyavyāpakarūpayāvatpratiyogikatvena jñāne satyevānumitihetutvadarśanādityarthaḥ/ 1.rala -ga.su.ga. 2.tvanma-su.rā.ga.ja.ka. 3.tvasaṃ-u. tvātsaṃ-naṃ. 4.vṛttipadaṃ na -u. 5.ktapa-u. ktipa-narṃ. 6.thaḥ- u.naṃ. vyakti-prandyā-duri-hatvam) śaktivādaḥ pu - 199. ------------------------ --------- -------- vyaktyaṃśe 'pi śaktirūpasaṃbandhajñānaṃ heturiti cetta 1 ttulyamanvayāṃśe 'pi/ anyathā goravāt// tasmāllāghavaṃ, nāgṛhītaviśeṣaṇanyāyaḥ, eka 2 vittivedyatvaṃ, vṛtyabhāve 'pi śābdatsiddhiḥ, saṃbandhajñānasya yāvatsaṃbandhiviṣayatvaniyamaḥ, iti yuktipañcakaṃ vyaktyanvayayoḥ samam// vyaktipratibandyā duṣpariharatvam// 19 // anyatheti// prakārantareṇa yatkiñcitpratiyogikatvena jñāta iti kalpana ityarthaḥ// prāgupapāditaṃ saṃgraheṇānuvadannupasaṃharati-- tasmāditi// lāghavamiti// śakta 3 tvena jātatvarūpaikaprayojakakalpanākhyāmityarthaḥ/ nanu gotva ityādinoktamāha-- nāgṛhīteti// etenetyādinoktamāha-- eketi// na ca vyakterityādinoktamāha -- vṛttīti// nanu jñānetyādinoktamāha-- sambandheti// samamiti// śaktiviṣayatve tadaṃśepi śaktijñānaṃ prayojakamityatrāpīti yojyam // vyaktipratibandyā duṣpariharatvam // 19 // 1.tat iti nāsti- naṃ.su.ga. tatkalpyamanvayāṃ -ja.ka. 2.vṛtti-naṃ. vibhakti- ja. 3.ktyatve -naṃ.e. 4.jñā-e. ---------------------------------------------------------------------------nyāyadīpayutatarkatāṇḍavam (dvi.paricchetaḥ pu - 200. ----------------------- ------------ --------- atha maṇyādyabhimatakubjaśaktibhaṅgaḥ // 2.0 // nanu tathāpi jñātakaraṇe saṃbandhaḥ saṃsargipratiyogikatayaiva jñāto hetuḥ/ na tu saṃsargapratiyogi 1 tayāpi, vyāptau tathā darśanāt/ na hi vahnivyāptirvahnipratiyogikatayeva vahnisaṃsargapratiyogikatayā vijñāyate/ evaṃ ca śaktiḥ saṃsargībhūtapadārthapratiyogikatayaiva jñātā hetuḥ/ na tvanvayapratiyogikatayeti cenmaivam/ vyāptigrāhakamānena vahninaiva saha vyāptigrahaḥ, atha maṇyādyabhimatakubjaśaktibhaṅgaḥ // 2.0 // prakārāntareṇānvayāṃśe śaktijñānaṃ na śābdadhīheturityā 2 kṣipya samādhatte-- nanu tathāpīti// vyāptipratibandyā duṣpariharatvepītyarthaḥ/ tathā darśanādityuktaṃ vyanakti-- nahīti// tataḥ kimityata pakṣe yojayati-- evaṃ ceti// jñātakaraṇasambandhasya saṃsargapratiyogikatayaiva jñātasya hetutve satītyarthaḥ/ hetuḥ, śābdadhīheturityarthaḥ/ śabdaśakterapi jñātakaraṇasambandhatvāditi bhāvaḥ/ etaduktaṃbhavati-- śabdaśaktiḥ saṃsargapratiyogikatayaiva jñātā jñānahetuḥ/ jñāta 3 karaṇasambandhatvāt/ liṅgasambandharūpavyāptivaditi// jātivyāptyorubhayorapi saṃsargikayobhayāṃśe jñātā śabdaśaktiḥ jitiviśiṣṭavyaktijñānahetuścedapi na tatra vyabhicāra iti bhāvaḥ/ jñātakaraṇasambandhatvāviśeṣe 'pi yathāpramāṇaṃ hetutvaṃ kalpyamiti bhāvena samādhimāha-- vyāptīti// vyavahārarūpeṇeti// mānenetyanvayaḥ/ 1.gikata-su.rā.ga.ja. 2.ti śaṅkate-u.naṃ. 3.naka- u. madya-bhita-kuśa-kiṅgaḥ) śaktivādaḥ pu - 201. ---------------------- --------- -------- anvitaviṣakavyavahārarūpeṇa śaktigrāhakamānena tvanvayenāpi saha śaktigraha iti vaiṣamyāt// anyathā saṃsargeṇa saha vyāptiḥ svarūpeṇaiva nāstīti anvayepi śaktiḥ svarūpeṇaiva na syāt/ vyāptirvyāpakatāvacchedaka 1 pratiyogikatayāpi na jñāyata iti śaktirapi śakyatāvacchedakajātipratiyigikatayāpi na jñātavyā, gauravādityapi syāt // saṃsargapratiyogikatayā vyāptigrāhakamānābhāvādeva tena rūpeṇā 2 jñātāyā api tasyā anumitihetutvepīha śaktau saṃsargipratiyogikatayāpi prāguktadiśā grāhakamāna 3 bhāvena tena rūpeṇa jñatāyā eva śābdadhīhetutvopapatterityarthaḥ// etena saṃsargapratiyogikatayā grāhakamānavaidhuryamupādhiḥ prāguktānumānasyokto bhavati// svarūpeṇaiva nāstīti// tena saha vyāptigrāhakamānābhāvāditi bhāvaḥ// nanu tatrāpi yatra dhūmastatra vahnisaṃsarga ityastyeva vyāptīriti vadantaṃ prati vyāptiśarīrapraviṣṭasambandhena vyāptyabhāvarūpadoṣe satyapi jātipratibandīmapyāha -- vyāptiriti// anyathetyanuṣaṅgaḥ/ ityapi syāditi // tathā ca padaśaktivādasiddhānte jātivyaktyubhayapratiyogikatayā jñātaiva heturiti tvadupapādanavirodha iti bhāvaḥ/ anvayapratiyogikatayāpi śakterjñānasya śābdadhīhetutve bādhakāntaramāśaṅkya nirāha -- na ceti// 1.vahnitvetyadhikam-naṃ.su.rā.ga.ja.ka. 2.ṇajñā-e.naṃ. 3.nābhā-e.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 202. ------------------------ ------------- --------- na cānvayasyāpi prāgupasthitau padārthasyevānyasyāpi saṃsargaḥ śābdabodhe bhāseteti vācyam/ manmate śabdasya śaktijñānasīmakatvena tadaviṣayasyānvayapratiyogikasaṃsargasyābhānasaṃbhavāt// na ca tvanmate 'vyayaṃ niyamaḥ yaḥ kāraṇībhūtadhīviṣayaḥ tatsaṃsargaḥ kāryabhūtajñāne bhāsata iti // prāgiti// śābdabodhātpūrvaṃ pūrvagṛhītaśaktismṛtidaśāyāmevānvayasyāpi smṛtau satyamityarthaḥ/ ubhayapratiyogikatayā śaktervyutpattidaśāyāṃ grahaṇe sati śābdabodhātpūrvaṃ śaktismṛtidaśāyāmapyubhayapratiyogika 1 tvena smṛterāvaśyakatvenānvayasyāpyupasthityānvayanirūpitasaṃsargo 'pi śābdabodhe bhāyāt/ 2 padātpadārthasya prāgupasthityā śābdabodhe tannirūpitasaṃsargavatprāgupasthiteḥ kāraṇatayā tajjanyajñāne kāraṇībhūtajñānaviṣayanirūpitasaṃsargasyāpi bhānaniyamāt/ tathā cānayanānvayavān ghaṭa iti dhīprasaṅga iti bhāvaḥ/ śaktijñānasūmakatveneti// śaktijñānamaryādākatvenetyarthaḥ/ yadviṣaye śaktijñānaṃ tadviṣaya eva jñānajanakatvaṃ śabdasya svabhāvaḥ/ śaktijñānaṃ ca padārthe 3 tadanvaye ca prāgāsīdīti tayoreva śābdabodhe bhānaṃ, na tu 4 saṃsargasyāpi/ hetvabhāvāditi bhāvaḥ// nyāyamate jñānayoḥ kāryakāraṇabhāva eva pūrvajñānaviṣayasaṃsargabhāne hetuḥ/ ghaṭatvanirvikalpajanye tatsavikalpake tathā darśanāt/ daṇḍajñānajye daṇḍīti viśiṣṭajñāne ca darśanāccetyata āha-- na ca tvanmate 'pīti // ayamiti// vakṣyamāṇaḥ kimayaṃ niyamoparokṣajñāne 'tha - 1.tve smṛ-u. 2.padādāti nāsti-u. 3.tat iti nāsti-u. 4.tatsaṃ-naṃ-e. madya-bhiti-kuśa-ktiṅgaḥ) śaktivādaḥ pu - 203. ----------------------- -------- -------- viśeṣaṇajñānatayā hetubhūtāyā dhārāvāhikaprathamādibuddherviṣayo yaḥ saṃsargaḥ tatpratiyogisaṃsargasya dvitīyādibuddhāvabhānāt// na ca parokṣajñāne 'yaṃ niyamaḥ/ anumitihetubhūtavyāptijñānasya yo viṣayaḥ/ parvatavahnisaṃyogastatsamavāyasyānumitāvabhānāt// nāpi śābdajñāne 'yaṃ niyamaḥ/ hetubhūtasya padārthajñānasya viṣa 1 yo jātivyaktyorvaiśiṣṭyarūpo yaḥ saṃbandhaḥ tatsaṃsargasya śābdapramāyāmabhānāt// - parokṣajñāna 2 sthale / ādya āha-- viśeṣaṇeti// hetubhūtasya heturviśeṣaṇajñānatayeti/ yaḥ saṃsarga iti// ayaṃ ghaṭa ityādidhārāvāhikasthale ghaṭapaṭatva 3 saṃsarga ityarthaḥ/ abhāvāditi// anyathā jñānānāmaviśeṣānubhavavirodha iti bāvaḥ/ antyamāśaṅkate-- na ceti// tatrāpi kimanumitisthale 'tha śābdabodhasthale / ādya āha-- anumitīti// parvatavahnisaṃyoga iti// 4 yo yo dhūmavānasāvasāvagnimāniti mahānasādau vyāptigrahadaśāyāṃ sāmānyalakṣaṇapratyāsatyopasthitasamastadhūmavahnivyaktīnāṃ vyāptigrahaniyamena parvatīyadhūmasyāpi parvatīyavahninā pyāptigrahaṇe parvatavahnisaṃyogasyāpi sāmānyākāreṇa jñānaviṣayatvāditi bhāvaḥ/ abhānāditi// anyathā parvato vahnisaṃyogavānityeva dhīḥ syānna tu vahnimānitīti bhāvaḥ/ antye dvitīyamāśaṅkya nirāha -- nāpīti// hetviti// 1.yayorjāti-su.rā. yajāti-ga. 2.sthalapadaṃ na -u. 3.ādipadamadhikam-u. 4.yacchabdādaḥśabdayorvīpsā nāsti- u.e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 204. ------------------------ ------------ ----------- etena yathā pratyakṣe viśiṣṭajñāne viśeṣyendriyasannikarṣo viśeṣyabhā 1 nasāmagrī, viśeṣaṇajñānaṃ tu viśeṣaṇabhā 2 nasāmagrī, 3 iti sāmagrīdvayasanniviṣṭādasaṃsargāgrahādeva saṃsargabhānamevaṃ śābde 'pi viśiṣṭajñāne prathamāntādipadajanyapadārthadhīrviśeṣyabhānasāmagrī, taditarā tu dhīrviśeṣaṇabhā 4 nasāmagrī 5 ti sāmagrīdvayasanniviṣṭādasaṃsargāgrahādeva saṃsargabhāna, tato nānvayāṃśe śaktijñānāpekṣeti nirastam/ vākyārthajñānahetubhūtasyetyarthaḥ/ viśeṣyabhāneti// ghaṭādirūpaviśeṣyabhāvanasāmagrītyarthaḥ/ nirvikalpakādirūpaṃ ghaṭatvādiviśeṣaṇajñānaṃ tu ghaṭatvādiviśeṣaṇabhānasāmagrī vaiśiṣṭyabhāvanasāmagrī tu 6 sāmagrīdvayasahitā 7 tadubhayasaṃsargāgraharūpaiva, na tvanyāsti yathā tathā śābdaviśiṣṭajñānepītyarthaḥ/ tadupapādayati -- prathamāntādīti// ghaṭosti ghaṭamānaya ghaṭena jalamāhāra brāhmaṇāya gāṃ dehītyādau prathamāntādipadajanyetyarthaḥ// viśeṣyeti// vākyārthabhūtasaṃsarga 68 pratiyogirūpaviśeṣyetyarthaḥ/ taditi// 9 viśeṣyabhūtapadārthadhībhinnā 10 kriyādipadārtharūviśeṣaṇabhānasāmagrītyarthaḥ/ sanniviṣṭāt, sa 11 hitāt/ ghaṭānayanādipadārthāsaṃsargāgrahaṇādityarthaḥ/ 1.jñāna-naṃ. 2.viśiṣṭabhāna-ga.rā. ṇajñāna-naṃ. 3.tenasā-naṃ.ja.ka. iti sāmagrī iti nāsti-su.rā.ga. 4.jñāna-naṃ. 5.grītena-naṃ. iti itināsti-rā.ga.ja. 6.grībhūtasā-u.naṃ. 7.tattadu-u.naṃ. 8.pratiyogipadaṃ na-u.naṃ.e. 9.viśeṣyabhūta iti nāsti-u.naṃ. 10.nnā padāvalī jñānaśaktismaraṇādirūpādhīḥ padārtharūpa ityevāsti -u.naṃ.e. 1.sannihitā-u.naṃ. madya-bhita-kuśa-ktiṅgaḥ) śaktivādaḥ pu - 205. ----------------------- ------- --------- anvaye śaktijñānābhāve bādhakānāmuktatvāt // manmate pratyakṣe 'pi viśeṣaṇaviśeṣyābhyāmiva tatsaṃsargeṇāpīndriyapratyāsatterhetutvenehāpi pratyāsattisthānīyasya śaktijñānsayā 1 pyanvayāṃśe 'pyapekṣitatvācca// kiṃ ca pramāṇāntare 'pi pratyakṣamaryādānusaraṇasyāvaśakatve 'numitāvapi pakṣarūpaviśeṣyajñānaṃ kāraṇaṃ na syāt/ pratyakṣe viśiṣṭajñāne viśeṣyajñānasyāhetutvāt/ anumitiśābdajñāne prati liṅgaśabdayorjñānaṃ vyāptiśaktyojñānaṃ ca heturna syāt/ pratyakṣaṃ pratīndriyatatsannikarṣayorjñānasyāhetutvāt/ etenetyuktaṃ vyanakti-- anvaya iti// uktatvāditi// atha matamityādinānvayāṃśepi śaktijñānasyāhetutvamāśaṅkya bādhakānāmuktatvādityarthaḥ/ tatsaṃsargeṇāpīti// yadyapi siddhānte ghaṭādau taddharmāṇāṃ ghaṭādinā na saṃsargaḥ/ abhedopagamāt/ tathāpi daṇḍītyādau daṇḍadevadattasaṃyogopagamena daṇḍadevadattābhyāmiva tadubhayasaṃyogenāpīndriyasya saṃyogarūpapratyāsatteraṅgīkārāditi bhāvaḥ/ pratyāsattīti śābdasyānvayena saha pratyāsattītyarthaḥ// nanu nyāyamate prāguktasāmagrīdvayasahitādasaṃsargāgrahādeva pratyakṣasthala iva saṃsargāgrahopapattau nādhikakalpanāvasara ityata āha-- kiṃ ceti// 1.api iti nāsti- naṃ.su.rā.ga.ja.ka. nyāyadīpayutarkatāṇḍavam (dvi.pariccheḥ pu - 206. ---------------------- --------- ------------ tasmādanvayaḥ padaśaktyo vṛtyantaraṃ vinā śābdatvātpadārthavaditi // maṇyādyabhimatakubjaśaktibhaṅgaḥ // 2.0 // śabdādirūpapramāṇāntare 'pītyarthaḥ// tasmāditi// anekasahakārisādhakabhāvādvipakṣe bādhakābhāvāccetyarthaḥ/ anvaya iti// śabdārthanirūpitonvayaḥ/ 1 śabdaśaktiviṣaya ityarthaḥ/ tena prakṛtipratyayārthānvayasyāpi śakyatāsiddhiḥ/ gaṅgāyāṃ ghoṣa ityādau ghoṣatīrādyanvaye vyabhicāranirāsāya hetau vinetyantoktiḥ// maṇyādyabhimatakubjaśaktibhaṅgaḥ // 2.0 //atha bhaṭṭābhimatābhihitānvayabhaṅgaḥ // 2.1 // etena padaṃ padārthasmṛtimātropakṣīṇaṃ nānvitabodhakaṃ -- atha bhaṭṭābhimatābhihitānvayabhaṅga // 2.1 // nanu yaduktaṃ anvayaḥ padaśakyaḥ vṛtyantaraṃ vinā śābdatvātpadārthavaditi/ tanna/ ananyalabhyatvasyopādhitvāt/ padaśaktiṃ vināpyanvayabodhasaṃbhavāt/ na ca padānvayavyatirekānuvidhānāyogaḥ/ tasyānyatropakṣayādityata āha-- eteneti// yadvā śābdatvādityasiddhaṃ anvayabodhasya padārthakaraṇakatvāt śabdānuvidhānasyānyatropakṣayāditi matāntaraṃ cānūdya nirāha-- eteneti// padārtha evetyekavacanaṃ jātyabhiprāyam/ 1.yaśaktiviṣaya- u.naṃ bhabhitā-bhitā-nvaṅgaḥ) śaktivādaḥ pu - 207. -------------------- ---------- --------- bodhakaṃ smṛta 1 padārtha eva tu tadbodhaka iti bhāṭṭamatamapāstam/ evaṃ hi śabdasya smārakamātratvātpadārthasyaivānvayapramākaraṇatvamiti vācyam/ na ca tadyuktam// prasiddhaṃ śabdaṃ tyaktvāprasiddhasya 2 padārthākhyapramāṇāntarasya kalpane 'nuvyākhyānoktagauravāt/ tasyātītānāgatādirūpatvena phalabhūtamanvayānubhavaṃ vyāpārā 3 bhimatāṃ padārthasmṛtiṃ ca prati kāraṇatvasyaivāsaṃbhavena tadviśeṣasya karaṇatvasya dūrāpāstatvācca/ na ca padajanyā padārthasmṛtireva karaṇaṃ 4-- "padārthastanmatirvā syāditi"bhāṭṭokternivyāpārasya kathaṃ karaṇatetyata uktaṃ smṛta iti/ smṛti 5 revāntaravyāpāra iti bhāvaḥ/ tairapi padārthānāmanvayabodhakatvaṃ kvāpyanupalabdhaṃ tāvatkalpanīyameveti sudhorkti hṛdi kṛtvā'ha -- evaṃ hīti// padamabhyadhikābhāvātsmārakānna viśiṣyata/ ityukteḥ smārakamātratvādityuktam/ anuvyākhyāneti//"goravaṃ kalpana'nyathe"ityanuvyākhyānoktetyarthaḥ/ doṣāntaraṃ cāha-- tasyeti// padārthasyetyarthaḥ/ vṛṣṭirasīdvṛṣṭirbhaviṣyatītyatītyatītādirūpatvenetyarthaḥ/ kāraṇatvasaṃbhavadoṣaparihāramāśaṅkyāha -- na ceti// karaṇamiti// anvayabodhaṃ pratītyarthaḥ/ evamagre 'pi / padānuvidhānānubhavāvirodhāyoktaṃ -- padajanyeti// 1.taḥ pa-ja. teḥ-ka. 2.dvapa-naṃ.su. 3.ratvā-naṃ.su.rā.ja.ka. 4.kāra-naṃ.su.rā.ga. 5.ravāntara -e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 208. ------------------------ ---------- -------- - prasiddhatyāgādidoṣa 1 dvayāt/ nirvyāpāratvācca/ karaṇasya 2 ca savyāpāratvaniyamāt / na ca śaktiḥ 3 smṛtirevā 4 ntaravyāpāraḥ/ tasyāḥ padārthasmṛtyajanyatvāt/ vyutpattikāle śabdasyaiva karaṇatvagrahaṇācca/ śabdenāyamartho jñāta ityanubhave bādhakābhāvācca/ kāraṇatvasaṃbandhenākāśapadajanitākāśasmṛtitaḥ- prasiddheti// prasiddhaśabdatyāgā 5 prasiddhapadārthasmṛtirūpasaptapramāṇakalpanārūpadoṣadvayādityarthaḥ/ maṇyuktaṃ doṣamāha-- nirvyāpāratvācceti// tasyā iti// śaktismṛtirityarthaḥ/ tajjanyatve sati tajjanyajanakasyaivendriyasannikarṣādau vyāpāratvadarśanādiha ca śaktismṛteḥ padārthasmṛtipūrvabhāvanitvena tadajanyatvāditi bhāvaḥ// nanu kriyāyā ayogavyavacchedena saṃbandhitvaṃ karaṇatvamastu/ evaṃ ca nirvyāpāramapi smaraṇaṃ karaṇaṃ syāt/ smaraṇavyāpārakaṃ mana evavāstu karaṇamityato doṣāntaramāha -- vyutpattīti// śabdasyaiva kāraṇatvagrahaṇācca na padārthasmṛtiranvayabodhaṃ prati kāraṇamityanuṣaṅgaḥ/ prathamagṛhītamapi śabdakāraṇatvaṃ tyajyatām/ na ca śabdenāyamartho jñāyata ityanubhavavirodhānna tyāgo yukta iti vācyam/ tasya bhramatvopapatterityata āha-- śabdeneti// padārthasmṛtereva smṛtapadārthānvayabodhahetutve 'tiprasaṅgaṃ cāha-- kāraṇatveti// śabdaguṇakamākāśamityādāvākāśe ākāśapadaśaktigrahahīnasyāpyākāśasya śabdamātraṃ prati kāraṇatvādākāśamiti padaṃ 6 pa3ti kāraṇatvasaṃbandhenākāśasmṛtimato ākāśaśabdaguṇakatvādyanvayabodhaḥ syādityarthaḥ/ 1.ṣoda -naṃ. 2.ca iti nāsti-naṃ.su.rā.ga. 3.ktisma-naṃ.su.rā.ga. 4.vāvānta-naṃ.ja.ka. 5.go 'pra -u. 6.śabdaṃ prati-u. bhābhitā-bhitā-nvaṅgaḥ) śaktivādaḥ pu - 209. ---------------------- ----------- ------- - ākāśānvayabodhaprasaṅgācca 1 / ghaṭaḥ karmatvamānayanaṃ kṛtirityādipadajanitapadārthasmṛtitopyanyavayabodhaprasaṅgācca// na ca padaviśeṣajanitā padārthasmṛtiranvayabodhāṅgam/ tathātve prathamopasthitapadaviśeṣasyaiva hetatvāvaśyaṃbhāvāt// na ca -- padaṃ vināpi padārthajñānamātrāt kāvyādimūlānvayabodhadarśanādveṣādiśravaṇānantaraṃ śvetāśvo 2 dhāvatīti dhīdarśanācca, padārthajñānameva kāraṇamiti vācyam/ yogajasākṣātkāre yogajadharmasahakṛtasya -- padārthasmṛteḥ karaṇatve maṇyuktaṃ doṣāntaraṃ cāha-- ghaṭa iti padaviśeṣeti// ghaṭamānayetyādidvitīyāvibhaktyantapadaviśeṣetyarthaḥ/ cintāvaśopanītapadārthānāmanvayavabodhātkāvyādirita maṇyuktaṃ codyamanuvaditi-- na ca padamiti// paśyataḥ śvetamārūpaṃ heṣāśabdaṃ ca śruṇvataḥ/ kharaniṣpeṣaśabdaṃ ca śvetośvo dhāvatīti dhīḥ// ityuktanyāyenāstyeva padārthānāmanvayabodhakatvamiti sudhoktacodyaṃ saṃkṣipyāha -- heṣeti// karaṇamanvayabodhaṃ pratītyarthaḥ/ padaṃ vināpīti kṛtacodyasya maṇyuktameva samādhiṃ spaṣṭhamāha -- yogajeti// utprekṣānāmohajastarkajaṃ jñānamityāhuḥ// 1.kāraṇatvasaṃbandhenetyārabhya nāsti- su.rā. 2.to 'śvo -naṃ.ja. śvetodhā -ga.ka. nyāyadīpayutatarkatāṇḍavam (dvi.pariccedaḥ pu - 210. ------------------------ ---------- ------- manasa eva kāvyādimūlasaṃsargānubhave utprekṣāsahakṛtasya tattadarthasmṛtivyāpārakasya manasa eva kāraṇatvāt// anyathā gauravāt // ata eva notprekṣādermānāntaratvāpattiḥ/ tasyā loka 1 vanmanaḥsahakāritvāt/ śveto 2 dhāvatīti dhīstu, tavārthāpatyā, mama tu ayaṃ kālāgaruvahnimān nīlasurabhidhūmavatvāditivadayaṃ śveto dhāvadaśvo heṣākhuraniṣpeṣavatvādityanumānena / anyathānumānamātrocchedaḥ syāt// gauravāditi// prasiddhatyāgādidoṣadvayagauravāditi mūlārūḍhatoktiḥ/ ata evetyuktaṃ vyanakti-- tasyeti// anyathā'lokasyāpi pṛthaḍmyānatvāpattiriti bhāvaḥ/ heṣādītyādicodyasyānumānadarthāpattervā tatrānvayapratīteriti sudhoktasamādhiṃ smaṣṭayati -- taveti// pakṣadharādyuktadiśā prayogaṃ 3 vyanakti- śveta iti // śveta iti pakṣaḥ dhāvadaśva iti sādhyam/ anyatheti// tatrāpi padārthānāmevānvayabodhakatve sarvatrānumānasthale smṛtavyāptyādipadārthasyaiva sādhyānvayānubhāvakatvasaṃbhavāditi bhāvaḥ/ uktaṃ ca maṇikṛtāpi śvetośvo dhāvatīti dhīstu liṅgajeti// nanvevaṃ vākye padārthasmaraṇamabhyupetya tasyoktadiśā nirvyāpāratvādinānvayabodhaṃ pratyakaraṇatvoktau nyāyamata iva 4 vākye padārthe smṛtiraṅgīkṛtā syāt/ 1.kādi-su.rā.ga.ja.ka. 2.aśva iti pūritam- naṃ.su.rā. 3.janaṃ-u. 4.padārthe vākyasmṛti -u.naṃ. bhābhitā-bhitā-nvaṅgaḥ) śaktivādaḥ pu - 211. --------------------- -------- --------- vastutastu manmate vākyasthapadajñā 1 nānvayānubhavayormadhye padārthasmṛtireva nāsti/ kadāpi smarāmītyanuvyavasāyābhāvāt// 2 kalpane ca gauravāt/ avākyastha 3 padaṃ tāvatsmarakameveticetkiṃ tāvatā/ na hyasahāyasya yatkārthaṃ tadeva sasahāyasyāpi / tathātve hīndriyasahitasaṃskārajanyā pratyabhijñā smṛtiḥ syāt/ tathāca padanicaśravaṇetyādivakṣyamāṇasudhāvākyavirodha ityata āha-- vastutastviti// yadvā padakambaśravaṇasamanantaraṃ kutaścinmānasāparādhādanupajātapadārthasmṛtervākyārthabodhānudayādupajātatapadārthastamṛtestatududayādanvayavavyatirekābhyāṃ padasmāritapadārthānāṃ vākyārthabodhakatvamupeyamityataḥ śaktismaraṇabhāvābhāvābhyāmanyathopapatteriti bhāve nāha-- vastutastviti// anyatheti// ananuvyavasīyamānapadārthasmṛtikalpane"gauravaṃ kalpane 'nyathe"ityanuvyākhyānoktagauravādityarthaḥ// nanu vākye padārthānsmarāmītyanuvyavasāyābhāve 'pi vākyatvaṃ padaṃ padārthasmārakaṃ padatvādekaikaśaḥ/ śrūyamāṇavākyasthapadavadityanumānātsmārakatvasiddhiriti śaṅkate -- avākyasthapīti/. asahāyapadatvamupādhīriti bhāvena sudhoktameva samādhimāha-- kiṃ tāvatetyādinā // astu ko doṣa ityata āha-- tathātva iti// asāhayasya yatkāryaṃ 4 tatsahāyasyāpyaṅgīkāra ityarthaḥ// nanu pratyabhijñāyāḥ saṃskārajanyatve 'pīndriyapratyāsattitvenaiva saṃskārajanyatā -- 1.tānva-naṃ. 2.anyathā gaura-su.rā.ga. 3.kyapa-su.rā. 4.tsahā - naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 212. ------------------------ ---------- ------- indriyaliṅgābhyāṃ sannikarṣavyāptyoriva śabedanāpi śakteranubhavarūpe 1 svaphale janayitavya eva svaviṣayeṇa saha saṃbandhatvenāna 2 pekṣitatvācca// anyathā vyāptirapi vahneḥ smārikā syāt/ vyutpattikāle 'nubhavahetutvena gṛhītayā śaktyedānīmapyanubhava 3 syaiva janayitavyatvācc/ hastinā hastipakasmṛteriva padena padārthasmṛterapi vyutpattikāle -- - na tu saṃskāratvena tathātvena tajjanyasyaiva smṛtitvaṃ śabdetvavākyasthala iva vākyasthale 'pi śaktitvena śakteḥ padārthopasthitihetutvātsmṛtitvameva yuktamityata āha-- indriyeti// indriyaliṅgābhyasvaviṣaye jñāne janayitavye tathākramaṃ sannikarṣavyāptyoryathā saṃbandhatvenāpekṣitatvaṃ tathā vākya 4 smṛtaśabdenāpi svārthagocarānubhave janayitavye śakteḥ saṃbandhatvenaivāpekṣitatvena smṛtitvānāpatterityarthaḥ// nanu śabda eva śakteḥ smārakatvaniyamo nānyatreti manvānaṃ pratyāha vyutpattīti// vṛddhavyavahārādinā śaktigrahaṇakāla ityarthaḥ/ na caivaṃ kevalapadasyāpi smārakatvaṃ na syāditi vācyam/ vyutpattikāle 5 sasahāyatvenaiva śrutasya śabdasyānubhāvakaśaktimatvena grahaṇena vākya evānubhavajanakatvopapādanasyābhimatatvenāsahāye anubhavasāmagryabhāvādeva smārakatvopapatteḥ// nanu tu smārakatvenāgṛhītāyāḥ śakteravākyasthale kathaṃ smārakatvāmityatastatra śakterna smārakatvaṃ kiṃ tu śabdajñānameva śabdārthasmārakamiti sadṛṣṭāntamāha -- hastineti// smṛterapīti// saṃbhavenetyanvayaḥ/ padārthasmaraṇārthaṃ śakteranapekṣitatvādityarthaḥ/ 1.pesya-naṃ. 2.nāpe-ga.ka. 3.vena jñāne-ja.ka. 4.sya śabde-e. 5.lesa-naṃ.e.u. bhābhitā-bhitā-nvaṅgaḥ) śaktivādaḥ pu - 213. -------------------- ---------- --------- sahānubhūtatvarūpasaṃbandhādena 1 saṃbhavena smaraṇārthaṃ śakteranapekṣitatvācca/ saṃbandhajñānasya saṃbandhijñānapūrvakatvaniya 2 tistu pratyakṣa eva/ na tu śabde/ saṃyogostītyādi 3 śabdātsaṃyogijñānaṃ vināpi saṃyogānubhavāt// na caivaṃ 4 padārthasmṛtirūpāvānvavyāpārābhāvācchabdasya kathaṃ pramākaraṇatvamiti vācyam/ 5 śakti smṛtereva vyāpāratvāt/ smārakatvena sāhacaryaniyamo nāvaśyaka iti sūcanāya hastineti dṛṣṭantoktiḥ/ tathā cānanyathāsiddhatvādanubhava eva śakterupayogaḥ svīkārya iti bhāvaḥ// nanvanvayarūpapadārthasaṃbandhasya ghaṭamānayetyādivākyārtharūpānvayasya padārthasaṃnabandharūpatvāttatra ca padārthayoḥ saṃbandhitvātsaṃbandhajñānasya ca saṃbandhijñānapūrvakatvasya ghaṭapaṭasaṃyogādipratyakṣe darśanātpūrvaṃ padārthajñānaṃ paścādanvayarūpasaṃbandhajñānaṃ vācyam/ tathā ca kathaṃ madhye padārthasmṛtireva netyuktirityata āha-- saṃbandheti// etena viśeṣaṇajñānajyatvādviśiṣṭajñānasyeti padārthasmṛtirāvaśyakīti nirastam/ viśeṣaṇajñānahetutāyā nirāsāt// yattu maṇau 6 padārthasmaraṇaṃ vyāpāraḥ, ākāṅkṣādisahakārivaśātsmāritārthānvayānubhavaḥ/ phalamityuktaṃ taddhṛdi kṛtvā śaṅkate -- na caivamiti// madhye padārthasmṛterabhāva ityarthaḥ/ 7 saṅgatismṛtereveti// 1.smaraṇetyadhikam-ja.ga.ka.rā.su. 2.yama-ja.ga.ka.rā.su. 3.tiśa-ja. 4.vamartha-ja.ga.ka.rā.su. 5.saṅgatismṛtere-ga.rā.su. 6.padaṃ karaṇamityadhikam -naṃ.e.u. 7.śaktismṛ -naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 214. ----------------------- -------------- ---------- svīkṛtāhi tvayāpi śabda 1 jñānārthasmṛtyormadhye śaktismṛtiḥ// uktaṃ hi sudhāyām/ padanicayaśravaṇavākyārthabodhā 2 vantarā padārthasmṛtīnāmevānabhyupagamāditi// tasmādananyalabhyatvalātsiddhaṃ śabdsyānvitābhidhāyitvam// śabdajñānasya karaṇatvā 3 tsaṅgatismṛteśca śabdajñānajanyatvācchabdajñānajanyānvayānubhavajanakatvācca vyāpāratvamiti bhāvaḥ// nanu śaktiranvayāṃśe svarūpasatī padārthāṃśe tu jñātopayujyata iti kubjaśaktipakṣe padajñānānvabodhayormadhye śaktijñānaṃ nāstyeveti kathaṃ tasya vyāpāratetyata āha-- svīkṛtā hīti// padārthasmṛtyarthaṃ tvayāpyaṅgīkṛtatvādasmābhiścānvayāṃśe 'pi śaktijñānamāvaśyakamiti sādhitatvācca bhavati śaktijñānamavāntaravyāpāra iti bhāvaḥ// uktaṃ hīti// padajñānavākyārthabodhayermadhye padārthasmṛtirnetyetat"gauravaṃ kalpane 'nyathe"tyetadvyākhyāvasare jijñāsādhikaraṇasudhāyāmuktamityarthaḥ/ bodhāviti dvitīyā dvivacanam/"antarāntareṇayukta"ityantarāśabdayoge dvitīyā vidhānāt// bhaṅgārthaṃ sādhyoktipūrvamupasaṃharati-- tasmāditi// tasyārthaḥ ananyalabhyatvāditi/ upapāditadoṣānbuddhyārohārtham saṅgraheṇānuvadati-- tasmāditi// 1.śābda -naṃ. dīrgho mārjitaḥ-mu. 2.dhāvāntarapadā -rā.su. 3.cchaktismṛ-naṃ. bhābhitā-bhitā-nvaṅgaḥ) śaktivādaḥ pu - 215. --------------------- --------- --------- tasmātpadārthasmṛteḥ 1 kāraṇatve prasiddhatyāgaḥ, aprasiddhasvīkāraḥ, avāntaravyāpārābhāvaḥ, prāthamika 2 vyutpattivirodhaḥ, anubhavavirodhaḥ, 3 kāraṇatvena saṃbandhenākāśasmṛtitopyanvayadhīprasaṅgaḥ, ghaṭaḥ karmatvamityādipadajanitasmṛtitopyanvayadhīprasaṅgaḥ, padārthasmṛtau pramāṇābhāvaśceti, doṣā 4 ṣṭakam // bhāṭṭābhimatābhihitānvayabhaṅgaḥ // 2.1 // tasmāditi// padārthasya tatsmaraṇasyānvayabodhakaraṇatvasvīkārāddoṣā 5 ṣṭakamityanvayaḥ/ yadvoktamadhye kasyāpyaparihāryatvādityarthaḥ/ yadvā śabdasyānvitābhidhāyitvāttatadanabhyupagame doṣāṣṭakamityarthaḥ/ prasiddhatyāgādidoṣadvayādityuktamāha-- prasiddheti// nirvyāpāra 6 tvāccetyuktamāha -- avāntaravyāpāreti// vyutpattītyanenoktamāha -- prāthamiti// śabde(ne)tyanenoktamāha-- anubhaveti// kāraṇatve 7 tyanenoktamāha-- kāraṇatveti// ghaṭaḥ karmatvamityādinoktamāha -- ghaṭa iti// vastutastvityādinoktamāha-- padārtheti// bhāṭṭābhimatābhihetānvayabhaṅgaḥ // 2.1 // 1.kāra-naṃ. dīrgho lopitaḥ-ja.mu. 2.kevyu-naṃ. ekāro nāśitaḥ-mu. 3.idamāpādānaṃ nāsti-ga. 4.doṣāḥ saptakam-ga. 5.ṣasapta-naṃ. aṣṭakamiti śodhitaṃ -u. 6.rācce -naṃ.e. 7. tvenetyata -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 216. ------------------------ ----------- --------- atha anvasya lakṣyatvabhaṅgaḥ // 2.2 // etena -- padārthamātre śaktasya padasya padārtha saṃbandhinyasya 1 ye lakṣaṇaiveti nirastam/ uktarītyātvaye 'pi śakteḥ kvṛptau paramparāsaṃbandharūlakṣaṇāṅgīkāre 3 nuvyākhyānoktagauravāt// atha anvasya lakṣyatvabhaṅgaḥ // 2.2 // nanvanyalabhyatvādityasiddham / lakṣaṇayāpi tadbodhasaṃbhavādityata āha -- eteneti// gauravadoṣeṇetyarthaḥ/ yathā pravāhe śaktasya gaṅgāpadasya tatsaṃbandhini tīre lakṣaṇā tatheti bhāvaḥ// ukteti// nanu kathamanvite śaktirityādinoktarītyetyarthaḥ/ parampareti// śakyārthasaṃba 4 ndhatvarūpaparamparetyarthaḥ/ ekayaiva śaktyaiva 5 padārthatadanvayayorabhidhānasambhavāllāghavaṃ śaktipakṣa iti bhāvaḥ// nanu lakṣaṇāpakṣe hastinā hastipaparasmṛteri 6 vetyādinā pūrvoktidiśā śaktiṃ vināpi padārthasmṛtisambhavena padārtheṣvapi śaktirnopayeti lāghavamiti cenna/ tathātve kvāpyabhidhānavṛtterabhāvena lakṣaṇāmātrocchedāpatteḥ/ vācyārthasambandhapūrvakatvātsarvatra lakṣaṇāyāḥ/ ata eva prākpadārthamātre śaktasyetyuktatam/ yā tu sudhāyā"manvayo 7 lakṣyata iti cettarhi padārtheṣu sāhacaryātsmārakatvamātram/ 1.nvite-naṃ.ja.ka. 2.kḷptāviti nāsti-naṃ. saṃbhave-ga.rā.su. 3. re gaura-naṃ. 4.ndhirū-naṃ.u. 5.evakāro nāsti-u. 6.revetyā-naṃ.u. 7.yopila-naṃ.u. anvasya-latvaṅgaḥ) śaktivādaḥ pu - 217. ----------------- ----------- --------- kiṃ caivaṃ"vailā tattīranīrayo"ityānuśāsanātkevala 1 tīre śaktasya velāpadasya kevalamātsarve śaktasya matsarapadasya 2 viśiṣṭe lakṣaṇasaṃbhavena, tatra śaktirna syāt/ evaṃ jātimātre śaktasya gavādipadasya jātyākṛtiviśiṣṭavyaktau 3 ca lakṣaṇāsaṃbhavena jātyākṛtiviśiṣṭavyaktau śaktiśca na syāt/ yadi ca velādipadasya nīrādau tadviśiṣṭatīrādau ca prayogaprācuryānnīrādyanupapattya 4 nusaṃdhānaṃ vinaiva viśiṣṭapratīteśca na tatra lakṣaṇā ; tarhi tata evānvasya viśaṣṭepi na lakṣaṇā // kiṃ ca vācyārthasaṃbandhitayā dhīstha evārthe lakṣaṇā// anvaye tu lakṣaṇeti padānāṃ na kutrāpyabhidhā 5 vṛttiriti syā"dityuktiḥ svārthān smārayantyanya 6 parāṇi padānīti pūrvaprakṛtamatāntarābhiprāyeti 7 jñātavyam// atiprasaṅgaṃ cāha-- kiṃ caivamiti// ekaikatra śaktasyānyatra tatsambandhini prayogaprācuryasatve lakṣaṇāmupetya śaktyapalāpe satītyarthaḥ/ tattīreti// nīraviśiṣṭatīretyarthaḥ/ viśiṣṭeti// nīraviśiṣṭe 8 mātsaryaviśiṣṭe cetyarthaḥ/ paramukhenaiva hetudvayoktipūrvaṃ samādhiṃ vācayati-- yadi ceti// tata eveti// tvaduktahetudvayādevetyarthaḥ/ dvividhaṃ hi lakṣamābījam/ vācyārthasambandhitvena dhīsthatvaṃ, anvayānupapattiścetyetadvividhalakṣaṇābījābhāvānna lakṣaṇā yuktetyāha -- kiṃ ceti// api ceti ca 9 // 1.nīre-ja.ga.ka.rā.su. 2.sya civa-naṃ.ga. cāviśiṣṭena-rā.su. 3.ktyāla-su. 4.ttipratisaṃ-naṃ.rā.su. 5.na vṛttiḥ syā-naṃ. 6.nvayapa-naṃ.u. 7.jñeyam -e.naṃ. 8.matsa-u. 9.ca iti nāsti-e.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 218. ----------------------- ------------- ---------- na cānvayaviśeṣo vācyārthasaṃbandhitayā dhīsthaḥ/ api ca pratītānvayānupapatyaiva lakṣaṇeti lakṣaṇātaḥ prāganvaye dhīḥ svīkāryeti kathaṃ lakṣaṇayānvayadhīḥ// tasmādanvayasya lakṣyatve -- vṛthaiva kḷptaśaktityāgo 'tiprasaṅgo 1 vācyārthasaṃbandhitayopasthitirūpalakṣaṇāhetvabhāvaḥ pratītānvayānupapattirūlakṣaṇābījābhāvaśceti doṣacatuṣṭayam // anvayasya lakṣyatvabhaṅgaḥ // 2.2 // na cānvayaviśeṣa iti// tasyāpūrvatvena vākyaikabo 2 dhasya prāganupasthiteriti bhāvaḥ/ śeṣastu spaṣṭaḥ// anvayasya lakṣyatvabhaṅgaḥ // 2.2 // 3 iti prakaraṇasaptakātmakānvitābhidhānavādaḥ // atha prābhākāroktapadaśaktibhaṅgaḥ // 2.3 // padārthastu vyaktireva/ śaktigrāhakasyānayanādi vyavahārasya tatraiva saṃbhavāt/ anyathā śabdāttatpratīterasaṃbhavācca // atha prābhākaroktapadaśaktibhaṅgaḥ // 2.3 // nanvanvite padārthe pādanāṃ śaktirityuktam/ tatra kaḥ padārthaḥ kiṃ jātiruta vyaktirita tatrāha-- padārthastvityādinā -- prakaraṇapañcakena / 1.padārthasaṃ-ja.ka. 2.dhvasya-e.u. 3.evaṃ prakaraṇasaptātmako anvitābhidhānavādaḥ samāptaḥ -e. u. prārokta-paktiṅgaḥ) śaktivādaḥ pu - 219. ----------------- --------- --------- atra prābhākarāḥ-- anirdhāritayatkiñcidvyakteḥ śakyatve kā vyaktiśśakyetyanadhyavasāyena gāndadyādityādi vākyātpravṛttirna syāt/ sarvasyāḥ pratyekaṃ śakyatve yatra śaktigrahastatraiva śābdadhīḥ syāt/ anyatra tutadagrahādaparvavyaktidhīrna syāt 1 / sarvatvena śakyatve 2 gāndadyādityādiśāstramaśakyānuṣṭhānārthopadeśakaṃ syāt/ padasya śakyānvayapratiyogyarthastvityarthaḥ/ vyaktya eva vācyā iti paddhatyukteriti bhāvaḥ/ atraivakāraḥ parābhyupagatānugatajātivyāvartako na tu ghaṭatvāditattadasādhāraṇadharmanirāsakaḥ/ tasyāpi vācyatvāt/ yadvā ghaṭa 2 tvādervācyatve 'pi vācyatāvacchedakatvenaiva vyaktam/ anyatheti// vyaktau śakterabhāva ityarthaḥ/ atreti// vyakteḥ śakyatvapakṣe doṣamāhuḥ prābhākarā ityarthaḥ/ padaśaktivādapūrvapakṣe/ maṇyuktaṃ niṣkṛṣyāha -- anirdhāritetyādinā ucyata ityantena // vyaktau śaktiriti vadatā vaktavyam kimekasyāṃ vyaktāvatha sarvāsu vyaktiṣviti/ antyepi kiṃ pratyekaṃ tattadvyaktiṣu pṛthakpṛthakśaktiruta sarvatvena rūpeṇa sarvāsvapi vyaktiṣvekaiva / ādye doṣonirdhāriteti/ dvitāya āha-- sarvasyā iti// ekadā sarvāsāmupasthityayogena pratyekaṃ sarvāsu śaktigrahāyogena kvacideveti vācyatvāditi bhāvaḥ/ tṛtīya āha-- sarvatveneti// gāmiti padena sarvagovyaktyupasthityā sarvāsāmapi dānakarmatvapratīteriti bhāvaḥ// 1.anyatra tvityārabhya nāsti-rā.su. 2.tvena ca gāṃ-rā.su 3.ṭāde-naṃ.u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 220. ------------------------ ------------ ----------- tasmācchakyavyaktyanugamāyāśakyavyaktivyāvṛttaye ca sarvaikodāsīnyena viśeṣaṇena vopakṣaṇena vā gotvenāvacchinnā vyaktiḥ śakyati śaktigraho vācyaḥ/ tathā ca svata evānyavyāvṛttagotvasya prathamopasthitatvāllaghutvācca nāgṛhītaviśeṣaṇanyāyena jātireva śakyā// nanu vyaktau śaktyabhāvena kathaṃ śabdāttadvīriti cet/ satyam/ padena jātiviśiṣṭavyaktijñānajananādviśiṣṭe śaktirastyeva/ evaṃ vyaktipakṣe bādhakamuktvā svapakṣamupasaṃhāramukhena sayuktimāha -- tasmāditi// kevalavyaktau śaktipakṣasyogādityarthaḥ/ śakyeti// śakyānāṃ vyaktīnāmanugamāya saṅgrahāya, aśakyānāmaśvādīnāṃ vyavacchedāyā cetyarthaḥ/ viśiṣṭaṃ śakyamiti pakṣa āha-- viśeṣaṇenaveti// gotvenetyanvayaḥ/ vyaktimātrameva śakyamiti pakṣa āha-- upalakṣaṇenaveti// kiṃ tata ityata āha-- tathāceti// gotvarūpadharmeṇaiva govyaktīnāmanugatatvānyavyāvṛttatvayoḥ sapādyatve satītyarthaḥ/ svata eveti// vyaktivadanugatadharmamukhāpekṣāṃ vinaivetyarthaḥ/ anyaśaktātpadādanyajñānāyogādgopadādgovyaktidhīranubhavasiddhā na syāditi bhāvena śaṅkate -- nanviti// yattu maṇau prābhākaramatānuvādaprastāve kustatarhi vyaktidhīrityāśaṅkya gopadaṃ hi niyamato jātivyaktī bodhayatītyādinā prābhākaramatamūhitaṃ tanniṣkṛṣyāha-- satyamityādinā// śaktijñānasya sahakāritve yakturagṛhītetyādi/ prārokta-paktiṅgaḥ) śaktivādaḥ pu - 221. ------------------ --------- ---------- kiṃ tvagṛhītaśaktikasya 1 bālasyārthābodhātkutra cicchaktijñānaṃ sahakāri kalpanīyam/ tatra jātyaṃśe śaktijñānasyaiva jātiśaktijñānatvena kāraṇatā kalpyate / kāryatā tu jātiviśiṣṭa 2 śābdajñānatvena / na tu jātivaśiṣṭaśaktijñānatvena kāraṇatā/ jātyaṃśe śaktijñāne sati jātiviśiṣṭe śaktijñānavyatirekeṇa jātiviśiṣṭavyaktiviṣayakaśābdabodhavyatirekādarśanāt// yadvā 3 jātiśaktijñānatvenaiva kāraṇatā/ jātiśabdājñānatvenaiva kāryatā ca / jātibhānasāmagrī tu -- pakṣadharoktaṃ niṣkar 4 ṣamāha-- tatreti// jātyaṃśe śaktijñānasyaiva / na tu vyaktyamśe śaktijñānasyāpītyeva kārārthaḥ// nanvanyajñānenānyotpattāvatiprasaṅga ityastadviśiṣṭatvaṃ niyāmakamiti bhāvenāha-- jātiviśiṣṭeti// kuta ityato viśiṣṭaśaktijñānatvena kāraṇatāgrāhakakamānābhāvādityāha-- jātyaṃśa iti// anyajñānenānyajñānotpattāvapiprasaṅganirāsāyā tadviśiṣṭatvaṃ niyāmakamekamuktam/ samānasaṃvitsaṃvedyatvarūpaniyākamāntaraṃ ca / atha vā jātiśaktijñānājjātidhīrbhavantī vyaktimapi bodhayatītyādinā maṇyukta 5 māha-yadveti// 1.vākyasyārthā-naṃ. 2."śaktijñānatvena"iti tataḥ 'jātyaṃśe ityādicāsti- naṃ.ka. 3.śābda-naṃ.su.rā. 4.kṛṣyā-naṃ.u. 5.ktaṃ niyāmakāntaramā-naṃ.e.u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 222. ------------------------ ------------ --------- -jātervyaktighaṭitamūrtitvena vyaktimanādāya jātibodhanā 1 śaktā tāmādāyaiva jātiṃ bodhayati/ 2 yathā buddhimaddhetukānumititvena kāryatve 3 buddhimaddhetukavyāpya 4 tvena ca 5 kāraṇatve siddhe kṣityādau kāryatvena hetunā jāyamānānumitirbuddhinityatvamādāya paryavasyati/ etadeva hi samānasaṃvitsaṃvedyatvam, yadanyabuddhitvāvacchinnakāryatāpratiyogikakāraṇādanyatra buddhirbhavatīti// vyaktighaṭiteti// gotvādergavādivyaktiniṣṭhadharmaviśeṣarūpatvāditi vānekavyaktivṛttitvarūpatvāditi vā tātparyam/ svayaṃ dṛṣṭāntamāha -- yatheti// kṣityādikaṃ buddhimaddhetukaṃ kāryatvāt ghaṭavaditīśvarānumāne kṣityādiniṣṭhakāryatvahetunā kṣityādeḥ 6 siddhyadbuddhimajjanyatvaṃ nityabuddhimajjanyatvaṃ sidhyati/ buddhernityatvaṃ vinā kṣityādiniṣṭhakāya 7 tvasyāyogāt/ loke ghaṭādikārye ca buddhimaddhetukatvagocarānumititvena buddhimajjanyatvavyāpyakāryatvavatvena kāryakāraṇabhāvagraho na nityatvagarbhitabuddhimaddhetukatvānumititvenāpi/ tathāpi yathā kṣityādau viśeṣasiddhistathetyarthaḥ// kimanena niyāmakamuktaṃ syādityata āha -- etadeva hīti// etadityukaṃ vyanakti -- yaditi// jātiśābdajñānatvāvacchinnakāryatāpratiyogikakāraṇatājjātiśaktijñānājjātiśaktijñānājjātiviśiṣṭe buddhirityarthaḥ/ 1.śaktatvāttā-naṃ. śaktestā-ja. śakyatvāttā-rā.su. 2.tathā-ga.ka. 3.tvena- bu- rā.su. 4.pyavatve-ga.naṃ. 5.kāraṇatve iti nāsti-rā.su. 6.śuddhabuddhimajjanyatvaṃ siddhyati-naṃ. siddha -u. r7.yasyā -naṃ.u. prārokta-pattiṅgaḥ) śaktivādaḥ pu - 223. ----------------- ---------- -------- ucyate -- yena rūpeṇopasthite saṃbandhini yasya saṃbandho gṛhyate tena rūpeṇaikasaṃbandhipratītiraparasaṃbandhinaṃ jñāpayatītyanumityādau kḷpta 1 kāryakāraṇabhāvasāmānyamatikramya sāpagryantakalpanā na yuktā/ īśvarānumāne 'pi buddhimajjanyatvānu 2 mitiṃ viśiṣṭavyaktau śabdaśaktimupetyāpi śaktijñānasya jātiśaktijñānatvenaiva jātiviśiṣṭavyaktijñānaṃ prati kāraṇatvaṃ tatra ca tadviśiṣṭatvaṃ vā tadekavavittivedyatvaṃ vātiprasaṅgabhañjakaṃ niyāmakadvayam, tadubhayamapi nirāha-- yena rūpeṇeti// dhūmatvādinā rūpeṇopasthite dhūmādau saṃbandhini yasya saṃbandhaḥ yannirūpitaḥ saṃbandho vahninirūpito vyāptilakṣaṇaḥ saṃbandho gṛhyate, tena rūpeṇa dhūmarūpaikasaṃbandhapratītiḥ vahnilakṣaṇamaparasaṃbandhinaṃ jñāpayatītyanumitisthale hasti hastipādismṛtyādisthale ca kḷptam/ tathaiva śabdasthale 'pi govadatvena rūpeṇa gopadarūpe saṃbandhinyupasthite gotvaviśiṣṭagovyaktinirūpitaḥ śaktilakṣaṇaḥ saṃbandhogṛhīta iti gopadatvena rūpeṇa gopadarūpaikasaṃbandhipratītiraparaṃ gorūpaṃ jātiviśiṣṭamarthaṃ jñāpayatītyupapadyate, tathā ca gopadajñānatvenaiva gorūpārthajñānatvena ca kāryakāraṇabhāvasaṃbhave jātiviśiṣṭavyaktijñāne jātiśaktijñānatvena kāraṇabhūtajātiśaktijñānarūpasāmagryantarakalpane gauravamityarthaḥ// svārthe vyaktāvityuktyā -- śaktiścaivānvite svārthe śabdānāmanubhūyate/ ato 'nvitābhidhāyitvaṃ gauravaṃ kalpane 'nyathā/. 1.ptaṅkā -naṃ.ga.ka.rā.su. 2.titvāvacchinnakāryatāpratiyogikakāraṇādbuddhimaddhetukatvavyāpyakatvānnityabuddhimaddhetukatvenānumitirbhavatīti yadetadevetyarthaḥ/ yaduktaṃ jātiviśiṣṭaṃ -naṃ.e.u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 224. ------------------------ ------------- ---------- sāmānye bādhakābhāve 'pi svārthe vyaktau sāmagryantarakalpane 'nuvyākhyānoktagauravāt// kiṃ caivaṃ vyaktyaṃśe śaktijñānatvena kāraṇatā, jātiviśiṣṭapyaktiviṣayakaśābdajñānatvena kāryateti viparītaṃ kiṃ na syāt/ iti śvokasya jātyanvite svārthe vyaktau śaktiranubhūyate śabdānāṃ ato jātyanvitavya 1 ktyabhidhāyitvaṃ, jātyanvitavyaktipratyāyakatvam/ anyathā sāmagryantakalpana ityartho 'bhipretaḥ// nanvanyalabhyepi vyaktijñāne vyaktiśaktijñānatvenāpi kāraṇatvakalpane gauravaṃ tulyamevetyata āha-- kiṃ caivamiti// lāghavādanyatarāṃśaśaktijñānasyaiva hetutva ityevaṃśabdārthaḥ// nanu jātervyaktighaṭimūrtitvājjātibhānaṃ vyaktibhānaṃ vinā na yuktam/ na tu vyakti bhānaṃ jātiṃ vineti/ vaiṣamyamiti cettarhi jātivyaktyorekavittivedyatvabhaṅgaḥ syāt/ anyabuddhitvāvacchinnakāryatāpratiyogikākāraṇādanyatra buddhirbhavatītyasyaikavittivedyatvaśabdārthatvāt// nanu vyaktau jāterviśeṣaṇatvānnāgṛhīviśeṣaṇanyāyena jātiśaktijñānatvenaiva hetutvamiti cenna/ vyakterapi jātau viśeṣaṇatvātkramikopastathitisthala eva nāgṛhītetinyāyāvatāreṇa tulyavittivedyajātivyaktisthale tadanavatārācca/. doṣāntaramāha-- evamiti// anvayāṃśepi śaktijñānahetutvasya prābhākaraiḥ svīkārādbhavatīdamaniṣṭhamitibhāvaḥ/ nāgṛhīteti nyāyamabhyupetyāpabi doṣāntaramāha-- kiṃ ca muṇḍita iti// 1.śaktya -e. vyaktipratyayakatvam-naṃ.u. 2.śaktya-e. prārokta-paktiḥṅgaḥ) śaktivādaḥ pu - 225. ------------------ --------- ---------- evaṃ padārthaśaktijñānatvena kāraṇatā, yogyetarānvitapadārthaviṣayakaśābdajñānatvena kāryatetyāpatyānvite śaktijñānasya kāraṇatā na syāt// kiṃ ca muṇḍite gotve na śaktigrahaḥ, yatkiṃ cicchakyamiti jñānenāśvatvādivyāvṛttagotvasya śakyatvāsiddheḥ/ ki tu vyaktyā viśeṣite gotve śaktigraha iti nāgṛhītaviśeṣaṇanyāyo viparītaḥ// na ca gotvasya svata eva 1 vilakṣaṇatvātsvataḥ siddhenetaravyāvṛttatvena jñāte gotve śaktigraha iti vācyam/ gotvaṃ śakyamiti jñānepītaravyāvṛtteranullekhāt/ ḍallekhe vā saiva pravṛttinimittaṃ syāt/ na ca gotvatvena jñāne gotve śaktigrahaḥ/ gavetarāvṛttitve sati gotvavṛttitvādanyasya 2 gotvatvasyābhāvena gotvatve vyakterdviranupraveśāt// vyaktyaviśeṣite 3 gotve ityarthaḥ/ svata evānyavyāvṛtteti prāguktamāśaṅkya nirāha-- na ceti// anullekhāditi// aśvatvādivyāvṛttaṃ gotvamityākārābhāvāditi bhāvaḥ/ saiveti// itaravyāvṛttireva gopadapravṛttinimittaṃ syādityarthaḥ/ nāgṛhītaviśeṣaṇanyāyāt / natvitaravyāvṛttatvaviśiṣṭaṃ gotvamiti bhāvaḥ // 1.viśvetyadhikam-ga.rā.su. 2.syābhāvenṛ-ja. 3.tago- naṃ.u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 226. ------------------------ ------------- ---------- kiṃ caivaṃ tvadabhimatā 1 gaṅgāśabdādestīrādau lakṣaṇā maṇḍapaṃ maṇḍapaśabdasya gṛhaviśeṣasaṃbandhini puruṣe rūḍhipūrvikā lakṣaṇā ca na syāt/ tatrāpi tīratvapuruṣatve eva lakṣye, tīrapuruṣau tu lakṣaṇāṃ vinā nāgṛhītaviśeṣaṇanyāyena vā ekavittivedyatayā vā pratīyete ityeva syāt// kiṃ ca vyakteraśakyatve tatra vibhaktyar 2 thānvayo na syāt// na ca vyakteraśakyatvepyekavittivedyatayā prakṛtipratipādyatvādvibhaktyarthānvaya iti vācyam/ tathātve hi pūrvātvāpāratvāderapyekavittivedyatayaivānyonyaṃ -- tvadabhimateti// lakṣaṇetyanvayaḥ/ rūḍhipūrvaketi// maṇḍapaśabdasya gṛhaviśeṇe rūḍhatvāttattapūrviketyarthaḥ/ paroktaṃ niyāmakadvayaṃ lakṣaṇāsthela'pyāha-- nāgṛhīteti// vibhaktyartheti// ghaṭamānayetyādau karmatvādirūpavibhaktyarthānvaya ityarthaḥ/ subvibhaktīnāṃ prakṛtyarthānvitasvārthabodhakatvādvyakteścāśakyatvena ghaṭādiprātipadikārthatvābhāvāt// nanu prakṛtitātparyaviṣayer'the vibhaktyarthānvaya iti cenna/ lakṣaṇocchedāpatteḥ/ gauravācceti bhāvaḥ/ yadyapi prāgviviśiṣṭe śaktirastyevetyuktyā vyakterapi śakyatvamasti / tathāpi tadaṃśe śaktijñānasyāhetutve 'śakyatvaprāyayatvāditi 3 vā, jātāveva śaktiḥ vyaktidhīstvekavittivedyatvena bhaviṣyatīti matena vā 4 syāvatārādadoṣaḥ/ tathātve hīti// 1.tagaṃ -rā.su.naṃ. 2.ktyanvayo- ja.ka. 3.tinajā-naṃ-'na' iti rekhayā dūṣitam -e. 4.vāsya doṣasyā -u. naṃ. prārokta-paktiṅgaḥ) śaktivādaḥ pu - 227. ----------------- --------- --------- vibhaktṣathānvayasaṃbhavena pūrvāparaprātipadikayoraparapūrvaprātipadikārthaviṣayā viparītalakṣaṇā na syāt// api ca pūrvamānayeti mukhyaprayoge 'parasyāpi vibhaktyarthānvayaḥ tadadhīnaḥ kriyānvayaśca 1 na syāt// api ca jātimātrasya padārthatve gopadājjātiviśiṣṭavyaktidhīrna syāt/ na ca samānasaṃvitsaṃvedyatayaiva taddhīḥ/ 2 tadvaiśiṣṭyāṃśe tadabhāvāt/ ekavittivedyatvamātreṇa vibhaktyarthānvaye sati yatra viparītalakṣaṇayāparābhiprāyeṇa pūrvamānayeti pūrvapadaṃ prayuṅta tatra pūrvaprātipadikasyāparapadārthalakṣaṇā na syāt/ lakṣaṇāṃ vinaiva dvitīyāvibhaktyarthakarmatvasya pūrvapadārthenaikavittivedye parapadārthe anvayasaṃbhavenāparamānayetyarthopapatteḥ/ evamevāparamānayetyatrāpyuktadiśā pūrvamānayetyarthopapatteḥ/ parvāparaśabdārthayoścānyonyasāpekṣetvenaikavitthivedyatvādityarthaḥ/ na ceṣṭāpattiḥ/ sarvatāntrikalaukikavirodhāt/ abhyupetyāpi bādhakamāha-- api ceti// lakṣyābhiprāyaṃ vinaiva yatra pūrvamānayeti mukhyārthaprayogastatra sthale pūrvaprātipadikātparatra śrutivibhaktyarthakarmatvānvayo 'parapadārthe syāt/ pūrvapadārthenaikavittivedyatvasya tvaduktavibhaktyarthānvayaprayojakasya satvāt // astu ko doṣa ityata āha -- tadadhīna iti// tathā ca pūrvamānayetyukte aparasyānayanaprasaṅgoparamānetyuktaṃ pūrvasyānayanaprasaṅga ityarthaḥ/ 1.na iti nāsti-ga.ka.rā.su. 2.taditi nāsti-naṃ.ja.ka. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 228. ------------------------ -------- ---------- 1 tatrāpi tathātve nirvikalpakocchedaḥ syāt// kiñcoktanyāyena vyaktiviśeṣaṇakagotve śaktirjñāneti tajjanyā śābda 2 dhīrapi vyaktiviśeṣita gotvaviśeṣaṇakavyaktiviṣayā syāt/ na ca tatānubhavaḥ/ gaurityanena gotvaviśeṣaṇakavyaktereva pratīteḥ // tasmājjātyaṃśa eva 3 śaktijñānasya hetutve sāmagryantarakalpanāpattiḥ, vyaktyaṃśa eva śaktijñānaṃ heturiti vaiparī 4 tyāpattiḥ, anvayapratibandī, gotve śaktigrahadaśāyāṃ vyakterdviranupraveśāpattiḥ, gavādipadānāṃ jātāvena śaktau gaṅgādiśabdānāṃ tīratvādāvena lakṣaṇāprasaṅgaḥ, ekavittivedyatvamātreṇa vibhaktyarthānvaye pūrvamānetyādau parāderapi tatprasaṅgaḥ, nirvikalpaketi// jātiviśiṣayakanirvikalpakajñānasyaikavittivedyatayā vyaktiviṣayakatvamiva vaiśiṣṭyasyāpi jātivettivedyatve vaiśiṣṭyaviṣayakatvasyāpyāpatyā vaiśiṣṭyāviṣayakanirvikalpakocchedaḥ syādityarthaḥ/ etacca nirvikalpakāstitvamatenoktam // tadabhāvamate tu doṣāntaramāha -- kiṃ cokteti// muṇḍite gotve na śaktigraha ityādinoktanyāyenetyarthaḥ/ tajjanyā śaktijanyetyarthaḥ/ astvityata āha-- na ca tatheti// prāguktaṃ saṅgraheṇānuvadannupasaharati -- tasmāditi// tasyāpi-ja.ka. 2.śābdīdhī-ja.ga.ka. 3.vyakti-ja.ka. 4.tyaprasaṅgaḥ-naṃ.ga.rā.su. bhākta-vyakti-laṇāṅgaḥ) śaktivādaḥ pu - 229. ---------------------- --------- --------- jātivaiśiṣṭyāṃśapratītyanupapattiḥ, gośabdena vyaktiviśeṣigotvaviśeṣaṇakavyaktidhīprasaṅgaścetyaṣṭau doṣāḥ // prābhākaroktapadaśaktibhaṅgaḥ // 2.3 // spaṣṭo granthaḥ // prābhākaroktapadaśaktibhaṅgaḥ // 2.3 // atha bhāṭṭoktavyaktilakṣaṇābhaṅgaḥ 24 // bhāṭṭāstu -- ānantyavyabhicārābhyāṃ vyaktau śaktigrahāsaṃbhavājjātireva śakyā, jātiviśiṣṭā vyaktistu lakṣyā / atha bhāṭṭoktavyaktilakṣaṇābhaṅgaḥ // 2.3 // lakṣaṇāyā ākṣepato vā vyaktidhīsaṃbhavādananyalabhyajātāveva śaktiriti matamapyanūdya nirāha -- bhāṭṭāstviti// ānantyeti// vyaktau śaktiriti pakṣe prativyakti śaktigrahau na saṃbhavati/ tāsāmānantyāt/ ekasyāṃ vyaktau śaktigrahe ca śabdaśravaṇato vyaktanyantarasyāpyupasthitidarśanena tatra śaktigraho vyabhicāri/ tena vināpi tadupasthiteḥ/ atovyaktau śaktigrahāyogātsarvānugatāyāmekasyāmeva gotvādijātau gopadādiśaktigraha ityarthaḥ/ kathaṃ tarhi vyaktidhīḥ śabdājjāyetetyataḥ pakṣadvayamāha -- lakṣyeti // ākṣepalabhyeti ca // ākṣepajñeyetyarthaḥ// nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 230. ----------------------- ------------- --------- evaṃ ca vyāktestīravatprakṛtivṛttiviṣayatvādvibhaktyarthānvayo yuktaḥ/ yadvā vyakti 1 stvākṣepalabhyeti na tatra vṛttiḥ kalpyetyāhuḥ/ tadapi na / uktarītyā 2 svārthe vyaktau śaktisaṃbhaveparamparāsaṃbandharūpalakṣaṇāṅgīkāre 'nuvyākhyānoktagauravāt / yadyapi maṇau bhaṭṭamate tu vyaktistvapekṣepalabhyetyuktvā'kṣepapakṣa eva doṣānuktvā-- jātāvastvanāstitve na hi kaścidvivakṣyati/ nityatvāllakṣaṇīyāyā vyakteste hi viśeṣaṇe// iti maṇḍanaślokaṃ saṃmatitvenoktvā lakṣamaṇāpakṣaṃ maṇḍanamatatvenopanyasya khaṇḍitavān/ tathāpi maṇḍanasya bhaṭṭaśiṣyatvādbhāṭṭāstu lakṣyetyāhurityuktam/ ākṛtyadhikaraṇe ca vārtikamate vyaktilakṣaṇāpakṣasya sphuṭatvācca// uktaṃ ca śāstradīpikāyāmapi -- la 3 kṣaṇā vābhyupetavyā jātestenābhidheyatā / iti/ lakṣyeti pakṣe prāguktadoṣo netyāha -- evaṃ ceti// prakṛtivṛttīti// prātipadikaniṣṭhalakṣaṇārūpapravṛttiviṣayatvādityarthaḥ/ ākṣepeti// vyakterjātyavinābhūtatvācchabdājjātibuddhyanantaraṃ krameṇa vyāptyādyanusandhānena vyaktibuddhirityarthaḥ/ jātivyaktyerekavittivedyatvaṃ tvasiddhamiti bhāvaḥ/ anavyākhyānasthatripādyāstātparyārthamāha -- svārtha iti// uktarītyeti pāṭhe pūrvabhaṅgoktarītyetyarthaḥ// "gauravaṃ kalpane 'nyathā"iti caturthapādasthānyathāśabdasyārthamāha-- parampareti// 1.ktirā-naṃ.ga.rā.sa. 2.uktarītyeti nāsti-ga. 3.kṣyatā vā -u. bhākta-vyakti-laṇāṅgaḥ) śaktivādaḥ pu - 231. --------------------- ----------- --------- vākyasthaparvapadānāṃ lakṣakatvena lakṣakasyānanubhāvakatvapakṣe vyakteranubhavāyogācca// kiṃ ca gaṅgātvādirūpātsvārthādanyena tīratvādinā rūpeṇopasthita eva tīrādau gaṅgādipadasya lakṣaṇā dṛṣṭā/ na cātrara vyaktirjātiṃ vinā rūpāntareṇopasthitā/ gauriti pratītyā jātivyaktyorevollekhāt/ kākebhyo dadhi rakṣyatāmityādāvapi kākatvādanyena dadhyupaghātatvādinopasthita eva lakṣaṇā // kiṃ ca gāṃ paśya gaustiṣṭhatītyadau satyapi -- śabdasambandhijātisaṃbandharūpaparamparāsambandharūpetyarthaḥ/ mūlārūḍhatādyotanāyānuvyākhyānoktetyuktam/ sudhāyāmevamādyarthāvyutpādanaṃ śiṣyairevohyatāmitibhāvane granthagauravabhayādeva/ na tu grandhakṛtānabhimatvāt/"grantho 'yamapi bahvartha"iti mūlakārairevokterato na virodhaḥ śaṅkyaḥ/ lakṣyakatvenetyasya vyakteranubhavāyogāccetyanvayaḥ/ kuta ityato lākṣaṇikaṃ padaṃ nānubhāvakamiti yanmataṃ tatpakṣa iti // lakṣaṇābījābhāvānna lakṣaṇetibhāvena maṇyuktadoṣaṃ cāha-- kiñceti// anyena rūpeṇopasthita eva lakṣaṇetyasya vyabhicāramāśaṅkyā 1 ha kākebhya iti// na kevalamanyena rūpeṇopasthitirūpa 2 bījābhāvo mukhyārthānupapattipratisandhānarūpamapi lakṣaṇābījaṃ nāstītyāha -- kiṃ ca gāmiti// pramitatyāgāpramitasvīkārarūpadoṣau cāha -- kiṃ ca yasyāmiti // 1.ṅkya nirāha -- u. 2.lakṣaṇā ityadhikam -naṃ.u. nyāyadīpayutatarkatāmḍavam (dvi.paricchedaḥ pu - 232. ----------------------- ---------- ------ jāteranvayayogyatve 'nupapatyanusandhānaṃ vinaiva jātiliśiṣṭyaktipratītirna tatra lakṣaṇā, pratyuta gaurnityā gaurjātirityādau vyaktyanvayānupapattyaiva jātidhīriti tatraiva lakṣaṇā // kiṃ ca yasyāṃ vyaktānānayanādivyavahāreṇa śaktigrahaḥ evaṃ gaurnaṣṭā gaurdīrghā gauḥ śuklā gauḥ sāsnādimatī gauranekā gaurgacchati gāmānaya gāṃ badhānetyādau prayogapratītyayoḥ prācuryaṃ ca, tasyāṃ vyaktau lakṣaṇā tadviparītāyāṃ jātau śaktiriti sādhvīyaṃ vyavasthā/ na hi jātau nāśādyasti// kiṃ cānityatvanityatvānumānayorghaṭe dṛṣṭāntite ghaṭaśabdamukhyārthasya ghaṭatvasya nityatvātkrameṇa sādhyavaikalyatadabhāvau syātām / tasyāmityanenānvayaḥ/ gavānayanādivṛddhavyavahāreṇa hi prāthamikaśaktigraha ityuktaṃ prāk/ sa ca vyavahāra ānayanādiyogyavyaktāvevaitasyāṃ lakṣaṇā cet kathaṃ na pramitatyāgaḥ/ tadrahite jātau śaktigrahaścet kathaṃ nāpramitasvīkāra ityarthaḥ/ evamiti// yathā vyaktau śaktigrahastathā prayogapratītyoḥ prācuryaṃ ca yasyāṃ vyaktau tasyāṃ lakṣaṇeti yojanā/ sādhvīyamiti// kākusvareṇāsādhutvamucyate / gaurnaṣṭetyādidhīrjītiviṣayāstvityata āha-- na hīti// kiṃ cānityatveti// śabdo 'nityaḥ kṛtakatvāt ghaṭavadityanumāne ghaṭapadamukhyārthasya ghaṭatvasyaiva dṛṣṭāntatvāpatyā sadhyavaikalya 1 doṣaḥ syāt/ tathā pṛthivī nityā gandhavatvādityanumāne ca sādhyavaikalyābhāvaḥ syāt/ 1. lyaṃ syā - u. naṃ. bhākta-vyaktyā-paṅgaḥ) śaktivādaḥ pu - 233. --------------------- --------- --------- tasmādvyaktau mukhyavṛttisaṃbhave 'pi lakṣaṇāśrayaṇaṃ, vyakteranubhavānupapattiḥ, mukhyārthādanyena rūpeṇopasthitirūpalakṣaṇābījābhāvaḥ, jātāvanupapatyanusandhānaṃ vinaiva vyaktidhīḥ, pratyuta vyaktāvanupapatyanusandhāne satyena jātidhīḥ, pramitatyāgāpramitasvīkārau, anityatvā 1 numāne ghaṭavaditi dṛṣṭāntoktyanupapattiḥ/ nityatvānumāna eva dṛṣṭāntoktiprasaṅgaśceti doṣanavakam// bhāṭṭoktavyaktilakṣaṇābhaṅgaḥ // 2.4 // na ceṣṭāpattiḥ/ sarvatāntrikavirodhāditi bhāvaḥ/ prāguktadoṣān buddhyārohāya saṃkṣipyānuvadannupasaṃharati -- tasmāditi /. bhāṭṭoktavyaktilakṣaṇābhaṅgaḥ // 2.4 //atha bhāṭṭoktavyaktyākṣepabhaṅgaḥ // 2.5 // ākṣepapakṣe 'pi vyavahārādinā gṛhītaśaktervyakteḥ -- atha bhāṭṭoktavyaktyākṣepabhaṅgaḥ // 2.5 // yadvetyādinoktākṣepapakṣaṃ ca nirāha -- ākṣepeti// vyavahāravyākaraṇopamānakośādinetyarthaḥ/ gṛhītaśakteriti bahuvrīhiḥ / 1.ādipadamadhikam -naṃ.ja.ka. haridrayā dūṣitam -mu. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 234. ------------------------ ------------ --------- -- śabdātsākṣāddhīsaṃbhavena śabdabodhitajātyā vyaktyākṣepe 'nuvyākhyānokta 1 tadavasthameva/ kiṃ ca dhūmākṣiptavahneriva vyakteraśābdatvena vibhaktyarthānvayo na syāt // śaktiścevotyāditripādītātparyārthoktiḥ saṃbhava ityantena / gauravaṃ kalpane 'nyathetyatratyānyathāśabdoktiḥ śabdabodhitetyādi / maṇyuktaṃ doṣamāha -- kiṃ ceti// na syāditi/. vibhaktīnāṃ prakṛtirūpaśabdārthānvitasvārthabādhakatvāt/ vyakterākṣepyatve śabdārthatvābhāvāt 2 / tathā 3 cānayanādikriyānvayo 4 pi na syāt/ anyathā pūrvamānayetyādau pūrvapadādinā'kṣiptāparapadārthe 'pi vibhaktyarthanvayaḥ syāt/ tathā ca gāmānayetyādāvākṣiptagovyakterivāparapadārthasyānayanaprasaṅgaḥ/ na ca pūrvādipadārthasthale samānavittivedyatvameva na tvākṣepyākṣapakabhāva iti śaṅkyam/ jātivyaktyorapi tathātvāditi // nanu-- jāterānayanānupapattervyakterānayanabalācca śabdādākṣiptasyāpi kathaṃ cicchāpda 5 mupetya vibhaktyarthānvayo vācya iti cenna/ śabdaśakyatvena vyakterapi śabdārthatvenaiva vibhaktyarthānvayopapatteḥ/ śābdatātparyaviṣayatvamātreṇa śābdatve lakṣaṇoccheda iti bhāvaḥ/ astu vā śābdatvaṃ kathañcit tathāpi vyakteraśakyatvapakṣe gotvādijātirvyaktyāśritā jātitvādityevaṃ rūpeṇa hi jātyā vyaktyākṣepo vācyaḥ/ tatra ca kriyānvayo vyakterdurlabha ityāha -- kiṃ ca jātiriti// 1.ktaṃ gau-naṃ.su.rā. 2.vyakterityādi nāsti-naṃ.u. 3.thā ā--naṃ.u. 4.api iti nāsti-naṃ.u. 5.bdatvamu -e.u. bhākta-vyaktyā-paṅgaḥ) śaktivādaḥ pu - 235. -------------------- ------ ------------ kiṃ ca jātirvyaktyāśritetyākṣepe jātirūpa pakṣaviśeṣaṇībhūtāśritatvopasarjanībhūtayā vyakteḥ śābdatve 'pyusarjanatvādrājapuruṣamānayetyatra rājñaivānayanā 1 nvayo na syāt// api ca bahnyavivakṣayā prayuktena dhūmapadena vahneriva gaurastītyādau vyaktyavivakṣayā prayuktena gau 2 padena vyaktidhīrna / ākṣepe bījasyānupapatterabhāvāt// ityākṣepe // evaṃ prakāreṇa vyakti 3 pratītau satyām/ gotvādijātirūpapakṣe viśeṣaṇībhūtaṃ yadāśritatvaṃ tatra nirūpakatayā upasarjanībhūtāyā ityarthaḥ/ pūrvatra hyākṣepāvdyaktibuddhimupetya subardhānvayastathā kriyānvayaśca na yukta ityuktam/ adhunā vyaktidhīrevākṣepapakṣe na yuktetyāha -- api ceti// vahnirivakṣayā dhūmamātraviṣayokte yathā na vahnidhīstathā gaurasti gāṃ paśyetyādau jātimātravivakṣayā prayuktena vyaktidhīrna syāt/ vyaktatitātparyānupapatyā vā anvayānupapatyā vā ākṣepo vyaktervācyaḥ/ sā tu nāsti/ jātimatra eva tātparyāt/ astitvādiyogyakriyānvayasaṃbhavācceti bhāvaḥ/ na kevalaṃ vyaktipratītyanupapattiḥ/ api tvākṣepyānupapattiśca/ tatkiṃ gotvādinā dharmeṇa viśiṣṭākṣipyate vyaktiḥ, uta dharmāntareṇa, atha sarvadharmarahitavyaktisvarūpamātraṃ gotvādijātyākṣepyam/ na trayamapi yuktam/ 1.nādyanva- naṃ.ja.ka.rā.su. 2.śabdena -ja.ka. 3.kteḥ pra-e.u. bhākta-vyaktyā-paṅgaḥ) śaktivādaḥ pu - 236. --------------------- ----------- ----------- kiṃ ca gotvena na tāvadgotvā 1 diviśiṣṭā vyaktirākṣepyā/ gotvasyāpekṣapyaśarīre praveśāyogāt/ nāpyanyaviśiṣṭā vyaktirākṣepyā/ gauriti jñāne jātivyaktyore 2 vollekhāt/ ata eva na muṇḍitamaśvādisādhāraṇavyaktimātramākṣepyam/ gaurityullekhāyogāt// kiṃ ca gotvamapi na svarūpamātreṇa buddhamākṣepakam/ ādye āpakṣepakatvāyogaḥ antyayoranubhavavirodha iti bhāvenāha-- kiṃ ca gotveneti// praveśāyogāditi// nanu -- liṅgopahitalaiṅgibhāvapakṣe liṅgasyānumitiviṣayatvavadākṣepakasyāpyastvākṣepyaśarīrapraviṣṭatvamiticenna/ tasyaiva prāmāṇyavāde dūṣitatvāt/ vaiṣamyācca/ liṅgena vināpi vahnitvādinā dharmeṇa tatra laiṅgikasyopasthitisaṃbhave 'pi sāmagrībalālliṅgasyāpi tatra bhānam/ nahyevaṃ prakṛte/ gotvādirūpaliṅgena vinā vyāpakatāvacchedakadharmābhāvāt/ ata evākṣepyaśarīra ityuktamitibhāvaḥ// anyeti// gotvānyasāsnādimatvādirūpadharmaviśiṣṭetyarthaḥ/ muṇḍitaṃ 3 sāsnādimatvādidharmarahitamityarthaḥ/ gaurityullekheti// aśvādivyāvartakagotvaviśiṣṭatvenaiva gopadādinā govyaktipratīteḥ muṇḍitavyaktipratītiranubhavaviruddhetibhāvaḥ/ etena vyaktitvenākṣapyadhīrityapi pratyuktam/ ākṣepa 4 katvānupapattiṃ cāha-- kiṃ ca gotvamapīti// svarūpa 5 -- 1.tvavi-ga.ja.ka.rā.su. 2.revākṣepāt-ja.ka. 3.'gotva' ityadhikam -e.u. 4.pakānu-e.u. 5.peṇa vyā-e.naṃ. bhākta-vyaktyā-paṅgaḥ) śaktivādaḥ pu - 237. -------------------- --------- --------- atiprasaṅgāt/ kiṃ tu vyāpyatāvacchedakāvacchinnatvena buddham/ na ca vyaktiṃ vinā tadavacchedakamastīti vyakteḥ prāgeva buddhatayā kathamākṣepyatvam/ anyathā gauriti 1 pratyakṣajñānasyāpi jātireva viṣayo vyaktistvākṣepyeti syāt/ tasmādvyakteḥ śacabdādeva dhīsaṃbhave ākṣepa 2 kalpanam, ā 3 kṣiptasya vibhaktyarthānvayānupapattiḥ, upasarjanībhūtāyā vyakteḥ kriyānvayānupapattiḥ, gaurastītyādāvākṣepabījābhāvena vyaktipratītyanupapattiḥ, ākṣepyānupapattiḥ, ākṣepakānupapattiśceti doṣaṭkam // bhāṭṭoktavyaktyākṣebhaṅgaḥ // 2.5 // -- mātreṇa vyāpyatāvacchedaka 4 vinā kṛtarūpeṇa// atiprasaṅgāditi// prameyatvādirūpeṇa jñāne 'pi gavādivyaktiviśeṣākṣepaprasaṅgādityarthaḥ// vyaktiṃ vineti// gavetarāvṛttitve sati kalalagotvavyaktivṛttitvarūpatvādgotvatvarūpavyāpyatāvacchedakasyeti kathamākṣepyatvaṃ siddhasādhanāpatteriti bhāvaḥ/ prāguktasarvapakṣeṣu vipakṣe bādhakamāha -- anyatheti// śabdaśaktyaiva vyaktidhīsaṃbhave 'pi ākṣepādeva vyaktibuddhyādyaṅgīkāra ityarthaḥ/ uktaṃ saṃkṣipyānuvadannupasaṃharati --tasmāditi// pareṇa jātereva śabdārthatvena svīkārāddoṣaṣaṭkamityarthaḥ// bhā 5 ṭṭoktavyaktyākṣepabhaṅgaḥ // 2.5 // 1.pratyakṣapadaṃ na -naṃ. 2.pakaka-naṃ. 3.kṣepaka-naṃ. 4.kaṃ vi -e.naṃ. 5.bha -e.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 238. ------------------------ ------------- ---------- atha naiyādhikoktapadaśaktibhaṅgaḥ // 2.3 // nayāyikāstu -- jātyākṛtiviśiṣṭā vyaktiḥ padārathaḥ jātyākṛtivyaktyaḥ padārtha iti sūtre eka cānāt/ yatra gaurnityatyādau jātimātra paratvaṃ, tatraikadeśe lakṣaṇā/ piṣṭa 2 mayyo gāva ityādau tu gavākṛtisadṛśākṛtau gauṇī/ akṛtiścāvayasaṃyogaviśeṣa ityāhuḥ // atha maṇyādyuktapadaśaktibhaṅgaḥ // 2.6 // evaṃ padarthastu vyaktereti pratijñātārthasiddhaye prābhākarabhāṭṭamataṃ nirasya nyāyamatamapi nirasituṃ padaśaktivādānte jātirviśeṣavadavayavasaṃyogarūpākṛtirapi padaśakyā, gopadājjātyākṛtiviśiṣṭsayaivānubhavādityādinā maṇyādyuktamanuvadati -- naiyāyikāstviti// vaiśiṣṭyasyāpi śakyatvasūcanāyoktaṃ, viśiṣṭā vyaktiriti/ maṇyuktāmeva sammatimāha -- iti sūtra iti// gautamasūtra ityarthaḥ/ anyathā jātyādeḥ pratyekaṃ śakyatve padārthā iti bahuvacanoktiḥ syāt/ tena jñāyate viśiṣṭavyaktāvekaiva śaktiritīti bhāvaḥ// tatreti// jātirūpaikadeśa ityarthaḥ/ yadyapi maṇau jātyākṛtivyaktīnāṃ pratyekamātraparatve lakṣaṇaivetyuktam/ tathāpi gau 2 rūpapannetyādau vyakteḥ svātantryeṇopasthiteḥ gotvasyāvacchedakatayāpyanvayena lakṣaṇānāpatteḥ jātimātraparatvamityevānuvādau na 3 tu jātyādimātraparatvamityanuvādaḥ kutaḥ/ ākṛterapi 4 śakyatve piṣṭamayyo gāva ityādau amukhyatvaṃ gopadāderna ityādityata āha-- piṣṭeti// 1.ṣṭakama-ja.ka. 2.rutpanne -e.naṃ.u. 3.na syāt -u.naṃ. 4.vācyatve -e.u. naiyikta-padaśaktiṅgaḥ) śaktivādaḥ pu - 239. -------------------- --------- ---------- tanna/ guṇakarmādipadeṣu tadviṣeṣasparśarūpotkṣepaṇā 1 pakṣepaṇādipadeṣu dravyaviśeṣātmādipadeṣu cāvayavasaṃyogaviśeṣa 3 rūpākṛtere 3 vābhāvāt/ dravyādipadeṣu pṛthivyabādipadeṣu brāhmaṇakṣatriyādipadeṣacānugatākṛterabhāvācca// avayaveti// kapālādyavayavānāṃ yaḥ saṃyogaviśeṣaḥ sa ityarthaḥ/ pṛthubuddhanodarākāratvādirūpasaṃsthānaviśeṣa iti yāvat/ kiṃ sarvatrāpyākṛtirapi śabdārtha uta yatrāsti sā tadvācakapadeṣu / ādya āha -- guṇakarmādīti// jātisamavāyādirādipadārthaḥ// rūpeti// sparśaśca rūpaṃ ceti vigrahaḥ/ vakṣyamāṇādipadasyātrāpyanvayaḥ/ rasagandhādistadarthaḥ/ utkṣepaṇāpakṣepaṇākuñcanaprasāraṇagamanarūpakarmaviśeṣavācipadeṣvityarthaḥ/ ātmādīti// ātmākāśadigādipadeṣvityarthaḥ/ ātmādestanmate nityatvena niravayavatvāditi bhāvaḥ/ dvitīyapakṣe doṣamāha -- dravyeti// ākṛtimadvastuvā cakakadravyādisāmānyapadeṣu tadviśeṣapṛthivyādipadeṣu ca vācyabhūtārthagatākṛtiṣvanugatajāteraprāmāṇikatvenānyatarakarmaja 4 tvādinā sāṅkaryāpātena cānugatopādhepyaniruktyā cānugamakābhāvena tāsāṃ vyaktivadananugatatayā'nantyena śakyatvagrahaṇānupapatterākṛteraśakyatvameva vācyamityarthaḥ// yattu -- gavādāvavayavasaṃyogatvādikamevānugamakamiti/ tanna/ tathātve tatprakārakapratīterapyāpātenānubhavavirodhāt// --------------------------------------------------------------------------1.ṇādipade -naṃ. 2.'sparśaṣarūpo' ityārabhya nāsti--ja.ka. 3.evakāro nāsti -naṃ.surā. 4.janyatvā -u.naṃ.ṭa nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 240. ------------------------ --------------- ------ kiṃ ca gavādipadairjātyākṛtivatsarṣapādipadaiḥ parimāṇāderdravyādipadairdravyatvasamaniyataguṇādeḥ pṛthivyādiśabdaiḥ pṛthivītvasamaniyatagandhāderapi pratītyā tattajjātyākṛtibhyāmiva parimāṇaguṇagandhādināpi viśiṣṭā vyaktiḥ 1 sarṣapadravyapṛthivyādipadārthaḥ syāt/ evamakāśādipadena śabdāśrayatvāderapari pratītyā tadviśiṣṭā vyaktirākāśādipadārthaḥ syāt/ tacca tvayā neṣyate/ sarṣapādiśabdaiḥ parimāṇāderākṣepaścedākṛterapi sa evāstu / anyalabhyākṛtau śaktyaṅgīkāre 'nuvyākhyānoktagauravāt// nanu -- jātivyaktyorivākṛtepyekavittivedyatvājjātivadākṛtirapi vācyaiva/ uktaṃ ca maṇau"ekavittivedyatvaniyamājjātiviśiṣṭaṃ śakyamiti"/ anyathā gopadādākṛterapi vyaktyaikavittivedyatvaṃ na syāditya āha-- kiñceti// yadvā ākṛteḥ śakyatvamasādhāraṇyena nirasya parābhimatānugatajāterapi na śakyatvamiti bhāvena taduktayuktervyabhicāramāha -- kiṃ ceti// śabdāśrayatveti// ākāśyaikavyaktitvenākāśakyajāterayogena tasya śabdāśrayarūpatvāditibhāvaḥ/ iṣṭāpattimāśaṅkyāha -- tacca tvayeti// neṣyata iti// anyato labhye 'pi śakyatvopagame gauravāpātāt/ anyathā padānāmanvaye 'pi śaktisvīkārāpatteścāniṣṭaṃmetaditi bhāvaḥ// etadapi"gauravaṃ kalpane 'nyathā"iti mūlārūḍhamiti darśayati-- anyalabhyeti// etenānvite svārtha vyaktimātrarūpe svārthe iti pūrvatripādisthasvārthaśabdārtha iti darśitam/ 1.evetyadhikam sarṣapapadaṃ na -naṃ. 2.nyala -u.naṃ. naiyikta-padaktiṅgaḥ) śaktivādaḥ pu - 241. ------------------ --------- ---------- kiṃ cākṛtera 1 pi gośabdārthatve gauḥ sāsnādimatītyatra sāsnādimatpadaṃ punaruktam syāt// kiṃ ca viśiṣṭā vyaktiḥ padārtha iti kor'thaḥ/ anekā vyaktaya ekena gotveneva jātyādi 2 trayamekena kroḍīkṛtamekapadārtha iti vā, yadvā jātyādiviśiṣṭamekameva śakyaṃ pravṛttinimittaṃ viśiṣṭatvamiti, -- atra sarvatrākṛtavityupalakṣaṇam/ anugatajātāvityapi dhyeyam/ yadvā anugatajāteḥ svarūpeṇaivāgre nirasyatvādākṛtimātrāpādānam// nanvākṛterākṣepalabhyatve tatra vibhaktyarthānvayenānayanādikriyānvayo 'pi na syāditi cet/ tarhi parimāṇāderapi tathātvā 8 pattiḥ/ vyaktyānayanādinā parimāṇāderapyānuṣaṅgikatayā'nayanādisiddhākṛterapi tathāstu/ amūrtasya parimāṇāderānayādikriyānvaya eva neti cet/ saṃyogaviśa 4 ṣākṛterapi tathāstviti bhāvaḥ // saha prayogānupapattidoṣaṃ cāha -- kiṃ cākṛte 5 rapīti// sāsnādi 6 matpadenākṛterevokteriti bhāvaḥ/ vyaktimātrasya śakyatvaṃ sunirvāhaṃ na tu viśiṣṭasya vikalpāsahatvāditi bhāvena tredhā vikalpya krameṇa nirāha -- kiṃ ca viśiṣṭeti // vyaktya iti// govyaktaya ityarthaḥ/ 1.tergo -ja.ga.ka.rā.su 2.dirūpame-naṃ. ditritaya -ga. 3.tteḥ -- unaṃ. 4.ṣarūpā -u.naṃ. 5.teriti -e.naṃ. 6.ādipadaṃ na -u.naṃ. nyāyadīpayutatarkatāṇḍavam(dvi.paricchedaḥpu - 242. kiṃ vā vyaktireva śakyā jātyākṛtau tu pravṛttinimitte iti/ nādyaḥ triṣvanugatasyaikasya kroḍīkārakasyābhādabhānācca/ dvitīye vyaktidviśiṣṭasyāpyanantyādviśiṣṭatvasya cājātitvenānanugatatvādanugatasya ca gotvasyānanugataśakyaśarīra eva praveśādananugamatādavasthyam// kiṃ caivaṃ śābdadhīrviśiṣṭavi 1 ṣayakā viśiṣṭatvaprakārikā ca syāt/ pūrvoktasūtrānurodhādayaṃ 2 kalpyaṃ/ gopadājjātyākṛtiviśiṣṭasyaivānubhavādityādimaṇyukterdvedhāpyabhiprāyasaṃbhavāttadanurodhena yadvetyādyuttarakalpadvayam/ pravṛttinimitte śakyatāvacchedaka ityarthaḥ// pratītireva kroḍīkāradharmasatve mānamityata āha-- abhānācceti// yadvā - ekavittivedyatvameva trayāṇāṃ kroḍīkārako dharma iti cenna/ parimāṇādāvapi sarṣapādipadajanyaikavittivedyatvasyoktatvenātiprasañjakatvāt/ astu vā yatkiñcit/ tathāpi tasya padārthatāvacchedakatve śabdācchakyatāvacchedakaprakāreṇa śakyabhānaniyamena tena rūpeṇa jātyāderbhānaṃ syāt/ na ca tadastītyāha -- abhānācceti// nanu viśiṣṭapadarthe viśeṣaṇasyānugatatvamātraṇāstuviśiṣṭamapyanugatamityato 'bhyupetyā pyāha -- kiṃ caivamiti// śābdabuddheḥ śakyatāvacchedakaprakāreṇa śakyaviśeṣyakatvaniyamādviśiṣṭasya śakyatāvacchedakatve tatprakārikā viśiṣṭaviśeṣyakā dhīḥ syādityarthaḥ/ astvityata āha -- na ceti// 1.śeṣyaka -naṃ.ja.ka.rā.su. 2.yaṃ vika- naṃ.e. 3.apipadaṃ na - naṃ.u. naiyikta-padaktiṅgaḥ) śaktivādaḥ pu - 243. ------------------- --------- ----------- na ceṣṭāpattiḥ/ govyaktiviśeṣyakagotvaprakārakabuddherevānubhavāt/ na tṛtīyaḥ/ tvanmate ākhyāte kṛtitvajāterivātrāpi lāghavādgotvajātereva pravṛttinimittatvaucityāt// kiṃ ca 1 jātyākṛtyormadhye eka 2 viśeṣitamaparaṃ pravṛttinimittaṃ, kiṃ vā svatantre ubhe api pravṛttinimitte/ nādyaḥ/ dvayorapi vyaktyaiva saṃbandhasya pratītyānyonyaṃ viśeṣaṇaviśeṣyabhāvasyāpratīteḥ/ dvitīye samuditayoḥ pravṛttinimittatve jātivādākṛterapi pravṛttinimittatvena gośabdottaratvapratya-- ākhyāta iti// ākhyātaśabditatiṅgvācyatāvacchedakaṃ kṛtitvaṃ na tu kṛtyakṛtisādhāraṇavyāpāratvaṃ kṛtimatvādikaṃ vā yathā tathātrāpi jātirevacchedikā na tūbhayam/ gauravādanatiprasaṅgāccetibhāvaḥ/ na kevalagamaucityaprāptaṃ yuktaṃ caivamevānyathā 3 nupapatterityaha -- kiṃ ceti// yadvā jātyākṛtyorghaṭaṃ prati daṇḍacakrayorivāvadhṛtamevamato na doṣa ityata āha-- kiṃ ceti// dvayornimittatvaṃ vadan praṣṭavyaḥ kiṃ viṣṇave śipiṣṭāyetyādau viśiṣṭaniṣṭhadevatātvamiva jātyākṛtyoranyonyaṃ viśeṣaṇaviśeṣyabhāvāpatyā viśiṣṭatāpannatvāttanniṣṭhaṃ nimittatvamityucyate iti prathamakalpasyārthaḥ dvitīye 'pi kimagniṣomayormilitayordevatātvamiva militayor vā nimittatvaṃ uta daṇḍacakrādiriva pratyekamevayeti hṛdi vikalpyādya āha -- samuditayoriti// gośabdottareti// 1.kimityadhikam-rā.su. 2.kena vi-naṃ. kayā viśeṣitā aparā pra-ga.rā.su 3.thāhyanu -naṃ.u.e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 244. ------------------------ ------------- --------- --syobhayavācakatvādgotvaṃ nityaṃ gotvaṃ jātirityādikobhayaviṣayā dhīrvādhitā syāt/ ākṛtyaṃśe nityatvāderabhāvāt// api cobhayornimittatve 'nugatābhyāṃ jātyākṛtibhyāṃ kṛṣyamāṇā vyaktiḥ triśaṅkuvannānugatā nāpyananugateti syāt/ ākṛterapi kataṃ cidanugame ekayaiva vyaktyanugamasiddheritaravaiyarthyam/ ubhayadhīstvekasyākṣepādapi yukte 1 tyuktam/ gośabdāduttaraḥ parataḥ śrūyamāṇo yaḥ tvapratyayaḥ tasyetyarthaḥ/"tasya bhāvastvatalā"viti pāṇinisūtreṇa pravṛttinimittaparyāyabhāvaśabdārthebhidheye tvatalorvidhānāt/ tvayā ca dvayornimittatvopagamena dvayorapi tvapratyayabdārthatvāditi bhāvaḥ// ubhayoriti// samuditayorityarthaḥ/ triśaṅkuvaditi// triśaṅkurnāma rājā viśvāmitreṇa svargaṃ prāpitopi devaiḥ pātyamāno viśvāmitreṇa pratirudhyāmāno na patati devairniṣkāsyamāno na svargaṃ ca prāpnoti yathā tathaiva vyaktirapyananugatatvādanugatatvabahirbhūtā syāt/ tathā ca vyaktau śaktigraho duḥśaka āpādyeta ityananugatāyā ākṛternimittatvaṃ vihāya kevalajātereva tadupeyamiti bhāvaḥ/ avayavasaṃyogatvādinā rūpeṇākṛterapyanugamo 'stu evaṃ ca noktadoṣa ityata āha-- akṛterapīti// padādubhayapratītiranyatarāśrayanimittatvena yuktetyata āha-- ubhayadhīstviti// padājjāyāmānā jātyākṛtyubhayadhīrityarthaḥ/ dvitīye 'pi dvitīyaṃ pratyekaṃ nimittatvapakṣaṃ nirāha -- ubhayoriti// 1.ti vācyam/ api gotvaśabdayorubhayārthakatve jātāvākṛtau cānugatasyaikasya pravṛttinimittatvābhāvādgośabdo nānārthakaḥ syāditi/ ityadhikam -- rā.su. naiyika-padaktiṅgaḥ) śaktivādaḥ pu - 245. ----------------- --------- ---------- ubhayoḥ pratyekaṃ nimittatve piṣṭa 1 mayyo gāva ityatra gauṇatvaṃ na syāt/ ākṛteḥ satvāt// a 2 pi ca gotvamanityamityādyapi pramāṇaṃ syāt / ākṛteranityatvāt// apica gośabdasya 3 gotvaśabdasya 4 cākṣaśabdavadakṣatvaśabdāvacca nānārthatvaṃ syāt/ ubhayordhīstu śliṣṭaśabda iva syāt// tasmājjātyākṛtiviśiṣṭavyakteḥ padārthatve guṇakarmādipadeṣvananugamaḥ, sarṣapādiśabdānāṃ parimāṇaviśeṣaviśiṣṭe śaktyāpattiḥ, nanvākṛtiśabdena mukhyā 5 kṛtirevāvayavasaṃyogaviśeṣasya ityata āha-- api ceti// jātyākṛtyoḥ padārthatvapakṣe cobhayatrāpi doṣamāha-- api ca gośabdasyeti// akṣatvasyāpi videvanākṣatvavibhītikākṣatvādirūpeṇa nānātvādakṣatvadiśabdavaccetyuktam/ astu ko doṣa ityata āha -- ubha 6 yoriti// śliṣṭeti ca // akṣāṇyāneyetyādāvanekavajātīyā 7 kṣābhiprāyeṇa prayuktasthale yathā yugatadubhayadhī tathātrāpi jātyākṛtyo 'rapi dhīḥ/ sā cānubhavabādhiteti bhāvaḥ/ upapāditaṃ ca sarvaṃ saṅgraheṇānuvadannupasaṃharati-- tasmāditi// trayāṇāṃ vācyatvopagamādekasyāpi doṣasyāparihāryatvādvā doṣanavakamityanvayaḥ/ punaruktaṃ syādityasya saṅgrahaḥ -- 1.ṣṭakama-ja.ka. 2.kiñca-ja.ka. 3.sya vā-naṃ. 4.sya vā kṣa.naṃ. 5.khyārthākṛ -naṃ.u. 6.yeti -uṃ.naṃ. 7.akṣapadaṃ na -naṃ.e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 246. ------------------------- ------------- -------- sahaprayogānupapattiḥ, goravaṃ, ekaviśiṣṭāyā anyasyāḥ pravṛttinimittatve 'nubhavavirodhaḥ, svantrayorubhayoḥ pravṛttinimittatvepi samuditayoḥ pravṛtti timittatve gotvaṃ nityamityāderaprāmāṇyāpattiḥ, triśaṅkuvadubhayataḥ pāśārajjuḥ, pratyekaṃ nimittatve doṣatrayamiti doṣanavakam // naiyyāyiko 1 ktapadaśaktibhaṅgaḥ // 2.6 // sahaprayogānupapattiriti// jātyākṛtī 2 ti tu pravṛttinimitte iti pakṣe jātireva pravṛttinimittatvaucityādityabhipretamāha -- gauravamiti// dvayornimittatvapakṣasyaiva parābhimatatvādetaddoṣasya 3 saṃgraho na pūrvakalpadvayasyeti jñeyam// yadvā gauravamiti pakṣitrayadoṣasyāpi saṃgrahaḥ/ jātinimittena vyaktāveva śakterlaghutvāditi bhāvaḥ/ doṣadaśakamiti pāṭhaḥ sādhuḥ/ navakamiti tu lekhakadoṣamūlamityāhuḥ// doṣatrayamiti // goṇatvānupapattiḥ, gotvamanityamityasyāprāmāṇyāpattiḥ, nānārthatvāpattiśceti doṣatrayam // maṇyādyuktapadaśaktibhaṅgaḥ // 2.6 // 1.maṇyādyukta-naṃ.gā.rā.su yikādyukta -ja.ka. 2.'iti' iti nāsti-e.u. 3.eva padamadhikam -na.e. svate-pakti-niyaḥ)śaktivādaḥpu - 247. atha svamate padaśaktinirṇayaḥ // 2.7 // tasmādvyaktasya eva vācyāḥ/ jātyādikaṃ tu pratyekaṃ teṣu teṣu śabdeṣu pravṛttinimittam/ uktaṃ hi sudhāyām/ te te vyāvṛttākārā eva taistairvyāvṛttairdravyakarmasāmānyairnimittaiḥ tattacchabdavācyā iti/ athaṃ svamate padaśaktinirṇayaḥ // 2.7 // nanvevaṃ vādyantarairuktapakṣacatuṣṭayasyāpyayoge kastarhi padasyārtha ityataḥ prākpratijñānatameva sapramāṇakaṃ smārayati -- tasmāditi// prābhākarādyuktapakṣāṇāmayuktatayā pariśeṣapramāṇādityarthaḥ// nanvevaṃ brāhmaṇa ityādayo jātiśabdāḥ, gauraḥśukla ityādayo guṇabdāḥ, gacchatītyādayaḥ kriyāśabdā, iti vyavasthā na syāt/ sarvatra vyaktīnāmeva vācyatvādityata āha-- jātyādikaṃ tvitipratyekamiti// jātiśabde 1 jātiḥ guṇaśabdena guṇa ityevaṃ pratyekamityarthaḥ/ jātyādinimittā 2 vyaktaya eva vācyā ityatra saṃmatimāha -- uktaṃ hīti// vaiśeṣikādhikaraṇe -- tādṛśo 'yaṃ ca tacchabda iti jñāpayati sphuṭam // iti ślokavyākhyāvasara uktamityarthaḥ/ te 3 te ghaṭapaṭādaya ityarthaḥ/ vyāvṛttaiḥ -- prativastu bhinnabhinnaiḥ na tu sarvatrānugatairityarthaḥ/ dravyeti// 1.bdena jā-u.naṃ. 2.tte vya- naṃ.e.u. 3.te gha -u.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 248. ------------------------ ------------- ------------ na ca gotvasya pravṛttinimittatve śakyatāvacchedakatvena pṛthivīśabde 1 na gandhavatvasyevāśakyatvaṃ syāt/ tataśca gośabdajanyadhīviṣayatvaṃ na syāditi śaṅkyam / avacchedakaṃ hi dvividhim/ ekaṃ sattayā/ yathā pṛthivītvajātinimittake pṛthivīśabde gandhavatvaṃ tasya pṛthivīśabdaśakyatayā 2 samanīyatatve 'pi gandhavattayājñāta eva pṛthivīśabdaśakter 3 grahāt/ aparaṃ jñātatayā/ yathā gotvajātinimittake gośabde gotvam / gotvavattayā jñāta eva gośabdaśaktigrahāt / daṇḍī kuṇḍalītyevamādayaḥ śabdāḥ daṇḍādirūpadravyanimittakā iti tadabhiprāyeṇa dravyetyuktiḥ/ asmin pakṣe gośabdādgotvaviśiṣṭapratītyabhāvarūpabādhakamāśaṅkate --na ceti// avacchedakatveneti// 4 anyūnānadhikadeśatayā śakyatāyāṃ niyāmakatvenetyarthaḥ/ na syāditi// na ceṣṭāpattiḥ/ gośabdādgotvaviśiṣṭagovyaktibuddheḥ sākṣisiddhatvāditi bhāvaḥ// gandhavatvasyaivetyuktadṛṣṭāntavaiṣamyaṃ vaktumāha -- avacchedakaṃ hi dvividhamiti// śabdaśakyatvasya kāraṇarūpamekaṃ jñāpakarūpamekamityarthaḥ// nanu gandhavatvasyāpi pṛthivīśabdavācyatvasamaniyatatvenāvyabhicārātkuto na nimittatvamityata āha -- tasyeti// gandhavatvasya gurutvena tajjñānaṃ vinaiva laghubhūtapṛthivītvajñānenaiva tacchabdaśaktigrahāditi bhāvaḥ// gotvamiti// na tu sāsnādimatvādikamiti bhāvaḥ// 1.bdega -ja.ga.ka.rā.su. 2.saha ityadhikam -ja.ga.ka.rā.su. 3.kte ragra- ja.ga.ka.rā.su. 4.anyathā gotvānādhika ityevāsti -e. svate-pakti-niyaḥ) śaktivādaḥ pu - 249. ----------------- ---------- ---------- tatrādyaṃ na pravṛttinimittam/ kiṃ tu dvitīyam/ tacca śakyameva / yo hyetacchabdaniṣṭhaśakterayaṃ bhāsate sa eva śakyaḥ/ śaktiṃ prati viṣayatayā bhānaṃ ca viśeṣyarūpāyāṃ vyaktāvina viśeṣaṇabhūte gotve 'pyastyeva / tathā ca kathaṃ śakyatvavyāpyena pravṛttinimittatvenāśakyatvāpādanam/ tatrādyaṃ na pravṛttinimittamiti//"gandhavatvaṃ hi na pṛthivīśabdavācyaṃ, nāpi tatpravṛttinimitta"miti sudhokteḥ śaktigrahe tajjñānasyānapekṣitatvādgurutvācceti bhāvaḥ/ yadvā navilakṣaṇatvādhikaraṇaṃ yāthārthyameva mānatvamityetavdyākhyānasudhāyāṃ, gandhavatvādikaṃ lakṣyasvarūpapratipattikāraṇaṃ bhavattasyānyovyavaccheda 1 tattacchabdavyavahārakartavyatve ca pratipādayati pṛthivītyādikaṃ ca pravṛttinimittaṃ bhavattavdyavahāramātrakāraṇaṃ bhavītyuktadiśā śabdavyavahārāsādhāraṇyābhāvānna nimittamā 2 tram/ dvitīyaṃ tu vyavahārāsādhāraṇyānnimittamiti bhāvaḥ// yadvā ādyadvitīyayorvakṣyamāṇanimittalakṣaṇāyuktatvayuktatvābhyāṃ animittatvanimittatve iti bhāvaḥ/ kathaṃ śakyatvamityato vyanakti-- yohīti// bhāsata ityanvayaḥ/ etacchabdeti/. buddhistho gavādiśabdaḥ/ ayaṃ gopiṇḍādiḥ // nanu -- śakyatāvacchedakasya śakyatvamayuktam/ tadbhāvāvacchedakasyāpi tadbhāva ityasya kvāpyadṛṣṭeḥ/ dvayoḥ śakyatve śakyamidaṃ idaṃ tu śaktau nimittamiti vyavasthānupapatteścetya ādyaṃ tāvannirāha -- yuktaṃ ceti// śakyatvamityanvayaḥ/ 1. dakata u-naṃ. 2.mādyaṃ iti śodhitam -u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 250. ------------------------ ------- -------- yukta ca ghaṭādi 1 sākṣātkārajanakatāvacchedakasyāpyudbhūtarūpa 2 sya tajjanakatvavadghaṭo 'yamiti jñānaṃ prati ghaṭaniṣṭhaviṣayatāvacchedakasyāpi ghaṭatvasya tadviṣayakatvavacca śakyatāvacchedakasyāpi śakyatvam/ śakyatvāviśeṣepīdaṃ pravṛttinimittamidaṃ neti vyavasthā tu viśeṣaṇatvaviśeṣyatvābhyām// ata eva śakyatve śakyavṛttitve ca sati svabhinnaśakyaṃ pratyanadhikaraṇatvaṃ pravṛttinimittatvamityāhuḥ// mahatvasamānādhikaraṇodbhūtarūpavatvaṃ hi bahirdravyapratyakṣatāyāṃ tantramiti svīkāreṇodbhūtarūpasya sākṣātkārajanakatāvacchedakasyāpi pratyakṣe janakatvena svasyāpi janakatvādarśanāditi bhāvaḥ// jātāvedatadbhāvo na dṛṣṭa ityata āha -- ghaṭoya'miti // vyasthānupapattiṃ nirāha -- śakyatvāviśeṣe 'pīte // viśeṣaṇatvaviśeṣyatvābhyāṃ yukteti viparīṇāmenānukarṣaḥ/ kuta eva kalpyaṃ, śakyatvameva nāsti pravṛttinimittatvāt, śabdāttadhīstu vyaktiśaktādevākṣepata ityupeyatāmityata āha-- eta eveti// jātaḥ śakyatvādevetyarthaḥ/ pṛthivyādiśabdapravṛttinimittatve gandhavatvādau pṛthivyādiśabdaśakyapṛthivyādikaṃ pratyanidhikaraṇe pṛthivyādivṛttimatyativyāptinirāsāya śakyatve satītyuktiḥ/ yatpadapravṛttiṃ prati nimittatvamucyate tatpadaśakyatve satīti sambandhiśabdatvavavādevānuktisiddhamiti yatkiñcitpadaśakyatvādgandhavatvādau punarativyāptiriti śaṅkānavakāśaḥ/ 1.niṣṭhetyadhikam -ja.ga.ka.rā.su. 2.pavatvasya-naṃ.rā.su. svate-pakti-niyaḥ) śaktivādaḥ pu - 251. ---------------- ---------- ---------- yadvā pūrvokta 1 jñāne śaktiṃ prati viṣayatayā bhāsamānatve sati yadviśeṣyaṃ tadeva śakyam/ tathā ca gotvamaśakyameva śakyatāvacchedakam/ śabdāttaddhīstu śakyatvavacchakyatāvacchedakatvasyāpi śābdadhīviṣayatve tantratvādyuktā/ kathamanyathā paramate pāribhāṣikākāśādipadādaśakya 2 śabdākṣayatvasya dhīḥ/ vyaktāvativyāptinirāsāya śakyavṛttitve ca satītyuktam/ tāvatyevokte prameyatvaśabdapravṛttinimittaṃ prāpnoti/ prameyatvasya kevalānvayitvena svavṛttitayā śakyatve sati śakya 3 vṛttitvādataḥ svabhinnaṃ śakyaṃ pratyanadhikaraṇatva 4 mityuktam/ tasya prameyatvarūpasvabhinnaśakyaṃ pratyadhikaraṇatvāditi vadanti// vyaktireva vācyeti paddhatigataivakārasvārasyamanuruddhya pakṣāntaramāha -- yadvetitha// pūrvokteti// etacchabdaniṣṭhaśakterayaṃ viṣaya iti pūrvoktajñāne ityarthaḥ/ satyantamātrasya viśeṣaṇe gotvādāvapi gatatvādyadviśeṣyamityuktam/ viśeṣyatayā bhāsamānatvamityevoktāvasiddhiḥ/ viṣayatvenaiva śaktiṃ prati bhā 5 samānatvāt/ śabdaśaktyaviṣayatve gośabdādgauriti viśiṣṭadhīrna syādityata āha-- śabdāditi// śakyatvavaditi// śaktiviṣayatvasyevetyarthaḥ/ kutocachedakatvasya śabdadhīviṣayatve tantratvamityata āha -- kathamanyatheti// pāribhāṣiketi// yathā ḍitthādiśabdaḥ kasmiṃścitsaṅketo lakṣaṇādimān mukhyavṛttimānvā yathā na bhavati, tathākāśaśabdopyākāśe śaktyādivṛttiśūnyaḥ kevalaṃ sāṅketikaityabhyupagamāditi bhāvaḥ// 1.kte jñā -na.ja.ka.rā.su. 2.kyasya -naṃ.ja.ka.ga. 3.kyatvavṛ -naṃ.u. 4.tvādityuktam śa -naṃ.u. 5.bhānāt -u.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 252. ------------------------ ------------- --------- kathaṃ ca gaṅgāpadācchakyasaṃbandharūpalakṣaṇāvṛtyaviṣayatvasya tīratvasya dhīḥ/ na ca tīrasya saṃyogena tīratvasya tu saṃyuktasamavāyena dhīriti vācyam/ yugapadvṛttidvayavirodhāt // kiṃ ca gaṅgāpadena tīratatīratvayorbhinnasaṃbandhe 1 na nānārthākṣādipadena tadarthānāmiva tīratītvayorapi svatantrayoreva bodhāpatyā tīratvaviśiṣṭatīradhīrna syāt // nanu tatrākāśa bodhe 'pi vṛtteravyāpāratvādvyaktibodha iva śabdāśrayatvarūpadharmabodhopi setsyati / vyaktyaṃśe vṛttidvārā bodhakasya gotvādidharmāṃśe vṛttiṃ vinā kathaṃ bodhakatvaṃ śabdasyetyata āha -- kathaṃ ceti// vṛttidvayeti// lakṣaṇā lakṣitalakṣaṇā ceti vṛttidvayetyarthaḥ/ śakyasaṃbandhasya lakṣaṇātve lakṣyasaṃbandhasya lakṣitalakṣaṇātvāditi bhāvaḥ/ astu gaṅgāyāṃ mīnaghoṣāvityatreva vṛttidvayamityata āha -- kiṃ ceti// yadvā -- pūrvaṃ śakyasaṃyogena tīrabodhe paścācchakyasaṃyuktasamavāyena tīratvabodhostu / evaṃ ca na yugapadvṛttidvayāpattirityata āha -- kiṃ ceti// nānārtheti// nanvakṣāṇyānayetyādau videvanavibhītakarathacakrādirūpanānārthabodhe 'nyonyānapekṣavṛtti 2 dvārakatvena tatra śabdātteṣāṃ svatantrāṇāmevārthānāmupasthitāvapi gaṅgāyāṃ ghoṣa ityādau śakyasaṃbandhaghaṭitasamavāyasaṃbandhenaiva tīratvabodhanāttīrānvitatvenaiva tīratvadhīrbhaviṣyatīti// cenna/ śabdasya viramyavyāpārāpatteḥ/ śabdāttīragocaranirvivakalpakadhīprasaṅgācca // pūrvaṃ tīrabodhepi tasya viśeṣyatvena paścājjñāyamānaviśeṣaṇarūpatīratvasya -- 1.ndhavatvena -ja.ka. ndhena bodhane-rā.su ndhena bodhane nānārthanāmiva tīra -ga. 2.tvadvācakatve -e. svate-pakti-niyaḥ)śaktivādaḥpu - 253. na ca prathamaṃ 1 smṛta svatantrapadārthaviṣayiṇyevānāntaraṃ viśiṣṭānubhava iti vācyam/ tvanmate lākṣaṇikasyānanubhāvakatvāt/ nirvikalpakasya sākṣātvaniyamena smṛternirvivakalpakatvāyogācca // --- tīraviśiṣṭena bodhāpa 2 tteśca/ saṃyogasaṃyuktasamavāyābhyāṃ ghaṭaghaṭatvayoriva gaṅgāyāṃ ghoṣa ityatrāpi śakyasaṃyogaśakyasaṃyuktasamavāyarūpasaṃbandhadvayenāpi tīratītaratvayoryugapadbodhasyaiva vācyatayā yugapadvṛttidvayavirodhāparihārācceti bhāvaḥ// nanu -- pūrvaṃ svātantryeṇa tīratītvayoḥ śabdācchaśakyasaṃyogādisaṃbandhadvayenopasthitāvapi paścādviśiṣṭabodhaḥ/ syādeva ko doṣaḥ/ ghaṭaghaṭatvanirvikalpakabodhānantaraṃ ghaṭatvaviśiṣṭadhīvadityāśaṅkya nirāha -- na ceti// svatantrapadārtheti// gaṅgāpadalakṣyarthabhūtatīratvaviṣayiṇyava gaṅgāyāṃ ghoṣa ityatra gaṅgāpadādanyonyānanvitatīratīratvasmṛtirjāyata ityarthaḥ/ paścāttu ghoṣānvayadaśāyāṃ tīratvaviśiṣṭānubhavo jāyate gaṅgāpadādevetyarthaḥ/ anantaraṃ viśiṣṭānubhava ityaṃśaṃ tāvaddarṣayati -- tvanmata iti// nanu -- gaṅgāpadasyānanubhāvakatve 'pi ghoṣapadameva ghoṣānvayaṃ tīratīratvavaiśiṣṭyaṃ cānubhāvayatviti cenna/ tīratīratvayorghoṣapadārthatvābhāvena tadvaiśiṣṭyabodhe tasyāsāmarthyāt/ svatantrapadārthaviṣayiṇyevetyāśaṅkāṃ nirāha -- nirvikalpakasyeti// anyonyānanvitatatīratīratīratvaviṣayatve smṛtinirvikalpakatvā 3 pātāt/ tasya tvanmate pratyakṣatvaniyamenāsākṣātkāratvena 1.masmṛ naṃ.ka. 2.ptāpte- e. dhāpravṛtte- u.naṃ. 3.tvāyogādityarthaḥ- u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 254. ----------------------- ------------- --------- tvanmate virodhivibhaktyabhāve nāmārthayorabhedānvayasya vyutpattisiddhatvena saṃsargānubhavavirodhācca/ manmate madhye smṛterabhāvācca/ utra cādye pakṣe sudhāyāṃ"dravyaguṇakarmasāmānyairnimittai"riti, tṛtīyā sahayoge, dvitīye 1 hetāviti draṣṭavyam/ tasmācchaktijñānaṃ prati viśeṣyatvena viṣayatvādvyaktya eva vācyāḥ jātyādikaṃ tu pravṛttinimittamiti // svamate padaśaktinirṇayaḥ // 2.7 // tvadaṅgīkṛtasmaternirvikalpakatvā 2 yogādityarthaḥ// asta vā sā nirvikalpakarūpā smṛtiḥ/ athāpyanantaraṃ tayorabhedānvaya eva syāt/ na tu tīratvavattīramiti viśiṣṭadhīḥ rājñaḥ puruṣa ityādāvivābhedavirodhivibhaktya 3 bhāvasthale 'bhedānvayasya vyatpattibalasiddhatvopagamena tīratītvayornīlotpalamityādāvivābhedānvaya eva syāt/ na tu tīratīratvasamavāyarūpasaṃsarga 4 dhīrityāha -- tanmata iti// prathamaṃ smṛtirityetannirācaṣṭe -- manmata iti// padopasthityanvayānubhavayormadhya ityarthaḥ/ yathā caitattathoktaṃ prāk bhaṭṭābhimatānvitābhidhānabhaṅge/ gotvādikaṃ śakyamiti pakṣe 'śakyamiti pakṣe ca prāguktasudhāvākyameva saṃvādayati - atra ceti// pakṣadvaya ityarthaḥ// svamate padaśaktinirṇayaḥ // 2.7 // 1.tu ityadhikam -ja.ka.ga.rā.su. 2.tvāpātādityarthaḥ-u. 3.vatyantasthale bhedā iti śodhitam -u. r4.gādityarthaḥ prathamaṃ smṛ-ityasti -naṃ. 'ditya' iti varṇayormadhye 'ri' iti pūritam -u. saṅketa-sandhaṅgaḥ) śaktivādaḥ pu -- 255. ------------------ ------- ---------- atha saṅketasaṃbandhabhaṅgaḥ // 2.8 // yattūktaṃ maṇāvasmācchabdādayamartho boddhavya itīcchārūpaḥ saṅketa eva śaktirna tvautpattikaḥ saṃbandha iti/ atha saṅketasambandhabhaṅgaḥ // 2.8 // evaṃ kathamanvite śaktirityupakramya prakaraṇasaptakena padārthastvityupakramya prakaraṇapañcakena cānvayavyaktirūpeṇa padaśaktiviṣayasvarūpanirṇayaṃ kṛtvedānīmavasarapraptaṃ padaśaktirasvarūpanirṇayaṃ cikīrṣuḥ -- "nityayo 1 rapi śabdānāmarthe 2 naiva niṣidhyate"/ ityānumānikapādīyavyākhyāne"autpattikasyu śabdasyārthena saṃbandha"iti jaimityuktār 3 thaiḥ śabdānāṃ nityayogopi naivāsmābhistyājya iti sudhākṛdabhihitāṃ śabdārthena saha svābhāvikasambandharūpāṃ padaśaktiṃ -- "patyakṣavacca prāmāṇyaṃ svata evāgamasya hi"/ iti jijñāsāsūtrānuvyākhyānasudhāyāṃ samyakppañcitaṃ manasi nidhāya parābhimatasaṅketapakṣe bādhakamātramāha -- yatviti// śabdakhaṇḍe lakṣaṇā vādātpūrvaṃ śabdasādhutvoktiprastāve uktamityarthaḥ// autpattikaḥ svābhāvikaḥ/ icchārūpa ityatra kimasmadādīcchāsādhāraṇecchārūpotheśvaramātrecchārūpaḥ/ 1.gopi -e.u. 2.marthainaiva -e. 3.kterarthe -e. tanna/ gaṅgā 1 padāttīraṃ pratyetvitīcchayaiva 2 gaṅgāśabdasya 3 prayogena tīre 'pi śaktiprasaṅgāt// na cāsmācchabdādāyaṃ sākṣātpratyetvitīcchā śaktiḥ tīre ca paparayā pratyetviccheti vācyam / sākṣātvasya smṛtyanubhavayorantratvena pratyetviticchāyā eva śaktatvāt// na ca tādṛśīśvarecchā śaktiḥ, sā ca na tīra iti vācyam / ---------------------------------------------------------------------------ādyepi kiṃ sākṣātparaṃparāsādhāraṇyena pratyetvitīcchārūpa uta sākṣātpratyetviti/ tatrādye doṣamāha -- gaṅgeti// antyamāśaṅkyāha -- na ceti// paramparayeti// mukhyārthabhūtapravāhaṃ pratītyetatsaṃbandhitayā tīraṃ pratyetvitīcchaivetyarthaḥ/ atantratveneti// padādvyavahita tīrādau smṛteranubhavasya vā jāyāmānatvena padasyapadārthasmṛtyanubhavayorjanmani kārye sākṣātvasyāprayojakatvanetyarthaḥ/ yadvā smṛteranubhavadvāraiva pajanyatvādanubhavasya sākṣāttajjanyatvātsākṣātvasyasmṛtau vyabhicāreṇātantratvāt/ smṛtyanubhavasādhāraṇyena padārtha 4 pratyetvitīcchāmātrasyaiva śaktitvādityarthaḥ// uktadoṣaparijihīrṣayā dvitīyamāśaṅkate -na ceti// ādhunikasaṅketitadevadattādiśabde śaktyabhāvaḥ syāditi doṣe satyeva doṣāntaramāha -- īśvarecchāyā iti// 1.śābdā -ja.ka.ga.rā.su. 2.vaktrā ityadhikam -ga. 3.bdapra -rā. 4.dādarthaṃ-e.u. saṅketa-sandhaṅgaḥ) śaktivādaḥ pu - 257. ------------------ -------- --------- īśvarecchāyāḥ sanmātraviṣayatvena tasyā api tatra satvāt/ na hi gaṅgāśabdāttīrabuddhau satyāmapi tādṛśīśvarecchā neti yuktam/ tasyāḥ kāryonneyatvāt// na cāsmātpadādamumarthamanubhavatvitīśvarecchā śaktiḥ sā ca tīre neti vācyam/ jānātviti sāmānyecchāyā evādhunikasaṅketitadevadattādiśabdeṣviva saṅketatvopapattau viśeṣakalpakābhāvāt/ lākṣaṇikasyānubhāvakatvapakṣe tasyā api tatra satvācca// na ca tādṛśecchayeśvaroccaritatvaṃ śaktiḥ sā ca na tīrestīti vācyam/ uccāraṇatajjñānayorabhāvepīcchājñānamātreṇa padārthajñānadarśanenoccāraṇāṃśasya vyarthatvāt/ ādhinikasaṅketitadevadattādipade 1 tādṛśecchayeśvaroccaritatvābhāvena śaktyabhāvāpatteśca/ tvayā ca tatrāpi śaktyaṅgīkārāt// sā ca na tīra iti// lākṣaṇikasyānanubhāvakatvāditi bhāvaḥ/ tasyā apīti// anubhavatvi 2 tīśvarecchāyā api// tatra tīrādāvityarthaḥ/ sā ca na tīrestīti// lākṣaṇikapadaprayoktṛccāritatvāditi bhāvaḥ/ tādṛśeśvaracchayoccaritatvaṃ śaktiriti hi tadā kalpanīyam yadi tādṛśeśvaracchayoccaritatvaṃ vinā vā tajjñānaṃ vinā vā padātpadārthajñānaṃ syāt/ na hyevamastītyāha - uccāraṇeti// asmācchabdādamumarthamayaṃ jānātvitīśvarecchājñānamātreṇetyarthaḥ/ iṣṭāpattirityata āha -- tvayā ceti// 1.tadiccha-naṃ.ja.ga.rā.su 2.tīcchā -e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 258. ------------------------- ---------- --------- na ca dvādaśe 'hani pitā nāma kuryāditi sāmānyeneśvaroccāritatvaṃ tatrāpyastīti vācyam/ sādhubhirbhāṣitavyamiti sāmānyeneśvaroccāritatvasya lākṣaṇike 'pi satvāt/ ghaṭotpattiriva gaṅgāśabdotaccāraṇasyāpi dvikartṛkatveneśvaroccaritatvasyāpi satvācca/ tasmātsvābhāvikaḥ saṃbandhaḥ śaktirityasvīkāre lākṣaṇikepi śaktirduvārā // kiṃ caivaṃ cakṣuṣā ghaṭaṃ pratyetu, dhūmena vahniṃ pratyetvitīśvarecchaiva cakṣurdhūmayorghaṭavahnibhyāṃ saṃbandho na tu saṃyogavyāptī iti syāt// saṅketasaṃbandhabhaṅgaḥ // 2.8 // devadattādipadārthabuddhau saṅketajñānasya kāraṇatvāvadhāraṇā 1 dityatrāpi tatkalpanāt ityādinā maṇau tathaiva spaṣṭaṃ pratīteriti bhāvaḥ/ ādhunikasaṅketasthale 'pyāptyuddhāramāśaṅkya nirāha -- na ca dvādaśa iti// putrajanmādinamārabhya dvādaśe 'hanītyarthaḥ/ tarhyativyāptiḥ syādityāha -- sādhvati// viśiṣyāpīśvaroccāritatvamastvityāha -- ghaṭotpatteriti// īśvarecchayā kḷptaśaktityāge 'tiprasaṅgaṃ cāha -- kiṃ ceti// saṅketasaṃbandhabhaṅgaḥ // 2.8 // 1. danya - naṃ. tarkatāṇḍavam - 2. 18-11-2000. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 259. ------------------------- ---------- -------- atha anugatajātyabhāvepi śaktivyāptyādigrahaṇasamarthanam // 2.9 // nanu ucyate -- sarvagovyaktisaṅgrāhakasya śakyatāvacchedakasyaikasya gotvasyābhāvena śaktigrakāle sarvagovyaktyupasthityasaṃbhavātkathaṅgośabdasya sarvagovyaktyupasaṃhāreṇa śaktigrahaḥ / tadagrahe ca kathaṃ gośabdādapūrvagovyaktidhīḥ / evaṃ sarvadhūmāgnisaṅgrākayorvyāpyatvavyāpakatāvacchedakayordhūmatvāgnitvayoḥ -- atha anugatajātyabhāvepi śaktivyāptyādigrahaṇasamarthanam // 2.9 // evaṃ śaktisvarūpaṃ nirūpyāvasaraprāptaṃ tadgraprakāraṃ --- "iti vyutpattirapi hi sādṛśyenaiva gamyate"/ ityādiviśeṣikādhikādhikaraṇānuvyākhyānasudhayoḥ"samayapravṛttau tu sādṛśyamupadhāna"miti paddhatau coktaṃ samarthayamānaḥ sudhoktaṃ pūrvapakṣaṃ saṃkṣipyānuvadati -- nanu tvanmata iti // abhāveneti // āgāmibhaṅge vakṣyamāṇadiśeti bhāvaḥ / anugatajātipakṣe tu purovarticakṣuḥ saṃyuktaghaṭādau pratyakṣāvagataṃ ghaṭatvaṃ pratyāsattībhūya svāśrayabhūtasamastaghaṭavyaktīḥ pratyakṣa 1 jñāne bhasayatīti yugapadupasthitānantavyaktiṣu śaktigrahaḥ suśaka iti bhāvaḥ / tulyanyāyaviṣayatvādāha -- evamiti // vyāpyatvāvacchedakavyāpakatvāvacchedakayorityarthaḥ / 2 agnitvayorityanantaraṃ evamityanuṣaṅgaḥ / 1.tyabhijñā - u. naṃ. 2.dhūmatvāgni - u. nyāyadīpayutatarkatāṇḍavam (dvi. paricchedaḥ pu - 260. ----------------------- ------------- --------- kāryatvakāraṇatvāvacchedakayoranugatayorghaṭatvadaṇḍatvayoścābhāve kathaṃ sarvopasaṃhāre 1 ṇa vyāpteḥ kāryakāraṇabhāvasya ca grahaḥ / kathaṃ ca kāraṇakāraṇavibhāgaḥ / vyaktyapekṣayā niyata 2 tvasya rāsabhe 'pi satvājjātyapekṣayā niyamasya tvanmate daṇḍādāvapyabhāvāt // sarvopasaṃhāreṇeti // sarveṣāṃ yugapadekabuddhisthatvaṃ sarvopasaṃhāraḥ / tena ca dhūmavahnighaṭadaṇḍarūpasarvavyaktiniṣṭhavyāpyavyāpakabhāvagrahaḥ kāryakāraṇabhāvagraho bhavati sa kathamityarthaḥ / māstu ko doṣaḥ purovartinoreva vyāpyādibhāvagrahostvityata āha -- kathaṃ ceti // upalakṣaṇametat / vyāpyāvyāpyavibhāga 3 śca kathamityapi dhyeyam / kāryakāraṇa 4 vibhāgāyogaṃ vyanakti-- vyaktīti // niyatapūrvavṛttitvādi 5 hi kāraṇatvādikaṃ vācyam / tatra niyamaśca daṇḍe sati ghaṭaḥ tadabhāve tadabhāva iti vācyaḥ / sa ca daṇḍaghaṭarūpavyaktimādāya cettadā kasmiṃścit ghaṭe jāyamāne yatra rāsabho 'pi sannihitastatra rāsabhe sati ghaṭa ityasti niyama iti rāsabhasyāpi kāraṇatvagrahaḥ syāt / atha -- daṇḍatvāvacchinne sati ghaṭatvāvacchinnamityevaṃ niyamastu siddhāntino mate na yuktaḥ / anugatadaṇḍatvāderabhāvāt / evaṃ vyāpyatvādigrahe 'pi jñeyam / tathā ca daṇḍāntarādau kāraṇatvāgyagrahe 'pi kāraṇatvādisvīkāre rāsabhāderapi svīkārāpatteḥ kāraṇākāraṇādivibhāgo na syādityarthaḥ / 1.ramātre -naṃ-ja. 2.yamasya-naṃ-ja-ga-rā-su. 3.gādi ka -u.naṃ. 4.ṇāvibhāgaṃ vya -u. 5.dinā kā - u. ata-jāve-śavyādi-grasanam ) jātivādaḥ pu - 261. -------------------------- ---------- -------- kiṃ ca kriyāvatvaṃ na dravyalakṣaṇam avyāpteḥ, na satvāśrayatvaṃ ativyāpterityādivyavasthā na syāt / tattavdyaktimātraviśrāntadravyatvāvacchinnasyaiva lakṣyāsaṅgraharūpatayā avyāpterdravyādivyaktiṣu pratyekaṃ viśrāntāyāḥ sattāyā guṇakarmādyavṛttitvena lakṣyātiriktasaṅgraharūpāyā ativyāpteścābhāvāt // tasmādanugatajātyanaṅgīkāre sarvavyavahāravilopaḥ syāditi // ucyate -- anugatajāterabhāve kiṃ śakyavyāpyādirūpasarvavyaktyupasthitireva na saṃbhavatītyucyate, kiṃ vā tatsaṃbhave 'pi kroḍīkāra 1 kasyaikasya gotvadhūmatvāderabhāve sarvagovyaktyādyupasaṃhāreṇa śaktivyāptyādigraho na saṃbhavatīti // anugatajātyabhāve doṣāntaramāha pūrva 1 vādi -- kiṃ ceti // gaganādāvabhāvādāha -- avyāpteriti // guṇakarmādāvapi bhāvādāha -- ativyāpteriti // ityādītyādipadena -- dravyatvapṛthivītvādeḥ sāmānyaviśeṣavyavasthā na syāditi, kecicchabdāḥ ekaikārthāḥ kecitvakṣādiśabdā nānārthā ityādivyavasthā na syāditi gṛhyate / ekānekapravṛttinimittakatvādekārthakatvāderiti bhāvaḥ / kuto na syādityataḥ krameṇa vyanakti -- tattaditi // avyāpteriti // abhāvādityanvayaḥ / 1. pakṣī - u. nyāyadīpayutatarkatāṇḍavam (dvi. paricchedaḥ pu - 262. ----------------------- ------------ -------- nādyaḥ / tvanmate sāmānyapratyāsattibhūtena śakyatvavyāpyatvāva 2 cchedakenaivakena go 3 tveneva manmatepyupadeśavyavahārabhūyodarśanādinā śaktivyāpyādigrahakāle upasthitagavādivyaktiviśeṣadharmikeṇātītānāgatasakalavyaktipratiyogikenaikena sādṛśyenātītānāgatasakalaśakyavyāpyādivyaktīnāmupasthitisaṃbhavāt //iyāṃstu bhedaḥ / tvanmate jātiratītādyāśritā, manmate tu sādṛśyaṃ dhvaṃsādiva 4 tpratiyogitvena tattatsaṃbaddhamiti // vyaptyādīti // kāraṇamādipadārthaḥ / bhūyo darśanādinetyādipadaṃ pūrveṇāpyanveti / iyaṃ gauriti vyaktiviśeṣa upadeśena gāmānayetyādivṛddhavyavahāreṇa tatrānvitatādipadopapattāvupamānakośādinā kāraṇatvagrahakāle bhūyorśanena vyāptigrahakāle anvayavyatirekadarśanena kāraṇatvagrahakāla ityarthaḥ / sādṛśyeneti // sādṛśyaṃ ca padārthāntaram / na tvanugatajātighaṭitamūrtikamiti bhāvaḥ / vyāptyādītyādipadena kāraṇavyaktigrahaḥ / upasthāpakatāyāmaviśeṣadyotanāyāha -- iyāṃstu bheda iti // iyāneva bheda ityarthaḥ / atītādeḥ kathaṃ pratiyogitvaṃ nāma dharmaḥ / āśrayābhāvādityata uktaṃ -- dhvaṃsādivaditi // prāgabhāva ādipadārthaḥ / tathātve dhvaṃsāderapi tatpratiyogitvaṃ na syāditi bhāvaḥ // 1.rakasyai-rā-su. 2.tvādyava-naṃ.ja-rā.su. 3.tvādine-naṃ.ja. ga.rā.su. 4.vatsapra -naṃ. ja. ttatpra -ga. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 263. ------------------------- --------- --------- yuktaṃ ca tadanāśritatve 'pi saṃskāravatpratyāsattitvena tadupasthāpakatvam / pratyuta tvanmata evātītāderasatvājjātyāśrayatvamayuktam // nanu tvanmate sādṛśyanātītādeḥ pratiyogitvarūpasaṃbandho nāneti cetkiṃ tāvatā / na hyekasmin jñāne eka eva saṃbandho heturiti niyamaḥ / samūhālambanajñāne rūpī ghaṭa ityādau ca tadabhāvāt / nanvatītādyanāśritaṃ purovartimātrāśritaṃ sādṛśyaṃ kathamatītādyupasthāpayedityata āha -- yuktaṃ ceti // saṃskāravaditi / pratyabhijñāyāṃ jandanakhaṇḍa ityādyupanītamānādau ca saṃskārasyāntaḥ karaṇādyāśritasyāpi yathā cakṣurādipratyāsattitvaṃ tathetyarthaḥ / etacca svamatāvaṣṭambhenoktam / paramate tu jñānavaditi bodhyam / ātmasamavetasyāpi tattādismṛtirūpajñānasya pratyabhijñādau cakṣurādipratyāsattitvaṃ tatheti dhyeyam / sāmānyapratyāsattipakṣa evopasthitirdughaṭetyāha -- pratyuteti // nanu - purovartidharminiṣṭhasādṛśyapratiyogitvamatītādiṣu sarvatra nānugatamekamasti / tathātve gotvādereva tathātvopapattau kimetatkalpanayā / vakṣyamāṇānugatapakṣadoṣagrāsācca / ato yāvanti pratiyogīni tāvatsu pratiyogitvānyapi tāvantyeveti bhinnabhinnāni / tathā cā 2 nantapratiyogyanuyogitābhāvarūpasaṃbandhairanantapratiyogivastūni yugapatkathamupasthāpayediti bhāveva śaṅkate -- nanviti // saṃbandhānekatvaṃ yugapadupasthitau na pratibandhakaṃ vyabhicārādityāha -- kintāvatetyādinā // 1.dijñāne-ga.rā.su. 2.ca na tatra prati -u.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 264. ------------------------ ----------- ------- ghaṭasvarūpatvaiḥ saha sannikarṣāṇāṃ bhedāt / kiṃ ca samavāyābhedavādinaḥ tavāpi mate gotvādisamavāyasyāśvādāvapi satvādādhārādheyatvamātrasya 1 sarvādhāre kālādāvapi satvātsvarūpasambandharūpaviśaṣaṇatā viśeṣa eva gaurityādidhīniyāmaka ita vācyam/ samūhālambanajñānasthale ghaṭapaṭādisaṃnikarṣāṇāmanyānyatvaṃ spaṣṭamityupetya rūpītyādijñāne tadvyanakti -- ghaṭeti // saṃyogasaṃyuktasamavāyasaṃyuktasamavetasamavāyarūpasannikarṣāṇāmityarthaḥ / idaṃ ca saṃbandhanānātvaṃ sāmānyapratyāsattipakṣe 'pi samavetyāha -- kiṃ ceti // purovartiniṣṭhasya gotvasyātītādivyaktibhiḥ samavāya ādhārādheyabhāvo vā jātau vyaktervyāvartakatayā viśeṣaṇatvena svaviśeṣaṇatvarūpo vā saṃbandho vācyaḥ / tatrādya āha -- samavāyeti // eka eva samavāyo na tu saṃyogavannāneti pakṣe sarvavyaktibhirjātereka eva saṃbandha iti yugapatsarvopasthitiḥ saṃbhavati / tathāpi gotvena sarvagovyaktyupasthitivadaśvādivyaktyupasthitirapi syāt / gotvasamavāyasyaikatvenāśvādāvapi gotvasamavāyasya samavāyabhaṅgoktarītyā satvādityarthaḥ / 2 dvitīya āha -- ādhāreti // kālādāviti // tathā ca gotvena deśakālayorapyupasthitiḥ syāditi bhāvaḥ / tṛtīyaḥ pariśiṣyata iti bhāvenāha -- svarūpeti // gaurityādīti // atītānāgatasarvagoviṣayakadhīniyāmakamiti vācyamityarthaḥ // nanu - pratiyogināmupasthitāveva pratiyogibhāvarūpasambandhajñānaṃ saṃbandhajñāne ca pratiyogināmupasthitiriti pratiyogināṃ jñāne pratiyogināṃ jñānaṃ kāraṇamityāpannam, 1.sya ca sa -ga.rā.su. 2.dvitīya āha iti nāsti - u.naṃ. ata-jāva-śavyādi-grasanam) jātivādaḥ pu - 265. ------------------------ --------- ---------- sa ya tattadvyaktirūponanta eveti samam / sa ca saṃbandhaḥ svarūpasanneva pratyāsattir 1 na tu jñāta ityātmāśrayaparihāropyāvayoḥ samānaḥ // nanu purovartigovyaktau manmate gotvamiva tvanmate tasyāḥ svagatasādṛśyapratiyogitvaṃ neti kathaṃ tasmādupasthitiri cenna / tasyāḥ pratyabhijñāyāmidamaṃśasyevendriyasaṃyogādinaivopasthiteḥ // saṃbandhasya svarūpatvādityataḥ svarūpasanneva saṃbandhaḥ pratiyogyupasthitihetuḥ, na jñātaḥ, yenātmāśrayaḥ syāt, anyathā tavāpyayaṃ doṣaḥ syāditi bhāvenāha -- sa ceti // viśeṣaṇa 2 tāviśeṣarūpaḥ pratiyogyanuyogibhāvarūpaścetyarthaḥ/ sāmānyapratyāsattyā sāmyaṃ sādṛśyapratyāsatterayuktam / gotvasya purovartivyaktyāpratītādivyaktibhiśca viśeṣaṇatārūpa eva saṃbandha iti yuktam / tatra gotvaṃ purovartinaḥ yena rupeṇa saṃbaddhaṃ 3 tenaiva rūpeṇātītādibhirapi saṃbaddha 4 miti purovartivyaktamatītādivyaktiṃ yugapadupasthāpayatīti, sādṛśyaṃ tu purovartinā dharmitvena saṃbandhamatītādibhiḥ pratiyogitveneti vairūpātkathaṃ yugapatsarvamupasthāpayediti bhāvena śaṅkate -- nanviti // manmate tārkikamata ityarthaḥ / svagateti // purovartivyaktiniṣṭhaṃ yatsādṛśyaṃ tatpratiyogitvaṃ nāsti / kiṃ tu dharmitvameva / pratiyogitvaṃ tvapratītādāvevetyarthaḥ / tasyā iti // purovartinyā ityarthaḥ / idamaṃśasyeveti // 1.tve tantra na tu -naṃ. ja. 2.ṇaviśeṣyarū - u.naṃ. 3.ndhaḥ tenai -u.naṃ. 4.ndha iti -u.naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 266. ----------------------- --------- -------- api ca-- trivakrama ekena pādenordhvalokamanyenādharalokamiva sādṛśyaṃ pratiyogitvarūpasaṃbandhenātītādikaṃ dharmitvarūpasaṃbandhena purovartinamapi spṛśati / na caivaṃ vairūpyam / ubhayānugatasya nirūpakatvasyaikarūpatvāt // api ca sādṛśyeñjanādivatsahakāritvamātreṇa pratyāsattiśabdaḥ / ata eva paddhatāvatītādi jñānaṃbhūyotarśanādi sahakārisāmarthyenetyuktam / tattāṃśa eva cakṣuṣaḥ saṃskārasya jñānasya vā pratyāsattitvenedamaṃśe saṃyogādereva laukikannikarṣasya pratyāsattitvena sabandhadvayenāpyubhayaviṣayakamekaṃ pratyabhijñānaṃ yathā jāyate tathaiva saṃyogasādṛśyarūpasaṃbandhābhyāṃ purovartitadanyasarvaviṣakamekaṃ jñānaṃ bhavatyeveti bhāvaḥ // nanvathāpyekarūpasaṃbandho na labhyata ityata āha -- api ceti // ubhayeti // purovartinyatītādau ca gatasya nirūpakatvasyetyarthaḥ / sādṛśyasya dharmipratiyogyubhayanirūpyatvāditi bhāvaḥ / atītādau purovartini ca nirūpakatvamastītyetāvataivānugatasyetyuktam / na tvekaṃ vyāsajyavṛttitayāstīti bhramitavyam / tathātve 'nugatajātyapākaraṇāyogāt // nanu -- nirūpakatvamapi naikarūpam / kvaciddharmitvena kvacitpratiyogitveneti nānaiva / śabdānugatimātrasyātiprasaṅgādityata āha -- api ceti // vartamānasannikṛṣṭamātragrāhipratyakṣaṃ kathamatītādyāspadāṃ vyāptiṃ gṛhṇīyāditi cenna / sahakārisāmarthyena karaṇānāṃśaktyantarāvirbhāvasya bahulamupalambhāditi vākyamarthato niṣkṛṣyāha -- paddhatāvityādinā // asya vākyasya vakṣyamāṇadiśā sādṛśyaparyantatvādbhavatyupaṣṭambhakamiti bhāvaḥ / ato-jāve-śavyādi-grasanam) jātivādaḥ pu - 267. ------------------------- --------- --------- na hi nyāyamate 'pyanugatajātau saṃskāre vyavasāye yogajadharme bhrāntihetau doṣe ca mukhyaṃ pratyāsattitvamasti / na vā yogajadharmāderatītādi 1 nā saṃbandhosti / paddhatāvapi bhūyodarśanādijanitasaṃskārasacivamindriyaṃ svasannikṛṣṭavyaktiniṣṭhasādṛśyapratiyogyatītādigrāhakamityeva vivakṣitatvānnānuvyākhyānoktasādṛśyatyāgaḥ / anyathā visadṛśasyāpi grahaṇāpātāt / sādṛśyamupadhānamitisvavacanavirodhācca // kuta evaṃ sāmānyapratyāsattirevopeyatāmityata āha -- na hīti // saṃskāra iti // saṃskārapadaṃ jñānaparam / jñānasyaiva pratyabhijñādau pratyāsattitvopagamāt / prābhākarādimatena vā saṃskāra ityuktiḥ / anupyavasāyena bāhyārthaviṣayīkaraṇe vyavasāyasya pratyasattitvādvyavasāya ityuktam / yogajadharma iti // nityānumeyādijñāne tasya pratyāsattitvāt / mukhyamiti // saṃyogādirūpalaukikasannikarṣasyevobhayasaṃbandhatvarūpamityarthaḥ / paddhativākyaṃ kathamuktārthopaṣṭambhakamityata āha -- paddhatāvapīti // "iti vyutpattirapi hi sādṛśyenaiva gamyate / ityādyanuvyākhyānokta 2 syetyarthaḥ-- anyatheti // sādṛśyavivakṣābhāva ityarthaḥ / svavacaneti // anyathetyanuṣaṅgaḥ /"vyaktaya eva vācyāḥ / samayapratipattau tu sādṛśyamupadhāna"miti paddhatyuktaśabdaparicchedagatavacanavirodhādityarthaḥ / na ca śaktigraha eva sādṛśyamupadhānamityuktam na tu vyāptigraha iti vācyam / 1. disaṃ - naṃ. ja. ga. rā. su. 2.ktetya - u. naṃ. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 268. ---------------------- ------------ ---------- nanu tathāpi gavayopi gosādṛśyapratiyogīti tasyāpyupasthitiḥ syāditi cettavāpyupamitau gausadṛśapaśvāntarasya gavayaśabdavācyatādhīḥ syāt / ayaṃ gaurityupadeśe 1 ca gogatadravyatvādijātyantarasya dhīḥ syāt // yadi ca tatrāvāpoddhāpābhyāmantaraṅgasya sādṛśyasya -- tulyanyāyatvāditi bhāvaḥ / sādṛśyasya sahakāritvena pratyāsattitvena vā yathākathañcitsvanirūpakasarvopasthāpakatvenātītādisarvopasthitāvupetāyāṃ"na ca vācyaṃ gosādṛśyamaśvepyastīti tatrāpi gośabdavācyatānumānaprasaṅga"ityādinā sudhoktātiprasaṅgottare vyanakti --nanvityādinā // goniṣṭhasādṛśyetyarthaḥ 2 / upamitāviti // gosadṛśo gavaya ityatideśavākyaṃ śrutavato vanaṃ gatasya gausādṛśyaviśiṣṭapiṇḍadarśanāttasmin piṇḍe gavayaśabdavācyatvaviṣayakopamitirjāyata iti mate gosadṛśe gavayabhinne paśvantare yatkiñcidgosādṛśyaviśiṣṭadarśanena tasmin gavayaśabdavācyatvopamitiḥ yojanā / pratyakṣopadeśe 'pi parasyātiprasaṅgamāpādayati -- ayamatiti // purasthite gopiṇḍe gaurityupadeśe gotvāvacchedena gośabdavācyatvaṃ gṛhṇāti // tanna syāt / kiṃ tu gotvādivyāpakabahiraṅgadravyatvaṃ pṛthivītvādinaiva vācya 3 dhīḥ syādityarthaḥ / tenaiva samādhiṃ vācayati -- yadi ceti // avāpaḥ prakṣepaḥ / udvāpaḥ uddhāraḥ / yatkiñcitsadṛśo mahiṣyādau gavayapadapyutpattigrahe sati mahiṇamānayetyādivyāvahāre gavayapadasyodvāpo mahiṣapadasyāvāposti sa na syāt / 1.tena ca -naṃ. ja. 2.śyasye-naṃ-u. 3. cyatvadhīḥ - naṃ.e. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 269. ------------------------ ---------- ---------- gotvādijāteśca grahastarhīhāpi gavayādivyāvṛttamantaraṅgaṃ sāsnādimatvagotvādiprayuktasādṛśyaṃ pratyāsattiḥ / tasmājjātivatsādṛśasyāpi purovartirpiṇḍaniṣṭhasyendriyasannikṛṣṭasyoktasaṃbandhenātītādyupasthāpakatvaṃ yuktameva // etadevābhipretyoktaṃ sudhāyāṃ sādṛśyasya vyāvṛttatve 'pi pratiyogi 1 nirūpyatvenānugataphalasādhakatvānubhavāditi / anugataphalaṃ sarvavyaktyupasthitiḥ // nāpi śakti 2 vyaptyādigraho na saṃbhavatīti dvitīyaḥ / tvanmata eka 3 jātyeva manmatepyuktarītyā sarvavyaktisambandhinaikena sādṛśyena kroḍīkṛtāsu vyaktiṣu śaktivyāptyādigrahasaṃbhavāt // tathā gavayānayanādau gavayamānayetyucyate tatra gavayapadasyāvāposti padāntarasyodvāpaḥ sa na syāt / ataḥ padāntarāvāpodvāpadarśanenāntaraṅgameva sādṛśyamupamitau niyāmakam / ayamityādyupadeśe 'pi ghaṭādyānayane gāmānayetyādiprayo 4 gādarśanādantaraṅgaṃ gotvamevāvacchedakaṃ gṛhṇātīti yadyucyata ityarthaḥ / sudhāyāmiti // vaiśeṣikādhikaraṇasudhāyām / uktarītyā // vyāptyādigrahaṇakāla ityādinoktarītyetyarthaḥ / saṃbandhineti 5 // nirūpakatvena rūpeṇa purovartyatītādirūpasarvavyaktisambandhinetyarthaḥ // 1.givyāvṛttatvenā -naṃ.ja. 2.ktigraho-naṃ.ja.ga. ktivyāptigra -rā.su. 3.kayā jā - rā.su.ga. 4.ga da -naṃ.e. 5.'saṃbandhinā' iti nāsti -u.naṃ. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 270. ---------------------- ------------- ---------- iyāṃstu viśeṣaḥ / tvanmate gotvaṃ jñānataṃ satpratyāsattiḥ, manmate tu gotvaṃ sādṛśyajñānameva pratyāsattiḥ / evaṃ tvanmate gotvaṃ śaktigrahe viśeṣaṇatvācchābdajñāne viṣayatvena praviśati / manmate tu sādṛśyaṃ pratyasattimātratvānna tatra praviśatīti gośabdādgosadṛśa iti dhīrna bhavatīti / guṇa eva cājñātakaraṇe pratyāsatterajñā 1 tāyā eva pratyāsattitvāt svasādhyajñāne viṣayatvenānanupraveśaśca / pratyāsattau saṃyogādau tathā darśanāt // nanvevaṃ jāteriva sādṛśyasyāpi śābdadhīvaṣayatvaprasaṅgena gośabdādgosadṛśa iti dhīḥ syādītyata āha -- iyāṃstviti // viśeṣaṇatvāditi // viśeṣaṇatayā viṣayatvādityarthaḥ / 2 tvanmate tvityanantaraṃ śaktigraha ityanuṣaṅgaḥ / pratyāsattimātratvāditi // viśeṣaṇatayā viṣayatvābhāvāditi mātrapadārthaḥ // nanu kathamajñātasya pratyāsattitvaṃ, anumānaśabdasthale vyāptiśaktyorjñātayorevānumeyavākyārthayorupasthitau pratyāsattitvadarśanādityato jñātakaraṇe tathātve 'pyajñātakaraṇapratyakṣe 'jñātasyaiva tadyuktamityāha -- guṇa eva ceti // ananupraveśaśca guṇa evetyanvayaḥ // nanvalaukikasannikarṣe jñātasyaiva pratyāsattitvamiti niyama iti cenna / hetvabhāvāt/ 1.yamānāyā eva-rā.su. 2.tanma -naṃ.u. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 271. ------------------------ -------- --------- na caivaṃ sādṛśyena muṇḍitavyaktīnāmevopasthāpanācchaktigrahakāle gotvaprakārikopasthitirneti śābdabodho 'pi gotvaprakārako na syāditi śaṅkyam / tvanmate 1 tādṛśyā api pratyāsatteḥ svaprakārakadhījanakatvasvabhāvasyaiva manmate 'pi sādṛśyarūpapratyāsatteḥ svaprayojakagotvādiprakārakadhījanakatvasvabhāvasya phalabalena kalpanāt // yadvā taveva mamāpi purovartigovartigotvaṃ jñātameva pratyāsattiḥ / pratyabhijñāyāṃ surabhicandamityādyupanītabhānādau jñānasyajñātasyaiva viśeṣaṇībhūtatattādyaṃśe pratyāsattitvopagamācca / rajatatvādyāropāṃśe doṣasyājñātasyaiva pratyāsattitvācceti bhāvaḥ // gopadādgosadṛśa iti dhīḥ syāditi doṣābhāvepi gotvaviśiṣṭagodhīrna syādityāśaṅkya nirāha -- na caivamiti // jāterapratyāsattitvamityarthaḥ / muṇḍiteti // gotvādijātivinākṛtetyarthaḥ / anyatreti // saṃyogādilaukikasannikarṣasthale vyāptiśaktijñānayogajadharmarūpapratyāsattisthale cetyarthaḥ / pratyāsatteriti // sāmānyalakṣaṇapratyāsatterityarthaḥ / gotvarūpasāmānyapratyāsattyopasthitānāṃ govyaktīnāṃ gotvenaivopasthitestvayāṅgīkārāditi bhāvaḥ / sādṛśyaṃ hi padārthāntaramapi gotvaghaṭatvādi prayuktamityupagamātsvaprayojaketyuktam // phaletī // sādṛśyaniyāmakatayopasthitānāmapi gotvenaivopasthitirūpaphalabalenetyarthaḥ / anyatrākḷptasvabhāvāntarakalpane 2 gauravaṃ manvāna āha -- yadveti // 3 tarhi giṃ sādṛśyenetyata āha -- kiṃ tviti // 1.te anyatrādṛṣṭasyāpi -rā. su. 2.naṃ -naṃ . u. e. 3.tarhi kiṃ -naṃ. e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 272. ----------------------- ------------- --------- kiṃ tu tava tadekamiti svaviśiṣṭavyaktyupasthāpakam / mama tu nāneti svaniṣṭasādṛśyapratiyogigotvāntaraviśiṣṭopasthāpakamiti bhedaḥ // etadevābhipretyoktaṃ sudhāyām --"taistairvyāvṛttairdravyaguṇakarmasāmānyairnimittairi"ti / anena pravṛttinimittānāṃ dravyaguṇādīnāmananugame 'pi daṇḍiśuklādiśabdānāmiva gotvādijāterananugame 'pi gavādiśabdānāṃ vyutpattirastu // svaniṣṭheti // purovartigotvaniṣṭhetyarthaḥ / sudhāyāmiti // tete vyāvṛttākārāḥ taistair 1 dravyaguṇa kārmasāmānyairnimittaiḥ tattacchabdavācyā iti sudhāyāmityarthaḥ // atrāyamartho 'bhimataḥ / purovartiniṣṭhadaṇḍādirūpadravyaguṇakarmasāmānyaniṣṭhasādṛśyapratiyogi 2 tayopasthitairdravyaguṇakarmasāmānyairnimittairyuktāḥ daṇḍyantaraguṇyantarādipadārthāḥ daṇḍī guṇī śakla ityādiśabdavācyatayā grāhyā iti // nanvasmin pakṣe - sudhāvākye sāmānyairnimittairityeva vācyam tāvatāpi muṇḍitagovyaktidhīrgopadātsyāditi prastutadoṣaparihārāt dravyaguṇakarmetyuktirvyarthetyata āha -- aneneti // dravyatvādipadopādānenetyarthaḥ / iti sūcitamityanvayaḥ / pravṛttīti // daṇḍī śuklaḥ paṭaścalati gauriti daṇḍi 1 śuklacala ityādiśabdapravṛttinimittānāmityarthaḥ / 1.vyāvṛktairityadhikam - e. 2.kopa -naṃ. u. 3.ṇḍaśukla ityā - naṃ. u. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 273. ------------------------- --------- --------- na ca tatrāpi daṇḍatvādikamanugatamiti vācyam / tathāpi nimittadaṇḍāderananugamāt/ na hi pituḥ pāṇḍityena putraḥ paṇḍito bhavatīti sucitam // nanvevaṃ sādṛśyasyaikatve 'pi tasya śaktagrahe viṣayatvenānanupraveśādanupraviṣṭānāṃ ca gotvā 1 dīnāṃ vyaktivadanekatvenaikasya śaktigrahaviṣayatā 2 niyāmakasyābhāvādaniyamaḥ syāditi cenna / śaktigrahasya viṣayāniyamo hi na tāvadaśvāderapi śakyatvam / tatrāpīti // daṇḍyādiśabdaśaktigrahasthale 'pītyarthaḥ / nimittasya daṇḍyādiśabda 3 nimittasyetyarthaḥ / daṇḍatvāderanugamena daṇḍāderanugakirnetyetadvyanakti -- na hīti // śaktigrahasya sādṛśyanimittakatve -- "tathāpi prāptitastvekavacanācca viśeṣataḥ / 4 abhīṣṭāvagatiśca syāt"// ityanuvyākhyānasudhayoruktabādhakatatparihārau vivṛṇvānaḥ śaktigrahāvyavasthā syāditi śaṅkate -- nanviti // ekatvepīti // sarvapratiyogikapurovartiniṣṭhasādṛśyasyaikatvepītyarthaḥ / paramate saṃyogasamavāyāderiva pratogibhede 'pi sādṛśyānekatvābhāvāditi bhāvaḥ / ananupraveśāditi // manmate sādṛśyaṃ pratyāsattimātratvānna tatrānupraviśatīti pūrvamuktatvāt / sudhāyāṃ ca"na hi sādṛśyaṃ śabdaśaktiviṣayatayā pravṛttinimittatayā vābhyupagamyate"ityukteriti bhāvaḥ/ saṃbhāvitapakṣacatuṣṭayamapi kramānnirāha -- na tāvadityādinā // 1.ādipadaṃ na -naṃ. ja. ga. rā. su. 2.yani -naṃ. ja. ga. rā. su. 3.pravṛttītyadhikam -e. 4. viśeṣāvagatītyapi pradarśitam - e. nyāyadipayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 274. ----------------------- ------------ --------- anekairapi śaktigrahe prakārabhūtairanyonyaṃ sadṛśairgotvaistannivāraṇāt / na hyanekaniyatamaniyataṃ bhavati // nāpi samūhādiśabdeṣviva gavāmeva samudāyatvena śakyatvāt / pratyekamānayanādivyavahāradarśanena tattanniṣṭhagotvāvacchedena pratyekaṃ śaktigrahāt // nāpi goṣveva keṣāṃ cityāgena śakyatvam / śaktigrahakāle upasthitasarvamadhye keṣāṃ cityāge hetvabhāvāt // nāpi goṣveva 1 keṣāṃ cityāgenānabhimatagavāntarasyāpi śakyatvam / sarvagovyaktiṣu śaktigrahe 'nabhimatavyakterevābhāvāt / śābdabodhe 'nabhimatavyaktiviṣayatvasya tu prakaraṇāderasatve iṣṭatvāt / tatsatve tenaiva niyamāt // ata evānuvyākhyāne -- "sarveṣu yugapacchabdaḥ sadṛśeṣu pravartate"/ ityanena prakaraṇāderasatve sādhāraṇyamuktvā -- "tathāpi prāptitastvekavacanācca viśeṣataḥ / ekasyāniyāmakatve kathaṃ śakyatvaṃ niyataṃ syādityata āha -- na hīti // samūhādīti // samūhacamūsenāvanamityādiśabdoṣvivetyarthaḥ / ata eveti / iṣṭatvādihetorevetyarthaḥ / 1. vānabhimata ityevamasti -naṃ. ja. ga. rā. su. 2. syāśa - naṃ. ja. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 275. ------------------------ ------- -------- viśeṣāvagatiśca syācchaktiḥ sādṛśyagā yataḥ"// ityanena 1 tatsatve niyama uktaḥ / atra ca yogyatvavācinā prāptita ityanena gāmānayetyetyādāvānayanādya 2 yogyānāmatītānāgataviprakṛṣṭānām, ekavacānanādityanena sannihitānāmeva 3 vahnīnāṃ, śabalatvādiviśeṣaṇavācinā viśeṣata ityanenāśabalānāṃ vyavaccheda uktaḥ // etadapyuktaṃ sudhāyāmugataphalasādhakatvānubhavāditi / anugataphalaṃ sarvatra śaktigrahaḥ / tasmāstvarūpasādṛśyopasthāpitaparasparasadṛśanānāgotvāvacchinnavyaktiṣu pratyekaṃ śaktyādiprahānna kopi doṣaḥ // svoktapakṣatrayāpākaraṇa mūlārūḍhatayā darśayati -- atra ceti // na tāvadityādinoktanirākaraṇaṃ tu -- 4 "vyutpattirapi hi sādṛśyenaiva gamyate"/ iti pūrvakṛtavyutpādanarītyā spaṣṭaṃ pratīyata iti bhāvaḥ / etadapīti // nāpi śaktigraho na saṃbhavatīti dvitīya ityādinoktadvitīyapakṣāpākaraṇamapītyarthaḥ / tadvyanakti -- anugatamiti // yadvetyādinoktapakṣamupasaṃharati -- tasmāditi // svarūpasa 5 dyatsādṛśyaṃ purovartigotvaniṣṭhaṃ sādṛśyaṃ tadupasthitāni yāni paraspara 6 sādṛśyāni gotvāni tadavacchinnagovyaktiṣvityarthaḥ / 1.śakyatve-naṃ-ja. 2.dyanvayayogyānāṃ -su.rā. 3.vyaktīnāṃ-naṃ.ja. 4. iti ityadhikam -u. 5.satsā -e. 6.sadṛśāni ityasti -naṃ.e. tathāpi darśitam-u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 276. ----------------------- ------------ --------- taduktamanuvyākhyāne -- "iti vyatpattirapi hi sadṛśyenaiva 1 gamyate /"iti / sādṛśyena svarūpasatā / paddhatau ca"vyaktya eva vācyāḥ, samayapra 2 tipattau tu sādṛśyamupadhāna"miti / atraivakāraṇe vyāvṛttajātyādeḥ pravṛttinimittatā na niṣidhyate / kiṃ tvanugajāteḥ śkyataiva / anyathoktasudhādivirodhāt / gotvādeḥ prakāratvenāpratītau śābdapratītirvanivikalpakatvāpātācca / prācīnapakṣasyāpyupasaṃhārapakṣe tu purovartivyāktiniṣṭhasādṛśyopasathāpitāḥ parasparasadṛśaḥ yā nānāvyaktayaḥ parasparasadṛśanānāgotvairavacchinnāstāsvityarthaḥ / taduktamiti // vaiśeṣikādhikaraṇe uktamityarthaḥ / apipadaṃ kāryakāraṇabhāvavyāptyavādhāraṇasamuccaryārtham / sudhāyāmasphuṭatvādāha -- sādṛśyena svarūpasateti // nanu padaśaktivāde sudhāsammatyā jātyāderapi nimittatayā śakyatvoktiḥ paddhativākyaviruddhetyata āha -- atraivakāraṇeti // uktasudheti // taistairvyāvṛttairdravyaguṇakarmasāmānyairnimittairityuktasudhetyarthaḥ / vipakṣe bādhakaṃ cāha -- gotveti // anyatetyanukarṣaḥ jātyādeḥ pravṛttinimittatāniṣedha ityarthaḥ / na hi sādṛśyaṃ śabdaśaktiviṣayatayā pravṛttinimittayā vābhyupagamyata iti sudhānurodhenārthamāha -- atropadhāmityuktyeti // 1.nāva -rā. su. 2.grahe tu-naṃ.ja. ga.rā.su. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 277. ------------------------ -------- -------- atropadhānamityuktyā - sādṛśyaṃ na govyaktivadvācyam / nāpi gotvavatpravṛttinimittam / kiṃ tūktaprakāreṇājñātameva pratyāsattitvena gotvaviśiṣṭavyaktyupasthāpakamiti sūcitam // yadvā yathā prābhākaramate dhenuśabdasya jñātena gotvenopahite dhānakarmaṇi śaktigraho yathā ca nyāyamata ekaviṃśatiprabhedabhinnānāṃ dukhānāṃ madhye caramasya mukhyaduḥkhasya janyatvāditareṣāṃ ca śarīrādīnāṃ gauṇaduḥkhānāṃ janakatvādubhayanirūpya 1 tayā jñātaṃ janyajanakabhāvasaṃbandhamupadhānīkṛtya śarīratvādyanekaprakārāvacchinneṣvenekeṣu śarīrādiṣu-- ukteti // iyāṃstu viśeṣa ityādinoktaprakāreṇetyarthaḥ // sādṛśyaṃ tu vyāvṛttamapi tattacchabdavācyatvabodhe liṅgatayopayujyata ityādisudhoktyanurodhena pakṣāntaraṃ tathetyādinā vaktaṃ dṛṣṭāntatrayamāha -- yadvā yatheti // dhānakarmaṇīti // gheṭ pāna iti dhātordhānaṃ pānaṃ tatprati karmakārakabhūta ityarthaḥ / vatsena goḥ payimānatvāddheṭaḥ karmaṇi 2 lyuṭpratyayavidhānāditi bhāvaḥ / tarhi mihiṣyādāvapi dhenuśabdaprayogāpattirityāśaṅkya 3 gotvasya prayogopādhitvopagamāditi bhāvenoktaṃ -- gotvenopahite iti // tasyājñātatvetiprasaṅgatādavasthyājjñātenetyuktam / ekaviṃśatīti // śarīraṃ, ṣaḍindriyāṇi. ṣaḍviṣayāḥ, ṣaḍbuddhayaḥ, sukhaṃ, dukhaṃ, cetyekaviṃśatiprabhedetyarthaḥ / ubhayeti // janyajakobhayetyarthaḥ / pyaṃ -jña-naṃ.jaṃ.ga.rā.su. 2. nupra -naṃ. e. 3.ti na śaṅkyam / go - e. nyāyadīpayutatarkatāṇḍavam (dvi. paricchedaḥ pu - 278. ----------------------- -------------- --------- - dukhaśabdasya 1 śaktigraho, yathā ca vaktuniṣṭāṃ devadattādiviṣayāṃ jñātāmekāṃ buddhimupadhānīkṛtya vaktṛniṣṭhabuddhiviṣayeṣu devadattatvādyanekaprakārāvacchinneṣvanekeṣu 2 devadattādiṣu sarvanāmnaḥ tacchabdasya śaktigrahaḥ; tathopadeśavyavahārādipūrvakaśaktigrahaviṣayavyaktiniṣṭhaṃ jñātamubhayasaṃbaddhamekaṃ sādṛśyamupadhānīkṛtyānekagotvāliṅgatāsvanekagovyaktiṣu gośabdasya śaktigrahostu // uktaṃ hi bādhanālakṣaṇaṃ duḥkhamiti nyāyasūtratatvabodhe vardhamānena duḥkhasabandhanirūpakatvaṃ duḥkhatvamiti // vaktriti //caitrādirūpavaktṛniṣṭhāṃ devadattayajñadattaviṣṇumitrādiviṣayām / tacchabdasyeti / te gatā āgatā ityādivyāvahārārthaṃ hi tacchabdasya śaktigrahaḥ, sa ca sarvanāmasarvajñakaśabdatvādbuddhisthavācakaḥ, buddhiśca jñātaiva satyupayujyata iti bhāvaḥ / dṛṣṭāntānuktvā dārṣṭāntikamāha -- tatheti // ayaṃ gaurityupadeśaḥ / gāmānayetyādivṛddhavyāvahāraḥ upamānakośādirādipadārthaḥ / ubhayeti // purovartitaditararūpobhayetyarthaḥ / dharmitvena purovartinā / pratiyogitvena taditareḥ saṃbaddhatvāditi bhāvaḥ / pratiyogināmanetve 'pi tannirūpitapurovartiniṣṭhasyaikatvāditi bhāvaḥ / pratiyogināmanekatve 'pi tannirūpitapurovartiniṣṭhasyaikatvāditi bhāvaḥ / upadhānīkṛtya taṭasthena nimittīkṛtya / vyaktya eveti paddhatyavirodhāyoktam -- aneketi // ekatvanirāsārthatvokterevakārasyeti bhāvaḥ /"yathā na nyāyamata"ityatra sammatimāha--uktaṃ hīti // tatvabodhe granthaviśeṣe / 1.saṃketagra-ga. rā. su. 2.'śarīrādiṣu' ityārabhya nāsti- naṃ. ja. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 279. ------------------------ --------- --------- na ca sarvanāmni vaktṛgatabu 1 ddherivātītādijñānātprāktanpratiyogikasādṛśyajñānaṃ na saṃbhavatīti vācyam / bhūyo vyavavahārādidarśanadaśāyāṃ pratiyogibhūta 2 vartamānapiṇḍāntarasya jñātatvena tatsaṃbhavāt / tasyaiva cātītādipratiyogikatvāt / atītādipratiyogika 3 tvena jñānasya cānapekṣaitatvāt // yadvā'dau svarūpasatsādṛśyamuktarītyātītādikamupasthāpya paścātsāmagrīsatvenātītādipratiyogikatvenāpi jñātamupalakṣaṇaṃ bhaviṣyati // duḥkhasambandheti // janyatvena vā janakatvena vā yathākathañcidduḥkhasaṃbandhanirūpakatvamityarthaḥ / tacca duḥkhe tajjanake cāstīti bhāvaḥ / vaktrityuktadṛṣṭāntavaiṣamyamāśaṅkya nirāha -- na ceti // buddheryathā jñānaṃ saṃbhavati na tathā sādṛśyajñānaṃ saṃbhavatītyarthaḥ / atītāderajñāne 'pi purovartyekapiṇḍe cakṣuḥsannikṛṣṭe piṇḍāntarapratiyogikasādṛśyajñāne sati sarvapratiyogikasādṛśyaṃ jñātameva, tasyaiva sarvapratiyogitvāditi bhāvenāha -- bhūya iti // ādipadena bhūya upadeśo grāhyaḥ // nanu tatpratiyogikatvenājñāne satyetatsādṛśyapratiyoginaḥ sarve gopadavācyā iti jñānaṃ kathamityata āha -- yadveti // ukteti // 1.ddhiravā -naṃ.ja. 2.vartamānapadaṃ na -naṃ.ja. 3.katvajñā -naṃ.ja. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 280. ----------------------- ------------ --------- etadapyuktaṃ --- "iti vyatpattarapi hi sādṛśyenai 1 gamyate"/ iti // sādṛśyena jñātena / paddhatau ca sādṛśyamupadhānamityuktam / atropadhānamityuktyā sādṛśyaṃ sarvanāmni tatpade vaktṛgatabuddhiriva jñānamapyupalakṣaṇatvānna śaktigrahaviṣa iti sūcitam / atra ca sādṛśyaṃ svarūpasade 2 vopasthāpakamitimate tadupasthāpitaiḥ 3 parasparaṃ sadṛśairanekairgotvaiḥ 4 śaktigrahaniyamaḥ, purovartipiṇḍagataṃ jñātaṃ gotvamupasthāpakiti mate tadupasthāpitaiḥ tatsadṛśairanekairgotvaistanniyamaḥ,5 jñātaṃ sādṛśyamevopasthāpakamiti mate -- 6 ādyapakṣoktarītyarthaḥ / sudhāyāmasphuṭatvādāha -- etadapīti // yadvā yathetyādi 7 noktapakṣāntaramapītyarthaḥ / buddhisthaparāmarśitvopapādanāyāha -- sarvanāmnīti // sarvādīni sarvanāmānītyanena sarvanāmasaṃjñake ta 8 ditipade vaktṛgatabuddhisthasya viṣayatve 'pi na buddhirviṣayo yathā tathā sādṛśyamapi na śaktiviṣayatayā gṛhyata ityarthaḥ / prāguktapakṣadvayaṃ niṣkṛṣya darśayati -- atra ceti // tasyaiva vivaraṇaṃ iti mata iti // mata iti 9 ca // yadvā śaktigrahaviṣa ityarthaḥ / upasthāpakamiti // svapratiyogināmatītādisarvapadārthānāmiti yojyam // 1.nāva -rā.su. 2.vajñātaṃ vo-naṃ.rā.su. cājñātaṃ vo- ga. 3.taiḥ satsaha-naṃ tatsa -ja. 4.tvaistanni-naṃ-ja. 5.ma iti bhedaḥ -evaṃ ca -ga.rā.su. 6.yadvā yathetyādipakṣātpūrvapakṣarītyetyarthaḥ - u.naṃ.e. 7.dipakṣāntara -u. naṃ.e. 8.tattaditi -u.naṃ. 9.tiśaktigra-u. ti vā śa -naṃ. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 271. ------------------------ ------- ---------- -- sākṣātsaṃbandhavatā tenaikenaiva sādṛśyenopasthāpitairgotvaistanniyama iti bhedaḥ 1 / evaṃ ca taveva mamāpimate dhūmajātīyasya vahnijātīyarāhite 'vṛttirdhūmasyavahnivyāptiḥ, ghaṭajātīyasyotpattau daṇḍajātīyasya niyamo daṇḍasya ghaṭakāraṇatvaṃ, lakṣaṇajātīyasya lakṣyajātīye 'vṛttiravyāptiḥ, alakṣyajātīye vṛttirativyāptirityādivyavasthā yuktā // iyāṃstu bhedaḥ / tava sājātyamekajātyāśrayatvaṃ mama tu sājātyamekajātisadṛśajātyāśrayatvaṃ vā, ekasyā eva vyaktervyaktnyariṣṭhasādṛśya 2 pratiyogatvarūpo vyaktyantarasaṃbandho vā, dharmitvena -- evamanugata jāterabhāvepi sarvatra śaktigrahaṃ sādṛśyenaivopapādyadānīyamevaṃ sarvadhūmāgnisaṃgrāhakayorityādinā pūrvamākṣiptaṃ vyāptigrahādikaṃ ca samādhatte-- evaṃ ceti // sādṛśyenaiva sarvopasthitisaṃbhave satītyarthaḥ/ jātīyatvaṃ ca paramate tadbhinnatve sati tanniṣṭhajātimatvam / siddhānte tu tadabhāvātkathaṃ taveva mamāpītyuktirityata āha -- iyāṃstu bheda iti // ekasyā eveti // ekagopiṇḍanirūpitasādṛśyāni tatprayojakatvarūpaḥ gopiṇḍasaṃbandhaḥ sājātyam / evaṃ patyekaṃ gopiṇḍeṣvastīti sarveṣāmanyonyasājātyamityarthaḥ / dharmitveneti // anyonyasadṛśatvamevānyonyajātīyatvamityarthaḥ / nacaivaṃ gavayasyāpi gojātīyatvaprasaṅgaḥ śaṅkyaḥ / antaraṅgasadṛśyasya vivakṣitatvāditi bhāvaḥ / 1.'purovarti' ityārabhya na -naṃ.ja. 2.prayojakatvarūpo -ga.rā.su. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu- 282. ----------------------- ------------ -------- - pratiyogitvena vā nirūpitayaikasādṛśyasaṃbandho veti / kecittu sādṛśyajanyaikadhīviṣatvaṃ sājātyamityāhuḥ / caturṇāmapi pakṣāṇāmanuvyākhyānoktaṃ sādṛśyameva 1 jīvātuḥ / evaṃ taveva mamāpi dravyatvasya -- sādṛśyajanyaivadhīti // tacca gopiṇḍādimātra evāstīti bhāvaḥ / ekadhīviṣayatvājñāne 'pi sājātyajñānātprāguktameva sājātyaṃ yuktamityatra pakṣe 'rucibījaṃ dhyeyam / pakṣāṇāmiti // sājātyanirvacanapakṣāṇāmityarthaḥ // yadvā dharmipratiyogitayā purovartyatītādisakalagovyaktisaṃbaddhaṃ purovartiniṣṭhaṃ sādṛśyaṃ svarūpasadeva svaprayojakanānā 2 gotvaviśiṣṭasarvagotvameva pratyāsattībhūya dharmipratiyogitayā svasvetaranānāgotvasaṃbandhena sādṛśyena hetunānekagotvāvacchinnasarvagovyaktyupasthāpakaṃ satsarvatra śaktigrāhatamiti; tathā dharmipratiyogitayā sarvagovyaktisaṃbandhaṃ sādṛśyaṃ jñātameva sarvagovyaktyupasthāpakamiti; tathoktarūpavyaktisādṛśyaṃ svarūpasadevākhilavyaktīrupasthāpya paścādatītādipratiyogikatvena jñātaṃ satsvayamupalakṣaṇībhūya nānāgotvāvacchinnaṃ sarvagovyaktiṣu śaktigrāhakamiti ca; prāguktacaturṇāmapi pakṣāṇāmityarthaḥ // jī 3 vāturiti // jīvanauṣadhamityarthaḥ /"jīvāturjīvanauṣadhami"tyabhidhānāt / prāgādipadopāttasāmānyaviśeṣavyavasthāṃ ca samādhatte -- evamiti // 1.jīvanaṃ -naṃ. vopajīvanaṃ -rā. su. 2.kaṃ na gotva -naṃ. kaṃ nānyonyatvaviśi -e. 3. vanamiti - naṃ. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 283. ----------------------- --------- --------- -- sarvapṛthivījātīyasaṃbandhatve sati tadadhikābādisaṃbandhitvarūpaṃ sāmānyatvaṃ, pṛthivītvasya dravyajātīyasaṃbandhitve sati kiñcidravyajātīyāvādyasaṃbandhitvarūpaṃ viśeṣatvaṃ ca yuktamita, na sāmānyaviśeṣanyāyabhaṅgo 'pi / kiṃ tu dravyatvasya sarvapṛthivyādinā saṃbandhastava samavāyaḥ mama tūktarītyā 1 pṛthivyādipratiyogikasādṛśyaṃ 2 prati prayojakatvam, evaṃ pṛthivītvasya kiñcidra 3 vyāsaṃbandhastāvāvādyasamavāyo mama tvavādipratiyogikasādṛśyā 4 prayojakatvamiti bhedaḥ / uktaśca samāvāyapakṣe 'tiprasaṅgaḥ/ ghaṭādiśabdaḥ ekārtho 'kṣādiśabdastu -- nyāyabhaṅgo 'pīti // etena"na hiṃsyātsarvābhūtāni, agniṣomīyaṃ paśumālabheta"ityādau utsargāpavādanyāyabhaṅgo 'pi netyapi samāhitaṃ bodhyam / kathaṃ tarhyanugatajātipakṣādbheda iti pṛcchati -- kiṃ tviti // samādhatte -- dravyatvasyeti // ukteti // dharmitvena pratiyogitvenetyādinoktarītyarthaḥ / sarveti // sarvapṛthivīpratiyogikasādṛśyamabādavabādipratiyogikasādṛśyaṃ pṛthivyāmityevaṃrupeṇa sādṛśyaprayojakatvaṃ dravyatvādeḥ sarvapṛthivyābādisaṃbandhitvamityarthaḥ / pṛthivyabāderanyonyasādṛśyasya svasvaniṣṭhadravyatvaprayuktatvāditi bhāvaḥ / yuktā cāsmaduktarītireveti bhāvenāha -- uktaśceti //"kiṃ ca samavāyābhedavādinastavāpi mata"ityādinā pūrvasminneva vāde ukta ityarthaḥ / ekānekārthakatvavyavasthāṃ ca samādhatte-- ghaṭādīti // 1.sarvetyadhikam-naṃ.ja.ga.rā.su. 2.śyaprayo -naṃ.ga.rā.su. 3.vyasaṃ -naṃ.ja. 4.śyapra - naṃ .ja. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 284. ----------------------- ------------ -------- nānārtha iti vyavasthā pūpasthāpitānāṃ pravṛttinimittānāṃ sādṛśyavaisādṛśyābhyāṃ vā upasthāpakānāṃ sādṛśyānāṃ jātīnāṃ sādṛśyavesādṛśyābhyāṃ vā yuktā/ na cānavasthā/ kvaciddharmiṇa eva -- upasthāpi 1 tānāmiti // śabdeneti śeṣaḥ / ghaṭādiśabdenopasthāpitānāṃ ghaṭatvānāmanekatve 'pi sarveṣāṃ sadṛśatvādghaṭādiśabdasyaikārthatvam; akṣādiśabdopasthāpitināṃ tu videvanākṣatvavibhītakākṣatvarathacakrākṣatvādināṃ vikadṛśatvādanekatvamityarthaḥ/ sādṛśyaṃ vā gotvādīkaṃ vā tīrādipadārthopasthāpaka mitipūrvoktamatadvayānurodhenāha -- sādṛśyānāṃ jātīnāṃ veti // nanvidamayuktam / sādṛśyānāmapi sādṛśyāntaropagame sati sādṛśyānāṃ tanniṣṭhasādṛśyasya ca sādṛśyāntaramupeyaṃ ubhayaniṣṭhasādṛśyasyacādhikaraṇabhūtābhyāṃ sādṛśyāntaramupetyanavasthā'patterityāśaṅkya nirāha -- naceti // kvaciditi // prameyatvābhidheyatvādau prameyatvāde kevalānvayitvena svaniṣṭhaprameyatvādikaṃ prati dharmiṇi eva ghaṭādidharmatvavanmṛdghaṭayoḥ samavāya ityatra saṃbandhitvena pratītasyāpi samavāyasya mṛdghaṭābhyāṃ svasya ca viśiṣaṇaviśeṣyabhāvena jāyamānaviśiṣṭapratyayaṃ pratiniyāmakasaṃbandhasyānyasyābhāvena tatrāpi samavāyasyaiva saṃbandhatvavadghaṭaniṣṭhapaṭabhedasya 2 ghaṭabhedasya ca ghaṭena bhede satyanavasthā'patyā svasya svenaiva tadbhinnasya ghaṭaniṣṭhabhedatvavatsādṛśyānāṃ svenaivānyonyasādṛśyo 3 papatterityarthaḥ/ prameyatvādāvapi prameyatvāntaraṃ samavāye samavāyāntaraṃ bheda bhedāntaramiti tatrāpyanavasthā syādeveti bhāvaḥ / 1.piteti-u.naṃ.e. 2.ghaṭabhedasya ceti nāsti-u.e.naṃ. 3.śyavatvopa -naṃ.e. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 285. ------------------------ ---------- --------- -- dharmitvavatsaṃbandhina eva saṃbandhatvavadbhinnasyaiva bhedatvavacca sadṛśasyaiva sādṛśyatvopapatteḥ / na ca sāmānyānyeveti nyāyena jātireva sādṛśyam / sādṛśyasya sapratiyogikatvādutkarṣāpakarṣavatvājjātyādau vartamānācca / jātestu tadabhāvāt // tasmādanugatajātyabhāve 'pi sādṛśyenaiva śaktivyāptyādigrahaṇaṃ yuktam // nanvathāpi jātānāṃ sādṛśyavaisādṛśyabhyāmityayuktamiti bhāvena śaṅkate -- na ceti// sāmānyānyeva bhūyāṃsi guṇāvayavakarmaṇām / bhinnapradhānasāmānyavyaktisādṛśyamucyate // ityukteriti bhāvaḥ / na ca sāmānyaṃ pratiyoginirūpaṃ tannirūpyaṃ ca sādṛśyamiti sphuṭamanayorbheda iti sudhoktamāha -- sapratiyogikatvāditi // tadupalakṣaṇaṃ matvā'ha -- utkarṣeti // ayamanenātyantasādṛśaḥ ayaṃ ca kiṃ citsadṛśa iti pratīteriva satvānna jātireva sādṛśyamityarthaḥ / asti ca gotvaghaṭatvādirjā 1 titvanityatvādinā sadṛśa ityādi vyavahāra iti bhāvaḥ / taditi // sapratiyogikatvotkarṣādimatvajātyādivartamānā 2 nāmabhāvādityarthaḥ / svoktavyutpattigrahopāyacatuṣṭaye sudhāvirodhamāśaṅkya tatspaṣṭaṃ niṣkṛṣyānuvadan pakṣāntaratvena samādhimāha -- sudhāyāṃ tviti // 1.dijāti -u. naṃ. e. 2.nābhā-naṃ.natvā- u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 286. ---------------------- ------------ --------- sudhāyāṃ tvayaṃ gaurityupadeśo vyāptigrahakaḥ, tasya 1 cāyaṃ caitatsadṛśāśca sarve gośabdavācyā ityevaṃ paratvādavagatavyāptiśca piṇḍāntaraṃ dṛṣṭvānumimīte ayaṃ dośabdavācyaḥ tatsadṛśatvāditi // na ca dṛṣṭāntābhāvaḥ, purovartigopiṇḍe svapratiyogikasādṛśyābhāvāditi śaṅkyam/ āptavākyena vyāptyavagamedṛṣṭāntānapekṣaṇāt / tathā ca pṛthivyāḥ pṛthivāśabdavācyatve gandhavatvamiva gorgośabdavācyatve 'nuvyākhyānoktaṃ sādṛśyaṃ liṅgamiti pakṣāntaramuktam // ata eva paddhatau --"vartamānasannikṛṣṭamātragrāhipratyakṣaṃ kathamatītādyāspadāṃ vyāptiṃ gṛhṇīyāditi cenna / sahakārisāmarthyena kāraṇānāṃ śaktyantarāvirbhāvasya bahulamupalambhā"dityanenāsmaduktaṃ pakṣamuktvā kiṃ ca pratītasya dhūmasyāgninā saṃbandhe svābhāvikatayā -- iti vyutpattarityādiślokavyākhyāvasare sudhāyāmityarthaḥ / tarhi svoktapakṣe kiṃ jñāpakamityata āha -- ata eveti // asmaduktamiti // sādṛśyaṃ cakṣuḥsahakāritayā svanirūpakasarvoparthāpakaṃ sarvakroḍīkārakaṃ cetyuktapakṣamityarthaḥ /pakṣāntaramuktamityanena paddhativākyayoḥ parasparaṃ sudhāvākyena ca virodhaḥ parihṛto jñeyaḥ // nanu - na bhavaduktapakṣaḥ paddhativākyānuguṇaḥ / tatra vartamānasannikṛṣṭamātragrāhipratyakṣamityuktapratyakṣapadasya sākṣipratyakṣaparatvāt // 1.tasya ca iti nāsti -naṃ. ja. ata-jāve-śavyādi-grasanam) jātivādaḥ pu - 287. ------------------------ ---------- --------- -- niścite yadyantatrāpi dhūmaḥ syāttarhi tasyāpye 1 vamityevaṃ vyāptigraho bhavatītya nena sudhoktaṃ pakṣāntaramuktam / atra ca vartamānasannikṛṣṭamātragrāhīti sarakārisāmarthyeneti coktatvāt, bhūyodarśanādihetur 2 dhūmatvādinā viśiṣṭavyaktigrahakaścakṣurādivābhipretaḥ / na tu sākṣī / uktaṃ ca -- "atītavartamānatvagrāhiṇī sā ca dṛśyate"/ ityanuvyākhyāne cākṣuṣādipratyabhijñāyā api sahakārisāmarthyenātītādiviṣayatvam / granthantare vyāptigrahe sākṣyuktiśca sāmānyena sākṣijñānasyāpi satvāt / ataḥ sarvapadārthāśca samānyātsākṣigocarāḥ / sarvamityeva vijñānaṃ sarveṣāṃ kathamanyathā // iti bhaktipādīyānuvyākhyānaślokavyākhyānasudhāyāmatītānāgatavartamānaṃ sarvamapi liṅgapadena sādhyena vyāptamitijñānapekṣaṃ khalvanumānam / na caitajjñānaṃ 3 sākṣiṇā vinā saṃbhavatītyādinā vyāptigrahe sākṣiṇa evopāyatvokteḥ / bhavadbhiśca cākṣuṣapratyakṣasyopāyatvokterityataḥ paddhativākyārthaṃ tāvadāha -- atreti // uktaṃ ceti //"ataḥ sarvapadārthāśce"tyetasmāduparitanaślokavyākhyāvasare --"atītavartamānatvaviśiṣṭārthaviṣayā sā pratyabhijñetyarthaḥ / dṛśyate sākṣiṇā soyamiti pratyabhijñākāronubhūyate / cakṣurādinaiva jāyata iti bhāva iti"granthenoktamityarthaḥ / sākṣyuktergatimāha -- granthāntareti // sudhāyāmeva"atar sarvapadārthaśca"ityādi pūrvaślokavyākhyānapradeśa ityarthaḥ / 1.pyevaṃ -naṃ.ja.rā.su. 2.dhūmatvagotvā -naṃ.ja.ga.rā.su. 3.vatād sākṣi- e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 288. ----------------------- ------------ ---------- sudhāyāṃ paddhatyuktaprathamapakṣānuktiśca paddhatāvevoktatvāt / na ca sudhā śaktigrahamātraviṣayā / paddhatistu vyāptigrahamātraviṣayeti śaṅkyam / paddhatyuktasya prakāradvayasya nyāyasāmyena śaktigrahe 'pi saṃbhavāt / sudhāyām"pyetena kāryakāraṇabhāvādhāraṇādikamapi samāhitami"tyanena vākyena śaktigrahe uktasya prakārasya vyāptyādigrahe 'tideśācca // ata eva -- "āgamopi hi sāmānyadṛṣṭe pratyakṣataḥ punaḥ / viśeṣaṃ gamayedeva kathaṃ śaktigraho 'nyathā // ata eveti // paddhatyuktaprakāradvayasya śaktigrahe saṃbhavādevetyarthaḥ / āgamopītyādiślokaḥ atītavartamānatvagrāhiṇīti ślokātkiñcivdyavahitapūrvanagranthasthaḥ / sannyāyaratnāvalīnāmānuvyākhyānasya cirantanaṭīkā // yadyapi tatrātītānāgātapadārtheṣu sāmānyākāreṇa sākṣipratīteṣu padānāṃ vācakatvaśaktirgṛhītetyeva pāṭhāt sā 1 kṣyevātītādyupa 2 sthiteriti bhāti / tathāpi sāmānyena sākṣijñānasyāpi satvātsākṣītyuktiḥ / tāvatā sahakārisāmarthyena cākṣuṣopasthiter 3 na nirāsaḥ / ata eva tatrāpi sāmānyākāreṇetyuktirita bhāvena sāmānyākāreṇa sākṣipratīteṣvatyaṃśaprahāṇenāvaśiṣṭavākyodāharaṇamityadoṣaḥ // 1.kṣiṇyevātī -e. 2.sthāpaka -naṃ. 3.ternirā -e. naṃ. ata-jāve-śavyādi-grasanam ) jātivādaḥ pu - 289. -------------------------- --------- -------- atītānāgatārtheṣu"-- ityanuvyākhyānavyākhyāvasare sannyāyaratnāvalyā matītānāgatapadārtheṣu vācakatvaśaktirgṛhītetyādyuktam // yattu -- sudhāyāmatītānāgatārtheṣvityanuvyākhyānasyānāgatādiviṣayādiśabdaviṣayatvena vyākhyānaṃ, tatpaddhatyuktadvitīyapakṣāśrayeṇa gavādiśabdeṣvanyathopapattiśaṅkāyāmapi na ḷḍādiśabdeṣviti darśayitum // anugatajātyabhāve 'pi śaktivyāptyādigrahaṇasamarthanam // 2.9 // nanu - sudhāyāmatīte luḍantasyānāgate ḷḍantasya śaktigrahoktiparatvenaivātītetiśloko vyākhyātaḥ, na sarvaśabdaśaktigrahoktiparatvenā ataḥ kathaṃ tatsaṃmatirucyata ityata āha -- yatviti // dvitīyapakṣe sādṛśyanirūpakatvena sarvopasthiterabhāvātsākṣiṇaivātītādyupasthitervaktavyatvālluṅḷḍādiśabdavyutpatyarthamatītādiviṣayopasthāpakatayā sākṣī svīkārya ityabhiprāyeṇetyarthaḥ / ādyapakṣe tu sannyāyaratnāvalyuktadiśā bhavatyevoktārthe saṃmatiriti bhāvaḥ / kimarthamevaṃ tatra sudhāyāṃ vyākhyātamityata āha -- gavādīti // gotvādisāmānyapratyāsatyādināpyatītādigopiṇḍopasthitaye sākṣīsvīkārya ityanyathopapattiśaṅkāyāmapi laṅḷḍādiśabdavyatpattāvatītādyupasthiterāvaśyakatvenāvaśyaṃ sākṣī svīkārya iti darśayitumityarthaḥ // ityanugatajātyabhāve 'pi śaktivyāptyādigrahasamarthanam // 2.9 // nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 290. ----------------------- --------- ------ atha svarṇaghaṭatvādipratibandī // 30 // kiṃ ca tvanmate 'pi ghaṭatvādajātiḥ pṛthivītvādivyāpyā nānaiva / tāratvādijātirapi katvā 1 dijātyā caitrajatvajātyā saṅkarāpatyā gatvādivyāpyā nānaiva / udbhūtatvajātirapi nīlatvādinā saṅkarāpatyā śuklatvādivyāpyā nānaiva / atha svarṇaghaṭatvādipratibandī // 30 // parammatyāpyananugadharmeṇa śaktigrahamupapādayutumupoddhātamāha -- kiṃ ca tvanmata iti // nāvaive 2 tyenairanvayaḥ // saṅkareti // parasparihāreṇa vartamānayorekatra samāveśaḥ saṅkaraḥ / iha ca tejastejastvasya mṛdghaṭe sato ghaṭatvasya ghaṭatvaparihāreṇālokādau satastejastvasya svarṇaghaṭe samāveśātsvarṇasya ca paramate tejastvādataḥ sāṅkaryadoṣanirāsāya nānaivopeyā / tathā ca tejastvādivyāpyasya ghaṭatvasya tejastvādiparihāreṇānyatrāvartamānatvānna sāṅkyaryam / svarṇaghaṭādau ghaṭatvādijātirneti matenāha -- tāratveti // caitrajatveti // caitrajanyatāvacchedakajātyetyarthaḥ / tāratvacaitrajanyatāvacchedakajātyoḥ maitrīyatārakakāre caitrakṛtakaṭādau ca satoścaitrajanyatārakakāre samāveśātsāṅkaryaṃ syāttannirāsāya nānaiva vācyā / evamudbhūtatvānīlatvayoḥ śuklarūpānudbhūtanīlarūpayoḥ satorudbhūtanīlarūpe ghaṭādiniṣṭhe samāveśena sāṅkaryanirāsāya nānaiva vācyetyarthaḥ / 1.tva caitratvādijātyāsaṃ-naṃ.ja. katvacaitrajatvādijātyāsaṃ-ga.rā.su. 2.tyantai-e. svarṇa-ghatvādi-prandī) jātivādaḥ pu - 291. ------------------- -------- --------- evaṃ ca yathā -- tatra ghaṭatvādīnāṃ nānātve 'pi ghaṭādiśabdavyutpattiḥ, ghaṭasya kapālaṃ prativyāpyatā, jalāharaṇādikāraṇatā, ghaṭākārānugatapratyayaśca; tathā gotvānāṃ nānātve 'pi vyutpatyādikaṃ kiṃ na syāt /. na ca ghaṭatvaṃ saṃsthanarūpāvayavasaṃyogavṛttīti na saṅkara iti vācyam / anyatarakarmādiprayojyajātyā saṅkarāpātāt / nanu - ghaṭatvaṃ pṛthivyātmakeṣu ghaṭeṣvekameva / svarṇaghaṭeṣvapi sarvatraikameva / gotvādi tu tvanmate bahu / evaṃ na ghaṭatvabahutvābhāvānna doṣa iti cenna / ananugatve samāne 'sya vaiṣamyasyāprayojakatvāt / tāratvādīnāṃ bahutvena tārādiśabdavyutpatyādyabhāvāpātasyāparihārācca / ekadeśimatena śaṅkate -- na ca ghaṭatvamiti // na saṅkara iti // tejastvādinaikatrādhikaraṇe samāveśābhāvāditi bhāvaḥ / anyatareti // saṃyogo hi nyāyamate 'nyatarakarmajobhayakarmasaṃyogajabhedena trividha iti kāraṇatvatraya anyatāvacchedakajātayo 'pi saṃyoge tṛṇāraṇimaṇinyāyena tisro 'ṅgīkāryāḥ / tathā cānyatarakarmaprayojyā jātirghaṭatvaprahāṇena śyenasthāṇusaṃyogesti / ghaṭatvamapi tatprahāṇena kapāladvayakarmajanyasamayogosti / ubhayamapyanyatarakapālakarmajanyakapālāntarasaṃyogestīti sāṅkaryam / evamubhayakarmaprayojya jātyādināpi sāṅkaryaṃ dhyeyam / nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 292. ----------------------- ---------- ------- sthūlo ghaṭaścalatīti ghaṭatvasya parimāṇakarmādisamānādhikaraṇyapratīteśca // yadi ca tāratvādīnāṃ sajātīyasākṣātkārapratibandhakatāvacchedakavṛttitvenānugamastarhīhāpi gotvānāmugatasādṛśyasaṃbandhitvenānugamostu // api ca tvanmate yathā jñeyatvābhidheyatvamūrtatvakāryatvasvarūpatvajātitvādīnāmananugamepi jñeyābhideyādisapabdapyutpattistattaducitavyāptyādi 1 śca, tathātrāpi kiṃ na syāt/ na ca jñeyatvādīnyapyanugatāni / jātitvāpatteḥ / na ceṣṭāpattiḥ / sāmānyādāvapi vṛtteḥ // dravyaniṣṭhatvāvagāhipratyakṣabādhaṃ cāha -- sthūla iti // yadapi tāratvaṃ nāneti tārādiśabdapyutpatyādirna syādityādipadaprayogenābhimataṃ 2 tatrānugatimāśaṅkyāha -- yadi ceti // sajātīyeti // vyākhyātametacchabdanityatvavāde / anugateti // prāguktadiśānugataṃ dharmipratiyogitayā sarvatra vidyamānaṃ sādṛśyasaṃbandhitvamityarthaḥ // nanu sādṛśyānyapi nānāsaṃbandhitvānyapi tathaiva śabdānugamamātrasyātiprasañjakatvāditi bhāvenāha -- api ceti // mūrtatvamiyattāvacchinnaparimāṇavatvam / kāryatvam kṛtiviṣayatvam // tattaduciteti // yajjñeyaṃ tatsat, yadibhidheyaṃ tatprameyamityādi tattaducitetyarthaḥ / atrāpīti // gotvānāmanugame 'pi gavādiśabdavyutpatyādītyarthaḥ / kevalānvayigranthe maṇyādyuktadiśā śaṅkate -- nanviti // 1. digrahaśca - rā. su. 2. tā - naṃ.u. svarṇaṃ-ghatvādi-prandī) jātivādaḥ pu - 293. ------------------- ---------- nanu ca -- jñeyatvādīni jñānatvābhidhāyatvaparimāṇatvakṛtitvādijātirūpāṇyeva, aupādhikadharmāṇāmupādhyanatirekān, tāni ca pamparāsaṃbandhena ghaṭādāvanugatānīte cet / tarhihāpi sādṛśyadvāra 1 kaparamparāsaṃbandhenaikamātravṛttigotvaṃ vā nānāvyaktisaṃbandhi sādṛśyaṃ vā yacchabde vaktṛniṣṭhabuddhiriva gomātrānugatamastu // aupādhiketi // jñeyatvādīnāṃ jñānādyanatirekājjñānatvādireva jñeyatvādīti bhāvaḥ / parampareti // svasamavāyiviṣayatvarūpasaṃbandhenetyarthaḥ / ekamātravṛttitvamiti // purovartiyatkiñcidgopiṇḍaniṣṭhaṃ gotvaṃ svapratiyogikasādṛśyādhārabhūtagotvāśrayatvarūpaparamparāsaṃbandhena sarvagosaṃbandhitayānugatamiti gośabdavyatpatyādirastu / sādṛśyaṃ va svasaṃbandhyanantagovyaktiṣu svasaṃbandhitvasaṃbandhenānugatamitivyatpatyādyupapattiḥ / vaktṛniṣṭhabuddhirvaktṛbuddhiviṣayānekārtheṣu svasaṃbandhitvena sarvānugatā satī sarvanāmasaṃjñakatatpadasya vyutpattau nimittaṃ bhavati // sarvanāmnāṃ buddhisthavācakatvaprasiddheḥ / tathāpītyarthaḥ / tārkikābhimatanityadravyagataviśeṣapratibandyāpyananugatadharmapakṣe vyutpatyādyupapādayitumāha -- kiṃ cātyanteti // vyāvartakāntarabhāve 'pi vyāvṛttetyarthaḥ // 1. rāpara - naṃ. ja. 2. sya vā au - naṃ. ga. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 294. ----------------------- ----------- -------- na hi sākṣātsaṃbandhena dharmeṇānugame vyāvṛttaikasvabhāvahānirna tu paramparāsaṃbandhenānugama iti saṃbhavati // tasmāttatrānugatena sādṛśyenaiva vyutpatyādikaṃ vācyamityatrāpi 1 tathaivāstu // kiṃ ca tvatpakṣe jātivadākṛterapi pravṛttinimitta 2 tvādākṛtirapyanugataivāstu // tasmātsuvarṇaghaṭatvādivajjñeyatvādyaupādhikadharmavadantyaviśeṣavadākṛtivaccānanugatajāterapi pravṛttinimittaṃ yuktam // svarṇaghaṭatvādipratibandī // 30 // nanvaupādhikarmarūpasyopādhyanatirekādityuktyā paramparāsaṃbandhenaupādhikadharmaghaṭakopādhiniṣṭhajātiviśeṣeṇa viśeṣāṇāmanugame svarūpahānirnāstyeva anugataupādhikadharmasvīkāre svarūpahāniḥ syādityayuktamityata āha -- nahīti / niyākābhāvāditi bhāvaḥ / māstu tatrānugato dharmaḥ kiṃ tata ityata āha -- tasmāditi // anugatadharmasatve rūpahāniprasaṅgādityarthaḥ// ākṛterapīti // avayasaṃsthānaviśeṣasyetyarthaḥ / vyaktyākṛtijātayaḥ padārtha 3 iti gautamasūtrānmaṇyādyuktapadaśakti 4 vādesya vyaktatvācceti bhāvaḥ / pūrvoktapratibandīcatuṣṭayaṃ saṃgraheṇānuvadannupasaṃharati -- tasmāditi // svarṇaghaṭatvādipratibandī // 30 // 1.tyanyatrā - naṃ ga. rā. su. 2.vajjātirapyananugatai - naṃ. ga. rā. sur. 3.thāṃ -naṃ.e. 4.grahasyavya -naṃ. u. ata-jātau-bākam) jātivādaḥ pu - 295. ----------------- ----------- --------- atha anugatajātau bādhakam // 31 // kiṃ ca sthūlamutpannaṃ, sthūlaṃ naṣṭaṃ, 1 nilamutpannaṃ nilaṃ niṣṭamitivadghaṭa utpanno 2 ghaṭo naṣṭa ityanubhavātpratyakṣā 3 deva jātyutpattivināśau // atha anugatajātau bādhakam // 31 // nanvastvevaṃ svarṇaghaṭādyuktasthalacatuṣṭaye 'nugatadharmābhāvenānyagatyānanugatadharmaireva śaktyādigraho 'nyatra gavādāvanugatagotvādisaṃbhave tenaiva śaktyādigraho 'stu / tatrānanyagatikatvābhāvādityatastatrāpi tvadabhimatanityaikānugatadharma nāstyaiva / pramāṇābhāvāt, sādhakamānābhāvācceti bhāvena -- kuto bhasmatvamāptasya naratvaṃ punariṣyate / ekatve nāsti mānaṃ ca . . . // ityādivaiśeṣikanayānuvyākhyāne sudhāvākyāni hṛdi kṛtvā jātiviśiṣṭavastūtpattināśagocarapratya 4 kṣeṇa samavāyyutpattināśādiyuktyā jāterutpattināśabodhakāgamena jātimātrotpatyādigrāhipratyakṣeṇa śrutyā ca jāternityatvādikamapākurvannādau tāvadviśiṣṭapratyakṣeṇa jāteranityatvamāha -- kiṃ cetyādinā // parimāṇasya nīlarūpasya cotpattivināśapratyayākārābhinayo 'yaṃ sthūla 5 mityādi // ityanubhavāditi // asya ca ghaṭapaṭatvādijātivyaktyubhayaviṣayakatvātpratyakṣāveva jātyutpattivināśāvityuktam// 1.nīlamutpannamiti nāsti - naṃ.ja. 2.paṭa utpannaḥ ghaṭo naṣṭaḥ paṭo naṣṭaḥ -ga. 3.veva-naṃ.ja.rā.su. 4.tyayena -naṃ.u. 5.lamutpannami -u.e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 296. ----------------------- ------------ ------- na ca viśiṣṭotpatyā 1 diviṣayeyaṃ dhītirviśeṣyavyaktimātrotpatyādināpi yukteti vācyam / vaiparītyasyāpi suvacatvāt / sthūlamutpannamityādibuddherapi tathātvāpātācca // kiṃ ca yathā dravye pākena nīlaraktarūpayornāśotpādau tathā dravye satyevauṣadhādinā tāmratvarajatatvayorapi tau dṛśyete / nanu - jātiviśiṣṭavyaktiviṣayako 'yamanubhavo na ghaṭaghaṭatvobhayaviṣayakaḥ / ghaṭaghaṭatve utpanne ityubhayotpattināśaviṣayīkaraṇāt / tathā cāna 2 nyathāsiddhostviti śaṅkate -- na ceti // kimanyataramātraviṣayatvenopapattau ubhayaviṣaśayakatve kalpanāgauravādevaṃ kalpyate, atha daṇḍī nāstītyādāviva viśeṣaṇe bādhāt / ādya āha -- vaiparītyasyāpīti // jātimātrotpatyādinetyasyāpītyarthaḥ / lāghavasyaivamapi saṃbhavāt / pratyuta etadeva yuktam / viśeṣyaṃ nābhigacchet kṣīṇaśaktirviśiṣeṇe iti nyāyāditi bhāvenoktam -- suvacatvāditi // nanu prādhānyādviśeṣyaviṣayatvamevotpatyādibuddheryuktam / na tu guṇabhūtadharmaparatvamityata āha -- sthūlamiti // tathātveti // viśeṣyotpattiparatvetyarthaḥ // nanu satyeva dravye nīlādiguṇasya nivṛttidarśanānna tatra tathātvāpāto yukta ityata āha -- kiṃ ceti // pīlupākaprakriyāyā apramāṇakatvādvakṣyamāṇapratyabhijñāpramāṇaviruddhatvāt, sudhāyāṃ jātinirāsaprastāva eva dūṣitatvācca, piṭharapākaprakriyaivopeyeti bhāvenoktam -- dravye satyeveti // dvitīyepi kiṃ vyaktināśasthalīyajātyanubhavo vā bādhaka uta vyaktyantare tadanubhavo vā / 1. ādipadaṃ na -naṃ.ja. 2.cānyathā -u.e. ata-jātau-bākam) jātivādaḥ pu - 297. ----------------- --------- --------- na ca puruṣe naṣṭe 'pi daṇḍavavdyaktau naṣṭāyāmapi tatraiva pradeśe jātiranubhūyate / yenotpatyādidhīrviśeṣyotpatyādimātraviṣayā syāt / vyaktyāntare 'nubhavastu parimāṇādāvapyasti / vyañjakavyakterabhāvāttatra jāterananubhavakalpanaṃ tu parimāṇādāvapi samam / na cādyāpi jāternityatvaṃ siddham / yena parimāṇādito vaiṣamyaṃ syāt / tadevedaṃ gotvamiti pratyabhijñāyā abhāvāt / ayaṃ gorayamapi ca gauriti dhīstvayaṃ sthūlo 'yamapi ca sthūla iti dhīvatsādṛśyaviṣayā // kiṃ ca tatsamavetasya tadutpatteḥ pūrvaṃ tannāśānantaraṃ --- ādyaṃ nirāha -- na ceti // dvitīyaṃ nirāha -- vyaktyantara iti // nanu -- vyaktināśapraveśe jāteḥ satvepi vyañjakābhāvādananubhavostvityata āha -- vyañjaketi // nanu -- parimāṇādau nityatvāsiddhyānupalambhasya vyañjakābhāvaprayuktatvakalpanaṃ nirbījam / jātau tu naivamityata āhaḥ-- na cādyāpīti // nanu 1 -- pratyabhijñayā anugatamatyā vā jāternityatvaṃ siddhamityataḥ pratyabhijñānasya svarūpataḥ pramāṇatvena na saṃdigdhatvādityāsudhoktaṃ vyañjayannāha -- tadevedamiva // nanvanādijāteḥ kathaṃ na nityatvam / jātirnityā anādibhāvatvādgaganavadityanumānavirodhādityata āha -- kiṃ ceti // yadvā jāteranityatve pratyakṣamuktvā adhunā vimataṃ vināśavat vināśavadāśrayasamavetatvādrūpādivadityādisudhoktayuktīmāha -- kiñcetyādinā asmanmatāpattirityantena granthena // niyamāditi // avayaviguṇakarmasu tathādarśanāditi bhāvaḥ // 1. na ca -naṃ .u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 298. ------------------- ------------- ----------- cāsatvaniyamātkathaṃ ghaṭatvā 1 deranāditvaṃ nityatvaṃ ca // api ca jāterdvitvādivadyvyāsajyajvṛttitve tadvadeva yāvatsvāśrayapratītiṃ vināpratītiḥ syāt / agnimātroddeśena dravyatyāge 'gnīṣomīyaśāstrārtha ivaikagovyaktidāne gāṃ dadyādiśāstrārtho 'nanuṣṭhitaśca syāt / nanvanugatvameva jāteranityatve bādhakamato naṣṭo ghaṭa ityādibuddhervyaktiviṣayatvameva yuktamityataḥ"yo 'nekāśrito dharmo nāsāvekaikapratītau pratīyate yathā dvitvādiḥ/ pratīyate ca naratvādikamekaikapratītāvato nānugatami"tyādisudhoktiṃ vyañjayannanugatatvamapi nirāha -- api ceti // jātiḥ prativyaktyaparimāsamāpya vartate atha parisamāpya / ādya āha -- jāterityādi // apratītiḥ syāditi padacchedaḥ/ pratītirna syādityarthaḥ/ agnimātreti // paurṇamāsyāṃ hi agneyopāṃśuyāgāgnīṣomīyākhyakarmatrayamanuṣṭhīyate / tatra yadāgneyo 'ṣṭākapālo 'māvāsyāṃ 2 ca paurṇamāsyāṃ cācyuto bhavatītivākyoktasyāṣṭasu kapāleṣu saṃskṛtapuroḍāśarūpadravyasya haviṣa iti yāvat agnaya idaṃ na mametyagnamātroddeśena tyāgarūpe āgneye yāge anuṣṭhite 'pi "agniṣomīyamekādakapālaṃ paurṇamāse prāyacchadi"ti vākyoktāgniṣomīyayāgarūpaḥ śāstrārtho yathā nānuṣṭhitaḥ tathātve āgneyena kṛtārthatvādagnīṣomīyānuṣṭhānābhāvaprasaṅgāditi bhāvaḥ // 1. dijāterana - ga. rā. su. 2. syāyāṃ pau - u. e. ata-jātau-bākam) jātivādaḥ pu - 299. ----------------- -------- ------ devatātvavadgotvasyāpi vyāsajyavṛttitvāt / pratyekaṃ parisamāpyatve ca prativyaktivṛttitākāreṇa pratyekaparisamāpterabhāvādasmanmatāpattiḥ // api ca -- mahāpātakādinā brāhmaṇatvādijātināśena -- nanu -- samarthaḥ padavidhiriti paribhāṣayā samarthādeva padāttaddhitapratyayānāṃ vidhānādagnerasahāyasya devatātva evāgnerḍhagiti taddhitavirodhānena tatrādagnimātroddeśena dravyatyāge 'nuṣṭhite 'pyagnīṣomīyo nānuṣṭhita ityuktam / tatrāgneḥ somasya ca dvayoritaretarayogenobhayaniṣṭhaikadevatātve vivakṣita eva"dyāvāpṛthivīśunāsīnamarutvadagnīṣomavāstoṣpatigṛhimedhāccha"iti taddhitotpattiprasaṅgāditya āha -- devatātvavaditi // ādyapakṣe sudhāvākyaṃ vivṛtya dvitīyapakṣaṃ svayaṃ nirāha -- pratyeketi //"tathā jātiviśeṣayoḥ"ityādivākyavyākhyāvasāre"brāhmaṇatvapiṇḍayorbhedābhedau mahāpātakena jāterapāyādi"ti tatvavivekaṭīkoktarītyā, āgamena ca jāternityatvaṃ nirāha -- api ca māhāpātakādineti // "māsena śūdro bhavati brāhmaṇaḥ kṣīravikrayī"/ ityādyāgamasiddhā śūdratvādijātyutpattiḥ / viśvāmitra 1 brāhmaṇatvajātyutpattistu-- "gādherabhūnmahātejāḥ samiddha iva pāvakaḥ / tapasā kṣātramutsṛjya yo lebhe brahmavarcasam // 1.trasya brā - u. e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 300. ----------------------- ------------ ---------- -- śūdratvādijātyutpattirviśvāmitriśaṅkādīnāṃ varaśāpādinā kṣatriyatvādijātināśena brāhmaṇatvādijātayutpaścāgamasiddhā / sparśa 1 vedhyādi saṃbandhenāyasopyayastvādināśena kāñcanatvādijātyutpattiśca pratyakṣasiddheti kathaṃ jāternityatvaniyamaḥ/ kiñca -- "bhinnāśca bhinnadharmāśca padārthā akhilā api ityādiśrutisiddhaḥ prativyakti dharmabhedaḥ /------------------------------------------------------------------------ ityādyāgamasiddhā / triśaṅkunāmakṣatriyasya caṇḍālatvajātyutpattiḥ -- tasya satyavrataḥ putrastriśaṅkuriti viśrutaḥ / prāptaścaṇḍālatāṃ śāpādguroḥ. . .// ityādinavamaskandhasaptamādhyāyastāgamasiddhā / kalmāṣapādasya brahmarakṣastvajātyutpattiḥ -- "āhurmitrasahaṃ yaṃ vai kalmaṣāṅghimataḥ kvacit / vasiṣṭhaśāpādrakṣo 'bhūt . . . // ityādamasiddhetyarthaḥ / sparśavedhī nāmauṣadhiviśeṣaḥ / vaiśeṣikanayānuvyākhyānoktaśrutimāha -- bhinnāśceti // na ca bhinnadharmā ityasya svāsmādbhinnadharmavanta ityartha iti śaṅkyam /"svaiḥ svairdharmairabhinnāśca"iti śrutiviśeṣavirodhāditi bhāvaḥ // nanu māsena śūdra ityādirāgamaḥ kṣīravikraya 2 nindāparo varṇatrayakarmahānipratipādanārtho vāstvityata āha -- na ceti // upalakṣaṇametat/ r1.śādisaṃ - naṃ. ja. 2.karme -tyadhikam - u. e. ata-jatau-bākam) jātivādaḥ pu - 301. ---------------- --------- ---------- na cāsati bādhake āgamasya gauṇārthatvam ayaḥ piṇḍameva svarṇaṃ jātamiti pratyabhijñābhrāntitvaṃ ca yuktam // kiṃ ca dharmadharmiṇorabhedasyānyatra samarthitatvātkathaṃ vyaktyabhinnayā jāteranugatiḥ // karmanindāparatve tasmāt"brāhmaṇaṃ nā 1 vagururedityavagoraṇādiniṣedha 2 śeṣabhūtānāṃ"yovagurettaṃ śatena yātayādi"ti śatayātanādivākyānāmapi karmanindāparatvena phalaparatvābhāvaprasaṅgena"śaṃyo ca sarvaparidānādi"ti tṛtīyādhyāyacaturthapādīyāvagoraṇādhikaraṇavirodhāpattiḥ / varṇatrayakarṇahānipratipādananārthatve ca vasante brāhmaṇo 'gnīnādadhītetyādāvapi brāhmaṇaśabdasya kṣatriyavaiśyakarmarahitaparatvasya vaktuṃ śakyatvena śūdrasyāpyagnividyāsaṃbhavena vaidikakarmādhikārāpatyā ṣaṣṭhādyapādasthāpaśūdrādhikaraṇavirodhāpattiścetyāpi dhyeyam // yadapi -- gādherabhūdityādyāgamo 'pi viśvāmitrasya brāhmaṇakarmayogyatvapara eveti / tadapi na / asati bādhake mukhyārthatyāgāyogāt / jātinityatvasyādyāpyasiddheśceti bhāvaḥ// nanu yaduktaṃ sparśavedhītyādi tanna / tādṛśapratyakṣasyaivāsiddheḥ / siddhau vā bhrāntitvamastvityata āha -- ayaḥ piṇḍamiti // na cāsati bādhaka ityanuṣañjanīyam / pīlupākaprakriyā tvaprāmāṇikī pramāṇabādhitā ceti bhāvaḥ / etena dravye satyevetyādi prāguktaṃ ca samarthitaṃ dhyeyam / anyatreti // vaiśeṣikanayānuvyākhyānādau tatvavivekādigranthe ceti bhāvaḥ // 1. sarvatra pakāra -naṃ. u. e. 2.dhadoṣam -naṃ. u. e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 302. ----------------------- ------------ --------- etena lāghavājjātirekaiveti nirastam / uktaṃ cānuvyākhyāne -- "naratvādikamapyevaṃ tattaddharmatayeyate" iti / tasmādrūpādivajjātirnānaiva sāmānyaṃ tu samānanāṃ bhāvaḥ sāmānyamiti vyutpatyā sādṛśyameva / taccoktarītyānugatam / tasmājjātiviśiṣṭavyaktināśādarghaṭo naṣṭa ityādipratyakṣeṇa jātināśādessamavāyināśapratyekaparisamāptyādiyukttyā vyaktau satyāmeva tāmratvāyastvādi 1 nāśādeḥ pratyakṣeṇa brāhmaṇatvādijātināśāderāgamena prativyaktidharmabhedasya -- evaṃ jāternityatvamanugatatvaṃ ca nirasyaikatvamapi nirāha -- eteneti // nityatvānugatatvakhaṇḍanenetyarthaḥ / uktaṃ ceti // jāterananugatatvaṃ vaiśeṣikādhikaraṇe uktamityarthaḥ / īyate pratīyate ityarthaḥ // nanvevaṃ sāmānyaviśeṣādivyavahārasya kā gatirityata āha -- sāmānyaṃ tviti // samānānāṃ sadṛśānāmityarthaḥ / uktarītyeti // śaktivyāptyādigrahasamarthanavādoktarītyetyarthaḥ / ghaṭo naṣṭa ityādipratyakṣeṇeti // viśiṣṭanāśaviṣayapratyakṣeṇetyarthaḥ / kiṃ ca yathā dravyesatyevetyādinoktasya sparśavedhyādītyādinoktasya caikārthatayā sakṛdubhayasaṅgraharūpatvādāgamasiddhetyataḥ paścāduktasyāpi pūrvasaṅgrahānuvādaḥ / kiṃ ca yathā dravye satyevetyādinoktasyaivodāharaṇāntareṇa punarvyaktīpakaraṇamātraṃ, tadapi pratyabhijñārūpapratyakṣapradarśanena tasyābhrāntitvoktyarthaṃ pīlupākaprakriyānirākaraṇārthaṃ cāto na punaruktidoṣaḥ ityāhuḥ // 1. dijātinā -ga. rā. su. āptāyasya-lirthatveḥ-bādhakam) vidhivādaḥpu - 303. -------------------------- --------- ---------- coktaśrutyā siddhatvānna jāteranugamaḥ / tadevaṃ jātyabhāve 'pyanvite śaktigraho yuktaḥ// evaṃ liṅgādirapyanviteṣṭasādhanatvarūpavidhau śakta itīṣṭasādhanatva 1 jñānameva pravartakam // anugatajātau bādhakam // 31 // nanu tvanmate sarvagovyaktisaṅgrāhakasyetyādinoktavādatrayārthamupasaṃharati -- tadevamiti // uttaravādopakṣepār 2 thamāha -- evamiti //"jñātvaivehīṣṭasādhanatāṃ pravartata"ityācāryokterāha -- iṣṭasādhanatvajñānameva pravartakamiti // nanu -- vidhijñānaṃ pravartakaṃ vidhiśca liṅgarghathaḥ"vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ, loṭce"tyādipāṇinismaraṇāt/ kathamevamityata uktaṃ -- iṣṭasādhanatvarūpavidhāviti // nyāyamatādvailakṣyaṇyajñāpanāyoktaṃ -- anviteti // yāgādiyogyetarānvitetyarthaḥ// anugatajātau bādhakam // 31 //atha ātpābhiprāyasya liṅgādyarthatve bādhakam // 32 // nanviṣṭasādhanatvaṃ na vidhiḥ / tathātve karaṇatvasya vidhyarthena -- atha āptābhiprāyasya liṅgādyarthatve bādhakam // 32 // prāguktamākṣipati -- nanvati // vidhinimantraṇetyādipāṇinisūtre liṅgādyarthatvenokto vidhiriṣṭasādhanatvaṃ na bhavatītyarthaḥ / 1. tvameva - naṃ. ja. 2. pāyāha -naṃ. e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 304. ----------------------- ------------ --------- liṅgābhihitatvena"udbhidā yajete"tyādāvanabhihitādhikāravihitatṛtīyānupapatteriti cenna / sādhatanatve 'bhihite 'pi tadviśeṣasya karaṇatvasyānabhidhanāt / liṅgāntaraṅgasvaprakṛti-- yena tajjñānaṃ pravartakamiti bhāvaḥ / vidhyartheneti bahuvrīhiḥ/ abhihitatvena kathitatvenetyarthaḥ / anabhihitādhikaroti / dvitīyasya tṛtīyapade"nabhihita"ityadhikārasūtram / tiṅkṛttadvitasamāsairakathita ityarthakā 1 nabhihitādhikāre 'nabhihita ityanuvṛttiprakaraṇe"kartṛkaraṇayostṛtīyeti"sūtreṇa tiṅgādyanabhihitakartari karaṇe ca tṛtīyā bhavatīti vihiti tṛtīyā na syāt / udbhidā yajeta paśukāma iti paśurūpeṣṭasādhanatvasya yāganiṣṭhatvena tasya yāgānvitasya yajeteti tiṅgābhihitatvāt / udbhidetyupapadasya cādyādhyāyacaturthapādīyodbhidadhikaraṇanyāyena yāgānāmatvena yāganiṣṭhakaraṇatvasyaivodbhitpadagatatṛtīyār'thatvāditi bhāvaḥ// tadviśeṣasyeti //"sādhakatamaṃ karaṇa"miti pāṇinismṛtyātiśayitasādhanatvarūpasādhanatvaviśeṣasya karaṇatvāttasyaiva ca tṛtīyārthatvādasmābhiśceṣṭasādhanatvasyaiva vidhitvāṅgīkāreṇeṣṭakaraṇatvasya vidhitvānaṅgīkārāt / tathā codbhidyāgaḥ iṣṭasādhanaṃ karaṇakārakaṃ ceti 2 liṅtṛtīyāvibhaktibhyāmartho labhyata iti bhāvaḥ // nanu -- kāraṇatvenodbhidādiyāgasya liṅgānabhidhāne 'pi sādhanatvenāpyabhihitatvākathaṃ tṛtīyetyataḥ sādhanatvenāpyabhidhānamudbhidāderviśeṣasya netyāha -- liṅgeti // yadvā liṅgā kāraṇatvābhidhānepi tṛtīyālabhyakaraṇatvasyābhidhānaṃ nāstyevetyāha -- liṅgeti // upapadā 3 nvayātpūrvameva liṅgārthānvaye heturantaraṅgeti / r1.thakam / ana - u.e. 2. tiṅtṛtīyā -e 3.dātpū -naṃ.e. āptāyasya-lirthatve-bākam) vidhivādaḥ pu - 305. ------------------------- --------- --------- --yajyarthamātragateṣṭasādhanatve 'bhihite 'pi yāgaviśeṣarupodbhitprātipadikārthagatasya tasyānabhidhānenodbhitprātipadikātparasyāḥ tṛtīyāyāḥ saṃbhavācca // tatra hetuḥ 1 svaprakṛtīti // anvitābhidhānavādepi sāmānyata evetarānvitasyārthabodhakatvena viśeṣyetarānvitasvārthābhidhānasya padāntarasamabhivyāhārakṛtatvāditi bhāvaḥ // etena liṅgaiva sādhanabodhanā 2 udbhideti tṛtīyā vyarthā śabdasādhutvamātrārthā veti nirastam / liṅganuktakaraṇatvārthakatvena vodbhitprātipādikārthagatakaraṇtavārthakatvena vā tṛtīyāyāḥ sārthakyasaṃbhavāt // yattu sādhanatvasāmānyamukhena yāgasādhanatvasāmānyamukhena vodbhidrūpayāgaviśeṣasya karaṇakārakasyābhidhānāt anabhihitādhikaroktatṛtīyā na yukteti rucidattādyuktaṃ / tanna / yathākathañcidabhihitatvena tṛtīyāyā ayoge kaṭaṃ kuryādityādāviśṭasādhanatvasya liṅgarthatve iṣṭatvena ka 3 ṭasyāpyabhihitatvena dvitīyānupapatyāpatteḥ / tena rūpeṇābhihitatatvasyaiva dvitīyādibhañjakatve prakṛte 'pi sāmyāt // yattu -- kartṛkaraṇagatasaṃkhyāyāḥ tiṅgādinānabhidhāne tṛtīyā bhavati / abhidhāne tu na bhavatīti pāṇinīyasūtrārthaḥ / iha ca karaṇagatasaṃkhyāyā abhidhānādbhavati tṛtīyeti pakṣadha 4 rādimatam / tanna / kartṛkarmaṇorākhyātārthatvasamarthanavāde kartrādigatasaṃkhyāmātrābhidhāyitvasya nirasiṣyamāṇatvāditi // 1.svapadaṃ na- naṃ. u. e. 2.nāt u -e. 3.ghaṭa -naṃ.u. kakāreṇa śodhitaḥ -e. 4.rābhima - naṃ. u. e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 306. ----------------------- ------------- -------- kecuttu - yāgagateṣṭasādhanatvāmapi saṃsargamaryādayaiva labhyate / na tvabhidhīyata ityāhuḥ// nanu tathāpi -- neṣṭasādhanatvaṃ vidhiḥ / kuta idaṃ kartatvamiti praśne iṣṭasādhanatvāditīṣṭasādhanatvasya kartavyatve hetūkaraṇāt /"tarati 1 mṛtyuṃ tarati brahmahatyāṃ yo 'śvamedhena yajeta"ityarthavādeneṣṭasādhanatve buddhe 'pi vidhipratyayānumānācca / yattu maṇau vidhivādāntyabhāge navyāstvityataḥ pūrvaṃ vastutastvabhihitānvayalabhyaṃ yāgeṣṭasādhanatvaṃ iṣṭasādhanatvamātrasya liṅgarthatvāditi samādhānamuktaṃ tadāha -- kecitvati // iha ca yāgasya dhātulabhyatvādyāgeṣṭasādhanatvayorādhārādheyabhāvasya ca prakṛtipratyayasya samabhivyāhāravabalena saṃsargamaryādayā bhānopapatyā tatrābhidhānavṛttergoraveṇa kevaleṣṭasādhanatvasyaiva liṅgābhidhānamiti bhāvaḥ // atrārucibījaṃ tu yagevānvitābhidhānasyānvayaśakyatve 'śābdatvādyapatterupapāditatvena tatrābhidhāvṛttereva vācyatvātvanmate 'pi vākyārtharūpasaṃsargasyāśakyatve 'pi tatpratipādanaṃ liṅgāderastyeveti dhyeyam / vaktrabhiprāya eva liṅgādyartha ityujayanamatamācāryāstvityādinā vidhivādānte maṇikṛdanūditamāśahkate - nanviti // hetutvādityādivakṣyamāṇaślokasthapañcahetūn kusumāñjavalivardhamānābhyāmuktarītyā niṣkṛṣṭārthoktyā vivṛṇoti -- kuta idamityādinā // liṅloṭtavyādinaiveṣṭopāyatvāvagatau hetūktirvyartheti / āptābhiprāyasya liṅgādyarthatvenedaṃ kartavyamityasya mamaitatkaraṇānukūlecchā vakturastītyarthaḥ syāt / 1. tiṃ tarati brahma - ga. ja. ekaṃ taratītyetaddrekhayā dūṣitam - ka. āptāyasya -liṅgarthatve -bākam) vidhivādaḥ pu - 307. ------------------------------ ------- ------- iṣṭasādhanatvabodhānantaraṃ karmakāle prayuktābhyāṃ kuryāḥ kuryāmiti madhyamottamapuruṣāphabhyāṃ saṃbodhyakartṛka 1 svātmakartṛka kriyāviṣayorabhiprāyayoreva pratīteśca / i 2 cchāviśeṣarūpāmantraṇādyarthake liṅgādāvicchāvācitvasya kḷptatvācca / tatra ca kuta ityākāṅkṣāyāṃ ma 3 diṣṭasādhanatvāditi heturthavāniti bhāvaḥ / iṣṭāsādhanatva iti // aśvedhayāgamasya brahmaityātaraṇe 4 ṣṭasādhanatve 'vagatepyarthavādādhikaraṇe vidhyarthavādayoravinābhāvasya siddhatayātrārthavādena liṅgādividhaipratyayānumānāditi vā iṣṭopāyatvasya vidhivyā 5 pyatvāttena tadanumānāditi vār'thaḥ / liṅgādineṣṭasādhanatvabodhane brahmahatyātaraṇakāmo 'śvamedhena yajeteti vidhyanumānaṃ vyarthaṃ syāt / āptābhiprāyatve tvaśvamedhādermadiṣṭasādhanatvānmatpratyanukūlecchā'ptasyāstītyanumānabhedādadoṣa iti bhāvaḥ // madhyametyāditṛtīhetuṃ vyanakti -- iṣṭeti // tavedamiṣṭasādhanavataḥ kuryāḥ mamedamiṣṭasādhanamataḥ kuryāmiti madhya 6 mottamapuruṣasaṃjñikābhyāṃ liṅgādeśapratyayābhyāṃ kartṛdvayaniṣṭhakriyāviṣayayoḥ saṃkalpāparaparyāyāmiprāyayoravagame tatreṣṭasādhanatvārthakatvavirahādanyatrāpi liṅgloḍāderāptābhiprāya evārtho vācya iti bhāvaḥ // anyatra kḷptasāmarthādite hetuṃ vyanakti -- iccheti //"vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprarthaneṣu liṅ, loṭca, āśiṣi liṅloṭāviti"-- 1 ka kriyāvi -ja.ga. kartṛketyapi nāsti naṃ. dhvasvātmakartṛka -ka. dhyasvakartṛkasvakartṛkakri- su. dhyasvakartṛkakri-rā. 2.ṣṭaviśe -naṃ.ja.ka. 3.maditi nāsti -e. 4.ṇarūpeṣṭa -u.e. 5.ptatvā-u.e. 6.mapuruṣottam -naṃ.e. āptāyasya-lirthatve-bākam) vidhivādaḥ pu - 308. ------------------------ -------- --------- iṣṭasādhanatvārthatve mānāntaravirodhena"na kalañjaṃ bhakṣaye"dityādau tanniṣedhānupapatteṣu // taduktaṃ kusumāñjalau -- hetvādanumānācca madhyamādau 1 prayogataḥ / anyatra kḷptasāmarthyānniṣedhānupapattiḥ // iti / tasmāduktabādhakagapañcakeneṣṭasādhanatvārthakatvasyāyogādvaktrabhiprāyarūpavidhyarthaka eva liṅgādiriti // -- pāṇinisūtroktadiśā icchāviśeṣarūpo ya āmantraṇādhyeṣaṇādistadarthavācitvasya kḷptatvāt / tadanyatrāpi vaktrabhiprāya eva liṅgadyartho neṣṭasādhanatvamiti bhāvaḥ/ apaunaruktyāyecchāviśeṣetyuktam / vidhyādeḥ sarvatrecchārūpatve 'pyavāntarabhedaḥ kusumāñjalāveva vyaktaḥ // antimahetuṃ vyanakti -- iṣṭeti // liṅgāderiti yojyam / mānāntareti // kalañjanāmaktamūlaviśeṣabhakṣaṇamiṣṭasādhanaṃ netyarthaḥ / āptābhiprāyārthatve tu mama kalañjabhakṣaṇakaraṇecchāptasya nāstītyarthakatvādadoṣaḥ / sa cāpto vede bhagavānīśvara eveti bhāvaḥ / taduktamiti // pañcamastabakantyabhāge hetutvāt kartavyatve 'numānācceti / vidheriti śeṣaḥ / madhyameti // madhyamottamapuruṣaliṅgaḥ iṣṭasādhanatāviyogādityarthaḥ // anyatreti // icchāviśeṣarūpe āmantraṇādhyeṣaṇādau liṅgaḥ kḷptaśaktitvādityarthaḥ /"na kalañjaṃ bhakṣaye"dityādau niṣedhānupapattita ityarthaḥ // 1. dau ni -ja. ga.ka. 2. dau vi -naṃ. rā. su. āptāyasya-lirthatve-bākam) vidhivādaḥ pu - 309. ------------------------- -------- -------- ucyate -- abhiprāyo hīcchā / evaṃ ca tasyā vidhitve 1 saviṣamannaṃ kalañjaṃ vā bhakṣayatvitīśvarecchāyā abhāve tadbakṣaṇe pravṛtyayogena tasyāstatrāpi satvena viṣayabhakṣaṇādikamapi vidheyaṃ syāt // kiṃ ca bālasyādyastanyapānādisvapravṛttau hetutveneṣṭasādhanatvajñānameva kḷptam / na hi bālasyādyapravṛttau jātibadhirapravṛttau vā vaktāsti / yena tatrāpi vaktrabhiprāyajñānameva hetuḥ syāt / evaṃ ca --- paroktabādhakapañcakaṃ paścādudbhariṣyan ādau tāvadiṣṭasādhanatvasya liṅarthatve sādhakatrayamabhiprāyasya liṅarthatve bādhakarūpaṃ krameṇāha -- abhiprayāyo hītyādinā // vakturecchā abhidhīyata ityāditaduktaprasiddhidyotako hi śabdaḥ / icchāviṣayasādhanatvāpekṣayā icchāmātrasya viṅarthatve lāghavayuktisūcako vā / pravṛtyayogeneti // īśvarecchāyāḥ kāryamātrahetutvāditi bhāvaḥ / kiṃ vaktrabhiprāye jñānaṃ pravartakamityupetya tasya liṅādyarthatvamucyate, atha tadabhāve 'pi / ādye doṣamāha -- kiṃ ceti // yadvā parapakṣe bādhakaṃ siddhāntasādhakāntaramāha -- kiṃ ceti // ādyastanyapāneti // prāthamikastanyapānetyarthaḥ / tatrāpi saṃdihānaṃ pratyāha -- na hīti // heturiti// pravṛttāvityanuṣaṅgaḥ // nanvastu bālabadhirayoḥ śabdajñānaśūnyayorevam / tadanyapravṛttirabhiprāyajñānapūrvikāstu / tatrābhiprāyajñānasaṃbhavādityata āha -- evaṃ ceti // caitra jalamāharasvetyuttamavṛddhavākyājjāyamānā prayojyabhūtamadhyamavṛddhapravṛttiryā -- 1. ayaṃ savi - ka. rā. su. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 310. ----------------------- ------------ ------- evaṃ madhyamavṛddhapravṛttidarśanena bālena kalpyamānā liṅgādeḥ śaktiḥ tatpravṛttau kḷpteṣṭasādhanatvaviṣayaiva kalpyā / 1 tasyā 2 kḷptatvāt // kiṃ ca vaktrabhiprāye jñāte 'pa cetasyecchāṃ vinā kathaṃ pravṛttiḥ / kathaṃ ceṣcasādhanatvajñānaṃ vinecchā // -- taddarśanenaitatpravṛttiḥ jñānapūrvikā svatantrapravṛttitvāt madīyastanyapānādipravṛttivaditi jñānapūrvakatvānumānāntaraṃ matpravṛttihetujñānaṃ yatheṣṭopāyatvaviṣayamevamasyāpi pravṛttihetujñānaṃ tadviṣayameveti niścitya tajjñānaṃ ca liṅgādiyuktottamavṛddhavākyenāsyotpannaṃ tadanuvidhānāditi nirṇīyāvāpodvāpābhyāṃ liṅgāderiṣṭasādhanatvaviṣayāmeva śaktiṃ manyate bāla ityeva yuktamityarthaḥ / tasyā iti // iṣṭasādhanatvaviṣakatvasya svasminnavadhṛtatvāditi bhāvaḥ / tasya akḷtpatvāditi pāṭhe tu vaktrabhiprāyajñānasya pravartakatvena svasminnanirṇītatvādityarthaḥ // āptābhiprāyajñānamapi vāyustṛṇamiva balātpravartayataki uta pitāputrādikamivecchāmutpādya / nādyaḥ anubhavavirodhāt / cetanapravṛttericchāpūrvakatvānubhavāt / dvitīye tviṣṭopāyatvajñānamāvaśyakamityāha -- kiñceti kathaṃ pravṛttiriti // vaktrabhiprāyaṃ jānato 'pyanicchataḥ pravṛtyabhāvasyaiva loke darśanādita bhāvaḥ / kathaṃ ceti // pravṛttihetvicchājanakeṣṭopāyatvajñānārthaṃ liṅgāderiṣṭopāyatvārthakatvameva vācyamiti bhāvaḥ // āptabhiprāyasyoktavidhayā svayaṃ sākṣādapravartakatveneṣṭopāyatva-- āptāyasya-lirthatve-bākam) vidhivādaḥ pu - 311. ------------------------ -------- -------- na ceda 1 miṣṭasādhanaṃ matkṛtisādhyatvenāptābhipretatvāt madbhojanavadityāptābhiprāyeṇeṣṭasādhanatvānumānātpravṛttiriti vācyam / tathātve liṅgādiśakterāvaśyakeṣṭasādhanatvaviṣayatvenaiva kalpyatvāt / arthāpattirhi sākṣādupapādakaviṣayā / na tūpapādakavyāpyaviṣayā / anumānaṃ cāyuktam / uktarītyā viṣabhakṣaṇādau vyabhicārāt / -- jñānasyaivecchādvārā pravartakatve 'pi tajjñānārthaṃ na tasya liṅgārthatvaṃ kalpyam / iṣṭopāyatvajñānasyānyathāpi saṃbhavāditi bhāvenācāryāstvityādigranthe maṇyuktānumānānumānānuvādapūrvaṃ prāguktadvitīyapakṣamāśaṅkya nirāha -- na cedamiti // tṛptikāme 2 nānyeva kriyamāṇaviṣayabhakṣaṇādāvavyabhicārāya matkṛtisādhyatveneti hetuviśeṣaṇam // iṣṭasādhanatvaviṣayakatvenaivāptābhiprāyaviṣayatvenetyatrāvaśyakatvahetureka uktaḥ / kalpakābhāvaṃ cāha --arthāpattirhīti // icchāpūrvakapravṛtteranupapadyamānārthasya darśanarūpārthāpattiḥ svopapādamiṣṭopāyatvajñānameva svīkaroti / na tu iṣṭopāyatvavyākhyaṃ puruṣasādhana 3 mityuktānumānaṃ cetyarthaḥ / ukteti // ayaṃ saviṣamannamityādinoktarityetyarthaḥ // nanu 4 tatrāpi tātkālikeṣṭasādhanatvamastyeva tṛtpijanakatvādato na vyabhicāra iti cenna / tvanmate balavadaniṣṭānanubandhīṣṭopāyatvajñānasyaiva tatra sādhyārthatvādanyathā nivṛttisthale kalañja bhakṣaṇādāvaniṣṭhāsādhanatājñānaṃ na syāt / na ca tatrāvyabhicārāya balavadiṣṭa 5 janakatve satīti heturviśeṣyata iti vācyam / 1.'mat' ityadhikam -ga. rā.su. 2.makri-u.e. meva ki-na. 3.namityanu- naṃ.e.u. 4.na ca ta -naṃ.u.e. 5.ṣṭāja-naṃ.u.e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 312. ----------------------- ------------ ---------- kalañjabhakṣaṇaṃ mamāniṣṭaṃ matkṛtisādhyatvenāptenāniṣyamāṇatvādityasyāsiddheśca // tasmānniṣiddhe 'pi satvādbālavadhirādipravṛttāvasatvātparābhiprāye jñāte 'pi cetanasyeṣṭasādhanatvājñāne pravṛtyayogācca nā 1 bhiprāyo vidhiḥ / kintviṣṭasādhanatvameva // 2 āptābhiprāyasya liṅgādyarthatve bādhakam // 32 // udayanamatānuvādaprastāve maṇyuktaṃ nivṛttisthalīyamaniṣṭopāyatānumānamapyayuktamityāha -- kalañjeti // aniṣṭaṃ aniṣṭasādhanatvamityarthaḥ / yadvā tatreṣṭasādhanatve satyapi balavadaniṣṭānanubandhitvaṃ neti bhāvenāniṣṭamityeva lādhyanirdeśaḥ kṛtaḥ / viṣayasaṃpṛktānnabhojanavaditi dṛṣṭānto dhyeyaḥ/ asiddheśceti // uktarītyetyanuṣaṅgaḥ / uktasādhakāni trīṇyapyanuvadannupasaṃharati -- tasmāditi // satvāditi // āptābhiprāyasyeti yojyam // āptābhiprāyasya liṅgādyarthatve bādhakam // 32 // 1.ptābhi -ja.ka.rā.su. 2.atra prakaraṇavibhāgo nāsti -naṃ.ja.ga.ka.rā.su. haṃsapādena pūritaḥ -ca. 3.dyaśa -u.e. unokta-vabhiya-vitvaṅgaḥ) vidhivādaḥ pu - 313. ---------------------- -------- ------- atha udayonoktavaktrabhiprāyavidhitvabhaṅgaḥ // 33 // bādhakapañcake 'pyādyaṃ tāvanna yuktam / tvanmate idaṃ kartavyamāptābhipretatvāditi hetūkaraṇavadupapatteḥ // nāpi dvitīyam / arthavādādeveṣṭasādhanatve buddhe vidhipratyayasya vā tadarthasya vānumityanabhyupagamāt / tvatpakṣe 'pi tatra vidhipratyayādyanumānaṃ vyarthameva/ tadbodhyasya pravartakartasyeṣṭasādhanatvasyarthavādādeva siddheḥ / asiddhau ca kalpakābhāvāt / atha udayanoktavaktrabhiprāyavidhatvabhaṅgaḥ // 33 // iṣṭopāyasya liṅgārthatve prāguktapañcabādhakāni krameṇa nirāha -- bādhaketyādinā // iti hetūkaraṇavaditi // idaṃ tvayā kartavyamityuktena kuta iti pratyukto brūte āptābhipretatvāditi / tatra tvanmate idaṃ tvayā kartavyamityasya tvatkṛtiviṣayatvenāptābhipretamityarthaḥ / tatra kuta ityākāṅkṣāyāmāptābhipretatvāditi heturayuktaḥ syāt / tatra yadi kartavyamityasya kṛtiviṣaya ityetāvanmātraṃ vivakṣitvā hetorupapattiṃ manyase tarhi mamāpi tathaivāstviti bhāvaḥ / vidhyanumānācceti bādhakaṃ nirāha -- nāpi dvitīyamiti // iṣṭasādhanatve iti // tathā 1 cānumānācceti hetorasiddhiriti bhāvaḥ / astūdayanamate 'yaṃ doṣa ityata āha -- tvatpakṣe 'pīti // asiddhau ceti // iṣṭāsādhanatvasyārthavādādasiddhau vidhyanumāpakābhāvādityarthaḥ/ 1. thānu - naṃ. u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 314. ----------------------- ----------- --------- vyāpakānupalabdhirūpabādhakanirāsena sārthakyaṃ tu manmate 'pi samam // nāpi tṛtīyam / uktarītyeṣṭasādhanatvavācino liṅaḥ ekadeśabhūtāyāmicchāyāṃ lakṣaṇāsaṃbhavāt / kuryāḥ kuryāmityatrāpi saṃbodhyaṃ svātmānaṃ ca pratīṣṭasādhanatvasyaiva liṅarthatve bādhakābhāvācca // nāpi caturtham / tvanmate kḷptecchāṃśātyāgenāptatvāṃśa iva -- aśvamedhāde 1 riṣṭasādhanatvādihetunā hyaśvamedhādikaṃ kṛtiviṣatayāptābhipretamityarthako"śvamedhena yajeta brahmahatyātaraṇakāma"iti vidhiranumātavyaḥ / iṣṭasādhanatvasyaivājñāte vidhyanumitireva nodīyāditi bhāvaḥ // nanvarthavādānniścitamapīṣṭasādhanatvaṃ kartavyatvarūpavidhivyāptatvādiha ca tasyānupalambhena kuṇṭhitaśaktikaṃ na pravartayitumīṣṭe iṣṭāsadhatārūpārthaviyogāditi bādhakaṃ nirāha -- nāpi tṛtīyamiti // ukteti // abhiprāyo hīcchetyādinoktarītyetyarthaḥ / etadeśeti // iṣṭāsadhanetyatra sādhyaviṣayakatvenānupraviṣṭecchāyā ekadeśatvāt / tadvi 2 śiṣṭārthanupapattāvekadeśasya lakṣaṇayā 3 grahaṇasaṃbhavādityarthaḥ / lakṣaṇaiva doṣa ityanuśayādāha -- kuryā iti // taveṣṭasādhanaṃ mameṣṭasādhamityarthakatvopapatterityarthaḥ/ anyatra kḷptasāmarthyādityuktabādhakaṃ nirāha -- nāpi caturthamiti // kḷpteti // 4 icchāviśeṣarūpāmantraṇādau liṅ 5 śakteḥ kḷptatvenāmantraṇādyarthakaliṅgādau -- 1.rapīṣṭa -e. 2.tatra vi -e. 3.ṇāgra -e. 4.yathā ityadhikam -e. 5.ṅaḥ śa-naṃ.u.e. unokta-vabhiya-vitvaṅgaḥ) vidhivādaḥ pu - 315. ---------------------- -------- -------- manmate 'pi tadatyāgena sādhanatvāṃśe śaktikalpanāt / kathaṃ ca liṅgāre 'nyortha iti vidhyartha liṅo'pi sa evārthaḥ // nāpi pañcamam / naño 'surā ityādāviva tvadrītyā lakṣaṇayā madrītyābhidhayeṣṭasādhanatvaviruddhāniṣṭasādhanatvārthakatvāt /1 dṛṣṭaṃ ca nañaḥ kriyā- -- kḷptecchārthakatvāṃśātyāgenāptatvāṃśamadhikamapi niveśyapteṣṭatvaṃ vidhiliṅo'rtha iti kalpyate / tathā manmatepi kḷptecchārthakatvātyāgenecchāviṣayasādhanatvāṃśepi liṅgādeḥ śaktiḥ kalpyate / ato 'dhikāṃśe śaktikalpanasya tulyatvānnedaṃ bādhakamiti bhāvaḥ / āptatvāṃśa ityupalakṣaṇam / kṛtisādhatvāṃśa ityapi dhyeyam / manmate tu na tadaṃśepi liṅgādeḥ śaktirityagre vyaktam // nanvāmantraṇādāvāptatvāṃśe 'pi śaktiḥ kḷpteti vādinaṃ pratyāha -- kathaṃ ceti // niyāmākābhāvāditi bhāvaḥ / ekatra nirṇītārtho 'nyatrāpīti nyāyastvasati bādhake / prakṛte cāptecchāyā vidhyarthatve bādhakatrayasya prāgevoktatvāditi bhāvaḥ / niṣedhānupapattita iti bādhakaṃ nirāha -- nāpi pañcamamiti // tvadrītyāpadrītyetyetannañarthanirṇayavāde 'gre vyaktam / aniṣṭasādhanatvārthakatvāditi // tathā ca tatra mānāntaravirodhābhāvānniṣedhānupapattirneṣṭasādhanatvasya liṅgādyarthatve bādhakamiti bhāvaḥ // nanvasurādipadaṃ paryudāse 'pi kriyāyoge nañaḥ paryudāsārthatvamadṛṣṭacaram / tathā ca na bhakṣayoditi prasajyapratiṣedha evetyata āha -- dṛṣṭaṃ ceti // 1. iṣṭaṃ ca -ja.ga.ka. nyāyadipayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 316. ----------------------- ----------- ---------- yāge 'pi nānuyājeṣu eyajāmahaṃ karotītyādau paryudāsārthakatvam // nānu yājeṣviti / nañaḥ kriyānvayo na tūttarapadena samāsena nirdeśaḥ / anuyācānāma trayonuyājā ityukteḥ trayo yāgaviśeṣāḥ / anūyājanāmakayāgabhinneṣu 1 e yajāmaha iti pañcākṣaraṃ mantraṃ karoti uccārayatītyarthaḥ / pratiṣedhaḥ 3 pradeśe 'nārabhya vidhāne ca prāptapratiṣiddhatvā dvikalpyaḥ syāditi daśamāṣṭapapādīyādyādhikaraṇe"yajatiṣu e yajāmahaṃ karoti nānuyājeṣu ye yajāmahaṃ karoti"ti vākyadvayamudāhṛtya nañatra prasajyapratiṣedhārtha uta paryudāsārtha iti saṃdihya ādye anārabhyādhītena yajatiṣviti mantreṇānuyājeṣvapi yajatitvātprāpto ye yajāmaha iti mantro na karotīti pratiṣidhyata iti naño 'nu 3 yāja iti śabdasya ca mukhyārthalābhaḥ / paryudāsapakṣe tu nañanuyājaśabdābhyāṃ tadanyāyāgāntaragrahaṇamiti padadvayalakṣaṇādoṣaḥ / nañonuyājapadenānvaye 'naśva ityādāviva nityasamāsenānanuyājeṣviti prāptyātra pratīyamānakriyānvayāyogato 'vihitapratiṣiddhatvādvayanadvayaprāmāṇyātsāmānyaviśeṣabhāve satyapi niṣedhasya svāpekṣitaniṣedhyaprāpakatayā samānyavacasopekṣyatvena tulyavacchravaṇavirodhena cāyuktatvānnañonuyājasaṃbandhajhe vyākaraṇe 'pi dvitīyādhyāyaprathamapāde vibhāṣeti mahāvibhāṣādhikaraṇā 4 samāsopapatteḥ kriyānvitanaño 'pi paryadāsārthatvameveti anuyājānyayāgeṣu ya yajāmahaṃ karotītyevārtha iti siddhānti 5 tvāditi bhāvaḥ // 1.'ye' ityeva sarvatrāsti -naṃ.u.e. 2.dhe pra-u.e. 3.'nū' iti prāya asti -u.e. 4.ṇasa -naṃ.e. unokta-vabhiya-vitvaṅgaḥ) vidhivādaḥ pu - 317. ---------------------- --------- --------- yadvā prathamaṃ nañarthadhatvarthayoranvayo 'nantaraṃ tadanvitena liṅgā mānāntarāviruddhakalañjalabhakṣaṇābhāvasyeṣṭasādhanatvamevocyate // ete virodhiparatvaṃ samastasyaiva naño na tu vyastasyeti rucidattoktaṃ nirastam / paryudāśrayaṇe mīmāṃsānyāyasiddhe sati yathoyogaṃ virodhitvasya vānyatvasya vārthasya grahaṇe bādhakābhāvāt // maṇau 1 tu -- iṣṭasādhanatvasya liṅarthatve na kalañjaṃ bhakṣayedityatra vidhyarthaniṣedhānupapattiḥ / tadbhakṣaṇsya tṛptirūpeṣṭasādhanatvāt / nacāsurā ityādivatparyudāsalakṣaṇayā virodhyaniṣṭasādhanatvabodhanaṃ nañosamastvātkriyāsaṃgatatvena pratiṣedhavācakatvavyatpatteśceti cenna / viśeṣyavati viśiṣṭaniṣedhasya saviśeṣaṇehītinyāyena viśeṣaṇaniṣedhaparyavasāyitayā kalañjabhakṣaṇamiṣṭotpattināntarīyakaduḥkhasādhanamiti na kalañjaṃ bhakṣayedityena bodhitatvāditi granthena nañaḥ pratiṣedhārthatvamupetyaiva niṣedhānupapattisamādhanamuktam / taduttarabhaṅge nirasiṣyata iti bhāvaḥ / ādipadena nārṣeyaṃ vṛṇīte, nekṣetodyantamādityamityādergrahaḥ / nekṣetetyasyāpi caturthādyapāde 2 tṛtīyādhikaraṇe paryudāsatvokteḥ // astu tatra nityavacchravaṇavirodhādibādhakena lakṣaṇayāpi paryudāsākṣayaṇam / prakṛte ca bādhakābhāvānmukhyārtha eva prasajyapratiṣedhostviti vādinaṃ pratyāha -- yadveti // bhakṣaṇarūpadhātvarthetyarthaḥ / na ca mīmāṃsakavannyarthamādāyākhyātānvayaḥ, tena kalañjabhakṣaṇābhāva iṣṭāsādhanamityanvaya iti vācyamityādinā pakṣadharādyuktamāśaṅkya nirāha -- neceti // na tu nañartheneti // tasya bhinnapadopāttatvena bahiraṅgatvāditi bhāvaḥ / subantepyāha -- gambhīrāyāmiti // 1.'ṇau na kalañja' itthamasti-naṃ.u. 2.'tṛtīyādhikarame' iti nāsti-u.e.naṃ. pūritam -mu. -------------------------------------------------------------------------nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 318. ----------------------- ------------ --------- na ṭa prakṛtibhūtadhātvarthasya prathamamantaraṅgeṇa pratyayārthenaivānvayo na tu nañartheneti vācyam / taṇḍulān pacatītyatra taṇḍulaviṣayakapākānukūlakṛtimānityartha 1 pratītyā taṇḍulānvitapākasyākasyākhyātārtha 2 bhūtayā kṛtyānvayasya gambhīrāyāṃ nadyāṃ ghoṣa ityādau gambhīrā3 nvitāyā eva nadyāḥ saptamyarthe nādhikaraṇatvenānvayasya 4 darśanāt // kiṃ ca nañarthasya pratiyoginyākāṅkṣotthiteti tasyaiva prathamaṃ dhātvarthenānvayaḥ / sannidhānādapyā-- nanu - tatrāpyarūṇai 5 kahāyanīnyāyena khalekapotanyāyena copapadārthaprakṛtyarthayoḥ yugapadena kriyānvaye paścātpā 6 rṣṭikānvayabalenaiva taṇḍulavalaviṣakapākānukūlakṛtimānityādipratītirityastu / yadvā sannidherbalavatvātpūrvaṃ prakṛtyarthasya pratyārthenaivānvayo nopapādārtheneti vadantaṃ pratyāha -- kiṃ ceti // utthiteti // svarasā / dhātvartheneti // tasyaiva pratiyogitvāditi bhāvaḥ / sannidhānādapīti // dhātvarthasyaikapadopāttatvātpratyayārthasannidhānamasti / nañarthena tvākāṅkṣāsti / tatra sannidhānātpūrvaṃ pratyayārthena dhātvarthasyānvayo vā 7 thākāṅkṣāvaśānnañartheneti saṃdehe dvitīya eva yuktaḥ / 1. rthasya pra-naṃ.ga.rā.sur. 2.thenānvayasya -ja.kar. thakṛtya -rā.su. 3. ratvānvi-naṃ.ja.ga.ka. 4.sya ca da-naṃ.ja.ka. 5.ṇayaika-u.e. 6.tpārṣṇikā -u. tpārthikā -e. 7. atheti nāsti -e.u. unokta-vabhiya-vitvaṅgaḥ) vidhivādaḥ pu - 319. -------------------- -------------- ----------- -- kāṅkṣāyā 1 eva balavatvāt // etadeva parihāradvayamabhipretya viṣṇutatvanirṇaye"jñātvaiva hīṣṭasādhanatāṃ pravartate ca viparyayeṇe"ti viparyayaśabdaḥ prayuktaḥ / kalañjabhakṣaṇasyāniṣṭasādhanatvaṃ kalañjabhakṣaṇasyāniṣṭasādhanatvaṃ kalañjabhaṇābhāvasyeṣṭāsādhanatvaṃ ceti dvayamapi hi kalañjabhakṣaṇeṣṭasādhanatvasya viparyaya eva // keci 2 t -- yathā gatinivṛtyarthasyāpi sthādhātoḥ pratiṣṭhata ityatra pro 3 pasandānena gamanārthatā / tatheṣṭasādhanatvārthasyāpi liṅgo nañupasaṃdānenāniṣṭasādhanatvārthatvamityāhuḥ // sannidhānaṃ hi pāṭhasādeśyarūpaṃ sthānapramāṇam / ākāṅkṣā hi prakaraṇam / tatra"śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye 4 paradaurbalyamarthaviprakarṣāditi"tṛtīyādhikaraṇoktadiśā prakaraṇasya sthānādapi balavatvāt // ata eva tṛtīyasya tṛtīyapāde daśamādhikaraṇe 5 rājasūyaprakaraṇe śrutābhiṣecanīyāgasannidhāvāmnātānāmapyakṣairdāvyatītyādyuktivadevanādīnāṃ prakaraṇāt rājasūyā 6 ṅgatvamuktamiti bhāvaḥ / etadeva parihāradvayamityetadvyañjayanmūlārūḍhatāṃ spaṣṭayati -- kalañjabhakṣaṇasyeti // maṇikārādimatamāha -- ktecitviti // sthādhātoriti // yadyapi ṣṭhā gatinivṛttāvitipaṭhanāt ṣṭhā dhātoritivācyam / tathāpi "dhātvādeḥ ṣaḥ śa"iti kṛtasakārasyāyamanuvāda ityadoṣaḥ / propasaṃdāneneti // upasaṃdānaṃ nāma dhātugataśaktatāvacchedakatvāparaparyāyam dyotakatvāt / tādṛśa 7 pretyupasaṃsargasaṃnidhānenetyarthaḥ / gamanārthateti // 1.eva iti nāsti-naṃ.ga.ka.rā.su. 2.ttu ya -naṃ.ja.ga.ka.rā.su. 3.pretyupa -ja.ka. 4.pāra-naṃ. 5. daśamādhikaraṇe iti nāsti -u.e.naṃ. haṃsapādenapūritam -mu. 6.viṣayetyadhikam -e. 7. śapratyupa -naṃ.e. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 320. ----------------------- ------------- -------- anye tu - na bhakṣayedityādiniṣedhasthale bhakṣayediti na liṅ / vihitasya pratiṣedhāyāgāt / kiṃ tu balavadaniṣṭānanubandhitvaniṣedhyasamarpakaṃ liṅpratirūpakamavyayameva /"vyātena kiraṇāvalīmudayanaḥ""cakre subandhuḥ sujanaikabandhurityādau"2 tiṅ pratirūpakāvyayavat / "apetarayuddhābhinivośasaumyo / harirhariprasthamatha pratasthe"// ityādi māghādau prayogāditi bhāvaḥ // atrārucibījaṃ tūpasargāṇāṃ maṇyabhimatadyotakatvanirāsenāgre vācakatvasamarthanenedaṃ pratyuktaṃ bhaviṣyatīti / 2 tiṅpratirūpakaṃ 3 kiṅgantasadṛśamityarthaḥ // arthānāṃ pravivecanāya jagatāmantastamaḥ śāntaye sanmārgasya vilokanāya gataye lokasya yātrārthinaḥ / tattattāsamasabhūtabhītaya imāṃ vidyāvatāṃ prītaye vyātene kiraṇāvalīmudayanaḥ sattarkatejomayīm // iti kiraṇāvalyāṃ tṛtīyo granthakaraṇapratijñāślokaḥ / cakre subandhuriti // pratyakṣaraśleṣamayaprabandhavinyāsavaidagdhyanidhirnibandham / sarasvatīdatattavaraprasādaścakresubandhuḥ. . . . 1.liṭpra-naṃ.ja.ga.ka.rā.su. 2.liṅpra-naṃ.e.u. 3.liṅsadṛ-u.naṃ. 4.liṅntasadṛ-e. unokta-vabhiya-vitvaṅgaḥ) vidhivādaḥ pu - 321. ----------------------- -------- --------- balavadaniṣṭānanubandhitvaviśiṣṭasādhanatvaṃ liṅartha iti mate 'pi hi nañā balavadaniṣṭānanubandhitvarūpaviśeṣaṇe niṣiddhe draviṭamaṇḍakanyāyenāniṣṭānubandhitva 1 eva paryavasyatītyāhuḥ // tasmādvidhipratyayasyeṣṭasādhanatvārthakatve na kiñcidbādhikam // iti vāsavadattākhyagrandhasya ślokaḥ / subandhuriti vāsavadattākhyagranthakarturnāmadheyam / ādadipadena -- ujjahārapadamañjarīmasau śabdaśāstrasahakārapādapāt / iti padamañjaryādiprayogagrahaḥ / liṅantaprayoge ta"parokṣe liḍiti"parokṣe bhūte ca liṭonuśānasanātsvakṛteḥ parokṣatvabhūtārthayorayorabhāvāvdyātena ityādiprayogocha'sādhureva syāt // ata eva kiraṇāvalī vyākhyāne -- vyātene vyātanodityarthamuktvā,"āśaṃsāyāṃ bhūtavacce"ti liḍiti matamayuktaṃ, tatra bhūtasāmānyapratyayasyātideśādbhūtaviśeṣavihitayorlaṅliṭoranatideśāditi matāntaraṃ dūṣayitvā, tiṅantapratirūpapako 'ya nipātaḥ cakre subandhuḥ sujanaikabandhuritivadityuktamiti bhāvaḥ // draviḍeti // maṇḍākākhyabhakṣyaviśeṣabhakṣaṇākuśalo draviḍo drāviḍajātimān hastena maṇḍakaṃ gṛhītvā śiroveṣṭanenāpi vadane nikṣipya yathā bhakṣayati evameva viśiṣṭa 3 niṣedhenāpyaniṣṭānubandhitvameva prāptamityarthaḥ /. atrāpyarucibījaṃ tu pūrvoktadiśā dvedhā niṣedhasthale samādhānopapattāvavyayatvādikalpanākleṣo nānusartavya iti // ------------------------------------------------------------------------1 1.tvameva -naṃ. ja.ka.ga. 2.laḍiti-naṃ.e. 3. vidhipadamadhikam - u. e. nyāyadīpayutatarkatāṇḍavam (dvi.piricchedaḥ pu - 322. ----------------------- ----------- ------- etadapyukta"miṣṭasādhanatā"meveti / na tu vaktrabhiprāyamityarthaḥ // yadyapi svābhiprāyo 'pi svapravṛttihetuḥ / tathāpi sa svarūpasanneva hetuḥ / na tu jñātaḥ / jñātaṃ sadyatpravartakam tadeva liṅvācyam / tādṛśaṃ ceṣṭasādhanatvameva / na ta tu svābhiprāyaḥ / 1 etadapyāha"iṣṭāsādhanatāṃ jñātvai"veti / na tu svābhiprāyamivājñātvetyarthaḥ // udayanoktavaktrabhiprāyavidhitvabhaṅgaḥ // 33 // ṭīkoktadiśā evakārasya bhinnakramapetya pratipāditamarthaṃ mūlārūḍhaṃ darśayati - etadapyuktamiti // na kevalaṃ prācīnaparihāradvayamityaperarthaḥ / yathāśrutānvaye 'pyevakāravyāvartyaṃ darśayati -- yadyapītyādinā // nanu jñātaṃ satpravartakamiṣṭasādhanatvameva na tu svābhiprāya ityayuktam / iṣṭasādhanatvajñāne tadviśeṣaṇecchā api jñātavyatvāt / abhiprāyasya cecchāviśeṣatvādityata āha -- atra ceti // udayanoktavaktrabhiprāyavidhitvabhaṅgaḥ // 33 // 1.sa ca preṣṭhatvaṃ necchāviṣatvaṃ yenecchāpi jñātā pravṛttihetuḥ syāt / kiṃ tu svarūpaṃ sadicchāviṣayatvaṃ prati prayojakaṃ sukhaduḥkhābhāvānyataratvameveti jñeyam / ityadhikam - ga. 'atra ceṣṭatva' mityādinā śiṣṭamitthameva - rā. su. baṣṭā-natvā-diṣṭa-sāsya-viṅgaḥ) vidhivādaḥ pu - 323. ----------------------------- --------- ---------- halavadaniṣṭhānanubandhitvādiviśiṣṭeṣṭasādhanatvasya vidhitvabhaṅgaḥ // 34 // atroktaṃ maṇau -- neṣṭasādhanatvamātraṃ vidhiḥ / aśakye takṣakacūḍāmaṇyāharaṇādau tātkālikeṣṭasādhane viṣasaṃpṛktamadhubhakṣaṇe niṣiddhakarmaṇi ca pravṛttiprasaṅgāt / kiṃ tu kṛtisādhyatve sati balavadaniṣṭānanubandhitvena vā iṣṭotpattinānantarīyakaduḥkhādhikaduḥkhājanakatvena vā- balavadaniṣṭānanubandhitvādiśiṣṭeṣṭasādhanatvasya vidhitvabhaṅgaḥ // 34 // atreti // iṣṭasādhanatvameva viṅagādyartha iti prameyaviṣaye viśiṣṭameveṣṭasādhanatvaṃ vidhipratyārtha ityuktamiti vakṣyamāṇenānvayaḥ / niṣiddhakarmaṇi kalañjabhakṣaṇādau / tātkālikeṣṭasādhana ityanuṣaṅgaḥ / balavadityādi // yadyapi maṇāviṣṭotpattināntarīyaketyādi dvitīyakalpa eva kaṇṭhoktastathāpi śyenādau vidhipravṛttivyutpādanasthale balavadaniṣṭānanubandhitvamapi nānvetītyādivyavahārāttadanurodhenādyaḥ pakṣaḥ / 1 pakṣadharādivikṣāyurodhena tṛtīyaḥ pakṣa ukta ityadoṣaḥ // 1.nañ vyatyāsenetyadhikam - naṃ. u. nyāyadiyapayutatarkatāṇḍavam (dvi.paricchedaḥ pu -0 324. iṣṭotpatyanāntarīyakaduḥkhājanakatvena vā viśiṣṭameveṣṭasādhanatvaṃ vidhiḥ // yadyapyādye bavavatvamanugatamekaṃ nāstīti śaṅkā / dvitīye 'pyakleśarūpe 1 rāmasmaraṇādau tatsādhyeṣṭotpattināntarīyakaṃ duḥkhamaprasiddhamiti śaṅkā/ tathāpi tṛtīye na kāpi śaṅkā / evaṃ ca niṣedhavākyasthena nañā - kṛtisādhyatve satītyetaduttarakalpadvaye 'pyanveti / ādyaviśeṣaṇena takṣakacūḍāmaṇyāharaṇādau na pravṛttiprasaṅgaḥ / dvitīyena tu viṣasaṃpṛktamadhubhakṣaṇe niṣiddhe ca na pravṛttiḥ / bhojanādinā tṛptyādirūpeṣṭotpattau satyāṃ yannāntarīyakaṃ duḥkhaṃ śramādi tadadhikanarakādiduḥkhājanatveneti dvitīyapakṣasyārthaḥ / iṣṭotpatyanantara 2 bhāviduḥkhājanakatveneti tṛtīya 3 pakṣasyārthaḥ / ādyapakṣe bavadaniṣṭānanubandhitvaṃ ca na viśeṣaṇam / anugatasya tasyābhāvāditi maṇikṛduktameva doṣaṃ dvitīyapakṣe pakṣadharādyuktaṃ doṣamarucibījaṃ darśayati -- yadyapīti // iṣṭāpekṣayā aniṣṭasyādhikatvaṃ balavatvamityādirūpeṇa kathaṃ cidanugateḥ iṣṭotpattināntarīyakaduḥkhādhikaduḥthajanakatvaṃ prasiddham / tadanyatvena vivakṣitatvasya ca sambhavācchaṅketyevoktam // tṛtīye nakāpi śaṅketi // yadyapyajanakatvaṃ janakatvātyantābhāvajanakānyonyābhāvarūpatayā bhinnam / tathā ca militajñānahetutāyāṃ gauravamanubhavaśca / pratyekajñāne 'pi phalasiddheśca pratyekahetutāyāmananugama iti śaṅkāsti / tathāpi pratyekahetutve 'pi tādṛśaduḥkhajanakatvajñānavirodhitvenānugamasambhavāditi bhāvaḥ // niṣedhasthaloktanirvāhamanuvadati -- evaṃ ceti // viśiṣṭasya vidhyarthatva ityarthaḥ / 1.nāma-ga.rā.su. 2.raṃbhā -u.naṃ 3. pakṣapadaṃ na -naṃ.u. baṣṭā-natvā-diṣṭa-sāsya-viṅgaḥ) vidhivādaḥ pu - 325. ------------------------------ -------- --------- balavadaniṣṭānanubandhitvādi 1 rūpaṃ viśeṣaṇameva niṣidhyate / na tu viśeṣyam / tathā ca na mānāntaravirodhaḥ // na ca naño vidhyarthaikadeśena viśeṣaṇenānvaye ekaśabdārthasyāparaśabdārthaikadeśenānvaya 2 vyutpattivirodha iti vācyam / caitramātetyādi caitrasya janakastrīvācakamātṛpadārthaikadeśena, putreṇa caitraputrasya putra ityevamanvayasya ca darśanāt // kiṃ ca -- kumudaṃ śvetameva pārtha eva dhanurdharo 5 nīlaṃ sarojaṃ bhavetyevetyatra viśeṣaṇaviśeṣyakriyā 6 nvitā nāmavadhāraṇānāṃ yathākramamayogānyayogātyantāyogavyavacchedā arthāḥ / evaṃ ca śvetadīnāmavadhāraṇārthaikadeśenāyogādinānvayo dṛśyate / evamaghaṭaḥ paṭa ityādau manmate sāmānādhikaraṇyāya --- na mānāntareti // tātkālikeṣṭasādhanatvagrāhimānāntaretyarthaḥ / pakṣadharādyuktaśaṅkottare vyanakti-- na ca naña iti // avadhāraṇārthaikadeśeneti // ayogavyavacchedāditrayasyāpyavadhāraṇārthatvenaikaikaprakramātsthitīyogānyayogātyantāyogānāṃ vyavacchedapratiyogināmavadhāraṇārthaikadeśatvāditi bhāvaḥ / 1.ādipadaṃ na -ja.ka. 2. yevyu -ja.ka.su. nānanvayavirodha iti -rā. 3. tranaptā -naṃ.ja.ga.rā.su. 4.putraputra-naṃ.ja.ga.ka sya naptṛvā -rā.su. 5.sarojaṃ nīlaṃ -naṃ.ja.ga.ka.rā.su. 6.yāśritā - ja.ka. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 326. ----------------------- ------------ --------- anyonyābhāvavati lākṣiṇikatvena padārthaikadeśenānyonyābhāvena 1 ghaṭasya pratiyogitvenānvayo dṛśyate / tathā 2 caikadeśenānvayavyutpattireva siddhā // api ca -- na kalañjaṃ bhakṣayedityādau nañarthasya vidhyarthena viśiṣṭenānvayepi śābdena viśiṣṭābhāvena viśeṣyasatvajñānasahakṛtena viśeṣaṇābhāvasyānumānāt / vidhyarthaikadeśena viśeṣaṇena nañarthasyānvaya eva nāsti // kecittu -- kṛtisādhyatveṣṭasādhanatvāniṣṭāsādhanatvāni pratyekaṃ vidhipratyayārthāḥ / tathā ca niṣedhasya na vidhyarthaikadeśenānvaya ityāhuḥ / tanna / trayāṇāṃ pratyekamarthatve 'kṣādiśabdeṣvivaikaikasmin prayoge ekaitasyaiva pratītiprasaṅgāt / manmate -- nyāyamate / lākṣiṇikatveneti // vyaktametadagre nañarthanirṇayavāde / atiriktaviśiṣṭābhāvānabhyupagamapakṣe samādhiṃ dṛṣṭāntairupapādyātiriktābhāvamatenāha -- api ceti // vidhyartheneti // vidhipratyayarūpaliṅgādyarthenetyarthaḥ / viśiṣṭeneti // kṛtisādhyatvesatītyādiviśeṣaṇaviśiṣṭasādhanatvenetyarthaḥ / viśiṣṭābhāvena viśiṣṭābhāvajñānena // ekadeśimataṃ pūrvapakṣimukhenaivānūdya pakṣadharādyuktadoṣeṇa nirāha -- kecitviti // viśiṣṭasya liṅagādyarthatvakalpane kiṃ yāgādau pravṛtyarthamuta niṣedhopapatyarthaṃ yadvā bādhakadaśāyāmapi viṣayasaṃpṛktamadhubhakṣaṇadāvapravṛtyartham / 1. sahetyadhikam -naṃ.ja.ga.ka.su. 2. tasmādeka - naṃ.ja.ka. vaṣṭhā-natvā-diṣṭa-sāsya-viṅgaḥ) vidhivādaḥ pu - 327. ----------------------------- --------- ---------- sati gatyantare śaktitrayakalpanasyānyāyyatvācca / tasmādviśiṣṭameveṣṭasādhanatvaṃ vidhipratyayārtha iti // ucyate -- viśiṣṭārthakatvakalpanaṃ hi natāvadyāgādau pravṛtyartham / iṣṭasādhanatvajñānenaiva tadupapatteḥ / na hi yāge balavadaniṣṭānubandhitvaṃ prasaktam / yena tadabhāvo yajetetyanena bodhyeta // nāpi kalañjaṃ na bhakṣayedityādiniṣedhopapatyartham / anyathāpi 1 tadupapatteruktatvāt // nāpi saṃjātabādhasya viṣasaṃpṛktamadhubhakṣaṇādau niṣiddhe kalañjabhakṣaṇādau cāpravṛtyartham / pravartakatvenābhimatamiṣṭasādhanatvajñānaṃ hi 3 neṣṭasādhanamiti jñānam / pareṣṭasādhanamiti jñānepyapravṛtteḥ // ādyaṃ nirāha -- na tāvaditi // dvitīyaṃ nirāha -- nāpīti // caturdheti // svamatena parihāradvayasya"kecittu anye tvi"tyābhyāṃ ca parihāradvayasyokteriti bhāvaḥ / tṛtīyaṃ nirāha -- nāpi sañjātabādhasyeti // bahuvrīhiḥ // viṣasaṃpṛktamadhubhakṣaṇādikamanarthaheturiti jānatopi puruṣasyetyarthaḥ / iṣṭopāyatvamātrasya pravartakatvepi tasya tatrāpi satvena pravṛtyāpatteriti bhāvaḥ / pravartakatvenābhimatamiṣṭopāyatvaṃ tatra nāstīti vaktuṃ prasaktakalpadvayanirāsapūrvamupodghātamāha -- pravartakatvenetyādinā pravṛttiparatvāhānerityantena / pūrvoktapakṣadvaye 'pi doṣamāha -- icchāyā iti // 1.pi cacurthopa -- ga. pi caturartho -rā.su. 2.syāpi -naṃ.ja.rā.su. 3.nasve-naṃ.ja.ka. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 328. ----------------------- ------------- ---------- nāpi sveṣṭasādhanajñānam / 1 iṣṭasāmānyasādhanatvajñāneneṣṭaviśeṣasvargādisādhanayāgādāvapravṛtteḥ / icchāyāḥ svarūpasatyā eva pravartakatvena tajjñānānapekṣaṇācca // kiṃ tu svargo me 'stvitīcchāprakārībhūtasvargatvaviśiṣṭaṃ prati sādhanatvena jñānam / na caivaṃ pravartakajñānasyānanugamaḥ / svarūpasadicchāviṣayasādhanatva 2 jñānatvenānugamāt / 3 etadapi na phalecchārahitaṃ pravṛttiṃ janayati / kiṃ tu svargaṃ sādhayiṣyāmīti phalecchāsahitameva / iṣṭasādhanamiti jñānaṃ sveṣṭāsadhanamiti jñānamiti pakṣadvaye 'pīcchāyā jñānaviṣayatayānupraveśāt / tasyāśca svarūpasatyā eva pravartakatvānna kalpadvayamapi yuktamiti bhāvaḥ / iccheti // svarūpasadicchāyāḥ prakārībhūtaṃ 4 svargaviśeṣaṇatayā viṣayībhūtaṃ yatsvargatvaṃ tadviśiṣṭaṃ pratītyarthaḥ / asmin pakṣe bādhakamāśaṅkya nirāha -- na caivamiti // svargapaśuputrādirūpeṇeṣṭaviśeṣaṇāmanekatvāttattadicchāprakārībhūtaviśiṣṭaṃ prati sādhanatvasyāpyanekatvena tajjñānānāmapi tathātvādananugama ityarthaḥ / svarūpasadiccheti // sukhādivadicchāyāḥ jñātaikasatve 'pi tajjñānavarjanīyasannidhyeva / na tu pravartakakoṭipraviṣṭamiti bhāvaḥ // nanvevaṃ phalecchāhīnasyāpi pravṛtyāpattirityata āha -- etadapīti // 1.pareṣṭa ityādi nāsti -naṃ.ja.ka. 2.najñā-ja.ka. 3.tadapi-naṃ. ja.ka.rā.su. ekāraḥ pūritaḥ -ca. 4. tasva -e.naṃ. vaṣṭā-natvā-diṣṭa-sāsya-viṅgaḥ) vidhivādaḥ pu - 329. ----------------------------- ---------- --------- uktāyāmicchāyāṃ svarūpeṇa satyāmidaṃ svargasādhanamiti jñānenaiva pravṛtterdarśanāt / na hi phalarāge idaṃ phalasādhanamiti jñāna ca sati aniṣṭānanubandhitvājñānena 1 pravṛttivilambaḥ / 2 kriyāṃ 3 phalasādhanatayāvagamya phalarāge sati tāṃ cikīrṣatyanantaraṃ karotīti hi sthitiḥ // na caivaṃ yatpravartakamiṣṭaviśeṣasādhanatvena jñānaṃ tanna vidhipratyayajanyam / yacca vidhipratyayajanyamiṣṭasādhanatvena jñānaṃ tanna pravartakamiti kathaṃ vidhipratyayasya pravṛttiparatvamiti vācyam / vidhipratyayeneṣṭasādhanamityeva bodhite 'pi svargakāmo yajeteti vākyajanyasya svargasādhanamiti jñānasya pravartakatvena vidhipratyayasya pravṛttiparatvāhāneḥ // svargome 'stvitītyādinoktamapītyarthaḥ / asyaiva pravartakatve pramāṇamāha -- uktāyāmiti // nanvevaṃ maṇyuktaviśeṣaṇajñānamapyastu pravartakamityata āha -- na hīti // kathametadubhayamityato vyanakti -- kriyāmiti // yajanabhajanādikriyāmityarthaḥ /"anudāttopadeśavanatitanotyādīnāmanunāsikalopo jhaliṅkiñiti, vālyapī"ttyuktatvādavagamyeti sādhu / iti hīti // hiśabdena sarvānubhavasiddhatvaṃ sūcayati -- vidhipratyayeneti // sāmānyānvitābhidhānavāde sāmānyānvayabodhako 'pi śabdaḥ padāntarasamabhivyāhāreṇa viśeṣānvayabodhakama eva bhavatītyanvitābhidhāne vyutpāditatvālliṅgādividhipratyayasya ceṣṭasādhanatvasāmānyabodhakasyāpi -- 1.nāpravṛttiḥ -ja.ka. 2.phaletyadhikam-ja.ka. 3.pravṛttītyadhikam -naṃ.ja.ka. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 330. ----------------------- ----------- ---------- evaṃ ca viṣasaṃpṛktamadhubhojanādiphale duḥkhe utkaṭadveṣadaśāyāṃ tatphale sukhe icchaiva 1 neti na tatra pravṛttiḥ / sukhatvaprayuktāyā api autsargikaphalecchāyā duḥkhaviṣayakatkaṭadveṣeṇāpoditatvāt / anyathā sādhane balavadaniṣṭānubandhitve jñātepi sukhasādhanatvaprayuktecchā syāt / - svarga 2 yāgiśabdāntarasamabhivyāhāreṇa viśeṣa eva paryavasānānna pravṛttiparatvabhaṅga ityarthaḥ // evamupodghātamuktvā kalañjabhakṣaṇādāvapratyarthaṃ vidhipratyayasya viśiṣṭārthatvakalpanamapi netyetadupapādayati -- evaṃ ceti // icchaiva netīti // tathā ca tatreṣṭasādhanatvajñānameva neti kāraṇābhāvānna pravṛttirityarthaḥ // nanvaivaṃ viṣasaṃpṛktamadhubhojanādiphale sukhatvasyāpi bhāvāt sukhatvaprayuktecchāyā pravṛttirapi āha -- sukhatveti // 3 viṣasaṃpṛktamadhubhojanādijanye tātkālikatṛptisukharūpa iti yojyam / utkaṭeti // utkaṭatvaṃ ca jātirvā kaściddharmo veti bhāvaḥ / anyatheti // prabalabādhakena rāgasyānapavāde tātkālikeṣṭāsadhane baladaniṣṭānubandhitvādinājñāte 'pītyarthaḥ / icchāsyāditi // tathā ca tatprayukteṣṭasādhanatvajñānanimittā pravṛttirapi syāditi bhāvaḥ / uktārthasya saṃgraheṇānuvādapūrvakaṃ phalitamāha -- evaṃ ceti // svarūpasadicchāviṣayasādhanatvajñānasya phalecchāsahitasya pravṛttihetutve satītyarthaḥ / 1.evakāro nāsti- naṃ.ja.ka. 2.svargapadaṃ na -u.naṃ. 3.tatphale ityadhikam -u. vaṣṭā-natvā-diṣṭa-sāsya-viṅgaḥ) vidhivādaḥ pu - 331. ----------------------------- --------- ----------- evaṃ ca balavadaniṣṭānanubandhitvādiviśeṣaṇaphalasyātiprasaṅganivāraṇasyeṣṭasādhanatāghaṭakatvena pravṛttāvavaśyāpekṣitāyāḥ phalecchāyā abhāvenaiva siddheriṣṭāsādhanatvaṃ tredhā na viśeṣaṇīyam / uktāyāṃ phalecchāyāmasatyāṃ tvaduktaviśeṣaṇaviśiṣṭasvargasādhanatvajñāne satyapyalasasyānyatrāsaktasya ca puruṣasya yāgādau pravṛtyadarśanenānvayavyabhicārāt // na ca tatra sādhanaviṣayakacikīrṣābhāvādevāpravṛttiriti vācyam / sāmagrīsatvena cikīrṣāya evāpādyamānatvāt / balavadaniṣṭānubandhitvā 1 dijñāne satyapi niṣiddhakarmajanye duḥkhe utkaṭadveṣarūpāpavādakābhāvadaśāyāṃ tajjanyasukhaviṣayakarāgautkaṭyena niṣiddhakarmaṇi pravṛttidarśanena vyatirekavyābhicārācca // atiprasaṅgeti // saṃjātabādhasyāpītyādinoktātiprasaṅganivaraṇasyetyarthaḥ / ghaṭakatvaneti // icchāyā abhāve iṣṭasādhanatoktyasaṃbhavāditi bhāvaḥ // nanu phalecchāviraheṇe 2 voktaviśeṣaṇatrayānyatamajñānaviraheṇāpi pravṛtyabhāvāttadapyāvaśyakamityato 'nvayavyatirekavyabhicārānna pravṛttihetutvaṃ tasyeti bhāvenāha -- 3 uktāyāmiti // vyabhicārasyānyaprayuktatvamāśaṅkyanirāha -- na ceti // sāmagrīti // uktaviśeṣaṇaviśi 4 ṣṭeṣṭasādhanatvajñānasyaiva sāmagrītvāditi bhāvaḥ / atrāpyanyaprayuktatvaṃ vyabhicārasyāśaṅkya nirāha -- na ca sādhana iti // 1.tvājñāne -ja.ga. tvajñā-ka.rā.su. ṣṭānanubandhitvājñā -naṃ. 2.ṇaivo u.naṃ. 3.yu-naṃ.u. 4.ṣṭasā-naṃ.e.u. iṣṭeti pūritam -mu. nyāyadīpayutatarkatāṇḍavam (dvi.piricchedaḥ pu - 332. ----------------------- ------------- ---------- na ca sādhanacikīrṣayā tatra pravṛttiḥ / sāmagryabhāvena cikīrṣābhāvasyaivāpādyamānatvāt // kiñca viśiṣṭamiṣṭasādhanatvaṃ vidhyarthaścecchayenenābhicaranyajetetyatra 1 vidhipratyayasya viśeṣyamātre lākṣaṇikatvaṃ syāt // paroktaviśeṣaṇaviśiṣṭeṣṭasādhanatvaṃ liṅgadyartha ityatra kalpakaṃ nāstītyupapādya bādhakaṃ cāstītyāha -- kiṃ ca viśiṣṭamiti // śyenenābhijaranyajetetyasya śyenanāmako yāgaḥ śatru vadhasādhanamityarthaḥ / abhicarannityasya"lakṣaṇahetvoḥ kriyāyā"miti hetau śatrantatayābhicarituṃ śatruṃ hantumityarthātphalabhūtaḥ śatruvadhaśca"nahiṃsyāditi"vacanena niṣiddha iti niṣiddhaphalakatvāt tātkālikeṣṭopāyo 2 pi śyenayāgo balavadaniṣṭānubandhīṣṭotpattināntarīyakaduḥkhādhikaduḥkhajanakādiśca bhavatīti tatra viśeṣaṇatrayasya bādhādviśeṣyamātraparatvaṃ vācyam / liṅgaderviśiṣṭārthaśaktasya viśeṣyamātre lākṣaṇikatvamiti doṣaḥ syāt / iṣṭasādhanatvasyaiva vidhipratyayārthatve tu na doṣa iti bhāvaḥ // nanu - gordravyaṃ ghaṭo 'nitya ityādau viśeṣyamātrepyanvayadarśanena viśeśeṣyamātropasthitau na lakṣaṇā / viśeṣyabādhena viśeṣaṇamātrānvayasthala eva viśeṣyānvitaviśeṣaṇasya svātanatryeṇopasthityarthameva lakṣaṇāśrayaṇamiti cenna / viśeṣaṇaviśeṣyayoranyonyānvitatve 'viśiṣṭepyekatraiva lakṣaṇetyatra niyāmakābhāvāt// 1.vidhipratyayasyeti nāsti- ka.ja. 2.yepi-naṃ.u.e. 3.ge-naṃ.e.u. vaṣṭā-natvā-diṣṭa-sāsya-viṅgaḥ) vidhivādaḥ pu - 333. ----------------------------- --------- ------- kiṃ caivaṃ nivartakamaniṣṭasādhanatvamapi balavadiṣṭānanubandhitvena viśeṣaṇīyaṃ syāt // imāmeva pratibandīṃ darśayituṃ viṣṇutatvanirṇaye"nivartate ca viparyayeṇa"ityuktam // nanu tatra balavadiṣṭānubandhitvajñānaṃ pratibandhakamiti balavadiṣṭānubandhitvājñānameva nivṛttiheturna tu balavadiṣṭānanubandhitvena jñānamapi, ananubhavāditi cedihāpi balavadiniṣṭānubandhitvajñānaṃ pratibandhakamiti balavadiniṣṭānubandhitvājñānameva pravṛttihetuḥ na tu balavadaniṣṭānanubandhitvena jñānamapi ananubhavāditi samam // tuṣyatu durjana iti doṣāntaramāha -- kiṃ caivamiti //"na kalañjaṃ bhakṣayedityādau niṣedhānvitaliṅgādinā bodhyamānamaniṣṭasādhanatvaṃ nivartakamanubhavasiddham / tatrāpi vidhisthala iva tāvanmātraṃ na nivartakam / kiṃ tu balavadiṣṭānanubandhitvādiviśiṣṭāniṣṭopāyatvajñānamevanivṛttiheturiti niṣedhānvitavidhipratyayasyāpyuktarūpaviśeṣaṇaviśiṣṭāniṣṭopāyatvamevārtho bhavet / tathā ca niṣedhavākyasthena na cetyādipūrvoktavirodha iti bhāvaḥ // pratipāditaṃ mūlārūḍhaṃ darśayati -- imāmiti // viparyayeṇa, iṣṭasādhanatvaviparyayāniṣṭasādhanatvajñānenetyarthaḥ / pratibandīkathanasya viśeṣaṇatyāga eva phalamiti paramukhena samādhiṃ vācayitvā samamityāha -- nanviti // tatra -- nivṛttisthale // pratibandhakaṃ nivṛtteriti yojyam / samamiti // pravṛttisthalepi balavadaniṣṭānubandhitvajñānaṃ pravṛttipratibandhakamiti balavadaniṣṭānubandhitvajñānameva pravṛttiheturna tu balavadaniṣṭānanubandhitvajñānamapyananubhavāditi samamityarthaḥ / r1. vaṃvākyavi -naṃ.u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 334. ----------------------- ---------- -------- na caivaṃ janakībhūtajñānaṃ vighaṭayata eva pratibandhakatvāttadvighaṭanīyamananubandhitvena 1 jñānaṃ hetuḥ syāditi vācyama / pravṛttijanakībhūtaphalecchāvighaṭanenāpi tadupapatteḥ / iṣṭānubandhitvāniṣṭānubandhitvajñānayoḥ pravṛttinivṛttirūpaviruddhakāryasamāmagrītvena satpratipakṣavatsākṣādeva pratibandhakatvācca // kva cittu evameva mūle pāṭhaḥ / maṇau pūrvapakṣe kṛtisādhyatvajñānasya hetutve kathitayuktiṃ tulyanyāyatayātrāpyāśaṅkya nirāha -- na caivamiti // balavadaniṣṭānubandhitvajñānasya pravṛttipratibandhakatva ityarthaḥ / janakajñānamiti // sākṣādavirodhino jñānasya yatkiñcijjanakajñānaṃ vighaṭayata eva kāryapratibandhakatvam /vyabhicārajñānasya vyāptijñānaṃ vighaṭayata evānumitipratibandhakatvadarśanātprakṛte ca balavadaniṣṭānubandhitvajñānasya pratibandhakatvānyathānupapatyaiva tadananubandhitvādijñānaṃ kāraṇamityāyātamiti na ca vācyamityarthaḥ / sākṣādavirodhino jñānasya yatkiñcijjanakavighaṭakatvenaiva pratibandhakatvopapattau kiṃ janakajñānavighaṭakatveneti jñānaviśeṣaṇeneti bhāvenāha -- pravṛttīti // astu vā tavāyaṃ niyastathāpi na prakṛte cajjñānasya hetutvamāyāti sākṣādena virodhatvasaṃbhavādityāha -- iṣṭānubandhitveti // satpratipakṣavaditi // anyathā tatrāpyasatpratipakṣatvajñānasyānumitihetutāpatteriti bhāvaḥ / svarūpasadbalavadveṣaviṣayaduḥkhājanakatve sati tādṛśecchāviṣayasādhanamiti jñānaṃ pravartakamiti nirgalitortha iti pakṣadharoktamāśaṅkate -- nanu tarhīti // 1. tvajñā -naṃ.ja.ga.ka.rā.su. vaṣṭā-natvā-diṣṭa-sāsya-viṅgaḥ)vidhivādaḥpu - 335. nanu tarhi balavadveṣaviṣayadaḥkhajanakatvaṃ viśeṣaṇamastu, evaṃ ca nokta 1 vyabhicāraḥ, niṣiddhakarmajanye sukha utkaṭarāgavato niṣiddhakarmaṇi balavadaniṣṭānubandhitvajñāne satyapi tajjanye duḥkhe balavadveṣābhāvena balavadveṣaviṣayaduḥkhājanakatvajñānasya satvāditi cenna / kasya cidalasāderyāgādyanuṣṭhānajanyaduḥkhepi balavadveṣasya satvena bavadveṣa 2 viṣayaduḥkhānanundhitvena 3 viśiṣṭasya vidhipratyayārthasya bādhitatayā vidhānānupapatteḥ // balavadaniṣṭānanubandhitvāderviśeṣaṇasya vyabhicāratayā duṣṭatva ityarthaḥ / vyabhicāra iti // vyatirekavyabhicāra ityarthaḥ // vidhānānupapatteriti // nanu -- taṃ prati vidhyayoge 'pi puruṣāntaraṃ prati kālāntare taṃ pratyeva vā vidhānopapattiriti cenna / vidheḥ sarvadā sarvapuruṣasādhāraṇyasya vācyatvāditi bhāvaḥ / vidheyatvāpātādityupalakṣaṇam / balavadveṣetyatra balavatvasyānugatasyābhāvāditi maṇāmeva nirāsāt / na ca balavatvamutkaṭatvaṃ tacca jātiviśeṣa iti yuktam / utkaṭānutkaṭānānāduḥkhaviṣayakasamūhālambanādyatra tadubhayagocarā dveṣa ekāṃśe utkaṭaḥ aparāṃśe anutkaṭaḥ kathaṃ tatra jātiḥ / avyāpyavṛttitvāt / na ca tatra dveṣadvayam / jñānāderapi tathāpātena samūhālambanocchedāpatteḥ/ sāmagrīyaugapadyāt / krame vinigamanābhāvācca / jñānasyaikatve dveṣe 'pi sāmyam // 1.ktovyā-naṃ.rā.su. 2.ṣāvi-ja.ka. 3.tvavi-ja.ka. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 336. ----------------------- ------------ ------- na ca pravartamānasya balavadveṣo vivakṣita iti vācyam / niṣiddhepi karmaṇyutkaṭarāgeṇa pravartamānasya tajjanyaduḥkhe balavadveṣābhāvena niṣiddhasyāpi vidheyatvāpātāt / tasmā 1 cchudvameveṣṭasādhanatvaṃ pravartakam // etadapyuktaṃ"miṣṭasādhanatāmeve"ti / śuddhāmiṣṭasādhanatāmeva na tu balavadaniṣṭānanubandhitvādiviśiṣṭāmityarthaḥ // yadi ca tasya tatropādhitvaṃ tarhyananugama eva / tadvadevānyatrāpi tasyopādhitā'pattiśca / ata evotkaṭakoṭikasaṃdehe utkaṭatvaṃ na jātirityeva nyāyamatam / astu vā jātirutkaṭatvam / tathāpi śabdavaddevadattādikāraṇaviśeṣaprayojyadveṣavaijātyamāvaśyakamiti tatsaṅkarāpatyā dveṣaniṣṭhamutkaṭatvamanekamiti vācyam / tadananugamena jñānānanugamāt / pravṛtyananugama eva liṅgādipadaśaktigrahānupapattiścetyādyapi dhyeyam // uktadoṣān saṃkṣipyānuvadannupasaṃharati --tasmāditi // tacchabdaparāmṛṣṭameva hetucatuṣṭayaṃ krameṇa vyanakti --avaśyaketyādinā // atiprasaṅgeti // sajjātabadhasyāpītyādinoktātiprasaṅgetyarthaḥ / ubhayata iti // uktāyāṃ phalecchāyāmityādinoktādanvayato vyatirekato vyabhicārādityarthaḥ/ kiṃ ca viśiṣṭamityādinoktamāha -- śyeneti // kiñcaivamityādinoktamāha -- nivartaka iti // caturdhetyuktighaṭanāyoktaṃ maṇyādītyādipadam / 1.tasmādāvaśyakyā yatnena phalaṃ sādhayiṣyāmīti phalecchayaivātiprasaṅganivāraṇādubhayato vyabhicārāt śyenādau lakṣaṇāprasaṅgāt nivartake aniṣṭasādhanatvepi viśeṣeṇaprasaṅgācca iṣṭāsādhanatvaṃ maṇyādyuktarītyā caturdhā na viśeṣaṇīyamiti' ityadhikam -ga.rā.su. vaṣṭā-natvā-diṣṭa-sāsya-viṅgaḥ) vidhivādaḥ pu - 337. ----------------------------- -------- --------- nanu tarhi sādhanatvameva vidhyarthostu / pravartakasya svargasādhanatvajñānasya phalapadasamabhivyāhārādeva siddheḥ / tvayāpi vidhipratyayārthatvena svīkṛtasyeṣṭasāmānyasādhanatvajñānasya cāpravartakatvāditi cenna / phalapadasamabhivyāhārātprāgena vidhipratyayenaineṣṭasāmānyasādhanatvasya pratīteḥ / anyathā sādhanatvamapyartho na syāt / tena tavdyākhyānābhimataṃ nanu tarhi balavadityādinoktaṃ cuturthaviśeṣaṇaṃ dhyeyam // yattu - niṣiddhakarmādāpravṛtyarthamuktamiṣṭasādhanatvajñānamātraṃ na pravartakam / kiṃ tu svargomestvityevamādirūpatattadiccāprakārībhūtasvargatvādiviśiṣṭaṃ prati sādhanatvena jñānameva / svarūpasadicchāviṣayasādhanatvajñānatvaṃ tvanugamamātramiti / tatra maṇyādyuktaviśeṣaṇacatuṣṭayavadiṣṭetiviśeṣaṇamapi vyarthamiti śaṅkate -- nanu tarhīti // tattadviśeṣasādhanatvajñānasyaiva pravartakatva ityarthaḥ / vidhyarthaḥ liṅgātividhipratyayārthaḥ / pravartakajñānalābhaḥ kenetyata āha -- pravartakasyeti // svargapaśvāditattatphalaviśeṣasadhanatvajñānasya svargapaśvādiphalasamarpakasvargakāmapaśukāmādipadasahoccāraṇenaiva siddhe rityarthaḥ / tvayeti // siddhāntinā // yena tasyāpi liṅgādyarthatā kalpyeteti bhāvaḥ / satyamevaṃ tathāpi prayogapratyayābhyāmeva śabdārthavyavasthā vācyā / prakṛte ceṣṭasādhanatvasya liṅādinā pratīyamānatvāttadarthakatvakalpanameva tasya yuktamitibhāvenāha -- phalapadeti // anyatheti // pratītasyāpi tyāga ityarthaḥ / tarhi nairarthakyameva liṅgādeḥ syādityata āha -- ākhyāteti // nyāyadīpayutatarkataṇḍavam (dvi.paricchedaḥ pu - 338. ----------------------- ------------- -------- ākhyātāntaravatkṛtyādirevārthaḥ syāt / viśvajidādāviṣṭaviśeṣakalpanaṃ ca na syāt / tasmātsādhana-- bādhakāntaramāha -- viśvajiditi // anyathetyanuṣaṅgaḥ / iṣṭasāmānyasya liṅgādinā pratītyabhāva iti tasyārthaḥ / caturthe tṛtīyapāde"codanāyāṃ phalāśruteḥ karmamātraṃ pratīyeta na hyaśabdaṃ pratīyate"iti pañcamedhikaraṇe viśvajitā yajetetyādi viśvajidādināmakayāgeṣu aśrutaphaleṣu phalamastyuta neti saṃdehe svargādirūpādṛṣṭaphalasya śabdapramāṇakatvādiha ca svargādibodhakaśabdābhāvāt yāgaṃ kuryādityanvayena yajetetyasya nirākāṅkṣatayā'kāṅkṣāmūlakasya svargādividhipratyayaniṣṭhapravartanāparaparyāyaśabdabhāvanāśabditapuruṣapravartakarūpavidhiviṣayabhūtā bhāvyatvena na svīkarotīti tadākāṅkṣāpūraṇāya phalapadādhyāhārasyāvaśyakatvādasti phalavatvamiti siddhāntayitvā tatkiṃ sarvaphalārthatvamutaikaphalārthatvamiti punaḥ saṃśaye viśeṣābhāvātsarvaphalārthatve prāpte etaphalenaiva bhāvyākāṅkṣāpūrternānekakalpanā yukteti"tatsārvārthamānādeśāditi"ṣaṣṭhādhikaraṇe vicārya"sa svargaḥ syāt sarvān pratyaviśiṣṭatvāditi"saptamanaye tadekaṃ phalamevaṃ 1 rūpamiti viśiṣyānirṇayāt punaḥ sarvārthatvameveti prāpta svargasya duḥkhāsaṃbhinnasukharūpatayā sarvābhilaṣitatvāt svarge evādhyāhāreṇa kalpya iti siddhāntitaṃ pūrvatantre / tathā ca tatra bhāvyatayeṣṭasāmānyākāṅkṣāyāṃ satyāmeva svargarūpeṣṭaviśeṣakalpanaṃ yatkṛtaṃ tacca na syādityarthaḥ / kṛsātvā-diṣṭesā-tvavitvaṅgaḥ) vidhivādaḥ pu - 339. ---------------------------- -------- --------- - 1 miṣṭatvena viśeṣaṇīyameva /. etadapyuktamiṣṭasādhanatāmeveti / na tu sādhanatvamātramityarthaḥ // balavadaniṣṭānanubandhitvādiviśiṣṭeṣṭasādhanatvasya vidhitvabhaṅgaḥ // 34 // iṣṭatveneti // iṣṭetiviśeṣaṇeneṣṭasādhatvamityevaṃrūpeṇa viśeṣaṇīyamityarthaḥ // balavadiṣṭānanubandhitvādiviśiṣṭeṣṭasādhanatvasya vidhitvabhaṅgaḥ // 34 //kṛtisādhyatvādiviśiṣṭeṣṭasādhanatvasya vidhitvabhaṅgaḥ // 35 // nanu tathāpīṣṭasādhanatvaṃ takṣakacūḍāmaṇyāharaṇādāvapravṛtyarthaṃ kṛtisādhyatvenāvaśyaṃ viśeṣaṇīyamiti cenna / kṛtisādhyatvaviśiṣṭesādhanatvasya vidhitvabhaṅgaḥ // 35 // tathāpīti / maṇyādyuktarītyā caturdhāviśeṣaṇīyatvābhāvepītyarthaḥ / kṛtisādhyatvenāvaśyaṃ viśeṣaṇīyamiti // kṛtisādhyaṃ yadiṣṭasādhanaṃ tatvajñānaṃ pravartakamiti vācyamityarthaḥ/ takṣakacūḍāmaṇyāharaṇādikaṃ ca takṣakadaṃśana 3 bhītyā kṛtyasādhyamiti bhāvaḥ / 1.natvami - naṃ.ga.rā.su. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 340. ----------------------- ------------- ---------- kṛtisādhyatva 1 jñānadaśāyāṃ pravṛtyāpādane iṣṭāpatteḥ / tadasādhyatvajñānadaśāyāṃ tu 2 kṛtyā phalaṃ sādhayiṣyāmīti kṛtisādhyatvaprakārikāyāḥ phalecchāyā abhāvādevāpravṛtteḥ / na hi sādhane kṛtyasādhyatvena jñāte phale kṛtisādhyatvaṃ jñātuṃ śakyam / na ca phalasya kṛtisādhyatvājñāne phale tatprakārikecchāyuktā / kṛtisādhyatvaviśiṣṭeṣṭasādhanatājñānaṃ vā kāryatājñānaṃ vā pravartakamiti mate 'pi hi uktā phalecchā'vaśyakī / asādhyatvājñānadaśāyāṃ viśeṣaṇīyaṃ uta tatvena jñānakāle / ādya āha -- kṛtīti // antye tvanyathaivāpravṛtyupapattau kiṃ viśeṣaṇenetyāha -- tadasādhyatveti // sādhanasya kṛtyasādhyatvajñānakāle phalecchāyā abhāva eva kuta iti cet / kṛtisādhyatvaprakārakaphalagocarecchāyāḥ kṛtisādhyatvaprakārakaphalaviśeṣyakajñānajanyatvāt tādṛśajñānasya ca kṛtisādhyatvaprakārasādhanagocarajñānajanyatvātkāraṇābhāvādeva phalecchārūpakāryābhāva ityetadvyatirekamukhenopapādayati -- na hīti // astvevaṃ tathāpi phalecchāyā āvaśyakatvameva kuta ityataḥ pratijñāpūrvaṃ hetumāha -- kṛtisādhyatveti // ādyaṃ tārkikarītyoktam / antyaṃ prābhākararītyā / kuta ityata āha -- ukta iti // jñānadvaye // kāryatvajñānaṃvetyantenoktajñānadvaya ityarthaḥ / 1.tvena -jñā - ja.ka. 2.kṛtyasādhyatvājñānada -rā.su. 2.āvaśyakyā ityadhikam - rā.su. 3.nādibhī -e. kṛsātvā-diṣṭesā- tvavitvaṅgaḥ) vidhivādaḥ pu - 341. ----------------------------- -------- -------- ukte jñānadvaye satyapyuktaphalecchārahitasya cetanasyāpravṛtteḥ / dṛśyate hi phalaṃ daivādanyakṛtito 'pi vā mama sidhyatvitīcchāyāṃ tvaduktaviśiṣṭeṣṭasādhanatvajñāne kṛtisādhyatvajñāne ca satyapi phalaṃ kṛtyāsādhayiṣyāmītīcchābhāvena pravṛtyabhāvaḥ // nanvevaṃ kriyāyāḥ kṛtisādhyatvajñānamapi tvayāpi pravartakatvena svīkṛtamiti cet / satyam / uktaphaleccheti // kṛtyā phalaṃ sādhayiṣyāmītyuktakṛtisādhyatvaprakārecchetyarthaḥ / cetanasyeti // spaṣṭārthaṃ jñānadvaye satītyasya ghaṭanārthaṃ veti dhyeyam / kathametadityayo vyanakti -- dṛśyate hīti // pravṛtyabhāva ityanvayaḥ / daivādityatrāpi vāśabdonveti / daivādvānyakṛtito vetyarthaḥ / uktaviśiṣṭeti // kṛtisādhyatvaviśiṣṭetyarthaḥ / kāryatvajñānaṃ vetyasya vivaraṇena nirdeśaḥ -- kṛtisādhyatvajñāneceti // icchābhāveneti // icchāyā abhāvenetyarthaḥ // gūḍhābhiprāyeṇa śaṅkate -- nanvevamiti // kṛtisādhyatvaprakārakaphalecchāyāḥ pravṛttihetutvopagama ityarthaḥ / pravartakatveneti // uktarūpaphalecchāṃ prati hetutvena phale kṛtisādhyatvajñānasyāṅgīkṛtatvāditi bhāvaḥ / tathāca tajjñānasya liṅgādividhipratyayajanyatvātkṛtisādhyatvasyāpi liṅgādyarthatvaṃ prāptamiti hṛdayam / viditābhiprāyaḥ"liṅgādyarthastu iṣṭāsādhanatvameve"ti karmanirṇayavākyaṃ hṛdi kṛtvā pariharati --satyamityādinā // kena tarhi kṛtisādhyatvajñānaṃ kuto liṅgādijanyaṃ netyata āha -- kriyāyā iti // yāgādirūpāyā ityarthaḥ // nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 342. ----------------------- ------------ --------- na tu talliṅśabdajanyam / kriyāyāḥ kṛtisādhyatvasya kṛtyanvayavyatirekagamyatvena tatra liṅ 1 śakte rakalpanāt / na hi yajetetiśabdaḥ svargakāmasya yāgaḥ śakya ityāha / kintviṣṭasādhanamityeva 2 / tatra śaktaḥ pravartate / aśaktastu na / kiṃ ca kṛtisādhyatve satīṣṭasādhanatvaṃ na liṅarthaḥ / sādhyatvasādhanayatvayoḥ pratiyogibhedena kālabhedena 3 cāvirodhepi -- nanu --yathā sādhanatvamātrasya liṅarthatvasaṃbhave 'pi pratītibalādiṣṭasādhanatvaṃ liṅāradyartha ityucyate tathaiva pratītibalātkṛtisādhyatvamapi liṅgādyartha ityucyatāmityata āha -- nahīti // śakya iti // kṛtisādhya ityāhetyarthaḥ / iṣṭasādhanamityeveti // yāga iti yojyam / evaṃ tarhi sarvepi kuto na pravartante kuto vā sarve 'pi na nivartante ityata āha -- tatra śakta iti // kriyāṃ kṛtyā sādhayituṃ samartha ityarthaḥ / pratītyabhāve vipratipannaṃ pratyāha -- kiṃ ceti // atrocyata ityādinā vidhivādasiddhāntamaṇigranthoktadiśā tayoravirodhamanuvadati -- sādhyatvetyādi // pratiyogīti // yadyapi - ekasya pākāderyaṃ prati sādhyatvaṃ taṃ prati sādhanatvaṃ viruddham / kāṣṭhādirūpasvakāraṇaṃ prati sādhyatvamodanādi 4 kāryaṃ prati sādhanatvamaviruddham/ nirūpakabhedāt/ tathā yadā sādhyatvaṃ tadaiva sādhanatvam / ------------------------------------------------------------------------- 1.śabda ityadhikam - ga.rā.su. 2.vam -ka.ga.naṃ. 3.na vā vi-ga.ka. 4.svārtha ityadhikam -naṃ.u. kṛsātvā-diṣṭesā-tvaditvaṅgaḥ) vidhivādaḥ pu - 343. ----------------------------- --------- --------- sakṛtprayoktena liṅśabdenāvṛttiṃ vinopasthityasaṃbhavāt / anyathā vājipeyādhikaraṇe 'pi pūrvapakṣarītyā yajinā tayoryugapadupasthitisaṃbhavena tadasaṃbhavanibandhanaḥ siddhānto na sidhyet // tatprayojakayorasiddhatvayorekadaikasminvirodhāt / kālabhadena tu 1 na viruddham / asiddhatākāle sādhyatvasya siddhatvadaśāyāṃ sādhanatvasya ca saṃbhavāt / tathāpītyarthaḥ / upasthityasaṃbhavāditi /tha sādhyatvasādhanatvayorityanuṣaṅgaḥ // anyatheti // āvṛttiṃ vināpi yugapadupasthitāvityarthaḥ / ādyasya caturthapāde"nāmadheye guṇaśruteḥ syādvidhānamiti cedi"ti pañcame 'dhikaraṇe --"vājapeyena svārājyakāmo dravarūpadravyākhyāguṇavidhiparo 'tha karmanāmadheyamiti saṃśaye 3 yajeteti śrutyā 4 khyātopāttaprayatnāparaparyāyabhāvanayā yāgasya prakṛtipratyasamabhivyāhārabalenakarmatva 5 kāraṇatvasādhāraṇasaṃbandhasāmānye 'vagame sati karmatvāṃśamādāya vājapeyapadoktaguṇasya peyarūpavājena yāgaṃ kuryādityanvayasya yugapadeva saṃbhavādguṇavidhipara iti prāpte karmatvakāraṇatvaudāsīnyena saṃbandhamātrāvagatau guṇaphalayoranyatarasyāpi yāgenānvayāpātāt viśiṣya karmatvakāraṇatvayorupasthiterāvṛttimantareṇā saṃbhavāt yāgasya kāraṇatvenaiva bodhamupetya phalānvaya eva vācyaḥ vājapeyapadaṃ tu nāmadheyamiti siddhāntitam / 1.tu vi-naṃ.u. 2.tra kiṃ vā-naṃ.u. 3.ye yāya -u. e 4.tyākhyā naṃ.u. 5.sthala catuṣṭaye karaṇa ityevāsti - naṃ. u. e. nyāyadīpayutatarkatāṇḍavam(dvi.paricchedaḥpu - 344. api ca na kṛtisādhyatvena jñānamātraṃ pravartakam / anyakṛtisādhyatve 'pi svakṛtyasādhyatve pravṛtyadarśanāt / kiṃ tu svakṛtasādhyatvena / na ca śabdena svakṛtisādhyatvaṃ bodhyate / kiṃ tvayaṃ yāgo matkṛtisādhyo matkṛtiṃ vināsatvāt ityanumānena 1 / tathā ca pravartakaṃ jñānamānumānikaṃ syāt / na tu śābdāt // na ca pravartakajñānajanakasya liṅgasya śabdenopasthāpanācchābdatvamiti vācyam / ayaṃ yāgaḥ svargakāmena mayā kartavyaḥ svargakāmapadasamabhivyāhṛtapramāṇavākyasthaliṅśiraskādhātvarthatvāt yadevaṃ tadevaṃ yathaudanakāmapadasamabhivyāhṛtāptavākyasthaviṅśiraskapacidhātvartha ityanumānenaiva sarvasya siddhyā liṅa ākhyātāntaravatkṛtirevārtho na tviṣṭasādhanatvamapītyāpatteḥ //----------------------------------------------------------------------- tatsiddhāntabhaṅgaprasaṅga 2 iti bhāvaḥ // kṛtisādhyatveṣṭasādhanatvayorupasthāpakatvāyogāt na viśiṣṭaṃ viṅādividhipratyayārthopi tu tadupasthiteranyataḥ siddhatvānna liṅgādestadarthakatvamityāha -- api ceti // ityanumānenaiveti // tathaiva vidhivāde tvayokteriti bhāvaḥ / 1.naiva / evaṃ ca liṅā kṛtisādhye yāge svargasādhanatvenoktemānāntareṇa ca svakṛtacisādhyatve buddhe svargaṃ kṛtyā sādhayiṣyāmīti phalecchāyāṃ ca satyāṃ yāge cikīrṣākṛtī bhavataḥ / tasmādāvaśyakyā yatnena phalaṃ sādhayiṣyāmīti phalecchayaivātiprasaṅganivāraṇāt, svakṛtisādhyatvasyānvayavyatirekagamyatvena śabdābodhyatvāt, viruddha(trika) vṛttidvayāpātācca, kṛtisādhyatvamapi na liṅarthaḥ / itaḥ"etadevābhipretya"itivaparyantasya sthāne ityamasti - ga.rā.su. 2.tyarthaḥ-naṃ.u. kṛsātva-diṣṭesā-tvavitvaṅgaḥ) vidhivādaḥ pu - 345. --------------------------- --------- --------- manmate tu svakṛtisādhyatvajñānaṃ na pravartakamiti nānumānāpekṣā / yāge svargasādhanatvena jñāte svasyoktāyāṃ svargecchāyāṃ ca satyāṃ pravṛttāvavatilambāt / tasmātkṛtisādhyatvamapi na liṅarthaḥ // etadevābhipretya sudhāyāṃ"kṛtisādhyatvaviśeṇasya vyarthatvādityuktam / pravṛttikāraṇāni niṣkṛṣyāha -- evaṃ ceti // svakṛtisādhyatvajñānasyānumānikatve satītyarthaḥ/ pravṛttiśabdārthavivaraṇaṃ cikīrṣākṛtī bhavata iti / upasaṃharati -- tasmāditi // tasmāditi parāmṛṣṭaṃ hetutrayaṃ vyanakti -- āvaśyaketyādinā // iti phalecchayeti // kṛtisādhyatvaprakārakaphalaviśeṣyakecchayaiva pravṛttihetusāmagrīkoṭipravaviṣṭayā niṣiddhakarmaṇi pravṛttirūpātiprasaṅganivāraṇādityarthaḥ/ viruddhatriketi //"vājapeyena svārājyakāmo yajete"tyādau yaji 1 noktayāgasya uddeśyatvānuvādyatvaprādhānyarūpa dharmatrayaṃ, sādhanatatvasamānādhikaraṇaṃ yatrikaṃ upādeyatva vidheyatva guṇatvarūpadharmatrayaṃ, parasparaviruddhamuddeśyatvādidharmatrayasya yathākramupādeyatvādidharmatrayapratidvandvitvādviruddhaṃ yatrikadvayaṃ tasya yāge āpātācceti kiṃ cetyādinoktahetvuvādaḥ / api cetyādinoktasya kṛtyanvayavyatirekagamyatvenetyuktasya caikaprameyatvātpūrvamanuvādaḥ kutaḥ / nanu tathāpītyādinopapāditamarthaṃ mūlārūḍhaṃ karoti -- etadeveti // jijñāsādhikaraṇe"kāryatā ca na kācitsyā"dityādiparakīyakāryatākhaṇḍanaprakaraṇe"tadiṣṭaṃ sādhanaṃ tathā"ityupasaṃhāravākyavyākhyāvasare sudhāyāmuktamityarthaḥ / kṛtisādhyateti // kṛtisādhyatayaikasminnarthe samavatā yā iṣṭasādhanatā tajjñānādityarthaḥ/ 1. jinā yā -naṃ. u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 346. ----------------------- ------------ ---------- na caivaṃ sudhāyāḥ, kṛtisādhyataikārthasamaveteṣṭasādhanatājñānādeva pravṛtyupapattariti karmanirṇayaṭīkāyā, kṛtisādhyeṣṭasādhanatāyāḥ kāryatā 1 paryāyatvāditi niṣṇutatvanirṇayaṭīkāyā ca saha virodha iti vācyam / sudhayā nirṇayaṭīkāyabhyāmuktāṃ mānāntarajasya kṛtisādhyatvajñānasya pravṛttihetutāṃ svīkṛtyaiva kṛtisādhyatvasya liṅarthatvamātraniṣedhāt / ata eva karmanirṇaye liṅādyarthastviṣṭasādhanatvameveti liṅādesttviṣṭasādhanatārthatvenaiva kṛtārthatvamiti coktam / taṭṭīkāyāmapi kṛtisādhyatāyāḥ -- jñānāditi // liṅgādiśabdajanyāditi śeṣaḥ / iti karmanirṣayaṭīkayeti // na ca siddher'thache vākyasya prāmāṇyābhāvādityādiprakaraṇena 2 cārthāpattiḥ anupapattyabhāvādityetavdyākhyānarūpayetyarthaḥ / tatvanirṇayaṭīkayeti /"jñātvaiva hīṣṭasādhanatāṃ pravartate / nivartate ca viparyayeṇe"tyetavdyākhyānarūpetyarthaḥ / sudhayeti // tṛtīyāntasya niṣethādityanvayaḥ / nirṇayaṭīkābhyāmiti // prāguktakarmanirṇayatatvanirṇayaṭākāvākyābhyāmityarthaḥ / liṅarthatvamātraniṣedhaparatve jñānapakamāha -- ata eveti // kṛtisādhyatvasya liṅādyarthatvābhāvādavetyarthaḥ / taṭṭīkāyamapīti / ata evetyanuṣaṅgaḥ/ 1.tāparaparyā -ga.naṃ.rā.su. 2.vārthāṃ -naṃ.u. kṛsātva-diṣṭesā-tvavitvaṅgaḥ) vidhivādaḥ pu - 347. --------------------------- --------- ---------- --svarūpataḥ kriyāsamayavāya 1 muktveṣṭasādhanatāyā jñānamuktam // etadapyuktamiṣṭasādhanatāmeveti / na tu kṛtisādhyatvaviśeṣitāmityarthaḥ/ śabdādita śeṣaḥ // kṛtisādhyatvasya liṅādyarthatvābhāvena tajjñānajanakasya kasya cidapi śabdasyābhāvādeva karmanirṇayaṭīkāyāṃ kṛtisādhyataikārthasamaveteti pūrvavākye kṛtisādhyatāviśiṣṭeṣṭasādhanatājñānādityevaṃrūpavākyavinyāsena viṅādijanyajñānaviṣayakoṭau kṛtisādhyatvasya praveśamakṛtvā kṛtisādhyataikārthetyādirūpeṇeṣṭāsādhanatayā liṅādivācyayā sākaṃ yāgādikriyāniṣṭhatvamātraṃ kṛtisādhyatvasyoktam / na tu tasyāpi liṅādijanyajñānaviṣayatvamapītyarthaḥ / karmanirṇayataṭṭīkābhyāmekārthatvaṃ tatvanirṇayavākyasyāha -- etadapīti / liṅādinā pravṛttikāraṇamiṣṭasādhanatājñānameva jāyate na tu kṛtisādhyatājñānapītyetadapītyarthaḥ / pūrvoktārthasamuccaye 'pipadam / aikārthyaghaṭanāya tatvanirṇayavākye 'dhyāhāramāha - śabdāditi śeṣa iti // liṅādiśabdādiṣṭasādhanatāmeva jñātvā pravartata iti tatvanirṇayavākyārtha iti bhāvaḥ // etena -- karmanirṇayaṭīkāyāṃ kṛtisādhyatvaṃ pravartakajñānakoṭau na praveśitam / tatvanirṇayaṭīkāyāṃ tu pravartakajñānaviṣayatābhimatakāryatākoṭau kṛtisādhyatvasya praveśāttasyāpi pravartakajñānaviṣayakauṭau praveśaḥ kṛtaḥ / iti nirṇayaṭīkayorvirodha ityapi nirastam / ubhayatra liṅgādijanyajñānaviṣayakoṭāvapraveśābhiprāyasyoktatvāt // 1. mātramityadhikam -ja.ka.naṃ.rā.su. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 348. ----------------------- ------------ ------------ yadvā śabdajanyamiṣṭasādhanatvajñānameva pravartakaṃ mānāntarajanyaṃ yāgādeḥ kṛtisādhyatvajñānaṃ tu phalaṃ kṛtyā sādhayiṣyāmīti kṛtisādhyatvaprakārikā yāvaśyakī phalecchā tadutpādanopakṣīṇam / na tu pravartakam / tathā ca sudhā kṛtisādhyatvajñānasya sākṣādupayoganiṣedhikā nirṇayaṭīke tu paraṃparopayogapare itina virodhaḥ // kecittu - śabdajanyamiṣṭasādhanatvajñānameva pravartakam / takṣakacaḍūmaṇyāharaṇādau tu mānāntarajanyaṃ kṛtyasādhyatvajñānaṃ pratibandhakamiti kṛtisādhyatvajñānaṃ pratabandhakanirāsāpekṣaṇim / evaṃ kṛtisādhyatvajñānasya pravṛttihetutvaṃ sarvagranthābhimatam, liṅādijanyaṃ tadityeva nābhimatamityupetya virodhaḥ parihṛtaḥ / adhunā kṛtisādhyatvajñānasya sākṣātpravṛttihetutvaṃ na kvāpyabhimatamityupetya virodhaṃ prakārāntareṇa nirāha -- yadveti // mānāntareti // prāguktānumānarūpeṇetyarthaḥ / jñānantvityasthopakṣīṇamityanvayaḥ / śabdanyamiti // liṅgādiśabdajanyamityarthaḥ // atrārucibījaṃ tu -- kṛtyasādhyatvajñānāpekṣayā kṛtisādhyatvajñānasyaivoktādiśopayogakalpanaṃ laghu / kiñca kṛtyasādhyatvajñānasya pratibandhakatvaṃ kāraṇībhūtakiñcidvighaṭakatvenaivopeyamiti kṛtisādhyatvajñānasya vā kṛtisādhyatvaprakārakaphalecchāya vā vidhaṭaneneti vācyamiti pūrvoktadiśā phalecchādvārā pravṛtyupayoga eva yuktaḥ / evaṃ sati nirṇayadvayaṭīkāsthapravṛttipadaprayogasvārasyaṃ ceti dhyeyam // kṛsātvā-diṣṭesā-tvavitvaṅgaḥ) vidhivādaḥ pu - 349. ---------------------------- ------- ---------- pratibindhakābhāvaśca sarvakāryāpekṣitaḥ / evaṃ ca sudhā kṛtisādhyatvajñānasyānanyathā siddhiniṣedhikā / nirṇayaṭīke tu upayogamātrāstitvapare iti na virodha ityāhuḥ// tasmādvidhipratyaya iṣṭasādhanatvabodhanenaiva pravṛttihetuḥ / phalecchā tvātmamanaḥsaṃyogādivatsvarūpasatīṣṭasādhanaviṣayakakṛtirūpapapravṛttihetuḥ / sā ca sādhanaviṣayaka 1 kṛtiṃ prati kiñcidantaritāṣa'pi svavirodhivyāpārānantaritā pravṛttiheturiti tvayāpi svīkāryam // tadevaṃ pravṛttinivṛttayorliṅāgagyarthabhūteṣṭāniṣṭasādhanatve -- nanu -- yaduktaṃ prākphalecchāyāṃ sādhane cikārṣākṛtī bhavata iti, tadayuktam / sādhanacikīrṣayā vyavahitā satī phaleccha kathaṃ sādhanagocarakṛtiṃ pratihetuḥ syādityāśaṅkāṃ pariharan ṭīkādyavirodhokterupayogaṃ ca vivakṣuḥ pravṛttihetuṃ viṣkṛṣya darśayati -- tasmāditi // mūlagrankhathānānekārthatātparyakatvādityarthaḥ / heturityanenānvayaḥ / yadvā kṛtisādhyatvajñānasya sākṣātpravṛttihetutvābhāvādityarthaḥ // nanviṣṭāniṣṭasādhanatājñāna eva pravṛttinivṛttihetū 2 ityayuktam / rāgadveṣayorapi kāminīsaṃbhogasarpadaṃśanādau pravṛttinivṛttihetutopalabdheḥ / bāvasya stanyapānādāviṣṭasādhanatābodhakaśabdābhāvāccetyāśāṅkāṃ nivārayanneva bhaṅgārthamupasaṃharati -- tadevamiti // 1.kā- ja.ka. 2.turitya-naṃ.u. nyāyadīpayutatarkatāṇḍavam (dvi.paricchedaḥ pu - 350. ----------------------- ----------- ---------- -- jñāte rāgadveṣau tu svarūpasantau hetū bālasyādyapravṛttāviṣṭasādhanatājñānaṃ tu jīvanādṛṣṭabalena janmāntarīyasaṃskārāditi sarvaṃ sustham // kṛtisādhyatvādiviśiṣṭeṣṭasādhanatvasya vidhitvabhaṅgaḥ// 35 // jñātaṃ sadyatpravṛtyādikāraṇaṃ tadiṣṭasādhanatvādirūpamevetyuktau doṣābhāvāditi bhāvaḥ// kṛtisādhyatvaviśiṣṭasādhanatvasya vidhitvabhaṅgaḥ // 35 // śrīḥ// 8-6-2001. tarkatāṇḍavam tṛtīyaparicchedaḥ vyāptivādaḥ// 1 // atha svamate vyāptinirūpaṇam // 1 // atha 1"tanmukhyaṃ jñānaśabdayo"rityanupramāṇeṣu- nyādīpākhyā vyakhyā vyāptivādaḥ // 1 //atha svamate vyāptinirūpaṇam // 1 // sattarkasahitā vedāḥ prāhuryaṃ pūrṇasadguṇam/ dharmārādhyaṃ devateḍyaṃ vande taṃ kamalāpatim// pūrveṇa saṅgatiṃ darśayannuttarārthamāha-- atheti// saparikara 2 śabdapramāṇasvarūpanirūpaṇānantaramanumānapramāṇaṃ saparikaraṃ asminparicchede kathyate/ 1.evamityadhikam - ka. 2.raṃ śa-ṭa.ṭha.ḍa. pu-2 nyāyadīpayutatarkatāṇḍavam (tṛtīyaparicchedaḥ vedarūpa 1 śabdaḥ pradhānamityuktatvāttadanugrāhakamanumānamucyate// nirdeṣopapattiranumānam / upapattirvyāpyam/ kiṃ kāraṇam/ tadanugrāhakam- hetugarbhamidam/ śabdapramāṇānumānugrāhakatvāducyata ityarthaḥ/ tadanantaram kutaḥ/ vedarūpaḥ śabdaḥ 2 pramāṇamityuktatvāt/ pradhānoktyanantaramevānugrāhakokteravasarādityarthaḥ/ yadvā pramāṇāntarānugrāhaka 3 manuktvā vedānugrāhakoktiḥ kuta ityato vedarūpaḥ śabdaḥ pradhānamityuktatvāditi/"yāthārthameva mānatvaṃ tanmukhyaṃ jñānaśabdayoḥ"iti yuktipādīyānuvyākhyāne"yāthārthyameva prāmāṇyaṃ tanmukhyaṃ jñānaśabdayoḥ"iti brahmatarke ca/ tadyāyārthyaṃ jñāne kevalapramāṇe vedarūpapramāṇe ca mukhyamityasya tātparyaṃ - pradhānamityuktatvāditi // vedānugrāhakatvaṃ ca-- vede āropitāni yāni aprāmāṇyakāraṇāni anṛtavyāghātapunaruktyaśakyārthābhidhāyitvagurūpāyabodhakatvārthabodhopāyaśūnyatvādīni tatsarvanirāsena prāmāṇyasthirīkaraṇaṃ, tathā vedabodhyer'the āropitānyathākāraśaṅkānirīsena tadbādhyadharmadevabrahmasvarūpasthirūkaraṇam// anumānasāmānyalakṣaṇaṃ pramāṇalakṣaṇe bhagavatpādoktamevāhaḥ-- nirdeṣeti// anumetyanumānamucyate/ niṣkrāntā doṣebhyaḥ nirdeṣā sā ca sā upapattiśca nirdeṣopapattiḥ/ upapattidoṣāśca svamate anumānadoṣoktivāde vyaktāḥ/ atropapattipadaṃ arthavādopapattī cetyādāviva hetvābhāsaviviktayuktiparaṃ cet nirdeṣeti vyarthamityata āha -- upapattirvyāpyamiti// 1.paḥ śa-ka.ga.ṭa.rā. 2.pradhanami-ṭha.ḍa. 3.'tva' iti pūritam-ḍa. svate-vyāni-rūṇam) vyāptivādaḥ pu - 3. nirdeṣatvena viśeṣaṇānnāsiddhādāvativyāptiḥ/ uktiṃ hi paddhatau"upapattiryuktirliṅgvyāpyamiti paryāya1"iti/ atropapattirvyāpyamityetāvataiva pūrtāvapi yuktiliṅgagrahaṇaṃ bhagavatpādaiḥ"ranumā yuktirevokte"ti"liṅgaṃ heturi"ti coktatvena 2 tadvirodha iti śaṅkānirāsāya/ pramāṇalakṣaṇaṭīkāyāntu -- sāhacaryeṇārthagamakaṃ liṅgamiti sāhacaryaniyamarūpavyāptau niyamāṃśatyāgena sāhacaryamātramuktam/ tadāvaśyakanirdeṣagrahaṇādeva sādhāraṇādau nātivyāptirityabhipretya// nanu -- lakṣaṇaṭīkāyāmupapattirliṅgamityuktam/ atratūcyate vyāptamiti/ tatkathamityataḥ paryāyatvānna doṣa iti bhāvenāha-- uktaṃ hīti// caturṇāṃ śabdānāmukteḥ kṛtyamāha- atreti// pūrtāviti// tāvataiva nirdeṣapatasārthakyasya 3 lakṣaṇoktervā saṃbhavāditi bhāvaḥ/"anumāyuktireveti"yuktipādīyānuvyākhyāne,"liṅgaṃ heturiti"mithyātvānumānakhaṇḍane coktatvādityarthaḥ// nanu -- vyāpyaṃ nāma vyāpteḥ karma/ vyāptiścasāhacaryaniyama iti vācyam/ tathā ca lakṣaṇaṭīkāvirodha eva/ tatropapattirliṅgamityuktvā sāhacaryeṇārthagamakaṃ liṅgamityevokterityato niyamāṃśobhipreta eva tatphalasya viśeṣaṇāntaralabhyatvāttadanuktiritibhāvena virodhaṃ nirāha-- pramāṇalakṣaṇaṭīkāyāṃ tviti// sādhāraṇeti// sādhāraṇānaikāntikahetvābhāsādāvityarthaḥ// 1. yā i- ka.ṭa. 2.tvātta -ga.ṭa.rā. 3.kyasaṃbhavā-ṭa.ṭha.ḍa. pu -4 nyāyadīpayutarkatāṇḍavam (tṛ.paricchedaḥ avinābhāvo vyāptiḥ// nanvavinābhāvaḥ- sādhyena vinā sādhanasyābhāvo vā; sādhyenāvinā sādhyasāhityena sādhanasya bhāvo vā/ nādyaḥ/ kevalānvayini sādhyā 1 bhāvāprasiddhyāvyāpteḥ/ asya vyatirekavyāptitvena tvanmatenumānānaṅgatvācca/ na dvitīyaḥ/ sādhyasāhityasya vyabhicāriṇyapi satvāt/ sādhyasāhityaniyamobhipretaścet niyamasya nirūcyamānavyāptirūpatvenātmāśrayāt/ nanu vyāpteḥ karma vyāpyamiti vyāpyasvarūpaṃ vyāptijñānādhīnajñānamiti kā vyāptiriti jijñāsāyāṃ paddhatyuktalakṣaṇamāha -- avinābhāva iti// tatpariṣkartuṃ vyāptivādapūrvapakṣe maṇyādyukti2 diśākṣipati-- nanviti/ naño vyatyāsenānvayamupetyādyaḥ kalpaḥ/ yathāśrutānvayamupetya dvitīyaḥ/ phalitārthamāha-- sādhyasāhityeneti// kevalānvayinīti// śabdobhidheyaḥ jñeyatvāt guṇatvāt ityadikelānvayisādhyakahetāvityarthaḥ// sādhyādīti// sādhyasādhanābhāvetyarthaḥ// siddhāntino mate sarvasya vyatirekitvādabhāvāprasiddhirnetyarūcerāha -- asyeti// sādhyena vinābhāva ityasya sādhyābhāve sādhanābhāve ityarthakatayā asya vyatirekavyāptitvāt/ siddhānte 3 ca vyatirekavāde vakṣyamāṇadiśānumānānaṅgatvāccetyarthaḥ/ tvanmate - siddhāntino mate/ "avinābhāvo vyāptiḥ sāhacaryaniyama iti yāvadi"ti paddhatyukterāha-- sādhyasāhityeti// ātmāśrayāt-- jñaptāviti bhāvaḥ/ 1.dhyādya- ga. 2. ktadi-ṭa.ḍa. 3.ntināpya -ṭha. svate-vyāni-rūṇam) vyāptivādaḥ pu - 5. adhodeśanadīpūrordhvadeśavṛṣṭyordeśataḥ kālato vā sāhityāsaṃbhavācca/ etena sāhacaryaniyamo vānopādhika 1 saṃbandho vā svābhāvikasaṃbandho vā sādhyābhāvavadavṛttitvaṃ vā vyāptiriti nirastam/ vyadhikaraṇayoḥ pūravṛṣṭyordeśataḥ kālato vā sāhacaryasya saṃbandhasya 2 cābhavāt/ nadīpūrasya vṛṣṭirūpasādhyābhāvavadadhodeśavṛttitvācceti// ucyate/ yaddeśakālasaṃbaddhasya yasya yaddeśakālasaṃbaddhe yena vinānupapattistasya tena sā vyāptiḥ/ adhodeśanadīpūrordhvadeśavṛṣṭyoriti// tayorapi liṅgaliṅgibhāvadarśanāt bhinnadeśatvādbhinnakālatvācceti bhāvaḥ/ eteneti// bhinnadeśakālavyāpyavyāpakabhāvāpannapūravṛṣṭisthalīyavyāptāvyāptatvenetyarthaḥ// sāhacaryaniyama iti// pūrvamavinābhāva ityasyābhipretatvamupetya sāhityaniyamo dūṣito 'tra tu pṛthagvyā 3 ptilakṣaṇatvena sākṣādukta 4 tvamupetya punarupanyāsa iti na punaruktidoṣaḥ// etenetyuktaṃ vyanakti -- vyadhikaraṇayoriti// samānadeśakālabhinnadeśakālasarvavyāptaniṣṭhavyāptiṃ nirūpayati// yaddeśeti/ yena vineti// kevalānvayinyavyāptistūddhariṣyata iti bhāvaḥ/ iyaṃ ca sarvasādhāraṇīti svayamevopapādiyiṣyati/ anupapattisvarūpaṃ cānupapattiścāsaṃbhava ityādinā svayameva vakṣyati// 1.kaḥ sa-ka. 2.vāsaṃ-ka. cāsaṃbha-ga.ṭa.rā. 3.ptala-ṭha. 4.dduṣṭatvamabhipretyapu-ṭha. pu-6. nyāyadipayutatarkatāṇḍavam (tṛ.paricchedaḥ anupapattervyāptitvaṃ ca - pramāṇalakṣaṇe pariśeṣorthāpattiranumānamityaviśeṣa itya 1 rthāpattirivānumānamapyāvaśyakānupapattyai gamakamityuktatvāt; upamānepi na hi svasadṛṣenādṛśaṃ kva 2 cciddṛṣṭamityanena gavayaniṣṭhagosādṛśyasya goniṣṭhagavayasādṛśyaṃ vinānupapatterevoktatvāt; paddhatau ca nirdeṣopapattiranumeti pramāṇalakṣaṇastho 3 papattiśabdo na paryāyāntaramātram kiṃ tu sādhye satyupapadyate anyathā tu ne 4 tyupapattiriti bhāvenopapattirvyāpyamati vyākhyātatvāt; pramāṇalakṣaṇaṭīkāyāmapi jīvanavatve sati gṛhe asatvarūpe vyāpye anupapadyamānārthapramitirarthāpattirityanupapadyamānapadayogāt pariśeṣāderanumānatvānaṅgīkāre dhūmopyanupapatyā gamayannānumānaṃ syā 5 diti coktatvāt; -- anupapattervyāptitvaṃ ceti// bhāṣyakārādyabhipretamevetyanvayaḥ/ aviśeṣaśabdārthaṃ ṭīkoktarītyāha -- arthāpattirivetyādi// upamānepīti// śabaropamānasyānumānāntararbhāvoktiprastāvepītyarthaḥ// paddhatāvupapattiryuktirliṅgavyāptamiti śabdāḥ/ paryāyā ityuktergranthāntarāvirodha ekobhiprāpaya uktaḥ/ abhiprāyāntaramapi prakṛtopayogāyāha-- paddhato 6 ceti// pramāṇalakṣaṇākhyanthagatasya nardeṣopapattiranupetyetadeva --- 1.tyanenārthā -ga.ṭa.rā. 2.kiñciddṛ -ga.ka.rā.ṭa. 3.stha u -ga. sdhaṃ u -rā. 4.neti bhāvena -ga.rā. 5.dityukta-ga.rā.ṭa. 6.taive-- ṭha.ḍa. svate-vyāni-rūṇam) vyāptivādaḥ pu - 7. sudhāyāṃ ca"anumāyuktirevokte"tyanuvyākhyānasthayuktiśabdasya yujyata eveti yuktiriti vyākhyātatvācca; bhāṣyakārādyabhipretameva// yattu -- vimato gaurgavayasadṛśaḥ gavayagatasādṛśyapratiyogitvāditi pramāṇalakṣaṇaṭīkāyāṃ hetusādhyayoḥ sāmānādhikaraṇyasaṃpādanaṃ tatparamatamāśritya/ ata eva tatraiva iti prayogasaṃbhavādityuktam/ ata eva 1 paddhatau ca asau gauretadgavayasadṛśaḥ asya gavayasya 2 tadgosadṛśatvāditi vaiyidhikaraṇyenaiva prayuktam/ ata eva 3 sudhāyāṃ --"rohiṇyudaya āsannaḥ kṛttikābhyuditāyata"ityanuvyākhyānokte vyadhikaraṇaprayoge kālādipakṣīkāreṇaikādhikaraṇyamāśaṅkyaivaṃ prayogavipariṇāma 4 pramāṇaṃ netyuktam// -- paddhatāvapanyasya 5 vyāpyamiti vyākhyānātpramāṇalakṣaṇasthetyuktam/ etacca mūlākārasammatametaditi jñāpanārtham/ nanvevaṃ śābarokta 6 pramāṇāntarbhāvaprastāve gaurgavayasadṛśī gavayasya gosadṛśatvāditi prayoge vaiyadhikaraṇyamāśaṅkya sāmānādhaikaraṇyena prayogoktiḥ katham tayā vyadhikaraṇasya gamakatā neti pratīterityata āha-- yattviti// ityanuvyākhyāne 7 ti// bhaktapādīyānuvyakhyānokteḥ 8 // 1.vahipa- ga.rā. 2.syaita-ga.rā. 3.vacasu-ka.rā. 4.mepra-ga.ṭa.rā. 5.tatrasthopapapattiśabdasya ityadhikam-ṭha. 6.śābaropamānāntarbhā--ṭha. 7. nokta iti --ṭa.ṭha. 8.kte-ṭha.ḍa. pu -- 8. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ anupapattiścā 1 ghaṭanaṃ pramāṇavirodha iti yāvat/ uktaṃ hi pramāṇalakṣaṇaṭīkāyāṃ anupapattiścāsaṃbhava iti// yā tu -- pareṇa vyāptyā gamakamanumānam anupapatyā gamikārthāpattirityanumānārthāpatyorbhede śaṅkite taṃ prati ṭīkākārīyā, kena cidvinā kasya cidanupapattirhi tayorvyāptiṃ vinā nopapadyata ityanupapattivyāptyorbhedoktiḥ sānupapattiniyāmakordhvādharībhāvakāryakāraṇabhāvādyabhiprāyā, niyatasāmānādhikaraṇyānaupādhikasaṃbandhādirūpaparābhimatavyāptyabhiprāyā veti na ṭīkāvirodhaḥ// iyameva ca vyāptiḥ sādhyena vinā sādhanasyābhāvo 'nupapattiriti bhāvenāvinābhāva iti sāhacaryaniyama iti cocyate/ evamanupapattervyāptitve saṃmatamuktvā tatsvarūpamidānīmāha-- anupapattiśceti// yena vinā yasya sattā pramāṇaviruddhā sā tena tasya vyāptirityarthaḥ/ upapatteśca vyāptyapekṣā 2 sarvathāṅgīkāryeti pramāṇalakṣaṇavākyaṭīkoktivirodhaṃ nirāha -- yātviti// parābhimateti// na tvanupapattirūpavyāptyabhiprāyetyarthaḥ/ nanvevamavinābhāvo vyāptiḥ/ sāhacaryaniyama iti yāvat iti paddhatyuktivirodha ityata āha-- iyameveti// nanvanupapattirvyāptiriti pakṣe vyāpyavyāpakavasthetyata āha -- yasyeti// 1.ścāsaṃbhavaḥ-ga.rā. 2.kṣeti prabhā -ṭha.ḍa. svate-vyāni-rūpaṇam) vyāptivādaḥ pu - 9. yasyānupapattiḥ sa vyāpyaḥ/ yena vinānupapattiḥ sa vyāpakaḥ// iyaṃ ca vyāptiḥ prasiddheṣu dhūmādyanumāneṣu adhodeśe 1 na dīpūrādyanumāneṣvarthāpatyādirūpānumāneṣu ātmāśrayānyonyāśrayacakrakānavasthāvyāghātā 2 pādakeṣu tarkeṣu kevalavyatirekiṣu kevalānvayiṣu ca sarvatrānugatā āvaśyakī ca / anyathāprayojakatvāpātāt/ heturastu sādhyaṃ māstvi 3 tyevāvyāpteḥ śaṅkyamānatvāt 4 / na cātmāśraya 5 tvādikamāpādyaṃ apādakasamānādhikaraṇatvena kvacitpramitam/ tathātve 'niṣṭatvāyogāt/ uktaṃ ca ṭīkākāraiḥ/ na hi kutrāpyātmāśrayādi 6 kaṃ pramāṇasiddhamiti// anopādhikasaṃbandhādirūpavyāptiṃ hitvaitadupādāne ko viśeṣa ityata āha-- iyaṃ ceti// kevalānvayiṣu ceti pararītyā/ siddhānte sarvasya vyatirekitvāt/ yadvā deśakālarūpakevalānvayisādhya 7 kahetvapekṣayaitaduktiḥ/ ekasādṛśyasaṃbandhidharmahetvabhiprāyā vaitaduktiḥ/ āvaśyakī cetyuktaṃ vyanakti-- anyatheti// aprayojakateti// vyāpyatvenābhimatasyeti yojyam / iyameva vyāptiryuktetyetavdyatirekamukhenāpyupapādayati -- heturiti// nanvātmāśrayādau maṇyādyuktasāmānādhikaraṇyaghaṭitavyāptirevāstu kimanayetyata āha-- na veti// uktaṃ ceti// pramāṇalakṣaṇaṭīkāyāmātmāśrayānyonyāśrayetyādivākyavyākhyānāvasare / 1.śanadī-ṭa.rā. 2.tādyāpādakatarke-ga.ṭa.rā. 3.bhūditye-ga.rā. 4.tvācca-ga.rā. 5.yādika-ka.ga.rā. 6.dipra-ka.ga.rā. 7.dhyahe -- ṭha.ḍa. pu -- 10 nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nanu -- dhūmasyānupapattiḥ kiṃ vahnisāmānyaṃ vinā kiṃ vā parvatīyavanhiṃ vinā/ nādyaḥ/ tayā parvatīyavahnyasiddheḥ/ nāntyaḥ/ parvatīyavahnyasiddhau tena vinānupapatterdurjñānatvāt/ siddhau ca tasyā evānumitirūpaphalatvena tatkāraṇatvāyogāt iti1 / uktaṃ hi khaṇḍane -- yato 'nyatvaṃ tatsiddheragre tadasiddherita 2 iti cet/ 3 dhūmasya sāmānādhikaraṇyamapi kiṃ vahnisāmānyena kiṃ vā parvatīyavahnineti vikalpya taddūṣaṇayoḥ sāmyāt// nanu -- dhūmasāmānyasya vahnisāmānyena sāmānādhikaraṇyajñānaṃ karaṇam/ vastugatyā parvatīyasya vahnervahnitvena jñānaṃ 4 phalam/ vahneḥ parvatīyatvasiddhistu pakṣadharmatābalāditi cetsamamanupapattāvapi// asyāṃ vyāptau bādhakamāśaṅkate -- nanviti// asiddhau ajñāne satītyarthaḥ/ evaṃ siddhāvityapi // tatsiddheragre tadasiddheriti// parvatīyavahnisiddheḥ pūrvaṃ tadvahnyisiddheḥ/ na ca sāmānyasiddhyā tatsiddhiḥ yato 'nyatvaṃ sāmānyaviśeṣayo 5 rityarthaḥ/ tanmukhena samādhiṃ vācayituṃ pratibandyottaramāha-- dhūmasyeti// yattu -- asya vyatirekavyāptitvena tvanmate 'numānānaṅgatvācceti tadāśaṅkya nirāha-- 1. iti padaṃ na -ṭa.rā. 2.tīti ce-ga.rā. 3.cenna-ka.ga.rā. 4.-tatpha-ga.ṭa.rā. 5.na cetyādi nāsti -ṭa.ḍa. svate-vyāni-rūṇam) vyāptivādaḥ pu - 11. na ceyaṃ vyatirekavyāptiḥ/ kevalānvayinyapi sādhyaṃ vinānupapatteḥ sadbhāvāt/ vṛṣṭirūpasādhyābhāvavatyadhodeśe pūrarūpasādhanābhāvasyābhāvena vyatirekavyāptyabhāve 'pi pūre vṛṣṭiṃ vināpapatti 1 darśanāt 2 / kiṃ ca vahniṃ vinānupapattirdhūmagatā/ vyatirekavyāptiśca vanhyabhāvagateti kathaṃ tayorabhedaḥ/ vahnyabhāvasya dhūmābhāvena vyāptirapi dhūmābhāvaṃ vinānupapattireva/ sā ca vahnyabhāvena dhūmābhāve sādhye vyāpyagatatvādanvayavyāptitvenaivāṅgam/ dhūmānaiva vahnau sādhye tu dhūmāniṣṭatvānna sākṣādaṅgam/ -- na ceya 3 miti // sāmānādhikaraṇyagarbhā 4 vyatirekavyāptiriyaṃ bhaviṣyatīti vādinaṃ pratyāhaṃ -- kiṃ ceti// nanvastviyaṃ sarvānvayyanumāneṣu vahnyabhāvādinā dhūmābhāvādyanumānumānasthalenyaiva vyāptirvācyeti tadanugateyaṃ na bhavatītyata āha-- vahnyabhāvasyeti// iyameva 5 dhūmānumāne 'pyaṅgaṃ kathaṃ na vyatirekavyāptirityata āha -- dhūmeneti// na sākṣāditi// kiṃ tu vyabhicāranirāsadvāraivāṅgamati bhāvaḥ/ kevalānvayini sādhyā 6 bhāvāprasiddhyāvyāptirityuktadoṣaṃ nirāha--na ca kevalānvayinīti// 1.terda -ga.ṭa.rā. 2.nācca-ga.ṭa.rā. 3.caivamiti-ṭhar. 4.bhavya-ṭha.ḍa. 5.ceddhū-ṭha.ṭa.ḍa. 6.dhyāpra-ṭha.ḍa. pu-12. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na ca kevalānvayinyavyāptiḥ/ tatra sādhyābhāvā 1 satvenaiva sādhyābhāve sati sādhanasya yopapattiḥ tadabhāvarūpānupapatteḥ satvāt/ manmate aprāmāṇikasyāpi niṣedhapratiyogitvāt// tathā ca -- rasasya samānadeśakālena rūpeṇa vineva, pākajarūpādeḥ samānadeśena bhinnakālena pākena vineva 2 ca, kṛttikodaya 3 syābhinnakālayā 4 bhinnadeśayā rohiṇyudayāsatyā vinā, adhodeśanadīpūrasya bhinnadeśa 5 kālerdhvadeśavṛṣṭyā vinānupapattirastīti, sāmānādhikaraṇya iva vaiyadhikaraṇyepyuktarūpā vyāptiryuktā/ pratyuta nadīpūrādau sāmānādhikaraṇya evoktarūpā vyāptirayuktā / na hyūrdhvadeśagato nadīpūraḥ 6 ūrdhvadeśagatāṃ vṛṣṭiṃ vinānupapannaḥ/ kiṃ tu tatopyūrdhvadeśaghatām// aprāmāṇikasyāpīti// yathā caitattathopapāditaṃ nyāyāmṛte prathamaparicchede/ sarvatrānugateti prāguktamudāharaṇaniṣṭhatayā vyanakti-- tathā cetyādinā// sāmānādhikaraṇya iveti// yathā tatra nyāyamate kathañcitsāmānādhikaraṇyaṃ saṃpādya vyāptirupapādyate tathā kleśena vinaiva yathāsthitaliṅgaliṅganorvaiyadhikaraṇye satyapītyarthaḥ// nanu tvanmatepi tatra sāmānādhikaraṇyamādāyaiva vyāptirucyatāmityata āha-- pratyuteti 7 // yathāsthitaliṅgaliṅginorvyadhikaraṇayorvyāpyavyāpakabhāvena bādhakamāśaṅkya pratibandyottaramāha-- nanvityādinā// 1.satvādena -ka.ga. vasyāsatvādeva -ṭa.rā. 2.ca iti nāsti-ga.ṭa.rā. 3.yasya samānakā -ga.ṭa.rā. 4.yāro-ga.rā. 5.kālayo-ga.ṭa.rā. 6.svade-ga.ṭa.rā. 7.tataḥ 'vyadhikaraṇa' ityādyevāsti-ṭa.ḍa. svate-vyāni-rūṇam) vyāptivādaḥ pu - 13. nanu sādhyābhāvenaiva saṃbandhasya nadīpūrasya vṛṣṭirūpasādhyena kathaṃ vyāptiriticet sādhyābhāvena niyamena saṃbanddhasya dravyatvasya saṃyogarūpasādhyena kathaṃ vyāptiḥ/ yaditu tatra phalabalena vyāptilakṣaṇe pratiyogyasamānādhikaraṇeti viśeṣaṇāvdyāptisiddhiḥ/ tarhyatrāpi phalabalenaiva vyāpterlakṣaṇāntarasyoktatvāttatsiddhiriti samam// nanu vaiyadhikaraṇye sādhyasya deśaniyamaḥ kathamiti cet/ sāmānādhikaraṇyepi -- dhūmena tadadhobhāga eva vahneḥ, tulonnamanena bhāgāntara evāvanamanasya, vyāpyavṛttinā dravyatvenāvyāpyavṛtteḥ saṃyogasyāvyāpyavṛttinā saṃyogena vyāpyavṛttidravyatvasya, siddhiriti kathaṃ pakṣa eva pradeśaniyamaḥ/ sādhyābhāvenetyādi// paramate saṃyogasyāvyāpyavṛttitvena vṛkṣaḥ saṃyogīdravyatvādityatra dravyatvasya sādhyābhāvasaṃbandhasyetyuktam/ phaleti// anumitilakṣaṇaphalabalenetyarthaḥ// pratiyogīti// pratiyogyasāmānādhikaraṇasādhyapratiyogiko yoḥ'bhāvaḥ tadasaṃbaddhatve sati sādhyasāmānādhikaraṇyaṃ vyāptiriti viśeṣaṇādityarthaḥ/ tathāca saṃyogābhāvasya pratiyogisāmānādhikaraṇyānna doṣa iti bhāvaḥ/ vyadhikaraṇayorliṅgaliṅgibhāve bādhakāntaramāśaṅkya pratibandyā nirāha--nanviti// sāmānādhikaraṇyepi pakṣa eva pradeśaniyama ityanvayaḥ/ kuta ityato 'nyatrānyathādarśanāditi bhāvenāha-- dhūmenetyādinā// vahnerityādiṣṭhyantānāṃ siddhiritītyanenānvayaḥ/ iti śabdo hetau/ ata eva paddhatau tulonnamanādīnāmanekeṣāmapi liṅgaliṅgibhāvo darśitaḥ/ pu- 14. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kathaṃ ca samānakālatvepi kādācitkena patanena sthāyigurutvasya, sthāyinā śarīratvena kādācitkanāśasya ca, siddhiriti kālaniyamaḥ// vyāptisvabhāvāditi cetsamam/ yatra yadā rasastatra tadā rūpamiti samānadeśakālatveneva, yatra pākajaṃ 1 tatra pāka iti samānadeśatvasātreṇeva, yadākṛttikoyastadā rohiṇyudayāsattiriti samānakālatvamātreṇeva 2 ca, yadāyatra nadīpūrastatpūrvakāle tadūrdhvadeśe vṛṣṭiriti bhinnadeśakālatvenaiva vyāptigrahāt// nanu -- deśathaḥ kālataśca vaiyidhikaraṇye kathaṃ vyāptigahaḥ/ yatredaṃ tatredamiti vā yadaivaṃ 3 tadaivamiti vā deśataḥ kālato vā sāmānādhikaraṇyenaiva vyāptergrāhgatvāditi cenna 4 / yadīdaṃ tarhīdamityevānupapattirūpavyāptigrahasya sarvānugatatvāt// "vyāptiprakāramapekṣyaliṅgasya liṅjñānajanakatvaniyamādi"ti paddhatyuktadiśā pareṇa samādhānaṃ vācayitvā samamityāha -- vyāptīti// vyāptisvabhāsādityuktaṃ vyanakti-- yatra yadeti// vyāptigrahaprakārānupapattimāśaṅkya samādhatte-- nanvityādinā// nanu vaiyidhikaraṇyepi vyāpyavyāpakabhāve hetutadābhāsavyavasthā na syādityata āha-- atraceti// 1.jarū --ga.rā. 2.ca iti nāsti-ṭa.rā. 3.yadedaṃ tadedamiti-ṭa.rā. 4.t/ ya-ga.rā. svate-vyāni-rūṇam) vyāptivādaḥ pu - 15. atra ca yaddeśakālasaṃbaddhasya hetoranupapattiḥ taddeśakāle hetorabhāva evāsiddhiḥ/ na tu pakṣe 'bhāvaḥ/ evaṃ yaddeśakālasaṃbaddhasya hetoranupapattiḥ taddeśakālayoranyatrāpi bhāvo vyabhicāraḥ/ na tu sādhyābhāvavati vṛttiḥ/ evamuktayordeśakālayoranyatraiva vartamāno viruddhaḥ/ na tu niyamena sādhyābhāvavati vartamāna iti na kaścitkṣudropadravaḥ// tasmādvaiyadhikaraṇyepi vyāptirastyeva/ 1 taduktaṃ bhagavatpādaiḥ//"asatyapi vyāpirastyeveti"/ sāmānādhikaraṇye asatyapyanupapattirūpā vyāptirastyevetyarthaḥ/ 2 ata eva vyadhikaraṇāsiddhirna doṣa iti vakṣyate// iti svamate vyāptinirūpaṇam// 1 // bhinnadeśakālayorapi vyāpyavyāpakabhāvapakṣe ityarthaḥ/ na tu pakṣa iti// yena nadīpūrādirasiddhaḥ syāditi bhāvaḥ/ natviti// yena nadīpūrādirvyabhicārī syāditi dhyeyam/ taddeśakālayoranyatreti/ saṃbandhasāmānye ṣaṣṭhī/ tābhyāmanyatretyarthaḥ/ evamagrepi// evamiti samuccaye/ uktayoryaddeśe yatkālenupapattirhetoḥ sādhyena vinā tayoranyatra tābhyāmanyatretyarthaḥ/ taduktamiti// pramāṇalakṣaṇe / prakṛtopayogāya tasyārthamāha-- sāmānādhikaraṇya iti// iti svamate vyāptinirūpaṇam// 1 // 1.prapañcayiṣyate caitadvyadhikaraṇāsiddheradoṣatvaprastāve ityadhikam-- ga.rā.ṭa. 2.ata evetyādi nāsti-ga.rā. pu-16. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atha paroktavakravyāptilakṣaṇabhaṅgaḥ// 2// etena --- maṇyuktāni-avyabhicaritaḥ 1 saṃbandha ityasya vivaraṇarūpāṇi tatrāpyatyantābhāvagarbhāṇi tatrāpi dhūmajātīyasya vahnijātīyena vyāptiriti matāśritāni pratiyogyasamānādhikaraṇayatsamānādhikaraṇātyantābhāvapratiyogitāvacchedakānavacchinnaṃ yattena samaṃ --- atha paroktavakravyāptilakṣaṇabhaṅgaḥ// 2// maṇyuktānīti// vakrāṇi vyāptilakṣaṇāni nirastānīti vakṣyamāṇenānvayaḥ/ tāni cāvyabhicāritasaṃbandhānaupādhikasaṃbandhasvābhāvikasaṃbandhavivaraṇarūpatayā trairāśyena niṣkṛṣyāvāntarabhedapūrvamanuvadati// avyabhicaritaḥ saṃbandha ityasyetyādinā// tatrāpi vadvivaraṇarūpeṣvapi/ tatrāpyatyantābhāvagarbhaṣvapītyarthaḥ// dhūmajātīyasya vahnijātīyeneti// parvatīyavahnineva mahānasādisthavahnināpītyevaṃ samānādhaikaraṇavyadhikaraṇasarvadhūmavahnivyaktisādhāraṇavyāptilakṣaṇānītyarthaḥ// pratiyogīti// pratiyogyasamānādhikaraṇaḥ yacchabdanirdiṣṭasādhanadhūmādirūpasamānādhaikaraṇo yotyantābhāvaḥ ghaṭādyatyantābhāvaḥ tatpratiyogitāmavacchedakaṃ ghaṭatvādikaṃ tadanavacchinnaṃ tenāvyāvartitaṃ yadvahnyādi tena yena kenāpi saha tasya dhūmādeḥ sāmānādhikaraṇyaṃ saṃyogasaṃbandhenaikādhikaṇavṛttitvaṃ dhūmādervahnyādinā vyāptirityarthaḥ/ 1.tasaṃ -ka.ga.rā. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu - 17. -- sāmānādhikaraṇyaṃ vyāptirityādīni, tathā atyantābhāvagarbheṣveva -- mahānasādivahneḥ parvatīyadhūmasamānādhikaraṇātyantābhāvapratiyogitvepi tatpratiyogitā ca vahnitvenāvacchidyate/ dhūmavati vahnirnāstītyapratīteḥ/ anavacchedakavahnitvenā 1 vacchinnamahānasīyavahnisāmānādhikaraṇyasya parvatīyadhūme abhāvepi parvatīyavahnirapi mahānasīyavahniriva vahnitvenāvacchinna iti tatsāmānādhikaraṇyamādāya vyadhikaraṇadhūmavahnyorapi vyāptirita bhāvaḥ/ atra yadyapi parvatīyadhūmasamānādhikaraṇātyantābhāvapratiyogitā mahānasīyavahniniṣṭhā mahānasavahnitvenāvacchidyate/ parvate mahānasavahnirnāstīti pratīteḥ/ tathā ca na sarvadhūmasya sarveṇa vahninā vyāptiḥ sidhyati/ tathāpi pratiyogitānavacchedakāvacchinnaṃ yaditi nañvyatyāsena pakṣadharādyuktadiśā vyākhyeyam/ evaṃ yatsamānādhikaraṇetyatrāpi yadavacchinnetyapi dhyeyam/ tenāyaṃ dhūmavān vahnimatvāditi vyābhicāriṇi yatkiñcinmahānasādiniṣṭhasamānādhikaraṇātyantābhāvapratiyogitānavacchedakadhūmatvāvacchinnasāmānādhikaraṇyasya satvāvdyāpyatāpattirneti dhyeyam/ dhūmatvasya cāyogolakīyavahnisamānādhikaraṇatādṛśābhāvapratiyogitāvacchedakatvāt/ evaṃ tenetyatra tadavacchinnena samaṃ tadavacchinnasyetyapi vyākhyeyam / ata evādipadaprayogaḥ evaṃrūpāṇāṃ ṭīkākṛdādyutprekṣitānāṃ parigrahāya kṛtaḥ/ atrāvacchedakatvaṃ pratiyogitānadhikadeśavṛttitvaṃ viśeṣaṇatāviśeṣo vā/ na tvavacchittipratyayajanakatvam/ janakatvasya niyamagarbhatayā ātmāśrayāpatteriti/ 1. nānava - ṭa. ṭha. pu - 18. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ samānādhikaṇayoreva dhūmāgnivyaktiviśeṣayorvyāptiriti matāśritāni pratiyogyasamānādhikaraṇayatsamānādhikaraṇātyantābhāvapratiyogi yanna bhavati tena samaṃ samānādhikaraṇyaṃ vyāptirityādīni, tathā pratiyogyasamānādhikaraṇeti -- atra saṃyogādisādhyakadravyatvādiniṣṭhavyāptāvavyāptivāraṇāya pratiyogisamānādhikaraṇetyabhāvaviśeṣaṇamiti rucidattādiḥ/ ayaṃ kapisaṃyogī etadvṛkṣatvādityasyopasaṃgrāyetyāhatuḥ pakṣadharaśiromaṇī// samānādhikaraṇayoriti// parvatīdhūmasya parvatīyavahninā mahānasādiniṣṭhadhūmasya tattaniṣṭhavahninevetyevaṃrūpeṇetyarthaḥ// pratiyogīti// pratiyogyasamānādhikaraṇaparvatīyadhūmādisamānādhikaraṇo yotyantābhāvaḥ ghaṭādyatyantābhāvaḥ tatpratiyogi yanna bhavati parvatīyavahnyādirna bhavati tena samaṃ sāmānādhikaraṇyaṃ parvatīdhūmasya vyāptiḥ/ evaṃ mahānasādidhūmasyāpi dhyeyam/ ghaṭo gandhavānpṛthivītvādityādiniṣṭhavyāptāvavyā 1 pteḥ gandhavyaktīnāṃ pratyāśrayaṃ 2 bhinnatvena sarvasyāpi gandhasya pṛthivītvasaminādhikaraṇātyantābhāvapratiyogitvādityata ādipadaprayogaḥ/ tena pratiyogyasamānādhikaraṇayatsamānādhikaraṇātyantābhāvapratiyogitāvacchedakaṃ yanna bhavati tadavacchannasāmānādhikaraṇyamityādiṭīkākārādyutprekṣitagrahaḥ/ evamagrepi/ atyantābhāvasyāvyāpyavṛttitvepyanyonyābhāvasya vyāvyavṛttitvena saṃyogasādhyakadravyatvādiniṣṭhavyāptāvavyāptyanāpatteriti viśeṣaṇatyāgāllaghūnītyuktam/ 1. ptiḥ - ṭha.ḍa. 2.yabhi-ṭa.ṭha. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu - 19. -- viśeṣaṇā 1 dānālladhūnyanyonyābhāvagarbhāṇi yatsamānādhikaraṇānyonyābhāvapratiyogitāvacchedakaṃ yanna bhavati tena samaṃ tasya 2 sāmānādhikaraṇyaṃ vyāptirityādīni, tathā yatsamānādhikaraṇānyonyābhāvapratiyogi yadvanna bhavati tena samaṃ tasya 3 sāmānādhikaraṇyaṃ vyāptirityādīni; samānādhikaraṇayoreva vyāptiriti matāśritānītyapyanukṛṣyate/ yatsamānādhikaraṇetyādi// yaditi sādhanaṃ dhūmādi/ tatsamānādhikaraṇo yonyonyābhāvaḥ ghaṭādyanyonyābhāvaḥ, na tu vahnimadanyonyābhāvaḥ, dhūmavānghaṭādirnetivadvahnimānnetyapratīteḥ/ tatpratiyogitāvacchedakaṃ yanna bhavati, vahnirna bhavati/ kiṃ tu ghaṭatvādikameva/ tena vahninā samaṃ dhūmasya sāmānādhikaraṇyaṃ vyāptirityarthaḥ/ asya lakṣaṇasya maṇāvanaktatvepi atyantābhāvagarbhalakṣaṇe avacchedakaghaṭitasyoktyā anyonyābhāvagarbhalakṣaṇepyuktaprāyatayā tadabhipretatvādupanyāsaḥ// maṇau kaṇṭhoktamāha--- tathā yaditi// yadvā yatsamānādhikaraṇānyonyābhāvapratiyogi yadvanna bhavati tena samaṃ tasya sāmānādhikaraṇyaṃ vā svasamānādhikarānyonyābhāvapratiyogi yadvanna bhavati tatkatvaṃ veta maṇyuktalakṣaṇadvayasyāpaunaruktyāya pariṣkārapūrvaṃ evaṃ dvedhānuvādo bodhyaḥ/ ādipadena yatsamānādhikaraṇānyonyābhāvapratiyogitāvacchedakaṃ yadavacchinnaṃ na bhavati tadavacchinnena yena yasya sāmānādhikaraṇyaṃ tayorvyāptirityevaṃ rūpāṇāṃ saṃbhāvitānāṃ grahaḥ // anaupādhiketi// 1.ṇatyāgālla-ka.ṭa.ga.rā. 2.tasyeti nāsti-ga.rā. 3.tasyeti nāsti-ka.ga.rā. pu - 20. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ 1 anaupādhikasaṃbandha ityasya vivaraṇarūpāṇi tatrāpi sādhyavyāpakeṣu sādhanāvyāpukatvaniṣedhaparyavasitāni yāvantaḥ sādhyasamānādhikaraṇātyantābhāvāpratiyoginaḥ tatpratiyogikātyantābhāvāsāmānādhikaraṇyaṃ vyāptirityādīni, tathā sādhanāvyāpakeṣu sādhyavyāpakatvaniṣedhaparyavasitāni yāvantaḥ sādhanasamānādhikaraṇātyantābhāvapratiyoginaḥ tatpratiyogikātyantābhāvasamānādhikaraṇasādhyasāmānādhikaraṇyaṃ vyāptirityādīni; dhūmavahnyādisaṃbandhasyānaupādhikatvaṃ hi upādhestatrābhāve bhavati sādhyavyāpakasādhanāvyāpakarūpopādhyabhāvaśca sādhyavyāpakānāṃ sādhanāṃ 2 vyāpakatvena vā sādhanāvyāpakānāṃ sādhyāvyāpakatvena veti dvedheti hṛdi kṛtvā pakṣadharādyuktarītyāha-- tatrāpīti// apratiyogina ityantasya sādhyavyāpakā ityarthaḥ/ prameyatvābhidheyatvādaya iti bhāvaḥ/ tatpratiyogikatetyādestavdyāpyatvamityarthaḥ/ dhūmādihetoriti yojyam/ sādhyavyāpakavyāpyatvamanaupādhikatvamityevoktāvātmāśrayāpatterevamuktiḥ/ evamagre 'pi/ vyabhicāriṇi hetāvativyāptinirāsāya yāvadityatrottaratra ceti jñeyam/ yāvanta iti/ atrāpi pratiyogina ityantasya sādhanāvyāpakā ityarthaḥ/ tatpratiyogiketyādestadavyāpakaṃ yatsādhyamityarthaḥ/ 1.tathā ityadhikam-ka.ṭa.ga.rā. 2.navyā-ṭa.ṭha.ḍa. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu - 21. tathā svābhāvika 1 sambandho vyāptirityasya vivaraṇarūpāṇi yatsāmānādhikaraṇyāvacchedakarūpavatvaṃ yasya tasya sā vyāptirityādīni ca; sādhyasādhanasāmānādhikaraṇyaśiraskāni vakrāṇi vyāptilakṣaṇāni --- nirastāni // uktāsu vakṣyamāṇāsu ca sakalalokasiddhāsu ---- maṇau paścāduktasya pūrvamanuvādaḥ pūrvamuktasya paścādanuvādastu sādhyavyāpakatvasya bhāvarūpatayā pūrvabhāvitvācca paścāttanasādhanāvyāpakatvābhāva eva pūrvaṃ vācyamityabhiprāya ityeke/ bodhasaukaryāyetyapare/ paścāttanasya tatpratiyogitākātyantābhāvasamānādhikaraṇasādhyasāmānādhikaraṇyaparyantaṃ vaktavyatvāditi// yatsāmānādhikaraṇyeti// yatsaṃbandhitāvacchedakarūpavatvaṃ yasyetyeva maṇipāṭhastathāpi yathāśrutaghaṭakāraṇatālakṣaṇatatsaṃbandhitāvacchedakadaṇḍatvāvacchinne daṇḍe ghaṭavyāpyatāpattidoṣāt tavdyākhyātruktadiśā yatsāmānādhikaraṇyetyuktam/ dhūme vahnisāmānādhikaraṇyāvacchedakaṃ rūpaṃ dhūmatvaṃ tadvatvaṃ dhūmasya vyāptirityarthaḥ/ yatsāmānādhikaraṇyaṃ yasya tasya sāvyāptirityuktau vyabhicāriṇo 'pi vyāpyatāpatteravacchedaketyuktam/ carcitametallakṣaṇamīśvarasyānumānikatvabhaṅge kāryahetoḥ pratipakṣoktiprastāve// avyāptyativyāptyasaṃbhavaiḥ sarvalakṣaṇāni nirāha-- uktāsviti// ūrdhvadeśavṛṣṭyadhodeśanadīpūrādiniṣṭhavyāptiṣu// vakṣyamāṇāsviti// 1. kaḥ saṃ - ga.ṭa.rā. pu- 22. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyadhikaraṇasādhyasādhanavyāptiṣu ātmāśrayānyonyāśrayacakrakāśrayānavasthāvyāghātādyāpādakatarkāṅgabhūtāsu sāmānādhikaraṇyarahitāpādyāpādakavyāptiṣu vyātirekavyāptiṣu cāvyāpteḥ/ tvayāpi 1 vyāptitvenāsvīkṛte nīladhūmasya vahnisāmānādhikaraṇye ativyāpteśca/ na hi nīladhūmavati vahnyatyantābhāvaḥ// vyadhikaraṇāsiddheradoṣatvoktiprastāve vakṣyamāṇāsvityarthaḥ// ativyāpteśceti// nīladhūmādiniṣṭhavahnisāmānādhikaraṇye tvadabhimatāvyabhicaritasaṃbandhatvānaupādhikasaṃbandhatvasvābhāvikasaṃbandhatvānāṃ satvāditi bhāvaḥ/ tadeva vyanakti -- na hīti// atyantābhāva ityupalakṣaṇam/ vahnimadanyonyābhāvo na hityapi 2 dhyeyam/ nīladhūmaniṣṭhavahnisāmānādhikaraṇye nyūnavṛttitvena gurutvena ca nīladhūmatvāsyānavacchedakatve 'pi dhūmatvasyāvacchedakatvena vahnisāmānādhikaraṇyāvacchedakarūpavatvasyāpi tatra satvāt/ nanu dhūmatvāvacchinnavahnisāmānādhikaraṇyaṃ nīladhūmaniṣṭhamapi vyāptitvenopeyate/ nīladhūmatvāvacchinne sāmānādhikaraṇyameva vyāptitvena nopeyate/ avacchedakāntaropapannavyāpyatāśrayavṛttitvena nīladhūmatvasyānavacchedakatvāditi cet/ astvevaṃ tathāpi lakṣaṇāntare ativyāpteranivāraṇāt// nanu yathāśrute pratiyogyasamānādhikaraṇetyādilakṣaṇepi nīladhūmasamānādhikaraṇātyantābhāvapratiyogitāyāṃ tuṣajanyādivahniviśeṣatvenāvacchinnatvānnātivyāptariti manvānaṃ pratyāha-- kiñceti// 1.api ityadhikam-ga.rā. 2.draṣṭavyam-ṭa.ṭha. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu - 23. kiñca mahānasīyavahneḥ parvatīyadhūmasamānādhikaraṇātyantābhāvapratayogitāvacchedakena mahānasīyavahnitvenāvacchinnatvādasaṃbhavaḥ/ pratiyogitānavacchedakāvacchinneti nañvyatyāse ca dhūmarūpasādhyasyāpi vahnisamānādhikaraṇātyantābhāvapratiyogitānavacchedakena prameyatvenāvacchinnatvāt tatsamānādhikaraṇavahnirapi dhūmavyāpyaḥ syāt// avacchinnatvāditi// tathāca tādṛśābhāvapratiyogitāvacchedakānavacchinnena sāmānādhikaraṇyaṃ nāsti/ kiṃ tu avacchinnenaiva tadastīti bhāvaḥ/ nanu mahānasīyavahnestādṛśadharmāvacchannatvepi parvatīyavahnermahanasīyavahnitvenānavacchinnatvāt/ tatsāmānādhikaraṇyamādāya parvatīyadhūmasya vyāpyatā syādeveti cenna/ parvatīyadhūmamāsamānādhikaraṇātyantābhāvapratiyogitāvacchedakāvacchinnavahnisāmānādhikaraṇyameva mahānasīyadhūmasya, tathā mahānasīyadhūmasāmānādhikararaṇābhāvapratiyogitāvacchedakaṃ parvatīyavahnitvamiti tadavacchinnasāmānādhikaraṇyameva parvatīyadhūmasyetyevaṃ sarvadhūmeṣviti, na kvāpyuktarūpābhāvapratiyogitāvacchedakānavacchinnasāmānādhikaraṇyaṃ dhūmasya labhyata ityasaṃbhava iti tātparyāt/ navyañtyāsena pratiyogitānavacchedakāvacchinnatvamartha iti pakṣadharoktamanūdya nirāha-- pratiyogiteti// dhūmarūpa 1 sādhyasyeti// dhūmākhyasādhyasyetyarthaḥ/ ayaṃ dhūmavān vahnimatvāditi vyabhicāriprayoge hetubhūtavahnisamānādhikaraṇātyantābhāvapratiyogitāyāṃ na prameyatvamavacchedakaṃ vahnimatiprameyaṃ nāstītyapratīteḥ/ tathāca tadavacchinnadhūmarūpasādhyasāmānādhikaraṇyaṃ vahnerapyastīti sopi vyāpyaḥ syādityarthaḥ// 1.sādhyapadaṃ na -ṭa.ṭha.ḍa. pu -24. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñca yasya yadatyantābhāvāsamānādhikaraṇatve sati yena sāmānādhikaraṇyaṃ tena tasya sā vyāptirityevāstu/ lāghavāt/ na ca kevalānvayini sādhyātyantābhāva 2 syāprasiddhyāvyāptiḥ/ nanu prameyatvena rūpeṇa dhūmādisādhyavyāpyatā vahnerastyeva/ ayaṃ prameyavān vahnimatvādityevaṃrūpatvāttasya prameyatvapadena prameyadhūmatvavivakṣāyāmavacchedakatvasyehānatiprasaktavṛttitvarūpatvena prameyadhūmatvasyāpi uktarūpābhāvapratiyogitāvacchedakatvāt/ mahānasīyavahniviśeṣamādāya prameyadhūmatvasyoktarūpābhāvapratiyogitānavacchedakatvepi yadītyatra yadavacchinneti vivakṣāyāmayogolakīyavahnimādāya vahnitvāvacchinnasamānādhikaraṇātyantābhāvapratiyogipratiyogitāvacchedakatvaṃ prameyadhūmatvepyastītyuktapratiyogitānavacchedakāvacchinnasāmānādhikaraṇyaṃ vyabhicāriṇi vahnau nāstīti vaktāraṃ pratyāha-- kiṃ ca yasyeti// yasya dhūmādeḥ/ yadatyanteti// vahnyādyatyantābhāvetyarthaḥ/ yena -- vahnyādinā/ sāmānādhikaraṇyaṃ yasyetyanukarṣaḥ/ tasya dhūmādeḥ/ tena vahnyādinā/ vyāptirityarthaḥ/ lāghavāditi// anavacchedakāvacchinnetyādiviśeṣaṇā 3 dānāt avyabhicaritasāmānādhikaraṇyarūpatvādasyeti bhāvaḥ/ na ca pratiyogyasamānādhikaraṇetyanuktau saṃyogasādhyakahetuniṣṭhavyāptāvavyāptiḥ/ saṃyogasya vyāpyavṛttitvena tadabhāvasyāpyaikādhikaraṇyābhāvāditi bhāvaḥ// 1.'tasya tena vyāpti' ityasti-ṭa.ga.rā. 2.vāpa-ṭa.ga.rā. 3.ṇānupādānāt-ṭha. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu- 25, atyantābhāvasyābhāvādeva tatsāmānādhikaraṇyābhāvasya śuktirūpyatādātmyābhāvasyeva sutarāṃ siddheḥ/ uktaṃ caitadyogtāprastāve// kiñcātrādhikaraṇaṃ deśa eva vā kāla eva vā ubhayaṃ vā ubhayānugatamadhikaraṇasāmānyaṃ vā/ nādyaḥ/ kālikyāṃ gotvāśvatvavyāptāvavyāpteḥ/ asti hi tayorapi yadā gotvaṃ tadāśvatvamiti vyāptiḥ/ na dvitīyaḥ/ daiśikyāṃ pākapākajarūpādivyāptāvavyāpteḥ/ asti hi tayorapi 1 yatrapākajaṃ rūpaṃ tatra pāka iti vyāptiḥ/ na tṛtīyaḥ/ asya rūparasādivyāptito 'nyatra sarvatrāvyāpteḥ/ na caturthaḥ/ gotvarūpahetuṃ prati deśarūpādhikaraṇe gavyaśvatvābhāvena tadvyāptāvavyāpteḥ/ dvaiśikyāṃ vyāptau deśodhikaraṇaṃ kālikyāṃ kāla iti cet na/ ananugamāt/ saduparāgeṇāsadeva tādātmyaṃ bhātīti matāvaṣṭambhenāha-- śuktirūpyatādātmyeti// etaditi// aprāmāṇikasyāpyabhāvapratiyogitvam/ rūparasādivyāptitonyatreti// kṛttikodayarohiṇyudaya 2 nadīpūravṛṣṭyādigotvāśvatva(pāka)pākajarūpādisthale ca sarvatretyarthaḥ// gotvarūpeti// ayamaśvatvavān gotvavatvāt ityādihetāvatyarthaḥ/ gatyantarābhāvādeva -- 1.tayorapīti nāsti -ka.ṭa. 2.yāsatti-ṭha. pu -26. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyāpteridānīmeva nirucyamānatvenātmāśrayācca/ kṛttikodayarohiṇyudayāsattyorapi kālataḥ sāmānādhikaṇyasatvena tatra vaiyadhikaraṇyoktyayogācca/ maduktarītyānugamasaṃbhavācca// kiñca tvanmatepi nityadravyāṇāṃ niradhikaraṇatvātteṣāṃ yadākāśaḥ tadā 1 nityadravyamiti vyāptirna syāt// nanu kāla ākāśāderadhikaraṇaṃ ākāśaḥ sadā 2 stītyabādhitapratīterapi cet/ tarhi gaganātyantābhāvaḥ kevalānvayī na syāt/ kiṃ ca sarvatrākāśa ityapi pratatīterdeśopyākāśādhikaraṇaṃ syāt// nanu -- svarūpasaṃbandhenākāśaḥ sadā sarvatrāsti samavāyavṛttyā tu nāstīti tayā vṛtyā 3 rūpādeḥ prameyatvādeścātyantābhāvopi kevalānvayī syāt/ -- mā 4 śrayate ityata āha-- madukteti// yaddeśakālasaṃbandhasya yasyetyādinā pūrvavāde maduktarītyerthaḥ// sāmānādhikaraṇyaghaṭitavyāptilakṣaṇeṣu sthalāntare 'vyāptimāha-- kiñceti// kevalānvayyabhāpratiyogitvaṃ sadā sarvatra satvaṃ ca saṃbandhabhedena yuktimityāśaṅkya pratibandyā nirāha-- nanvityādinā// 1.kālīdiriti vyā-ṭa. digiti vyā-ga.rā. 2.api padaṃ madhikam-ga.ṭa. 3.tyā gaganātyantābhāvaḥ kevalānvayīti cet/ tarhi rūpādikaṃ prameyatvādikaṃ ca saṃyogavṛtyā kutrāpi neti tayā vṛtyā rūpādeḥ prameyatvādeścātyantābhāvopi kevalānvayī syāt/ gaganātyantābhāvopi svarūpasaṃbandhenaiva sarvatrāsti/ na tu saṃyogādivṛttyeti gaganātya- ka.ṭa.ga. 4.śrīya-ṭha.ḍa. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu- 27. gaganātyantābhāvopi svarūpasaṃbandhenaiva sarvatrāsti na tu saṃyogādivṛttyeti gaganātyantābhāvātyantābhāvarūpaṃ gaganamapi kevalānvayi syāt// api ca pratiyogisamānādhikaraṇeti viśeṣaṇaṃ vyārtham/ saṃyogatadatyantābhāvayorbhinnāvayavavṛttitvasyānyatroktatvāt// kiñca pratiyogitvasya tvanmate svarūpasaṃbandharūpatvāttasya ca vyāptirūpaniyamagarbhitaviśiṣṭapratītijanakatvagarbhitatvātmāśrayaḥ// api caivaṃ samānādhikaraṇasādhāyasādhanavyaktiviśeṣayoreva vyāptiriti mate pṛthivītvasya gandhaṃ prati vyāpyatvaṃ na syāt/ sarvasyāpi gandhasya pratyekaṃ pṛthivītvasamānādhikaraṇātyantābhāvapratiyogitvāt/ nahi pṛthivītvamivaikaiva gandhavyaktiḥ sarvapṛthivī niṣṭhāḥ// anyatreti// candrikāyāṃ tatvavivekādiprakaraṇe vaiśeṣikādhikaṇasudhāyāṃ cetyarthaḥ/ vyāptirūpaniyamagarbhiteti janakatvaviśeṣaṇam/ niyamapūrvavṛttitvarūpatvāt janakatvasyeti bhāvaḥ// prathamalakṣaṇaṃ nirasya dvitīyalakṣaṃ ca nirāha-- apicaivamiti// nanu tādṛśātyantābhāvapratiyogitāvacchedakaṃ yanna bhavati tadavacchinnasāmānādhikaraṇyaṃ lakṣaṇārthaḥ/ bhavati ca gandhatvamanavacchedakaṃ pṛthivīgandhavatī netyapratīteriticettarhi pūrvalakṣaṇābheda eva// kathañcidbhedabhimāne tu tuṣyatu durjana iti nyāyena doṣāntaramāha-- api ca gotvasyeti// pu- 28. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ api ca gotvasya govyaktiṃ prati kālikī vyāptiḥ syāt/ gotvavati pralayakāle govyaktidhvaṃsasya satvepi govyaktyantābhāvābhāvāt/ evaṃ pṛthivītvasya gandhena saha kālikī vyāptiḥ syāt/ gandhotpatteḥ prāggandhābhāvasya 1 satvepi gandhātyantābhāvābhāvāt// na cātyantābhāvapadena virodhyabhāvamātraṃ vivakṣitam, dhvaṃsaprāgabhāvau ca kālataḥ pratiyogiviruddhāviti vācyam/ tathātve pratiyogyasamānādhikaraṇapadavaiyarthyāt/ naca govyakteḥ kvicidatyantābhāvastāvadasti/ tathātve hi gotvasyāśvatvaṃ pratyapi kālikī vyāptirna syāt/ pakṣadharādyuktānūdya nirāha-- na cātyantābhāveti// kālata 3 iti// ekakāle/ vaiyarthāditi// saṃyogātyantābhāvasya saṃyogāviruddhatvena yatsamānādhikaraṇapratiyogivirodhyabhāvapratiyogitānavacchedaketyādyuktau saṃyogasādhyakadravyatvādiniṣṭhavyāptāvavyāptyanāpatteriti bhāvaḥ/ yaduktaṃ gotvasya govyaktiṃ pratītyādi tanna/ tasya govyaktya 4 ntarābhāvasamānādhaikaraṇatvādityāśaṅkya nirāha-- na ca govyakteriti// kālikīti// yadā gotvaṃ tadāśvatvamiti kālikītyarthaḥ/ tadvyanakti kvaciditi// 1.ndhaprāgabhāvasya -ka.ṭa.ga.rā. 2.sa ca -ṭa.ga. 3.la i-ṭha.ḍa. 4.tyantābhāva-ṭa.ṭha.ḍa. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu - 29. kvaciddeśe sato 'śvatvā 1 bhāvasyāpi kāle satvāt// kiñca dhūmopi vahnivyāpyo na syāt/ vahneḥ samavāyavṛtyādhūmasamānādhikaraṇātyantābhāvapratiyogitvāt// na ca sādhyasya vyāptiśarīrāntargatayā vṛtyā sādhanasamānādhikaraṇātyantābhāvā 2 pratiyogitvaṃ vivakṣitam, dhūmāgnyośca saṃyogavṛtyaiva vyāptiriti vācyam/ vyāpteridānīmeva nirucyamānatvenātmāśrayāt// na ca samavāyavṛtyā vahnyatyantābhāvasya saṃyogavṛtyā vahnisamānādhikaraṇatayā pratiyogivyadhikaraṇapadenaiva tannirāsa iti vācyam/ yena hi sambandhena yatra hi 3 pratiyogino bhāvaḥ tenaiva sambandhena tatra pratiyogino 'vṛttireva hi pratiyogivaiyadhikaraṇyam/ yattu tadāśvatthātyantābhāvasya kāle satvepi tasya pratiyogisamānādhikaraṇatvāt pratiyogivyadhikaraṇapadena tannirāsa iti tanna/ yena hi saṃbandhenetyādivakṣyamāṇadiśā tasyāpi pratiyogivyadhikaraṇatvādvya 4 ktyantarābhāvasyāpi vyaktidaśāyāṃ pratiyogisamānādhikaraṇatvenoktadoṣāparihārācca // pakṣadhādyuktamāśaṅkate -- na ca sādhyasyeti// nanu -- māstu vyāptiśarīretyādivivakṣā / 5 athāpi samavāyavatṛtyā vahnyabhāvasamānādhikaraṇyena dhūmasyāvyāpyatāpattirnetyāśaṅkya nirāha -- na ca samavāyeti// 1.tvātyantā-ṭa.ga.rā. 2.vapra-ka.ṭa. 3. hir na -ga.rā.ṭa. 4.vyaktyatyantā-ṭa.ṭha.ḍa. 5.athāpi iti nāsti-ṭa.ṭha. pu - 30. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ sambandhena tatra pratiyogino 'vṛttireva hi pratiyogivaiyadhikaraṇyam/ anyathā kāle sarvābhāvānāṃ pratiyogisamānādhikaraṇatayā pratiyogivyadhikaraṇā 1 siddheḥ// kiṃ ca pratayogivyadhikaraṇapadena yatkiñcitpratiyogivyadhikaraṇatvaṃ vivakṣitam yāvatpratiyogivyadhikaraṇatvam/ nādyaḥ/ ayaṃ saṃyogaviśeṣābhāvavān dravyatvāditi sadanumānāvyāpteḥ/ sādhyābhāvarūpasya saṃyogasya svapratiyogibhūtasaṃyogasāmānyābhāvavyadhikaraṇatvāt/ nāntyaḥ/ ayaṃ saṃyogasāmānyābhāvavān dravyatvādityasadanumāne 'ti vyāpteḥ/ sādhyābhāvarūpasya saṃyogasya saṃyogaviśeṣābhāvapratiyogisāmānādhikaraṇyena yāvatpratiyogivyadhikaraṇatvābhāvāt// 2 yaccoktamanyonyābhāvagarbhalakṣaṇeṣu pratiyogyasamānādhikaraṇeti viśeṣaṇatyāgāllāghavamiti/ tanna/ saṃyogātyantābhāvasyāvyāpyavṛttitve 3 na saṃyuktānyonyābhāvasyāpi tatvāvaśyaṃ bhāvāt/ pratiyoginovṛttirityatra pratiyogino avṛttiritipadavibhāgaḥ/ samavāyasaṃbandhena ca vahneravartanāt prāguktadoṣaḥ sustha eveti bhāvaḥ/ evamatyantābhāvagarbhalakṣaṇaṃ nirasyānyonyābhāvagarbhaṃ ca nirāha-- yaccoktamiti// 1.ṇāprasi-ka.ga.ṭa. 2.kiñcetyādikaṃ nāsti-ṭa.ga.rā. 3.tve saṃ- ga.ṭha.rā. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu - 31. mūle kapisaṃyogo netivat mūle vṛkṣaḥ kapisaṃyukto netyabādhitapratīteḥ/ na ceyaṃ dhīḥ saṃyogābhāvaviṣayā/ ghaṭaḥ paṭo netivattādātmyaniṣedharūpatvāt/ anyathānyonyābhāvocchedaḥ syāt/ virodhasya ca saṃyogatadatyantābhāvayorivāvacchedakabhedena parihārāt// nanu -- yaḥ saṃyogābhāvavānvṛkṣaḥ sa eva saṃyukta iti pratyabhijñāvirodha iti cenna/ pratyabhijñā hi kimabhedaṃ vidhatte kiṃ vā bhedaṃ niṣedhati/ nādyaḥ/ etadvṛkṣatvena tayorabhedasyāpi satvāt/ nāntyaḥ/ mūle saṃyukto neti bhedadhīvirodhena tanniṣedhāyogāt/ 1 mūle saṃyuktānyonyābhāvo ---- atyantābhāpratītiṃ dṛṣṭāntayati-- netivaditi// nāstītivadityarthaḥ/ anyonyābhāvoccheda iti// ghaṭaḥ paṭo netyādiṣu sarvatra ghaṭe paṭatvātyantābhāvaviṣayakatvenopapatteḥ suvacatvāditi bhāvaḥ/ nanvekasminneva vṛkṣe saṃyuktābhedaḥ saṃyuktabhedaśca kathaṃ virodhādityata āha-- virodhasya ceti/ yathāgrāvacchedena vṛkṣe kapisaṃyogo mūlāvacchedena tadatyantābhāvaḥ evamagrāvacchedena saṃyuktavṛkṣābhedo mūlāvacchedena bheda ityupapatterityarthaḥ// anyonyābhāvasyāvyāpyavṛttitve bādhakaśaṅkate-- nanviti// tayoriti // saṃyogābhāvavataḥ saṃyuktasya cetyarthaḥ/ anyonyābhāvasyāpyavyāpyavṛttitvābhāve bādhakamāha-- kiñca mūla iti// anumitijñānaparyālocanayāpyasmaduktavyāptijñānameva kāraṇaṃ na tvaduktamatopi na tvaduktavyāptilakṣaṇaṃ yuktamityāha -- kiñcānumatīti// 1.kiṃ cetyadhikam-ka. ga. rā. pu - 32. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ -- na cenmūle saṃyuktānyonyābhāvātyantābhāvarūpo yaḥ 1 saṃyogastaddhīśca syāt/ tvanmatenyonyābhāvātyantābhāvasyānyonyābhāvapratiyogitāvacchedakadharmarūpatvāt/ prakate ca saṃyogasya tadavacchedakatvāt// kiṃ cānumitihetuḥ kimatyantābhāvādigarbhāṇāmuktasarvavyāptīnāṃ jñānaṃ kiṃ vā ladhvyā anyonyābhāvagarbhāyā eva jñānaṃ yadvā kadācitka 2 syacijjñānam/ nādyaḥ/ ekaikajñānepyanumitidarśanāt/ na dvitīyaḥ/ atyantābhāvagarbhavyāptijñānepyanumitidarśanāt/ anyonyābhāvapakṣe lāghavasya nirāsācca/ na tṛtīyaḥ ananugamāt/ anupapadyamānajñānatvena kroḍīkāre cāvaśyakatvāllāghavāccānupapattireva vyāptirastviti dik// nanu -- atyantābhāvagarbhavyāptijñānenānumitidṛṣṭāvapi lāghavādanyonyābhāvagarbhavyāptijñānameva hetuḥ/ bhūyodarśanavāde maṇikṛtā tathaivokterityata āha-- anyonyābhāveti// anyonyābhāvasyāvyāpyavṛttitvatvokttyā pratiyogisamānādhikaraṇeti tatrāpyavaśyaṃ vācyatvāditi bhāvaḥ// iti digiti// ayaṃ bhāvaḥ// anaupādhika 3 saṃbandhatvasya dvedhā vivaraṇaṃ yatkṛtaṃ tatra sādhyavyāpakavyāpyatvaparyavasitānaupādhikaratvajñānamanumitiheturuta 1.yaḥ iti nāsti-ka.ṭa.rā. 2.syāści-ga.ka.ṭa.rā. 3.dhikatvasya dvedhā- ḍa. kasaṃbandhatvasya dve -ṭha. pakta-vavyāpti-labhaṅgaḥ) vyāptivādaḥ pu - 33. tasmātparoktavyāptilakṣaṇānāṃ adhodeśanadīpūrordhvadeśavṛṣṭyādivyāptiṣvātmāśrayāditarkāṅgavyāptuṣu vyatirekavyāptiṣu cāvyāptiḥ -- -- sādhanāvyāpakavyāpyasādhyakatva 1 paryavasitamanaupādhikatvajñānamathobhayaṃ kadācit kiñcicjñānamiti vā/ nādyatrayaṃ yuktam/ yatkiñcijjñānādapyanumitidarśanāt/ na caturthaḥ/ ananugamāt/ kiñca sarvatrāpi sāmānādhikaraṇyaṃnāma samānenādhikaraṇena saṃbandhaḥ/ saṃbandhatvaṃ ca viśiṣṭadhīniyāmakatvam/ niyāmakatvaṃ ca viśiṣṭadhījanakvesatyaviśiṣṭajñānajanakatvam/ janakatvaṃ cānanyathāsiddhaniyatapūrvavṛttitvamityātmāśrayāpattiḥ/ naca niyāmakatvaṃ saṃsargavidhayaiva saṃbandhaviśeṣyakaṃ saṃbandhaviśeṣaṇakaṃ vā vyāptijñānaheturiti vācyam/ anyathā sāmānādhikaraṇyasaṃdehapratibandhakatvānupapatteḥ/ tathā ca saṃbandhatvaṃ prakāra evetyavaśyaṃ vācyatvenātmāśrayāparihārāt/ yattu viśiṣṭadhīniyāmakatvarūpasaṃbandhatvasya prakāratvena bhānāvaśyaṃbhāvastadāpi saṃyogatvādinā rūpeṇaiva bhānamiti/ tanna tathātve 'nanugagamāpatteḥ/ samavāyatvena bhāvasthale samavāyatvasyāpi nityasaṃbandhatvarūpatvenātmāśrayānirāsāśca/ kiñcāvacchedakatvamapyavacchinnapratyayajanakatvaṃ cedātmāśrayādyayāpattiḥ/ anyīnānatiriktavṛttitvaṃ cet dhūmasyāpi vahnisāmānādhikaraṇyanyūnavṛttitvādantyalakṣaṇamalakṣaṇaṃ syāt/ ityādirūpeṇa tadabhimatalakṣaṇāni sarvāṇyapi dūṣyāṇīti// tasmāditi// doṣāṇāṃ samyagupapāditatvāditi vā aparihāryatvāditi vārthaḥ/ paroktavakravyāptilakṣaṇānāṃ caturdaśadoṣā ityanenānvayaḥ/ uktāndoṣān saṅgraheṇānuvadati-- adho deśeti// 1.dhyavyāpakatvapa-ḍa. sādhyapadaṃ vihāya -'kāvyāpakatvaparya' -ṭa. pu - 34. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ pararītyā nīladhūmasya vahnisāmānādhikaraṇyetivyāptiḥ, mahānasīyavahneḥ parvatīyadhūmavyāptyādāvabhāvenāsaṃbhaḥṣa gauravam, ananugamaḥ, ātmāśrayādikam, yadā ākāśaḥ tadā digityādivyāptāvavyāptiḥ, viśeṣaṇavaiyarthyam, ātmāśrayaḥ, pṛthivītvasya gandhena saha vyāptāvavyāptiḥ, gotvasya govyaktyā pṛthivītvasya gandhena 1 saṃbandhe 'tivyāptiḥ, ātmāśrayaḥ, anyonyābhāvagarbhalakṣaṇe paroktalāghāyogaḥ, ananugamaḥ; iti caturdaśa doṣāḥ// iti paroktavakravyāptilakṣaṇabhaṅgaḥ// 2// pararītyeti// siddhānte tatrāpi vyāpyatvāṅgīkārāditi bhāvaḥ/ ityevāstu lāghavādityuktadoṣaṃ tātparyato 'nuvadati -- gauravamiti// paroktavakravyāptilakṣaṇabhaṅgaḥ// 2// khakta-vyāniyānu-ttibhaṅgaḥ) vyāptivādaḥ pu - 35. atha khaṇḍanoktavyāptiniścayānupapattibhaṅgaḥ // 3.// vyāptigrahopāyastu padaśakti 1 prastāve darśitaḥ/ nanu tarkaṃ vinā vyāptyagrahāttarkasya ca vyāptidhīsāpekṣatvādanavastheti cet/ atra kecit -- yatrāptavākyena vyāptirna tatra tarkāpekṣā/ na ca tatra vyāptiniścayo 'numānādeveti vācyam/ pitrādau svataḥ siddhaśraddhayānāptatvaśaṅkānudayāt/ prātyakṣikī vyāptidhīparaṃparāpyanattotraiva viśrāmyatītyāhuḥ// atha khaṇḍanoktavyāptiniścayānupapattibhaṅgaḥ//3// nanvastu bhavaduktairvānupapattirūpā vyāptirna tu paroktā/ tadgrahopāyastu na saṃbhavati/ anugatajāternirāsena sāmānyapratyāsatterabhāvādityata āha-- vyāptīti// sādṛśyādinā tadagrahasyopapāditatvāditi bhāvaḥ/ 2 khaṇḍanoktāṃ vyāptigrahanupapattiṃ nirasitumāśaṅkate -- nanviti// tarkaṃ vinā vyāptyagrahāditi// aniṣṭaprasañjanarūpatarkābhāve vyabhicārādiśahkayā pratibandhena vyāptyaniścayādityarthaḥ/ atraiva viśrāmyatīti// āptavākyajanyavyāptidhiyāmevetyarthaḥ/ atrārucibījaṃ tu śraddhayā siddhatvepi nyāyatonupapāditatve nyāyāsādhye niḥśaṅkapravṛtterayogāt tadarthaṃ nyāyānusaṃdhāne syādevānavasthetyevaṃ jñeyam// anādīti// 1.ktigraha-ṭa.rā. grahaṇa-ga. 2.maṇḍa-ṭha.ḍa. pu-36. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ apicānādisiddhakāryakāraṇa 1 mūlāḥ kecana tarkāḥ/ na cātra dehātmatvādāviva bādhostīti na tatra tarkā 2 pekṣā/ 3 yatrāpi janmāntarānubhūtavyāptismṛtihetuḥ na tatra tarkāpekṣā/ itarāpi vyāptidhīrantatotraiva paryavasyatītyastu/ kiñca yā nirdeṣaśrutyā nardeṣajñānarūpasākṣiṇā vā siddhāvyāptirna tatra tarkāpekṣā/ anādisiddhatvena jñātā niḥśaṅkamavagamyamānāḥ ye kāryakāraṇabhāvāḥ tanmūlāḥ kecana tarkā bījābhāve aṅkurābhāva ityādayaḥ ityarthaḥ/ dehātmatvādāviti// tatra yuktyādibādho yathā na tathānādisiddhakāryakāraṇabhāvamūlatarkeṣvastīti na tatra tarkāpekṣetyarthaḥ// nanvayaṃ pakṣaḥ maṇāveva kāryakāraṇabhāvāderanādisiddhatvepi tatra pramāṇānusāraṇe 'numāna eva paryavasānādanavasthaiveti dūṣita ityataḥ pakṣāntaramāha-- kiñceti// yastarko vyāptyanubhavamūlakastatra tarkāntarāpekṣāyāmapi vyāptismṛtimūlatarke na tarkāntarāpekṣeti nānavasthetyarthaḥ/ heturiti// tarkasyeti yojyam/ vyāptyanubhavamūlatarke kā gatirityata āha-- itarāpīti// anubhavarūpavyāptidhīrapītyarthaḥ/ nanvayamapi pakṣaḥ stanyapānādāvanavasthoddhāropi bahvanidhūmayorvyāptau gṛhyamāṇāyāmanavastheti pakṣadharādau dūṣita iti cenna/ antatopyatraiva sarvāpi vyāptidhīḥ paryavasyatītyuktatvenādoṣatvāt// pakṣāntaraṃ cāha-- kiñca yeti// śrutyeti // brāhmaṇo na hantavyaḥ/ gauḥ na padā spṛṣṭavyetyādau yo brāhmaṇaḥ sa na hantavya ityādivyāptiḥ śrutisiddhā/ 1.ṇābhāvamū-- ṭa.ga.rār. 2.kāntarāpe-u.ṭa.rā. 3.kiñcetyadhikam-ṭa. ka.ga.rā. khakta-vyāniyānu-ttibhaṅgaḥ) vyāptivādaḥ pu-37. anyāpi vyāptidhīratraiva viśrāmyatīti nānavasthā/ uktaṃ hi -- "na parīkṣānavasthāsyātsākṣisiddhe tvasaṃśayādi"ti// apica na tarkaḥ sākṣādvyāptigrāhakaḥ/ bhūyodarśanavyabhicārādarśanasahakṛtapratyakṣeṇaiva tadgrahāt/ yātu vyāptigrāhiṇaḥ pratyakṣasya bhūyodarśanavyabhicārādarśanopādhāyabhāvaniścayāḥ sahakāriṇa iti paddhatau upādhyabhāvaniścayasya sahakāritvoktiḥ sopādhiśaṅkāsthalābhiprāyā na tu sārvatrikābhiprāyā/ anyathopādhyabhāvaniścayasya vyāptisāpekṣatarkādhīnatvenānavasthāpātāt/ paddhatāveva tarkasya kvācitkatvokteśca/ yajjalapānaṃ tatsukhasādhanamityādivyāptiḥ sākṣisiddhā / śrutyādyanyasthalīyavyāptidhīḥ kathamityata āha-- anyāpīti// uktaṃhīti// jñānapādīyānuvyākhyāne / parīkṣā nāma tarka eva// sarvavyāptidhiyastatraiva paryavasānaṃ vivādinaṃ prati bhūyodarśanavāde maṇau siddhāntitaṃ pakṣamupetyāha-- api ceti// na sākṣāvdyāptigrāhaka ityasya kintvatyanenānvayaḥ/ kiṃ tarhi sākṣāvdyāptigrāhakamityata āha-- bhūyodarśaneti// bahuṣu sthaleṣu sādhyasādhanayoḥ sahacāradarśana 1 tyarthaḥ/ vyabhicāreti// hetoḥ sādhyābhāvasaṃbandhādarśanetyarthaḥ/ 1. nene -ḍa. pu- 38. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ pārthivatvalohalekhyatvayostu vajra eva vyabhicāradarśanāttadagrahaḥ/ uktaṃ hi -- "adṛṣṭe vyabhicāre tu sādhakaṃ taditi sphuṭam/ jñāyate sākṣiṇāvāddhā mānābādhe na tadbhavet"// iti/ kintu vyabhicāraśaṅkānivṛttidvārā/ śaṅkā tu kvacitkaiva/ sā ca kvicitkena 1 tarkeṇa nirasyata iti na 2 tatra tarkāpekṣā / nanu tarkānavatāre viśeṣādarśanasya sarvatra satvāt -- "sarvatra śaṅkayā bhāvyaṃ niyāmakamapaśyatām"/ pratyakṣeṇa -- cakṣurādinā/ nanvevaṃ yatpārthivaṃ tallohalekhyamiti bahuṣu sthaleṣu sahacāradarśanāvdyabhicārādarśanācca vyāptigrahaḥ syādityata āha -- pārthivatveti// vajre-- vajramāṇau// uktaṃ hīti// bhaktipādīyānuvyākhyāne vyabhicārādarśanādisahakṛtaṃ pratyakṣaṃ vyāptiniścāyakamityetaduktamityarthaḥ/ turavadhāraṇe// talliṅgaṃ dhūmādikaṃ vahnyādisādhyavyabhicāreddhā sarvathāpyadṛṣṭa eva sati tasya vahneḥ sādhakaṃ vyāpyaṃ na tu vyabhicāradarśane 3 pramāṇabādhe tu sādhakaṃ na bhavedityarthaḥ/ śaṅkānivṛttidvāreti// tarko vyāptigrāhaka ityanukarṣaḥ/ viśeṣādarśanasya vyabhicārivyāvṛttaviśeṣādarśanasya 4 sarvatra satvādityata śaṅkā sārvatrikī syādityanvayaḥ/ vyāghātāvadhirāśaṅketi vakṣyamāṇodayanavākyaṃ vakṣyamāṇāvdyāghātāvadhitvācchaṅkāyā iti bhaktipādīyachalalakṣaṇoktiprastāvagatasudhāvākyaṃ hradi kṛtvā vyāghātabhiyā evaṃ śaṅkā evaṃ na kāryeti// bhāvena vyākhyātamāha-- evaṃ śaṅkāyāmiti// 1.naiva ta -ṭa.rā. 2.na sarvatra ta- ṭa.ka.ga.rā. 3.na pra-ḍa. 4.sya tatra satvādi-ḍa. sya atra -ṭha. khakta-vyāniyānu-ttibhaṅgaḥ) vyāptivādaḥ pu- 39. iti nyāyena śaṅkā sārvatrikī syāditi cenna/ kimiyaṃ śaṅkā svārthānumāne syāt parārthānumāne vā/ ādyepi svārasikī vā ādheyā vā/ nādyaḥ/ evaṃ śaṅkāyāṃ cārvākasya pratyakṣepi karacaraṇādiviśeṣadarśane 'dvaitinopi vedanirdeṣatvajñāne upakramādiliṅganāṃ tātparyāvyabhicārajñāne ca svārthavyabhicāraśaṅkāpātāt/ śaṅkāviṣakajñānopi svārthasya vyabhicāraśaṅkyā tvadukta 1 vyabhicāraśaṅkāyā eva siddhyāpatteśca/ yadi ca tatra tricatura 2 kakṣyānantaraṃ koṭismaraṇādyabhāvānna śaṅkā/ tarhīhāpi na viśeṣādarśamātraṃ saṃśayasāmagrī/ kintu koṭismaraṇādisacahitam/ tathā ca katipayakakṣyānantaraṃ kutracitkoṭyasmaraṇasya kutracidutkaṭaviṣayāntarasaṃcāras kutracijjijñāsābhāvasya kutracit --"3 yatvādau śraddhayā siddhaṃ punarnyāyena sādhitam"/ iti nyāyena svārasikaviśvāsasyā 4 vaśyakatvānna sarvatra śaṅkā/ evaṃ śaṅkāyāṃ/ anumānāprāmāṇyavādīcārvāka eveti cārvākasyetyuktam/ sarvakhaṇḍanavādī maṇḍanamiśropyadvaitavādītyadvaitinopītyuktam/ anena svakriyāvirodha upapāditaḥ// paramukhena samādhiṃ vācayitvā samaṃ prakṛtepītyāha-- yadīti// 1.vyabhicārapadaṃ na -ka.ṭa.ga. tvadakteti nāsti-rā. 2.rādika-rā. 3.yatrādau -ṭa.ga.rā. 4.sya cāva-ṭa.ga.rā. pu-40. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na hi kaścidapi yāvajjīvaṃ koṭismaraṇa 1 dhārāyāmeva vyāpriyamāṇonubhūyate/ na cāviralalagrāśaṅkādhārānubhūyate/ yena phalabalātkocismaraṇādidhārāyā avicchedaḥ kalpyeta/ anyathā pratyakṣepi viśeṣadarśanadhārāyāṃ vedepa vedanirdeṣatva 2 jñānadhārāyāṃ ca vyāpriyeta/ uktaṃ hi -- yāvacchaktiparīkṣāyāmupajīvyasya bādhane/ doṣo nāśodhite doṣa upajīvyatvamastvalam// iti/ dvitīyepi svārthānumāne śaṅkādhāyakaṃ na tāvtaprativādivākyam/ atiprasaṅgāt/ tasya tadānupasthiteśca nāpyupādhiśaṅkā/ tasyā apyuktanyāyena sarvatrāsaṃbhavāt/ phalabalāditi// śaṅkārūpaphalabalādityarthaḥ/ anyatheti// śaṅkābhāvepi paraṃparākalpana ityarthaḥ/ uktaṃ hīti// viśvāsādinā pramāṇatvena siddhasya śaṅkanāspadatvaṃ jñānapādīyānuvyākhyāne uktamityarthaḥ/ parīkṣāyāṃ satyāṃ pramāṇatvena niścitasyeti śeṣaḥ/ aśodhite// tarkādinā apramāṇādavivakte/ upajīvakena bādhepi na doṣaḥ/ nanu upajīvyaṃ kathaṃ bādhyamityata āha-- upajīvyatvamastvalamiti// upajīvyatvamātramaprayojakamiti bhāvaḥ// dvitīyepīti// svārthanumāne āhitaśaṅkā bhavatīti pakṣepītyarthaḥ/ atiprasaṅgāditi// pratyakṣepi karacaraṇādiviśeṣadarśana ityuktastheṣvapi prativādivākyācchaśaṅkāprasaṅgādityarthaḥ/ upādhiśaṅketi// śaṅkādhāyiketyanukarṣaḥ/ 1.ṇādi-ga.rā. 2.jñāpakādi-ṭa.ga.rā. jñāpaka-ka. khakta-vyāniyānu-tti-bhaṅgaḥ) vyāptivādaḥ pu -41. kvācitkyāstu kvācitkenaiva tarkeṇa nirāsāt/ nirāsastvevam-- dhūmasyāgninā saṃbandhe upādhiraindriyakaścedupalabhyeta/ na copalabhyate/ atīndriyopi pramāṇāntaravedyaḥ syāt/ na ca tatpramāṇamupalabhyata iti/ ata eva paddhatau"soyaṃ kaścitpramāṇāntarānugrāhako bhavatī"ti tarkasya kvacitkatvamevoktam/ pramāṇenānupalabhyamānopi kaścidupādhirbhaviṣyatīti narbījāśaṅkāpiśācī tu prāmāṇikatvena tvadabhimatatepyadvaitādau bādhakasahasraṃ aprāmāṇikatvena tvadabhimatepi dvaitādau sādhakhasabasraṃ nirdeṣatvena tvadabhimate 1 tvadvākye doṣasahasraṃ ca bhaviṣyatītyādyatiprasaṅgahetutvāt saptamarasādiśaṅkasamānā na vyāptiniścayotpattipratibandhikā/ nāpyutpannasya vyāptiniścayasya kāryapratibandhikā/ utpannena niścayenaiva śaṅkotpattipratibandhāt/ na hi grāhyasaṃśayamātraṃ tanniścayapratibandhakam/ na cotpannasya vyāptiniścayasya balavadbādhakamasti/ ukteti// koṭismaraṇādyabhāvādityādinoktanyāyenetyarthaḥ/ ata eveti/ kvācitkopādhisthala eva tarkānusaraṇādityarthaḥ/ tvadabhimateti// khaṇḍanakāraṃ pratyucyate/ na vyāptiniścayotpattipratibandhiketyetavdyanakti-- na hīti// tathātve saṃśayottarapratyakṣasyānumityādeścānudayāpātāditi bhāvaḥ// 1. tepi tva - ṭa.ga.rā. pu-42. nyāyadīpayutatarkatāṇjavam (tṛ.paricchedaḥ yenautsargikaṃ prāmāṇyamapodyeti/ uktaṃ hi -- "utsargatopi yatprāptamapavādavivarjītam/ vyabhicāryapavādena mānameva bhaviṣyati"// iti/ uktaṃ ca khaṇḍanepi -- "atyantāsatyapi jñānamarthe śabdaḥ karoti hi/ abādhāttu pramāmatra svataḥprāmāṇyaniścalām"// iti / kathaṃ ca pratyakṣasiddhe annādau niḥśaṅkasya pratyakṣasiddhāyāṃ vyāptau śaṅkā/ uktaṃ ca -- vyāptipratyakṣasyāpi sahakārisāmarthyātprabhijñāvadatītādiviṣayakatvamiti/ uktaṃ hīti// balavadbādhakābhāve pramāṇamevetyetadbhaktipādīyānuvyākhyāne uktamityarthaḥ/ apavādena vyabhicāryapi mānamevetyarthaḥ/ svataḥ prāmāṇyaniścalāṃ pramāṃ śabdaḥ karotītyanvayaḥ// nanu-- pratyakṣa 2 vyāptau śaṅkānudayepyanvayavyāptau sā bhaviṣyati/ paricitapratyakṣasthaleṣu hetoḥ sādhyavyabhicārajñānapyatītādau tacchaṅkayā 2 sāsyādevetyata āha-- uktaṃ ceti// yadvā sannikṛṣṭakatipayadhūmādivyaktivyāptigrahepyatītadivyaktiṣu tadgrahopāyābhāvātkathaṃ sarvatra vyāptigraha ityata āha-- uktaṃ ceti// śaktivyāptyādigrahasamarthanavāde. evamiyatā granthena tarkānavatāre viśeṣādarśanasya sarvatra satvādityā 3 dinā pūrvapakṣiṇoktaṃ viśeṣādarśanamabhyupetya svārthānumāne svārasikāhitaśaṅkayoḥ svavyāghātaprasaṅgenānuvāda uktaḥ/ adhunā nāstyeva viśeṣādarśanamityāha-- vācayiṣyate ceti// atraiva bhaṅge kiñca vyabhicārivyāvṛttiviśeṣasyādarśana ityādigrantheneti bhāvaḥ// 1. kṣe śaṅkānu-ṭa.ṭha.ḍa. 2.sā itināsti-ṭha.ḍa. 3.dinā pū -ṭa.ḍa. khakta-vyāniyānu-tti-bhaṅgaḥ) vyāptivādaḥ pu-43. vācayiṣyate ca paramukhenaiva vyāptidhīkāle vyabhicara 1 vyāvṛttaviśeṣadarśanamapyastīti// nāpyanumānaprāmāṇyavādinā tadaprāmāṇyavādinaṃ pratiprayukte parārthanumāne śaṅkā/ tatra prati vādinā mayedaṃ sādhyaṃ vyabhicāriṣyatīti sarvatra śaṅkotthāpanāditi dvitīyaḥ/ 2 tathāpi tṛptyarthaṃ bhojane parabodhanārthaṃ śabdoccāraṇe evaṃ tattatkāryoddeśena tattatkāraṇe ca pravṛttirūpasvakriyāvyāghātena śaṅkānudayāt/ atra -- parārthānumāne veti prāgvikalpitaṃ dvitīpakṣaṃ vivṛṇvanneti nirāha-- nāpīti// dvitīya ityanvayaḥ/ mayā cārvākeṇa khaṇḍanakāreṇa vā svakriyāvyāghātena vyāghāto virodho hānirvā/ yadi sarvatra śaṅkā tvayotthāpyate tarhi bhojanamapi 3 tṛptiṃ vyabhicariṣyati śabdoccāraṇamapi parabodhaṃ vyabhicariṣyatīti bhojanādau na pravṛttiḥ syāt/ asti ca sā/ ato na sarvatra śaṅkā kāryetyarthaḥ/ evaṃ vyāghātāvadhirāśaṅketyetadvṛdi kṛtvā vyāghātadaṇḍabhayena sarvatra śaṅkā notpattumarhatītyuktam/ tasya khaṇḍanoktaṃ radoṣamuddhartumāha-- atreti// 1.cāri-ka.ga.rā. 2.tatrāpi-ka. tavāpi-ga.rā. 3.pravṛtti vyabhi-ṭha. pu-44. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ "śaṅkā cedanumānastyeva na cecchaṅkā tatastarām/ vyāghātāvadhirāśaṅkā tarkaḥ śaṅkāvadhirmataḥ"// ityudayanoktadūṣaṇārthaṃ cārvāka 1 bhūṣaṇārthaṃ coktaṃ khaṇḍane -- "vyādhāto yadi śaṅkāsti na cecchaṅkā tatastarām/ vyāghātāvadhirāśaṅkā tarkaḥ śaṅkāvadhiḥ kutaḥ"// iti/ asyārthaḥ/ yadi vyāghātaḥ tarhi śaṅkāstyeva/ vyāghāto hi svakriyāyāḥ śaṅkayā saha virodhaḥ/ -- vyāghātabhayācchaṅkā nodetamarhatītyuktaprameye khaṇḍane uktamityarthaḥ// śaṅkācediti// kālāntare deśāntare vā ayaṃ hetuḥ sādhyaṃ vyabhicāriṣyatīti śaṅkā cedutpannā tadānumānaṃ pramāṇamastyeva/ anumānaṃ vinā kālāntaradeśāntarayoranupasthiteḥ/ na cedevaṃ śaṅkā tadā sutarāṃ niḥsandehamanumānaṃ pramāṇamastyeva/ nanva 3 numānaṃ pramāṇaṃ śaṅkā tu kathaṃ nivartyeti suhṛdbhāvena pṛcchantaṃ pratyāha-- tarkaḥ śaṅkāvadhirmataḥ/ yāvacchaṅkaṃ tarkapravṛtyā tarkeṇa sā nivartanīyeti/ nanu tarkepi vyāpterāvaśyakatvāttatrāpi śaṅkāyāṃ tarkāntarānveṣaṇenavastheti cettatrottaraṃ -- vyāghātāvadhirāśaṅketi// āśaṅkā paramparājāyamānā satī kvacidviśrāmyati/ yatra śaṅkāyāṃ kriyaṇāyāṃ svakriyāvyāghātādirbhavati tatra na śaṅkotpattumarhatīti tṛtīyaparicchede kusumāḍhjalyuktaślokārthaḥ/ 4 durgamārthatvāddūṣaṇasaukaryārthamāha-- asyārtha iti// 1.tokta bhū-ka. 2.nvayaḥ-ṭha. 3.nvastvanu-ṭha. 4.dūṣaṇasaukaryāyārthamāha-- ityasti -ṭha.ḍa. khakta-vyāniyānu-tti-bhaṅgaḥ) vyāptivādaḥ pu - 45. tathā ca śaṅkā pratiyogitayā vyāghātanirūpakatvena tannirvāhiketi kathaṃ śaṅkāṃ vinā vyāghātaḥ/ nacevdyāghātastadā nivartakābhāvātsutarāṃ śaṅkāstyeveti/ brūmaḥ/ kimanumānaprāmāṇyepi vyāptiniścayo na saṃbhavatītyucyate na saṃbhavatītyucyate kiṃ vānumānamātramapramāṇamiti/ nādyaḥ/ "arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet"/ iti nyāyena mameṣṭasiddheḥ/ na hyahamupeye anumānaprāmāṇye siddhepyupāyaviśeṣe 'bhiniviṣṭostami/ vyabhicāriṇāpi sādhyasiddhiprasaṅgācca/ sthāpanāyāṃ viraktasyāpi tava dṛṣṭaprakāratyāgenādṛṣṭena --- tathā ca śaṅketi// tannirvāhiketyanvayaḥ/ vyāghātanirvāhiketyarthaḥ/ kathaṃ -- pratiyogitayetyādi/ evaṃ ca vyāghātāvadhirāśaṅketi tarkaḥ śaṅkāvadhiriti ca kuta ityuttarārdhasya svaṣṭatvādartho noktaḥ/ vyāptini 1 ścayo na saṃbhavatīti tatsaṃbhavasya tarkādhīnatvāt/ tarkasya vyāptisāpekṣatve nānavasthāpatyānutthānāditi bhāvaḥ/ 2 arke cediti//"iṣṭasyārthasya saṃsiddhau ko vidvān yatnamācaredi"ti vākyaśeṣaḥ/ ayaṃ ca ślokaḥ śābarabhāṣyādāvuktaḥ/ nanu tarkādhīnavyāptiniśca 3 hetukaṃ prāmāṇyaṃ na prāptamevetyata āha-- na hīti// anumānaprāmāṇyaṃ svīkurvatā vyāptiniścaya 4 saṃbhavovaśyaṃ vācyonyathātiprasaṅgāditi bhāvenāha-- vyabhicāriṇāmapīti// anumānaprāmāṇyasvīkārastavāyukta ityāha-- sthāpanāyāmiti// kaścidapi mama sthāpyaḥ pakṣo neti vadataḥ khaṇḍanakārasyetyarthaḥ/ anumānaprāmāṇyamupetya vyāptiniścayakhaṇḍanaṃ svavyāhatamityāha-- vyāptisāpekṣeṇeti// r1.na sambhavatīti-ṭha. 2.tarkece -ḍa. 3.ścāyakaṃ-ḍa. 4.yovaśyaṃ-ṭa.ṭha. pu-46. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ --prakāntareṇānumānaprāmāṇyasādhanā 1 pātācca/ vyāptisāpekṣeṇa tarkeṇānavasthāpādanāyogācca/ pramāṇatarkābhyāṃ vyāvartavyamiti samayabandhāyogācca/ vyāpteraniścaye śabdaśakterapyaniścayenādvaitaśruterabodhakatvāpātācca/ lakṣaṇāyā apyabhidhāyamūlakatvāt// nāntyaḥ/ parakīyaśaṅkāderapyanumeyatayā tacchaṅkānivṛtyarthaṃ tava vākyaprayogāt/ anumānasyeva tarkasyāpi vyāptiniścayaṃ vinaiva sādhakhatvasaṃbhāditi bhāvaḥ/ yadvā tatprāmāṇyanirvāhakopāyāntarābhāvāt asmaduktanirvāhasyaiva tvayāpi vācyatvāttaddūṣaṇoktirayuktetyāha-- vyāptīti// vyāptisāpekṣatvena tarkasya khaṇḍanaṃ vyāhatamityāha-- pramāṇeti// paramārthādvaitadṛṣṭyā nāsti samayabandhādivyavahāra ityata āha-- vyāpteriti// yadvā vyāptiniścayo na saṃbhavatītyetatsva 2 vyāhatamityāha-- vyāpteriti// kevalavyatirekaṇiṇānvayavyatirekiṇā vā pramāṇalakṣaṇaṭīkādyuktadiśā śaktergrāhyatvāditi bhāvaḥ/ yadvā vṛddhavyavahārādāvāpodvāpābhyāṃ śaktigrahāvdyāptiniścayopekṣita iti bhāvaḥ/ lakṣaṇayādvaitajñānamastu kiṃ śaktigrahaṇenetyata āha-- lakṣaṇāyā iti// mukhyārthasaṃbandhapūrvakatvāllakṣaṇāyā iti bhāvaḥ// nāntya iti// anumānamātramapramāṇiti pakṣa ityarthaḥ/ 1.nāyāsāpātācca-ṭa.ga.rā. 2.tyata āha-- ṭa. tyetadvyārūpayātamityāha-ṭha. khakta-vyāniyānu-tti-bhaṅgaḥ) vyāptivādaḥ pu-47. anumānāprāmāṇyasyāpi pratyakṣādyasiddhatvena tatrānumānasyaiva pramāṇayitavyatvācca/ anumānāprāmāṇye kālāntarāderapyasiddhyā tatra vyabhicāraśaṅkāyogācca/ pravartakanivartakayoriṣṭāniṣṭasādhanatvayorapyanumeyatvena tava kutrāpi pravṛttinivṛtyayogācca/ advaite ṣaḍvidhatātparyaliṅgānāṃ prapañcamithyātvānubhūtasvaprakāśatvādau dṛśya 1 mānatvānubhūtitvādiliṅgānāṃ coktyayogācca/ saṃdigdhānaikāntike vyāvahārikaprāmāṇyasyā 2 bhāvāt/ viśvamithyātvāderavyāvahārikatvācca/ pratyakṣaśabdābhyāmiva liṅgenāpi jñānotpatterutpannajñānasya bādhābhāvena prāmāṇyaniścayasya tadadhīnaniṣkampapravṛtteḥ pravṛttisāmarthyasya cānubhavenānumāne viśeṣāparādhābhāvācca// kālāntarāderasiddhyeti// pararītyā kāladeśayorānumānikatvamupetya idaṃ dūṣaṇaṃ dhyeyam/ siddhānte sākṣisiddhatvāt/ vyāvahārikaprāmāṇyamupetya taduktirityata āha-- saṃdigdheti// kālānta 3 rādau sādhyaṃ vyabhicariṣyati kimiti śaṅkāspada ityarthaḥ/ tātvikaprāmāṇyameva dṛśyatvādi hetūnāṃ upeyaṃ tadbodhya 4 mithyātvādestātvikatvāt / anyathā vyāvahārikapramāṇasiddhaprapañcavanmithyātvamapi mithyaiva syāditi bhāvenāha-- viśyamithyātvāderiti// jñānotpatterityādiṣaṣṭhyantacatuṣṭayasyāpi anubhavenetyanvayaḥ/ 1.śyatvānu-ṭa.ka.ga.rā. 2.syāpya-ka.ga.rā. 3.re sā-ṭha. 4.viśvayamithyātvāṃśatātvi ityasti- ṭha. pu -48. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ/ anyathānumānameva pramāṇaṃ na tu pratyakṣādīti/ pratyakṣepi netrameva pramāṇaṃ na tu śrotrādi vedepi dvaitavākyameva pramāṇaṃ natvadvaitavākyamiti ca syāt// etenānumānātsaṃbhāvanāmātreṇa pravṛtyādikaṃ saṃvādācca prāmāṇyābhimāna iti nirastam/ anumānājjñānaṃ jāyate tacca 1 saṃvādītita vadatā tvayaiva tatpāmāṇyayopagamāt/ saṃbhāvanātve 2 nāpi koṭyantarollekhāpātācca/ niṣkampapravṛtyanupapatteśca/ evaṃvidhasya pāribhāṣikasaṃbhāvanātvasya mayā 3 bhyupagamācca/ pratyakṣādināpi saṃbhāvanāmātramityāpātācca/ autsargikābādhaḥ kvācitkabādhaścobhayatrāpi samaḥ// netramiti cakṣurityarthaḥ/ saṃbhāvanāmātreṇeti// utkaṭakoṭikasaṃdehamātreṇetyarthaḥ/ vahnyādyanumitistha iti yojyam/ saṃbhāvanamātreṇa pravṛttau sakampaiva pravṛttiḥ syāt na tu niṣkampetayāha-- niṣkampeti// nanu mayopetā saṃbhāvanā niṣkampa 4 pravṛttijanikaivetyata āha -- evamiti// paribhāṣāmātrasyānumiti prāmāṇyāparipanthitvāditi bhāvaḥ/ nanu pratyakṣaśabdayorutsargataḥ sarvatrābādha eva/ kvacideva śuktirūpyādau bādhaḥ/ ato na tatra saṃbhāvanāmātropagamena pratyakṣāderaprāmāṇyāpāta ityata āha-- autsargiketi// 1.jñānamityadhikam-ṭa.ka.ga.rā. 2.tvehyanumitāviti kā-ṭa. tve hīnatvenāpi ko- gā.rā. 3.yāpyupaga-ka.ga.rā. 4.nivṛ-ṭa.ṭha. khakta-vyāniyānu-ttibhaṅgaḥ) vyāptivādaḥ pu -49 kiñca vyabhicārivyāvṛttaviśeṣasyādarśane saṃbhāvanaiva kutaḥ/ anyathā saṃdigdhavyabhicāriṇyapi sā syāt/ darśane tu yaddarśane tava saṃbhāvanā taddarśanenaiva mama niścayostu/ sa viśeṣaḥ ka iti cedātmānameva pṛccha/ yastvaṃ darśanena saṃbhāvitavān niṣkampaṃ pravṛttaśca// yadi tava samakoṭi 1 śahkāsāmagrīviraho saṃbhāvanā hetuḥ/ tarhi mama samakoṭiviṣamakoṭikobhayaśaṅkāsāmagrīviraho niścayahetuḥ// yadi ca tavānveṣaṇepi vyabhicārādarśanasahakṛtamupādhyadarśanaṃ vā upādhya 2 darśanasaṃbhāvanā vā yāvacchaktiparīkṣā vā saṃbhāvanāhetuḥ/ tarhi mamāpi ta eva vyāptiniścayahetavaḥ// evaṃ ca yaduktaṃ vyāghāto yadītyādi tadaparāddhoṣerdhānuṣksayeva valgitamātram/ ubhayatreti// pratyakṣādāvanumāne cetyarthaḥ/ niṣkampaṃ pravṛttaśceti/ yastvamityanukarṣaḥ// paramukhenaiva viśeṣasvarūpaṃ vācayan samaṃ mamāpītyāha -- yadi taveti// aparāddheṣoriti// aparāddhaḥ lakṣyādanyatra gataḥ iṣuḥ śaro yasya tasyetyarthaḥ/ 1.ṭi kasaṃ-ṭa. ṭikaśaṅkāsā- ga.rā. 2.dhyasaṃbhā -ṭa.ga. bhavasaṃ-rā. pu-50. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nahi mayā 1 niṣpanna bhojana 2 kriyā vā kriyāyāḥ śaṅkāyāḥ śaṅkayā saha virodho vā tajjñānaṃ vā śaṅkānivartakamityucyate/ yena kriyāyāṃ satyāṃ śaṅkānivṛtya tṛptikāraṇatvanirṇayaḥ tasmiṃśca sati kriyeti tvaduktonyonyāśrayaḥ tvaduktavirodhi 3 pratiyogiśaṅkāvaśyaṃbhāvaśca 4 syāt/ kintu tvamapi 5 kriyāmūlabhūtena śaṅkāviruddhakoṭyālambana 6 viśeṣadarśanena nivṛttaśaṅkaḥ san manasā vyāptiṃ niścinuṣe/ vācā tu neti brūṣe/ tasmādvāṅmanasa 7 visaṃvādaṃ kuruṣe/ na hi tatarthaṃ tatra niṣkampaṃ pravartate tacca tatkāraṇaṃ neti śaṅkate ceti saṃbhavati/ tasmātvadvacanaṃ mūkohamitivatsvakriyā viruddhamityevocyate// 1.māyāni -ṭa.ka. 2.nādi kri-ṭa.ka.ga.rā. 3.ghapra -ṭa.rā. syādarśa -ga.rā. 5.svakri-ṭa.ga.rā. 6.nena vi-ṭa.ga.rā. 7.vivā-ṭa.ga. 8.lgigitame-ṭha. 9.dhu-ṭha.ḍa. svakta-vyāniyānu-ttibhaṅgaḥ) vyāptivādaḥ pu - 51. kiñca śaṅkānivartakena vyāghātena 1 nivartyāyāḥ śaṅkāyāḥ svasmātpūrvasatvamevāpekṣyate/ tāvataiva dhvaṃsaṃ pratīva pratiyogitvopapatteḥ/ na tu yāvatsvāvasthānaṃ sahabhāvaḥ/ tathātve hi virodha eva na syāt/ nahi viśeṣadarśananivartyā śaṅkā bādha nivartyā bhrāntiḥ brahmajñānanivartyāvidyā tejonivartyaṃ timiraṃ ca nivartakasamakālaṃ dṛṣṭam/ bhinnakālīnā ca śaṅkā vyāghātena nivartitatvānna vyāghātakālesti/ yena tarkāpekṣā syāt/ anyathā brahmajñānādyanantaramapyavidyādikaṃ syāt// etena --"vyāghātasya svarūpasataḥ śaṅkānivartakatve śaṅkā nityanivṛttā syāt/ vyāghātodbhāvanavaiyarthyaṃ ca syāt/ jñātasya nivartakatve -- śaṅkāyāḥ satvamupetyāpi na doṣa ityāha-- kiṃ ceti// virodha eva na syāditi// sahānavasthānarūpatvādvirodhasyeti bhāvaḥ/ nājāta ekonyaṃ hanti nāpyanyādhāra iti nyāyena vadhyaghātakasthale sahāvasthānamāvaśyakamityato deśatastathātvepi na kālatastathātvaṃ kintu paurvāparyameveti bhāvenāha-- na hīti// nivartyāvidyetyatrāvidyeti vibhāgaḥ// nanu yadāṅkaḍhācicchaṅkāyāḥ satve syādeva tannivṛtyarthaṃ tarkāpekṣetyanavasthāpattirevetyata āha-- bhinneti// iṣṭāpattirityata āha-- vyāghāteti// 1.na svani-ṭa.ka.ga.rā. pu-52. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyāghātarūpavirodhasya tadabhāvavyāpyatvātmakatayā vyāptigarbhitatvena tajjñānāya punastakrāpekṣeti"khaṇḍanaślokasya vyākhyānāntaramapyapāstam/ svakriyāmūlabhūtaviśeṣadarśanameva śaṅkānivartakamityuktatvāt/ vyāghātāvadhitvācchaṅkāyā iti sudhāyā apyayamevābhiprāyaḥ/ kecittu-- vyabhicārajñānābhāvasamānakālīnamanvayavyatirekānuvidhāyitvajñānaṃ śaṅkānivartakam na tu tatprayojyā kriyā na ca kriyājñānaṃ śaṅkānivartakam yenānyonyāśrayaḥ syāt ityāhuḥ// iti khaṇḍanoktavyāptiniścayānupapattibhaṅgaḥ // 3. // tadabhāveti// śaṅkābhāvavyāpyetyarthaḥ/ vyākhyānāntareti// vyāghāto yadi svarūpasan śaṅkānivartakastarhi śaṅkānitya 1 nivṛttā syāt iti śeṣaḥ/ vyāghātasya svarūpasataḥ sarvadābhāvāt/ na caita 2 tsvarūpasannivartakona cettajjñānāya vyāptijñānāpekṣāyāṃ vyabhicāraśaṅkāstyevetyevaṃ vyākhyānāntaramityarthaḥ/ svakriyeti// pravṛtyādirūpasvakriyetyarthaḥ/ uktatvāditi// na hi mayetyādipūrvagranthenoktatvadityarthaḥ/ sudhāyā apīti// bhaktipādīyādyanaye -- "jātiḥ svavyāhatirjñeyā chalamarthāntarottara" mityetavdyākhyānasudhāyā api nahi mayetyādinokta evābhiprāya ityarthaḥ/ anvayeti// bhojanādau sati tṛptyādi tadabhāve tadabhāva ityanvayavyatirekānuvidhāyitvajñānamityarthaḥ/ anyonyeti// prāguktānyonyāśrayaḥ ityarthaḥ/ atrārucibījaṃ tu yatrāptavākyādijanyaviśeṣadarśanena svakriyā tatrānvayavyatirekajñānābhāvāt/ anvayavyatirekānuvidhāyitvajñānasyāpi viśeṣadarśanāsmaduktarīterevānusartavyatvāt kimaneneti// iti khaṇḍanoktavyāptiniścayānupapattibhaṅgaḥ // 3.// pratvābhitva-yovyāhe-khakta-sāpra-ṅgaṅgaḥ) vyāptivādaḥ pu - 53. atha prameyatvābhidheyatvayorvyāptigrahe khaṇḍanokta sārvaḍyaprasaṅgabhaṅgaḥ//4// 1 atroktaṃ khaṇḍane -- evaṃ cetprameyatvābhidheyatvayorvyāptiṃ gṛhṇataḥ sārvajñyaṃ syāt/ tathāca sarvāntargatāśeṣaviśeṣāṇāṃ jñātatvādayaṃ ghaṭo ne 2 ti saṃśayādikaṃ na syāt/ atha prameyatvābhidheyatvayorvyāptigrahe khaṇḍanoktasārvajñyaprasaṅgabhaṅgaḥ//4// atreti // vyāptijñānaviṣaye dūṣaṇamuktamityarthaḥ/ evaṃ cediti// vyabhicārā 3 bhāvasahacārajñānasahakṛtapratyakṣeṇa vyāptigrahaścedityarthaḥ/ astvityata āha-- 4 tathāceti// saṃśayādikaṃ saṃśayaviparyayajñānādikaṃ na syādityarthaḥ/ 1.yaccoktaṃ-ṭa. 2.na ceti-ka. 3.naveti-ga.ṭa.rā. 3.rajñānābhāvasahakṛtapratyakṣeṇa vyāptiścedityarthaḥ/ ityastu-ṭha. 4.tataśceti-ṭha. pu - 54. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na ca prameyamiti jñānaṃ sarvaviṣakamapi prameyatvaprakārameva na tu ghaṭatvādiprakārakaṃ, samānaprakārakameva ca jñānaṃ saṃśayādiviridhīti vācyam/ tatprakārakatvaṃ hi tadvaiśiṣṭyaviṣayakatvam/ prameyamiti jñānaṃ 1 ca sarvaviṣayakatvādghaṭatvādivaiśiṣṭyaviṣayakameveti// atra 2 kecidāhuḥ -- yadyapi prameyamiti jñānaṃ 1 ghaṭatvādivaiśiṣṭyaviṣayakatvam/ tathāpi na ghaṭatvādiviśeṣaṇajñānajanyaṃ prameyamiti jñānātpūrvaṃ ghaṭatvādijñānaniyame mānābhāvāt/ janyajñānasya saṃśayādivirodhitve ca tadviśeṣaṇajñānajanyatvaṃ tantramiti saṃśayādikaṃ yuktamiti// yadvā yathā jñānasya svābhāvena svaviṣayeṇa ca saha saṃbandhe 3 viśiṣṭepyabhāvādvyāvṛtto viṣayeṇa saha saṃbandhaviśeṣo 'ntya eva, yathā vā ghaṭayamityatra ghaṭaghaṭatvayorviṣayatve 'viśiṣṭepi ghaṭatvāṃśe viśeṣyavyāvṛttaḥ/ sabandho 'nya eva/ saṃśayādyupapattimāśaṅkya nirāha-- na ceti// samāneti// ayaṃ ghaṭo na vetyādisaṃdehasya ghaṭa evāyamiti ghaṭatvādiprakārakaniścayanivartyatvāditi bhāvaḥ/ ghaṭatvādiprakārakamapi bhavati prameyatvena jñānamityāha-- tatprakārakatvaṃ hīti// ghaṭatvādiparāmarśaḥ/ vaiśiṣṭyeti/ bhāsamānavaiśiṣṭyapratiyogitvarūpatvātprakāratvasyeti bhāvaḥ/ kecittu 4 tārkikāḥ// viśeṣa 5 jñānaṃ kāraṇaṃ neti matenāha-- yadveti// anya eveti// 1.nasya sarva -ga. 2.tatra ke- ga.rā. 3.avi- ka.ga.ṭa. savi-ga.rā. 4.t tārki-ṭa.ṭha.ḍa. 5.ṇajñā-ṭa.ṭha. pratvābhitvayorvyāhe-khakta-sāpra-ṅgaḥṅgaḥ) vyāptivādaḥ pu - 55. tathā ghaṭoyaṃ prameyamiti jñānadvayepi ghaṭatvasya bhāsamānavaiśiṣṭyapratiyogitvarūpa 1 prakāratve 'viśiṣṭepi ghaṭoyamitijñānasya 2 pramayemiti jñānādvyāvṛtto ghaṭatvavaiśiṣṭyāṃśe saṃbandho 'nya eva/ tena ca svarūpasatā saṃbandhena ghaṭatvaviṣayakatvaṃ saṃśayavirodhitvena tantram/ taccaprameyamiti jñāne nāstīti saṃśayādikaṃyuktam// etatevābhipretyoktamācāryaiḥ -- "sarvaṃ sāmānyato yasmātsarvai 3 revānubhūyate"/ iti/ sāmānyataḥ svarūpasatā sambandhasāmānyena hetunetyarthaḥ// yadvā 4 yathā śvaityasākṣātkārānumityorviṣayakṛtaviśeṣābhāvepi -- pratiyogyanuyogibhāvātsvābhāvaṃsabandhārdviṣayaviṣayībhāvarūpo 'nya evetyarthaḥ/ ghaṭatvāṃ 5 śe ghaṭatvena 6 saha jñānasya viśeṣyavyāvṛtto 'nya evetyarthaḥ/ tataśca kimityata āha-- tena ceti// uktamiti// taittirīyabhāṣye / prakṛtopayogitayārthamāha-- sāmānyata iti// saṃbandhasāmānyeti// yādṛśasaṃbandhena jñānaṃ saṃśayādivirodhi tadanyena sabandhenetyarthaḥ/ tādṛśasaṃbandhe vivādinaṃ pratyāha-- yadveti// śaṅkhaḥ śveta iti sākṣātkārasya śaṅkhatvādi 7 hetujanyānumiteścetyarthaḥ// 1.patve 'vi-ga. 2.prameyamatijñānasya ityadhikam-ka. 3.rapya-ga.rā. 4.yatheti na -ka.ṭa. 5.tvādau -ṭa. ghaṭatvāgha-ḍa. 6.ghaṭatvādinā-ṭa.ṭha. 7.ditihe-ḍa. pu-56. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ -- karaṇa 1 vaijātyaprayuktājjātibhedādeva pītatvabhramavirodhitvāvirodhitve; yathā vā maṇḍūkavasājjanāktanayanasya puṃso vaṃśe cākṣuṣaspārśanayoḥ sākṣātkārayorviṣayakṛtaviśeṣābhāvepi jātibhedādevoragabhramanivartakatvānivartakatve; tathā viṣayakṛtaviśeṣābhāvepi sāmānyapratyāsatyajanyaṃ jñānaṃ saṃśayavirodhi/ na tu tajjanyam/ kāraṇavaijātyaprayuktādvaidharmyāt// etadapyuktam-- sāmānyata iti/ sāmānyapratyāsattimapekṣyetyarthaḥ// athavā saṃśayavirodhitve na 2 ghaṭatvaprakārakatvamātraṃ tantram/ nanu -- śaṅghagatarekhoparekhaparimāṇādiviṣayakatvaṃ sākṣātkārasyāsti natvanumiterataḥ kathaṃ viṣayakṛtaviśeṣābhāvaḥ/ maivam/ yadviyaṣayakatvena bhramavirodhitvaṃ tadamśe viśeṣyasyābhipreyatatvāt/ na hi śvaityāṃśe dvayoḥ kaścidapi viśeṣostīti bhāvaḥ/ nivartakatvānivartakatve iti // 3. yathāyogamanvayo na tu yathākramam/ cākṣuṣatvajātyākrāntasyānivartakatvaṃ pratyutabhramajanakatvameva spārśatvajātiyuktasya na nivartakatvamityarthaḥ// na tu tajjanyamiti// prameyatvajñānaṃ ca prameyatvarūpasāmānyapratyāsattijanyamiti vākyaśeṣaḥ// ityartha iti// 1.kāraṇe vai- ka kāraṇavai- ga.rā. 2.tve gha-ka.rā. 3.tvaṃ gha-ga. 3.yathākramamanvayaḥ cākṣuṣeti nirdeṣacākṣuṣetyarthaḥ na tu tajjanyamiti ityasti-ṭha. pratvābhitvayorvyāhe-khakta-sāpra-ṅgaṅgaḥ) vyāptivādaḥ pu - 57. kintu virodhikoṭyavyāvṛttarūpānāliṅgataghaṭatvaprakārakaniścayatvam/ tacca ghaṭoyamiti niścayosti/ na tu prameyamiti niścaye/ tatra ghaṭatvasya virodhyavyā 1 vṛttaprameyatvāliṅgitatvena prakāratvāt// nanvevaṃ cet-- prameyatvaviśiṣṭaghaṭatvānayaṃ iti jñānamapi saṃśayavirodhi na syāt/ tatra ghaṭatvasya virodhisādhāraṇaprameyatvāliṅgitatvenaiva prakāratvā1 diti cenna/ udāhṛtajñāne ghaṭatvavatvasya prameyatvāliṅgitatvenāpratīteḥ/ prameyamitijñāne tu svasminbhāsamānasya sarvasyāpi prameyatvāliṅgitatvena pratīteḥ// yadyapi siddhānte sāmānyapratyāsattirnāsti/ anugatadharmā 2 pākaraṇāt pūrvaparicchede/ tathāpi paramatāvaṣṭambhenedaṃ samādhānam// yadvā sāmānyaṃ tu samānānāṃ sadṛśānāṃ bhāvaḥ sāmānyamiti sādṛśyamevetyanugatajātibhaṅgoktidiśā prameyatvaviśiṣṭasādṛsyapratyāsattiṃ vā pramayeniṣṭhasādṛśyarūpapratyāsattiṃ vāpekṣyeti svamatarītireveyamapīti dhyeyam// saṃśayavirodhitva iti vibhāgaḥ/ na tatnramiti nañonvayaḥ/ viruddheti 3/ viruddhā yā koṭiḥ tadavyāvṛttaṃ tasyāṃ vidyamānaṃ yadrūpaṃ yo dharmaḥ tadanāliṅgitetyarthaḥ/ udāhṛtajñāna iti// prameyatvaviśiṣṭaghaṭatvavānayaṃ ityuktajñānākāra ityarthaḥ// ghaṭatvavatvasyeti// 1.vyāvartakapra-ga.rār. 2.manirākaraṇāt-ṭha. 3.virodhīti virodhinī yā ko-ṭha. pu-58. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ etadapyuktaṃ sāmānyata iti/ virodhikoṭyavyāvṛttadharmāliṅgitatvenetyarthaḥ// yadvā sāmānyapratyāsattisāpekṣaṃ jñānaṃ, ghaṭasya prameyatvenaiva saha guṇapradhānabhāvalakṣaṇasaṃbandhaṃ gṛhṇāti na tu ghaṭatvādinā saha tadā tadagrahepi anyadā tadgrahasaṃbhavena hānyabhāvāditi na saṃśayavirodhi// etadapyuktaṃ sāmānyata iti/ guṇapradhānabhāvarūpasaṃbandhaṃ vinetyarthaḥ// yadvā vyāptijñānaṃ viprakṛṣṭavyāpyāṃśe na niścayarūpaṃ kintu saṃbhāvanārūpam vyāptyaṃśe tu niścayarūpamiti narasiṃhākāramiti na kopi doṣaḥ/ ata eva paddhatau"yadyanyatrāpi dhūmaḥ syāttarhi tasyāpyevamityevaṃ vyāptigraho bhavatītyataḥ kātrā 1 nupapattiri"tyanenaitameva pakṣamuktvā"etena prameyatvābhidheyatvayorvyāptiṃ gṛṅṇataḥ sārvajñyaprasaṅga ityapi parāstimi"tyuktam/ ghaṭatva 2 syaiva tadāliṅgitatvapratīteriti bhāvaḥ/ guṇapradhānabhāveti// viśeṣaṇaviśeṣyabhāvetyarthaḥ/ paddhatyanurodhena pakṣāntaramāha-- yadvā vyāptijñānamiti// na niścayarūpamiti vibhāgaḥ/ saṃbhāvanārūpaṃ utkaṭakoṭika 3 saṃśayarūpam// na kopīti// sārvajñyāpattidoṣo vā saṃśayādyabhāvāpattidoṣo vā netyarthaḥ/ evaṃrūpaṃ jñānamadṛṣṭacaramityatolaukikavaidikadṛṣṭāntāvāha-- dṛṣyata iti// 1.kā vā nu-ga.rā. 2.vatva-ḍa. 3.ṭisaṃ-ṭa.ḍa. pratvābhitvayorvyāhe-khakta-sāpra-ṅgaṅgaḥ) vyāptivādaḥ pu - 59. dṛśyate hi yadyatithirāgacche 1 ttarhi bhojayitavyaḥ yadi rathaṃrasāmā somaḥ syādaindravāyavāgrāt gṛhṇīyādi 2ti vākyajanya 3 jñānasya nimittāṃśe saṃbhāvanātvepi tasminsati naimittikaṃ kāryamityaṃśe niścayatvam// etadapyuktaṃ sāmānyata iti/ sāṃmugdhyena nirdhāraṇaudāsīnyenetyarthaḥ/ anyathā tavāpi sarvaṃ khalvidaṃ brahmetyādivākyārthadīrna syāt/ sarvaśabdaprayogāśca na syāt/ sārvajñyāpattirityāpādanaṃ ca na syādityuktam// iti prameyatvābhidheyatvayorvyāptigrahe khaṇḍanoktasārvajñyaprasaṅgabhaṅgaḥ//4// yadi rathantareti// somo jyotiṣṭomaḥ/ jyotiṣṭome hi rathantaraṃ pṛṣṭaṃ bṛhatpṛṣṭaṃ bhavatīti vaikalpike rathantarākhyabṛhadākhyasāmanī śrute tathāgnidevatetyupāṃśumāsādayati somo devatetyantaryāmyasyetyādinolūkhalākārāḥ grahaśabditāḥ pātraviśeṣāśca śrutāḥ/ tatra somo jyotiṣṭomo yadi rathantarākhyasomayuktaḥ syāt tadā aindravāyava evāgraḥ prāthamiko yeṣāṃ tānaindravāyavāgrāngṛhṇīyādityarthaḥ/ vicāritaṃ caitadvākyaṃ dvitīyasya tṛtīyapādīyādyanaye// anyatheti// pūrvoktapakṣaṣaṭke 'nyatamasyāpyanaṅgīkāra ityarthaḥ// tavāpīti// khaṇḍanakārasyāpītyarthaḥ// iti prameyatvābhidheyatvayorvyāptigrahe khaṇḍanoktasārvajñyaprasaṅgabhaṅgaḥ//4// 1.tsa bho-ṭa. 2.tyādi vā-ṭa.rā. 3.nyasya jñā -ṭa. pu- 60. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atha pakṣatāvādaḥ // 2 // 11-6-2001. atha paroktapakṣalakṣaṇabhaṅgaḥ // 5 // atha pakṣatā nirūpyate/ tatra na tāvatsandhigdhasādhyadharmā dharmī pakṣaḥ/ atha pakṣatāvādaḥ // 2 //atha paroktapakṣalakṣaṇabhaṅgaḥ // 5 // evamanumānavakṣaṇaṃ tadaṅga 1 vyāptisvarūpaṃ tanniścayopāya 2 muktvā tatra bādhakaṃ ca nirasyedānīmanumānasahakārisaṃpattirūpāvasaraprāptā pakṣatā nirūpyata ityāha-- atheti// yadvānumānasya dvayaṃ sāmarthyaṃ vyāptiḥ samucitadeśavṛttitvaṃ ca/ tatrāntyamapi dvedhā/ pakṣadharmatārūpā tadanyarūpā ceti/ kayościtsamānadeśakālayoḥ kayościdbhinnadeśakālayorityādipaddhatyukteḥ/ tathā ca kvācitkapakṣadharmatāsāpekṣatvātsā nirūpyata ityāha -- atheti// tatra pakṣatānirūpaṇe kārye satītyarthaḥ/ saṃdigdhasādhyadharmeti// sādhyadharmetyevoktau sapakṣasyāpi pakṣatāpātātsaṃdigdhetyuktam/ dharmipadaṃ spaṣṭārthamityeke/ prāmāṇikatvakathanāyetyanye/ sādhanetivyāptivāraṇāya dharmipadam 1 dharmitvaṃ ca sādhyāpekṣayā dhyeyamiti prekṣāvantaḥ// 1.bhūtetyadhikam-ṭha. 2.yaṃ coktvā - ṭha. 3.mitiprekṣā-ṭha.ḍa. m deya- miti pre-ṭha. pakta-palakṣa-bhaṅgaḥ) pakṣatāvādaḥ pu - 61. anumatikāle saṃdehasyāsatvena viśeṣaṇatvāyogāt/ upalakṣaṇatve 'tiprasaṅgāt/ asaṃdehepi sāmagrībalādanumitidarśanācca// nāpi sādhakamānābhāvo yatra sa pakṣaḥ/ atra saṃdigdhaṃ ca tat sādhyaṃ ca saṃdigdhasādhyaṃ saṃdigdhasādhyaṃ dharmo yasyeti bahuvrīhau sati"dharmādanickevalādi"tyanicpratyayaḥ/ 1 tatra hi kevalāditi na dharmaviśeṣaṇam/ kintu bahuvrīhyākṣiptapūrvapadasya viśeṣaṇam/ tena pūrvapadībhavataḥ kevalādanyanirapekṣātparo yo dharmaśabdastadantādityartho bhavati/ tathā ca saṃdigdhasādhyapadasya bahuvrīhau pūrvapadībhavato 'nyanirapekṣatvādbhavatyanijiti 2 dhyeyam/ 3 etacca dhātuvṛttau vyaktam/ uktavigrahapakṣe kaivalyasya dharmaviśeṣaṇatvepyasti pratyayaprāptirityapyāhuḥ// asatveneti// parāmarśātpūrvaṃ liṅgadarśanavyāpti 4 smaraṇādinā tasya nāśāditi bhāvaḥ/ atiprasaṅgāditi// siddhidaśāyāmapi pakṣatāpatteriti bhāvaḥ/ vyatirekavyabhicāra cāha-- asaṃdehepīti// ghanagharjitādisthala iti bhāvaḥ/ yatreti// yanniṣṭhasādhyaviṣaye/ yadvā sādhyasādhakamānābhāvo yatra parvatādipradeśe sa ityarthaḥ/ evamagrepi/ śrotavyo gurūpadeśena jñātavyo mantavyo yuktyanusaṃdhānarūpamananotpannānumitirūpajñānena viṣayīkartavya ityarthaḥ/ 1.yadātu dhātu vṛtyuktadiśā kevalāditi na dharmaviśeṣaṇaṃ kintu ityastu -ṭha. 2.dhyeyamiti na -ṭa.ḍa. 3.yadā tu 'vṛttau pañcamāntyapāde kevalātpūrvapadāt na padasamudāyāt ityuktadiśāthaḥ/ tadā nijatracintyaḥ/ asatveneti-ṭha. 4.koṭītyadhikam-ḍa. pu-62. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ śrotavyo mantavya ityādau sādhake satyapi pakṣatvadarśanāt/ vipakṣasyāpi tatprasaṅgācca// nāpi bādhakamānābhāvo yatra sa pakṣaḥ/ sa pakṣasyāpi tatprasaṅgāt// nāpyabhāvadvayaṃ yatra sa pakṣaḥ/ mantavya ityādau tadabhāvepi pakṣatvāt// nāpi sādhāyavattayā viṣādhayiṣāviṣayo yaḥ sa pakṣaḥ/ anicchā 2 yāmapyanumitidarśanāt// nanu -- siṣādhayiṣāvirahasahakṛtasādhakamānābhāvo yatra sa pakṣaḥ/ sādhake satīti// śravaṇaśabditaṃ upadeśajanyaṃ yajjñānaṃ tasminsatyeva tatsamānaviṣayaśravaṇānantarabhāvimanana 3 rūpānumānena śravaṇaviṣayārthānumityanudayena mananavaiyarthyāpatteriti bhāvaḥ// vipakṣasyeti// sādhyābhāvavataḥ/ tatra sādhyābhāvasādhakasyaiva satvena sādhyasādhakhasyābhāvāt/ anena sapakṣasyāpītyetadapi vyākhyātaprāyam/ tadabhāvepīti// śravaṇādirūpasādhakasyaiva tatra satvenābhāvadvayābhāvepi pakṣatāsatvādityarthaḥ/ nāpi sādhyeti// sādhyavatvena sādhayitumicchā sādhyavattayā siṣādhayiṣā tadviṣaya ityarthaḥ/ aniṣṭāyāḥ aniṣṭaviṣayāyāḥ/ icchāṃ pratyaviṣayībhūtapadārthaviṣayāyā ityarthaḥ// maṇikṛtā siddhāntitamipi lakṣaṇamāśaṅkate-- nanviti// 1.yaḥ sa iti nāsti-ṭa.rā. 2.cchayānumitida-ka. ṣṭāyā-ga.ṭa.rā. 3."śravaṇaviṣayārthasyānumānena tatra pakṣatābhāve anumityanudayena"ityasti-ṭa.ḍa. nena śra ityasti-ṭha. pakta-palaṇa-bhaṅgaḥ) pakṣatāvādaḥ pu - 63. evaṃ ca mantavya ityatar siṣādhayiṣāviraharūpaviśeṣaṇābhāvāt ghanagarjitena madhānumāne sādhakamānarūpaviśeṣyābhāvāt siṣādhayiṣoḥ puṃso dhūmānumāne ubhayābhāvādvi 1 śiṣṭābhāvādviśiṣṭābhāvo 'nugata iti tatratatra 2 pakṣatāyuktā/ yatra tu siṣādhayiṣā 3 virahayute spaṣṭadṛṣṭe ghaṭādau viśeṣaṇaṃ viśeṣyaṃ cāsti na tatra pakṣateti cenna/ asiṣādhayiṣordhūmānumāne ghanagarjitena meghānumāne cānumiteḥ pūrvaṃ liṅgaparāmarśarūpasadhakhamānasya satvenāpakṣatvāpātāt// maṇyuktavivaraṇapūrvakaṃ prāguktadoṣā netyāha-- evaṃ ceti// evaṃ pakṣalakṣaṇe satītyarthaḥ/ siṣādhayiṣorityetatsiṣādhayiṣāviraharūpaviśeṣa 4 ṇābhāvopapādanāyoktam/ ubhayeti// sādhakamānasya siṣādhayiṣāvirahasya cābhāvādityarthaḥ/ evamavyāptiṃ nirasyātivyāptiṃ ca nirāha-- yatratviti// viśeṣaṇamiti// siṣādhayiṣāvirahaḥ pratyakṣarūpasādhakamānaṃ cāstītyarthaḥ/ asiṣādhayiṣoriti// etacca siṣādhayiṣāviraharūpaviśeṣaṇasadbhāvāyoktam/ evaṃ ca tatra viśeṣaṇaviśeṣyayordvayorapi satvenānyatarābhāvena vobhayābhāvena vā na viśiṣṭābhāvastatrāstītyavyāptiriti bhāvaḥ// 1.viśiṣṭābhāvāditi nāsti-ṭa.ka.ga.rā. 2.punaḥ tatreti nāsti-ka.ga.ṭa. prathamatopi nāsti-rā. 3.rahite-ka.ga.ṭa. 4.ṣopa-ṭa. ṣābhāvo-ḍa. pu-64. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atha matam-- siṣādhayiṣāvirahasahakṛtasiddhyabhāvo yatra sa pakṣaḥ/ anumiteḥ pūrvaṃ ca sādhakamānatvepi na sādhyasya siddhirastīti tatra pakṣatā yuktā// nanu -- evaṃ sati saṃśayānanatrapratyakṣasthale pakṣatā syāt/ tatra puruṣatvasiddhirūpaviśeṣyābhāvena viśiṣṭābhāvasaṃbhavāt / tasmātsiṣādhayiṣāvirahasaharakṛtasiddhitatkaraṇānyāntatvā 1 vacchinnābhāvo yatra sa 2 eva ca pakṣaḥ/ pakṣadharādyuktavivakṣāmāśaṅkate- atha matamityādinā -- maivamityantena// saṃśayānantareti// sthāṇurvā puruṣo veti saṃśayānantaraṃ puruṣatvavyāpyakarādirūpaviśeṣadarśanānantaraṃ puruṣa evāyamiti jāyamānapratyakṣasthala ityarthaḥ/ saṃśayānantarapratyakṣasthale doṣaparihārāya yajñapitanokta samādhiṃ pakṣadharādyuktadoṣeṇa pūrvapakṣimukhenaiva nirasitumāha-- tasmātsiṣādhayiṣeti// siddhitatkaraṇānyataratvāvacchinnetyasya niṣkarṣeṇārtho 3 nyānyatveti// siddhitatkaraṇābhyāṃ yadanyat jagat tadanyat siddhistatkaraṇaṃ ca tatvenetyarthaḥ/ anugatyarthamānyānyatvāvacchinnetyuktam/ anyānyatvāvacchinnapratiyogitākābhāva ityarthaḥ/ prāguktadoṣaṃ nirāha-- evaṃ ceti// nanvevaṃ 4 dhūmādisthepyuktadiśā liṅgaparāmarśasatvātpakṣatā nasyādityata āha-- dhūmeti// 1.tvaliṅgābhāvo-ka. 2.sapakṣaḥ-ga.ṭa.rār. 3.thonyānyatve-ṭa.ṭha.ḍa. 4.evaṃ ca saṃśayottarapratyakṣasthale ityuktadiśā- ṭha. pakta-palaṇa-bhaṅgaḥ) pakṣatāvādaḥ pu - 65. evaṃ ca saṃśayānantarapratyakṣasthale ca siddherabhāvepi puruṣatvavyāpyakara 1 caraṇādirūpasiddhikaraṇasya satvānna pakṣatā/ dhūmānumāne tu pakṣatā yuktā/ ka 2 raṇaśabdenānumitijanakaparāmarśetara 3 tatkaraṇasyābhipretatvāditi cenna/ tatra pakṣatāyā iṣṭatvāt// nacaivaṃ tatrānumitireva syānna tu pakṣatyakṣam/ anumitisāmagryāḥ balavatvāt/ anyathā dhūmānumānepi liṅgaparāmarśānantaraṃ tadanuvyavasāya eva syanna tvanumitiriti vācyam/ parāmarśeti// evaṃ cedapi saṃśayottarapratyakṣasthale puruṣatvavyāpyakarādidarśanarūpaparāmarśasatvepi taditarapatyakṣarūpasiddhikaraṇasyāpi satvān 4 tatra pakṣatāpattiriti bhāvaḥ// atamatamiti śaṅkitaiva nirāha-- tatreti// saṃśayottarapratyakṣasthale/ tathā ca tadarthaṃ siddhitatkaraṇānyānayatvetyādi na vaktavyamiti bhāvaḥ/ etena tatra pakṣatāvirahadarśanā 5 tpakṣatāsatvasya tatra 6 kenāpyakathanāditi maṇikaṇṭhoktaṃ nādartavyamityuktaṃ bhavati/ tadanuvyavasāya iti// parāmarśotpatyanantaraṃ parāmarśānuvyavasāyaṃ pratibadhyānumiterevotpādobhyupagato 'numitisāmagryā balavatvayuktimāśritya tanna syāt ityarthaḥ/ etacca jñānasya bubhutsitagrāhyatvamatamāśrityoktam/ abubhutsitagrāhyatve tu syādevānuvyavasāya iti dhyeyam/ parāmarśasya caramakāraṇatvaṃ ca 7 svasya jñātaikasatvena svapratyakṣājanakatveneti dhyeyam/ 1.rādi darśanarūpa-- ka.ga.ṭa.rā. 2.atra sarvatra kā ityasti-ṭa. 3.rakaraṇa -ka.ga.rā. 4.ttatra pakṣatānāpattiḥ-ṭha.ḍa. 5.tatretyadhikam-ṭha. 6.tatreti na -ṭha. 7.vyavasāyatvena svapra-ṭha. pu-66. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ saṃśayānantarapratyakṣasthale viśakalitayorvyāptipakṣadharmatā 1 jñānayoḥ satvepi liṅgaparāmarśābhāvāt/ sākṣātkaromītyanuvyavasāyena samānaviṣaye phalavabalena pratyakṣasāmagryāḥ prābalyakalpanācca// nanu -- tathātve tatranumitatsāyāṃ satyāmapyanumitarna syāt/ anumitsayāpi hi pakṣataiva saṃpādyā/ na tvanumitiriti// anuvyavasāyena parāmarśanāśenānumitikāraṇābhāvāditi bhāvaḥ/ viśakalitayoriti// karādiḥ puruṣatvavyāpyaḥ/ ayaṃ ca karādimānityeva tatra dhīrnatu puruṣatvavyāpyakarādimānayamitita dhīrityanumitisāmagryabhāvādeva nānumitirna tu pakṣatāvirahāditi bhāvaḥ/ tatrāpyastu parāmarśa iti vādinaṃ pratyāha-- sākṣāditi// samāne viṣaya iti// evaṃ ca parāmarśe 2 'nuvyavasāyajanayitvānumitijanakatvaṃ yuktam/ samāne viṣaye pratyakṣasāmagryā balavatvepi bhinne viṣaye 'numitisāmagrībalavatvasaṃbhavāditi bhāvaḥ// tathātva iti// saṃśayottarapratyakṣasthe pakṣatāsatvepi pratyakṣasāmagrīprābalyena pratyakṣasyaivotpādāṅgīkāre satītyarthaḥ/ tatra saṃśayottarapratyakṣasthale / anumitsā siṣādhayiṣāpade nātrābhimatā/ na tu siddhisāmānyecchā / śravaṇānantarabhāvino mananasyānudayāpatteriti bhāvenānumitsāpadaprayogaḥ/ anumitsayāpihīti// siṣādhayiṣāviraharūpivaśeṣaṇasyābhāvaprayuktaviśiṣṭābhāvasaṃpādanadvārā viśiṣṭābhāvarūpapakṣataiva saṃpādyetyarthaḥ// 1.tayoḥ -kar. 2.śānu- ṭha.ḍa. pakta-palaṇa-bhaṅgaḥ) pakṣatāvādaḥ pu - 67. tvayāca pakṣatāyāṃ satyāmapi pratyakṣasāmagrībalavatīti 1 kalpanāditi cenna/ ubhayatra pakṣatāyāṃ satyāmapi phalabalenānumitsā prabalapratyakṣasāmagrīrūpapratibandhakavirodhyuttambhikā/ tathā 2 cānumitsāyāḥ pakṣatāsaṃpādakatvābhāvepi pratibandhakapratyakṣasāmagryāmuttejakatvāt/ tvayāpi hi siddhirūpapratibandhakavirodhyuttambhakatvenaiva siṣādhayiṣā pakṣatāyāṃ praveśitā// tvayā ceti// saṃśayottarapratyakṣasthale pakṣatāstīti vādinā cetyarthaḥ/ ubhayatreti // 3. dhūmānumāne saṃśayottarapratyakṣasthale cetyarthaḥ/ phaleti// anuminomītyanubhavasiddhānumitirūpaphalabalenetyarthaḥ/ anumitsā virodhyuttimbhiketyanvayaḥ/ anumitipratibandhakasya yadvirodhi taduttimbhiketyarthaḥ/ kalpanāditi// anumitsādaśāyāṃ anumitirna syāditi doṣo neti yejyam/ parasyāpi sammatametadityāha-- tvayāpīti// yajñapatināpītyarthaḥ/ siṣādhayiṣāvirahasahakṛtasiddhītyādivadatā siṣādhayiṣāvirahe sita siddhiḥ pratibandhikā tasyāṃ tu satyāṃ neti kṛtvā tādṛśasiddhyādyabhāvaḥ pakṣatetyuktatvāditi bhāvaḥ// nanvevamanumitsāvirahasahakṛtapratyakṣasāmagryā balavatvenānumiti pratibandhakatve tādṛśasāmagryabhāvaḥ tādṛśasiddhyabhāvaśca dvayamapyanumitau kāraṇamiti vinigamakābhāvātpakṣatātvamubhayorapyastviti cenna/ dvavoḥ kāraṇatvāviśeṣepi lāghavātsiddhyabhāva eva pakṣatārūpapakṣapadapravṛttinimittam/ 1.tyuktamiti cenna -ga.ṭa.rā. 2.tathācānumitsāviraha sahakṛtapratyakṣasāmagrībalavatīti kalpanāt -ga.ṭa.rā. 3.anumitsāvati tadabhāvavati cetyarthaḥ ityadhikam -- ṭha. pu-68. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tasmātsiṣādhayiṣāvirahasahakṛtasiddhyabhāvo yatra sa 1 pakṣa iti cet -maivam// satyāṃ siddhau asatyāmapi siṣādhayiṣāyāmanumitidarśanāt/ dṛśyate hyasaṃdihānasyāpi āptavākyādvahniṃ niścitavatopi giriśikhare abhraṃlihāṃ dhūmarekhāṃ paśyato daivāvdyāptismaraṇe sati ananumitsoranumitiḥ/ na hi sāmagrī prekṣāvatī/ yena mayā kartavyamanyena kṛtamiti paryālocyodāsīta/ anubhavānusāreṇa hi lakṣaṇaṃ kalpyam/ na tu svakalpitalakṣaṇarakṣaṇārthamanubhavapīḍā/ asti cātra na kevalaṃ vahniḥ śrutaḥ kiṃ tvanumitopītyanubhavaḥ/ na tvadhikam/ gauravāt/ kiñcānyānyatvāvacchinnā bhāvatvena na janakatvam/ maṇyādisthalepi mantrānyānyābhāvatvenāpi hetutāpatyā pratibandhakābhāvakūṭaḥ kāraṇamiti siddhāntabhaṅgāpatteḥ/ tṛṇādyanyānyatvenāpi hetutāpatyā kāryavaijātyāsiddhiprasaṅgādityādyabhiprāyeṇa"atra matami"tyādiśaṅkitā svamatamupasaṃharati-tasmāditi// idamapi lakṣaṇamavyāptiriti bhāvena -- "asiddhasādhane doṣaḥ ko vyāptiryadi vidyate"/ iti bhaktipādīyānuvyākhyānasudhoktaṃ hṛdikṛtvā nirāha-- satyāmityādinā // tatra viśeṣaṇaviśeṣyayordvayorapi satvenānyatarābhāvaprayuktasyobhayābhāvanimittakasya vā viśiṣṭābhāvasyābhāvādvayāptiriti bhāvaḥ/ na ca 2. pakṣataiva neti vācyam anumitirūpaphaladarśanena tatra pakṣatāyā āvaśyakatvādityāha-- dṛśyate hīti// anubhava eva nāstītyata āha-- asti ceti// 1.evetyadhikam-ṭa.rā. 2.tatretyadhikam-ṭa.ḍa. tat ityadhikam-ṭha. pakta-palaṇa-bhaṅgaḥ) pakṣatāvādaḥ pu - 69. atrānumitsākalpane ca ghaṭanagarjitena medhānumānepi sā kalpyatām/ yogyānupalabdhibādha 1 ścobhayatrāpisamaḥ/ na ca chinne chidāntaramiva paricchine piracchedāntaramaśakyam/ caitreṇa jñāterthe maitrasya, caitrasyaiva kālāntare jñānāntarasya, tadānīmapi pratyakṣasiddhe śābdajñānāntarasya, pratyakṣadhārāvāhijñānāntarasya, śabdaliṅgābhyāṃ niścitepyarthe sāmagrīvaśācchābdalaiṅgikajñānāntarasya, darśanāt// nanu tatra phalabalenānumitsaiva kalpyatāṃ evaṃ cānumitsāviraharūpaviśeṣaṇābhāvaprayuktaviśiṣṭābhāvarūpapakṣatāsatvānnadoṣa ityata āha-- atreti// ghana 2 garjiteneti// evaṃ ca 3 tatra viśeṣaṇasatvamupetya sādhakamānarūpaviśeṣyābhāvaprayuktaviśiṣṭābhāvoktyā pakṣatvopapādanamasaṅgataṃ syāditi bhāvaḥ/ tatrānumitsā yogyānanubhavabādhitetyata āha-- yogveti// icchāyā yogyatvāttadanupalabdheryogyānupalabdhitvādyogyānupalabdhītyuktam/ kiṃ paricchedāntaraṃ kasyāpi nāstīti atha paricchettureva neti asminpakṣepi kālāntare 4 nāstyuta tadā tadetyatrāpi pramāṇāntareṇa nāsti uta pūrvaparicchedajanakapramāṇena śabdaliṅgābhyāṃ paricchinne punastābhyāmeva paricchedāntare neti kalpānkrameṇa nirāha-- caitreṇa jñāta iti// 1.dhastū bha-ṭa.ga. 2.ghaṭapadaṃ na- ṭha.ṭa. 3.evaṃ ca iti na -ṭa. tatretyapi na -ḍaḥ. 4.ropi na -ḍa. pu - 70. nyāyadīpuyatatarkatāṇḍavam (tṛ.paricchedaḥ kiñca maṇimantrādivatsiddheḥ pratibandhakatve siddhe viśiṣṭābhāvasya kāraṇatvaṃ siddhyet/ na ca tadasti/ siddherbādhavatsākṣādvirodhiviṣayatvābhāvāt/ vyabhicārajñānavaddhetuvighaṭakatvasyāpyabhāvāt/ maṇyādivadanvayavyatirekayorapyabhāvāt// api ca yadi virodhyaviṣayiṇyapi siddhiḥ siṣādhayiṣāvirahasahakārisaṃpatyā samānaviṣayā 1 numitipratibandhikā tarhi liṅgajñānamapyupādhijñānasahakṛtaṃ sākṣādevaṃ liṅgaparāmarśapratabandhakaṃ syāt/ na tu vyabhicāradhīdvārā// na ca siddheravirodhitve 'numitidhārā na vicchidyeneti vācyam/ nanūktasthale sarvatra phalabalātpratibandhakībhūtasiddheruttejakaṃ kiñcitparikalpanīyam/ anyathā pratibandhake sati kāryodayasya durghaṭatvādityata āha-- kiṃ ceti// pratibandhakatvaṃ siddheḥ kiṃ grāhyābhāvāvagāhitvenota siddhyantara 2 vighaṭakatvenānvayavyatirekābhyāṃ vā na 3 trayamapīti krameṇa nirāha-- siddherbādhavadityādinā// siddheḥ 4 pratibandhakatve sādhakaṃ netyuktvā bādhakamapyāha-- api ceti// liṅgajñānamiti// mahānasādau gṛhītavyāptikasya parvate yalliṅgadarśanaṃ tadityarthaḥ/ siddherapratibandhakatve 'numityavicchedo vā siddhasādhanatvasyādoṣatvaṃ vā syādityata ādyaṃ bādhakaṃ tāvadāśaṅkya nirāha-- na ceti// śābdabodhakasthale siddherapratibandhakatvena tatrāpi śābdabodhaparaṃparāpatteḥ/ 1.yakānu-ka.ṭa. yatvānu-ga.rā. 2.kāraṇetyadhikam-ṭha. 3.na kenāpīti-ṭhar. 4.bādhakatvesā -ṭha. pakta-palaṇa-bhaṅgaḥ) pakṣatāvādaḥ pu - 71. liṅgaparāmarśasya śābdadhīkāraṇībhūtajñānavadvikṣaṇāvasthāyitvenānumitidhārāhetvabhāvāt/ liṅgopahitalaiṅgikabhānapakṣasya nirāsāt// na ca liṅgaparāmarśasya sthitikṣaṇe caikā tannāsakṣaṇe cānyetyanumitidvayaṃ niyameva syāt taddhetoḥ satvāditi vācyam/ kvacidutkaṭaviṣayāntarajijñāsayā pratibandhasaṃbhavena niyamacahetvabhāvāt/ kadācidanumitidvayāpādane ca hetusatveneṣṭāpatteḥ/ kathaṃ hi vijñātaṃ bhavatā kadāpyanumitidvayaṃ nāstīti/ anuminomītyanuvyavasāyasya dvitīyābhāvāviṣayakatvāt/ kāraṇībhūtasya śābdagocarajñānasya vināśena kāraṇābhāvānna śābdabodhaparaṃpareti cetsamamihāpītyāha-- liṅgaparāmarśasyeti// jñānavajjñānasyeva/ ātmalābharūpajanmakṣaṇamapyupādāya vā vināśakṣaṇamapyupādāya vā dvikṣaṇetyuktam// nanu dhūmavatparvato 'gnimānityanumityākāropagamenānumatitirapi parāmarśarūpetyata āha-- liṅgeti// 1 svatastvānumānavāde nirāsādityarthaḥ/ anuminomītyanuvyavasāya evānumitidvayābhāve mānamityata āha-- anuminomīti// dvitīyaṃ bādhakaṃ nirāha-- siddhasādhanaṃ tviti// 1.prāmāṇyasvatastve anumānoktiprastāve nirā- ṭha. pu-72. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ siddhasādhanaṃ tu parārthānumāna eva doṣo na svārthānumāne iti vakṣyate// 1 tasmātpa 2 kṣatā durnirūpeti// iti paroktapakṣalakṣaṇabhaṅgaḥ // 5 // vakṣyata iti// svamate 'numānadoṣoktivāde/ etena siddhyabhāvasya pakṣatātvakhaṇḍanenaiva siṣādhayiṣāvirahasahakṛtasādhyaniścayābhāvaḥ pakṣateti śiromaṇipakṣopi pratyukto dhyeyaḥ/ pūrvoktadoṣāṇāmatrāpyanuvṛtteḥ uktadoṣānsaṃkṣepeṇānuvadanpūrvapakṣamupasaṃharati-- tasmāditi// iti maṇyuktapakṣalakṣaṇabhaṅgaḥ // 5 // atha svamate pakṣalakṣaṇam// 6 // ucyate -- liṅgābhimatas yatra yadā yaṃ prati yadvijananānukūlasahakārisaṃpattistatra tadā taṃ prati tatsādhyam -- atha svamate pakṣalakṣaṇam // 6 // "sādhyadharmaviśiṣṭaḥ pakṣa"iti mithyātvānumānakhaṇḍane bhagavatpādoktaṃ pakṣalaṇamiha vivakṣuḥ"liṅgena yatpratītirjanayitavyā sa sādhyadharma"iti ṭīkoktaṃ pariṣkṛrvansādhyasvarūpaṃ tāvadāha -- liṅkābhimatasyeti// 1."tasmātparoktavakrapakṣalakṣaṇeṣu satyāṃ siddhau asatyāmapi siṣādhayiṣāyāṃ yā anupapattistatrāvyāptiḥ siddheranumitipratibandhakatve bījābhāvaḥ liṅgajñānasyāpi liṅgaparāmarśapratibandhakatvāpātaḥ iti doṣatrayam/ ityadhikam-ga. ṭa.rā. 2.tparokta pakṣatā -ṭa. svate-palaṇam) pakṣatāvādaḥ pu - 73. -- tādṛśasādhyaviśiṣṭasya tadā taṃ prati tasyānumitau pakṣaḥ// na ca pakṣatāyā apyanumitihetutvena sahakārirūpāyāḥ kathaṃ sahakārisaṃpattirūpateti vācyam/ parvatognimānpra 1 meyatvāditi vyabhicāriprayogādāvyāptinirāsāya liṅgābhimatetyuktam/ vyāpyatvenābhimatasyetyarthaḥ/ samānādhikaraṇavyadhikaraṇasarvasādhyasvarūpanirvacanārthaṃ yatra yadetyādyuktam/ deśāntare kalāntare puruṣāntaraṃ prati vastvantarajñāne cānukūlasahakārisaṃpattimādāya deśāntarādau sādhyatāpattidoṣanirāsāya yattacchabdacatuṣṭayam/ sahakārisaṃpattiḥ sahakārimelanam/ liṅgajanyānumativiṣatvayogyatvaṃ sādhyatvamiti phalitārthaḥ// etena sādhyaśabdena kiṃ saṃdigdho dharmo vivakṣitaḥ kiṃ vā prajñāpanīyaḥ yadvā pramitsitaḥ / nādyaḥ satyāṃ siddhāvityādipūrvabhaṅgoktagranthe niścitasyāpi sādhyatvoktivirodhāt/ pramāṇasaṃplavavādināṃ niścitepyanumānapravṛttiraṅgīkārācca/ na dvitīyaḥ/ svārthānumāne prayojyakarturabhāvena prajñāpanābhāvāt/ na tṛtīyaḥ/ aniṣṭānumānābhāvaprasaṅgādityādyupaplavo 'poḍhaḥ/ liṅgajanyapratītiviṣadharmasya 2 sādhyadharmapadena vivakṣitatvāt/ tasya kālāntarādikamādāyātiprasaṅganivṛtyarthaḥ yatra yadetyevaṃ niruktatvāt// evaṃ ca parvataniṣṭhadhūmena parvatīyavahnyanumityutpādanadaśāyāṃ vahneḥ sādhyatvaṃ nadīpūreṇordhvadeśavṛṣṭyanumityutpādavelāyāṃ vṛṣṭeḥ sādhyatvaṃ kṛttikodayena rohiṇyudayāsatyanumatikāle rohiṇyudayāsatteḥ sādhyatvamityādi dhyeyam/ astu sādhyamevaṃ rūpaṃ tataḥ kimityata āha-- tādṛśeti// uktarūpetyarthaḥ/ taṃ prati puruṣaṃ prati// tasyeti// vahnyādivastunaḥ/ 1.nmeya-ṭa.ṭha. 2. sādhyadharmasyetyadhikam -ṭha. pu-74. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ mamanmate pakṣatāyā anumitisahakārisaṃpatti 1 rūpatvenā 2 numityahetutvāt/ tvanmatepi 3 hi pakṣatā siddhirūpratibandhakābhāvatayā hetuḥ/ 4 siddheśca na siddhiḥ pratibandhikā/ kintvanukūlaivetyuktam// nanvevaṃ sati liṅgaparāmarśadaśāyāmeva pakṣatā na tu tataḥ prāk/ tataśca liṅgaparāmarśaḥ kathaṃ pakṣadharmatāviṣayakaḥ syāditi cet/ atrāpi kālāntare puruṣāntaraṃ prati vastvantarānumitau vastvantaraviśiṣṭasya pakṣatāvyudāsāya tadā taṃ prati tasyetyuktiḥ// nanu sādhyadharmaliṣiśiṣṭatvaṃ sādhyadharmasaṃbandhitvam/ tacca vyāpyatayā sādhanasyāpyastīti tatrātivyāptiriti cenna/ dharmadharmibhāvena vaiśiṣṭyasya vivakṣitatvāt/ sādhyapadaṃ sapakṣādāvativyāptinirāsāya/ sādhyaviśiṣṭaḥ pakṣa ityevokte vastutogniviśiṣṭaparvatasyāpi sādhyatvāttadviśiṣṭānyasya pakṣatvaṃ syāt/ tadarthaṃ dharmagrahaṇam/ na ca vahnireva sādhyo na parvata iti vācyam/ vahnisvarūpamātrasya prāgeva siddhatvāt/ parvatasaṃbandhitvenāsiddhatvāttadrūpeṇa vahniḥ sādhyate iti cettarhi yathā parvata saṃbandhitvena vahniḥ sādhyaḥ tathā parvatopyagnisaṃbandhitvena sādhya eva svarūpamātrasiddhāvapi viśiṣṭasiddherubhayatra samānatvāt// nanu nyāyamate sarakārisaṃpattirūpatvaṃ pakṣatālakṣaṇasaṃbhavatītyata āha- tvanmata iti// uktamiti/ pūrvabhaṅge/ tathāca tava matepi pakṣatāyā na sahakāritvamiti bhāvaḥ/ nanvevamiti// anumitisahakārisaṃpatteḥ pakṣatātve satītyarthaḥ/ 1.rūpapadaṃ na -ga.ṭa.rā. 2.nā sahakāritvāt-ga.ṭa.rā. 3.tehi-ga.rā. 4.siddhiṃ prati pratibandhikā -ka.ga.ṭa.rā. svate-palaṇam) pakṣatāvādaḥ pu - 75. 1 kātra kathaṃ tā/ liṅgaparāmarśasya pakṣadharmatāviṣayakatvaṃ hi na svapūrvakāle svakāle ca vidyamānā yā pakṣatā tadāśraye vyāpyavatvaviṣayakatvam/ kiṃ tu svakāle vastugatyā vidyamānā yā pakṣatā tadaśraye vyāpyavatvaviṣayakatvam/ liṅgaparāmarśakāle ca pakṣatāstyeva/ pakṣatājñānaṃ tu tvanmatepi nānumitiheturiti kātrānupapattiḥ/ sapakṣavipakṣāvapyuktasahakārisaṃpattidaśāyāṃ pakṣāveva/ tadasaṃpattidaśāyāṃ pakṣopyapakṣa eva/ na hi pakṣatvaṃ jātiḥ// etadevābhipretya mithyātvānumānakhaṇḍanaṭīkāyāṃ"sādhyadharmaviśiṣṭaḥ pakṣa"iti mūlavyākhyāvasare"yatpratītirliṅgena janayitavyā sa sādhyadharma"ityuktam/ kathaṃ pakṣadharmatāviṣayaka iti/ pakṣatādhikaraṇavṛttiryo dharmaḥ ta 2 dviṣayakatvasya 3 pakṣadharmatāviṣayakatvena pakṣatāyāḥ parāmarśakālatāvaśyaṃ bhāvāditi bhāvaḥ// nanvevaṃ pakṣatāyāḥ parāmarśakālīnatvena parāmarśasya tadaviṣayakatvāttasya caramakālatvena tadanantaraṃ pakṣatājñānasyāśakyaśaṅkatvātpakṣatājñānaṃ na heturiti syadityata āha-- pakṣatājñānaṃ tviti// tvanmatepīti// na kevalaṃ manmata ityarthaḥ/ pratibandhakābhāvarūpatvātpratibandhakābhāvasya ca svarūpasata eva hetutvāditi bhāvaḥ// nanvevaṃ sapakṣādāvapi kadāciduktasahakārisaṃpatteḥ saṃbhavātpakṣepi kadācittadasaṃbhavādativyāptyavyāptī syātāmityata āha-- sapakṣeti// 1. t/ ittham/ liṅga -ga.rā. 2.tatvavi-ṭa.ṭha. 3.yaddharmatāvi-ṭa. pu- 76. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ sudhāyāmapi vastutastvanumitiviṣayaḥ pakṣa ityuktam/ tatra hi tavyapratyayena viṣayaśabdena coktasahakārisaṃpattirūpānumitiviṣayatva 1 yogyataivābhipretā// yadvā granthadvayorapi vyāpakavatvenānumitiviṣayatvaṃ pakṣatvamabhiprekatam/ vyāpakavatvena viśeṣaṇe 2 na tadanumitiviṣayorapi 3 vyāpake vyāpakatāvacchedakādau ca nātivyāptiḥ/ asmiṃśca pakṣe liṅgaparāmarśadaśāyāmapi na pakṣatā/ kiṃ tvanumitidaśāyāmeva/ tvanmatepyanumitidaśāyāṃ siddhivirahagarbhitā pakṣatā nāstyeva/ asminpakṣe liṅgaparāmarśasya pakṣadharmatāviṣayakatvaṃ tu svajanyaphalasamānakālīnapakṣatāśraye vyāpyavatvaviṣayakatvam// sādhyalakṣaṇe dhīpadena pramiteravivakṣitatvādvipakṣasyāpi grahaṇaṃ kṛtam/ sudhāyāmapīti// bhaktipāde sādhyāsiddheradoṣatvoktiprastāve sudhāyāmityarthaḥ/ svoktaṃ mūlārūḍhatayā darśayati-- tatra hīti// udāhṛtavākyadvaye hītyarthaḥ/ saṃpattirūpā yogyataivetyanvayaḥ/ yogyatāpakṣamāśrityaikaṃ pakṣamuktvā phalopadhānamāśritya lakṣaṇāntaramāha-- yadveti// nanūktapakṣadvaye kadācideva pakṣatā prāptā na tu parāmarśātpūrvaṃ paścāccetyatastvanmatepi tathaiva pratyutāvaśyakānumitivelāyāmeva nāstītyāha-- tvanmatepīti// sarvadā pakṣatāsatvaprakāramāha-- kecitviti// 1.yakatve-ga.rā. 2.ṇādanu-ga.rā. 3.yepya-ka. yevyā-ga.rā. svate-palakṣaṇ) pakṣatāvādaḥ pu - 77. kecittu -- granthayepyanumitiviṣayatvayogyataiva pakṣatābhipretā/ yogyatā ca samānādhikaraṇāpramātvenābhimatā yā sādhyābhāvaviṣayā dhīstadabhāvaḥ/ evaṃ ca jagatyakṣaṇikatvavā 1 dini vyadhikaraṇāyāṃ pramātvenābhimatāyāṃ kṣiṇikatva 2 vādini ca samānādhikaraṇāyāṃ pramātvenānabhimatāyāṃ pratyakṣāyāmakṣaṇikatvapramāyāṃ 3 ca satyāmapi kṣaṇika 4 vādinaḥ kṣaṇikatvānumāne jagataḥ pakṣatā yuktā/ samānādhikaraṇeti// yatrānumityutpādarastadadhikaraṇavṛttirityarthaḥ/ pramātvenābhimatasamānādhikaraṇasādhyābhāvabuddhyabhāva ityarthaḥ/ buddhyabhāva ityukte 'saṃbhavaḥ/ abhāvabuddhyabhāva ityaktepi sa eva doṣaḥ/ ba satvāt/ pramārūpetyuktau vādiprativādiniṣṭhaparasparasādhyābhāvabuddheḥ pramārūpatvaniyamābhāvena tādṛśabuddhau satyāmapi pakṣatā syātsā mābhūdityabhimatetyuktam/ pramātvenābhimatatādṛśabuddhyabhāva ityuktepi vyadhikaraṇapuruṣāntaraprativādibuddhimādāyāsaṃbhava eveti samānādhikaraṇetyādi sarvamarthavat// parārthānumānasthe pakṣatālakṣaṇaṃ lakṣyaniṣṭhatayā darśayati/ evaṃ ceti// kṣaṇikavādinaḥ yatsattatkṣaṇikaṃ yathā dīpādi saccedaṃ jagadityeva rūpakṣaṇikatvānumāne jagataḥ pakṣatāyuktetyanvayaḥ/ pratyabhijñārūpā jagatyakṣaṇikatvadhīstāvatkṣaṇikavādino 'kṣaṇikavādinaścāsti/ tatra kṣaṇikavādinaḥ pramātvenānabhimatā/ 1.ka vā-rā. 2.ka vā- rā. 3.yāṃ kṣaṇi-ga.rā. 4.katva vā-ga. pu -78. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ dhūmānumāne mahānase sapakṣa 1 vyavahārastu niścitavyāpakavattayā sapakṣatvasyāpi satvāt/ uktarūpāyāṃ pakṣatāyāṃ satyāmapi pakṣatvāvyavahāropyanumityaviṣayatvāt/ tatra pakṣatāyāṃ satyāmapi kadācidanumityabhāvāśca tvanmate 2 saṃśayottarapratyakṣasthala iva liṅgaparāmarśāditatsāmagryabhāvādityāhuḥ// iti svamate pakṣalakṣaṇam // 6 // anyasya tu pramātvenābhimatā/ sācānumātari kṣaṇikavādini 3 satvātsamānādhikaraṇā/ akṣaṇikavādini satvādvyadhikaraṇā ca / tathāca tādṛśasādhyābhāvabuddhau satyāmapi samānādhikaraṇapramātvābhimatabuddhyabhāvātpakṣatāyuktetyarthaḥ/ akṣaṇikavādini kṣaṇikavādini cetyanantaraṃ vidyamānatveneti śeṣaḥ/ pratyakṣāyāṃ pratyabhijñānādisākṣātkārarūpāyāmityarthaḥ/ nanvevaṃ mahānasādāvapyuktarūpānumitiviṣayatvayogyatvasatvātpakṣatā syāt/ tathāca tatkāryāṇāṃ sapakṣatvāvyavahārapakṣatvavyavahārānumitīnāmāpāta ityata āha-- dhūmeti// pakṣatvāvyavahāropītyatra heturanumityaviṣayatvāditi// liṅgaparāmarśādīti// tatra yathā viśakalitavyāptismaraṇakarādirūpaliṅkadarśanayorbhāvepi vyāptiviśiṣṭaliṅdarśanarūpaparāmarśābhāvādvā parāmarśasatvepi pratyakṣasāmagrībalavatvena vā yathā nānumitistathetyarthaḥ// atra gauravamarucibījamityeke / daivānmahānasādau satyapi parāmarśe pratyakṣasāmagryāmasatyāṃ cānumityāpatyā pakṣatvavyavahārādyāpāta ityanye// iti svamate pakṣalakṣaṇam// 8 // 1.kṣatvavya -ka.ga.rā. 2.paramate saṃ-ga.rā. 3.no dvikṣaṇikavādini satvā-ṭha. svāto-pādhi-sānya-laṇam) upādhivādaḥ pu - 79. athopādhivādaḥ // 3. //atha svābhimatopādhisāmānyalakṣaṇam // 7 // athopādhijñānasya vyāptijñānapratibandhakatvādupādhirnirūpyate/ sādhyavyāpakatve sati sādhanāvyāpaka 1 upādhiḥ// athopādhivādaḥ // 3. // atha svābhimatopādhisāmānyalakṣaṇam// 7 // upādhinirūpaṇe kā pūrvasaṅgatirityāha-- athopādhīti// evamanumānopayuktavyāptyādinirūpaṇānantaramavasaprāptaṃ pratibandhakasvarūpaṃ nirūpyata ityarthaḥ/ etena yanmaṇau pakṣatokteḥ prāgevopādhainirūpaṇaṃ tadanavasaradusthamityuktaṃ bhavati/ upādhijñānaṃ hi dvedhā vyāptigrahaṇakālīnaṃ vyāptigrahaṇānantaramanumānaprayogakālīnaṃ ceti/ tatrādyābhiprāyeṇoktaṃ-- vyāptijñānapratibandhakatvāditi// dvitīya 2 sya pratipakṣatayā doṣatvenānumitipratibandhakatvāt/ vyāptijñānapratibandhakatvaprakāraśca sādhyavyāpakaṃ parityajato hetoḥ sādhyaparityāgasyāvaśyakatvādinopādherdūṣakatābījoktivāde vyaktaḥ// "sādhyavyāpakavailobhmavyāptiḥ sādhanasya tu"/ iti yuktipādīyānuvyākhyānasudhādyuktiṃ hṛdi kṛtvopādhisāmānyalakṣaṇamāha -- sādhyeti// atra sādhyapadena pūrvoktadiśā na liṅgajanyadhīviṣayatvaṃ vivakṣitam/ 1. katvasu -ga.rā. 2.yaṃ prati satprati -ṭha. pu -80. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nanu -- vāyuḥ spārśanaḥ anudbhūtarūpānadhikaraṇatve sati pratyakṣasparśāśrayatvāt ghaṭavadityādau pakṣadharmeṇa dravyatvenāvacchinna 1 sādhyavyāpake cākṣuṣatvādyupādau samavāyaḥ samavetaḥ saṃbandhatvāt saṃyogavat ityādau sādhanena saṃbandhatvenāvacchinna -- yena vyāptigrahadaśāyāṃ mahānasīyadhūmādestādṛśatvābhāvena tadupādhyārdrendhanādāvavyāptiḥ syāt/ kintu vyāpakatāvacchedakadharmavatvamātramityagre vyaktam/ dhūmādyanumāne 2 vyañjanavatvāderupādhitāvyāvṛtyarthaṃ satyantam/ tatraiva prameyatvāderupādhitānirāsāya sādhanāvyāpaka ityuktiḥ/ sādhaneti sādhanatvābhimatamucyate/ evaṃ sādhyapadenāpi// atrāvinābhāvasyaiva vyāptitvopagamenānaupādhikatvarūpavyāpteranādarānnānyonyāśrayaḥ// uktalakṣaṇasyāvyāptatvaśaṅkottare sudhokte vivaritumākṣipati-- nanviti// spārśanaṃ tvigindriyavedyaḥ/ taptavāristhavahnāvavyabhicārāya satyantam/ tanmātras gaganādāvavyabhicārāyā viśeṣyam/ cākṣuṣatvādyupādhāvavyāptirityanvayaḥ/ yatra spārśanatvaṃ tatra cākṣuṣatvamiti sparśaguṇa eva vyabhicāreṇa śuddhasādhyavyāpakatvasyā 3 bhāvepi dravyatve sati spārśanatvaṃ yatra tatra cākṣuṣatvamiti ghaṭādau vyāptidarśanena pakṣadharmāvacchinnasādhyavyāpakatva 4 sya satvāttatrāvyāptiḥ/ 1.nnesā -ga.rā. 2.ghaṭāderupādhitā -ṭha. 3.tvābhā- ṭa.ṭha.ḍa. 4.tvasatvā-ṭha.ṭa. svāto-pādhi-sānya-laṇam) upādhivādaḥ pu - 81. -sādhyavyāpake kṛtakatvādyupādhau cāvyāptiḥ/ tatra spārśanatvādereva sādhyatvāt/ sādhyapadena -- tathā yatra samavetatvaṃ tatra kṛtakatvamityasya jātyādau vyabhicāreṇa kṛtakatvasya śuddhasādhyāvyāpakatvepi saṃbandhatve sati samavetatvaṃ yatra tatra kṛtakatvamiti vyāpteḥ saṃyoge darśanena sādhanāvacchinnasādhyavyāpakopādhau cāvyāptirityarthaḥ/ atrāvacchinnatvaṃ samānādhikaraṇatvaṃ dhyeyam/ avyāptiṃ vyanakti-- tatreti// uktānumānadvaye 1 na tvavacchinnaṃ spārśanatvādikam/ yenoktalakṣaṇasatvādavyāptirna syāditibhāvaḥ// nanvetāvupādhicatvenāsaṃgrāhyau/ kiṃ tu śuddhasādhyavyāpaka eveti cenna// "vaktṛśrotṛprasaktīnāṃ yadāptiranukūlatā"/ ityādā"athāto brahmajijñāsā"ityādi śāstraṃ pramāṇamanukūlavaktrādimatvādityatanumāne vākyatvādyavacchinnasādhāyavyāpakasyāptavākyatvāderupādhitvasvīkārādvakṣyamāṇadūṣakatābījasyāvacchinnasādhyavyāpakopādhisādhāraṇyācceti bhāvaḥ// yadyapi samavāyasyāprāmāṇikatvena tatra sādhyahetvorbādhā 1 dinaiva tadanumānasya duṣṭatayā tatropādheranaṅgīkārepi na kṣatiḥ/ tathāpi nodāharaṇamādaraṇīyamiti nyāyena dhvaṃso vināśī janyatvādityādau sādhanāvacchinnasādhyavyāpakasya kṛtakatvāde 2 rupādhitvenodāharaṇāntarasaṃbhavena ca sādhanāvacchinnasādhyavyāpakopādhipradarśana eva tātparyāt/ paramate prasiddhatvātsudhāyāmasyaivānuvādātsamavāyapakṣaka eva prayogo darśita ityadoṣaḥ// 1.dhenaiva-ṭa.ṭha. 2.atyantābhāvovināśī janyatvādityādau sādhanāvacchinnasādhyavyāpakasya bhāvatvasya ityadhikam-ṭa. syābhāvasya -ṭha.ḍa. pu-82. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ --pakṣadharmādyavacchinnasādhyavivakṣāyāṃ tu vimato dhūmavān vahnimatvādityādau śuddhasādhyavyāpake ārdrendhanādyupādhau vaidhī hiṃsā adharmasādhanaṃ hiṃsātvādityādau niṣiddhatvādyupādhau cāvyāptiriti cenna// sādhyapadena hi vyāpakatāvacchedakadharmādhikaraṇatvamātre vivakṣitam na tu tadatiriktadharmā 1 vacchinnatvamapi/ evaṃ ca yathā śuddhasādhyaṃ 2 dhūmādikaṃ vyāpakatāvacchedakadhūmatvādidharmādhikaraṇaṃ tathā dravyatvasamānādhikaraṇaṃ 3 spārśanatvarūpamapi sādhyaṃ vyāpakatāvacchedakaspārśanatvatvādhikaraṇameveti na kutrāpyavyāptiḥ/ na hi 4 dhavalatvasamānādhikaraṇaṃ 5 gotvamagotvaṃ bhavati// etadevābhipretyoktaṃ sudhāyām-- sādhyapadenāsādhyapadenāvacchinnā 6 navacchinnasādhyābhidhānāditi// sādhyeti// sāmānyalakṣaṇagatasādhyapadenetyarthaḥ/ pakṣadharmeti// pakṣadharmāvacchinnetyarthaḥ/ vyāvakatāvacchedaketi// yasminprayoge yavdyāpakatāvacchedakam taddharmāvacchinnasādhyavyāpaka upādhi 7 rityarthaḥ// uktaṃ sudhāyāmiti// sādhyavyāpakavailomyamityetavdyākhyānasudhāyāmityarthaḥ/ r1.mānava-ṭa. nakārapūraṇena śodhitaṃ-ṭha. 2.dhyaṃ dhū-rā. 3.ṇaspā-ka.ga.rā. 4.gandhavatvasa-rā. 5.tathā dravyatvasamānādhikaraṇaṃ ityadhikam-ga.rā. 6.nnābhidhā-ga. nnasādhyābhā-ṭa. 7.janyatvasāvayavatvānyataratvena paryavasānāt/ kṛtakatvaṃ sāvayavatvaṃ mayā upādhirudbhāvitaḥ/ prāgabhāvo janyaḥ vināśitvādityatra sādhanāvacchinnasādhyavyāpakabhāvatvamupādhirityarthaḥ/ ityasti-ṭha. svāto-pādhi-sānya-laṇam) upādhivādaḥ pu- 83. yadyapyavacchinnasādhya 1 vyāpako 'vacchinnasādhya evopādhiḥ/ tathāpi svavyāvṛtyāvacchinna 2 sādhyaṃ vyāvartayannavacchedakavyāvṛtterasaṃbhavādavacchedyaśuddhasādhyavyāvṛttau paryavasyanbhikṣupādaprasaraṇanyāyena śuddhasādhyasādhakānumānepi doṣo bhavati/ yathā viśeṣaṇāsiddho viśiṣṭahetvasiddhau paryavasyanhetudoṣo bhavati tatheti nārthāntarādikaṃ vyañjanavatvā 3 dyapi mahānasa 4 tvādyavacchinnavahnirūpasādhyavyāpakatvāttatropādhireva kintu dhūmānumānasyānukūlatarkasanādhatvenāvacchedyavahnivyāvṛtterasaṃbhavādavacchedakamahānasatvavyāvṛttereva ca saṃbhavādvahnimātrasādhakadhūmānumānadūṣaṇe na śakta iti na tatra doṣa iti bhedaḥ// nanu śuddhasādhyaprayoge 'vacchinnasādhyavyāpakopādhyuktau prakṛtanupayuktānvitoktirūpārthāntaratādoṣaḥ syādityāśaṅkāmanūdya śuddhasādhyaprayogadūṣakatvasyāpi satvānnadoṣa iti bhāvena pariharati// yadyapīti// nanvevaṃ parvatognimāndhūmavatvādityādisadanumānabhaṅgaprasaṅgaḥ/ tatrāpyuktadiśāvacchinnasādhyavyāpakopādhisaṃbhavādityata āha-- vyañjanavatvādikamiti// na śakta iti vibhāgaḥ/ evaṃ yathāśrutaṃ sudhoktaṃ samarthya-- 1.ko vahnirasādhya evo ityasti-rā. 2.nnaṃ saḥ -ṭa.rā. 3.dirapi-ka. ga.ṭa.rā. 4.sādyava- rā. pu- 84. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ athavā yo yaddharmāvacchinnasādhyavyāpakatve sati sādhanāvyāpakaḥ sa tatropādhiḥ/ sādhyavyāpakatvesati sādhanāvyāpaka upādhiriti sudhāyāmapi sādhyavyāpakapadenedameva vivakṣitam/ evaṃ cāvacchinnasādhyasādhyavyāpake nāvyāptiśaṅkāpi 1 / nāpi śuddhasādhyavyāpake ārdrendhanādau tasyāpi dhūmatvādidharmāvacchinnadhūmarūpasādhyavyāpakatvāt/ evaṃ ca sarvopyupādhiravacchinnasādhyavyāpaka eva/ sudhāyāmanavacchinnapadaṃ tu vyāpakatāvacchedakadharmānyadharmeṇānavacchinnatvābhiprāyam// yadvā sādhya 2 padasthāne yatpadaprakṣepeṇa yo yavdyāpakatve sati yadavyāpakaḥ sa svāvyāpye tasminhetāvupādhirityastu/ evaṃ ca dravyatvāvacchinnaspārśanatvasya dūṣyānumānasādhyatvābhāvepi tatra cākṣuṣa 3 tvopādhitāsiddhiḥ/ sudhāyāṃsādhyapadaṃ tu prāyikābhiprāyam/ ata eva sudhāyāṃ vastutastu yo dharmo yavdyāpakāvyā 4 pakastasya tenāvyāptiriti sādhyapadasthāne yatpadameva prayuktam// atra dvitīyatṛtīyapakṣayorapya 5 vacchinnasādhyavyāpaker'thāntaranirāsa ādyapakṣa 6 vaddraṣṭavyaḥ// prakāntareṇa pakṣadvayamāha--athaveti// yadveti ca // ādyapakṣavaditi// 1.apipadaṃ na-ka.ga.ṭa.rā. 2.dhyādipa-ga.ṭa.rā. 3.tvasyo-ga.ṭa.rā. 4.pyaḥ tasya-ka.ga.ṭa.rā. 5.apipadaṃ na-ga.ṭa.rā. 6.kṣa eva dra-ga.rā. svāto-pādhi-sānya-laṇam) upādhivādaḥ pu - 85. atra cādye pakṣe avacchinnasādhyamapi sādhyameva/ dvitīye śuddhasādhyamapyavacchinnasādhyameva/ tṛtīye 'vacchinnasādhyasyāsādhyatvepi cākṣuṣatvasya tatropādhitvamiti bhedo draṣṭavyaḥ// kecittu spārśanatvādirūpaśuddhasādhya eva dravyatvādiviśi 1 ṣṭacākṣuṣatvābhāvasyābhāva upādhiḥ/ ayaṃ ca viśiṣṭābhāvarūpa upādhiḥ sadhyavati sparśādau dravyatvarūpaviśeṣaṇasyābhāvena ghaṭādau 2 cākṣuṣatvābhāvarūpaviśeṣyasyābhāvenānugata iti śuddhasādhyavyāpakaḥ/ taduktam-- "ya upādhirlālagīti sādhye vai yadviśeṣaṇe/ svavyāvṛttyāvacchinnaṃ sādhyaṃ vyāvartayannityādinoktadiśeti bhāvaḥ// pakṣāṇāṃ viveka svayamevāha -- atra cādya iti// sādhyameveti// vyāpakatāvacchedakadharmādhikaraṇamātrasya sādhyapadena vivakṣitatvāditi bhāvaḥ/ udayanādimatamāha-- kecitviti// sādhyavyāpakatvaṃ vyanakti -- ayaṃ ceti// ya iti// ya upādhiścākṣuṣatvābhāvasyābhāvarūpa upādhiḥ/ sādhye spārśanatvarūpasādhye dravyatvarūpayadviṣaṇayuktai 3 tasya dravyatvaviśiṣṭacākṣuṣatvābhāvasyābhāvaḥ kevale sādhye vyāpaka eva sa upādhirbhavatītyarthaḥ/ evaṃ 4 tarhi śāsre śuddha sādhyavyāpakarūpaikarūpopādhimanuktvāvacchinnasādhyavyāpako 5 ktiḥ kimarthetyata āha-- śāstre tviti// tadākṣepārthā taduktiriti vākyaśeṣaḥ// 1.ṣṭasya -ka.ga.ṭa.rā. 2.'tu' ityadhikam-ka.ga.ṭa. 3.dabhāvābhūḥ dravyatvaviśeṣaṇaviśiṣṭa ityasti-ṭha. 4.evaṃ hi-ṭha. 5.kopādhyuktiḥ-ṭha. pu-86. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tadviśeṣaṇayuktaitadabhāvā 1 bhūstu kevala"/ iti/ śāstre tu vyatirekavyāptyādinānvayavyāptyādi 2 mivāvacchinnasādhyavyāpakopādhinokta 3 śuddhasādhyavyāpakopādhirākṣipyata ityāhuḥ// ayaṃ 1 prakāro vāyuḥ spārśanaḥ sparśatvāditya 5 siddhisaṃkīrṇe dravyatvāvacchinnasādhyavyāpake cākṣuṣatvopādhau na saṃbhavatītyasārvatrikaḥ/ tatra dravyatvāvacchinnacākṣuṣatvābhāvā 6 bhāvarūpopādhāvuktarītyā spārśanatvarūpasādhyavyāpakatvepi 7 sparśatvarūpasādhanāvyāpakatvasyābhāvātsādhanavati sparśe dravyatvābhāvena dravyatvaviśiṣṭasya cākṣuṣatvābhāvasyābhāvenopādheḥ sādhanavyāpakatvāt// ata eva sudhāyāṃ"kvicitsādhyāvacchedakāvacchinnasyopādhyabhāvasya hetutvādyathā vāyuḥ spārśano na dravyatve satyacākṣuṣatvā"diti kvacitpadaṃ pratyuktam// 1.vobhūtsakevale ityastu-ṭa.rā. 2.dikami-ka.ga.rā. 3.ktaḥ śu-ga.ṭa.rā. 4.tupra-ka.ga.rā. 5.tyādauhyasaṃ-ṭa. 6.varūpo-ga.rā. 7.satveti pūritaṃ-ṭa. 8.śetvarū -ṭha.ḍa. svāto-pādhi-sānya-laṇam) upādhivādaḥ pu - 87. yattu sādhanavyāpakopi kvacidupādhiryatra pakṣāvṛttirhetuḥ yathā karakā pṛthivī kaṭhinasaṃyogava 1 tvādityādāvanuṣṇāśītasparśavatvamiti/ tanna/ sparśa 2 tvarūpasādhanavatītyarthaḥ/ ata eva asārvatrikatvādeva 3 sudhāyāṃ sādhyavyāpakavailomyamityādervyākhyānasudhāyāmityarthaḥ/ kvacitpadaṃ prayuktamiti/ dravyatvaviśiṣṭasya cākṣuṣatvasyābhāva upādhiriti hi prāgaktam/ etadabhāvaśca pratipakṣaprayoge hetūkṛtya kvacitpadaṃ prayuktaṃ cetprāguktaviśiṣṭābhāvarūpopādhiprakāraśca kvacidevetyaktaṃ bhavatīti bhāvaḥ/ etena sudhāvākyaṃ kecitvityupanyastapakṣābhiprāyeṇetyuktaṃ bhavati// kvacitsādhanavyāpakopyupādhiryatra pakṣāvṛttirheturītyādinā maṇyukteḥ 4 sādhanavyāpakyāpyupādhitvātkathaṃ"sādhyavyāpakavailomyaṃ sādhanasye"tyanuvyākhyānādau lakṣaṇoktirityatastaṃ pakṣamanūdya nirāha-- yatvityādinā// karaketi pakṣaḥ pṛthivīti sādhyam/ kaṭhinasaṃyogavatvaṃ pāṣāṇādeva na tu karakakāyāṃ alpakāla eva dravībhāvadarśanāt/ pakṣāvṛttiścāyaṃ hetuḥ/ hetoḥ pakṣavṛttitve tavdyāpakasyopādherapi pakṣavṛttitayā tavdyatirekasya svarūpāsiddhatvena svavyāvṛttibalena pakṣātsādhyavyāvṛttisaṃpādanasyāśakyatayā dūṣakatvamupādherna syāt iti yatra pakṣāvṛttirheturityuktam/ anuṣṇeti// yatra pṛthivītvaṃ ghaṭādau tatrānuṣṇāśītasparśavatvamiti sādhyāvyāpakam/ yatra kaṭhinasaṃyogavatvaṃ ghaṭādāveva tatrānuṣṇāśītasparśavatvamiti sādhyāvyāpakam/ yatra kaṭhinasaṃyogavatvaṃ ghaṭādāveva tatrā 5 nuṣṇāśītasparśavatvamityapi niyamātsādhanavyāpakaṃ ca/ pṛthivīvayvoranuṣṇāśītasparśavatvopagamāditi bhāvaḥ// 1.gatvā-ka.gar. 2.śavatvarū-ṭha.ḍa. 3.vasādhya-ṭa.ṭha.ḍa. 4.ktasā-ṭa.ṭha.ḍa. 5.tra pṛthivītvamityapi -ṭa.ṭha.ḍa. pu -88. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ asyopādhitve ghaṭaḥ pṛthivī kaṭhinasaṃyogavatvādityatrāpyupādhitvāpātāt/ na hi sa eva dharmastasminneva sādhye pakṣabhedamātreṇopādhiranupādhiśca bhavati/ anuṣṇāśītasparśābhāvasya sādhyābhāvasādhakatvaṃ tu nopādhyabhāvatvāt/ sādhanavyāpakasyāpyupādhitve 'tiprasaṅgāt/ kintu pratipakṣāntaravatsvata eva sādhyābhāvavyāptatvāt/ na hi sarvopi pratipakṣa upādhyabhāvarūpaḥ// iti 1 svābhimatopādhisāmānyalakṣaṇam// 7 // nanvekatropādhitve 'nyatrāpi kuta ityata āha-- na hīti// nanu bhavatyaṃ 2 pakṣavṛttihetāvapyupādhiḥ anukūlatarkeṇa tannirāso bhaviṣyatīti cettarhi karakā pṛthivītyādāvapi tathāstu/ na ca tatrānukūlatarko nāstīti vācyam/ tarhi tata eva tasya duṣṭatve kimanenālaukikena sadanumānaduṣṭatāpādakena sādanavyāpakasyāpyupādhitvakalpanena / nanvasya 3 pakṣavṛttihetāvapyupādhitve ghaṭo na pṛthivī anuṣṇāśītasparśavatvābhāvājjalavaditi svābhāvena sādhyābhāvasādhanaṃ na syādityata āha-- anuṣṇeti// atiprasaṅgāditi// dhūmādyanumāne prameyatvāderapyupādhitāpātāditi bhāvaḥ// iti svābhimatopādhisāmānyalakṣaṇam// 7 // 1.svamate -ṭha.ṭa. 2.tatrāpyu-ṭha.ḍa. 3.syānupādhitve karakā na pṛthivī anuṣṇāśī ityasti -ṭa.ṭha. udanā-dyuktodhi-laṇaṅgaḥ) upādhivādaḥ pu - 89. athodayanādyuktopādhilakṣaṇabhaṅgaḥ // 8 // udayanādayastu -- sādhyasamavyāptatve sati sādhanāvyāpaka upādhirityāhustanna/ athodayanādyuktopādhilakṣaṇabhaṅgaḥ // 8 // anuvyākhyāne sādhyavyāpakavailomyaṃ sādhanasyetyupādhilakṣaṇoktiḥ sādhyasamavyāpakatva 1 lakṣaṇanirāsāyetyuktvā sudhāyāṃ 2 dūṣitam/ tadvi 3 śadīkurvannāha -- udayanādayastviti// yadyapyetanmataṃ maṇāveva pūrvapakṣe nirastam/ tathāpyadhikadoṣavivakṣayā sudhāvākya 4 vivaraṇacikīrṣayā cātra punirupanyāsaḥ/ samavyāptatvaṃ kiṃ viṣamavyāptasyopādhitvena śāsrakārairanupādānādupādīyate, uta dūṣakatābījasya samavyāpta eva saṃbhavena viṣamavyāptopādherabhāvāt/ atha -- svasaṃbandhena yaḥ svīyaṃ dharmamanyatra darśayet / sa upādhiryathā loke japādiḥ sphaṭikādiṣu// ihāpyañyāpyahetvarthavyāpta 5 tvabhramahetutā/ upādheḥ syāt . . . . . // ityādyuktyā yaḥ samīpasthite hetau svadharmaṃ vyāpyatvamādadhātītyupādhipadasyānvarthatviddhyarthaṃ, yadvā pakṣetaratva 6 syopādhitvanivṛtyarthamiti 7 / ādyaṃ nirāha -- śāstra iti// 1.tvapakṣāṇāṃ-ṭha. 2.taddū-ṭa.ṭha.ḍa. 3.dvivṛṇvannāha-ṭha. 4.kyaṃ vi-vṛṇvanvikīrṇavācātra-ṭha. 5.vyāpyatva-ṭa.ṭha. 6.rasyo-ṭa.ṭha.ḍa. 7.vikalpyeti pūritam-ṭha. pu- 90. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ śāsre pārthivaparamāṇurūpādayo nityāḥ paramāṇuviśeṣaguṇatvādāpyaparamāṇurūpavadityādau pṛthivīviśeṣaṇaguṇatvābhāvāderviṣamavyāptasyāpyupādhitvasvīkārāt/ samavyāptyabhāvepi vakṣyamāṇarītyā sādhyavyāpakatvādimātreṇa pratipakṣādyunnāyakatvasaṃbhavena dūṣakatābījasāmyācca/ sādhyavyāpyatvarūpasvadharmasya sādhane pratibimbajanakatvarūpāvayavārthābhāvepi lābhādyupādhinā kṛtamityādāviva rūḍhyopādhipadaprayogopatteśca// kiñca na śāstre lokavyāvahārārthamupādhivyutpādanam/ kintvanumādūṣaṇārthamiti viṣamavyāptike upādhiśabdaḥ pāribhāṣikostu/ niścitasādhyakādau sapakṣādiśabdavatsamavyāpte 'vayavārthasya satvenānyatra gauṇo vāstu/ viṣamavyāptasyeti// yatra nityatvaṃ tatra pārthivaviśeṣaṇaguṇatvābhāvo jalaparamāṇvādāveti sādhyavyāpakatvamiva yatra pārthivaviśeṣaṇaguṇatvābhāvastatra nityatvamiti nāsti/ ghaṭādau vyabhicārādato viṣamavyāptasyetyuktam/ dvitīye nirāha-- sameti// vakṣyamāṇeti// dūṣakatābījoktiprastāva iti bhāvaḥ/ tṛtīyaṃ pratyāha-- sādhyeti// nanu -- "bhavetāṃ yadi vṛkṣasya vājikarṇau kathañcana/ adṛṣṭāṃ samudāyasya kaḥ śaktiṃ jātu kalpayet"// iti nyāyenāvayavārthasaṃbhave rūḍhikalpanā na yuktetyataḥ maṇyuktadoṣāntaraṃ cāha-- kiñceti// sudhoktamāha-- samavyāpta iti// caturthaṃ śaṅkate-- nanviti// udanā-dyuktodhi-laṇaṅgaḥ) upādhivādaḥ pu - 91. viṣamavyāptikasya dūṣaṇatva eva hi 1 mamābhiniveśaḥ/ na tu tatropādhiśabdasya mukhyatvepi// nanu viṣamavyāpta 2 syopādhitve bādhānunnītapakṣetaropyupādhiḥ syāditi cenna/ anumāne anukūlatarkasatve iṣṭāpatteḥ/ tatsatve upādhiḥ sādhyāvyāpakatvaniścayāt/ anyathā tavāpi śabdobhidheyaḥ prameyatvādityādāvaśabdatvādeḥ samavyāpta 3 pakṣetarasya nirāso na syāt/ ata evānuvyākhyāne sādhya 4 vyāpakatvamevoktam na tu samavyāptiḥ// kecittu --vyatirekidharmatvamupādhisāmānyalakṣaṇam/ śuddhasādhyavyāpakatvāvacchinnasādhyavyāpakatvādīni tu viśeṣalakṣaṇā 5 nītyāhuḥ/ tanna/ vyatirekidharmatvasyātrāyamupādhiriti vyavahārāhetutvāt/ bādhasthale sarvaṃ tejo 'nuṣṇaṃ padārthatvādityādau atejastvādirūpasya pakṣetara 6 tvasyopādhitvasvīkārādbādhānunnītetyuktam/ anuvyākhyāna iti// sādhyavyāpakavailomyamityanuvyākhyāne // vyatirekidharmatvamiti// abhāvapratiyogidharmatvamityarthaḥ/ dharmatvamātrasya prameyatvādāvapi satvādvyatirekītyuktam/ // 7 śuddheti// śuddha 8 vyāpakatvavyāpakatāvacchedakāvacchinnasādhyavyāpakatvasādhanāvacchinnasādhyavyāpakatvaghaṭitānītyarthaḥ 9 / 1.hipadaṃ na -ga.ṭa.rā. 2.ptakasyo-ka.ga.ṭa.rā. 3.ptatve pa-ga.rā. 4.dhyāvyā-rā. 5.ṇādīni-ga.rā. 6.rasyo-ṭa.ḍa. 7.śuddheti iti nāsti- ṭa.ṭha.ḍa. 8.sādhyetyadhikam -ṭa.ḍa. 9.ghaṭitapadaṃ na -ṭa.ṭha.ḍa. pu-92. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ anumitipratibandhakajñānaviṣayatānavacchedakatvācca// kaścittu -- paryavasitasādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ/ paryavasitatvaṃ ca pakṣadharmatābalalabhyatvam/ evaṃ ca śabdaḥ svasvetarāvṛttitvarahitanityāvṛttidhmādhikaraṇam meyatvādityādau paryavite 'nityatve kṛtakatvamupādhiḥ/ tatsādhane 'nityatvamupādhirityāha/ anumitipratibandhaketi// yadavacchinnaviṣayakaṃ jñānaṃ anumitipratibandhakaṃ tādṛśaṃ hyupādhikatvamanumānadūṣaṇārthamiha nirūpaṇīyam/ tādṛśaṃ ca sādhyavyāpakatvādikameva na tūktarūpamiti bhāvaḥ// ratnakośakāramatamāha-- kaściditi// pakṣadharmatābalalabhyatvamiti// tathāca bādhānunnītapakṣetarepi nātivyāptiḥ/ tasya pakṣīyasādhyāvyāpakatvāditi bhāvaḥ/ sveti// svasminsvetaratra cāvṛttitvarahitastatrobhayatra vidyamāna iti yāvat/ tādṛśo nitye ' 1 vidyamānaśya yo dharmaḥ tadadhikaraṇityarthaḥ/ nityāvṛttidharmādhikaraṇamityevoktau śabdatvarūpadharmavatvenārthāntaraṃ syāt/ ato rahitetyantam/ prameyatvādidharmavatvenārthāntaranirāsāya nityāvṛttītyuktam/ tatsādhana iti// svasvetarāvṛttitvarahitākṛtakāvṛttidharmādhikaraṇamityevaṃrūpeṇa kṛtakatvasādhana ityarthaḥ/ evaṃ ca pakṣadharmāvacchinnasādhanāvacchinnasādhyavyāpakādisarvasaṃgrahaḥ/ tādṛśasādhyasya paryavasitatvāt// "vādyuktasādhyaniyamacyutopi kathakairupādhirudbhāvyaḥ/ paryavasitaṃ niyamayan dūṣakatābījasāmrājyāt"// 1.api padaṃ ityadhikam -ga. udanā-dyuktodhi-laṇaṅgaḥ) upādhivādaḥ pu - 93. tanna/ tathātve hi dvyaṇukasya sāvayavatve siddhe dvyaṇukamanityadravyāsamavetam mahatvānadhikaraṇadravyasamavetatvādityatra paryavasite nityadravyasamavetatve niḥsparśadravyasamavetatvamupādhiḥ syāt// kiñca pakṣadharmatābalalabhyasādhyasiddhau niṣphala upādhiḥ/ tadasiddhau kasya vyāpakaḥ// ityudayanādyuktopādhilakṣaṇabhaṅgaḥ// 8 // iti tadvacanāditi bhāvaḥ// siddha iti// kāryatvādihetuneti bhāvaḥ/ asamavetatvena sādhyaparyavasānavāraṇāya sāvayavatve siddha ityuktam/ dravyasamavetatvamātrasya tryaṇukādāvavyabhicārāya mahatvānadhikaraṇeti dravyaviśeṣaṇam/ maṇaujanya 2 tvānadhikaraṇetyādyuktāvapi janyaviśeṣaṇasya vyarthatvātpattirityāgaḥ/ niḥsparśadravyeti// atra dravyapadaṃ samavyāptyabhiprāyeṇeti jñeyam/ nanvatra pakṣa eva sādhyāvyāpakatvātparyavasitasādhyavyāpakatvaṃ nāstyeveti nātivyāptirityarucerāha -- kiñceti// niṣphala iti/ sādhyavyāvṛttyarthatvādupādheḥ siddhasya ca vyāvṛtterayogāditi bhāvaḥ// ityudayanoktopādhilakṣaṇabhaṅgaḥ // 8 // 1. mahatvetyadhikam - ga. pu - 94. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atha maṇyuktopādhilakṣaṇabhaṅgaḥ // 9 // maṇau tu -- paryavasitasādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ/ yaddharmāvacchedena sādhyaṃ prasiddhaṃ tatparyavasitaṃ sa ca dharmaḥ kvacitsādhanameva kvaciddravyatvādiḥ kvacinmahānasatvādiḥ evaṃ ca vahninā dhūṃme sādhye vastugatyā mahānasatvādyavacchinnaprasiddhakasya dhūmasya vyāpaka ārdrendhanādirdhūmarūpaśuddhasādhya evopādhiriti nāvyāptirityuktam/ tatra 1 dhūmena vahnisādhanepi mahānasatvādyavacchinnaprasiddhavahnivyāpakasya vcañjaḍana 2 vatvādervahnirūpaśuddhasādhya evopādhitvāpātāt/ atha maṇyuktopādhilakṣaṇabhaṅgaḥ // 9 // maṇautviti// ityuktamityanvayaḥ / pakṣadharmatābalalabhyatvaṃ cetparyavasitatvaṃ tadā prāgukto doṣa ityata āha-- yaddharmeti// etacca sarvasaṃgāhakamityāha-- sa ceti// sādhyaprasiddhyavacchedakībhūto dharma ityarthaḥ/ dhvaṃso vināśo janyatvādityādau bhāvatvādyupādhisthale sādhanamityarthaḥ/ vāyurbahirindriyapratyakṣaḥ prameyatvādityādau rūpavatvādyupādhau dravyatvādiḥ ayaṃ dhūmavānvahniḥmatvādityādau vyañjanavatvādyupādhau mahānasatvādityādiḥ/ dūṣaṇasaukaryāyopādhāvuktarūpamupapādayati -- evaṃ ceti// evameva sādhanādyavacchinnasthaleti dhyeyamiti bhāvaḥ/ dhūmeneti// parvatognimāndhūmavatvāditi sadanumānepītyarthaḥ// 1.nnadhū -ga.gha.rā. 2.natvā-ga.ṭa. maṇyuktodhi-laṇaṅgaḥ) upādhivādaḥ pu - 95. yadi ca vahniprasiddhiṃ prati mahānasatvaṃ nyūnavṛttīti navācchedakam tarhi spārśanatvaprasiddhiṃ pratyapi dravyatvaṃ nyūnavṛttīti nāvacchedakaṃ syāt// atra kecidāhuḥ -- yaddharmāvacchinnetyatrāvacchetako 1 dharmaḥ sādhanavyāpakībhūto vivakṣitaḥ mahānasatvaṃ ca sādhanasya dhūmasya na vyāpakamiti na vahnau sādhye vyañḍanavatvamupādhiḥ/ pakṣadharmo dravyatvādistu pratyakṣaspārśāśrayatvādisādhanavyāpaka eva/ nanu -- sādhyaprasiddhyacchedakadharme yāvatvaṃ vivakṣitaṃ ato vyañjanavatvādau nātivyāptiriti cenna/ vāyuḥ pratyakṣaḥ pratyakṣasparśāśrayatvādityatrodbhūtarūpavatvasyānupādhitāpatteḥ/ sādhyaprasiddhyavacchedakaprameyatvādyanavacchinnapratyakṣatvāvyāpakatvāt/ ato yatkiṃñcitvameva vācyam/ tathācoktadoṣa eveti bhāvaḥ// yadi ceti// yaddharmāvacchedenetyatra sādhyaprasiddhyanyūnānadhikadeśavṛttidharmasyaivāvacchekadharmapadena vivakṣitatvāditi bhāvaḥ// spārśanatveti// vāyuḥ spārśanaḥ anudbhūtarūpānadhikaraṇatve sati pratyakṣasparśāśrayatvādityatra cākṣuṣatvādyupādhāvityarthaḥ// nyūnavṛttīti// sparśaguṇepi spārśanatvasatvepi dravyatvābhāvāditi bhāvaḥ// keciditi// yajñapatyādaya ityarthaḥ/ nanu dhvaṃso vināśī janyatvādityādau sādhanāvacchinnasādhyavyāpakaṃ bhāvatvamupādhirna syāt/ 1.kobhūto - ga.ṭa.rā. pu - 96. nyāyadīpuyatatarkatāṇḍavam (tṛ.paricchedaḥ abhedepi vyāpakatva 1 satvena sādhanamapi svavyāpakameva/ ārdrandhanāde 2 rapi sādhanībhūtavahnivyāpukaṃ yatprameyatvādikaṃ tadavacchinnadhūmarūpaśuddha 3 vastugatyā 4 taduktasya prameyatvādyavacchinnasādhyavyāpakatvasya satvepi dhūmarūpaśuddhasādhyavyāpakatvajñānamātreṇopādhivyavahārādanumitipratibandhanācca// kiñcaiva sa śyāmo mitrāpṛṣṭatvādityādau mitrātanayatvāvacchinnaśyāmatvavyāpakaṃ śākapākajatvamupādhirna syāt/ avacchedakasya mitrātanayatvasya mitrāpṛṣṭakokilādāvasatvena sādhanāvyāpakatvāt// evaṃ vāyuḥ spārśanaḥ prameyatvādityādau dravyatvāvacchinnasādhyavyāpakaṃ sādhanasya prameyatvasya cāvyāpakaṃ cākṣuṣatvamupādhirna syāt/ tatra dravyatvasya prameyatvarūpasādhanavyāpakatvābhāvāt// sādhanasya sādhanāvyāpakatvādityata āha-- abhedepīti// sādhanavanniṣṭhā 5 tyantābhāvāpratiyogitvarūpavyāpakatvasya sādhyāderiva sādhanasyāpi 6 sādhanavati sādhanātyantābhāvābhāvāditi bhāvaḥ// nanu śuddhasādhyavyāpakatvajñānamātreṇānumitipratibandhādau satyapyuktalakṣaṇaṃ saṃgrāhakamātramityato na saṃgrāhakamapyetadavyāpakatvamityāha -- kiñceti// 1.tvasyasa -ka.ga.ṭa.rā. 2.dirapi -ka.ṭa.rā. 3.śuddhapadaṃ na-ka.ga.ṭa.rā. 4.tvadukta-ka.ga. 5.ṣṭhānyonyābhā -ḍa. 6.satvādityadhikam-ṭa.ṭha.ḍa. maṇyuktodhi-bhaṅgaḥ) upādhivādaḥ pu- 97. na cātrāyamanupādhiḥ, prameyatva 1 rūpahetoḥ spārśanatvarūpasādhyaviśeṣaṇūbhūtadravyatvavyabhicāritvena prameyatvaṃ spārśanatvarūpaviśeṣyavyabhicāri viśeṣaṇāvyabhicāritve sati viśiṣṭavyāpakabhicāritvāditi vyabhicārasādhakahetuviśeṣaṇasya 2 dravyatvaviśeṣaṇāvyabhicāritvasyāsiddheriti vācyam/ na hyupādhyāhitavyābhicāre tvaduktameva liṅgam/ prameyatvaṃ spārśanatvavyabhicāri dravye spārśanatva 3 vyāpakodbhūtarūpavatvavyabhicāritvāt dravyatvavadityapi vyabhicārānumānasambhavāt/ atra ca dravyaiti viśeṣaṇaṃ mahatvasamānādhikaraṇodbhūtasparśanatve 4 vyabhicāravāraṇārtham/ nacātrāyamanupādhiriti// na cetyasya vācyamityanenānvayaḥ/ kutoyamanumādhiriti cet hetoḥ sādhyavyabhicāritvonnāyakatvenopādherdūṣa 5 katvamiti mate śuddhasādhyavyabhicārānumānāsaṃbhavādityāha-- prameyatveti// viśeṣaṇāvyabhicāritve satīti// dravyatvarūpaviśeṣaṇetyarthaḥ/ mahatvasamānādhikaraṇodbhūtasparśatve vyabhicāravāraṇāya satyantam/ viśeṣaṇāvyabhicāritve satītyasyārthanirdeśo dravyatvāvyabhicāritve satīti// viśeṣaṇamiti// 1.rūpapadaṃ na-ga.ṭa. 2.'dravyatvarūpaviśeṣaṇasya' ityadhikam-ka. 3.tvaprayojakodbhū -ka-ga.ṭa.rār. 4.śavatve iti śodhitam-ṭar. 5.deṣatvamiti mate-ṭar. deṣitvamate-ḍa. pu-98. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tvanmatepi 1 dravyatvāvyabhicāritve satīti viśeṣaṇametadarthameva/ tvanmate ca vyabhicāra 2 upādhiniyataḥ// kiñca 3 vyañjanavatvāderapi mahānasatvādyavacchinnavahnivyāpakatvena tatropādhitvepi na doṣa ityuktatvāttavdyāvṛtyarthaṃ sādhanavyāpakatvaviśeṣaṇaṃ vyartham// atha matam -- taddharmāvacchinnasādhyavyāpakatve sati taddharmāvacchinnasādhanāvyāpakatvam vā, yatra sādhanāvyāpakatvaṃ tadvṛttidharmāvacchinnasādhyavyāpakatvaṃ vā, svānadhikaraṇībhūtasādhanādhikaraṇavṛttidharmāvacchinnasādhyavyāpakatvaṃ vopādhitvam// nanu mitrā 4 putratvaprameyatvādihetāvupādhe 5 revamastvityata āha-- tvanmate ceti// ityuktatvāditi// svābhimatopādhilakṣaṇoktiprastāve vyañjanavatvādirapi mahānasatvādyavacchinnavahnirūpasādhyavyāpakatvāttatropādhirevetyādinā granthenoktatvādityarthaḥ// pūrvoktadoṣanirāsāya yajñapatinaivotprekṣitapakṣāntarāṇyāśaṅkate -- atha matamiti// yaddharmeti// yena dharmeṇa sādhyavyāpakatvaṃ tenaiva dharmeṇa sādhanāvyāpakatvamādyalakṣaṇārthaḥ/ 1.pihidra--ga.ṭa.rā. 2.re upādhirvi-ga.ṭa.rā. 3.kiñceti nāsti-ga.ṭa.rā. 4.pṛṣṭatva-ṭha. tratveti śodhitam-ḍa. 5.dhireva māstvi-ṭa.ṭha. dhereva māstvi-ḍa. maṇyuktodhi-laṇaṅgaḥ) upādhivādaḥ pu- 99. evaṃ ca dhūmānumāne vyañḍanavatvādikaṃ nopādhiḥ/ 1 tasya mahānasatvādyavacchinnavahniṃ pratīva tadavacchinnadhūmaṃ pratyapi vyāpakatvena taddharmāvacchinnadhūmaṃ pratyapi vyāpakatvena taddharmāvacchinnasādhanāvyāpakatvābhāvāt/ vyañjanavatvasya yatra parvate dhūmarūpasādhanavyāpakatvaṃ tadavṛttimahānasatvādyavacchinnavahnivyāpakatvepi tadvṛttiparvatatvādyavacchinnavahnivyāpakatvepi tadvṛttiparvatatvādyavacchinnavahnyavyāpakatvāt/ vyañjanavatvānadhikaraṇībhūte dhūmarūpasādhanādhikaraṇe parvate vartamāno yaḥ parvatatvādistadavacchinnavahnyavyāpakatvācca/ tasmādvyañjanavatvādau nātivyāptiḥ// nāvyāptiḥ/ udbhūtarūpavatvāderdravyatvādyavacchinnaspārśanatvarūpasādhyaṃ prati vyāpakatvepyūṣmādau vyabhicāreṇa ---- sveti 2 vyañjanavatvādirūpādhirucyate/ svasyānadhikaraṇūbhūtaṃ yatsādhanādhikaraṇaṃ tadvṛttītyarthaḥ/ svānadhikaraṇahṛdavṛttihadamahānasānyataratvāvacchinnavyāpakameva vyañjanavatvamiti tatrātivyāptinirāsāya sādhanādhikaraṇeti/ etacca lakṣaṇatrayaṃ dhūmena vahnisādhanasthale vyañjanavatvādyupādhau nāstīti nātivyāptirita tāvatkrameṇopapādayati evaṃ ceti// evaṃ rūpeṇa vivakṣāyāṃ satyamityarthaḥ/ nāvyāptiriti// vāyuḥ spārśanaḥ pratyakṣasparśāśrayatvādityatyādau dravyatvāvacchinnasādhyavyāpakodbhūtarūpavatvādyupādhāvavyāptirnāstītyarthaḥ/ krameṇa tatra lakṣaṇatrayasatvaṃ vyanakti-- udbhūtetyādinā // 3. uṣmādau vyabhicāreṇeti// ūṣmataptavāristhavahnyādau pratyakṣasparśāśrayatve satyapyuddhūtarūpavatvābhāvāditi bhāvaḥ// 1.itaḥ ' tasmāvdyañjanavatvādau' iti paryantasya sthāne --'tasya mahānasatvādyavacchinnasādhyavyāpakatvepi tadvṛttiparvatatvāvacchinnavahnyavyāpakatvāt' vyañjanavatvānadhikaraṇūbhūte dhūmarūpasādhanāvyāpakatvepi tadavṛttimahānasatvādyavacchinnavahnivyāpakatvācca ityasti -ṭa. 2.'vyañjanavatvādiḥ' iti nāsti-ṭa.ṭha.ḍa. 3.ūṣmādau itina-ṭha.ṭa. pu -- 100. nyāyadīpayutatarkatāṇḍavam (ta.paricchedaḥ dravyatvāvacchinnapratyakṣasparśāśrayatvarūpaṃ sādhanaṃ pratyavyāpakatvāt/ yatroṣmādau sādhanāvyāpakatvaṃ tadvṛttidravyatvarūpadharmāvacchinnasādhyavyāpakatvāt/ udbhūtarūpānadhitakaraṇe pratyakṣasparśāśrayatvarūpasādhanādhikaraṇe ūṣmaṇi vartamānadravyatvāvacchinnasādhyavyāpakatvācceti// ucyate -- ghaṭaḥ pṛthivī dravyatvādityatra ghaṭānyatvāvacchinnapṛthivītvavyāpake pakṣa eva sādhanāvyāpake ghaṭāvṛttiguṇavatvarūpopādhāvuktalakṣaṇānyavyāptāni/ nanvevamapi gandhaprāgabhāvāvacchinno ghaṭo gandhavānpṛthivītvāditi sādhya 1 vyabhicāriṇi hetau gandhaprāgabhāvakālīnatvāvacchinnasādhyavyāpake gandhaprāgabhāvakālīnatvāvacchinnapṛthivītvavati cenna/ yaddhmavati 2 sādhyavyāpakatvaṃ taddharmavati sādhanavyāpakatvamityasyābhimatatvāt// uktopādhiśca na tathā/ taddharmavatipakṣe sā 2 dhanāvyāpakatvāt/ na caivaṃ sa śyāmo mitrā 4 tanaya(pṛṣṭa)tvādityatra naratvāvacchinnaśyāmatvavyāpakaṃpṛṣṭahaṃsādau sādhanāvyāpakaṃ śākapakajatvamupādhirna syāt, naratvavati sādhyavyāpakasya tasya tadvati sādhanāvyāpakatvābhāvāt, mitrāpṛṣṭasya narasya sarvasyaiva śākapākajatvāditi vācyam/ narasaṃsānyataratvādikamādāya tatrāpyuktalakṣaṇasatvāditi manyante/ 1.dhyāvya-ḍa. 2.pakṣadhmavati ityasti-ḍa. 3.dhyāvyā-ṭa.ḍa. 4.trāpṛtra-ṭha. putrotiśodhitam -ḍa. maṇyuktodhi-lakṣaṇabhaṅgaḥ) upādhivādaḥ pu- 101. ghaṭāvṛttiguṇavatvasya ghaṭānyatvāvacchinnapṛthivītvaṃ pratīva tadavacchinnadravyatvaṃ pratyapi vyāpakatvāt/ gha 1 ṭātmapakṣe sādhanāvyāpakasya tasya ghaṭavṛttinā ghaṭatvena vā dravyatvādinā vāvacchinnapṛthivītvavyāpakatvābhāvāt/ svānadhikaraṇībhūte dravyatvarūpasādhanādhikaraṇe ghaṭe vartamānaghaṭatvādidharmāvacchinnasādhyavyāpakatvābhāvācca// uktalakṣaṇānyavyāptānītyuktam/ tatra lakṣaṇatrayāsatvaṃ krameṇa vyanakti-- ghaṭāvṛtti guṇa 2 vatvasyetyādinā // ghaṭānyatveti// ghaṭānyasminpṛthivītvavati dravyatvavati ca ghaṭāvṛttiguṇavatvasatvena yaddharmeṇa sādhyavyāpakatvaṃ taddharmeṇa sādhanāvyāpakatvābhāvādādyamavyāptam/ ghaṭavṛttinetyetaddravyatvādinā vetyatrāpyanveti// na cāyamupādhireva na bhavati śuddhasādhyavyabhicārānunnāyakatvāt/ yenāvyāptirdeṣāyeti vācyam/ dravyatvaṃ pṛthivītvavyabhicāri dravyatvaghaṭatvaprameyatvānīti pratītiviśeṣyatve sati ghaṭāvṛttiguṇavatvavyabhicāritvāt prameyatvādivadityādikrameṇa tatsaṃbhavāt/ atra dravyatveti svarūpāsiddhivāraṇāya / na ca vyabhicāra 3 vārakatvena vaiyarthyam/ tritayogacarapratīti 4 viśeṣyatve vyarthatvaśaṅkānavakāśāt/ vyarthaviśeṣyatvaśaṅkānirāsāya paṭatveti/ evaṃ ca paṭatva eva vyabhicāravāraṇāya viśeṣyamiti jñeyam/ 1.ṭa rūpapa-ka.ga.ṭa.rā. 2.ṇatvasya-ṭha.ḍa. 3.rāvā -ṭa.ṭha.ḍa 4.viṣayatve -ḍa. pu -102. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñcārdrendhanādyupādhau dhūmatvāvacchinna 1 sādhyavyāpakatve sati vahnitvāvacchinnasādhanāvyāpakatvamātreṇopādhivyavahārādanumitipratibandhācca nedamupādhitvam/ tvayāpi 2 hyanenaiva hetudvayena vyatirekidharmatvāderupādhitvaṃ nirastam// api ca vyañjanavatvāderapi mahānasatvādyavacchinnavahni 3 vyāpakatvenopādhitvepi na doṣa ityuktatvāttadvyāvṛttarthyaṃ tredhā viśeṣaṇaṃ vyarthameva// anyetu paryavasitasādhyavyāpakatve sati sādhanāvyāpaka evopādhiḥ/ yaddharmāvacchedena sādhya prasiddhaṃ tadeva paryavasitam/ nacaivaṃ vyañjanavatvādirapi vahnirūpaśuddhasādhya evopādhiḥ syāditi 4 vācyam/ sādhanāvyāpakapadena sakalasādhyasya yadvyāpakaṃ tadrahite 'dhikaraṇe sādhanaparityāgasya vivakṣitatvāt/ tasya ca tatrābhāvāt/ vyāptigrahasthānārthaṃ prameyatvetyuktam/ ghaṭatve vyabhicāravāraṇāya satyantam// aṅgīkṛtyāpyanupādhitvaṃ doṣāntaramāha-- kiñceti// tvayāpīti// uktalakṣaṇatrayavādināpītyarthaḥ/ ityuktatvāditi// svābhimatopādhilakṣaṇaprastāve // 5 tridheti// taddharmeti, tadvṛttīti, svānadhikaraṇībhūteti, 6tridhetyarthaḥ/ tatrābhāvādityuktaṃ vyanakti-- na hīti// ativyāptiṃ nirasyāvyāptiṃ ca nirāha-- śuddheti// 1.nna sādhanāvyā-ga.rā. 2.hi padaṃ na-ga.ṭa. 3.hnāvatropā -ga.ṭa.rā. 4.śaṅkyam -ka.ga.ṭa.rā. 5.tredhe -ṭa.ḍa. 6.tredhe -ṭa.ḍa. mayuktodhi-laṇaṅgaḥ) upādhivādaḥ pu - 103. na hi vyañjanavatvena dhūmaḥ sakalavahnivyāpakarahite parityajyate / dhūmasya sadanumānatvena dhūmavati yatkiñcidvahnisatvena tatra vahnivyāpakasyāvaśyakatvāt/ śuddhasādhyavyāpake 'vacchinnasādhyavyāpake copādhau vivakṣitaṃ sādhanāvyāpakatvamastyeva/ ārdrendhanena sakaladhūmavyāpakarahite taptāyaḥpiṇḍe vahneḥ parityaktatvāt/ cākṣuṣatvena ca sakalāni dravyaguṇādigatāni yāni 1 spārśanatvāni tavdyāpakāni yānyudbhūtarūpādhikaraṇatvodbhūtarūpa 2 samānādhikaraṇatvādīti tadrahite vāyau pratyakṣasparśāśrayatvasya tyaktatvādityāhuḥ// tadapi na/ uktakṛsṛṣṭiyuktasādhanāvyāpakatvādya 3 jñānepi niṣiddhatvādāvupādhipadaprayogādanumitibandhanācca/ 4 viśeṣaṇavaiyarthyasyoktatvācca/ evaṃ kṛsṛṣṭntarāṇyapi dūṣyāṇi// evaṃ kṛsṛṣṭyantarāṇīti// tathāhi-- sādhyavyāpakatve sati sādhyasamānādhikaraṇatve sati vā sādhyavyabhicārisādhanāvyāpakatvamupādhilakṣaṇam/ atra niradhikaraṇe sādhyaviruddhe sarvadopādhivyavahāravidhūre 'tivyāptivāraṇāya satyantam/ vyañjanavatvāderdhūmādihetāvupādhitvaprasaṅgavāraṇāya sādhyavyabhicārīti viśeṣaṇamityādi/ tadapyetenaiva nirastam/ etadajñānepyupādhivyavahārādanumitipratibandhāccetyuktahetubhyaḥ// 1.yānīti nāsti-ga.rā. 2.sāmānādhikaraṇyādīni-ga.ṭa.rā. 3.dyabhāvepi -- ga. 'dya' 'ni' anayormadhye lopo darśitaḥ-rā. 4.vivakṣāviśeṣavaiya-ga.ṭa.rā. pu-104. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ etena-- yavdyabhicāritvena sādhanatvasya sādhyavyabhicāritvaṃ sa upādhiḥ/ evañcāvacchinnasādhyavyāpakaḥ śuddhasādhyaṃ pratyavyāpakopi tatropādhiḥ/ upādhivyabhicāraprayuktavyabhicārasya śuddhasādhyepi satvāt/ na cedaṃ saṃgrāhakamātramuktamiti vācyam/ anumānadūṣaṇārthaṃ hyupādhinirūpaṇam/ anumitipratibandhakajñānaviṣayatāvacchedakamupādhitvamiha nirūpyamiti maṇāvapyukteḥ/ astādṛśasyaiva sarvasaṃgrāhakasya granthakṛduktarītyā tredhā vaktuṃ śyakyatvenānyādṛśasyāpya 1 nādaraṇīyatvāt/ evaṃ sādhyavyāpakatāsthalātirikte sādhanasamānādhikaraṇo yo dharmastadavacchinnasādhyavyāpakatve sati sādhanāvyāpakamityādyapi nirastamityarthaḥ// yathāśrutaṃ maṇivākyamanuvadati-- yavdyabhicāritveneti// anumīyata iti śeṣaḥ/ avyāptinirāsāya sarvatraitadastīti pakṣadharādyuktadiśopapādayati -- evaṃ ceti// vāyuḥ pratyakṣaḥ pratyakṣasparśāśrayatvādityatrodbhūtarūpavatvādiḥ dhvaṃso vināśī janyatvādityādau bhāvatvādiścāvacchinnasādhyavyāpakaḥ// upādhivyabhicāreti// pratyakṣasparśāśrayatvaṃ janyatvaṃ vā pratyakṣatvavyabhicāri vināśitvavyabhicāri vā dravyatvādirūpaviśeṣaṇāvyabhicāritve sati tadviśiṣṭapratyakṣatvādivyāpakodbhūtarūpavatvādivyabhicāritvāt ityevaṃrūpeṇopādhivyabhicāraprayuktyetyarthaḥ/ 1.syānāda - ṭha.ḍa. maṇyuktodhi-laṇaṅgaḥ) upādhivādaḥ pu - 105. iyāṃstu bhedaḥ/ śuddhasādhyavyāpakaḥ śuddhasādhya evopādhiḥ/ avacchinnasādhyavyāpakastu śuddhe 'vacchainne copādhiḥ/ 1 tavdyabhicāraprayojakavyabhicāranirūpakatvāditi maṇyuktaṃ lakṣaṇāntaramapi nirastam/ sādhyavyabhicāronnāyakatvasyopādhiśarīrānupraveśe upādhirvyabhicāronnāyaka iti siddhāntavirodhāt// kiñca yavdyabhicāratvenetyanenopādhivyabhicārasya kiṃ sādhyavyabhicārānumitinakatvamabhipretaṃ kiṃ vā janakatvaprayojakarūpavatvam/ nādyaḥ/ vyabhicārānanumitidaśāyāmanumādhitā 2 pātāt/ parvata ākāśavān dhūmādityatra ghaṭasyopādhitāpātācca/ śakyate hi ghaṭavyabhicāreṇākāśavyabhicāro 'numātum/ tvanmate ākāśātyantābhāvasya kevalānvayitvena vṛttimataḥ sarvasyāpyākāśavyabhicāritvāt// śuddhāvacchinnasādhyavyāpake sarvatraikarūpyameva kimityata āha-- iyāṃstviti// iti siddhānteti// upādhirityukte sādhyavyabhicāronnāyaka iti prāptatvena vyabhicāronnāyakovyabhicāronnāyaka ityasyāsaṃbhavena maṇikṛtsiddhāntavirodhādityarthaḥ// phalopadhānaṃ yogyatāveti vikalpya nirāha-- kiñceti// anumitidaśāyāmiti// tadānīmanumitirūpaphalābhāvāditi/ tathācopādhernityadoṣatvasiddhāntabhaṅga iti bhāvaḥ/ 1.ubhayavyabhicā - ka.ṭa.rā. 2.tvāpā- ga.rā.ṭa. pu - 106. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñcānumitijanakatvamityatrānumitiḥ kiṃ bhramasādhāraṇī vivakṣitā pramārūpaiva vā/ ādye dhūmena vahnyanumāne ghaṭa upādhiḥ syāt/ saṃbhavati hi ghaṭavyabhicāritvena dhūmasya bhramarūpā vahnivyabhicārānumitiḥ/ dvitīye vahninā dhūmānumāne hṛdatvamupādhiḥ syāt/ hṛdatvavyabhicāritvena liṅgenotpannāyā api vahnardhūmavyabhicārānumiterviṣasatvena pramātvāt// antyepyupādhivyabhicārasya sādhyavyabhicāraṃ prati prayojakatvaṃ kiṃ svasya sādhyavyabhicāravyāpyatvaṃ sādhanasya sādhyavyāpakavyabhicāritvameva vā/ nādyaḥ/ vāyuḥ spārśanaḥ pratyakṣasparśāśrayatvādityatrodbhūtarūpavatvopādhivyabhicā 1 rasya śuddhasādhyavyabhicāritvavyāpyatvābhāvena lakṣaṇasyāvyāpteḥ/ mahatsamānādhikaraṇodbhūtasparśatvasyodbhūtarūpavatvavyabhicāritvepi spārśanatvavyabhicāritvābhāvāt// nanu sādhanasyetyatra sādhyasamānādhikaraṇasādhanasyetyucyate/ tathācākāśāsāmānādhikaraṇyaṃ dhūme nāstīti na doṣa iti vādinaṃ pratyāha -- kiñceti// antyepīti// prayojakarūpavatvamiti pakṣepītyarthaḥ/ svasyopādhivyabhicārasya/ lakṣaṇasyeti// sādhyavyabhicāravyāpyavyabhicāranirūpakatvarūpalakṣaṇasyodbhūtarūpavatvopādhāvavyāpterityarthaḥ/ vyāpyatvābhāvaṃvyanakti-- mahatveti// paramāṇvādisparśasyāpratyakṣatvānmahatvasamānādhikaraṇetyuktam/ 1.ritvasya -ga.ṭa.rā. udher-dūkatā-bījam) upādhivādaḥ pu- 107. dvitīye tvasmaduktalakṣaṇa evāntarbhāvaḥ syāt/ asmābhirapi sādhyavyāpakatve sati sādhanāvyāpaka upādhirityanena sādhyavyāpakāvyāpyatvameva hetoḥ sopādhikatatvamityabhipretatvāt// uktaṃhyanuvyākhyāne --"sādhyavyāpakavailomyamavyāptiḥ sādhanasya ceti"/ sādhanasya yatsādhyavyāpakavailomyaṃ sādhyavyāpakāvyāpyatvaṃ sāvyāptirityarthaḥ/ tasmātparokta 1 lakṣaṇānyayuktāni// iti maṇyuktopādhilakṣaṇabhaṅgaḥ // 9 // dīpaprabhādisparśasyāpratyakṣatvādudbhūtetyuktam/ dvitīya iti// sādhanasyetyādyuktapakṣa ityarthaḥ/ avyāptirvyāptyabhāva ityarthaḥ// iti maṇyuktopādhilakṣaṇabhaṅgaḥ// 9 // athopādherdūṣakatābījam // 10 // upādhiścānumānapravṛtteḥ prāgvyāptigrahavelāyāmavyāpterevonnāyakaḥ/ athopādherdūṣakatābījam // 10 // upādheḥ kintvena dūṣakatvamityataḥ"sādhyavyāpakavailomya'miti yuktipādīyānuvyākhyānasudhoktiṃ vivṛṇvāna āha -- upādhiśceti// 1.ktānila -- ga.rā. pu-108. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ sādhyavyāpakaṃ parityajato hetoḥ sādhyaparityāgasyāvaśyakatvāt/ sādhyaparityāgasyaivāvyā 1 ptitvāt/ na tu tadā satpratipakṣasya/ pakṣe sādhyopasaṃhārā 2 tpākpratipakṣasyāna 3 vasarāt/ taduttarakālaṃ 4 pratisthasyevonnāyakaḥ/ prāgityasya vivaraṇaṃ vyāptigrahetyādi/ upasthita iti śeṣaḥ/ avyāptervyāptyabhāvasya hetutvenābhimataṃ, hiṃsātvaṃ pāpasādhanatvāvyāpyaṃ tavdyāpakaniṣiddhatvāvyāpyatvādityevaṃrūpeṇonnāyaka ityarthaḥ/ tavdyāpakāvyāptatve tadavyāpyatvaṃ kuta ityataḥ/ sudhoktamevāha -- sādhyeti// sādhyaparityajatastavdyāpakaparityāgasyāyogāditi bhāvaḥ/ tāvatā sādhyatyāgonnāyakatvameva prāptaṃ na tvavyāpyunnāyakatvamityata āha -- sādhyapiratyāgasyaiveti// etenānaupādhikasaṃbandhasya vyāptitvātsopādhikatve lakṣaṇābhāvādavyāptirityupapādanaṃ nirastam/ vyāptijñānādhīnamupādhijñānaṃ 5 tadadhīnaṃ ca 6 nirupādhikatvajñānaṃ tadāyattaṃ ca vyāptijñānamiti cakrakaprasaṅgena tasya vyāptilakṣaṇatvāyogāt// evakāravyāvartyamāha -- na tviti// taduttareti// anumānapravṛtyuttarakālaṃ tvityartaḥ/ upasthitopādhiścetyanukarṣaḥ/ na tu vyāptyabhāvāderityevakārārthaḥ/ pratipakṣonnayanaprakāraśca pratipakṣaprayogopītyādināgre vyaktaḥ// nanu sādhyavyāpakaṃ parityajato hetoḥ sādhyaparityāgasyāvaśyakatve sādhyavyabhicāra eva prāptaḥ kathaṃ pratipakṣatetyato 'nyatra sādhyaparityāge hi tathā pakṣa eva sādhyaparityāge tu pratipakṣataivetibhāvenānyatra parityāgapakṣaṃ dūṣayannāha -- hetoḥ sādhyaparityāgo hīti// 1.vacā-ka.ga.rā. 2.grahā - ga.rā. 3.kāśāt-ṭa.rā. 4.lantu -pra-ka-ṭa.rā. 5.upādhijñādhīnaṃ -ṭha. 6.ca iti nāsti--ṭa.ṭha. udher-dūkatā-bījam) upādhivādaḥ pu- 109. hetoḥ sādhyaparityāgo hi pakṣādanyatra vā pakṣa eva vā nādyaḥ/ sphuṭe vyabhicāre sati tadarthamupādhyapratīkṣaṇāt/ dvitīye sādhyavyāpakavyāvṛttiḥ pakṣe 1 sādhāyamapi vyāvartayatīti pratipakṣonnāyakataiva// nanu -- tadāpyavyāptyunnāyaka evāstu/ upādhivyāvṛttyā sādhyarahite pakṣe vartamānasya hetorvyabhicārāvaśyaṃbhāvāditi cenna/ tathātve bādhapratirodhayorapi vyabhicāronnāyakatvāpātāt/ tatra tābhyāmevānumāne duṣṭe kiṃ tadupajīvinā vyabhicāreṇeti cettarhyatrāpi vyāpakavyāvṛttirūpapratipakṣeṇaivānumāne duṣṭa kiṃ tadupajīvinā vyabhicāreṇa// upādhyupasthitila iti yojyam/ vyāptyabhāvonnāyakatvaṃ kathamityata āha-- upādhīriti// paramukhenaiva samādhiṃ vācayitvā sama ityāha-- tatra tābhyāmiti// nanūpādhyabhāvasya pratipakṣatvena doṣatve satyupāderadoṣatvāpattiḥ, pratipakṣe upādhyanudbhāvanāpattiḥ, bādhonnītapakṣetarasyopādhitvānāpattiḥ pakṣai'kadeśavartino 'nupādhitāpattiḥ, pakṣe 'vidyamānavyatirekapratiyogina upādhitānāpattiḥ, saṃdigdhopādheradoṣatvāpattiḥ, pratipakṣodbhāvanāvasara, iti doṣasaptakabhāvātkathaṃ pratipakṣonnāyakatvamityata ādyaṃ nirāha --na copādhyabhāvasyeti// 1.kṣātsādhya - ka.ga.ṭa.rā. pu -110. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na copādhyabhāvasya pratipakṣatvena doṣatve upādherdeṣatvaṃ na syāt na hi yatra yadabhāvo doṣastatra sopi doṣa iti vācyam/ upādheḥ svavyāvṛttimukhenaiva doṣatayā svarūpeṇādoṣatvāt/ anyathā vyabhicāronnayanapakṣepi codyaṃ duṣpariharam// na caivaṃ satpratipakṣe upādhyudbhāvanaṃ na syāt/ vaiyarthyāditi vācyam/ svapakṣasādhanārthamekaṃ parapakṣa 1 sādhanapratirodhārthamaparamiti sārthakyāt/ anyāyyo hyekena bahūnāṃ pratirodhaḥ// uktaṃ ca -- "dvividhaṃ balavatvaṃ ca bahutvācca svabhāvataḥ"// iti / siddhaṃ caitallokaśastrayoḥ/ codyaṃ duṣparihāramiti// upādhyabhāvasya sādhyavyabhicāronnāyakatvena dūṣakatve upādhirdeṣo na syāditi codyasya tatrāpi tulyatvāditi bhāvaḥ/ dvitīyamāśaṅkya nirāha -- na caivamiti// vaiyarthyāditi// upādhiḥ/ pratipakṣatvena dūṣaka iti vaktavyaṃ 2 vādinā prāgupanyasta hetoreva pratikṣasya satvena punarupādhyabhāvarūpapratipakṣasya kṛtyābhāvāditi bhāvaḥ/ pūrvaṃ prayuktahetoḥ paścāduktopādhyabhāvarūpahetośca dvayorapi sārthakyamāha -- svapakṣeti/ bahūnāmiti// anekasyetyarthaḥ 3 // uktaṃ ceti// viṣṇutatvanirṇayodāhṛtabrahmatarkasmṛtāvatyarthaḥ/ loke prasiddhamiti tadanuktvā śāsre darśayati-- uktaṃ hīti// 1.pakṣapadaṃ na -ka.ga.rāya 2.tacca na saṃbhatītyadhikam-ṭha/ 3.'bahūnāmiti' ityādikaṃ nāsti-ṭa.ṭha.ḍa. udher-dūkatā -bījam) upādhivādaḥ pu - 111. uktaṃ hi pramāṇatorthapratipattāviti nyāyabhāṣyavyākhyā 1 nāvasare nyāyavārtikepi"pramāṇābhyāṃ pramāṇairiti saṃplavo gamyata"iti/ nyāyadīkāyāṃ ca"darḍhyārthakaparasparasaṃvādarūpasaṃplavāvasara"iti// etena 2 śatamapyandhānāṃ na paśyatīti nirastam// na ca bādhonnītapakṣetara 3 tvopādherdeṣatvaṃ nasyāt pratipakṣe 'sādhāraṇyāditi vācyam/ tatropādhivyatirekarūpahetoranukūlatarkasanāthatvenāsādhāraṇyasyādoṣatvāt// na ca kṣitivdyaṇukādipakṣakeśvarānumāne pakṣaikadeśavartino 'naṇutvasyopādhitvaṃ na syāt/ tavdyatirekasya bhāgāsiddheriti vācyam/ tatropādhairahitapakṣaikadeśasyaiva pakṣīkaraṇāt/ tāvatāpīśvarānumānoddeśadhīvirodhitvena pratipakṣatvopatteḥ/ nanvenekahetorna dārḍhyacāpādakatvamityetannirāha-- eteneti// pramāṇasaṃplavyāṅgīkārādityuktatvenetyarthaḥ/ tṛtīyaṃ nirāha-- na ca bādheti// vahniranuṣṇaḥ padārthatvādityādāvavahnitvādeḥ/ caturthamāśaṅkya nirāha-- na ca kṣitīti// kṣitivdyaṇukādikaṃ sakartṛkamityanumāna ityarthaḥ/ pakṣaikadeśasyeti// vdyaṇukādikaṃ vikartṛkaṃ aṇutvādityevaṃ rūpeṇetyarthaḥ/ īśvareti// īśvarānumāne uddeśyā yā dhīḥ sarvakartṛviṣayiṇī tadvirodhitvenetyarthaḥ/ 1.khyāvasa-kā.rā. 2.sahasramapya -ka.ga.ṭa.rā. 3. ropā -ga.ṭa.rā. pu - 112. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ/ nacānthakārodravyaṃ svātantryeṇa pratīyamānatvādityatrāśrāvaṇatvasya parvato dhūmavānvahnimatvādityatrārdrendhanādeścopādhitvaṃ na syāt/ tadvyatirekasya pakṣaikadeśeṣyabhāvāditi vācyam/ vyabhicāronnayanapakṣepi śabde taptāyaḥpiṇḍe ca vyabhicārasya sphuṭatayopādhyanapekṣaṇāt/ śabdāderapi pakṣatvena vyabhicārasya sphuṭatvaṃ 1 copādhivyatirekeṇāpi tatraiva sādhyābhāvaḥ sādhyatām// na ca sa śyāmo mitrātanayatvādityatra śākapākajatvādeḥ saṃdigdhopādherdeṣatvaṃ na syāt tadvyatirekasya saṃdigdhatvena pratipakṣasaṃbhavāditi vācyam/ pākṣikasiddhyādināpi satpratipakṣaphalasya saṃdehasya siddheḥ/ pañcamaṃ pakṣamanūdya nirāha-- na cāndhakāra iti// mīmāṃsakānumāne naiyādhikoktaśrāvaṇatvāderityarthaḥ/ vyabhicāronnayanapakṣepītyapipadena na kevalamasmatpakṣe kiṃ tu tvatpakṣepyupādhirnāpekṣitaḥ aspaṣṭavyabhicārasthale eva vyabhicārānumānayopādhyapakṣeti bhāvaḥ/ tathā ca tatropādherevābhāvena na tatra pratipakṣodbhāvanaṃ yenāsiddhidoṣaḥ syāditi bhāvaḥ// tatraiveti// śabda eva / tathāca tatra vyabhicāraḥ sujñāna iti bhāvaḥ// ṣaṣṭhamāśaṅkya nirāha-- na ca saśyāma iti// garbhastha ityarthaḥ// saṃndigdheti// sādhanāvyāpakatvasaṃdehena saṃdigdhetyarthaḥ/ samabalatvābhāve kathaṃ pratipakṣatetyata āha-- saṃśayeti// 1.tveco -ṭa. tvena co-ga.rā. udherdūkatābījam) upādhivādaḥ pu - 113. saṃśayā 1 ṅtvemeva ca samabalatvam// na ca pakṣe sādhyasaṃdeho 'numānāṅgatvādupādhiṃ vināpi siddha iti vācyam/ pakṣe vyabhicārasaṃdehasyāpi 2 taṃ vinā 3 siddheḥ/ upādhyāyatto vyabhicārasaṃdehastaṃ vinā neti cettadāyattaḥ sādhyasaṃdehopi taṃ vinā neti samam// kiṃ ca tvayāpyu 4 pādhyābhāso nānā 5 / asādhāraṇaviparyayaḥ, aprasiddhasādhyaviparyayaḥ bādhitasādhyaviparyayaḥ, aprasiddhasādhyaviparyayaḥ bādhitasādhyaviparyayaḥ ityādirūpeṇetivadatopādheḥ pratipakṣonnāyakatvaṃ svīkṛtam/ asādhāraṇā 6 prasiddhaviśeṣaṇatvabādhādīnāmanumānadoṣatvāt// pratibandyottaramāha -- pakṣevyabhicārasaṃdehasyeti// tenaivottaraṃ vācayitvā samamityāha -- upādhīti// parasaṃmataṃ caitadityāha -- kiñcatvayaiveti// maṇikṛtaivetyarthaḥ/ asādhāraṇeti// asādhāraṇo viparyayo 'bhāvo yasyeti bahuvrīhiḥ/ evamagrepyupādhiranyapadārthaḥ/ yathānvayavyatirekiṇi sādhye bādhonnītānyapakṣetaraḥ/ aprasiddheti// kevalānvayini sādhye pakṣetarādiḥ// bādhiteti// vahniranuṣṇastejastvādityatrākṛkakatvam/ pakṣāvyāvartakaviparyayo yathā kṣityādikaṃ sakartṛkaṃ kāryatvādītyatrāṇuvyatiriktatvamityādirūpeṇetyupādhivādānte vadatetyarthaḥ/ svīkṛtamityatra hetuḥ/ asādhāraṇyeti// 1.yānaṅgatvamevacāsam -ṭa.rā. 2.apipadaṃ na -ka.ga.ṭha.rā. 3.nāpisi-ka.ga.ṭa.rā. 4.yaivo -ga.ṭa.rā. 5.nāmāsā- ga.rā. 6.ṇyāpra-ka.ga.ṭarā. pu - 114. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñca vahnirūpo hetuḥ dhūmarūpasādhyavyabhicārī tavdyāpakārdrendhanarūpopādhyabhāvavadvṛttitvāditi tvadīyaṃ vyabhicārānumānameva pakṣe sādhyābhāvasādhakatvātpratipakṣaḥ/ na hyatrānumīyamāno vyabhicāraḥ pakṣādanyatra paryavasānayogyaḥ/ yatra mahānasādau hetusādhyayoḥ satvaṃ tatra vyabhicārasya bādhitatvāt/ tadgranthavyākhyātṛbhirapi satpratipakṣo 1 nnāyakatāpakṣamavalambyaiva tadābhāsānāhetyavatāritatvāccetyapi dhyeyam// nanu -- prācāṃ rītyābhyupetya satpratikṣotthāpakatvamupādhereti ābhāsānirūpitāḥ vastutastu vyabhicāronnāyakatvameva maṇikṛtsiddhānta ityato vyabhicārānumānameva pratipakṣarūpaṃ pakṣādanyatra vyabhicārānumānāsaṃbhavena pakṣa eva tadanumānasyāvaśyakatvāditi bhāvenāha -- kiṃ ceti// parvato dhūmavānvahnimatvādityatra vahnirūpa 2 heturityarthaḥ/ dhūmavyabhicārī dhūmābhāvavadvṛttirityarthaḥ/ upādhivyabhicāritvādityasyārthoktirūpādhyabhāvavadvṛttitvāditi// sādhyābhāveti// sādhyavyabhicārītyasya sādhyābhāvavadvṛttī 3 tyarthatvādityarthaḥ/ tatra ca vahnervṛttimatvaṃ siddhamiti hetumati pakṣe sādhyābhāvasādhana eva paryavasānāditi bhāvaḥ// nanu vyabhicārānumāne bhavedevaṃ pakṣānyatra mahānasādāvayogolakādau vā tadanumāne tu na pratipakṣatvāvakāśā 4 dityato nirāha -- na hīti// 1.kṣotthāpakatā -ṭa.ṭha.ḍa. 2.rūpehe -ṭha.ḍa. 3.ttitvādi-ṭa.ḍa. ttitvarūpatvādi-ṭha. 4.śa ityetanni -rā.ṭha. udherdūkatābījam) upādhivādaḥ pu - 115. yatra cāyogolakādau hetusādhyayoḥ satvāsatve tasyopasthitau vyabhicārasya spaṣṭatvenopādhyanapekṣaṇāt/ anupasthitau ca tatrāparyavasānāt// tasmātpariśeṣānniścitahetukatvena sandigdhasādhyakatvena copasthite pakṣa eva sādhyābhāvaṃ jñātvā tatra hetoḥ satvaṃ jñeyamiti vyabhicārānumitiḥ pūrvaṃ pakṣe sādhyābhāvaṃ spṛśantī kathaṃ na pratipakṣaḥ/ nacaivamupādhyabhāvasya hetutāhatiḥ/ 1 / upādhyabhāvavadvṛttitvāditi hetuśarīre upādhyabhāvapraveśāt// nanu -- dūṣyānumānasya tarkānugrahe upādhirna sādhyavyāpakaḥ/ upādhestadanugrahe tvanumānasya bādhaṃ eveti kadā pratipakṣāvasara iti cet/ yadaikatatrā 2 nukūlatarkānavatārastadetyavehi/ anyathā -- pratipakṣamātrocchedaḥ/ satvāsatve iti// yathākramamanvayaḥ/ kathaṃ na pratipakṣa iti// upajīvyatvātpratipakṣa eva vācya ityarthaḥ/ tathāpīṣṭasiddhirnetyāśaṅkya nirāha -- na caivamiti// saptamaṃ pakṣamāśaṅkate -- nanviti// "anukūlena tarkeṇa sati sādhane/ sādhyavyāpakatābhaṅgātpakṣe nopādhisambhavaḥ"// ityukteriti bhāvaḥ/ tadanugrahe tu -- anukūlatarkānugrahetvityarthaḥ/ bādha eveti// upādhyabhāvarūpahetoḥ prabalatvāditi bhāvaḥ/ avehi// jānīhītyarthaḥ// 1.kṣatiḥ -ṭa.rā. 2.trāpyanu -ka.ṭa.rā. pu -116. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na hi pratipakṣo yāvajjīvaṃ pratipakṣaḥ/ yasya hi yadānukūlatarkāvatāraḥ sa tadā bādhakonyastu bādhya eva bhavati// pratipakṣa 1 prayogopi -- śuddhasādhyavyāpake vaidhīhiṃsā nādharmasādhananiṣiddhatvāditi, avacchinnasādhyavyāpake tu vāyuḥ dravyatve sati spārśanatvena hīno 'cākṣuṣatvādākāśavaditi, atrovehītyekārapāṭhaḥ sādhuḥ/ natvaikārapāṭhaḥ/"ava ihi"itisthite"ādguṇa iti guṇena bhāvyatvāt/ na ca ā ihi ehi ava ehīti sthite"vṛddhirecīti"vṛddhau avaihīti yuktam/ āṅpūrvasyāgamanārthatvena jānīhītyetadarthakatvāyogāt/ tathāpi"vṛddhirecī"tyetadbādhitvā"eṅpararūpa"miti pararūpeṇa bhāvyatvācca/ na ca eṅipararūpamityetadbādhitvā"etyedhatyūṭhsvi"ti vṛddhirbhavaṣyatīti vācyam/ etadvṛddhimapi bādhitvā"omāṅośceti"pararūpeṇaiva bhāvyatvāt/"purastādapavādā anantarānvidhīnbādhante nottarā"niti"etyedhatyūṭhsvi"ti sūtravṛttāvevoktatvena etye 2 dhatyūṭhsti sūtrasyānantaraṃ paṭhitaṃ"eṅipararūpa"mityetadvidhiṃ pratyeva bādhakatvena tadanantaraṃ paṭhitamomāṅoścetyetatpratyabādhakatvāt 3 // nacaivaṃ nityadoṣatānāpatterityataḥ iṣṭāpattimuttaramāha -- nahi pratipakṣa iti// evaṃ pratipakṣonnāyakatvaṃ samarthyedānīṃ tadunnayanaprakāramāha -- pratipakṣeti// śuddhasādhyavyāpake iti kartavyaḥ avacchinnasādhyavyāpake tu iti kartavyaḥ ityevakartavya iti cānvayaḥ/ dravyatve satīti// 1.kṣapratiyogo -ga.rā. kṣayogo-ka. etītis-ṭha.ḍa. 3.eṅi pararūpamiti pararūpatvānna vṛddhiḥ ityadhikam -ṭha. udher-dūkatā-bījam) upādhivādaḥ pu - 117. samavāyaḥ saṃbandhatve sati samavetatvena hīnokṛtakatvādākāśavaditi, 1 avacchinnasādhyavyāpakopi śuddhasādhya 2 evopādhiriti, caturthapakṣe vāyuḥ spārśano na dravyatve satyacākṣuṣatvādākāśavadatyeva kartavyaḥ/ na tu sarvatrāpi vimataṃ vyāpāra 2 rahitaṃ vyāpakarahitatvāditi sāmānyena/ vyāpakarahi 4 tatvasyānirdhāritatvenāsiddheḥ/ vahnimānaṃ 5 tavdyāpyavatvāditi sāmānyena prayogaprasaṅgācca/ na ca dvitīyatṛtīyayoḥ sādhyaviśeṣaṇavaiyarthyam/ dravyatvaviśiṣṭaspārśanatvahīna ityarthaḥ/ hetoḥ pakṣadharmabalādviśiṣṭa 6 rāhityaṃ sidhyat viśeṣaṇarāhitye bādhādviśeṣyarāhityamādāya paryavasyati dṛṣṭāntepyevameveti bhāvaḥ/ uttaraprayogepyevaṃ -- dhyeyam// evaṃ śuddhasādhyavyāpake pakṣadharmāvacchinnasādhyavyāpake sādhanāvacchinnasādhyavyāpake ca pratipakṣaprakāraṃ krameṇa pradarśya kecitvityādinoktopādhailakṣaṇepi taṃ prakāramāha -- avacchinneti// caturtheti// svābhimatopādhilakṣaṇoktiprastāvoktacaturthapakṣa ityarthaḥ/ evakāraḥ sarvatrānvetavya iti bhāvena tavdyāvartyamāha -- na tu sarvatrāpīti// uktapakṣacatuṣṭayepītyarthaḥ// vyāpyeti// sādhyarūpavyāpyetyarthaḥ// anirdhāritatveneti// anukūlatarkādinā nirdhāritatve satyupādhyabhāvasya prabalatayā bādhakatvena pratipakṣatvāyogāt/ anukūlatarkānavatārakāla evopādhyabhāvasya pratipakṣatetyuktatvāditi bhāvaḥ// 1.dityeva kartavyaḥ/ na tu sa ityevamasti-ga.rā. 2.dhyavyāpakopādhi- ṭa. 3.pyara -ṭa.rā. 4.katvasyāni-ga.ṭa.rā. 5.ayamitina -ga.ṭa.rā. 6.ṣṭaṃ -rā.ṭa.ḍa. pu -118. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ śabdo na sparśavadviśeṣaguṇaḥ ayāvaddravyabhāvitvādityādāviva vyabhicāraparihārārthatvāt// nanu -- vipakṣe bādha 1 tarkajñāne upādheranavatāraḥ 2 tadajñāne tata eva vyāptigrahapratibandhāt kimupādhinetyupādhicintā vṛthaiveti cenmaivam/ tarkājñānadaśāyāmupādhi 3 prasaṅgāt/ na hi vipakṣe bādhakatarkajñānaṃ vyāptidhīhetuḥ/ vyabhicāraśaṅkābhāve tarkānapekṣaṇāt/ yena tadajñānaṃ vyāptidhī 4 pratibandhakam syāt/ kintu vipakṣe bādhakatarkābhāvajñānam/ vyabhicāreti// ayāvaddravyabhāvitvasyātmaviśeṣaguṇe jñānādau bhāvena hetovyabhicāranirāsāya sparśavaditi sādhyaviśeṣaṇam/ tathā cākṣuṣatvasya pratyakṣasparśe satvena hetorvyabhicāravāraṇāyaiva dravyatve satīti viśeṣaṇam/ dvitīyaprayogopi akṛtakatvasya samavete satvena vyabhicāravāraṇāya saṃbandhatve satīti viśeṣaṇamityarthaḥ// nanu -- tarkājñānameva vyāpti 5 pratibandhakamastu kimupādhijñānenetyata āha-- na hīti// kintviti// vākye vyāptidhīpratibandhakamityanukarṣaḥ/ nanu tarkājñāna eva tarkābhāvajñānaṃ bhavatīti tarkājñānameva pratibandhakamityāgatamityupādhirvyarthaṃ evetyata āha -- na ceti// 1.dhakata -ga.ṭa. 2.rāttada-ṭa.rā. 3.dherabhāvāt-ka. dheravatārāt-ga.ṭa.rā. 4.dhī hetuḥ prati-ga.ṭa.rā. 5.ptidhīpra- ṭa.ḍa. udher-dūkatā-bījam) upādhivādaḥ pu - 119. naca tarkājñānadaśāyāṃ tarkābhāvajñānaniyamaḥ/ aniyatasāmagrīkatvāt// tasmādupādhirvipratipattitaḥ prāgavyāpterunnāyakaḥ/ anantaraṃ tu pratipakṣasya / evaṃ ca anuvyākhyāne -- "sādhyavyāpakavailomyamavyāptiḥ sādhanasya ce"tyupādheravyāptyantarbhāvasyoktatvāt, pramāṇalakṣaṇe tu 1 sa evopādhidoṣopīti pratirodhāntarbhāvasyoktatvādvirodha iti nirastam/ daśābhedenobhayasaṃbhavāt// ata evasudhāyāmavyāptiḥ sādhanasya cetyanuvyākhyānastha caśabdena pratirodhopi saṃgṛhīta ityuktam/ etadevābhipretya paddhatau upādhirvipratipatteḥ prāgavyāptyunnāyakaḥ vipratipatyuttarakālaṃ 2 pratipakṣonnāyako bhavatītyuktam/ yattu pramāṇalakṣaṇaṭīkāyāṃ sa eveti mūlasthaivakārasya vyabhicāra 3 vārakatvena vyākhyānaṃ tadapi -- sa eveti// pratipakṣa evetyarthaḥ// vyabhicāravārakatveneti// vyabhicārasyaiva 4 vyāptitvena pratipakṣa evopādhidoṣo na tvavyāptariti prāptatvādvirodha iti śaṅkābhiprāyaḥ// 1.tupadaṃna-ga.ṭa.rā. 2.lantupra-ka.ga.ṭa.rā. 3.ravyāvacchedakatvena -ṭa. 4.vā vyāpti -ṭa.ḍa. pu - 120. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vipratipatyanantaraṃ tavdyavacchedakatvaparamiti na tadvirodhopīti 1 // ityupādherdūṣakatābījam // 10// vipratipatya 2 nantaramiti// anumānapravṛttyuttarakālamavyāptirnetyabhiprāya ityarthaḥ// ityupādherdūṣakatābījam // 10 //atha tārkikoktatṛtīyajñānaniyamabhaṅgaḥ // 11 // athānumitikāraṇaṃ jñānamucyate/ atra kecit -- dhūmāgnyormahānasādau vyāptiṃ gṛhītavataḥ ādau pakṣe dhūmajñānam/ atha vyāptismaraṇam/ anantaramayaṃ dhūmo vahnivyāpya iti -- "anumā yuktirevoktā vyāptireva tu sāsmṛtā"iti yuktipādīyānuvyākhyānasudhoktiṃ 3 vivṛṇvāna āha -- atheti// vyāptisvarūpajñānopāyatatpratibandhakoktyanantaramavasaraprāptamityarthaḥ/ kecit -- tārkikāḥ/ pakṣadharme vyāptiviśiṣṭajñānaṃ tadanantaraṃ viśiṣṭavaiśiṣṭyajñānaṃ veti parāmarśavāde 4 maṇyukterāha -- aṃ dhūmovahnivyāpya iti vetyādi // 1.itipadaṃna-ga.ṭa.rā. 2,tyantara-ṭa.ḍa. 3.ktaṃ vi-ṭa.ḍa. 4.dama-ṭa.ṭha.ḍa. tākta-tṛjñā-nimaṅgaḥ) parāmarśavādaḥ pu - 121. vahnivyāpyadhūmavānayamiti vā vyāptipakṣadharmatāviśiṣṭadhūmaviṣayakaṃ pratisandhānātmakaṃ liṅgaparāmarśasaṃjñakaṃ tṛtīyaṃ jñānaṃ tadevānumitijanakamityāhuḥ/ tanna/ yatra hi liṅgadarśanādeva vyāptismṛtistatreyaṃ 1 prakriyā/ yatra tu liṅgadarśanaṃ vinaivādṛṣṭādihetvantareṇātpavacanena vā vyāptismṛtistatra dvitīyameva liṅgadarśanaṃ vyāptismṛtisahitātsannikarṣādevoktapratisandhānātkamudeṣyati/ soyamiti pratyabhijñāvaditi kiṃ tṛtīyajñānena// taduktaṃ sudhāyām -- nāvaśyaṃbhāvinīyaṃ prakriyeti// iti tārkikoktatṛtīyajñānaniyamabhaṅgaḥ // 11 // tṛtīyajñānamiti// vyāptigrahadaśāyāṃ liṅgadarśanaṃ prathamaṃ paścātparvatādau liṅgadarśanaṃ dvitīyaṃ vyāptiviśiṣṭaliṅgajñānaṃ tṛtīyamiti tṛtīyajñānamityuktam// sannikarṣāditi// cakṣurdhūmādisaṃbandhādityarthaḥ/ tathā ca kadāciddvitīyamapi parāmarśarūpaṃ jātamiti kiṃ tṛtīyaniyamenetyarthaḥ// iti tārkikoktatṛtīyajñānaniyamabhaṅgaḥ // 11 // 1. traiveyaṃ - ṭa.rā. pu -122. nyāyadīpuyatatarkatāṇḍavam (tṛ.paricchedaḥ atha prābhākaroktajñānadvayahetutvabhaṅgaḥ // 12 // prābhākarāstu -- dhūmo vahnivyāpya iti smṛtiḥ parvataścadhūmavā 1 niti jñānadvayamevānumitihetuḥ/ jñānadvayānumityormadhye viśiṣṭajñāne mānābhāvāt/ jñānadvayasya 2 svarūpaṃ pūrvabhāvitvaṃ niyamaśca kḷpta eva/ viśiṣṭajñānavādināpi taddhetutvena jñānadvayasvīkārāt/ anyathā siddhimātraṃ kalpyam/ viśiṣṭajñāne 3 catuṣṭayaṃ kalpyamiti gauravam/ atha prābhākaroktajñānadvayahetutvabhaṅgaḥ // 12 // vyāptireva tu sā smṛtetyetavdyākhyānasudhāyāṃ tadanyo na manyata ityādinokte prābhākaramatataddūṣaṇe vivṛṇvāna āha -- prābhākarāstviti// ityāhurityanvayaḥ/ parāmarśavādapūrvapakṣe maṇyuktaṃ niṣkṛṣyānuvadati-- dhūma iti// jñānadvayameva smṛtyanubhavarūpajñānadvayamevetyarthaḥ/ nanu jñānadvayānantarabhāvino 'nutipūrvabhāvino vyāptiviśiṣṭapakṣadharmatājñānasya kuto na hetutvamityatastatsvarūpameva nabhonalināyitamityāha -- jñānadvayeti// jñānadvayasya kāraṇatve gauravaṃ viśiṣṭajñānasya hetutve lāghavamityato viparītameva lāghavamityāha -- jñānadvayasyeti// niyama iti// anumityavyabhicāra ityarthaḥ/ kathaṃ tritayaṃ kḷptamityata āha -- viśiṣṭeti// ananyatheti// viśiṣṭajñānarūpaparāmarśānupakṣīṇatayānumityekopakṣīṇatvamātraṃ kalpyamityarthaḥ/ 1.nityamanubha iti-ga.ṭa.rā. 2.syahisva-ka.ga.ṭa.rā. 3.ne tu ca -ga.rā. prākta-jñādva-hetvaṅgaḥ) parāmarśavādaḥ pu - 123. etena jñānadvayādapyekasya viśiṣṭajñānasya kāraṇatvaṃ laghviti nirastam/ viśiṣṭajñānasyaivāsiddheḥ/ vastudvaye yugapadupasthite hi lāghavagauravacintetyāhuḥ// tanna/ pratyabhijñāvadanumityādivaccānubhavasiddhasya viśiṣṭajñānasya taddhetubhūtajñānadvayenāpalāpe pratyabhijñāyāstattāsmṛtīdantānubhavarūpajñānadvayenānumitervahnismṛtiparvatānubhavarūpajñānadvayena vyāptijñānasya taddhetubhūtasahacārādijñānena tvaduktajñānadvayasya ca tatkaraṇenāpalāpaprasaṅgāt/ bhavati hi tvanmate bhamasthale 2 'saṃsargāgrahasahakṛtena grahaṇasmaraṇarūpajñānadvayene 3 daṃ rūpyamiti viśiṣṭavyavahāravatpratyabhijñāsthale 'numitisthale cāsaṃsargāgrahasahakṛtenoktajñānadvayena soyamiti vyavahāraḥ parvato 4 gnimānityādivyāvahārāśca/ anyathā bhāntirapi svīkāryā// ekasya kāraṇatvakalpanaṃ laghvityata āha -- eteneti// viśiṣṭajñānameva netyetannirāha-- pratyabhijñāvadityādinā// pratyabhijñāyā ityādi ṣaṣṭhyantānāmapalāpaprasaṅgādityanvayaḥ/ sahacārādītyādipadena vyabhicārābhāvajñānagrahaḥ/ viśiṣṭavyāvahārānyathānupapatyā pratyabhijñāderekatvaṃ siddhamityata āha -- saṃbhavati hīti// anyatheti// viśiṣṭavyāvahārabalena viśeṣaṇaviśeṣyatatsabandhaviṣayakarūpaviśiṣṭajñānāṅgīkāre viśiṣṭaviṣayakaikajñānarūpā bhrāntiḥ svīkāryetyarthaḥ// 1.nāvyā -ga.rā. 2.agṛhītāsaṃsargagrahaṇasma -ga.ṭa.rā. 3.'dvayena' ityādhikaḥ 'soyamitivyavahā' iti paryanto granthaḥ nāsti- ga.rā. 4.tovahnimā -rā. pu -124. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñca vyāptijñānaṃ tvanmate sāmānyapratyāsatterabhāvātsannikṛṣṭadhūmavyaktimātraviṣaya 1 kam/ pakṣadharmajñānaṃ tvagṛhītavyāptikadhūmaviṣaya 2 kam/ evaṃ ca kiñcitprameyaṃ vahnivyāpyaṃ parvataśca prameyavāniti jñānadvayamiva kaściddūmo vyāpyaḥ parvataśca dhūmavāniti viśiṣṭakalitaṃ parasparavārtānabhijñaṃ jñānadvayamapi nānumitihetuḥ// na ca prameyatvaṃ vahnivyāpyatāvacchedakatvena na gṛhītaṃ dhūmatvaṃ tu tadavacchedakatvena gṛhītamiti vaiṣamyamiti vācyam/ vyāpyatāvacchedakatvaṃ hi vyāpyatvena saha vyāptiḥ/ anyasya prakṛtānupayogāt/ nanu saṃvādabalātpratyabhijñādau viśiṣṭaikajñānatvamupeyam/ na tu bhamasthala iti vadantaṃ pratyāha -- kiñceti// yadvā viśiṣṭajñānāstitvaṃ samarthya parābhipreta 3 jñānadvayahetutvaṃ nirāha-- kiñceti// athavā pūrvaṃ parvatādiniṣṭhadhūmavyaktiviśeṣaṇatvena vyāpteragrahādanyatra gṛhītavyāptiviśiṣṭajñānamanyatra kathamutpattumarhami 4 tyatastarhi jñānadvayasyāpi hetutānāpattirityāhi -- kiñceti// sannikṛṣṭadhūmeti// mahānasīyadhūmavyaktimātretyarthaḥ/ anyasyeti// anyūnānadhikadeśavṛttitvāderityarthaḥ/ 1.yat -ka.ga.rā. 2.yam-ka.ga.ṭa.rā. 3.taṃ jñā-ṭha.bhimata jñā-ḍa. 4.tītya-ṭha.ḍa. prākta-jñādva-hetvaṅgaḥ) parāmarśavādaḥ pu - 125. na ca vyāptigrahaṇakāle dhūmasyāgnineva dhūmatvasya dhūmaniṣṭhayā vahnivyāptyā saha vyāptirgṛhītā/ evaṃ ca pakṣadharme dhūme vyāptigrahaprastāvoktarītyā vyāptigrahasāmagrīsatvepi vyāptiṃ na paśyasi, paśyasi tu vyāptidhūmatvayorvyāptigrahasāmagrīvirahe 1 vyāptimiti nūnaṃ te 2 tu ceravilocane// etadevābhipretyoktaṃ sudhāyām/ na khalu viśakalite vyāptismṛtipakṣadharmatājñāne bhavayato 'numitiriti/ viśakalite bhinnaviṣaya ityarthaḥ// sarvadhūmavyaktiniṣṭhavyāpterekatve mānābhāvena nānātve 'vaśyaṃbhāvini dhūmatvasya tadanadhikadeśavṛttitvābhāvā 3 davacchittipratyayajanakatvāderjanakatvasya vyāptigarbhatayā'tmāśrayāpātācceti bhāvaḥ/ yadvāvacchedakaṃ hyanumityupayogitayābhyupeyam/ tacca dhūmatvādervyāptivyāpyatvarūpatve dhūmadarśane sati vyāptismṛtidvārānumityupayogi/ na tva 4 dhikadeśavṛttītvādi 5/ tajjñānena vyaptismṛtau bījābhāvādityarthaḥ/ uktarītyā vyāptigrahasāmagrīti// sādṛśyādirūpasāmagrīsatvepītyarthaḥ/ cature kuśale ityupahāsaḥ/ uktamiti// vyāptireva tu sā smṛtetyetadvyākhyāvasare yuktipāde // 1.hepi- vyā- ṭa.rā. 2. te rucire vi-ka. te cature vi -ga.ṭa.rā. 3.vāttada -ṭha. 4.tvanadhika -ḍa. 5.dītaratajjñā -ṭha. pu - 126. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñca viśiṣṭajñānābhāve vyāptijñānasya 1 karaṇatvaṃ na syāt/ nirvyāpāratvāt/ na ca tarko vyāpāraḥ/ tasyāsārvatrikatvāt/ nāpi pakṣadharmatājñānaṃ vyāpāraḥ/ tasya vyāptijñānā 2 janyatvāt/ viśiṣṭajñānasya tu tajjanyatvāt// etadapyuktaṃ viśakalita iti/ parasparaṃ janyajanakabhāvarahite ityarthaḥ// api ca saṃśayānantarabhāvaviśeṣadarśanajanyapratyakṣasthale karacaraṇādau puruṣatvavyāptismṛtiḥ pakṣadharmatājñānaṃ cāstīti tvanmatenumitiḥ syāt/ 3 asmanmate tu viśiṣṭajñānābhāvādanumitiryuktā/ evaṃ ca tvanmate pratyajñasāmagryā atrākḷpta 4 sāmagrīto balavatvaṃ ca na kalpyam// tvadaṅgīkṛtavyāptijñānakaraṇatvabalādapi viśiṣṭajñānaṃ madhye kāraṇatvenopeyamityāha-- kiñca viśiṣṭajñānābhāva iti// asārvatrikatvāditi// saṃśasthala eva tarkāvatārasyoktatvāditi bhāvaḥ/ vyāptijñānajanyatvāditi// tajjanyajanakatve sati tajjanyasyaivavyāpāratvāditi bhāvaḥ/ anvayavyabhicārācca na jñānadvayasya hetutvam/ viśiṣṭajñānasya hetutve tu na vyābhicāra iti bhāvenāha -- api ceti// viśiṣṭajñānahetutvāṅgīkāre 'nvayadapyanukūlitamityāha-- evaṃ ceti// 1.kāra-ka.ṭa. 2.na ja -ga.ṭa. 3. manma -ka.ga.ṭa.rā. 4.ptamanumiti sā -ka.ga. anyatrākḷptamanu-ṭa.rā. prākta-jñādva-hetvaṅgaḥ) parāmarśavādaḥ pu - 127. etadapyuktaṃ -- viśakalita iti/ iktasthale 'numitiṃ vināpi sthite ityarthaḥ/ kiṃ ca tvadukte jñānadvaye satyapi pakṣaniṣṭhadhūmo 1 vahnivyāpto neti viparyaye saṃśaye vā satyanumityadarśanāttayoranumitipratibandhatakatā tāvadvaktavyā/ jñānasya ca jñānapratibandhakatvaṃ virodhiviṣayatvenaiva/ tacca dvedhā/ sākṣādanumitiviṣayavirodhiviṣatvena vā, tajjanakajñānaviṣayavirodhiviṣaya 2 tvena vā/ tatrādyaḥ prakṛte na saṃbhavati/ vyāpyabhedabhramasya bādhavadanumitigrāhyavahnyabhāvāviṣaya 2 tvāt/ tathāca vyabhicārajñānasyānumitihetuvyāpti 3 vighaṭaneneva vyāpyabhedabhramasyāpyanumitihetuvyāpyābhedajñānavighaṭanenaivānumitipratibandhakatvaṃ vācyamiti siddhaṃ vyāpyābhedajñānasyānumitihetutvam// sthite ityartha iti// tathā ca tādṛśe vyāptismṛtipakṣadharmatājñāne bhāvayato nānumitiriti samagravākyārtha iti bhāvaḥ// vyāpyabhedaviṣayakaviparyayādeḥ pratibandhakatvānyathānupapatyāpi viśiṣṭajñānahetutvasiddhiri 4 tyāha-- kiṃ ca tvadukte iti// jñānasya ceti// vyāpyabhedagocaraviparyayādirūpajñānasya cetyarthaḥ/ vyāpyabhedeti// vyāpye dhūme vyāpyo neti vyāpyo vā na vetīti vyāpyabhedabhramasyetyarthaḥ/ 1.dharmo vihnivyāpyo ne - ga.ṭa.rā. 2.yakatvā-ṭa.rā. 3.jñānapadamadhikam -ṭa.rā. 4.tyata ā- ṭa.ṭha.ḍa. pu - 128. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ yadi ca virodhyaviṣayakamapi jñānaṃ maṇyādivadvirodhi tarhyupādhinā vyabhicāro nonnīyate/ kintu maṇyādyabhāvo dāha iva upādhijñānābhāva evānumito hetuḥ syāt// na cānumitisāmagryā balavatvājjñānadvaye satyanumitirevotpadya 2 te/ na tu pratyakṣo vyapyabhedabhrama iti vācyam/ tasyā balavatvāsaṃmateḥ// kiñca yatra tvaduktajñānadvayānantaraṃ bhedabhramastatraivamastu/ yatra 3 dhūmo vahnivyāpyaḥ parvatīyadhūmaśca vahnyavyāpya iti 4 pakṣadharmatājñānameva bhedaviṣayaṃ tvanmate vyāptyavyāptyorbhinna 5 viṣayatvenāvirodhāt tatra bhedajñānātpūrvaṃ anumitisāmagryabhāvena tayā prakā 6 rāntarema pratibandhakatvacodyamanūdya nirāha-- yadi ceti// nanu -- vyāpyabhedabhrama eva nāsti yasya pratibandhakatvabalena viśiṣṭajñānahetutvasiddhirityāśaṅkāṃ nirāha-- na cānumitīti// abhyupetyāpi balavatvamanumitisāmagryabhāvasthale viparyayādibalādviśiṣṭajñānahetutvasiddhirityāha-- kiñca yatreti// evamastviti// anumitisamāgrībalavatvena vyāpyabhedabhramānutpādostvityarthaḥ/ dhūma iti// vyāptigrahaṇasthalīya ityarthaḥ/ virodhātkathamevaṃ bhrama ityata āha-- tvanmata iti// sāmānyapratyāsatteranaṅgīkāreṇa parvataniṣṭhadhūme vyāptegraheṇa tatra vyāpye 7 bhedabhrame bādhakābhāvāt// 1.tarhe -ṭa.rā. 2.dyeta -ga.rā. 3.trasu dhū-rā.ka. 4.jñānapadamadhikam- rā. 5.nna niṣṭhatvenā -ṭa.rā. 6.pramāṇānta -ḍa. 7.pyabhe- ṭa.ḍa. prākta-jñādva-hetvaṅgaḥ) parāmarśavādaḥ pu - 129. 1 na pratibandho yuktaḥ// na ca dhūmatvajñānarūpasya vā dhūmo vahnivyāpya iti jñānarūpasya vā viśeṣadarśanasya satvānna vyāpyabhedabhrama iti vācyam/ svarūpeṇa dhūmatvajñānasyāvirodhitvāt/ vyāptivyāpyatvena jñānasya tu virodhitve 2 tasyāyaṃ dhūmavāniti pakṣadharmatājñāne 'bhāvāt/ dhūmo vahnivyāpya iti jñānasya ca tvanmate bhinnaviṣayakatvenāpratibandhakatvāt/ na ca bhinnaviṣayakatvepi samānaprakārakatvamātreṇa pratibandhakatvam/ prameyaṃ ghaṭavaditi jñānena prameye gṛhe ghaṭo neti dhīpratibandhāpātāt// etadapyuktaṃ viśakita iti 3/ vyāpya 4 bhrameṇa pratibaddhe ityarthaḥ// sāmagryabhāvepi viśeṣadarśanameva bhramapratibandhakamityāśaṅkya nirāha-- na ca dhūmatveti// 5 samānaprakārakatveti// dhūmo vahnivyāpya iti jñānasya parvatīdhūmaśya vyāpyo netyasya ca dhūmatvaprakārakatvātpratibadhyapratibandhakabhāva ityarthaḥ/ mātrapadena ca samānaviśeṣyakatvaṃ vyāvartyate/ ityartha iti/ samagavākyārthaḥ pūrvavaddraṣṭavyaḥ/ kvacidviśiṣṭajñānasya hetutāyāḥ kḷptatvādanyatrāpi tathetibhāvena tasya kviciddhetutvamāha-- api ceti// 1. na padaṃ yuktapadātprāgasti-ka.ga.ṭa.rā. 2.tvepita-ga.ṭa.rā. 3.te iti -ga.ṭa.rāya 4.bhedapadamadhikam-ka.ga.ṭa.rā. 5.dhūmatvajñānarūpasyetyarthaḥ ityadhikam-ṭha. pu - 130. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ api ca yatra dhūmadarśanaṃ vināpi śabdādinā vyaptismṛtimataḥ puṃsaḥ smṛtavyāptisannikṛṣṭadhūmatva 1 yorvaiśiṣṭyaṃ pratyakṣajñānena vahnivyāpyadhūmavānayamiti śābdajñānena ca yugapadeva gṛhyate tatrāpyanumitistāvaddṛśyate/ tatra ca vyāpyatvaprakārakapakṣadharmatājñānatvenaiva hetutā vācyā/ lāghavāt/ vyāpyatāvacchedakatvasya vyāpyatāgarbhitatvena vyāpyatāyā āvaśyakatvācca/ na tu vyāpyatāvacchedakaprakārakapakṣadhmatājñānatvena / gauravāt/ anāvaśkatvācca// jñānadvayarūpānumitisāmagrī parābhimatā vaktuṃ dhūmadarśanaṃ vināpītyuktam// smṛteti// smṛtavyāptiśca sannikṛṣṭadhūmaśca tayorityarthaḥ// nanu tatrāpyanumitidhaśāyāṃ tāvatā viśiṣṭajñānatvena na hetutā kintu vyāpyatāvacchedakaprakārakapakṣadhmatājñānatvenaiva / tathāca jñānadvayasthala ivāsmadabhimatakāraṇatāvacchedakaṃ tatrāpyakṣatamevetyata āha-- tatra ceti// bhavatpakṣepi vyāpyatvajñānamāvaśyakamityāha-- vyāpyateti// avacchedakatvaṃ hi vyāpyatveneha vyāptiranyasyānupayogādityuktadiśā vyāpyatāgarbhitatvanetyarthaḥ/ evakāravyāvartyamāha-- natviti// anāvaśyakatvācceti// yathā 2 vyāpyatāvacchedakatvajñāne vyāpyatvajñānamāvaśyakam -- 1.mayorvai-ga.ṭa.rā. 2.yathā avacche-ṭha.ḍa. prākta-jñādva-hetvaṅgaḥ) parāmarśavādaḥ pu - 131. nanu vyāptāvapi vyāptirahitāvṛttitvarūpaṃ vyāpyatāvacchedakatmastīti vyāpyatāvacchedakaṃ 1 tvaprakārakatvaṃ sāmānyaṃ vyāptayāprakārakatvaṃ tu viśeṣaḥ na ca sāmānyasya prayojakatvasambhave viśeṣasya tadyuktamiti cenna/ vyāpyau tu 2 tvaduktasya vyāpyatāvacchedakatvasya satvepi vyāptitvena 3 jñānamātreṇānimitidarśanena vyāpyatāvacchedakatvena vyāptijñānasyānumityahetutvāt/ tvayau 1 pādhikadharma 5 rūpasya vyāpāratvasya sāmānyatvepi tadvihāya lāghavena jātirūpakṛtitvasyaivākhyātaśakyatāvacchedakatvasvīkārācca// etadapyuktaṃ sudhāyām -- yadā tu gṛhītavyāptervināpi -- vyāpyatāvacchedakaprakārakatva 6 jñānamāvaśyakam/ dhūmatvena dhūmasyarūpaviśeṣyakavyāpyatvaprakārakajñānaviṣaye tadanupraveśābhāvāditi bhāvaḥ/ tadanupraveśāmāśaṅkate-- nanviti // vyāptirahite pāṣāṇādāvavṛttitvamityarthaḥ/ sāmānyamiti// vyāpyatvaprakārakajñānaviṣaye vyāptāvapi satvāditi bhāvaḥ// viśeṣa iti// ayaṃ 7 dhūmavānityādivyāpyatāvacchedakadhūmatvaprakārake jñāne vyāpyatvaprakārakatvābhāvāditi bhāvaḥ/ sāmānyaviśeṣābhāve satyapi lāghavādviśeṣasyaiva prayojakatvaṃ vācyamiti bhāvenāha-- tvayeti// etadapyuktamiti// yuktipāda evāpicetyādinoktaṃprameyamuktamityarthaḥ// 1.kapra- ka.ṭa.rā. 2.tu itina-ga.ṭa.rā. 3.pyatvena-ka. ptatvena-rā. 4.yāsau -ka.gar. 5.masya vyāpyatvasya-ga.rā. 6.kajñānatvamityasti-ṭha. jñānapadaṃ -na.ṭa. 7.yañcadhū -ḍa. pu -132. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ liṅgadarśanādva 1 hnyādinaiva vyāptismṛtiriti// nana yatra liṅgapakṣādikamasannikṛṣṭamatīndriyaṃ vā tatra kathaṃ parāmarśaḥ, pratyakṣasyāsambhavāt ānumānikatve cānavasthānāditi cettavāpi kathaṃ tatra pakṣatājñānam/ kathaṃ ca sa parvato vahnivyāpyadhūmavān paramāṇurnityatvavyāpyaniravayavadravyatvavāniti jñānaṃ tathā vyavahāraśca// nanu tatra kavikāvyā 2 dinirmāṇahetubhūtajñānavanmānasameva pakṣadharmatājñānam/ viśiṣṭajñānahetutāvāde kvacitsāmagryabhāvena tadutpattibādhakamāśaṅkya pratibandyottarayati -- nanvityādinā // tavāpīti// jñānadvayahetutāvādinopītyarthaḥ/ nyāyamatāśayenāha-- kathañceti// yadvā tanmatepi kvacidviśiṣṭajñānasatvasyoktadiśāṅgīkārāttadāśayeneyamuktiḥ/ paramāṇuriti// kathañcetyanukarṣaḥ/ tatheti// vyāpyadhūmavānityādivyavahāraścetyarthaḥ/ tādṛśajñānasādhyatvādvyavahārasyeti bhāvaḥ/ maṇyuktadiśā paramukhenottaraṃ vācayitvā samamityāha-- nanviti// kaveḥ kāvyanirmāṇahetubhūtajñānaṃ yathā mānasaṃ tathā mānāntaropanīte parvate mānāntaropanītadhūmasaṃsargarūpapakṣadharmatājñānaṃ mānasaṃ vyāptismaraṇadhūmavatvajñānābhyāṃ sahakṛtena manasā ca vyāpyadhūmavānitijñānaṃ nityatvasmṛtimato niravayavatvopanāyakena tadupanaye ca paramāṇūpanāyakena paramāṇau copanīte manasā nityatvavyāpyaniravayavatvavānitijñānamastvityarthaḥ// 1.dvacanādinai -- rā. 2.ādipadaṃ na-ga.ṭa.rā. prākta-jñātva-hetvaṅgaḥ) parāmarśavādaḥ pu - 133. yadvānumānikatvepi kvacit smṛtau kvacicchabde kvacitpratyakṣe paryavasānānnānavastheti cetsamaṃ parāmarśopi/ tasmādviśiṣṭajñānamevānumitihetuḥ// iti prābhākaroktajñānadvayahetutvabhaṅgaḥ // 12 // nanvevaṃ manaso bahirthapramāhetutve 1 tadupanāyakajñānasya pramāṇāntaratvaṃ syāt/ yadasādhāraṇaṃ kāraṇamāsādya mano bahirgocarapramāṃ janayati tatpramāṇāntaramiti niyamāditi cenna/ indriyādeḥ sannikarṣādivadupa 2 nayasya niyatavyāpārābhāvena pramāyāmakāraṇatvādityāhuḥ/ anumānena vāstu pakṣadharmatājñānādi / tāvatā nānavasthā / tajjanakānumāne pakṣadharmatādijñānasya smṛtirūpatvena 3 vāptavākyarūpaśabdajanyatvena vā pratyakṣajanyatvena vopapatterityāha-- ānumānikatvepīti// pakṣadharmatādijñānasyetyanukarṣaḥ/ ata evapaddhatau na ca 4 tathāpyanumānasya vyāptyapekṣayānavasthā/ antataḥ pratyakṣāgamamūlatvādityuktamiti bhāvaḥ // iti prābhākaroktajñānadvayahetutvabhaṅgaḥ // 12 // 1.taditi nāsti-ṭa.ṭha.ḍa. 2.nāyakasya- ḍa. 3.vā iti na -ḍa. 4.caitasyāpya -ṭha. na ca tasyāpya -ṭa.ḍa. pu - 134. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atha maṇyuktaparāmarśaprakriyābhaṅgaḥ // 13 // maṇau tvaṃyamāloko 1 dhūmo vā ubhayathāpi vahnivyāpya iti jñānāttāvadanumitirdṛśyate/ tatra 2 vyāpyatāvacchedakaprakārakaṃ pakṣadharmatājñānaṃ na saṃbhavati/ avacchedakayordhūmatvālokatvayoraniścayāt/ niścitasya 3 tadanyānyatvasya gauraveṇa vyabhicārāvārakaviśeṣaṇatvena cānavacchedakatvāt/ ityuktam/ tanna/ vyāpyatāvacchedakapadena vyāptiniyatadharmasya vivakṣitatvāt/ anyataratve ca gauravādau satyapi vyāptirnaiyatyarūpasya vyāptyavacchedakatvasyānapāyāt/ na hi gurvityetāvatā niyatamapyaniyataṃ bhavati/ atha maṇyuktaparāmarśaprakriyābhaṅgaḥ// 13 // parāmarśavādasiddhāntoktaprābhākarakhaṇḍanaprakāramanuvadati-- maṇautviti// ityuktamityanvayaḥ/ tadanyānyatvasyeti// dhūmālokābhyāṃ yadanyat tadanyatvasyetyarthaḥ/ vyabhicāreti// dhūmālokānyānyavatvādityatra dhūmavatvādālokavatvādityekaikahetūktau vyabhicārābhāvādvyabhicāravārakasyaiva sārthakyāditi bhāvaḥ/ 1.vā ityadhikam -ga.ṭa.rā. 2.tracavyā-ka.ṭa.rā. 3.sya cata-ka.rā. makta-parśa-prayāṅgaḥ) parāmarśavādaḥ pu - 135. nīladhūmādau dhūmānyā 1 nyādau ca vaiyarthyameva doṣaḥ/ prakṛte tu saṃdigdhāsiddhivārakatvānna vaiyarthyamapi// kiñcānyataratvajñānasya tvayāpi vyāptigrāhakapratyakṣasahakāritvaṃ svīkṛtam/ sahakāritvaṃ ca na bhūyodarśanādivatsvarūpeṇa / kiṃ tvanyataratvasya vyāptivyāpyatayā taddarśanatvenaiveti kathamanyataratvasya vyāptivyāpyatvāgrahaḥ// gurudharmatayā vyāptigrahānupayuktaviśeṣaṇatvena cetyartha ityapyāhuḥ/ anyānyatva ityasyārthānuvādo 'nyataratve ceti// nanvevaṃ parvatognimānnīladhūmavatvāddhūmānyavatvādityādiprayogopi sādhuḥ syāt/ nīladhūmatvādergurutvepi vyāptiniyatatvena vyāpyatāvacchedakatvānapāyādityata āha-- nīleti// saṃdigdheti// dhūmavatvāditi vā ālokavatvāditi voktāvanyatarasatvasyāniścayāditi bhāvaḥ/ tvayāpīti// gurorapyanyānyatvajñānasya viśeṣadarśanatvena pratyakṣasahakāritvādanyānyatvajñānaṃ tatra vyāpyatājñānopakṣīṇamiti maṇāvukteti bhāvaḥ// ata eva maṇāvetadarucyāpicetyādinā prāgasmaduktapakṣa eva kiñca vahnivyāpyavānayamiti śābdajñāna ityādinopanyastaiti dhyeyam/ yadapi saṃśayasthale 'nyānyatvaniścayamupetya vyāpyatvajñānopakṣīṇatvavacanam/ 1.nyatvādau - ka.ga.ṭa.rā. pu - 136. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kecittu -- dhūma 1 tvālokatvābhyāṃ sandhigdhe vastuni dhūmālokānyebhyonyatvameva durgraham/ na hi sādhanāśrayayoranyataratvamityādau sādhanāśrayayoḥ sādhanatvāśrayatvā 2 jñāne tadanyebhyonyatvaṃ gṛhyata ityāhuḥ/ 3 tasmānna maṇyuktaṃ yuktam// iti maṇyuktaparāmarśaprakriyābhaṅgaḥ// 13 // tadapyuktamityāha -- kecitviti// pratiyogitāvacchedakaprakāreṇa pratiyoginoniścayate tadanyonyābhāvasya dirjñānatvāditi bhāvaḥ// iti maṇyuktaparāmarśahetutvaprakriyābhaṅgaḥ// 13 // atha vyāpakatvaparāmarśasyānumitihetutvabhaṅgaḥ // 14 // nanu -- hetusamānādhikaraṇātyantābhāvā 4 pratiyogisādhyasāmānādhikaraṇyaṃ vyāpyatvam/ tacca vyāpakatvagarbhitamiti lāghavātparvatavṛttidhūmavyāpako vahniriti vyāpakatvaparāmarśa evānumitihetuḥ/ atha vyāpakatvaparāmarśasyānumitihetutvabhaṅgaḥ// 14 // maṇau parāmarśavādānte"anye tvi"tyādinopanyastamekadeśimatamapyāśaṅkya nirāha -- nanvityādinā // vyāpakatveti// 1.mālo -rā. 2.tvāniścaye-ka. 3.tasmādityādi nāsti-ga.ṭa. 4.vapra -ga.ṭa.rā. liparśasya-katvam) parāmarśavādaḥ pu - 137. na tu vahnivyāpyadhūmavānaparvata iti vyāpya 1 tva parāmarśa iti cenna/ manmate sādhyarahitāvṛttitvarūpāyā anyathānupapattirūpāyā vā vyāptervyāpakatvāgarbhitatvena gauravābhāvāt// yadyapi sādhyarahitāvṛttitvajñānaṃ sādhyaṃ vinānupapattijñānaṃ 2 vā sādhyatvarūpavyāpakatvena jñānaṃ vinānupapannam/ tathāpi dhūmajātīyasya vahnijātīyarahitāvṛttitvajñānaṃ ca 3 vahnijātīyaṃ vinānupapattijñānaṃ ca vahnitvena vahnijñānamevāpekṣate/ na tu vyāpakatveneti na gauravam// iti vyāpakatvaparāmarśasyānumitihetutvabhaṅgaḥ// 14 a // uktarūpābhāvāpratiyogitvasya vyāpakatvāttadgarbhitamityarthaḥ// sādhyarahiteti// sādhyarahite 'vṛttitvamityarthaḥ// anyatheti// sādhyena vināsaṃbhavarūpāyā vetyarthaḥ// iti vyāpakatvaparāmarśasyānumitihetutvabhaṅgaḥ // 14//atha liṅgaparāmarśasya karaṇatvam // 14 ā // liṅgajñānameva karaṇam/ na tu liṅgam/ atha liṅgaparāmarśasya karaṇatvam // 15 // yattu maṇau liṅgakaraṇatāvāde liṅgaparāmarśaḥ karaṇaṃ na tu parāmṛśyamānaṃ liṅgamityuktam/ tadasmākamanumatameva / kiṃ tu parāmarśa ityatra tṛtīyajñānatvameva nābhimatamiti bhāvenāha -- liṅgajñānameveti // liṅgapadena vyāpyamucyate/ 1.ptatva-ga.rā. 2.naṃ ca sādhyajñānaṃ vinānupa-ga.ṭa.rā. 3.capadaṃ na-ṭa.rā. pu - 138. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ sa tadā vahnimān tadā dhūmavatvādityādau dhūmābhāve 'pi tajjñānenaivānumatidarśanāt/ na ca tatra 1 dhūmadhvaṃsādikaṃ liṅgāntaramastīti vācyam/ tasyāparāmarśāt/ aparāmṛśyamānasya hetutve ca mānābhāvāt/ ata evoktaṃ sudhāyām--"na ca dhūmādikamevānumitirna kiṃ nāma tajjñāna"miti// iti liṅgaparāmarśasya karaṇatvam// 14 ā // pratyakṣeṇānumānena śabdena vā jātaṃ yalliṅgajñānaṃ tadityarthaḥ/ vyaptiviśiṣṭaliṅgajñānamevetyarthaḥ// sa iti// parvatādiḥ/ ata evoktaṃ sudhāyāmiti// pratyakṣavacca prāmāṇyamityetavdyākhyānasudhāyāmityarthaḥ// upalakṣaṇametat/ anyathākhyātivādisiddhānte liṅgajñānya karaṇatayābhyupagatatvāditi 2 sudhoktirapi grāhyā/ yattu paddhatau liṅgasya samyagjñānaṃ vā samyagjñānataṃ vā liṅgamityuktam/ tatvabhyupagamavādena vā liṅgasatvasthalābhiprāyeṇa vā neyam/ vastutastu vyāptiprakāramanusṛtyānumitiṃ janayatītyatraiva tātparyādanā 3 sthayaktāvapi sudhānurodhā 4 lliṅgajñāna 5 eva tātparyamiti bhāvaḥ/ asminpakṣe kriyāyogavyavacchinnatvameva karaṇatvaṃ na savyāpāratvamityeke/ liṅgajñānaṃ karaṇaṃ tajjanyāvyāptismṛtiryāvyāpāraḥ/ śābdajñāne śaktismṛtivadityanye/ mana eva karaṇaṃ vyāpyajñānaṃ vyāpāraḥ; na cānumitermānasapratyakṣatvāpattiḥ saṃskāravyāpārakatva eva tathātvāt vyāpāraprādhānyavivakṣayā liṅgajñānaṃ karaṇamityuktirityapare// iti liṅgaparāmarśas karaṇatvam // 15 // 1.tathā dhū-ga.ṭa.rā. 2.ti yuktira-ḍa. 3.navasthayobhayoktā -ṭa. 4.dholiṃ -ṭa. dhena liṃ -ṭha. 5.naṃ e - ṭa. atha tarkasyānumānāntarbhāvaḥ // 15 // anumānaṃ dvividhaṃ sādhanānumānaṃ dūṣaṇānumānaṃ dūṣaṇānumānaṃ ceti/ tatrādyamadriragnimān dhūmavatvādityādi/ dvitīyamapi dvedhā 1 duṣṭatvapramitisādhanam tarkaśceti/ tatrādyaṃ nedaṃ svasādhyasādhakam asiddhatvādityādi/ dvitīyaṃ yadi niragnikaḥ syāt tarhi nirdhūmaḥ syāditatyādi/ asya dūṣaṇānumānatvaṃ ca paroktaniragnikatvādipratikṣeparūpatvāt// atha tarkasyānumānāntarbhāvaḥ/ // 16 // "tarkāpratiṣṭhānādapyanyathānumeyami"ti brahmasūtre sūcitaṃ tarkasyānumānā 2 ntarbhāvaṃ vaktuṃ punardvividhaṃ sādhanānumānaṃ dūṣaṇānumānaṃ cetyādipaddhatyuktaṃ vivṛṇvāna āha -- anumānamiti// nanu paroktanirāsakasyaiva dūṣaṇānumānatvena tarkasya kathaṃ tathātvamityata āha-- asyeti// svamate tarkasvarūpamagre lilakṣayiṣuḥ paroktatarkalakṣaṇānyanūdya nirāha -- 1.ṣṭipra- ka.ga.ṭa.rā. 2.na pramāṇānta -ṭa.ṭha.ḍa. pu - 140. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tatra kecit -- vyāpyāropeṇa vyāpakāropaḥ tarkaḥ/ sa ca pramāṇānugrāhaka eva/ na tu pramāṇamityāhuḥ/ tanna/ bāṣpe dhūmabhramajanyabhramarūpānumitāvativyāpteḥ/ nāpi vyāpyārope vyāpakaprasañjanaṃ tarkaḥ/ prasañjanasya tarkatve ātmāśrayāt/ āropatve uktadoṣāt// na ca vyāpakābhāvavavattayā jñāte vyāpyāro 1 pādvyāpakāropastarkaḥ/ evaṃ 2 cānumityābhāse nā 3 tivyāptiḥ/ vyāpakābhāvavattayā jñāte 'numityanudayāt/ tarkasya vyāpakībhūtanirdhūmatvābhāvavattayā jñāta eva bhavatīti vācyam/ 4 atra kecidityādinā// tārkikādaya ityarthaḥ/ vyāpyāropa iti nimittasaptamīyam// tatra 5 kiṃ vyāpya 6 bhramajanya vyāpakabhrama 7 starka ityabhimataṃ, tannimittaka 8 vyāpakaprasañjanaṃ vā, vyāpakābhāvavattayā jñāte vyāpyāropanimittakavyāpakabhramo vā, vyāpakābhāvavattayāvadhṛte vyāpyāropanimittakavyāpakāropo vā, tādṛśavyāpakāhāryāropo vā, avya 9 vasthitābhyupagamyamānako 10 ṭhyupādhikaniṣṭatvapratisaṃdhānaṃ veti 1 ṣaṭkalpān krameṇa maṇikaṇṭhoktadiśā nirāha -- bāṣpa ityādinā / śaṅkhatvaliṅgajanyānumitervyāpyajñānasya cāropatvasiddhyarthamāha -- aśaṅkhaṃ śaṅkhatayāvagamyate// 1. pe vyāpa- ga.ṭa.rā. 2. ca nānu -ka.ga.ṭa.rā. 3.na iti na-ka.ga.ṭa.rā. 4.tatra -ṭha. 5.nanvatra-ṭha. 6.vyāptibhra- ṭa. 7.janyapadamadhika-ṭa. 8.ttavyā -ṭa.ṭha.ḍa. 9.vahitā-ṭha. 10 pyāptapupādhi-ḍa. 11. ṣaḍvi-ṭha. tasyā -nunā-ntarbhāvaḥ) tarkavādaḥ pu - 141. yatrāśaṅkhaṃ śaṅkhatayāvagamya pītoyaṃ śaṅkho na śukla iti pratyakṣabhramānantaraṃ śaṅkhatvācchukla ityanuminoti tasyāmanumitāvativyāpteḥ// atha jñāta ityasyāvadhṛta ityarthaḥ/ śaklatvānumitau tu na śuklatvābhāvyāvadhāraṇam/ śuklatvābhāvagrāhakapratyakṣasyānyathāsiddhamupajīvyaivānu 1 mitipravṛttiriti cenna/ tarkepi nirdhūmatvarūpavyāpakābhāvasyāvadhṛtatvena nirdhūmatvāropasyāsaṃbhavāt/ āhāryoyamāropaḥ/ sa ca bādhitepi bhavatīti cenna/ puruṣatvābhāvaniścayānantaraṃ pratyakṣādāhāryavyāpyakaracaraṇādyāropājjanye pratyakṣe āhāryapuruṣāropetivyāpteḥ// nāpi vardhamānoktarītyā avyavasthitābhyupagamyamānakoṭyupādhikāniṣṭasatvapratisandhānaṃ tarkaḥ/ niragnikatvasyāvyavasthitatvaṃ hi saṃśayo viparyayo vā na dvayamapi/ yadyarthaśiraskaniragnikatvajñānaṃ prameti vakṣyamāṇatvāt/ vyāpakābhāvavattayāvagata ityaṃśopapādanāya pītoyamityādi/ anyathāsiddhimaupādhikabhramatvam/ nirdhūmatveti// nirdhūmatvarūpaṃ yadvahnyabhāvavyāpakaṃ tadabhāvasya dhūmasatvasyāvadhṛtatvenetyarthaḥ/ tathācāsaṃbhavi lakṣaṇamiti bhāvaḥ/ 1. māna pra - ṭa.rā. pu - 142. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ evaṃ pratisandhānamapi saṃśayo viparyayo vā na dvayamapi/ tarhi syādityarthaśiraskanirdhūmatvajñānaṃ prameti vakṣyamāṇatvāt// tasmāttarko 'numānaviśeṣa eva/ vyāptibalena gamakatvāt/ saṃśayottarapratyakṣaṃ vyāptabalena gamakamapi na vyāptijñānakaraṇakam// manmate tvaṅgīkṛtena sādhyābhāvena sahānaṅgīkṛtasya sādhanābhāvasya vyāpakatvapramā 1 vā sādhyābhāvāṅgīkāranimittakā sādhanābhāvasyāṅgīkartavyatvapramā vā āhāryo buddhiyūrvakaḥ/ vakṣyamāṇatvāditi// nanu tarkasyetyādinā, kathaṃ tasya prāmāṇyamityādinā vā, granthenetyarthaḥ/ vyāptibaleneti// āpādyāpādakayarvyāptibalena sādhyasādhanayoravinābhāvagamakatvādanumānaviśeṣa evetyarthaḥ/ vilakṣaṇaprakāratvādviśeṣapadaprayogaḥ// nanvevaṃ yatra sthāṇurvā puruṣo veti saṃśayānantaraṃ puruṣatvavyāpyakarādimānayamiti viśeṣadarśane sati 2 puruṣa eveti pratyakṣaṃ tadapyanumānaṃ prasajyate ityata āha-- saṃśayeti// atra pratyakṣapadena vyāpyadarśanaṃ puruṣa eveti phalūbhūtaṃ pratyakṣaṃ ca 3 gṛhyate / tatrādyaṃ yatra karādi tatra puruṣatvamiti vyāptibalena puruṣatvagamakamapi puruṣatvapratyakṣaṃ na vyāptijñānakaraṇakaṃ kiṃ tu cakṣurādikaraṇakameva ato na tasyānumāna 4 tvamiti bhāvaḥ/ sādhyābhāvena niragnikatvādirūpeṇa nirdhūmatvādirūpasādhanābhāvasya vyāpakatvapramā tarka ityucyate/ 1.itaḥ 'tarkyate' iti paryantaṃ nāsti- ga.ṭa.rā. 2.yat ityādhikam -ṭha. 3.grāhyam-ṭha. 4. phalapadamadhikam -ṭa.ṭha.ḍa. tasyā-nunā-ntarbhāvaḥ) tarkavādaḥ pu - 143. tatkaraṇikā sādhanasya sādhyena saha vyāptyanumitistu tarkaṇa 2 miti vyutpatyā tarkaḥ// etadevābhipretya paddhatau kasyacidarthasyāṅgīkārer'thāntarāpādanaṃ tarka iti pramāṇalakṣaṇaṭīkāyāṃ ca vyāpyāṅgīkāre 'niṣṭavyāpakaprasañjanaṃ tarka ityuktam/ spaṣṭayiṣyate caitadanupadameva// karaṇavyutpatyaivetyāha-- tarkyatenenetīti// āpādakasyāsiddhinirāsāyoktam aṅgīkṛteneti/ iṣṭāpattinivṛtyarthaṃ anaṅgīkṛtasyetyuktam/ yadi ghaṭa upe 3 yate tarhi paṭopyaṅgīkārya ityādāvativyāptivāraṇāya sādhyābhāvasādhanābhāvapadoktiḥ/ sa kiṃ prati karaṇamityata āha -- tatkaraṇiketi// tarkaṇiti vyutpatyeti// bhāvavyutpatyetyarthaḥ/ etadeveti// paddhatāvāpādanamityasya 4 lakṣaṇaṭīkāyāṃ prasañjanamityasya ca sādhanābhāvasya vyāpakatvapramai 5 vetyarthaḥ iti bhāvaḥ/ etaccopalakṣaṇam/ vyāpyāṅgīkāre 'niṣṭhavyāpakaprasañjanamiti tatvanirṇaye cetyapi dhyeyam// 6 kathaṃ vyāptyanumitijanakatvamasya tarkasyetyato vā kathaṃ vyāpyāṅgīkāreṇāniṣṭasya vyāpakatvapramā 7 prakāra ityato vāha-- spaṣṭayiṣyata iti// kathaṃ tasya prāmāṇyamityādigranthe 8 na kṛtaśaṅkānivṛtyarthamupoddhotoktyanantaramatra ca -- 1.tita-ga.ṭa.rā. r2.kayāmī-ga.rā. 3.upagamyate-ṭha.ḍa. 4.pramāṇapadamadhikam-ṭa.ḍa. 5.metyetaditi bhāvaḥ-ṭha. metyarthaḥ iti bhā-ḍa. 6. 'etadeveti' ityādikaḥ, etāvān granthaḥ, 'spaṣṭayiṣyata iti' ityataḥ - paramasti- ḍa. tatrāpyevamevārthaḥ ityadhikam -ṭa.ṭha. 7.mākāra-ṭha.ḍa. 8.netyarthaḥ -ṭha. pu - 144. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nanu tarkasyānumānatve āpādakaṃ niragnikatvaṃ liṅgam āpādyaṃ nardhūmatvaṃ liṅgīti vācyam/ tathāca hetorasidadhirbādho 'prasiddhāntaśca/ siddhāntinā 1 pakṣe niragnikatvanirdhūmatvayorasvīkārāt/ dhūmasya pratītatvācceti cenna// sādhanarūpasyaiva liṅgasya asiddhirdeṣo na tvāpādakarūpasya/ āpādakatvavyāghātāt/ yadvyāpādakaṃ tatparābhyupagatameva bhavati// ata eva vyāpyasya pakṣaniṣṭhatve parā 2 nabhyupagamanimittakajñānaviṣayavyatirekajñānabhañjanīyatvamāpādakatvam/ kulīrasyevāpādākasya svapra 3 sūta- niragnikatvaprame 4 tyādigranthenetyarthaḥ/ "prasaṅgārthatayā proktā na siddhāntasya dūṣakāḥ"/ ityādibhaktipādīyānuvyākhyānasudhayoruktaṃ vivṛṇvāna ākṣipati-- nanviti// asiddhyapasiddhāntau vyanakti-- siddhāntineti// anumānaprayoktretyarthaḥ/ bādhaṃ vyanakti -- dhūmasyeti// ata eveti// parābhyupagatasyāpādakatvādepetyarthaḥ/ vyāpyasya niragnikatvādirūpavyāpyasya parvatādiniṣṭhatvena yaḥ parābhyupagamaḥ tannimittakaṃ yajjñānaṃ nirdhūmatvajñānaṃ tadviṣaya 5 tvasya nirdhūmatvāderyo vyatirekaḥ dhūmavatvaṃ tajjñānena bhañjanīyatvaṃ yattadevāpādakatvamityarthaḥ/ kuta ityata āha-- kulīrasyeveti// kulīrasya jalajantuviśeṣasya yathā svotpannāpatyahatvaṃ tathaivāpādakasyāpi svotpannanirdhūmatvābhyupagamarūpayuktipratihatatvādityarthaḥ/ 1.siddhāntineti nāsti-ṭa. 2.rābhyu- ga.rā. 3. svasū-ga.rā. 4.pramāpadaṃ na-ṭa.ṭha. 5. yasya-ṭa.ṭha.ḍa. 6.vyāpyasyetyadhikam -- ṭha. tasyāṃ-nunā-ntarbhāvaḥ) tarkavādaḥ pu - 145. yuktyā 1 pratihatatvādityāhuḥ/ bhajyate hi niragnikatvaṃ svābhyupagamanimittakajñānaṃ prati viṣayasya nirdhūmatvasya vyatirekarūpasadhūmatvasya jñānena/ kathamanyathā na cāyaṃ nirdhūmaḥ tasmānna niragnika iti viṣaya 2 viparyavasānam/ tadabhāve 3 tarka evābhāsaḥ syāt/ na cātra niragnikatvaṃ sādhanatvenopāttam/ tathātve hi yadīti syāditi ca na syāt/ kiṃ tu niragnikatvāditi syāt// evaṃ sādhyarūpasyaiva liṅgino bādho doṣaḥ/ natvāpādyarūpasyāpādyatvavyāghātāt/ yadvyāpādyaṃ 4 tadabhiṣṭameva/ pramāṇabādha evā 5 niṣṭatvam/ ata evāpādakābhimatabhañjakajñānaviṣayavyatirekapratiyogitvamāpādyatvatyāhuḥ/ āhustārkikā ityarthaḥ/ uktajñānabhañjanīyatvaṃ vyanakti-- bhajyate hīti// tadabhāve viparyaye paryavasānābhāva ityarthaḥ// "vyāptistarkāpratihatiravasānaṃ viparyaye/ aniṣṭānanukūlatvamiti tarkāṅgakam//" ityuktāṅgapañcakamadhye ekāṅgavikalatvādābhāsaḥ syādityarthaḥ/ asiddhiṃ nirasya bādhaṃ nirāha-- evamiti// eta eveti// pramāṇabādhitasyaivāpādyatvādevetyarthaḥ/ āpādakābhimataṃ yanniragnikatvaṃ -- 1.ktyapatya-ga.rā. 2.viparyayaparyava-ga.ṭa.rā. 3.ve ceta -ga.ṭa.rā. 4.tatpramāṇabādhitameva/ aniṣṭaṃ hyāpādyam pramāṇa-ga.ṭa.rā. 5.vacā -ga.rā. pu - 146. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na cātra nirdhūmatvaṃ sādhyam/ tathātve hi tarhīti syāditi ca na syāt/ kintu 1 nirdhūmoyamiti syāt/ na ca nirdhūmoyamiti jñānasya yāvānviṣayastāvāneva tarhi nirdhūmaḥ syādityasyāpi viṣayaḥ/ adhikasya tarhi syāditi śabdayorarthasyāpyullekhāt// ata eva nāpasiddhāntopi/ sa hi siddhānta viruddhasya sādhane natvāpādane/ tasmātprasaṅgarūpānumāne 'siddhibādhāpasiddhāntā bhūṣaṇānyeva/ na tu dūṣaṇāni// ata evoktaṃ sādhanānumānavaidharmyādevāsya prasaṅgānumānatvam/ dṛśyate ca sādhanānumāneṣvapi kevalānvayikevalavyatirekyanvayavyatirekiṣu anyonyaṃ vaidharmyam/ tadbhañjaka 2 bhūtaṃ yajjñānaṃ sadhūmatvajñānaṃ tadviṣayo yo vyatirekaḥ sadhūmatvaṃ tatpratiyogitvamityarthaḥ/ yavdyatirekajñānenāpādakaṃ bhajyate satvamāpādyatvam/ bhajyate hi nirdhūmatvavyatirekasadhūmatvajñānena niragnikatvam/ na cāyaṃ nirdhūmaḥ tasmānna niragnika iti viparyaye paryavasānāt/ anyathā tarkasyābhāvasatvāpatteriti bhāvaḥ/ nanu nirdhūmatvasādhane kathaṃ na bādha ityata āha-- na cātreti// apasiddhāntadoṣaṃ ca prāguktaṃ nirāha-- ata eveti// nirdhūmoyamityasādhanādevetyarthaḥ/ nanu sādhanānumānavailakṣaṇyātkathamasyānumānatetyata āha-- ata eveti// tasya viparaṇaṃ uktāt yadi 3 tarhyādiśariskatvādirūpādvaidharmyāditi/ 1.kiñca -ga.rā. 2.nī -ḍa. 3.kī-ṭa.ṭha. 4.yadītina-ṭha.ḍa. tasyā-nunā-ntarbhāvaḥ) tarkavādaḥ pu - 147. teṣvavāntaravaidharmyepi vyāptibalena gamakatvādanumānatvaṃ caitattakāraipi samam 1// nanvevaṃ 2 bādhāderadoṣatvaṃ kathaṃ tasya prāmāṇyamiti cecchṛṣu/ sadhūmopi niragnikostviti śaṅgā hi dvedhā sambhavati/ niragnikatvaṃ prati nirdhūmatve vyāpakatvasyaivābhāvena vā satyapi vyāpakatve pakṣe nirdhūmatvasyāpi satvena vā// vaidharmyamiti// vipakṣaśūnyatvasapakṣaśūnyatvatadubhayavatvādirūpaṃ vaidharmamityarthaḥ// "sarveṣu keṣucidvāpi sapakṣeṣu kṛtānvayi/ vipakṣaśūnyaṃ pakṣasya vyāpakaṃ kevalānvayi"// ityāderiti bhāvaḥ/ etenāpādakasyāsiddhiradūṣaṇamityādi paddhativākyam vivṛttaṃ dhyeyam/ anumāsāmānyalakṣaṇopetatvātkevalānvayyādikamanumānamevetyāśaṅkāmanūdya sāmyamāha-- teṣviti// kathamiti// nirdhūmatvajñānarūpaphalasya bādhitaviṣakasyāpramātvānniragnikatvajñānasya ca karaṇatvādapramājanakasyāsiddhaviṣayasya kathaṃ bhramarūpasya ca pramāṇakaraṇatvarūpaṃ prāmāṇyaṃ kathamityarthaḥ// naivaṃ phalakaraṇabhāvaḥ/ kiṃ tvanyathaiva// tatra ca phalībhūtaṃ karaṇabhūtaṃ dvayamapi jñānaṃ pramārūpameveti lakṣaṇaṭīkāpaddhatisudhānusāreṇa tredhā parihāraṃ atra ca niragnikatvamityādinā vivakṣurupoddhātamāha-- śruṇvityāditanā// tarkaḥ śaṅkāvadhirityuktatvena tasya śaṅkānivartakatvāditi śaṅkā hītyuktam/ pu - 148. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tatrādyo nirdhūmatvasya vyāpakatvapradarśakena yadi niragnikastarhi nirdhūma ityanena nirasyate/ yadi gavayo gosadṛśastarhi gaurapi gavayasadṛśī yadi jīvangṛhe nāsti tarhi bahirasti, yadi dhūmastarhi vahnirityādau yadi tarhyaiḥ svasamabhivyāhṛtapadārthe 'nyathānupapattirūpavyāptibodhakatvasya vyutpattisiddhatvāt// ata eva sudhāyāṃ yadīdaṃ tarhīdamityeva vyāptigraha uktaḥ/ yadiyuktena syācchabdena tu -- tarkanivartyo śaṅketyarthaḥ/ kathamityata āha-- yadīti// gṛhyamāṇagatasādṛśyajñānātsmaryamāṇagatasādṛśyajñānamupamānamiti śābaropamānasyodāharaṇam/ yadi gavaya iti // jīvitve satve gṛhe 'satvamanupapadyamānaṃ bahiḥsatvaṃ kalpayatītyarthāpattipramāṇasyodāharaṇam-- yadi jīvanniti// prasiddhānumānasyodāharaṇ-- yadi dhūma iti// ādipadena yadi caitramaitrayoranyataratve sati yadyaṃ caitrastarhyanyo maitra ityādigrahaḥ/ ata eveti// yadyādiśiraskasthale vyāptibodhakatvasya vyutpattisiddhatvādeva// rohiṇyudaya āsannaḥ kṛttikābhyuditā yataḥ/ ityukte sādhanaṃ 1 no kiṃ na hyājñaivātra sādhikā// iti bhaktipādīyānuvyākhyānasudhāyāṃ yadītyeva vyāptigraha ukta ityarthaḥ/ nanvevamāpādyāpādakastha 2 la syācchabdadvayaṃ vyartham/ kṛtvābhāvādityata āha-- yadi yukteneti// yadiśabdayuktenetyarthaḥ/ 1.neno -ṭa. 2.sthasyā -ṭha.ḍa. tasyā-nunā-natarbhāvaḥ) tarkavādaḥ pu - 149. svasamabhivyāhṛta 1 niragnikatvasya pakṣe parābhyupagamamātraṃ bodhyate/ tarhiyuktenāpi syācchabdena nirdhūmatvasya pakṣe 'niṣṭatvaṃ bodhyate/ viparyaye paryavasānaparyante tarke tathaiva vyutpatteḥ// tenaiva syācchabdena dvitīyo 'pi nirastaḥ/ yadyatithirāgacchettarhi bhojayitavya iti tu viparyaya 2 paryavasānābhāvātsaṃbhāvanāmātraṃ na tu tarka iti tavāpi saṃmatam/ atra ca niragnikatvaṃ prati nirdhūmatvasya 3 vyāpakatvaṃ liṅgam/ tajjñānaṃ karaṇam/ niragnikatvābhāvaṃ prati nirdhūmatvābhāvasya vyāpyatvaṃ liṅgaṃ tajjñānaṃ phalam/ dvayamapi 4 pramārūpameva/ tenaiveti// tarhītiśabdayuktena syācchabdena nirdhūmatvasya pakṣe satvamiti pakṣo 'pi nirasta ityarthaḥ// nanvevaṃ tarhi bhojayitavya ityādāvapyaniṣṭa 5 bodhaḥ syāt/ syā 6 tparyāyasya tavyapratyayasya satvādityata āha-- yadyatithiriti// saṃbhāvanāmātramiti// yogyatāmātramityarthaḥ/ tavāpīti// tathaiva maṇikaṇṭhokteriti bhāvaḥ/ astvevaṃ tāvatā kathaṃ prāmāṇyamityata āha-- atra ceti// liṅgīti// anumeyaṃ vastvityarthaḥ/ dvayamapīti// liṅgajñānaṃ liṅgajñānaṃ cetidvayomityarthaḥ// 1.tasya ni-ga.ṭa.rā. 2. ye pa -ga.ṭa.rā. 3.ca ityadhikam-ka.ga.ṭa.rā. 4.pi ca pra-ga.ṭa.rā. 5.ṣṭatva- bo-ṭa.ṭha. 6.ekameva syātpadam -ṭa.ṭha. pu - 150. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kāraṇābhāve kāryābhāvaniyamāt/ vyāpakābhāvasya vyāpyābhāvaṃ prati vyāpyatvācca// ata eva prasaṅgāśenaiva nirdhūmatvābhāvasya niragnikatvābhāvena vyāpteḥ siddhatvādeva viparyaye paryavasānena 1 cāyaṃ nirdhūma ityanena tasya pakṣadharmatāmātraṃ pradarśya tasmānna niragnika ityanena sādhyamuktam/ na tu tvayāśaṅkitaṃ pakṣe niragnikatvajñānam karaṇam/ nāpi pakṣe nirdhūmatvajñānaṃ phalam/ yena dvayorapyapramātvaṃ syāt// asiddhyādyuktistu niragnikatvaṃ prati nanu kathaṃ liṅgajñānasya pramātvaṃ tasyāsiddhatvāt/ na ca yadi niragnikastarhi nirdhūma ityanenāvyāpagakatvaśaṅkā nirasyata iti 2 vācyam/ hetvabhāvādityata āha-- karaṇeti// agnirūpakaraṇābhāve 3 kāryābhāvaniyamāt/ yadiniragnika ityādinā sā śaṅkā nirasyata iti nirdhūmatvasya vyāpakatvarūpaṃ liṅgaṃ nāsiddhamiti bhāvaḥ/ nanu tāvatā vyāpyatva rūpaliṅgino jñānaṃ prameti kuto vyāpyatvasyāsiddherityata āha -- vyāpakābhāvasyeti// nirdhūmatvābhāvasya niragnikatvarūpavyāpyasyābhāvaṃ pratītyarthaḥ/ tatra jñāpakamāha -- ata eveti// nanu yadyevamasiddhibādhādikamāśaṅkya tarke na doṣa ityuktaṃ tatkathamuktarītyāsiddhyāderabhāvādityata āha-- asiddhyādyuktistviti// 1.ne nāyaṃ -ga.ṭa.rā. 2.iti tannahe -ṭa. 3.iti vācyam tatra ha- ṭha. 3.dhūmarūpyetyadhikam -ṭha.ḍa.ṭa. tasyā-nunā-ntarbhāvaḥ) tarkavādaḥ pu - 151. nirdhūmatvasya ca 1 vyāpakatvapradarśanārthaṃ tarkavākyenopatte ye 2 niragnikatvanirdhūmatvarūpe vyāpyavyāpake tadabhaprāyā// tasmādyadyādyarthāliṅgitasyārthasyābādhānna tarkasyāprāmāṇyam// etadevābhipretya sudhāyāṃ -- yadyalaṅkṛtas niragnikatvāderasiddhatvaṃ nāstīti tathāsati yadīti 3 syāditi ca na syāditi coktam/ ayaṃ 4 pakṣaḥ, prasaṅgarūpānumāne ca na sādhyavadāpādyasya pramāṇavirodhādi dūṣaṇamiti pramāṇalakṣaṇaṭīkāyāṃ prasaṅgarūpānumāne bādhāpasiddhāntayoradūṣaṇatvāditi sudhāyāṃ coktaḥ// etadevābhipretyoktamanuvyākhyāne -- prasaṅgārthatayā proktā na siddhāntasya na dūṣakaḥ// iti/ praśaṅgaḥ anugrāhyānumānāṅgabhūtānvayavyāptiliṅgabhūtāyāḥ parāniṣṭhāyāḥ vyatirekavyāpteḥ pradarśanam/ tadarthatayā tatprayojakatayā hṛdādiniṣṭhā -- sudhāyāmiti// bhaktipādīyasudhāyāmityarthaḥ/ uktamiti// bhaktipādīyānuvyākhyāne / svoktapakṣānugaṇatayārthamāha-- prasaṅga ityādinā // 1. ca iti na-ga.ṭa.rā. 2.yena -ga.ṭa.rā. 3.yadīti iti na -syāditicoktam. ityevāsti-ga.ṭa.rā. 4.ca padamadhikam -ga.ṭa. tu-rā. pu - 152. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ niragnikatvanirdhūmatvādayaḥ proktāḥ na tu pakṣaniṣṭhatayā proktāḥ/ tasmānna siddhāntasya duṣakā ityarthaḥ// yattu sudhāyāṃ prasaṅgaḥ aṅgīkārtavyatayā jñāpanamiti vyākhyānam/ tadvakṣyamāṇatṛtīyapakṣasthatvāttadabhiprāyam/ yadvāpādagakarūpaliṅgas niragnikatvasya pakṣe parābhyupagatatvameva pakṣasaṃbandha iti nāsiddhiḥ// yuktaṃ caitat/ yakṣānurūpabalinyāyena viṅgino nirdhūmatvasyāpi pakṣe 'bhyupagamanīyatvasyaiva pakṣasaṃbandhatvāt/ dhūmarasādeḥ pakṣe saṃyuktasamavetatvādinā jñātasyaivāgnirūpādisādhakatayā tatra saṃyogasamavāyāderiva niragnikatvasyāpi pakṣe parābhyupagatatvena jñātasyaivāpādakatayābhyupagamasyaiva saṃbandhatāyā ucitatvāt// vakṣyamāṇeti// athavetyādinā vakṣyamāṇetyarthaḥ/ bādhāsiddhī prakārāntareṇa nirākurvan paroktarītyā niragnikatvanirdhūmatvajñānayoḥ karaṇatvaphalatve 'bhyupetya tarkasya prāmāṇyamāha -- yadveti// yakṣanurūpeti// yakṣasyogratve tadanurodha 1 baliḥ atyugratve atibaliḥ mṛdutve alpabaliriti nyāyenetyarthaḥ/ dhūmeti// dhūmaśca rasaśca tadāderityarthaḥ/ evamagniścarūpaṃ ca tadādeḥ agnirūpādeḥ sādhakatayetyarthaḥ/ yathākramamanvayaḥ// 1. dhena va - ṭha. tasyā-nunā-ntarbhāvaḥ) tarkavādaḥ pu - 153. dṛśyate ca kṛttikodayādhodeśanadīpūrādirūpasādhanānumānasyāpi rohiṇyudayordhvadeśādirūpapakṣe 'bhāvepi pakṣaniṣṭhasādhyasamānakālīnatvapakṣanirūpyādhodeśasthatvādiḥ tvanmate jñānatvādirūpaprameyatvāderapi pakṣūbhūtaśabdena svarūpapratyāsannajñānasamavetatvādiśca paraṃparāsaṃbandhaḥ// asminpakṣe tarkasya prāmāṇyaṃ niragnikatvanirdhūmatvayoḥ pakṣe 'bhyupagatatvābhyupagamanīyatvarūrūpeṇa -- nanu -- saṃyogasamavāyābhyāmanyasya kathaṃ pakṣadharma 1 tāghaṭakasaṃbandhatvaṃ kvāpyadarśanādityata āha -- dṛśyate ceti// kṛttikodayaścādhodeśanadīpūraśca tadādirūpa 2 syetyarthaḥ/ rohiṇyudaya āsannaḥ kṛttikāyā uditatvāt, ūrdhvadeśo vṛṣṭimān adhodeśe nadīpūra 3 vatvāt ityādirūpānumānasyetyarthaḥ/ pakṣeti// rohiṇyudayarūpapakṣaniṣṭhāsannatvarūpasādhyasamānakālīnatvarūpaḥ pakṣasaṃbandha kṛttikodayarūpaliṅgasya dṛśyate/ ūrdhvadeśarūpapakṣanirūpyo yo adhodeśaḥ tatsthatvarūpapakṣasaṃbandho nadīpūrasya dṛśyate/ anyathā nyāyamate tayorapakṣadhmatākatvena tābhyāṃ rohiṇyudayāsatyādyanumityanudayāpātaḥ/ na ceṣṭāpattiḥ/ anubhavavirodhāditi bhāvaḥ/ tvanmata iti// nyāyamate śabdo 'bhidheyo jñeyatvādityatra jñeyatvaṃ nāma śabdasya paraṃparāsaṃbandhena jñānatvameva/ prameyatvaṃ ca pramātvameva 4 / na tato 'nyat/ tathā ca tasya pakṣadharmatāghaṭakaḥ jñānasyārthasya ca 5 svarūpasaṃbandhaḥ jñānādinā ca jñānatvādeḥ samavāya iti paraṃparāsambandho dṛśyata ityanukarṣaḥ/ prāmāṇyamiti// yuktimityanvayaḥ/ prasaṅgārthatayotyatra sudhoktimanurudhyāha -- athaveti// 1.tādi gha-ṭa. 2. petya-ṭa.ḍa. 3.ratvā-ṭa. rāditya-ṭha. 4.prameyatvaṃ cetyādikaṃ nāsti -ṭha. 5.ca iti na -ṭa.ṭha. pu-154. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ satvāttena ca rūpeṇa tadviṣayayorniragnikatvanirdhūmatvajñānarūpayoḥ karaṇaphalayoḥ pramātvādyuktam// ayaṃ ca pakṣaḥ parābhyupagamamātrasya tatra siddhipadārthatvāditi paddhatyuktaḥ/ athavā yadiniragnikaḥ syādityasya yadiniragnikatvāṅgīkāra ityarthaḥ/ tathāṅgīkāraśca siddha eva/ anyathā tarkasyāpyanutthānāt/ evaṃ tarhi nirdhūmaḥ syādityasya nirdhūmatvenāṅgīkartavya ityarthaḥ/ āpādanaṃ hi aṅgīkartavyatayā jñāpanam/ na punaḥ sadbhāvapratipādanam/ yadi viṣaṃ bhakṣa 1 yiṣyasi tarhi mariṣyasītyādivat/ nacānaṅgīkāre svakriyāvirodhā 2 dirūpāṅgīkārayogyatā bādhitā// nanvaṅgīkartavyatājñāpanepi kathaṃ bādhitatvanirāsa ityata āha-- na ceti// nirdhūmatvasyāṅgīkartavyatā hyaṅgīkārayogyatā 3 svakriyāvirodharūpā 4 dhūmarūpakāryamaṅgīkṛtyāgnirūpakāraṇābhāvāṅgīkāre kāryoddeśenakāraṇe 5 pravṛttirūpasvakriyāvirodhe ityetannirdhūmatvamaṅgīkāryamiti bhaṅgyantareṇo 6 cyate/ tathā ca sā na pramāṇabādhitetyarthaḥ/ yadvāṅgīkartavyatājñānaṃ kathamaniṣṭam/ aniṣṭasyaivāpādyatvāditya āha -- na ceti// pūrvaṃ dhūmostvityuktatvena nirdhūmatvāṅgīkāre svakriyāvirodharūpāṅgīkārāyogyatā na ca bādhitā/ yenāniṣṭāpādanaṃ na syādityarthaḥ// 1.kṣayasi-ga.ṭa.rā. 2.ādipadaṃ na -ga.ṭa.rā. 3.sā ityadhikam-ṭha. 4.svakriyā virodhajijñāsā ityadhikam-ṭha. 5.ṇa pra-ṭha. 6.ṇodbhāvyate -ṭha. tasyā-nunā-ntarbhāvaḥ) tarkavādaḥ pu- 155. evaṃ ca parvato nirdhūmatvenāṅgīkartavyaḥ niragnikatvenāṅgīkṛtatvāt hṛdavat ityanumānameva tarka iti sādhanānumāna iva tarkepyasiddhyādikaṃ doṣa eveti na tarkasya sādhanānumānādvaiṣamyamipi// atra ca dvitīye pakṣe niragnikatvameva liṅgam/ abhyupagamastu tasya pakṣeṇa saṃbandhaḥ/ tṛtīye tvabhyupagama eva liṅgamiti bhedaḥ// ayamapi pakṣa"āpādanaṃ nāmāṅgīkartavyatayā jñāpanam/ na 1 tatpramāṇaviruddha"mityādisudhāyāmevoktaḥ// yā tu -- svānyāyaiḥ sādhanaṃ paranyāyaiśca 2 dūṣaṇam/ ityanuvyākhyāne, svasiddhaiḥ sādhanaṃ parasiddhairdūṣaṇamato na dūṣaṇe 'pasiddhāntādīte pramāṇalakṣaṇe ca, asminpakṣe prāmāṇyamupapādayituṃ tatsvarūpamavadhārayati-- evañceti// aṅgīkārārthatve satītyarthaḥ/ asiddhyādikaṃ doṣa eveti// yatra vyāpakābhāvasya pareṇa 3 naṅgīkārepyaṅgīkṛtatvādidamaṅgīkartavyamityucyate tādṛśasthala eva/ tādṛśasya tu prāmāṇyamasmābhirnopeyata eva/ yatra punaraṅgīkāro vyāpakābhāvasya siddhastādṛśasyaivāsiddhyādiśūnyasya prāmāṇyamupeyata iti bhāvaḥ// nanu yadvetyuktadvitīyapakṣepi parābhyupagamenaivāsiddhyādiparihārāttṛtīyasya tataḥ ko bheda ityata āha-- atra ceti// ayamapi tṛtīyopi// sudhāyāṃ bhaktipādīyasudhāyām/ nanu tarkepyasiddhyāderdeṣatve tadadoṣatvoktirviruddhetyata āha -- yā tviti// ityanuvyākhyāna iti// 1.na ca ta-ga.ṭa.rā. 2.stu -rā. 3.ṇāṅgī -ṭa.ṭha. pu - 156. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ sādhanadūṣaṇānumānayorvyavasthoktiḥ sā na tṛtīyapakṣe/ tatra prasaṅgānumānasya sādhanānumānādavaiṣamyasyoktatvāt/ kintvitarapakṣayoḥ/ ādyoktāyā 1 asiddhyādyadoṣatāyā, dvitīyoktāyā abhyupagamasyaiva siddhitāyāśca sādhanānumāne kvāpyadarśanāt// yadvā tṛtīyoktāyā abhyupagamāyogyābhyupagamasya liṅgatāyā api sādhanānumāne kvāpyadarśanāt vyavasthoktiḥ pakṣatrayasādhāraṇīti jñeyam// etena viparyaya 2 paryavasānarūpānumananirapekṣasya tarkasya na prāmāṇyamiti nibandhādāvudayanādyuktaṃ nirastam/ tannirapekṣasyaiva prasaṅgasya prāmāṇyopapādanāt// yātu aniṣṭāpādanaṃ viparyaye paryavasānaṃ cobhayaṃ militemevānumitisādhanaṃ bhavatīti tarkasya prāmāṇyamiti paddhatiḥ, bhaktipādīye/ ata ityādi granthakāravākyam svasiddhe 3 rityādi vākyadvayā 4 bhiprāya vivaraṇam// vyavastheti// svasiddhatvaparasiddhatvarūpavyavasthetyarthaḥ/ itarayoḥ pakṣayoreva vayvasthetyuktaṃ vyanakti-- ādyeti// abhyupagamāyogyeti// niragnikatvasyābhyupagamāyogyasya yobhyupagamastasya liṅgatāyā ityarthaḥ// eteneti// evaṃ tredhā prāmāṇyopapādanenetyarthaḥ/ tadeva vyanakti -- tannirapekṣasyaiveti// evaṃ hi paddhativirodha ityato dvedhā samādhimāha-- yātviti// 5 setyanvayaḥ// 1.vyāpyā -- ga.ṭa.rā. 2.yepa- rā. 3.ddhiri-ṭa. 4.yamabhi-ṭa. setyarthaḥ -ṭa. tasyā-nunā-ntarbhāvaḥ) tarkavādaḥ pu - 157. sā nirdhūmatayāṅgīkartavyatāsādhanasya siddhasādhanatāśaṅgānirāsārthaṃ, syādityanena bodhitapramāṇavirodhopapādanārthaṃ ca tarka 1 syāṅgabhūtaviparyaya 2 paryavasānasāpekṣatvamātreṇa vā dhūmasya vahnivyāptipramāyāṃ aṅgīkartavyatāpramāyāṃ ca 3 nirapekṣatvepi taduddeśyāyāṃ na niragnika iti pramāyāṃ paryavasānasāpekṣatvena veti jñeyam// kiñca tarkarūpaṃ hi jñānaṃ na tāvatsaṃśayaḥ/ ekakocikatvāt/ nāpi viparyayaḥ/ nirastatvāt/ tasmātpramāṇameva// kiñca tarkajñānasyāpramāṇatvena 4 tarkavākyasamaduttaraṃ syāt/ yadi viṣaṃ bhakṣayasi 5 tarhi mariṣyasītyādyāptavākyaṃ, ādyapakṣadvayānurodhenāha-- dhūmasya vahnivyāptipramāyāṃ 6 veti// athavetyuktāntyapakṣānurodhenāha-- aṅgīkartavyatāpramāyāṃ veti// taduddeśyāyāmiti// vyāptipramāṅgīkartavyatāpramābhyāmuddeśyāyāṃ tayoḥ phalabhūtāyāmityarthaḥ// tarkaḥ pramāṇaṃ na cedapramāṇaṃ syāt/ ubhayabahirbhāvāyogāt/ aprāmāṇyaṃ ca saṃśayatvena viparyayatvena/ na dvayamapyato 'prāmāṇyāyogātprāmāṇyameva yuktamiti pariśeṣeṇāpi prāmāṇyamāha-- kiṃ ceti// vipakṣabādhakenāpi tarkasya prāmāṇyamāha -- kiṃ ca tarkajñānasyeti// 1.tarkāṅga-ka.ga.ṭa.rār. 2.yaye pa-ga.rā. 3. vā -ga.rā. 4.tveta-ṭa.rā. 5.yiṣyasi -ka.ga. 6.ceti-ṭha. pu - 158. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ yadi hariścandronṛtaṃ brūyāttarhyagnirapi śītaḥ syādityādismṛtiścāpramāṇaṃ syāt/ anubhavavirodhaśca syāt/ yadyādyarthaśiraskasya 1 tarkasya bādhānanubhavāt/. kiñca 2 pramātvenānāśaṅkite dhūmarūpaviśeṣyasya 3 sākṣātkāre sati kathaṃ nirdhūmatvasyāropaḥ// na ca tarkasya pratimāyāṃ nārāyaṇabuddhivadāhāryāroparūpatvādviśeṣadarśanaṃ na virodhīti vācyam/ tasya phalānusandhānasāpekṣatvāvdyāptijñānanirapekṣatvācca/ tarkasya phalānusandhānanirapekṣatvāt/ vyāptijñānasāpekṣatvācca/ pratimāyāṃ nārāyaṇa 4 dhyānasyeva parvate nirdhūmatvadhyānasyānanubhavācca// etena -- tarkaḥ saṃśayātpracyuto nirṇayaṃ cāprāpta ityudayanoktamavyavasthitaniragnikatvābhyupagamopādhikāniṣṭapratisandhānarūpatvāttarkajñānasyāprāmāṇyamiti vardhamānādyuktaṃ; na kevalamatiprasaṅgabhayāttarkasyābhramatvamupeyaṃ kiṃ tu viśeṣadarśanarūpavirodhisatvepyu 5 papannatvānna bhramatvaṃ tasyopetuṃ śakyamityāha -- kiñcāpramātveneti// apramātvakoṭikaśaṅkāśūnye vyapyadarśane satītyarthaḥ/ kathaṃ nirdhūmatvāropa iti// kintvasmaduktadiśā pramārūpa eva vācya iti bhāvaḥ/ āhāryatvātsaṃbhavatītyāśaṅkya nirāha-- na ceti// phaleti// adṛṣṭaphaletyarthaḥ/ pratimāyāṃ nārāyaṇarūpa 6 buddhirdhyānarūpā/ na hyevaṃ prakṛta ityāha -- pratimāyāmiti// udayanoktaṃ vardhamānādyuktamityanayorapi nirastamityanenānvayaḥ// avyavasthiteti// apramīyamāṇetyarthaḥ/ 1.syā bādhānubhavāt-ka.ga.ṭa.rā. 2.cāpra-ṭa.rā. 3.śeṣasya-ṭa.rā. 4.ṇatvadhyā-ga. ṭa.rā. 5.pyutpanna-ṭha.ḍa. 6. rūpapadaṃ na -ṭha.ḍa. tasyā-nanu-ntarbhāvaḥ) tarkavādaḥ pu - 159. tarkaḥ saṃdehaviparyayapramāvijātīyaṃ jñānāntaraṃ sāca jātiḥ tarkayāmi na tu niścinomi ityanuvyavasāyasākṣiketi maṇikaṇṭhoktaṃ ca nirastam/ yadyarthaśiraske pramāṇatvasyoktatvāt// kiñca tarkatvasya jātitve tarkasya tvadaṅgīkṛtaṃ saṃśayanivartakatvaṃ na syāt/ jñānasya virodhiviṣatvenaiva 1 nivartakatvāt// kiñca jātyaiva nivartakatve ' 2 numānānugrāhakastarko niragnikatvānumānasya 3 ca pratibandhikāmapi śaṅkāṃ nivartayet/ jāteḥ sādhāraṇyāt/ na hi gauḥ kiñcitpratyagaurbhavati/ na ca maṇyādi 4 vatpratiniyatapratibandhakatvam/ saṃdeheti// saṃśayaviparyayapramābhyaḥ vijātīyamityarthaḥ/ uktatvāditi// śruṇvityādinā grantheneti bhāvaḥ/ maṇikaṇṭhapakṣe doṣāntaramāha-- kiñca tar 5 katvasyeti// saṃśayeti// vyabhicārasaṃśayetyarthaḥ// nanu tarkarūpajñānasya jātyaiva saṃśayanivartakatvamastviti vaktāraṃ pratyāha-- kiñceti// nanu -- jātyaiva nivartakatvepi maṇyādikaṃ jātyā pratibandhakamapi yathā dāhasyaiva na tvanyasya evaṃ tattadīyatarkastattadīya śaṅkānivartako na sarvasādhāraṇa ityāśaṅkya nirāha-- na ca maṇyādīti// 1.tanni-ka.ga.ṭa.rā. 2.tvegnyanu- ka.ṭa.rā. 3.śabdānityatvānumānasya ityadhikam- ka.ga.ṭa.rā. 4.vajjātyaiva pra-ga.ṭa.rār. 5.kasye -ṭa.ḍa. pu - 160. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tatroddeśa 1 dāhatvasyevātra śaṅkātvasyaiva pratibadhyatāvacchedakatvaṃ 2 ceduktāti prasaṅgāt/ tarkaviṣa 3 virodhiviṣayaśaṅkātvasya 4 tathātve tarkasyāpi kḷptena śaṅkāviṣayavirodhiviṣayatvenaiva pratibandhakatāyā nyāyyatvāt/ anyathā 5 ghaṭajñānatvādikamapi jātiḥ syāt// tasmāttarkaḥ 6 pramāṇameva/ tatrāpi vyāptisāpekṣatvena śābdatvapratyakṣatvayorasaṃbhavena pariśeṣādanumānameva/ parārthe tarke vādivākyāpekṣā tu parārthānumāna iva vyāptyādismārakatvena / na tvāgamatveneti// iti tarkasyānumānāntarbhāvaḥ // 16 // tarkaviṣayavirodhīti// śaṅkā vyabhicāraviṣiṇī tarkastvavyabhicāraviṣaya iti virodhiviṣayaśaṅkātvasyetyuktam// vyāghātatveti// svakriyāvirodhatvādikimityarthaḥ/ tarko hyanumānavatsvārthaparārthabhedena dvividhaḥ/ svasyotpannaśaṅkānivartakaḥ syārthaḥ/ parasya śaṅkānivṛttaye prayuktaḥ parārthaḥ/ tatra tarkaprayoktṛvākyasāpekṣatvāttarkarūpajñānasya śābdatve kuto netyata āha -- parārtha iti // iti tarkasyānumānāntarbhāvaḥ// 16 // 1.śya- ka.ga.rā. 2.tve uktā -ga.ṭa.rā. 3.yaka -ga.rā. punarviṣayetyadhikam -ka. 4. sya ca -ga.ṭa.rā. 5. vyāghātatvādi- ga.ṭa.rār. 6.kajñānaṃ pra-ga.ṭa.rā. svate-tasyo-payogaḥ) tarkavādaḥ pu - 161. atha svamate tarkasyopayogaḥ // 17 // tarkasyopayogastvittham-- tarkanivartyāprayojakatvaśaṅkā hi dvedhā/ pakṣataditarasādhāraṇyena sadhūmopi kaścinniragnikostviti vā, pakṣādanyatra niyamepi pakṣe samabalasya prabalasya vā sādhyābhāvapramāṇasyābhimānena pakṣa eva sadhūmo niragnikostviti vā/ tatrādyā vyabhicāraśaṅkārūpā liṅgaparāmarśātprācīnā dvitīyā tu pratipramāṇaśaṅkārūpā tasmādarvācīnā// yadyapi dvitīyāpi phalato vyabhicāraśaṅkaiva/ tathāpyādyā, pārthivatvalohalekhyatvādau bhūyodarśanādike satyapi vyabhicāradarśanāttannimittakā svārasikī 1 / pakṣataditarasādhāraṇī ca / dvitīyā tu pratipramāṇaśaṅkānimittakādheyā pakṣāsādhāraṇī ceti bhedaḥ// atha svamate tarkasyopayogaḥ // 17 // paddhatyuktamupayogaṃ vivṛṇvāna āha-- tarkasyeti// tasmādarvācīneti// parāmarśā 2 danantarabhāvinītyarthaḥ/ uktayoḥ pakṣayo 3 rabhedamāśaṅkya svārasikatvādheyatvābhyāṃ bhedaṃ sādhayati-- yadyapītyādinā// phalata iti// hetumati sādhyābhāvaśaṅkāyāṃ sādhyābhāvavati hetusatvarūpavyabhicārasya phalitatvādityarthaḥ 4 // tannimittaketi// bahuśaḥ sahacaritayorapi yatkiñcivdyabhicāradarśanaṃ tena nimittenātrāpi dhūmādau tatheti jñāyamānetyarthaḥ/ 1. kapakṣa -ga.rār. 2.śānaṃ-ṭa.ṭha. 3.yoḥ bhedamākṣipya -ṭa.ṭha. bhedamāśaṅkya -ḍa. 4. diti bhāvaḥ -ṭha.ḍa. pu - 162. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ dvividhāpi 1 tadāśaṅkā tarkeṇa nirasyate/ anyathopapattiviṣayayā śaṅkayā pratipramāṇena ca 2 sākṣādanupapattipramāpakasya tarkasya viṣayakṛtavirodhasya satvāt/ tarkasya vyāghātaparyantatayā dṛḍhamūlatvena śaṅkāpratipramāṇābhāsābhyāṃ prābalyācca// ādheyā balādutpādyā/ svarasavāhninyāḥ parāmarśarūpaviśeṣadarśananirastatvāditi bhāvaḥ// dvividhāpi śaṅkā 3 tarkeṇa nirasyata iti// kevalānvayisādhyake sādhyābhāvāprasiddherevaṃ śaṅkāyāḥ evānudayāttatra tarkasyopayogāsaṃbhavo na śaṅkyaḥ/ sarvasya vyatirekidharmatvena siddhānte kevalānvayino 'bhāvāditi bhāvaḥ// nirāse ko heturityato na maṇikaṇṭhoktadiśā jātyā, kintu virodhiviṣaya 4 tveneti bhāvenāha -- anyathopapattīti// sādhyena vinā yā upapattiḥ saṃbhavaḥ tadviṣayetyarthaḥ/ pakṣataditarasādhāraṇyena vā pakṣa eva veti bhāvaḥ// viṣayakṛteti// anyathopapatyanyathānupapattirūpaviṣayakṛtetyarthaḥ/ virodhiviṣayakatvamātreṇa kathaṃ nivartakatetyata āha-- tarkasyeti// tarkasya śaṅkāparyantatvācchaṅkāyā vyāghātaparyantatvāvdyāghātaparyantayetyuktam/ 1.piśaṅkā- ga.ṭa.rā. 2.sahānyathānupapatti -ga.ṭa.rā. 3.śaṅkāpadaṃ na -ṭa.ṭha. 4.yakatve-ṭa.ḍa. svate-tasyo-payogaḥ) tarkavādaḥ pu- 163. nivartyabhedānnivartakastarkopi dvedhā/ tatrādyo 'numitikaraṇaniṣpādako dvitīyastu niṣpannena karaṇena pratipramāṇaśaṅkānirāsārthamapekṣitatvena phalopakārakatvādanumānānugrāhakaḥ// etadevābhipretyoktaṃ paddhatau -"soyaṃ kvacidviparītaśaṅkānirāsanadvāreṇa 11 karaṇasyānugrāhakopi bhavatīti/ 2 kvaciddaśāviśeṣe karaṇaniṣpatterarvāk pratipramāṇaśaṅkānirasanadvāreṇa karaṇaśa 3 rīraniṣpādakaśca bhavatītyarthaḥ// śaṅkā ca pratipramāṇābhāvasaśca tābhyāmityarthaḥ/ anumitikaraṇeti// vyāptiviśiṣṭaliṅgajñānarūpakaraṇetyarthaḥ/ vyabhicāraśaṅkānivṛttau vyāptiniścayasaṃbhavāditi bhāvaḥ/ phaleti// anumitirūpaphalopakārakatvāt/ upakārakatvaṃ pratibandhakanivartakatvam/ etadeveti// uktapakṣadvayameva// pramāṇāntareti// 4 liṅgaparāmarśarūpapramāṇāntaretyarthaḥ// nanvatra vākye dvitīyapakṣe 5 dvitīyapakṣa eva pratibhāti na tvādya ityata āha -- apīti// pramāṇāntaretyasya pratyakṣādi 6 kamarthamupetyāha -- yadveti// 1.pramāṇāntarānu -ka.ga.ṭa.rā. 2.'apiśabdāt kvacit' iti, tataḥ 'karaṇaśarīra' ityādikañcāsta -ka.ṭa.rā. 3.ṇasyānugrāhako bhavati--apiśabdāttataḥprāk vyabhicāra śaṅkānirasanadvāreṇa śarīraniṣpadakaśca(na) bhavatītyartha)-ka. 4.ṅgadarśanarūpapramā -ḍa. 5.viparyayapakṣa iti nāsti-ṭa.ṭha.ḍa. 6.kṣaśabdarūpa -pramāṇadvayamarthamupe - ṭa. kṣamarthamu- ṭha. pu - 164. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ yadvā kvacitpratyakṣādāvanugrāhako bhavati/ tatra karaṇa 1 niṣpādakatvāsaṃbhavāt/ api śabdānumāna uktarītyobhayātmakaśca bhavatītyarthaḥ// yadvā kvacivdyabhicārasya pratipramāṇasya vā śaṅkāyāmanugrāhakaḥ karaṇaniṣpādanena vā 2 niṣpannasya 3 karaṇasya sarakāritayā vopakārako bhavati/ apiśabdācchaṅkāyā abhāvena 4 tannivartakasya tarkasyānapekṣitatvādanugrāhakaśca bhavatītyarthaḥ// yadvā kvacidadriragnimāndhūmavatvāditiprayoga uktarītyānugrāhako bhavati/ apiśabdātkvacitsvatantropi bhavati/ kvacidityanuvādaḥ/ pratyakṣadāviti vyākhyā/ anugrāhakapadamasminpakṣe yuktamityāha -- tatreti// pratyakṣaśabdayorityarthaḥ/ pramāṇāntarapadasyā 5 numānasyetyarthamupetya prakārāntareṇa paddhatyarthamāha-- yadvā kvacivdyabhicārasyeti// kvacidityasya śaṅkāyāmityanvayaḥ / sadhūmo niragnikostviti vyabhicāraśaṅkāyāmityarthaḥ/ dvitīyapakṣānurodhenāha-- pratipramāṇasya veti 6 // kvacidityasyārthamuktvānugrāhaka itagyasyārthamāha-- karaṇeti// parāmarśakaraṇetyarthaḥ/ sahakāritayā pratibandhakanivartakatayetyarthaḥ/ uktarītyeti// karaṇaniṣpādanena vetyādinoktarītyetyarthaḥ/ 1.ṇāni-ka. ṇaśarīrani-ga.ṭa.rā. 2.vāniṣpādanena vā niṣpa-ka. 3.nnaka -ga.ṭa.rā. 4.veta-ga.ṭa.rā. 5.pakṣasyānuvādasyānumānasyevārthamupe -ṭa. 6.syaive-ṭa.ṭha. svate-tasyo-payogaḥ) tarkavādaḥ pu - 165. adriragnimānna veti vipratipattau sādhanānumānaṃ vinaiva yadi niragnikaḥ syāttarhi nirdhūmaḥ syān cāyaṃ nirdhūma iti tarkarūpānumānenaivāgnisiddheḥ/ na hi vidhimukhena sādhayitvaiva niṣedhamukhena sādhanīyamiti kuladharma ityarthaḥ/ uktaṃ ca ṭīkākārairdūṣaṇānumānavibhāgaprastāve/ nāyaṃ niragniko 'nirdhūmatvāditi/ yadvā kvaciduddeśyāyāṃ tasmānna niragnika iti pramāyāṃ sādhyāyāmanugrāhako bhavati/ apiśabdānnirdhūmatvenāṅgīkartavya iti pramāyāṃ vā 1 vyāptipramāyāṃ vā sādhyāyāṃ svatantraśca bhavatītyarthaḥ/ svātantryaṃ vyanakti-- adririti// sādhaneti// adriragnimāndhūmavatvādityādiprakāraṃ vinaivetyarthaḥ// nanvagnimāndhūmavatvāditi vidhimukhenāsādhayitvā kataṃ niṣedhamukhenaiva sādhanamityata āha-- na hīti// ityartha iti// apiśabdātpaddhativākya 2 syetyādivākyavyākhyāvasara iti bhāvaḥ/ uktaṃ ceti// pramāṇalakṣaṇaṭīkāyā 3 mātmāśraye 4 yojyam/ anugrāhako bhavatīti// śaṅkānivṛttidvāreti bhāvaḥ/ prāguktādyāntyapakṣadvayābhiprāyeṇa krameṇāha -- vyāptipramāyāmiti 5 // iti pramāyāṃ veti// 1.ādau 'vyāptipramāyāṃ vā' ityasti-ka.ga.ṭa.rā. 2.kyasyetiyojyam uktaṃ ce -ṭa.ṭha. syeti bhāvaḥ -ḍa. 3.'yāṃ' iti, tataḥ anugrāhaka ityādikamevāsti -ṭha. 4.yetyādivākyavyākhyāvasare -ṭa. śraya ityādivā-ḍa. 5.'aṅgīkartavya iti' ityasti -ṭha. pu - 166. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tasmādyathāpramāṇasaṃplave dvitīyaṃ pramāṇabhūtameva prathamapramāṇadārḍhyahetutvena prathamānugrāhakam/ tathā tarkopi svayaṃ pramāṇameva pramāṇasyānugrāhakaḥ/ sādhakaṃ bādhakaṃ vā pramāṇameva hi śaṅkānivartakam/ na tvapramāṇam/ tarkajñānasya bhramatve hi vyāptiyogyatādibhramajanyānumitiśābdajñānadiriva dhārāvāhikabhrame dvitīyānugṛhītasya prathamasyeva vā 1 pramāṇatarkānugṛhītānumiterevāpramātvaṃ syāt/ apramāṇatarkabādhitasya pratyanumāsyaiva ca prāmāṇyaṃ syāt// iti svamate tarkasyopayogaḥ // 16 // nanu dhūmavatvādisādhanāphalabhūtāgnimatvādipramāmeva paryavasānamukhena janayastarkasya kathaṃ prāmāṇyamityāśaṅkāṃ sadṛṣṭāntaṃ pariharannupasaṃharati -- tasmāditi// yadvoktadiśā pramāṇānugrāhakasya kathaṃ prāmāṇyam/ tathātve 'nugrāhakatvameva na syādityāśaṅkāṃ sadṛṣṭāntaṃ 2 nirasyannupasaṃharati -- tasmāditi// uktarītyā pramājanakatvādityarthaḥ/ śaṅkānivartakatvānyathānupapatyā ca tarkasya prāmāṇyamityāha -- sādhakaṃ hīti// aprāmāṇye 3 bādhakaṃ cāha -- tarkajñānasyeti// iti svamate tarkasyopayogaḥ// 17 // 1. va cāpra -ka.ṭa.rā. 2.pariharannupa -ḍa. 3.ṇyabādha -ṭa.ṭha. pate-tarkogāsaṃbhavaḥ) tarkavādaḥ pu - 167. atha paramate tarkopayogāsaṃbhavaḥ// 18// kiñca paramate tarkasya kiṃ viṣaya 1 viśodhana upayogaḥ kiṃ vā vyāptigrahe, ādyepi kimudayanarītyā aniṣṭaprasañjanatvamātreṇopayogaḥ, kiṃ vā vardhamānarītyā sādhyābhāvasaṃdehanivartanena yadvā tajjanyasādhyābhāvajijñāsānivartanena, athavā tajjanyasādhyajijñāsojjīvanena/ nādyaḥ/ aniṣṭaprasañjanatvamātreṇa tarkopayoge śaṅgābhāvepi tarkāpekṣāprasaṅgāt/ na dvitīyaḥ/ sandehasya tajjanyajijñāsayaiva nivṛtteḥ/ nirdhūmatvajñānasya niragnikatvasandehena saha viṣayakṛtavirodhābhāvena tadanivartakatvācca/ pratyuta nirdhūmatvasya sāgnikatvaniragnikatvarūpakoṭidvayasādhāraṇyena tajjñānaṃ sandehopodbalakameva/ manmate tu viṣayakṛtavirodhaḥ prāgevoktaḥ// atha paramate tarkopayogāsaṃbhavaḥ // 18 // nanvastu bhavaduktarītyā tarkasyopayoge sati pramāṇatvam/ na tvevam/ kiṃ tvanyathaivopayogaḥ/ tatra ca tarkasyāprāmāṇyepi na doṣa ityatastaduktopayogaṃ khaṇḍayitumāha -- kiṃñceti// vyāptigrāhakasya viṣayapariśodhakasya veti parāmarśavādānte maṇyukterāha -- kiṃ viṣayeti// tajjanyeti// sādhyābhāvasandehajanyetyarthaḥ/ tajjanya jijñāsaiveti// 1.yapariśodhane u - ka.ga.rā. pu - 168. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñca vahnivyapte 1 dhūme dṛṣṭe kathaṃ vahnyāvasaṃdehaḥ/ na ca viśeṣadarśane sati svārasikasya vahnyabhāvasaṃdehasyāsaṃbhavepi pratipramāṇāhitā tacchaṅkā yakteti vācyam/ pratipramāṇe 'nanyathāsiddhe jāgrati tarkasahasreṇāpi tadāhitaśaṅkānuvṛtyayogāt/ na ca tarkādeva pratipramāṇasyānyathāsiddhiḥ/ tvanmate viṣakṛtavirodhābhāvādityuktatvāt// uttarātmaviśeṣaṇaguṇānāṃ pūrvaguṇanivartakatvāditi bhāvaḥ : koṭidvayasādhāraṇyeneti// nirdhūmatvasyāyogolakādāviva sāgnikatvepi hṛdādāviva niragnikatvepi sambhavāt sādhāraṇyenetyuktam/ bhavanmatepi tarhi nirdhūmatvajñānācchaṅkānivṛttirna syādityata āha-- manmatetviti// anyathopapatyānyathānupapattirūpaviṣakṛtavirodhasya saṃdehatarkayoḥ pūrvavāde pratipāditatvādityarthaḥ/ nanvanyathopapannatvaśaṅkāyā dhūmādiviṣayāyāstarkeṇa nirdhūmatvāpādānarūpeṇa nirāsepi bhinnaviṣayakasādhyasandehasya kathaṃ nivṛttirityato hetoranyathopapattiśaṅkānivṛtyaiva tadāhitaḥ sādhyasaṃdero nivartata eva/ pratyuta tvanmata eva tannivṛttirayukteti bhāvenāha-- kiñceti// yadvā tarkajanyanirdhūmatvajñānaṃ kiṃ svārasikasādhyasaṃdehanivartanenopayujyate athāhitasaṃdehanivartanena nādyaḥ/ tasyaivānudayāt/ nāntyaḥ/ virodhiviṣayatvābhāvāt/ ityāha-- kiñceti// uktatvāditi// pratyutetyādigranthenoktatvādityarthaḥ/ 1.pyadhū -ṭa. rā. pate-tarkogā-saṃvaḥ) tarkavādaḥ pu - 169. na tṛtīyaḥ/ jñānasya hīcchānivartakatvamaniṣṭatāvacchedakadhmaprakārakatvenaiva/ anyathā prameyatvādiprakārakamapi viṣā 1 dijñānaṃ tannivartakaṃ syāt/ na ca nirdhūmatvajñānaṃ tvanmate nirdhūmatāṃ tadāpādakatvenāniṣṭaṃ niragnitāṃ vāniṣṭa 2 prāmāṇyāpātāt/ kiṃ tu pakṣaniṣṭhatayaiveti kathaṃ tarkeṇa niragnikatvajijñānasānivṛttiḥ// pratipramāṇaṃ-- sādhyābhāvaviṣayaṃ tarkajñānaṃ tu nirdhūmatvaviṣayamiti virodhiviṣayakatvaṃ neti bhāvaḥ/ sādhyābhāvajijñāsānivartaneneti pakṣaṃ nirāha-- na tṛtīya iti// jijñāsā hi jñānecchā/ nirdhūmatvajñānena jijñāsānivṛttau nivṛttiprayojakadharmābhāvānna sāmarthyamiti sāmānyanyāyoktipūrvamāha-- jñānasya hīti// aniṣṭatāyāṃ yadavacchedakaṃ ahitvaviṣatvakaṇṭakatvādikaṃ tatprakārakatve 3 naivetyarthaḥ/ astvetadapi jñānaṃ tathetyata āha-- na ceti// nirdhūmatāmityatrāpyaniṣṭāmityanveti// nacollikhatīti// pramāṇaviruddhatvā 4 deraniṣṭatāvacchedaka 5 sphuraṇasyānanubhāditi bhāvaḥ/ vipakṣe bādhakataṃ cāha -- tathātva iti// aniṣṭamaniṣṭatā 6 vacchedakenollekhe sati vahnitvādinā vahnyādyullekhijñānasyeva prāmāṇyaṃ syādityarthaḥ// nanu dhūmaṃ paśyataḥ kathaṃ nirdhūmatvādijñāne pramāṇaviruddhatvādikaṃ na bhāyāt/ na caivaṃ prāmāṇyāpātaḥ avidyamānapakṣaniṣṭhatvabhānādaprāmāṇyamastviti -- 1.ṣayādijñā- ga.ṭa.rā. 2.tvāvacchedaka dharmavattayā -ga.rā. 3.netya -ṭa.ḍa. 4.dyaniṣṭa-ṭha. 5.katvasphu -ṭha. 6.tvāva- ṭa.ṭha.ḍa. pu - 170. nyāyadīpuyatatarkatāṇḍavam (tṛ.paricchedaḥ kiñca pramāṇaviruddhanirdhūmatvāpādakatayā niragnikatvamevāniṣṭaṃ na tu tajjñānam/ tasyāroparūpatvena tadanāpādakatvāt/ tathā ca niragnikatvaviṣayecchāyā eva nivṛttiḥ syāt/ na tu tajjñānaviṣecchārūpajijñānasāyāḥ// kiñcecchāvicchedakamaniṣṭatvaṃ duḥkhatatsādhanānyataratvarūpaṃ natvaprāmāṇikatadāpakānayataratvarūpam/ āptavākyādinā svasya dāridrayaṃ niścitavatopi dhena autkaṇṭhyadarśanāt/ tathācāprāmāṇikanirdhūmatvāpādake -- cedevamapi nirdhūmanatvajñānena niragnikatvecchaiva nivartyā natu tajjñānecchārūpā jijñāsetyāha-- kiñceti// aniṣṭatāvacchedakaprakārakaṃ jñānamaniṣṭaviṣayecchāṃ nivartayati/ sā ca niragnikatvecchaiva/ tasyā aniṣṭatvāt/ na tu tajjñānecchārūpā/ jijñāsyajñānasyāniṣṭatvābhāvādityarthaḥ// nanvaniṣṭaviṣayakatvānniragnikatvajñānamapyaniṣṭamevetyato viṣayasyāpyaniṣṭatvamabhyupetyoktam/ vastutastadapi netyāha-- kiñceccheti// na cā 1 prāmāṇiketi// aprāmāṇikatvaṃ vā, tadāpādakatvaṃ vā, yena nirdhūmatvamaprāmāṇikamiti niragnikatvaṃ ca tadāpādakamityubhayamaniṣṭaṃ syādityarthaḥ/ dhana iti// tasya svasminnaprāmāṇikatvaniścayepyaniṣṭatvābhāvātpratyutautkaṇṭhyarūpecchāviṣayeneṣṭatvasyaiva darśanādityarthaḥ/ 1. na tvaprā -ṭha.ḍa. pate-tarkogā-saṃvaḥ) tarkavādaḥ pu - 171. niragnikatve kathaṃ śabdasāmyamātreṇecchāvicchedaṃ brūṣe// kiñca sādhyābhāvajijñāsā na sādhyānumitipratibandhikā/ yena tannivṛttaye tarko 'pekṣyata/ sā hi sādhyābhāvaviṣayakajñānaviṣayiṇī / na ca sādhyābhāvaviṣayaviṣayakamapi sādhyajñānavirodhi/ tathātve hi pakṣe sādhyābhāva 1 jñānamiti jñānenāpyanumitiḥ pratibadhyeta// śabdasāmyamātreṇeti// duḥkhaṃ tatsādhanaṃ vā yathāniṣṭamucyate tathā 2 prāmāṇike tadāpadake vāṅgīkārānarhatvamātreṇāniṣṭapadamastīti śabdasāmyamātreṇetyarthaḥ/ nirdhūmatvādijñānena hyanumitipratibandhakaṃ nirasyam/ sādhyābhāvajijñāsā tu na pratibandhaketi tannirāsāyāso vyartha evetyāha-- kiñceti// iti jñānenāpīti// sādhyābhāvajñānaviṣayakajñānasyāpi svaviṣayajñānadvārā sādhyābhāvaviṣayakatvāditi bhāvaḥ// 3 maṇikaṇṭhe tu -- sādhyābhāvamātraviṣayakajijñāsā hyanumitipratibandhikā/ na tu sādhyatadabhāvobhayaviṣayā/ saṃśayena cobhayakoṭikaiva jijñāsā janyate/ na tu sādhyābhāvamātrakoṭikā jijñāsā/ tasminkāle sādhyābhāvamātrajijñāsotpattau kāraṇābhāvātkiṃ tannivartakatarkeṇetyuktam/ tatra sādhyābhāvamātrajijñāsāyā apyuktadiśā pratibandhakatvābhāvo dhyeyaḥ// 1. va viṣayajñānenāpi -- ṭa. be jñānamiti jñānenā-rā. 2.thā a -ḍa. 3.ata evetyadhikam -ṭha. pu - 172. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nāpi caturthaḥ/ nirdhūmatvaviṣayasya tarkasya bhinnaviṣayatvenāgniviṣayakajijñāsojjīvakatvāyogāt/ etena vyāptigrahe upayoga iti dvitīyopi nirastaḥ/ nirdhūmatvajñānasya viṣayakṛtavirodhābhāvādāropa 1 tvena jñātatvācca niragnikostviti śaṅkāṃ pratyavirodhitvāditi dik// etadevābhipretyoktaṃ paddhatau viparītaśaṅkānirasanadvāreṇeti/ na tūdayanādirītyāniṣṭaprasañjakatvādinetyarthaḥ/ sādhyābhāvasaṃśayajanyasādhyajijñāsojjīvakatvena tarkasyopayoga iti pakṣaṃ nirāha-- nāpi caturtha iti// dvitīyopa 2 nirasta iti// dhūmatvajñānaṃ hi dhūmasya niragnikatvarūpasādhyābhāvasāmānādhikaraṇyarūpavyabhicārajñānanivṛttidvārāvyabhicā ritasāmānādhikaraṇyarūpavyāptigrahopayogīti vācyamā/ jñānasya vyabhicārajñānanivartakatvaṃ tadvirodhiviṣayakatvenaiva / na ca nirdhūmatvajñānaṃ sādhyābhāvasāmānādhikaraṇyavirodhiviṣayakaṃ yena vyāptigrahopayogi syāditi bhāvenāha -- nirdhūmatvajñānasyeti// kiñca tvanmate kevalānvayisādhyakahetuprayogasthale sādhyābhāvāprasiddhyā māstu prameyatvamityādiśaṅkānudayena tatra tannivartanāsaṃbhavātkathaṃ tatra tarkasyopayogaḥ/ api ca tarkasyāpi vyāptisāpekṣatvena tarkāṅgavyāptijñānepi tarkāpekṣāyāmanavasthāpātena na vyāptigrahopayogitvaṃ tarkasya syāt/ yadi kvacittarkeṇa vināpi vyāptigrahastarhi vyabhicārātkathaṃ tarkasya tadupayogitvam/ siddhānte tu svatantrapramāṇatvānna vyāptigraha evopayogaḥ/ upayogopi bahuprakāreṇa prāgevopapādita ityādyanusandhāyāha -- digiti// 1.pitatvena -ga.ṭa.rā. pakta-kelāyi-laṇaṅgaḥ) vibhāgavādaḥ pu - 173. atra viparītaśabdena paramate svamata iva nivartyāyāḥ śaṅkāyā nivartakena tarkeṇa saha viṣayakṛto virodho neti darśitam// iti paramate tarkopayogāsaṃbhavaḥ // 17 // svamata iveti// anyathopapatyanyathānupapattirūpaviruddhaviṣayakatvaṃ yathā svamate tathā na paramata ityarthaḥ// iti paramate tarkopayogāsaṃbhavaḥ // 18 //atha paroktakevalānvayitvalakṣaṇabhaṅgaḥ // 19 // yacca maṇau vyāptirdve 1 dhā anvayavyatirekabhedāt/ tataścānumānamapi kevalānvayikevalavyatirekyanvayavyatirekibhedāttrividham/ tatra vṛttimadatyantābhāvāpratiyogitvaṃ kevalānvayitvam/ gaganātyantābhāvasya kevalānvayitvārthaṃ vṛttimatpadamiti tanna / yattu paddhatau kevalānvayikevalavyatirekītyādinā paroktānumānatraividhyamanūdya nirastaṃ tadvivaritukāmaḥ taccānumānaṃ trividhamityādināmaṇyuktaṃ nirasitumāha --yacceti// vṛttimaditi// vṛttimānyo 2 yamatyantābhāvastadapratiyogitvamityarthaḥ/ atra vṛttimānityanena svamānādhikaraṇāvirodhinīṃ yā vṛttistadvānvivakṣitaḥ/ 1.rdvividhā -ga.ṭa.rā. 2.nyotyantā -ṭa.ṭha. pu - 174. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ gaganasya kevalānvayyatyantābhāvapratiyogitve tucchatvāpātāt/ na hi śaśaśruṅgāderapītonyadasatvamasti 1 / vistṛtaṃ caitannyāyāmṛte// iti paroktakevalānvayitva 2 lakṣaṇabhaṅgaḥ // 18 // tena saṃyogātyantābhāve nāvyāptiḥ/ saṃyogavṛttestadatyantābhāvasāmānādhikaraṇyāvirodhitvādityāhuḥ/ etacca prameyatvābhidheyatvādāvasti/ tadatyantābhāvasya 3 vyāghātabhayena kvāpyaṅgīkartumaśakyatvāt/ sarvasyāpyanyonyābhāvapratiyogitvādasaṃbhavavāraṇāyātyantapadam/ tarhi tāvadevāstvityato dūṣaṇasaukaryāya viśeṣaṇakṛtyamāha-- gaganeti// bhāvābhāvayoranyonyaviraharūpatayā gaganātyantābhāvopi gaganarūpātyantābhāvapratiyogīti tatrāvyāptaṃ lakṣaṇaṃ syādato vṛttimaditi/ gaganaṃ cāvṛttipadārthastanmata iti vṛttimadatyantābhāvo na gaganarūpaḥ/ kiṃ tu ghaṭātyantābhāva eva/ tathā ca tadapratiyogitvaṃ gaganātyantābhāve 'stīti nāvyāptiriti/ tasyāpi kevalānvayitvasiddhyarthaṃ vṛttimatpadamityarthaḥ// nyāyāmṛta iti// mithyātvaniruktibhaṅge pratipannopādhau traikālikaniṣedhapratiyogitvakhaṇḍanaprastāve tathā -- trikālasarvadeśīyaniṣedhāpratiyogitā/ sattocyate 'dhyastatucche taṃ pratiyoginī// iti satvaniruktiprastāve, asato 'tyantābhāvapratiyogitvasamarthanaprastāve ceti bhāvaḥ// iti paroktakevalānvayi 4 lakṣaṇabhaṅgaḥ // 19 // 1.mapi -ga.rā. 2.yila-ṭa.rā. 3.vavyā-ṭa.ḍa. 4.yitvala-ṭa.ṭha. kela-vyatiḥ-bhaṅgaḥ) vibhāgavādaḥ pu - 175. atha kevalavyatirekibhaṅgaḥ // 20 // kevalavyatirekyanumānaṃ ca na yuktam/ tvanmate vyāptigrahārthaṃ pratijñāvākyasyābodhakatvaparihārārthaṃ ca 1 viśiṣṭajñānaṃ viśeṣaṇajñānapūrvakamiti niyamārthaṃ 2 sādhyaprasiddherāvaśyakatvāt/ kevalavyatirekiṇi ca tasyā abhāvāt// atha kevalavyatirekibhaṅgaḥ// 20 // kevalānvayidharmalakṣaṇakhaṇḍanenaiva kevalānvayisādhyakamanumānaṃ nirastaṃ matvāha -- kevalavyatirekīti 3 // yasya dharmasya kevalaṃ vyatireko abhāva eva prasiddhaḥ na tu bhāvaḥ sa dharmaḥ kevalavyatirekīti tādṛśadharmasādhyakamanumānamapi kevalavyatirekyanumānamityarthaḥ/ vyāptīti// sādhyāprasiddhau tannirūpitatsāmānādhikaraṇyā 4 dirūpavyāptigrahāsambhavāditi bhāvaḥ// abodhakatveti// sādhyadharmasyāprasiddhau tatra śabdasya śaktigrahāyogenāvyutpannasādhyapadaghaṭitapratijñāvākyasya bodhakatvāyogāditi bhāvaḥ// viśiṣṭeti// vyatirekihetunotpannasādhyaviśeṣaṇa 5 kapakṣaviśeṣyakaviśiṣṭajñānamanumiteḥ pūrvaṃ sādhyāprasiddhau viśeṣaṇajñānapūrvakaṃ na syāt/ tathā ca tatpūrvakatvaniyamaśca nirvikalpakajñānavādinā tvayāṅgīkṛta iti tadrakṣārthaṃ sādhyaprasiddhirāvaśyakītyarthaḥ// 1. ca iti nāsti- ṭa.rā. 2.ca ityadhikam-ṭa.rā. 3.kyapīti-ṭa. kyanumānamapīti -ṭha. 4.ṇyarū -ḍa. 5. ṇapa - ṭa.ḍa. pu - 176. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tatra sādhyāprasiddhir 1 natāvatpakṣe kevalavyatirekivaiyarthyāt/ nāpyanyatra/ tatra hetorvṛttāvanvayitvasyāvṛttā 2 vasādhāraṇyasya 3 cāpātāt// nāpi pakṣaikadeśe tena nāsādhāraṇyam pakṣādanyatra tadaprasiddheḥ, nāpi kevalavyatirekavaiyarthyam tasya kṛtsne pakṣe sādhyapratītyarthatvāditi vācyam/ pṛthivītarabhinne 4 tyādau pakṣasyaikadeśasatvepi gaganamitara 5 bhinnamityādau tadabhāvāt/ aṃśe siddhasādhanācca/ abhedānumāna iva pakṣaikadeśasya 6 niścitasādhyakatayānvayadṛṣṭāntatvasambhavena kevalavyatirekitvabhaṅgācca/ pakṣabhinnatvena viśeṣaṇaṃ ca gauravam// kathamabhāva ityato bhaktipāde sādhyāprasiddhajheradoṣatvoktiprastāve sudhoktarītyāha-- tatreti// kevalavyatirekiṇītyarthaḥ/ vyatirekavāde maṇau siddhānte kathitaṃ nirāha-- nāpīti// itareti// jalādī 7 nyaṣṭadravyāṇi guṇakarmasāmānyaviśeṣasamavāyāḥ pañcetitrayodaśāpadārthā itarapadārthāḥ/ tadabhāvāditi// tasyākhaṇḍatvopagamāttārkikairiti bhāvaḥ/ abhedeti// ayamata 8 dbhinna etadvṛkṣatvādetadvṛkṣavadityanumāna ivetyarthaḥ// nanu pakṣādanyatra niścitasādhyakatvameva dṛṣṭāntatve prayojakamityata āha -- pakṣeti// nanvastūktadiśā vyatirekiṇonvayitvaṃ tathāpi na kevalavyatirekitvabhaṅga ityāśaṅkya pratyāhahaha -- na cānvayeti// 1.ddhirhinatā -ga.ṭa.rā. 2. ttau cāsā-ga.ga. 3.syapā -ṭa.ga. 4.nnetyatra pa -ga.ṭa.rā. 5.rebhyobhi -ka. 6.syaiva-ka.ga.ṭa.rā. 7.dayoṣṭa -ṭa.dyaṣṭa -ṭha. 8.tadabhi -ṭha.ḍa. kela-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 177. na cānvayāpratisandhānadaśāyāṃ kevalavyatirekitvamiti vācyam/ tathātve 'nvavyatireki 1 ṇyapi tatprasaṅgāt/ anvayapratisandhāne svanirūpitavyāptijñānābhāvenānumitireva nāstīti vakṣyamāṇatvācca// naca yatrānitye vāṅmanase ityādau pakṣatāvacchedakanānātvaṃ tatraivāṃśe siddhasādhanam/ iha tu tadanacchedakaṃ pṛthivītvamekameveti vācyam/ uddeśyapratītisiddhyasiddhyoreva siddhasādhanatadabhāvau prati tantratayāsya paribhāṣāmātratvāt// na ca tarhyuddeśyāyāḥ pṛthivītvāvacchedenetarabhedabuddheraṃśeṣyabhāvānnāṃśe siddhasādhanamiti vācyam/ iṣṭāpattiṃ manvānaṃ pratyāha-- anvayeti// sveti// sādhyanirūpitetyarthaḥ/ vakṣyamāṇatvādita// atraivottaratra kiñcābhāvagatayā vyatirekavyāptyā kathaṃ bhāvasya gamakatvamityādineti bhāvaḥ/ maṇyādyuktamevāṃśataḥ siddhasādhanatādoṣoddhāramāśaṅkya nirāha-- na ca yatreti// tatraiveti// pakṣatāvacchedakasāmānādhikaraṇyena sādhyasiddhirhyanumānaphalam/ nānātvasthale caikāvacchedena sādhyasiddhāvapyanumānaphalasya jātatvātpunaranyāvacchedenāpyanumityutpādanārtamanumānāpravṛtteriti bhāvaḥ// ekamiti// tathāca ghaṭādyaṃśe ghaṭatvādyavacchedena sādhyasiddhāvapi pṛthivītvarūpapakṣatāvacchedakasāmānādhikaraṇyenetarabhedarūpasādhyāsiddhyā tatrānumityudayārthamanumānapravṛttisambhavānna tatra doṣa iti bhāvaḥ/ 1. kiṇopi - ṭa. rā. pu - 178. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ niścitasādhyakatvena saṃdehasiṣādhayiṣayorabhāvenaikadeśasya tvanmate pakṣatvāyogāt// na ca ghaṭasya ghaṭatvenetarabhedaniścayepi pṛthivītvena tatsaṃdehādikamiti 1 vācyam/ viśeṣākāreṇetarabhedaniścaye sati sāmānyākāreṇa tatsaṃdehasya tadviśeṣetaraviśeṣaviṣayatvaniyamāt/ anyathaitatparvatatvena vahnimattayā niścaye 2 pi parvate parvatatvena tatsaṃdehāpatyā tatra vahnyarthino niṣkampapravṛttirna syāt// nāpi pakṣa eva saṃdeharūpā sādhyāprasiddhiḥ pakṣatvāyogāditi// tathāca kevalavyatirekiṇo 'nvayitvameva prāptamiti bhāvaḥ/ saṃdehasiṣādhayiṣayorabhāvenetyayuktamityāśaṅkya nirāha -- na ceti// yajñapatyuktameva doṣamāha-- viśeṣeti// tadviśeṣetareti// ghaṭādirūpa 3 viśeṣetarapṛthivīviṣayakatvaniyamādityarthaḥ/ jñānayoḥ samānaprakārakatvenaiva nivartyanivartakabhāva iti nyāyasya sāmānyaviśeṣaprakārānyaparatvamiti bhāvaḥ// evaṃ maṇikṛdabhimataṃ pakṣaikadeśasādhyaprasiddhipakṣaṃ nirasyodayanādyabhimataṃ maṇāvanūdya nirastamapi maṇyuktadoṣe tavdyākhyātṛṇāṃ vivādabhāvātsvayaṃ dṛḍhadoṣavivakṣayā saṃśayarūpasādhyaprasiddhipakṣamāśaṅkya nirāha-- nāpīti// jalāditrayodaśapadārthānyonyābhāvānāmekatraprasiddhyā 1.kamastīti -ka.ga.ṭa.rā. 2.ścitopi -ṭa.rā. 3.'pṛthivī' ityadhikam -ga. kela-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 179. evaṃ ca nānvayitvādikam pakṣaikadeśepi sādhyāniścayāt nāpyasādhāraṇyam sapakṣābhāvāt nāpi vyatirekivaiyarthyam tasya niścayārthatvāditi vācyam/ sādhyakoṭeraprasiddhyā saṃdehasyaivāyogāt// na ca tejobhinnā pṛthivī jalādidvādaśabhinnā na veti tejobhinnadharmikajalādidvādaśabhinnatvakoṭikasaṃśayenārthāstrayodaśābhinnatvarūpasādhyaprasi ddhiryukteti vācyam/ saṃśayasyāsārvatrikatvāt/ saṃśayarūpasādhyaprasiddhermayāpi svītākārācca 1 / śaśīyakarṇādau śaśīyamidaṃ śṛṅgaṃ na veti saṃdehena śaśaśraṅgasyāpi prasiddhiprasaṅgācca/ saṃderāyogopi teṣvabhāveṣvekastejonyonyābhāvo jale prasiddhaḥ, pṛthivī tejobhinnā na veti saṃśayena pṛthivyāmeva vā prasiddhaḥ/ jalāditejonyadvādaśapadārthānyonyābhāvāstejasi prasiddhāḥ/ evaṃ ca tatraikaṃ pakṣabhūtadharmiviśeṣaṇaṃ kṛtvānyakoṭikasaṃśayotpādi kimapi na bādhakamityāśaṅkya nirāha -- na ca tejobhinneti// asārvatrikatvāditi// tathā ca yatra na saṃdehastatrāprasiddhirdurvāroti bhāvaḥ// nanu saṃdigdhe nyāyapravṛtteḥ saṃśayaḥ sārvatrika iti cet/ siddhepi siṣādhayiṣayānumānapravṛtteḥ/ evamapi 2 tvaduktarītyā saṃśayasya sātmakatvādyakhaṇḍanasādhye 3 yogācca/ ghanagharjitādisthale 4 saṃdehābhāvepyanumitidarśanācceti bhāvaḥ// mayāpīti// vyatirekī neti vadatāpītyarthaḥ/ yadvā vyatirekiṇi sādhyaprasiddhivādināpītyarthaḥ/ tathā ca tādṛśaṃ prati niścayarūpasādhyaprasiddhireva vācyeti bhāvaḥ/ 1.kṛtatvācca -ka.ṭa.rā. 2.vañcatva-ṭa. 3.vantva -ṭha. 4.dhyetadayo -ṭha. 4.le asaṃdehe -ṭha. pu - 180. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ viśeṣaṇaniścayajanyaviśiṣṭaniścayarūpānumityaṅgabhūtāyāḥ sādhyatāvacchedakatrayodaśabhinnatvaprakārikāyā niścayarūpaprasiddherabhāvācca// na ca tarhi pakṣādanyatraiva trayodaśasu trayodaṣabhedānāṃ viśakalitānāṃ niścayarūpā prasiddhirastīti nāprasaddhaviśeṣaṇatvādīti vācyam/ jīvaccharīrajātaṃ sātmakamityādāvakhaṇḍasādhyaka uktaprakārāsaṃbhavāt 1 / trayodhaśasu sādhyaprasiddhau tatra sādhyābhāvasyāsatvena vyatirekavyāptigrahāsaṃbhavācca// śaśaśraṅgasyāpīti// bhūtalaṃ śaśaśraṅgavadityapyanumānaṃ syāditi bhāvaḥ// sādhyateti 2 // sādhyatāvacchedakaṃ yastrayodaśabhinnatvaṃ tatprakārikāyā ityarthaḥ/ athavetyādinā maṇyuktaṃ pakṣāntaramāśaṅkya nirāha -- na catarhīti// trayodaśasu jalādisamavāyānteṣu trayodaśasvityarthaḥ/ viśakalitānāmiti// jale tejaḥprabhṛtidvādeśānyonyābhāvāḥ prasiddhāḥ/ jalānyonyābhāvaśca tejaḥprabhṛtiṣu/ tathā jalādidvādaśānyonyābhāvastejajasi/ tejonyonyābhāvonyatretyevaṃrūpeṇetyarthaḥ/ yadvā trayodasapadārthānāmanyonyābhāvānāṃ jalabhedastejasi tejobhedo jale ityevaṃrūpeṇa prasiddhirityarthaḥ/ ādipadena vyāpyyagrahādigrahaḥ// tatra sādhyābhāvasyāsatveneti// 1.'śaśaśraṅgollikhitāvapītyādāvapi viśakalitānāṃ śaśādīnāṃ prasiddhatvācca' - ityadhikam-ga. 'śaśaśṛṅgollikhitā bhūrityādāvapi viśakalitānāṃ prasiddheḥ suvacatvāt' ityasti -ṭa. 2. sādhyateti iti na -ṭa.ṭha. kela-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 181. kiñcaikenaiva liṅgenaikadā sādhyamānā api 1 trayodaśabhedāḥ pratyekanirūpitatrayogaśavyāptibhireva sādhanīyāḥ/ na tu militanirūpitaikavyāptyā/ militāprasiddhau tadajñānam/ yatra trayodaśānāmanyonyābhāvanāmabhāvastatra pṛthivītvābhāva iti hi vyatirekavyāptirjalādau pradarśanīyā/ tatra jale jalānyonyābhāvābhāvasya satveti tejaḥpṛbhṛtipratiyogikānāṃ dvādaśabhedānāmabhāvasyāsatvena sādhyābhāvasyābhāvāt/ evaṃ tejaḥprabhṛthiṣvapīti kataṃ vyatirekavyāptigraha ityarthaḥ// nanvekasatvepi dvayamiha nāstīti pratītyā dvitvāvacchinnapratiyogitākābhāvavastrayodaśatvāvacchinnajaladyanyonyābhāvaniṣṭhapratiyogitākābhāvo jalādau bhaviṣyatīti nānupapattirita cenna/ vyāsajyadharmāvacchinnapratiyogitākābhāvasya vyāptivāde maṇikṛtā nirāsena maṇikṛnmate tadabhāvāt/ pratīteranyatarābhāvaviṣayatvenopapattāvatiriktābhāvakalpanāyogācca// nanu -- yanmate tādṛśābhāvasvīkārastanmatarītyāyaṃ pakṣe maṇavukta iti cenna/ tanmatasyaiva gauraveṇa dūṣyatvāditi bhāvaḥ/ abhyupetyāpi -- doṣamāha -- kiñceti// pratyekapratiyogikābhāvanirūpitetyarthaḥ/ vyatirekiṇyanvayavyāpterabhāvāt militanirūpiteti/ yatra trayodaśānyonyābhāvānāmabhāvastatra pṛthivītvābhāva ityevaṃ rūpeṇa militapratiyogikābhāvanirūpitaikavyāptyetyarthaḥ// tadajñānāditi// militāprasiddhau militapratiyogikābhāvavyāpytyajñānādityarthaḥ/ 1. pihitra - ta.ṭa.rā. pu - 182. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tathā ca pratyekameva sādhyatā viśrāntetyekaikabhedarūpasādhyavato jalādereva sapakṣatvena tato vyāvṛttatvena 1 hetorasādhāraṇyatādavasthyam// nanu -- pratyekavyāpyyā pratyekabhedasādhanepi nāsādhāraṇyam/ anumitiviṣayasādhyavavdyāvṛtyā hi tadbhavati/ anyathā dūṣyānumityavirodhitvenāsādhāraṇyasya pratipakṣonnāyakatvaṃ na syāt/ na ca prakṛte 'numitiviṣaya 2 militabhedarūpasādhyavānanyosti/ yena tavdyāvṛtyāsādhāraṇyaṃ syāditi cenna/ 3 pratyekabhedavavdyāvṛtterapa svasādhitapratyekabhedābhāvadvāreṇa bhedamelanavighaṭakatayā dūṣyānumitiviruddhatvāt// yadvā vyatirekavyāptiretādṛśasthale na vācyā/ kiṃ tvanvayavyāptireva/ na ca militasādhyāprasiddhyā tannirūpitaikavyāptyajñānamiti vācyam/ pratyekābhāvānāṃ pratyekanirūpitānvayavyāptibhireva tāvatāṃ bhedānāṃ sādhyatvāditi bhāvenāyaṃ granthaḥ pṛtta iti yathānyāsa eva granthaḥ sādhuriti 4 jñeyam// pakṣadharamatamāśaṅkate -- nanviti// anyatheti// anumitiviṣayaikadeśavavdyāvṛttimātreṇa 5 sādhāraṇye 'numitiviṣayābhāvaviṣayakatvātsatpratipakṣatayā doṣatvaṃ na syādityarthaḥ/ anumitiviṣayavato vyāvṛttatvameva pṛthivītvahetorastvityata āha-- na ca prakṛta iti// naraharyādyuktadoṣeṇa nirāha -- pratyeketi// sādhyatāvacchedakaṃ vyāsajyavṛttidharmamādāyāsādhāraṇyābhāvamāśaṅkyāprasiddhaviśeṣaṇatvena nirāha -- athetyādinā // 1.ttasya he - ga.ṭa.rā. 2.yabhe -ga.ṭa. 3.'pratyakṣabhedavacanapravṛtterapi svasā' ityasti -ga.rā. 4.dhyeyam -ḍa. 5.ṇāsā -ṭha.ḍa. kala-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 183. kiñcāsminpakṣe bhedamelanaṃ pakṣadharmatābalalabhyamam/ na ca tadbalalabhyasādhyavavdyāvṛtyāsādhāraṇyaṃ yuktam/ tathātve 'numānaphalasya niṣpannatayā 1 sādhāraṇyasyākiñcitkaratvāpātāt// atha -- sādhyatāvacchedakāvacchinnasādhyavadvyāvṛtyaivāsādhāraṇyam/ prakṛte ca sādhyatāvacchedakaṃ bhadagataṃ vyāsajyavṛttitrayodaśatvam/ tacca na pratyeka 2 parisamāptam/ tataḥ pratyekabhedavadvyāvṛttāvapi sānādhāraṇyamiti cenna/ evamasādhāraṇyaparihārepi trayodaśatvaparyāptyadhikaraṇatvarūpasādhyatāvacchedakāvacchinnasādhyāprasiddheraprasiddhaviśeṣaṇatvatādavasthyāt/ jalādau svasmādbhedābhāvepi teja ādidvādaśabhedānāṃ satvena trayodaśabhedābhāvarūpasādhyavyatirekagābhāvena vyatirekavyāptigrahānupapatteśca// nanu ghaṭasya satvepipaṭābhāvena ghaṭapaṭau na sta itivajjale dvādaśabhedeṣu satsvapi jalādbhedābhāvena vyāsajyavṛttipratiyogitākatrayodaśabhedābhāvostīti cenna/ vyāsajyavṛttipratiyogikābhāvonyo netyupetya vyāptyabhāvadoṣaṃ cāha -- jalādāviti// vyāsajyavṛttidharmāvacchinnapratoyogitākābhāvo 'nyostītivādī śaṅkate -- nanviti// vyāsajyeti// 1.tayā a- ṭa. 2. paryāptamiti śodhitamasti -ṭa. pu - 184. nyāyadīpayutatarkatāṇḍavam (tṛ.paricachedaḥ pṛthivyā jalātmakatve satyapi teja ādyanātmakatvamātreṇa trayodaśānyonyābhāvopapattyārthāntarāt/ laghavena pratiyogisatvamātramabhāvavirodhī 1 ti vadatā tvayaiva vyāsajyavṛtti 2 pratiyogikābhāvānaṅgīkārācca/ ghaṭe satyapi ghaṭapaṭau nasta iti dhīstu ghaṭe paṭasāhityābhāvaviṣayeti tvayevaiktam// tasmādaprasaddhaviśeṣaṇatvāṃśe 3 siddhasādhanatvā 4 nvayitvāsādhāraṇyānāmanyataraddurvāram// vyāsajyavṛttiḥ anugatavṛttimānyaḥ tādṛśadharmāvacchinnā pratiyogitā yasya tādṛśo yastrayodaśabhedānāmabhāva ityarthaḥ// jalātmakatve satyapīti// pṛthivyāṃ jalāditroyadaśapadārthatādātmyābhāvarūpāstrayodaśābhedāḥ sādhyante tatsiddhirna syāt/ jalatādātmye satyapi tejaḥ prabhṛtidvādaśapadārthatādātmyānāmabhāvamātreṇa trayodaśatvarūpavyāsajyavṛttidharmāvacchinnapratiyogitākatrayodaśatādātyamyānāmabhāvasiddhyāpi sādhyaparyavasānasaṃbhavena jalabhedāsiddhyār'thāntaradoṣaḥ syāt/ ato na tādṛśo 'bhāvo 'ṅgīkartṛṃ śakya iti prāguktavyāptigrahānupapattiḥ sustheti bhāvaḥ/ kiñca pratayogisatvasthale tādṛśābhāvo virodhānnāṅgīkāryaḥ/ na ca yāvatpratiyogisatvamabhāvavirodhi, natvekapratiyogisatvaṃ, vyāsajyavṛttisthale caikapratiyogisatvameveti vācyam/ tasya gurutvāditi bhāvenāha -- lāghaveneti// iti vadateti// vyāptivāde / tvayā maṇikṛtā// anyataraditi// 1.ghaṭe satyapi ghaṭapaṭau nasta iti dhīstu ghaṭapaṭasāhityabhāva viṣayeti vadatātvayaiva vyāsajyapratiyogitākābhāvānaṅgīkārācca tasmādapra ityastu -ga.rā.ka. 2.dharmetyadhikam- ka. 3.śasi -ga.rā. 4.anvayitveti nāsti -ga.ṭa.rā. kela-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 185. na cāsādhāraṇyasya satpratipakṣavadvipakṣe bādhakābhāvadaśāyāmeva doṣatvātprakṛte ca vipakṣe bādhakasya satvā 1 ttasyādoṣatvamiti vācyam/ tathāpi sapakṣa 2 satvenāvidyamānasapakṣatvarūpakevalavyatirekitvabhaṅgāt// etena jalatvāditrayodaśadhmasaṃsargātyantābhāvāḥ sādhyāḥ/ te ca pakṣaikadeśe ghaṭādau militā vā pakṣādanyatra viśakalitā vā ghaṭādau jalatvaṃ 3 netyādipratyakṣeṇa siddhā iti nistam/ uktarītyānvayitvāsādhāraṇyānyatarāpatterdurvāratvāt// yadyapyanyatamamita vaktavyam/ dvayorevaṃ ḍatarayo vidhānāt/ anyatarānyatamaśabdayokhaṇḍatvepi dvibahuviṣayatvena vyavasthitatvasya paspaśāhnike kaiyyaṭe 'bhidhānāt/ tathāpi trayāṇāṃ madhye dvayame 4 kīkṛtya dvitvasaṃpādanenānyataraditi sādhviti dhyeyam// asādhāraṇyadoṣoddhāramāśaṅkya doṣāntaramāha-- na ceti// prakṛte ceti 5 // itarabhedasādhyakapṛthivītvahetau hetūcchityādivipakṣabādhakasyetyarthaḥ// sapakṣasyeti// pratyekaṃ trayodaśābhāvānāṃ sādhyatvenābhimatānāṃ jalāditrayodaśasu prasiddhatvena teṣāmeva sapakṣatvāditi bhāvaḥ/ yopi maṇāvanyotvityādinā tattadasādhāraṇadharmātyantābhāvāḥ sādhyā ityantābhāvasādhyakapakṣa uktaḥ tamapi nirāha -- eteneti/ siddhā iti// atonāprasiddhaviśeṣaṇatvamiti bhāvaḥ// uktarītyeti// 1.tvānna tasya doṣatvabhi-ka.ga.ṭa.rā. 2.kṣasya sa -ṭa.rā. 3.tvādi-ṭa. 4.mekarāśī -ṭha.ḍa. 5.prakṛte ceti iti na -ṭha. pu - 186. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nanu tarhi jalaṃ 1 tejaḥprabhṛtidvādaśabhinnaniṣṭhabhedapratayogi dravyatvāttejovadityanumānena vā vyāghātadaṇḍabhayena vā sāmānyataḥ 2 prasiddhaṃ trayodaśabhinnatvaṃ pṛthivyāṃ sādhyate/ tato nānvayitvasādhāraṇyaṃ vā/ "pakṣaikadeśasya ghaṭāterniścitasādhyakatayānvalayadṛṣṭāntatvasaṃbhavene"tyādinoktarītyānvayitvasya, tathā"kiñcaikenaiva liṅgene"tyādinoktarītyāsādhāraṇyasya 3 cetyarthaḥ/ pratyekamevātyantābhāvānāṃ sādhyatvātteṣāṃ ca pratyekaṃ jalādāveva prasiddhestatra ca hetoravṛtteḥ/ anumitiviṣayasādhyavadvyāvṛttyāhyasādhāraṇyamiti jayadevapakṣasya ca nirāsāditi bhāvaḥ/ yadapi maṇau"yadvā jalaṃ tejaḥ prabhṛtidvādaśabhinnapratiyogikānyonyābhāvavadityā"dinā sāmānyataḥ 4 prasaddhisaṃpādakamanumuktam tadapyāśaṅkya nirāha -- nanu tarhītyādinā// yadyapi maṇāvanyathaiva sādhyanirdeṣaḥ kṛtaḥ tathāpi tatra yathāśrute tejaḥprabhṛtidvādaśanirūpitabhedādhikaraṇe jalabhedāsiddhyā siṣādhayiṣitatrayodaśapadārthanirūpitabhedānāmekatrāprasiddhe(ddhi)reva/ atastadvyākhyātṛbhirvyatyāsena yojitasya sādhyanirdeśasyāyamanuvāda ityadoṣaḥ/ tejaḥprabhṛtayo ye dvādaśapadārthāstadvibhinnaṃ yadvastu tanniṣṭho yo bhedastatpratiyogīti sādhyārthaḥ/ tathā ca jalabhedastejaḥprabhṛtidvādaśapadārthabhedāścaikatraiva sāmānyataḥ siddhā iti anumānena vā siddhaṃ trayodaśabhinnatvamityanvayaḥ/ prāmāṇyavāde prāmāṇyānumitisiddhyarthaṃ prāmāṇyaprasiddhisaṃpādakatayā maṇyādyuktaṃ tulyanyāyatvādihāpyāśaṅkate -- vyāghāteti// sādhyāprasiddhau trayodaśānyonyābhāvarūpasādhyaṃ na prasiddhamitiniṣedhāyogena niṣedhatā puruṣeṇa sādhyaṃ sāmānyato 'vagatameveti na prasiddhamityuktāvidaṃ nābhidheyamityuktivahnyāghātarūpadaṇḍabhayenetyarthaḥ/ 1. lete -ṭa.rā. 2.taḥ si-ga.ṭa.rā. 3.syetyarthaḥ-ṭha. 4.nya pra -ṭa.ḍa. kela-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 187. sāṃmugdhyena sādhyaprasiddhāvapi pakṣo vā pakṣādanyo vāyaṃ sādhyavāniti vyaktiviśeṣa 1 niścayābhāvāditi cenna/ vyaktiviśeṣāniścayepi vyatirekipravṛtteḥ prā 2 kkaścitsādhyavāniti niścaye tasyaiva sapakṣatvena vyatirekitvabhaṅgāt/ anyathopādhi 3 nā kvacidvyāptibhaṅga iti niścayepi atreti vyāptibhaṅgasthalaviśeṣasyāniścayāt sopādhikopi saddhetuḥ syāt// atha -- yadanaṅgīkāre 'niṣṭaprasaktiḥ tatprāmāṇikamiti niyamāt prakṛtasādhyānaṅgīkāre cāniṣṭaprasakteḥ satvāt sādhyasya sāmānyena prāmāṇikatve sidde pramāṇaviśeṣajijñāsāyāṃ vyatirekyupanyāsa iti nakopi doṣa iti cenna/ kathaṃ nānvayitvādikamityato maṇyuktarītyaiva vyanakti-- sāṃmugdheneti// ayaṃ pṛthivyādirityarthaḥ/ anvayitvāsādhāraṇyayorabhāvepi yadasapakṣatvaṃ vyatirekyanumānasya lakṣaṇamuktaṃ tadbhagnamityāha -- vyaktiviśeṣeti// aniṣṭaprasakteriti// jalādivaidharmyagandhādyupalambhahānirūpāniṣṭaprasakteriti, pṛthivīrūpavastuhānirūpāniṣṭaprasakteriti vārthaḥ// evaṃ maṇyādyuktasādhyaprasiddhiprakāraṃ anṛsṛtya vyatirekyanumānaṃ nirasyedānīṃ vyatirekavyāpteḥ prakṛtasādhyasiddhau anupayogā"nna hi bhāvena bhāvasādhane abhāvenābhāvasya vyāptirūpayujyate"ityādi paddhatyā-- 1.ṣāniścayādi-ga.ṭa.rā. 2.kvaci-ṭa.rā. 3.dherna -ṭa. pu - 188. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ prāmāṇikatvenaivārthe 1 niścite pramāṇaviśeṣajijñāsāyāḥ viśeṣagataviśeṣajijñāsāyā iva vaiyarthyāt/ pramāṇasāmānyena sādhāyavattayā niścitasyāpi sapakṣatvena kevalavyatirekitvabhaṅgācca// tasmānna vyatirekyanumānaṃ yuktamā/ kiñcābhāvagatayā vyatirekavyāptyā kathaṃ bhāvasya gamakatvamā// nanu gamakatve 'nvayavyatirekavyāptyanugataṃ vyāptitvameva tantram/ natvanvayavyāptitvam/ gauravāt iti cenna/ tathātve dhūmagatayā vahnivyāptyā kṛtakatvasyānityatvagamakatvāpatyā svaniṣṭhavyāptitvaṃ tantramiti vaktavyatvenābhāvaniṣṭhavyāptyā bhāvasya gamakatvāyogāt// nanvanvini svaniṣṭhā vyāptistantram/ vyatirekiṇi tvabhāvagatā/ na cātiprasaṅgaḥ/ pratiyogyanuyogibhāvasya niyāmakatvāditi cenna/ vyāpyaṃ liṅgamiti liṅgalakṣaṇasya vyatirekiṇya 2 vyāptyāpātāt// -dyu 2 ktaṃ hṛdikṛtvā prakāntareṇa vyatirekiṇaṃ nirāha -- kiṃ cābhāvagatayeti// na cātiprasaṅga iti// dhūmaniṣṭhayā vyāptyā kṛtakatvasyānityatvagamakatvaprasaṅga ityarthaḥ// pratiyogīti// vyāpyavyāpakabhāvāpannābhāvayorhetusādhyayośca pratiyogyanuyogibhāvasyetyarthaḥ// vyatirekiṇīti// 1.niścite iti nāsti -ga.ṭa.rā. 2.ṇyapyavyā -ga. 3. dyuktiṃ -ṭha.ḍa. kela-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 189. 1 na ca svanirūpitavyābhicāravirodhitvarūpaṃ vā svanirūpitavyabhicāradhīpratibandhakadhīviṣayatvarūpaṃ vā vyāptimatvamubhayānugatamiti vācyamā/ svanirūpitavyāptyapekṣayāsya gurutvāt/ 2 etadajñānepyanumityutpatteranubhavā 3 cca/ sādhyasādhanasāmānādhikaraṇyagarbhitatvena tvanmate 'sya vyāptitvāyogācca// kiñca vyāptiviśiṣṭapakṣadharmatājñānarūpaliṅgaparāmarśo 'numitimātre hetuḥ/ vyatirekiṇi 4 ca sa na yuktaḥ/ vyāptipakṣadharmatayorvaiyadhikaraṇyāt// kaivalavyatireki 5 sādhyapṛthivītvādihetāvityarthaḥ/ 6 sādhyābhāvasyaipavavyāpyatvāddhetutvenābhimatapṛthivītvāderavyāpyatvāditi bhāvaḥ/ vyāptidvayasyāpyanugamakamāśaṅkya nirāha -- na ca sveti// vyatirekonvayaśya svaśabdārthaḥ/ vyatirekanirūpito vyabhicāro hetvabhāvavati sādhyāsatvaṃ taddvirodhitva vyatirekavyāpterastīti svanirūpitavyabhicāravirodhitvamubhayavyāpterastiḥ/ evaṃ dhīpakṣepītyanugatavyāptijñānarūpaṃ karaṇamubhayatrāstīti tadviśiṣṭaparāmarśo vyatirekiṇyapi yukta iti bhāvaḥ/ tvanmata iti/ sāmānādhikaraṇyagarbhitavyāptivādino mata ityarthaḥ/ 1.'kiṃ ca vyāptitvaviśiṣṭapakṣadharmatājñānarūpaliṅgaparāmarśo anumitimātrahetuḥ/ vyatirekiṇi ca sana yuktaḥ/ vyāptipakṣadharmatayorvaiyadhikaraṇyāt/ ityadhikam - ga.ṭa.rā. 2.svanirūpitetyādi nāsti- ga.ṭa.rā. 3.ca iti nāsti -ga.ṭa.rā. 4. ṇi sādhyābhāvavyāptipakṣadharmatayo -ka. 5.kiṇītaracedasā -ṭha. 6. tatretyadhikam -ṭha.ḍa. pu - 190. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ 1 na cānvayini liṅgaparāmarśo vyatirekiṇi sādhyābhāvavyāpakābhāvapratiyogitvajñānaṃ anumitimātre tu pakṣadharmatādhīr 2 heturiti vācyam/ 3 tṛṇāraṇimaṇijanyavahniṣviva liṅgaparāmarśādirūpoktakāraṇadvayajanyānumitiṣvavāntaraviśeṣasyānanubhavāt/ tatkalpanasya 4 cānyonyāśrayeṇa yogyānupalabdhi 5 cāyuktatvāt// avāntaravaijātyasyeti// tadavaśyaṅgīkartavyam/ anyathā sāmagrīdvayasya parasparavyatirekavyabhicāreṇānamitiṃ prati hetutvāsiddhyāpātāttṛṇāraṇimaṇijanyavahniṣvapi vahnitvavyāpyatattajjanya 6 tāvacchedakāvāntarajātirnopeyā syāt/ nacāsau jātiranubhūyate/ ato naivaṃ kalpanā yukteti bhāvaḥ/ tṛṇāraṇimaṇijanyavahniṣvaveti pararītyā vyatirekadṛṣṭāntaḥ/ tatrāpyavāntarajāterdvitīyaparicchede nirāsāt/ svamatenānvayadṛṣṭānta evāyamityanye/ ananubhūyamānāpi sāmagrīvaijātyātkalpanaṃ sāmagrīdvayasiddhau vaijātyakalpanamityanyonyāśrayeṇetyarthaḥ/ vyatirekiṇi tvaduktagamakatvasyādyāpyasiddheriti bhāvaḥ// nanu vyatirekiṇopi śāstre tatratatra saṃvyavahārāttadanyathānupapatyā vyatirekavyapterapyanumitisāmagrītvaṃ kḷptamiti cenna/ paraṃparayaivānumityupayogābhiprāyeṇa 7 tatsaṃvyavahāra iti bhāvena sākṣādupayogaṃ nirāha -- kiñceti// 1.kiñcetyādigrantho nāsti- ga.ṭa.rā. 2.dhī padaṃ na -ga.rā. 3.taraṇimaṇi ityasti -ga. 4.ca iti na -ga.ṭa.rā. 5.mātreṇetyadhikam -ṭa. 6.nyavyapyatā -ḍa. 7.ṇeti bhāvena sā -ṭha. kela-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 191. kiñca vyatirekavyāpteḥ sākṣādgamakatve vyarthaviśeṣaṇatvasya tvadabhimataṃ vyāptijñajñānapratibandhadvārānumitipratibandhakatvaṃ na syāt/ vaiyarthyenānvayavyāptivighaṭanepi vyatirekasyākhaṇḍābhāvatayā vaiyarthyābhāvena vyatirekavyāptyavighaṭanāt// api caivaṃ viruddhasya sādhyavyāpakābhāvapratiyogitvaṃ dūṣakatābījamiti tvadabhimataṃ na sidhyet/ tathāhi -- uktapratiyogitvasya jñānaṃ kimavyabhicārajñānapratibandhadvārānumitipratibandhakam/ kiṃ vā sahacārajñānapratibandhadvārā/ nādyaḥ/ viruddhasya sādhāraṇāntarbhāvāpātāt/ gagamakatve 'numitijanakatva ityarthaḥ// vyarthaviśeṣaṇatvasyeti// parvatognimānnīladhūmavatvādityādau vyarthaviśeṣaṇatvasya vahninirūpitadhūmaniṣṭhavyāptijñānapratibandhadvārānumitipratibandhenānumitiḥ syādeva/ nīladhūmarūpaviśiṣṭābhāvasya vyāpakatve vyarthaviśeṣaṇatvābhāvāt/ abhāvasyākhaṇḍatvādityarthaḥ// nanu 1 vyatirekavyāptiḥ kevalavyatirekiṇyeva sākṣādgamikā/ anyatra tu vyabhicārajñānanivṛttidvāropayujyate na sākṣāditi vadantaṃ pratyāha-- api ceti// evamiti// vyatirekavyāpteḥ sākṣādgamakatva ityarthaḥ// tvadabhimatamiti// hetvābhāvasagranthe tathaivokteriti bhāvaḥ/ kimavyabhicāreti// bādhapratipakṣau hi grāhyābhāvāvagāhitayā sākṣādanumatipratibandhakau/ viruddhasiddhavyabhicārastrayo 'numitikaraṇaparāmarśavighaṭakatvenānumitipratibandhakāḥ/ 1. nu kevala - ḍa. pu - 192. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na dvitīyaḥ/ sakalasādhyavati hetvabhāvajñānasyānvayasahacārajñānavighaṭakatvepivyatirekasahacārajñānavighaṭakasya sakalasādhyābhāvavati sādhanamitijñānasyābhāvena tadavighaṭanāt// tasmānna vyatirekyanumānaṃ yuktam// parīkṣakāṇāṃ vyatirekavyāptyupanyāsastu - yathopādhisiddhisādhyasādhanavaikalyāderanumānadūṣakavyabhicārādisādhana 1 tayopanyāso na tu sākṣaddūṣakatayā/ parāmarśavighaṭakatvaṃ 2 ca tadviṣayābhāvaviṣayakatvena/ tadviṣayaśca vyāptiḥ pakṣadharmatā ceti dvayam/ tatrāsiddhiḥ pakṣadharmatāvirodhitvena/ anyaddvayaṃ vyāptivirodhitvena/ vyāptiścāvyabhicāraḥ sahacāraśceti daladvayam/ tatra viruddhasthale sādhyavyāpakībhūtābhāvapratiyogitvajñānaṃ kimavyabhicārajñānapratibandhadvārāthasahacārajñānapratibandhadvāretyarthaḥ// sādhāraṇeti// sādhāraṇānekāntiketyarthaḥ/ viruddhatvajñānasyetyasya vivaraṇena nirdeṣaḥ -- sakalasādhyavati hetvabhāvajñānasyeti// anvayasahacāreti// hetau sādhyasāmānādhikaraṇyarūpasahacāretyarthaḥ/ tadavighaṭanāditi// tathāca tatra vyatirekasahacārapratibandhenāvyabhicārajñānasaṃbhavenānumitiḥ syādeveti bhāvaḥ/ kathaṃ tarhi śāstre tadupanyāsastatatra kriyata ityata āha -- parīkṣakāṇāmiti // 3. upādhiśca siddhasādhanaṃ ca sādhyavaikalya ca tadāderityarthaḥ/ 1.katayā-ka.ga.ṭa.rā. 2.kañca -ṭa.ṭha. 3.vyāptīti vyatirekyāptītyarthaḥ/ ityadhikam -ṭa.ṭha. kela-vyati-bhaṅgaḥ) vibhāgavādaḥ pu - 193. yathā vā dṛṣṭāntasyānumānāṅgavyāptipradarśakatayopanyāsaḥ na tu sākṣādaṅgatayā/ tathānumānāṅgānvayavyāptisādhakatayā na tu sākṣādaṅgatayeti draṣṭavyam// yadyapyanvayavyatirekiṇi vyatirekavyāptirnānvayavyāptisādhikā/ tatrānvayavyāpteranyata eva siddheḥ/ tathāpi spaṣṭavyabhicārepyanumāne upādhivanmūkībhūtā vā anvayavyāptereva vyabhicāraśaṅkāṃ nirākurvantī vāvatiṣṭhate1// yattu sudhāyāṃ vyatirekinānumānaṃ pañcarūpatāvaidhuryādityetatpariśeṣādirūpānumāneṣvanaikāntikamiti vyatirekiṇastaṭasthāśaṅkitānanumānatvanirākaraṇaṃ tadaprasiddhaviśeṣaṇatvasya doṣatve vyatirekipramāṇaṃ na syāditi paraṃpratyāpādanasya tatra prastu- vyabhicārādītyadipadena siddhasādhanamāśrayāsiddhesādhakatayā sādhyavaikalyaṃ vyāpyatvāsiddhisādhakatayetyevaṃ grāhyam/ evaṃ hi dhūmādāvanvayavyatirekiṇi vyatirekopanyāso vyartha iti śaṅkāmanūdyānvayavyatirekiṇi tu vyatirekavyāptiranupayuktaivetyādipaddhativākyaṃ hṛdi kṛtvā parihāramāha -- yadyapīti// bhaktipādīyasudhāvirodhamāśaṅkya 2 tridhā tātparyoktyā nirāha -- yātviti 3 // iti kevalavyatirekibhaṅgaḥ// 20 // 1.tiṣṭhati -ga.ṭa.rā. 2.tredhā -ṭa.ṭha.ḍa. 3.yatviti itisyāt. pu - 194. nyāyadīpayutarkatāṇḍavam (tṛ.paricchedaḥ -tatvātpararītimāśritya vā 1 vyatirekivyāptisādhakatayopayujyata ityabhipretya vā, pañcarūpatāvaidhuryādananumānatvaṃ na kiṃ tu vyāptipakṣadharmatayovaiyadhikaraṇyādevetyabhipretya veti draṣṭavyam// anyathā vyatirekavyāptiranumānāṅgatvādityāditadvākyavirodhāt/ tasmādvyāpterdvaividhyamanumānasya traividhyaṃ cāyukta 2 miti// iti kevalavyatirekibhaṅgaḥ // 19 // 1.anvaya iti śodhitamasti -ṭa. 2.iti iti nāsti -ga.rā. 23-6-2001. pu - 194. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atha pañcāvayavādiniyamabhaṅgaḥ // 20 // punarapyanumānaṃ dvividham/ sārthaṃ parārthaṃ ca 1 / tatra paropadeśānapakṣaṃ svārtham/ tatsāpekṣaṃ parārtham/ atha pañcāvayavādiniyamabhaṅgaḥ // 21 // punaranumānaṃ dvividham sārthaṃ parārthaṃ cetyādinā paddhatyuktaṃ vivṛṇvāna āha -- punariti// prāguktavibhāgāpekṣayā punaḥśabdaḥ/ vyāptiviśiṣṭaliṅgajñānarūpamanumānamityarthaḥ/ tatra tayormadhye/ paropadeśaṃ vahnivyāpyadhūmavānayamityādirūpaparakṛtopadeśaṃ nāpekṣata iti paropadeśānapekṣam/ vyāptiviśiṣṭaliṅgajñānamiti viśeṣyaṃ atrottaratra ca yojyam/ 1. ceti -ṭa.rā. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 195. sasāmarthyaliṅgapatipādakavākyātmakaḥ paropadeśopi parārthānumānamityupacaryata itisthite tasya paropadeśasya jijñāsāsaṃśayaśakya 1 prāptiprayojanasaṃśayanirāsapratijñāhotūdāharaṇopanayatā 2 nīti daśāvayavā iti jarannaiyāyikāḥ/ pratijñādayo 4 dāharaṇādayo vā traya 5 iti mīmāṃsakāḥ/ udāharaṇopanayau dvāveveti 6 saugatāḥ// paropadeśasvarūpasya paddhatāvanukteḥ"anumā yuktirevokteti"yuktipādīyānuvyākhyānasudhoktamāha -- sasāmarthyeti// vyāptisamucitadeśavṛttitvarūpasāmarthyasahitam/ yadvā vyāptireva sāmarthyam/ tatsahitaṃ yalliṅkaṃ dhūmādi tatpratipattijanakaṃ vākyaṃ paropadeśa ityarthaḥ/ sa ca vahnivyāpyadhūmavanāyamityādirūpaḥ/ vākyamātrasya paropadeśatānivṛttaye pratipādaketyantoktiḥ/ sasāmarthyaliṅgapratipattisāmānyakāraṇāddṛṣṭamanaḥsaṃyogādiṣvativyāptivāraṇāya vākyātmaka ityuktiḥ/ dhūmostīti vākye 'tivyāptinirāsāya 7 sāmarthyeti/ paddhatau"tajjanakatvātparopadeśopi parārthānumānamiti kvacidupacaryate"ityukterāha -- parārtheti/. ityupacaryata ityarthaḥ// yattu -- sasāmarthyaliṅgapratipādakavākyaṃ na paropadeśaḥ tasminneva vākye 'tivyāpteriti tanna/ sasāmarthyaliṅgapratipādakaṃ vākyamiti - 1.śaktya - rā. 2.ya nigamanānīti- ka.ga.ṭa.rā. 3.kā āhuḥ -ka.ga.ṭa.rā. 4. vā -ka.ṭarā. 5. ya eveti -ṭa. 6.dvāviti -ga.ṭa.rā. 7.sasā -ṭa.ḍa. pu - 196. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tanna/ ādyapañcakasyāśabdātmakatayā vākyāvayavatvasyaivābhāvāt uktaniyameṣu hetvabhāvācca// nanu -- yāvatā vyāptipakṣadharmatādiviśiṣṭaliṅgadhīstāvadākāṅkṣākrameṇābhidheyaṃ anyathā nyūnatvāpatteḥ/ tatra sādhyānupasthitau hetvākāṅkṣaiva nodetīti tadupasthityarthaṃ pratijñā / -vākyasya tādṛśavarṇamālārūpavākyapratipādakatvena tādṛśaliṅgāpratipādakatvāt/ anyathā ghaṭābhāvajñānamapi ghaṭajñānaṃ 1 ghaṭābhāvavyavahāropi ghaṭavyavahārā ityāpātāt/ anyānavacchedena ghaṭāvagāhi ghaṭajñānamiti cet anyānavacchedena tādṛśaliṅgapratipādakaṃ paropadeśaḥ/ na caivamitiprasaṅgosti/ anyathā chalottarartavaṃ syāditi bhāvaḥ/ ādyeti// jijñāsā jñātumicchā vahnimānna vetyādisaṃśayaḥ prāptuṃ yogyatā śakyaprāptiḥ prayojanaṃ prasiddhaṃ vahnimānna vetyādisaṃdahanirāsa ityevaṃrūpādyapañcakasyetyarthaḥ// tatra pratijñādisvarūpaṃ pakṣavacanaṃ pratijñā liṅgaṃ heturityādinā mithyātvānumānakhaṇḍanataṭṭīkātadbhāvaprakāśikāsu pramāṇapaddhatyādau ca vyaktatvāttasvarūpamanuktvā pañcaivāyavayavāḥ krameṇaiva prayojyāḥ na nyūnāḥ, traya eva prayojyāḥ na nyūnāḥ nādhikāḥ, dvāveva prayojyau natvadhika iti vādināṃ yo niyamapakṣastannirāse yuktipādīyānuvyākhyānasudhādyuktiṃ hṛdi kṛtvā hetumāha -- uktaniyameṣviti// ākāṅkṣaiva heturiti bhāvena sudhāśaṅkitarītyā maṇyādyuktarītyā ca śaṅkate -- nanviti// 1. syāt ityadhikam - ṭha. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 197. tataḥ kasmātpramāṇādidaṃ jñeyaṃ ityākāṅkṣāyāṃ 1 parāṅtāpannaliṅgasvarūpamātrapratipādakaṃ dhūmāditi hetuvacanam/ tatosya sāmarthyajijñāsāyāṃ prathamaṃ vyāptipradarśanārtha 2 mudāharaṇam/ paścātpakṣadhmatāpra 3 tipādanārthamupanayaḥ/ tataḥ sarvasyaikabuddhyārohāyaikavākyatāmāpādayituṃ 4 nigamanam// yadvā 5 pakṣe pratijñayā prameye upasthāpite 6 hetunā ca tadavadhāraṇārthaṃ liṅgarūpe pramāṇa ukte tasya nirastasamastadoṣa 7 śaṅkasyaiva prameyāvadhārakatvācchaṅkānirāsārthaṃ 8 udāharaṇādayo 'pekṣitāḥ/ tatra vyāptidarśakenodāharaṇena viruddhānaikāntikānava 9 dhyasitānāṃ nirāsaḥ/ upanayenāsiddheḥ/ nigamane 10 nāpi siddhe satyārambhasya niyamārthatvāt tasmādeva nānyasmāditi hetvanuvādena siddhasādhanatayā -- para āhetyādinā sudhoktaṃ pakṣāntaramanuvadati -- yadveti// anadhyavasitapadenāsādhāraṇānaikāntikagrahaḥ/ sudhoktarītyā nirāha -- ādya ityādinā // 1.pramāṅgatā -ga. pramāṇatā -ṭa.rār. 2.thaṃ yo yo dhūmavānasāvagnimānityudāharaṇam/ pakṣādikṣitasthaladharmatāpratipādanārthamagnivyāptadhūmavāṃścāyamityupanayaḥ'iti haṃsavādena pūritamasti-ṭa. 3.pradarśanārthamagnivyāptadhūmavāṃścāyamityupanayaḥ ga.rā. 4.tasmādagnimāneveti ni-ṭa. 5.pakṣe iti nāsti -ṭa.rā. 6.tepi -ga.rā. 7.ṣāśaṃ -ka.ṭa.rār. 8. thaṃ vyāptipradarśakeno -ityādyasti -ka.ga.ṭa.rā. 9.nadhyavasi -ka.ga.ṭa.rā. 10. nepi -ka.ga.rā. pu - 198. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ - agnimāneva na tvanagnika iti sādhyānuvādena bādhasatpratipakṣayornirāsa iti kathaṃ pañcāvayavaniyame hetvabhāva iti// ucyate -- ādyaḥ pakṣastāvanna yuktaḥ/ na hi vādivākyamāptavākyatayā vyāptyādiviśiṣṭaliṅgapramāpakam/ yenākāṅkṣākrameṇāvayavaniyamaḥ syāt/ vādinoḥ parasparamanāśvāsāt/ anyathā pratijñayaivālam/ kiṃ tu gṛhītavyāptyādikaṃ puruṣaṃ prati tatsādhakatvenāgṛhītavyāptyādikaṃ prati tu tajjijñāsājanakatvenopayujyate// tathā ca vyāptipakṣadharmatābhyāṃ vā vyāptisamucitadeśasiddhibhyāṃ vā viśiṣṭaliṅgasmṛtiryāvatā bhavati tāvadeva vaktavyam/ anyathādhikyāpātāt// sā ca parvatognimāndhūmavatvānmahānasavaditi pratijñāhetūdāharaṇaikadeśadṛṣṭāntavacanamātreṇa vā, pararītyā -- vyāptipakṣadharmatābhyāmiti// svamatenāha -- vyāptisamucitadeśasiddhibhyāmiti// nanūktarūpilaṅgasmṛtiḥ kiyatā bhavatītyataḥ paddhatyādyuktasaptaprakārairbhavatītyāha -- sā ceti 1 // jāyamānetyanvayaḥ 2 / vyāptyabhidhānapūrvaṃ dṛṣṭāntavacanaṃ hyudāharaṇam/ 1.udāharaṇasyaikadeśo yo dṛṣṭāntastadvacanamātreṇetyarthaḥ/ udāharaṇeneti/ ityadhikam -ṭa. 2.udāharaṇeti ityadhikam -ṭha. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 199. agnivyāptadhūmavatparvato 'gnimāniti hetugarbhapratijñāmātreṇa vā, vivādenaiva pratijñāsiddhau kutaḥ parvato 'gnimāniti praśne 'gnivyāptadhūmavatvāditi hetumātreṇa vā parvatasyāgnimatve kiṃ pramāṇamiti praśne 'gnivyāptadhūmavatvamiti liṅgoktimātreṇa vā, dhūmavanmahānasavatparvatognimāniti sapratijñena hetugarbheṇa dṛṣṭāntavacanamātreṇa vā, agninā vyāpto dhūmaḥ parvatestītyupanayamātreṇa vā, vyāpti 1 maddūma 2 vatvātparvato 'gnimāniti nigamanamātreṇa vā, jāyamānānubhūyata iti kiṃ pañcāvayavādiniyamena// ādye hyanumānamudrābhijñasya vyāptigrahaṇasthale ukte vyāptismṛtirbha vatyeveti na nyūnatā/ vyāptivācakaśabdastu yo yo dhūmavānasāvagnimānityudāharaṇabhāgāntarepi nāsti// tatra yo yo dhūmavānasāvagnimāniti vyāptyuktyaṃśatyāgena mahānasavaditi dṛṣṭāntavacanamātreṇetyarthaḥ/ uktasarvapakṣeṣu vyāptismṛtyutpādaprakāramupapādayannyūnatādidoṣaṃ nirāha-- ādye hītyādinā// nanu vyāptibodhakaśabdābhāve kathaṃ vyāptismṛtirityata āha-- vyāptivācaketi// yo ya iti sādhye sakalasādhanādhikaraṇasatvabodhakagasyaiva satvāvdyāptīti padābhāvāditi bhāvaḥ/ nanvevamādyapakṣe -- 1.vyāptyādi ma -ka.ṭa. 2.matvāt pa -ga. mavatparva -ṭha. pu - 200. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ dvitīyepi loke śāsre ca hetugarbhaviśeṣaṇa 1 prayogāndṛṣṭavato vyutpannasya dhūmavatvaṃ heturiti dhūrbhavatyeveti na nyūnatā// tṛtīyepi dhūmavatvādityasya praśnasthenāgnamānityanenānvayānnāpārthakatā/ nāpi pratijñābhāvena 2 sādhyānupasthiternyūnatā/ vivādenaiva tadupasthiteḥ/ na ca samayabandhādinā vipratipattirvyavahiteti vācyam/ samayabandhānantarabhāvinā kuto 'gnimāniti praśnena punarapi sādhyopasthiteḥ/ ādyapakṣastu svapakṣaṃ sādhayetyādyanuyoga eva pravṛtta iti svapakṣabhūtasādhyopasthityarthaṃ tatra pratijñāpekṣitaiva// nanu -- tathāpi hetumātrākāṅkṣāśāmakena hetuvacanena dhūmādityevaṃrūpeṇaiva bhāvyam/ na tu dhūmavatvādityevaṃrūpeṇa/ tathā ca pakṣadharmatāyā alābhāt 3 punarapi tṛtīye nyūnataiva/ manmate tūpanayenatallābha iti cenna/ pakṣasya sādhyavatve ko heturityākāṅkṣāśāmakena hetuvacanena hetau pakṣasaṃbandhasyāpi bodhanīyatvāt/ ata evopanayo 'dhikaḥ// 1.viśeṣaṇapadaṃ na -ga.ṭa.rā. 2.ve ca sā -rā. 3.abhāvāt pu -rā. pañcā-vavani-bhaṅgaḥ) vibhāgāvādaḥ pu - 201. pañcamepi mahānasavadityanena vyāpterdhūmavaditi dṛṣṭāntaviśeṣaṇena pakṣadharmatāyāścopasthitiriti na nyūnatā// na caivaṃ vādivākyasyāptavākyavadanusaraṇīyatve nigrahodbhāvanaṃ na syāditi vācyam/ pramāpakatvāṃśatyāgena jñāpakatvāṃśe lokaśāsraprahatarītyanusāriṇo vādivākyasyāpyanusāriṇīyatvāt/ anyathāgnimānityukte 'gniśabdasya citramūlārthatvamādāyārthāntarādyudbhāvanaṃ syāt// kiṃ ca tvatpakṣa eva nyūnādinigrahodbhāvanaṃ na syāt/ nyūnādikaṃ prati lokasiddhamaryādāyā evāvadhitvāt/ matpakṣe nigrahodbhāvanaṃ tu lokasiddharītyatikrame sāvakāśam// vyartha iti yāvat/ pramāpakatvāṃśeti// āptavākya iva vādivākye pramāpakatvābhāvepi jñāpakatvamātrasya satvādbādhitārthakavākyasyāpi bodhakatāyā yogyatāvāde sādhanāditi bhāvaḥ// citramūlādīti// nanu tathoktau chalena nigṛhyeteti cet tadeva kutaḥ/ prakaraṇādyanusaṃdhānāditi cet samaṃ prakṛtepīti bhāvaḥ// lokasiddheti// asmaduktaprakārā eva lokasaddhamaryādānusāriṇa iti bhāvaḥ/ nanu yuktipādīyasudhāyaṃ vyāptipakṣadharmatvayogaranyataradevābhidheyam/ vyāptyabhidhānaṃ nāvaśyakamiti 1 pratīteḥ prāguktapakṣeṣu ca dvayorapyabhidhānapratītervirodha ityataḥ sudhoktamanūdya caturdhābhiprāyoktyā virodha nirāha -- yātusudhāyamāmityādinā// 1. sudhāvākyātpratīteḥ- ṭa.ṭha pu - 202. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ 1 yātu sudhāyāṃ saṃskārodbodhopayuktaṃ sādṛśyasaṃbandhādikaṃ kimapyedṛṣṭavyamityādinā vyāptipakṣadharmatayoranyatarasminnukte 'nyasya smṛtirbhaviṣyatītyuktiḥ sā dṛśyate khalu loke padaikadeśena 2 padārtha 3 smṛtirityuktivatkathā 4 bāhyaprayogābhiprāyā vā, vādakathābhiprāyā vā, ekoktimātreṇa 5 dvyaṃśasmṛtimatpuruṣaviśeṣābhiprāyā vā, kaimutyābhiprāyā vā, na tu dvayoranyataradevābhidheyamityabhiprāyā// ata eva viṣṇutatvanirṇayaṭīkāyāṃ -- smaraṇaṃ tu padaikadeśādināpi dṛṣṭaṃ kimuta pratijñādibhirityuktam/ ata eva ca brahmatarke -- sa 6 ityasyārdhavākyaprayogābhiprāyā vetyādinānvayaḥ/ vādeti// tatra nirṇītāptabhāvatvena nigrahastānābhāvena caikadeśakīrtanepyubhayasmṛtisaṃbhavāditi bhāvaḥ// kaimutyeti// evamekadeśakīrtanenāpi sasāmarthyaliṅgasmṛtirbhavati kimu prāguktasaptaprakāraiḥ tatrāpekṣitaśabdānāṃ satvāditi kaimutyābhiprāyā vetyarthaḥ/ ata eva ceti// vyāptyādyabhidhānasyāvaśyakatvādevetyarthaḥ/ sūcitamityanvayaḥ/ brahmatarka iti// tatvanirṇayodāhṛte/ yuktirvyāptyādimalliṅgam/ pratijñārūpaṃ nirūpakaṃ smṛtyādijananī yasyāḥ sā tathoktā/ evaṃ heturūpikādṛṣṭāntarūpiketyādyapi vyākhyeyam // 1.yattu - ga.rā. 2.śāditopi-iti śodhitam-ṭa. 3.smaraṇādikami - iti śodhitam -ṭa. 4. dartha vākyaprayo -ga.ṭa.rā. 5.ṇānyasmṛ -ga.ṭa.rā. 6.satyasya vākyārtha -ṭha. sā ityasyārdhavākya -ḍa. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 203. yuktiḥ pratijñārūpā ca hetudṛṣṭāntarūpikā/ tathopanayarūpā ca parā nigamanātmikā // ityavayavapañcakasya pratyekaṃ parārthānumānatvaṃ pratijñāyante vyāptimāśritya kevalamityuktyā sarvatrāpi vyāptyabhidhānaṃ sūcitam// viṣṇutatvanirṇayaṭīkāyāmapi"vyāptimāśrityetyapi 1 pakṣāntaradarśanamityuktyā pratijñādāvapi vyāptyabhidhānaṃ sūcitam// 2 pramāṇapaddhatāvapi upanayegnimā vyāpto dhūmaḥ parvate 'stīti, nigamanepi vyāptyādimaddhūmavatvāditi vyāptirūktā/ dṛṣṭāntaśabdena tadvacanamupalakṣyate/ udāharaṇaikadeśagrahaṇārthaṃ dṛṣṭāntetyuktam/ yuktirnigamanajanyasmṛtimatītyarthe nigamanātmiketyaupacārikaprayogaḥ/ yukterekatvepi tatsmṛtijanakabhedābhiprāyeṇopacāretyuktam/ atra sarvatra hetugarbhapratijñārūpeti sapratijñaheturūpiketi hetugarbhasapratijñadṛṣṭāntarūpiketi sapratijñopanayarūpetye 3 vaṃ pūraṇīyam/ pratijñāhetu 4 rūpaivetyādivākyaśeṣāt// viṣṇutatveti// ata evetyanuṣaṅgaḥ/ atra sapratijñopanayarūpetiprāguktapakṣāpekṣayā savyāptikopanayarūpetyetadarthaparatvapratītāvapi tulyanyāyatvātpratijñādāvapītyuktam/ prāk svoktarītyeti bhāvaḥ/ 1.'tyatra'iti sthitaṃ 'tyetyetat'iti śodhitamasti-ṭa. 2.pramāṇapadaṃ na -ga.ṭa.rā. 3.ti sapratijñānigamanarūpetye -ṭha. 4.tu garbhetyādi vā-ṭa.ṭha.ḍa. pu - 204. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ pramāṇalakṣaṇe 'pi"hetugarbhā pratijñā kevalāpi, siddhau pratijñāyāṃ hetumātraṃ ca, dṛṣṭāntaḥ sapratijño hetugarbha iti vyāpyarūpaliṅgavacanārthakena hetuśabdena sarvatrāpi vyāptyabhidhānaṃ sūcitam/ sudhāyāmapi sasāmarthyaliṅgapratītijanakaṃ vākyamupadeśa ityuktam// yadvā dhūmavatvādityeva hetuḥ/ na tu vyāptadhūmavatvāditi/ evamavayavāntare 'pi draṣṭavyam/ tathāpi na nyūnatā/ prativādina ākāṅkṣākrameṇa vyāptyāde 1 stṛtīyādikakṣyāsūktisaṃbhavāt/ svīkṛtā ca tvayāpyākāṅkṣākrameṇoktiḥ/ sudhāyāmiti//"vyāptireva tu sā smṛte"ti yuktipādīyānuvyākhyānavyākhyāvasare sudhāyāmityarthaḥ/ evamavayavāntarepīti// pratijñādayaḥ pañcāpyavayavāḥ hetvādikiñcitsahitāḥ santaḥ pratyekaṃ paropadeśa ityuktam/ tatra prāguktasaptasu paropadeśaprakāravākyeṣvavayavabhūto yo hetvaṃśaḥ sa vyāptyabhidhānaśūnyaḥ/ kevala evābhidheya ityarthaḥ// tṛtīyādīti// dhūmavatvādīti vādinaḥ prathamakakṣā 2 vyāptirnāstyopalabhyate kathaṃ vyāptirita 3 vādino dvitīyā kakṣyā, yo yo dhūmavāniti 4 vyāptyabhidhānavādinaḥ tṛtīyā kakṣā, kathaṃ vyāptasya pakṣaniṣṭhatā samucitadeśavṛttirveti prativādinaścaturthī kakṣā, vahnivyāpto dhūmaḥ purvate 'stītyupanayavādino vādinaḥ pañcamī kakṣetyevaṃrūpeṇa kathāpravṛttestṛtīyā- 1.derdvitīyādikakṣyāsū iti śodhitam -ṭa. 2.kṣyā -ṭha.ḍa. 3.ti prati vā-ṭa.ṭha.ḍa. 4.tyādi -ṭa.ṭha.ḍa. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 205. kiṃ tupa tavamate prativādinā dvitīyādikakṣyāsvākāṅkṣiṣyamāṇamapi vyāptyādikaṃ vādinā pañcāvayavena mahāvākyenādyakakṣyāyāmeva vaktavyamiti niyamaḥ/ mama tu na/ uttaratrākāṅkṣiṣyamāṇasyāpyādāvevoktāvākathāparisamāpti yāvadvaktavyaṃ tāvata ādāvevoktiprasaṅgāt// kiñca yugapaduktiniyame 'pi tadabhimatasyopanayasya nigamanasya ca pratyekaṃ vyāptyādyuktau śaktatvātkimavayavāntareṇa / tasmādādyaḥ pakṣo na yuktaḥ// nāpi sakalaśaṅkānirāsārthaṃ pañcāvayavaniyama iti dvitīyaḥ/ ādāveva sakalaśaṅkānirāsakasyaiva -- -dikakṣyā 1 svityuktam/ mama tu netyayuktam/ ākāṅkṣiṣyamāṇasyāpyādāveva vaktavyatvādityata āha-- uttaratreti// pararītyāpyupanayanigamanānyatarābhyāmevālamanyavdyarthamityāha-- kiñceti// na pañcāvayavoktau tu vivādāvasitirbhavet/ dṛṣṭāntādiṣu caivaṃ syāt// ityanuvyākhyānasudhoktadiśā nirāha -- ādāvevetyādinā// nanu hetvābhāsādidoṣaduṣṭatārūpāvāntaraśaṅgāpañcāvayavaprayogamātreṇa nirasyata iti tāvadevaikaṃ mahāvākyamityucyata iti cettarhi parvato vahnimānna veti śaṅkānivartakatvaṃ parvato 'gnimāniti pratijñāyāḥ kutognimatvamiti saṅkānirāsakatvaṃ dhūmava 2 tvāditihetuvacanasya, kathamasya vyāptyādī- 1.atra sarvatra kṣyā ityevāsti- ṭa.ṭha. 2. matvā-ṭha.ḍa. pu - 206. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ parārthānumāne pañcāvayavaprayogeṇaiva tannivṛttau tāvataiva kathāmudraṇāpātena tannivartikāyā kṛtsnakathāyā eva parārthānumānatvaprasaṅgāt/ avāntaraśaṅkānivartakatvaṃ tu pratyekaṃ pratijñāderapyasti// kiñcoktarītyaikaikāvayavenāpi vyāptipakṣadharmatayorabhidhānātsakalaśahkānivartakatvaṃ tasyāpyasti/ api cāsmin pakṣe kaṇṭakoddhāro 'pi pṛthaṅna kartavyaḥ syāt/ tasmātpakṣadvayamapyayuktam// api ca pañcāvayavādiniyamopi vipratipannaṃ pratyanumānenaiva sādhyaḥ/ tasya pratyakṣādyaviṣayatvāt/ pañcāvayavaprayogeṇaiva 1 tatsādhane mīmāṃsakādi pratyādhikya prasaṅgāt/ tatparihārārthaṃ pañcāvayavaniyamasya tātvikatvasādhanecānavasthānāt/ tadrītyā tryavayavādiprayoge ca tavanyūnatvāpātāt// 2 ti śahkāniṣedhakatvamudāharaṇasya, ityevaṃ rūpeṇāvāntaraśaṅkā ekaikāvayavoktāvapi nivartyata iti pratijñādikamapi pratyekaṃ paropadeśarūpamahāvākyaṃ syādityarthaḥ/ pūrvapakṣa ivāsmin pakṣopi parītyā sarvābhāsanirāsasya pratyekaṃ saṃbhādavayavāntaraṃ vyarthamevetyata āha -- kiñcoktarītyeti// sā ca parvatognimān dhūmavatvādityādinoktarītyetyarthaḥ/ tasyāpīti// pratijñāhetudṛṣṭāntarūpādyaikaikāvayava 3 syāpītyarthaḥ// tripañcāvayavāmevapa yugmāvayavavināmapi/ niyamādyonumāṃ brūyāttaṃ brūyā 4 dyaditā dṛśīm// ityanuvyākhyānasudhoktayuktyā ca niyamapakṣaṃ nirāha-- api ca pañcāvayaveti// pratyakṣādyaviṣayatvāditi// āgamasya cābhāvādityapi dhyeyam/ 1. ṇa ca -ga.rā. 2.dikamami-ṭha. diri-ḍa. 3.voktā va -ṭa.ḍa. 4.tādṛśīyadi -ṭa.ḍa. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 207. tattanmatarītyā prayoktavyamiti vā, yāvato vyāptyādiviśiṣṭaliṅgadhīstāvatprayoktavyamiti vā, samayabandhena ca mīmāṃsakādinā svābhimatāvayavaniyamasiddhyarthaṃ kṛtena vyavayavādiprayoge 1 na tava vyāptismṛtyādirāvaśyaka iti svīkṛtatvena tvayaiva pañcāvayavaniyamastyaktavyaḥ/ evaṃ mīmāṃsakādibhirapi svābhimato niyamastyaktavya iti kathaṃ tanniyamaḥ// avanavasthānāditi// pañcāvayavaniyamasya pañcāvayavayuktānumānena mīmāṃsakamavayavatrayaniyamavādinaṃ prati sādhane tvayā kṛte mīmāṃsakenādhikaṃ 2 nigrahasthānamityukte punastvayā'dhikyadoṣanirāsārthaṃ pañcāvayavaniyama eva paramārthatvamiti pañcāvayavayuktenānumānenaiva syādhyam/ tatrāpi tena pūrvoktadoṣe/bhihite punaranumānāntareṇa tvayā tathaiva sādhyamityanavasthānādityarthaḥ/ tadrītyā mīmāṃsakarītyā// evaṃ mīmāṃsakādibhiriti// avayavatrayayuktānumāne mīmāṃsakenokte nyūnatayānaiyāyikena pratyukte 'vayatrayaniyamasya tātvikatāsādhanamapi tādṛśaprayogeṇaivapa kāryamityanavasthānāt/ nyāyamatarītyā mīmāṃsakenokte svamatenādhikyaṃ tattanmatarītyā prayoktavyamityādyuktau ca nyāyamatarītyā naiyāyikena pañcāvayavaprayoge kṛte tena tava vyāptismṛtyādi -- 1.geṇa ta -ka.ṭa.rā. 2. nāmetyadhikam -ḍa. pu - 208. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñca nedaṃ svasādhyasādhakaṃ, asiddhatvādityādya 1 sādhakānumāneṣu nāyamasiddhaḥ tallakṣaṇarahitatvāt ityādikaṇṭakoddhārānumāneṣu prathamaprayuktahetorvyāptipakṣadharmatādau vipratipattau tatsādhakeṣu dvitīyādikakṣyānipātiṣu śākhānumāneṣu vādibhyāṃ kathāmadhye svābhimatatattatprameyasiddhyarthaṃ pañcāvayavatāṃ vināpyucyamāneṣu pariśeṣārthāpatyādirūpeṣūpaśākhānumāneṣu ca tvayaiva niyamastyakta iti kathamanyatra tanniyamaḥ// nanvasiddhatvā 2 derasādhakatvādinā vyāptyasvīkāre bhavatītyupeyamityavayavatrayaniyamastyakta 3 eva/ evaṃ bauddhenāpi svābhimato niyamastyaktavya eve 4 tyarthaḥ// kvacitkḷptatvātprāthamikasthāpanānumānepi na pañcāvayavādiniyamo grāhya iti pratibandīmukhenāpi niyamabhaṅgaṃ sādhayati-- kiñca nedamiti// tathaiva hetvābhāsānte maṇau vyaktatvāditi bhāvaḥ/ śākhānumāneṣviti// prathamaṃ pradhānaprameyasādhanārthaṃ prayuktamanumānaṃ pradhānaṃ mahāvṛkṣasthānīyaṃ tadupayuktatayā taddūṣakatayā vā prayuktāni śākhānumānāni madhyemadhye 'vāntaraprameyopayuktā 5 nyanumānānyupaśākhānumānānīti śākhānumāneṣūpaśākhānumāneṣviti coktam// paramukhenottaraṃ vācayitvā samamityāha-- nanviti// avivāde tu nāvayavāntaraprayoga ityatra doṣāntaramāha -- kiñca kevalānvayinīti// 1.dyasādhakatāsādhanānumā --ga.rā. 2.de rasādhakatvādinā vyāptyā -ka.ga.rā. 3.ktavya e-ṭa.ṭha. 4.eveti nāsti-ṭa.ṭha/ 5.anumānānīti nāsti-ṭa.ṭha. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 209. kathānadhikāreṇa tatra vyāpterubhayasaṃmatatvātpakṣadharmatāmātraṃ pradarśanīyamiti cet tarhi kṛtakatvānityatvayorapi vyāptermīmāṃsakasammatatvāttatra kevalānvayisādhyake hetau ca vyabhicāraśaṅkānudayāttatrāpi pakṣadharmatāmātraṃ pradarśanīyaṃ syāt// kiñca kevalānvayihetau pakṣadharmatāyāḥ sarvasaṃtatvāttatra vyāptimātraṃ pradarśanīyaṃ syāt// yadi ca vyāptyādau prativādinaḥ saṃma 1 tepi vādinā svarvakartavyaṃ 2 tarhyasiddhatvāsādhakatvayorvyāptipradarśanamapi kartavyameva/ kiñcaivamasiddhasyāpi sādhakatvasvīkāre kathānadhikāra ityapi suvacatvenāsādhakatānumānaṃ viphalam// yadi ca tatsvīkāriṇo 'pi kathamānadhikāre vipratipannaṃ prati asādhakatānumānaṃ saphalam/ tarhyasiddhatvāsādhakatvayorvyāptau vipratipannaṃ prati 3 tatpradarśanamapi saphalameva// kiñcaivaṃ śākhopaśākhā 4 numāneṣu kā gatiḥ tatra vyāpterubhayasammatyabhāvāt maduktarītireva vaktavyeti mūlānumāneṣu 5 tathai'vāstu// maduktarītiriti// yāvatā tadbodhaḥ tāvanmātramityādinā prāguktasaptaprakārānyatamamevānusartavyamityarthaḥ/ sajātoyanvayadarśanarūpaṃ vā - 1.matāvapi -ka.ga.rā. 2.kartavyamityadhikam-ka.ga.rā. 3.vyāpti pra-ka.ga.rā. 4.khādyanumā -ka.ga.ṭa.rā. 5.neta -ga. nepita -ṭa.rā. pu - 210. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ api cāgninā vyāpto dhūmaḥ parvatestīti vākyaṃ āptoktaṃ vyāptyādiviśiṣṭaliṅgapramāpakaṃ dṛṣṭamiti tadeva vādyuktaṃ kathaṃ tajjñāpakaṃ na syāt/ kiñca tvayāpi tvatkalpitapañcāvayavaniyamavismṛtidaśāyāmavayavāniyamo 'yuktaḥ atiprasaṅkā 1 dityetāvataivā 2 vayavāniyamāyuktatvasya sādhyamānatvātsvakriyāvirodhaḥ// nanvevamaniyamavādimate kathagaṃ nyūnādyudbhāvanamiti cenna/ udāharaṇāntamudāharaṇādi vāvayavatrayameveti para 3 mate kathamaprāptakālādyudbhāvanam/ anvayitāvaccheda 4 kavatvaṃrūpaṃ vā yogyatāvatvaṃ hetvavayavepyastīti tadevānumitihetuliṅgajñānajanakamityavayavāntaraṃ vyarthameva/ tāvataiva sarvadoṣaśaṅkānivṛttisaṃbhavācceti bhāvenāha -- 5 api ca agnineti// vyāghātācca niyamapakṣastyājya ityāha-- kiñca tvayāpīti// ityetāvataiva sādhyamānatvādityanvayaḥ/ ityetāvataiva -- pratijñāheturūpāvayavadvayenaivetyarthaḥ/ tatra htustvatkalpitetyādi// aniyameti// pañcāvayaniyamapakṣasya yadayuktatvaṃ tasyetyarthaḥ/ pratibandyottaramāha-- udāharaṇāntamiti// manmata iva tanmatepyaniyamasya tulyatvāditi bhāvaḥ// aprāpteti// kramaviparyāsoprāptakālamityaprāptakālākhyanigrahasthānādyudbhāvanamityarthaḥ/ kathañcetyasya nyūnādyudbhāvanamityanvayaḥ/ --------------------------------------------------------------------------- 1.ṅgatvādi-ga.ṭa.rā. 2.vāniyamā-ga.rā. 'vānimā'iti sthitaṃ vaniyamā iti śodhitam-ṭa. 3.bhaṭṭa -ga.ṭa.rā. 4.katva-ṭha.ḍa. 5.api ceti/ āgnineti/ vyā - ityādyasti -ḍa. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 211. kathaṃ codāharaṇe dṛṣṭāntoktiḥ yacchabdatacchabdayorvīpsā viśiṣya kaṇṭakoddhāraḥ asādhakata'numānaṃ upādheḥ svaśabdo 1 'dbhāvanaṃ cāniyatamiti naiyāyikamate nyūnādyudbhāvanam// samayabandhānusāreṇeti cet/ samaṃ prakṛte 'pi/ uktapakṣeṣvetaṃ pakṣamāśritya vaktavyamiti vā lokaśāstra 2 sarvāvagatamārgeṇa vyāptipakṣadharmatāviśiṣṭaliṅgopasthitiryavatā tāvadvaktavyamiti vā samayasya bandhanīyatvāt/ ata eva brahmatarke// "pṛthakpṛthakpramāṇatvaṃ yāti yuktitayaiva tu"/ ityatra parārthānumānatve yuktiśabdavācyavyāptipakṣadharmatāviśiṣṭaliṅgopasthāpakatvameva tantramityuktamā/ yaccoktaṃ sādhyopasthāpakatvātpratijñaiva prathameti/ tanna/ kvacidvidhitopyarthavādasya prādhamyavat, bhaṭṭādimate udāharaṇasya prādhamyavat, aniyatapadaṃ pratyekamanveti/ tenaivottaraṃ vācayati- samayeti// tvayodāharaṇāntameva vācyamiti samayabandhe sati tadatikrameṇodāharaṇādiprayoge kathite nigrahasthānodbhāvanamiti cedityarthaḥ/ aniyamapakṣe samayabandha ityata āha-- uktapakṣeṣviti// sā cetyādinā prāguktasaptapakṣeṣu// nanu yāvatetyādinā granthena pratijñādyavayavānāṃ yaḥ paurvāparyarūpakramaḥ śaṅkitaḥ tamapi pratyācaṣṭe -yacceti// vidhitopyarthavādasyeti// 1.bdeno -ga.ṭa.rā. 2.straprahatamā-ka.ga.ṭa.rā. pu - 212. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ "āmnāyasya kriyārthatvādānārthakyamatadarthānāṃ tasmādanityamucyate""ata eva prāṇaḥ""pravṛttisāmarthyādarthavatpramāṇaṃ"ityādau nigamane ca hetoḥ prāthamyavacca loka 1 śāstravyavahṛtenopādyatanyāyena 2 hetorapi prāthamya 3 sambhavāt/ vivādenaiva sādhyopasthiteruktatvācca/ "prajāpatirvā idameka āsīt, sokāmayata prajāḥ paśūn sṛjeyeti sa cātmano vapāmudakhitattāmagnau prāgṛhṇāttatojastūparaḥ samabhavat taṃ svāyai devatāya ālabhatta 4 to vai sa prajāḥ paśūnasṛjata yaḥ prajākāmaḥ paśukāmassyātsa etaṃ prājāpatyamajaṃ tūparamālabhete"tyādāvarthavādasya prāthamyaṃ yathetyarthaḥ// bhaṭṭādītyādipadena bauddhagrahaḥ/ hetoḥ prāthamyer'thavādādhikaraṇagatajaiminisūtramudāharati -- āmnāyasyeti// vedasya dharmādharmarūpakarmalakṣaṇakriyābodhakatvāt/ atadarthānāmakriyārthakānāṃ arthavādānāmānarthakyaṃ tasmādarthahīnatvādanityamivānityamapramāṇamucyater'thavādajātamiti pūrvapakṣāsūtrārthaḥ/ tatraiva vyāsasūtramudāharati -- ata eveti// niravakāśaliṅgādeva prāṇaśabdārtho brahmeti sūtrārthaḥ/ tatraiva gautamasūtramudāharati -- pravṛttīti// saphapravṛttijanakatvādarthāvagāhipramāṇamityarthaḥ// nigamaneti// tasmātparvato vahnimāniti nigamanākhyāvayave 5 tyarthaḥ/ atrāpi kathakānumānaprayogasthalepītyarthaḥ/ pratijñāyā evā 6 naiyatyaṃ kutastatprāthamyanaiyatyamityāha -- vivādeti// 1. ke śāstre ca prahateno -ka.ga.ṭa.rā. 2.nātrāpi he-ka.ga.ṭa.rā. 3.tataḥ 'niyamavismṛtidaśāyāṃ / ityādyevāsti-ga.rā. 4.alabhada tataḥ -ṭha.ḍa. 5.va i-ṭha. 6.vayai -ṭha.ḍa. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 213. parvatasyāgnimatvaṃ kuta iti praśne pratijñāyā ananvayācca/ tvayāpi tvatkalpitapratijñāprāthamyaniyamavismṛtidaśāyāṃ kadāciddhetorapi pūrvamuktyā svakriyāvirodhācca// ata eva hetuvacanasya dvitīyatvaniyamo 'pi nirastaḥ/ upanayasya sārthakyārthaṃ 1 hetuvacanasya matubādirāhityaṃ tu prāgeva nirastam/ pṛthivītvādi 2 saṃbandhātpṛthivītyādisvabhāṣyaviruddhaṃ ca // yaccoktaṃ pratijñāyāmagniśabde 3 hetau dhūmaśabde 4 ca tajjñāne 5 lakṣaṇā/ anyathā dhūmasyāgniṃ pratyakāraṇatvena pañcamyā ayogāditi/ nanu giriragnimān giriranagnika iti vivāda eva svaparapakṣa pratijñārūpa iti vadantaṃ prati prakārāntareṇa tadanaiyatyamāha -- parvatasyeti// ata eveti// hetuvacanaprāthamyasya pradarśitatvādevetyarthaḥ/ yattu maṇyādau kathāyāṃ dhūmādityeva prayoktavyaṃ na tu dhūmavatvāditi/ matubo vyarthatvāt/ pakṣadharmatā tūpanayabhyetyuktaṃ tannirāha --upayanasyeti// matubādītyādipedana udāharaṇasārthakyārthaṃ yadyyāptirāhityamuktaṃ tadgrahaḥ/ vahnivyāpyadhūmavatvāditi prayogasya darśitatvāditibhāvaḥ// prāgeveti// nanu tathāpi hetumātrākāṅkṣāśāmaketyādigrantheneti 6 bhāvaḥ// iti svabhāṣyeti// gotamasūtrabhāṣye/ hetuvacana eva matubarthasya pakṣasaṃbandhasyopādānena hetuvacane matubo rāhityakathanaṃ tadviruddhamityarthaḥ/ maṇyādyuktamanyadapi nirāha -- yacceti// agnimānityasyāgnijñānamityarthaḥ/ dhūmādityasya ca dhūmajñānādityarthaḥ/ 1.paroktamityadhikam -ka.ga.rā. parokta he-ṭa. 2.tvābhi saṃ -ga.rā. 3.bdasya iti śodhitam-ṭa. 4.bdasya iti śodhitam-ṭa. 5.nala -rā. 6.tyarthaḥ -ṭha. pu - 214. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tanna/ dhūme vahnijñānajanakajñānaviṣayatvarūpajñāpakahetutvasya satvāt// nanu tadviṣayakajñānajanakatvameva jñāpakahetutvaṃ tacca dhūmajñānasyaiva na tu dhūmasyeti cenna/ dhūmajñānagataṃ hi jñāpakatvaṃ na tāvadvahniṃ prati/ dhūmajñānādvahnirita kadāpyaprayogāt/ nāpi vahnijñānaṃ prati/ 1 tatra kārakahetutvasyaiva saṃbhavāt/ vyāvṛttidhīhetudhīviṣaye daṇḍādau vyāvartakaśabdasyeva vahnidhīhetudhīviṣaye dhūma eva vahnijñāpaka śabdasya prayogācca// jñāpakahetau cānupapattiprati 2 sandhānanirapekṣapracuraprayogādinā pañcamī mukhyaiva/ anyathā sākārakahetāvevāmukhyā syāt/ dhūmādiprātipadikena jñānalakṣaṇāyāṃ hetutvārthakapañcamī mukhyaiva saṃpadyata ityarthaḥ/ yajñapatyādyuktadiśā nirāha-- dhūma iti// vyāvṛttīti// daṇḍaviśiṣṭe adaṇḍito vyāvṛttītyarthaḥ// nanu dhūme vahnijñāpakaśabdaprayogo lakṣaṇayāstvityata āha-- jñāpakahetau ceti// mukhyārthānupapattītyarthaḥ/ eva prayoge 'pi lakṣaṇetyuktau 3 bādhakamāha -- anyatheti// yadvā nanvanyāyaścānekārthatvamitinyāyenaikatraiva mukhyatva 4 manyatrāmukhyatva 5 mupeyamityata āha -- anyatheti// 1.tatpra -ga.ṭa. 2.tyanusaṃ -ka.ga.ṭa.rā. 3.sādhaka -ṭa. 4.khyārtha-ṭa. 5.khyārtha-ṭa. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 215. kārakahetāveva mukhyatvepi pañcamyāmeva lakṣaṇāstu/ na tu pradhāne dhūmaprātipādike/ na ca subvibhaktau na lakṣaṇeti kuladharmaḥ/ vede"prayājaśeṣeṇa harvīṣyabhidhārayati"ityādau, tvanmate caturviṃśatiguṇāḥ, ekaḥ samavāya ityādau ca taddarśanāt/ na hi guṇā ityādivibhaktyuktā 1 bahutvādisaṃkhyā tvanmate guṇādāvasti/ astu vā tvadrītyā kārahetāveva pañcamī mukhyā/ tathāpyanyatra jñāpaka 2 hetau lākṣaṇikīti syādityāha -- kārakahetāveveti// nanu subvibhaktau lakṣaṇā na yuktetyata āha-- na ceti// kvāpyanupalambhānna subvibhaktau lakṣaṇetyata āha-- veda iti// prayājaśeṣeṇeti// vājapeyagate prayājaśeṣeṇeti vākye dvitīyātṛtīyābhyāṃ śeṣasya havissaṃskārārthatvapratītyā prayājanāmakayāgasādhanājyadravyaśeṣeṇa havissaṃskuryādityartha iti prāpte śeṣasya pratipattimātrāpekṣa 3 tvāttatpratipadikasvārasyānurodhena prayājanāmakayāgasādhanājyaśeṣaṃ haviṣṣu sthāpayedityarthasya caturthasyādyapāde"abhidhāraṇe viprakarṣādanuyājanavatpātrabhedaḥ syā"diti trayodaśe 'dhikaraṇe vyavasthitatvena tṛtīyādvitīyayoḥ karmatvādhikarārthatvasvīkāradarśanādityarthaḥ/ 4 bahuvacanaikavacanayoravivakṣitārthatvabhrāntinirāsāya 5 caturviṃśatīti eka iti ca viśeṣaṇopādānam/ taddarśanāditi// guṇyādisthasaṃkhyālakṣaṇayā darśanādityarthaḥ// 1.kta va-ga.ṭa.rā. 2.ke he -ṭha. 3.kṣita -ṭa.ṭha.ḍa. 4.dvitīyayorityārabhya nāsti -ḍa. taddarśanāditi iti paryantaṃ nāsti -ṭha. 5.taddarśanāditi iti paryantaṃ nāsti-ṭa. pu - 216. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ pratyuta hetuvacane jñānalakṣaṇāyāmudāharaṇe upanaye ca jñānasya gamakatvārthaṃ tasyaiva vyāptyādiviṣayakatvaṃ vaktavyam/ na tu liṅgasya vyāptyādimatvam// kiñcāvayavenānumityaṅgameva jñānamutpādayitavyam/ liṅgajñānameva ca tadaṅgam/ na tu liṅgajñānajñānam/ 1 nāpi vahniśabde 2 lakṣaṇā/ pañcamyuktajñāpakatvāntargatajñānaṃ prati viṣayatayā vā jñāpakatvaṃ pratyeva jñāpyatayā vānvayenaiva 3 vahnerjñāpyatvasiddheḥ/ dṛśyate ca caitramātetyādau strītvaviśiṣṭajanakatvarūpamātṛtvāntargatajanakatvena saha caitrasya janyatayānvayaḥ/ udāharaṇepi yoyo dhūmavānasāva 4 gnimānita pūrvabhāgenaiva vā, liṅgajñānameva ceti// na tu liṅgajñānam/ jñānalakṣaṇāpakṣe ca liṅgajñānajñānamevotpādyam/ gaṅgāpadena tīrajñānamiva/ tacca nānumityaṅgamiti bhāvaḥ/ hetau jñānalakṣaṇāṃ nirasya sādhyepi tāṃ nirāha-- natviti// vahnijñānajanakajñānaviṣayatvarūpajñāpakatvāntargatavahnijñānaṃ pratītyarthaḥ/ jñāpyatayeti// jñānajanakatvarūpajñāpakatvaṃ pratyeva tajjanyajñānaviṣayatvarūpajñāpyatayetyarthaḥ// nanvādyapakṣe padārthaikadeśena kathamanvaya ityata āha-- dṛśyateceti// udāharaṇarūpāvayavamapi parābhipretaṃ nirāha-- udāharaṇepīti// 1.na tu ityādi nāsti-ṭa.rā. 2.bdenala-ka.ga.rā. 3.hnijñāpyat -ga.ṭha.rā. 4.sāvasāya -ka.rā. pañcā-vavani-bhaṅgaḥ) vibhāgavādaḥ pu - 217. yathā mahānasa ityuttarabhāgenaiva vā vyāptyupasthiteranyataravdyartham// ata eva dṛṣṭāntābhidhāna sāmiyakamiti cenna/ anupayuktamapyabhidheyamitisamayabandhasyaivāyogāt/ yasya puṃsaḥ pūrvabhāgena na vyāptismṛti 1 staṃ prati dṛṣṭāntasyāpyuktiriti cenna/ tathātve 'vayavāniyamasiddheḥ// yacca sakalasyāpi sādhanavataḥ sādhyavatvarūpavyāptyantargatasākalyārthaṃ yacchabde 2 vīpsetyuktamā/ tanna/"gaurna padā spaṣṭavyā""yasyobhayaṃ havirārtimār 3 chet" yo brāhmaṇāyāvagurettaṃ śatena yātayā"dityādāviva vīpsāṃ vināpi yo dhūmavāniti sāmānyatoktyaiva tatsiddheḥ/ śaṅkate -- ata eveti// pūrvabhāgamātreṇa vyāptyupasthiterjātatvādeva/ sāmayikaṃ samayabandhakṛtamityarthaḥ// avayaveti// avayavāniyamasyāsmatpakṣasya siddherityarthaḥ// gauriti// yā gauḥ sā padā na spaṣṭavyetyabhiprāyaṇa"gaurna padā spaṣṭavye"tyucyate vede, tathā"yasyobhayaṃ sāyaṅkālīnaṃ prātaḥkālīnaṃ ca haviḥ krimikīṭādivaśenārtiṃ nāśamāpnuyāt aindraṃ pañcaśarāvamodanaṃ nirvape"dityatra yasya yasya puṃsa iti vaktavye yasyeti sakṛdevoktiryathā, ata yo brāhmaṇāyāvaguret vadhodyogaṃ kuryāt taṃ śatayātanākhyanarakiṇaṃ vidyādityādau yoya iti vīpsāṃ vinā yathoktirityarthaḥ// 1.dhīstaṃ -ga.rā. 2.bdādau -ga.rār. 3. chati atha yo-ṭa.rā. pu - 218. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ idametadabhinnam, etadasādhāraṇadharmādhikaraṇatvāt etadvadityabhedānumāne sapakṣavyaktibhedābhāvena vīpsārthābhāvācca/ kvacidvīpsā tu spaṣṭatārthā/ ata eva vimato bhinno muktatvādyaditthaṃ tattathetyādāvācāryo 1 ktau na vīpsā// upanayopi hetuvacanena gatārthaḥ/ agnivyāptadhūmavāṃścāyamiti tvadabhimate upanaye udāharaṇasiddhavyāptyanuvādāṃśavaiyarthyaṃ ca/ nigamanamapi pratijñayā gatārtham/ na copasaṃhārārthaṃ tat/ vijātīyabahuprameyāvyavadhānena tadanapekṣaṇāt/ anyathā pratyekaṃ kaṇṭakoddhārā 2 nantaraṃ tasmātsarva- nanu kathaṃ tarhi"yadyatpāpaṃ prati jahi jagannātha 3 tanme""yāṃ yāṃ priyaḥ praikṣate"tyādau vīpsoktirityata āha-- kvaciditi// ācāryoktāviti// tatvodyote/ upanayākhyāvayavatvaṃ ca nirāha -- upanayopīti// pañcamāvayavaṃ ca nirāha -- nigamanamapīti// upasaṃhārārthamiti// pṛthakpṛthagvākyoktānāmekabuddhyārohārthamityarthaḥ/ pratyekaṃ kaṇṭaketi// nāyamasiddhaḥ tallakṣaṇahīnatvādityuktvā tasmādasiddharāhityādidaṃ sādhakam, nāyaṃ viruddhaḥ tallakṣaṇarāhityādityuktvā viruddharāhityādidaṃ sādhakamiti pratyekaṃ 4 nigamanaṃ syāt, tathā nāyamābhāsaḥ tallakṣaṇairhīnatvādityanantaraṃ tasmātsarvadoṣarāhityādidaṃ sādhakamiti, 1.ktiḥ -ṭa. 2.rāyānaṃ-ka. 3.namrasya- iti pūritam-ḍa. 4.sādhakaṃ ityasti-ḍa. svātā-nuna-doṣāḥ) anumādoṣavādaḥ pu - 219. doṣarāhityādidaṃ sādhakamityādyapi nigamanaṃ niyataṃ syāt/ 1 na ca bādhādiśaṅkānirāsārthaṃ tat/ udāharaṇopanayoktavyāptipakṣadharmatābhyāmeva svavirodhisarvadoṣapratikṣepāt// tasmātpañcāvayavādiniyamo na yukta iti// pañcāvayavādiniyamabhaṅgaḥ // 20 // tathā idamasādhakaṃ asiddhatvāditi dūṣakatānumānepi tasmādasiddhatvādidamasādhakaṃ tasmādābhāsakatvādidamasādhakamityupasaṃhāraḥ syāt/ nanu kadācittatrāpīṣyata evetyata āha -- niyatamiti// taditi// nigamanamityarthaḥ/ pūrvoktadiśeti bhāvaḥ// pañcāvayavādiniyamabhaṅgaḥ // 21 //atha svābhimatānumānadoṣaḥ // 21 // athānumānadoṣa ucyate // atha svābhimatānumānadoṣaḥ // 22 // nirdeṣopapattiranumetyuktam/ tatra doṣajñāne satyeva tadviviktatayopapattiḥ sujñānetyataḥ"atha nirdeṣopapattiranumānamityuktam 2 ke tatropapattidoṣā"ityādinā paddhatyādyukteṣvanumānadoṣānniṣkṛṣya vivṛṇvāna āha -- atheti// evamanumāno 3 payuktāśeṣoktyanantaramityavasarasaṅgatimathapadena sūcayati/ 1.nāpi-ṭa. 2.kte ke-ṭha. 3.noktadau -ṭa. eva manyopayuktā doṣoktyanantaraṃ itvasarasaṃgatirathapadeneti sūcayati-ṭha. nopayuktadauṣoktyanantaraṃ ityava -ḍa. pu - 120. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ yatsadbhāve liṅgābhimataṃ pramāṃ na janayati sonumānadoṣaḥ/ pramājanakatvābhāvaśca saṃśayaviparyayajanake 1 jñānājanāke cānugataḥ // sa ca trividhaḥ/ pratijñāhetudṛṣṭāntabhedena/ anumānapadenātra liṅgatvenābhimatamucyate/ tathācāryadoṣoktereveyaṃ pratijñā na tu vacanadoṣasyāpi/ tasyāpi paramparayār'thadoṣatve 'pi sākṣādarthadoṣa evātrocyata ityarthaḥ/ upalakṣaṇametat/ pratijñādṛṣṭāntadoṣaścocyata ityapi dhyeyam// yadvānumānadoṣa etāvāniti niṣkṛṣyocyata ityarthaḥ/ pratijñādṛṣṭāntadoṣoktiragretanī anumānadoṣavivekārthā/ athāvā anumānapadenātra pratijñādṛṣṭāntarūpaparikarasahitaṃ liṅgamucyate/ tasya doṣa ityarthaḥ/ ata evāgre pratijñāditritayadoṣasādhāraṇaṃ sāmānyalakṣaṇamucyate// yatsadbhāva iti// vyāptyādimalliṅgasya pramitijanakatvaniyamādasaṃbhavanirāsāya liṅgamityanuktvā liṅgābhimatamityuktam/ svajñānadvāreti yojyam/ liṅgābhimatasya pramityajanakatāpādakatvaṃ doṣatvamityarthaḥ/ 2 etasya jñānamātrajanake 3 saṃśayaviparyayajanake ca bhāvāda 4 vyāptirityāha-- pramājanakatvābhāvaśceti// ca śabdena jñānājanaka 5 grahaḥ/ paddhatyādau"yatsadbhāve 6 liṅgābhimataṃ jñānaṃ na janayati, saṃśayaviparyayau vā karotī"tyuktistu vispaṣṭārtheti bhāvaḥ/ paroktahetvābhāsānāṃ sarveṣāṃ na hetudoṣatvaṃ kiṃ tu keṣāṃ cideveti vaktuṃ vibhāgamāha-- sa ceti// pratijñeti// pratijñāhetupadābhyāṃ tadarthagrahaṇam/ yadvār'thadoṣa eva tadbodhakavacanasyāpīti pratijñāhetvityevoktam/ 1. kañcānu ga - ga.rā. 2.nanvasya-ṭa. 3.satvepi saṃśayajanake ca abhā ityasti -ṭa. 4.vānnāvyā -ṭa.ṭha.ḍa. 5.parigra- ṭha. saṃgra-ṭa. 6.vālliṅgānumataṃ-ḍa. svātā-nuna-doṣāḥ) anumānadoṣavādaḥ pu - 221. tatra pratijñātārthasya pramāṇavirodhaḥ pratijñādoṣaḥ/ sa dvividhaḥ/ 1 balavat pramāṇavirodhaḥ/ samabalapramāṇavirodhaśceti/ hīnabalasyākiñcitkaratvāt/ samabalatvaṃ cābhimānikam// dvayamapi punastrividham/ pratyakṣānumānāgamavirodhabhedāt/ anumānavirodhopi dvividhaḥ/ tenaiva hetunā hetvantareṇa 2 ceti/ tatrādyaḥ paraiḥ prakaraṇasama ityucyate/ dvitīyastu satpratipakṣa iti/ "trivadho virodhaḥ pratijñāhetudṛṣṭāntabhedene"tyādipramāṇalakṣaṇānurodhenāyaṃ nirdeṣo 'gre lakṣaṇoktirapīti jñeyam/ sādhyadharmaviśiṣṭo dharmī pratijñārthaḥ tasyetyarthaḥ/ hīnabalapramāṇavirodhasyāpi satvāstrividha iti vācyamiti āha-- hīnabalasyeti// vastuno dvairūpyāpātena samabalatvamasaṃbhāvitamityata āha-- sameti// punastrividhamiti// samabalapratyakṣavirodhaḥ, prabalapratyakṣavirodhaḥ, samabalānumānavirodhaḥ, prabalānumānavirodhaḥ, samabalāgamavirodhaḥ, prabalāgamavirodha iti trividha ityarthaḥ/ trividhamadhye dvitīyamapi vibhajyāha -- anumāneti// nanu pakṣadvayepi trirūpo hetuḥ prakaraṇasama iti samabalo bhavati/ sa ca na yuktaḥ/ śabdo 'nityaḥ guṇatvāt, śabdo nityaḥ guṇatvādityatrānityatvavādino hi ghaṭarūpādiḥ sapakṣaḥ, nityatvavādinaḥ sa eva vipakṣaḥ/ tathā ca sapakṣe satvaṃ tato vyāvṛttatvaṃ ca dvayamekasya na yuktam/ ata ubhayanirūpitavyāptyorekatrā 3 yuktatvāttenaiva hetunā virodho 'sambhavatītyāśaṅkya nirāha -- na cādya iti// 1.prabala pra-ga.ṭa.rā. 2.iti iti nāsti-ga.ṭa.rā. 3.rekatvāyukta-ḍa. pu - 222. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na cādyosambhavī/ ekasmin pakṣe sādhyatadabhāvavyāpyayorivaikasmin hetau sādhyatadabhāvavyāptyorapyabhimānataḥ sambhavāt// hetoḥ sādhyapramājananasāmarthyābhāvo hetudoṣaḥ/ sa dvividhaḥ asiddhiravyāpti 1 śceti/ samucitadeśe hetorabhāvosiddhiḥ/ vyāptiviraho 'vyāptiḥ/ sā ca tredhā saṃbhavati/ sādhanasya sādhyābhāveneva sādhyenāpyasambandhena satyapi sādhyasambandhe tadabhāvenāpi sambandhena sādhyābhāvenaiva sambhandhena ceti// vyāpyayoriveti// satpratipakṣahetvorivetyarthaḥ/ ekasyaiva hetoḥ vādinaḥ sādhyavyāpyatvābhimānaḥ/ prativādinastadabhāvavyāpyatvābhimāna iti sapakṣasatvādikamapyabhimāna eveti dhyeyam/ evaṃ pratijñādoṣaṃ nirūpya hetudoṣamāha-- hetoriti// liṅgasyetyarthaḥ/ sāmarthyeti// vyāptisamucitadeśavṛttitvarūpasāmarthyābhāva ityarthaḥ/ anugatasāmānyābhāve vibhāgāyogātpaddhatyādyanuktamapi svayamāha-- vyāptīti// anyathānupapattirūpavyāptiviraha ityarthaḥ/ sādhanasya sādhyābhāvenevetyāditrayamapi paraiḥ kramādasādhāraṇānaikāntikasādhāraṇānaikāntikaviruddhaśabdairgīyate// 1. ptiriti - ga. rā. svātā-nuna-doṣāḥ) anumānadoṣavādaḥ pu - 223. vyāptigrahaṇānānukūlyaṃ dṛṣṭāntadoṣaḥ/ sa dvividhaḥ/ sādhyavaikalyaṃ sādhanavaikalyaṃ ceti/ tatra pramāṇavirodhākhya ādyo doṣaḥ pratyakṣāgamasādhāraṇaḥ/ itarau tvanumānāsādhāraṇau// uktaṃ hi pramāṇalakṣaṇaṭīkāyām/ atra pratijñāvirodhaḥ sādhāraṇaḥ/ itarau tvasādhāraṇāviti/ na ca hetudoṣavibhāgasya nyūnatā/ parābhimatāḥ savyabhicāraviruddhavyāpyatvāsiddhyo avyāptāvantarbhūtā iti bādhapratirodhau tu hetudoṣāveva neti āśrayāsiddhivyadhikaraṇāsiddhī tu satyāṃ vyāptau na doṣāviti vakṣyamāṇatvāt/ siddhasādhanasya tu manmate svārthānumāne 'doṣatvāt/ parārthānumāne cāsaṅgatāvantarbhāvāt/ anukūlatarkābhāvasya pratikūlatarkasya cāvyāptāvantarbhāvāt/ upādherapi -- pratijñāhetudoṣau nirūpya dṛṣṭāntadoṣamāha-- vyāptīti// grahaṇapadena pramāgrahaḥ/ yasmin sati vyāptirna pramātuṃ śakyate sa dṛṣṭāntadoṣaḥ/ evaṃ virodhatrayaṃ nirūpya tadvivekamāha-- tatreti// pratijñāhetudṛṣṭāntavirodhamadhye/ itarau tviti// hetudṛṣṭāntadoṣau/ nirūpitavibhāgasya phalaṃ vaktumāha-- na ceti// paroktānāṃ savyabhicāra viruddhasatpratipakṣabādhitānāṃ maṇyādyuktānāṃ tadavāntarabhedānāṃ ca bahūnāṃ satvāt/ teṣāṃ cehāparigaṇanāditi bhāvaḥ/ kuto na nyūnatetyata āha-- parābhimatā iti// iti śabdadvayasyāpyagretanetiśabhdasyeva vakṣyamāṇatvādityanenānvayaḥ/ asabhaṅgatāviti// virodhosaṅgatiśceti dvāvarthadoṣau/ tatra virodhasyaivātra prapañcanaṃ kṛtam/ na tvasaṅgateḥ/ pu - 224. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ satpratipakṣe 'vyāptau cāntarbhāvasyoktatvāt/ vyarthaviśeṣaṇā 1 deścādhikyentarbhāvāt// tasmādasiddhiravyāptiśceti dvāveva hetudoṣau // svābhimatānumānadoṣaḥ 2 // 21 // sā tvākāṅkṣāviraho 'saṅgatirityādinā paddhatyādau prapañcitetīha tyaktā/ iṣṭāpattiḥ siddhasādhanatvādasaṅgatameveti pramāṇalakṣaṇādyukteriti bhāvaḥ/ uktatvāditi// upādherdūṣakatābījauktiprastāve uktatvādityarthaḥ// vyartheti// yadyapi,"viśeṣaṇe, vaiyarthyamekāsiddhau ca viśiṣṭāsiddhireva hi"iti bhaktipādīyānuvyākhyānasudhāyāṃ viśeṣaṇavaiyarthye tu viśiṣṭasya vyāpyatvābhāvāddoṣatvamityuktam/ tathāpi yadbādhikyāntarbhūtamevaitadityapyuktatvādevamuktamityadoṣaḥ // svābhimatānumānadoṣāḥ // 22 //atha svamate bādhādervyabhicārādyasaṅkaraḥ // 22 // nanu pakṣe sādhyābhāvapramitidaśāyāṃ 3 heturapramitaḥ pramito vā/ atha svamate bādhādervyābhicārāsaṅkaraḥ // 23 // pratijñādoṣasya hetudoṣātpārthakyaṃ yaduktaṃ tadayuktam/ hetudoṣābhyāṃ asiddhyavyāptibhyāmeva saṅgrahasaṃbhavāditi bhāvena -- "svavākyena virodhe 'pi naiva sādhakatāṃ vrajet"/ iti yuktipadīyānuvyākhyānasudhoktaṃ vivṛṇvāna ākṣipati -- nanviti// prabalapramāṇavirodhāpekṣayoktaṃ sādhyābhāvapramitīti/ pratirodhāpekṣayā tu sādhyābhāvajñānadaśāyāmiti dhyeyam/ 1.ṇatvāde-ṭa.rā. 2.ṣāḥ -ṭa.rā. 3.tatretyadhikam -ṭa.rā. svate-bāder-vyacā-dyaṅgaraḥ) anumādoṣavādaḥ pu - 225. ādye pramityasiddhiḥ/ dvitīye pakṣa eva vyabhicāro jñāta iti kḷptena vyabhicārādinaiva duṣṭatvenāsaṅkīrṇodāharaṇābhāvātkiṃ bādhapratirodhayordeṣatvakalpanayeti cet na/ pakṣadvaye 'pi doṣābhāvāt// tathā hi -- ādyastāvadastu/ pramityasiddhirhi karaṇasāmarthyavighaṭanadvārānumitipratibandhikā/ hetuvacanādhīnopasthitikā ca/ bādhādistu sākṣā 1 tpatibandhakaḥ/ pratijñādhīnopasthitikaśca/ na cāntaraṅge pūrvopasthite pratyakṣā 2 dau kḷpte ca - vyabhicāro jñāta iti// prabalapramāṇavirodhe vyabhicārajñānaṃ niścayarūpaṃ, samabalavirodhapakṣe tu saṃśayarūpaṃ dhyeyam/ ata eva jñāta iti sāmānyoktiḥ/ na ca pakṣīyavyabhicārasandehonukūla eva nānumānapratikūlaḥ tathātve 'numānamātrocchedāpātteriti cenna/ svārasikavyabhicārasandehasyānukūlatve 'pi pramāṇavirodhā 3 dyāhitasandehasya pratikūlatvāt/ anyathā sandigdhopādhyodaradoṣatvāpātāditi bhāvaḥ/ pakṣadvayepīti// apramitatvapramititvarūpapakṣadvaya ityarthaḥ// sāmarthyeti// samucitadeśasthatvarūpasāmarthavighaṭanadvāretyarthaḥ/ anumitiviṣayābhāvānavagāhinastathaiva pratibandhakatvāditi bhāvaḥ// hetuvacaneti// pratijñāmātreṇa tadanupasthiteritibhāvaḥ// pratijñādhīneti//"pratijñāmātreṇāsyasphuraṇā"diti pramāṇalakṣaṇaṭīkokteriti bhāvaḥ/ 1.ttatprati -rā. 2. dikṣu kḷ -ṭa.rā. 3. dhāddhyā -ṭa. dhādāhi -ṭha. pu - 226. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ bādhādau 1 labdhe tadviparītasyāsiddhatvasya pratīkṣā yuktā/ anyathocyamānagrāhye nigrahe labdhepi uktagrahyaḥ pratīkṣeta// dvitīyo vāstu/ heturhi sādhyābhāvavārtānabhijñena jñānāntareṇa pakṣe pramitaḥ sādhyābhāvastu hetuvārtānabhijñena bādhena/ hetoḥ sādhyābhāvasāmānādhikaraṇyarūpavyabhicārastu na kenāpi/ tadviṣayakasya sādhyābhāvavati heturiti jñānasyābhāvāt/ tathā ca bādhādyupasthitidaśāyāṃ sannapi vyabhicāro na dhīstha iti drāgdhīsthatvādviṣayāpahāritvenotkaṭatvācca bādhādireva doṣaḥ/ yathā mūko vaktetyādau pramāṇavirodhe satyapi drāgdhīsthaḥ pratijñāpadavirodha eva doṣaḥ/ yathā ca mātā vandhyā prameyatvādityatra vyabhacāre satyapyutkaṭaḥ pratijñāvirodha eva doṣaḥ/ astu vā sādhyābhāvavati pakṣe heturiti viśiṣṭajñānam/ tathāpi pakṣe sādhyaṃ neti jñānāṃśaḥ pakṣe heturiti jñānāṃśanirapekṣa eva doṣaḥ/ treṇāsyasphuraṇā"diti pramāṇalakṣaṇaṭīkokteriti bhāvaḥ// ucyamāneti// mūkohamityādau svakriyāvirodha ucyamānagrāhya pramāṇavirodha uktyanantaragrāhyatvāduktagrahyaḥ/ pūrvaṃ hetoḥ sādhyābhāvasāmānādhikaraṇyarūpavyabhicāro nopasthita ityupetya pṛthagdoṣatvaṃ bādhāderuktam/ idānīṃ vyabhicāropasthitimabhyupetyāpi pṛthagdoṣatvaṃ bādhāderāha -- astu veti// 1.dau siddhe ta -ṭa.rā. vāpra-royoḥ-prajñā-dotva-sanam) anumādoṣavādaḥ pu - 227. viṣayāpahāritvāt/ pakṣe heturiti jñānāṃśastu pakṣe sādhyaṃ neti jñānāṃśasāpekṣa eva doṣaḥ/ tannirapekṣasya tasya guṇatvāt/ tathā ca yathā sādhāraṇye sapakṣavṛttitve satyapi vipakṣavṛttitvameva doṣaḥ tathā pakṣe hetujñāne satyapi prāptāprāptavivekena pakṣe sādhyābhāvapramārūpabādhādyaṃśa eva doṣaḥ// svamate bādhādarvyabhicārādya 1 saṅkaraḥ // 22 // sādhāraṇa iti// pakṣasapakṣavipakṣavṛttirūpasādhāraṇānaikāntika ityarthaḥ/ vipakṣavṛttitvameveti// pakṣasapakṣavṛttitvasyānumityanukūlatvena vipakṣavṛttitvamātrasyaiva pratikūlakatvena tasyaiva doṣatāyā hetvābhāsagranthe maṇyādāvukteriti bhāvaḥ// prāptāprāpteti// doṣatvena prāpta sādhyābhāvapramāṃśaḥ doṣatvenāprāptaḥ hetusatvapramāṃśaḥ iti prāptāprāptavivekenetyarthaḥ// svamate bādhādervabhicārā 2 saṅkaraḥ // 23 // atha bādhapratirodhayoḥ pratijñādoṣatvasamarthanam// kecittu bādhapratirodhau hetudoṣāvityāhuḥ / atha bādhapratirodhayoḥ pratijñādoṣatvasamarthanam // 24 // nanvathāpi bādhapratirodhayorasiddhyavyāptirūpahetudoṣatvābhāvepi bādhitaviṣayatvādirūpaṃ pṛthageva hetudoṣatvamastu tathaiva maṇyādyukteḥ pratijñādoṣatvaṃ kathamityatastatsamarthayitumāha -- kecitviti// tārkikādayaḥ// 1.rāsaṃ -ṭa.rā. 2.rasa - ṭha.ḍa. pu - 228. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kuṭhāre kuṇṭhatvādidoṣābhāvepyākāśasya chedanāyogyatvenaiva 1 chedānutpattivat, cakṣurādau kācādidoṣābhāvepyatidūratvātisāmīpyasamānābhihārasādṛśyādyarthadoṣeṇaiva pratyakṣapramānutpattivta, agninā siñca 2 tītyādiśabde nirabhidheyatvanyūnatvādiśabdadoṣābhāvepyayogyatvarūpārthadoṣādeva śābdapramānutpattivadanityo ghaṭaḥ prameyatvādityādau prameyadoṣābhāvepi hetudoṣeṇaiva duṣṭatvavacca, sarvaṃ tejo 'nuṣṇaṃ prameyatvādityādyanumāne hetudoṣābhāvepi pratijñātār 3 thasya pramāṇāntaraviruddhatvena sādhanānarhatvarūpaprameyadoṣeṇaivānumānikapramānutpattervaktavyatvāt// "virodhopi tridhaivasyātpratijñārthaviruddhatā/ liṅgarāhityamavyāpti" rityādiyuktipādīyānuvyākhyānasudhoktaṃ hṛdi kṛtvā karaṇasyāduṣṭatvepyarthadoṣanibandhanakāryānutpattisthale 4 doṣasyaiva vācyatvāditi sadṛṣṭāntamāha-- kuṭhāre 5 ti// samāneti// kṣīranīrādau māṣarāśimaṣyādau sādṛśyasūkṣmatvarūpārthadoṣeṇetyarthaḥ/ vijātīyakaraṇaṃ sajātīyapratyakṣaśabdarūpakaraṇaṃ ca dṛṣṭāntīkṛtyāntaraṅgānumānarūpakaraṇaṃ ca dṛṣṭāntayati -- anitya iti// prameyeti// sādhyadoṣābhāvepītyarthaḥ/ hetudoṣābhāvepīti// sarvatejasaḥ pakṣatayā tadanyasya vyabhicārasthalasyābhāvena vyabhicāradoṣābhāvāt asiddhyāderanāśaṅkyatvāditi bhāvaḥ// 1.chidā- ṭa.rā. 2.ñcodityā-ṭa.rā. 3.jñārthaṃ -ṭa.rā. 4.lertha -ṭha. 5.ra i-ṭa.ḍa. vāpra-royoḥ-prajñā-dotva-sanam) anumādoṣavādaḥ pu - 229. kiñca bādhapratirodhayoranumitigrāhyaviruddhaviṣayatvena paramukhanirīkṣaṇanirapekṣatayā pratyakṣādāvivānumānepi sākṣādevānumitirūpaphalapratibandhakatve saṃbhavati bakabandhanyāyena karaṇavaikalyasaṃpādanadvārā phalapratibandhakakalpanamayuktam/ anyathā sādṛśyādyarthadoṣeṇaiva dūṣite pratyakṣe kācādikaraṇadoṣaḥ kalpyeta// nanu bādhasya pakṣaniṣṭhatvena pramitābhāvapratiyogisādhakatve na rūpeṇa hetudoṣatvoktāvapyā 1 numānikapramānutpattiryukteti vādinaṃ prati lakṣaṇaṭīkoktarītyā doṣāntaraṃ cāha -- kiñceti// pratyakṣādāviti// pītaḥ śaṅkha ityādipratyakṣe śvetaḥ śaṅkha iti pratyakṣasya yathā sākṣādgrāhyaviruddhaviṣayakatvena pītatvapratyakṣapratibandhakatvaṃ, ghaṭosti, ghaṭo nāstītyanayoḥ śabdajñānayoryathā viruddhaviṣayakatvena pratibadhyapratibandhakabhāvastathetyarthaḥ// bakabandheti// kena citkañcitpratibandhopāyaṃ brūhīti pṛṣṭe vadati/ bakasya śirasi navanīte nihite satyātapena navanīte dravībhūte cakṣuṣormadhye patite sati cakṣuṣornimīlanaṃ yadā bakasya bhavati tadā tadbandhanaṃ kāryamiti/ tatra navanītanidhānadaśāyāmeva bandhasaṃbhave paścādbandhanopāyo yathā vakrastathā vyāptirūpakaraṇavaikalyasaṃpānadvārā hetudoṣatvakalpanamapi vakratvādayuktamityarthaḥ/ yadvā parāmarśarūpakaraṇe vyāptiviṣayakatvavaikalyasaṃpādanadvāretyarthaḥ// 1. pyanumānatvāttiryu - ṭa. pu - 230. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ api ca yo hi yanniṣṭhatayā jñātaḥ sannanumitipratibandhakaḥ sa tasya doṣaḥ/ anyathā pratijñāhānyādikamapi hetuhānyādikaṃ syāt/ nityaḥ śabdaḥ anitya iti pratijñāśritāḥ svavacanavirodhādayaḥ anityo varṇa iti māmāṃsakaprayukta pratijñāśritāpasiddhāntādayaśya hetudoṣāḥ syuḥ/ na ca bādhādirhetuniṣṭhatayā jñātastatpratibandhakaḥ/ pratijñānantaraṃ hetūpasthiteḥ prāgeva pratītena tenānumitipratibandhāt// yadi ca pakṣaniṣṭhatvena pramitābhāvapratiyogisādhakatvaṃ bādha iti bādhasya hetuniṣṭhatvena jñānaṃ kalpyate/ gurutvānna hetudoṣatvakalpanaṃ yuktamityuktam/ kalpakābhāvācca na hetudoṣatvaṃ yuktamiti sāmānyanyāyaṃ vipakṣabādhapūrvamāha-- api ceti// pratijñeti// yena yadyathā pratijñātaṃ tena tasya tathā parityāgaḥ pratijñāhāniḥ, ādipadena pratijñāntarapratijñāvirodhapratijñāsannyāsādigrahaḥ/ pūrvaṃ śabda ityaviśiṣṭatayokte sādhyabhāge varṇātmako nitya iti viśeṣaṇaprakṣepaḥ pratijñantaram/ mitho vyāghātaḥ pratijñāvirodhaḥ/ svoktāpalāpaḥ pratijñāsannyāsaḥ/ pratijñāhānyādinigrahasthānamapi tyaktapratijñakatvādirūpeṇa hetuhānyādikaṃ syādityarthaḥ/ hetudoṣāḥ syuriti// viruddhapratijñakatvādirūpeṇa hetuniṣṭhatayeti bhāvaḥ/ vyāptiṃ samarthya pakṣe nāstītyāha -- na ceti// bādhakabhāvācca na hetudoṣatvakalpanaṃ yuktamityāha -- yadi ceti// yadvā bādhādirapi hetuniṣṭhatvenaiva jñāto doṣo nānyatheti vādinaṃ pratibādhakamāha -- yadi ceti// vāpra-royoḥ-prajñā-dotva-sanam) anumādoṣavādaḥ pu - 231. tarhi pakṣaniṣṭhatvena pramitābhāvapratiyogisādha 1 katvamasiddhiḥ vyāptirāhitasādhaka 2 tvamavyāptirityasiddhyavyāptyerapi sādhyaniṣṭhatvena jñānaṃ kalpyatām// api ca bādhādiḥ pratyakṣādisādhāraṇaḥ/ hetvābhāsatve tu hetvasādhāraṇadoṣatvaṃ tantram/ anyathā manonavadhānādirapi hetvābhāsaḥ syāt// nanu sādhāraṇye 'pi jñāyamānatvenānumitipratibandhakatayā mano 'navadhānādivilakṣaṇatvādbādhāderhetvābhāsatvamiti cenna/ tvanmate 'numitipratibandhakasādhyasiddhiṃ prati viṣayasya sādhyasyāpi hetvābhāsatvāt// pratijñāvirodhaḥ sādhāraṇaḥ itarau tvasādhāraṇāviti lakṣaṇaṭīkāsūcitayuktyā ca hetudoṣatvaṃ nirāha-- api ca bādhādiriti// pratirodha ādipadārthaḥ/ tāvatā kuto na hetudoṣatetyata āha -- hetviti// anyatheti// pratyakṣādisādhāraṇadoṣasyāpi hetvābhāsatva ityarthaḥ vaiṣamyamāśaṅkya nirāha-- nanvityādinā // sādhāyasyāpīti// sādhyasiddheḥ pratibandhakatve sādhyasyāpi jñāyamānatayā pratibandhakatvāditi bhāvaḥ// bādhādeḥ pratyakṣādisādhāraṇyamevāsiddhaṃ yena hetudoṣatvaṃ na syāditi śaṅkate --nanviti// 1. dhanaka- rā. 2.dhanaka -rā. pu - 232. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nanu pratyakṣādāvutpannasya jñānasya bādhenāpramāṇatvameva bodhyate diṅmohādau darśanāt 1 anumitau tūtpattireva pratibadhyate ityasādhāraṇyamiti cenna/ 2 tathāpi 3 śabdasyātyantāsatyapi dhīhetutvena 4 liṅgābhāsasyāpi taddhetutvāvaśyaṃbhāvāt 5 matsādhāraṇyaparihārāt/ viṣayabādhe 'viśiṣṭe 6 śabdābhāsa evāsadarthabodhako na tu liṅgābhāsa ityasya ca paribhāṣāmātratvāt/ dṛśyate ca bādhāvatārānantaramapi tvadanumitamasadityanu 7 vādaḥ// kiṃ ca yaḥ karaṇasāmarthyarūpavyāptipakṣadharmatānyataravighaṭanarūpaḥ sa eva hetvābhāsaḥ/ bādhādistu na tathā/ karaṇāsaṃsparśitvāt// bādhena viparītajñānenetyarthaḥ// utpattireveti// anumityutpattireva bādhena pratibadhyata ityarthaḥ/ utpattipratibandha evāsiddhaḥ yenāsādhāraṇyaṃ syādityāha -- śabdābhāsasyeti// śaśaviṣāṇamastītyādivākyādgoviṣāṇamastīti vākyādiva buddhyutpattervādivākyādasadarthakātprativādino bodhotpādanasya yogyatāvāde vyutpāditatvāditi bhāvaḥ// nanu tatra bādhāvatārānantaraṃ śabdādavagatamasa 8 devetyanubhavādastu śabdābhāsasyābodhakatvaṃ na tu liṅgābhāsasya/ tathānanubhavādityata āha -- dṛśyate ceti// karaṇasaṃsparśitatvāditi// 1.parokṣāyāṃ ityadhikam -ga.ṭa.rā. 2.tathāpi iti na -ga.ṭa.rā. 3.bdābhāsasyā-ga.ṭa.rā. 4.tvadarśanena-ga.ṭa.rā. 5.matsādhāraṇyāparihārāt iti na -ga.rā. 6.ṣṭepi -ga.ṭa.rā. 7.nubhavaḥ-ga.ṭa.rā. 8.dityanu-ṭa. vāpra-royoḥ-prajñā-dotva-sanam) anumādoṣavādaḥ pu - 233. tasmādbādhapratirodhau sādhanāhetvarūpapremeyadoṣatvāt, sākṣādevānumitipratibandhakatvāt, pratijñānantaraṃ hetūpasthitataḥ prāgeva pratibhāsāt, pratyakṣaśabdasādhāraṇyāt, karaṇasāmarthyāvighaṭa 1 natvācca na hetudoṣau/ kiṃ tu pratijñādoṣāviti// yā tu ṭīkākārītyā -- "adṛṣṭe vyabhicāretu sādhakaṃ taditisphuṭam/ jñāyate sākṣiṇaivādvā mānabādhe na tadbhavet// ityanuvyākhyānas pratyakṣabādhenānumānasya vyabhicāro bhavatīti vyākhyā sā vyāptigrahaṇadaśābhiprāyā/ tadā pratijñādivibhāgābhāvāt/ anumitidaśāyāṃ tu bādho viṣayāpahāreṇa pratijñā doṣa eva/ anyathā pramāṇaviruddhārthapratijñā pratijñāvirodha iti pramāṇalakṣaṇavirodhāt// yāpi anuvyākhyāne -- sādhyābhāvapramāyāṃ 2 karaṇāpratīteriti bhāvaḥ/ tasmādityetatprāguktarītyā pañcadhā vyācaṣṭe -- sādhanānarhatvetyādinā// bhaktipādīyasudhāvirodha 3 māśaṅkya tadabhiprāyoktyā nirāha-- yātviti// setyanvayaḥ/ vyāptigrahaṇeti// vyāptigrahaṇasamaye 'vyāpterutthāpako bādha iti pakṣastviṣyata eva"mānabādhe na tadbhavediti vakṣyamāṇatvā"diti yuktipādīyasudhokteriti bhāvaḥ/ yuktipādīyānuvyākhyānoktivirodhañca nirāha -- yāpīti// tatra pratijñārthavirodha ityevoktāvapi sudhāyāṃ vakṣyamāṇa-- 1.ṭakatvā-ga.ṭa.rā. 2.yāḥ -ka.ṭha. 3.rodhāyāśa --ḍa.ṭha. pu - 234. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ "virodhopi tridhaiva syātpratijñārthaviruddhatā/ liṅgarāhityamavyāptiḥ" iti bādhapratirodhayorasiddhyādinā saha hetudoṣatvoktiḥ sāpi bādhādinaiva dūṣite viṣaye pravartamānasya hetorapyaviṣayavṛttitvaṃ nāma doṣostītyabhipretyaiva / na tu bādhādin viṣayadoṣa iti// bādhapratirodhayoḥ pratijñādoṣatvasamarthanam// 23 // vibhāgānurodhena bādhapratirodhayorityanuvādaḥ/ ityabhipratyeti// tathai'vasudhāyāṃ pratīteriti bhāvaḥ// bādhapratirodhayoḥ pratijñādoṣatvasamarthanam// 24 // atha sādhyasādhanavaikalyayordṛṣṭāntadoṣatvasamarthanam // 24 // nanu sādhyavikalo dṛṣṭānto vipakṣa eveti tatra vartamāno hetuḥ sapakṣāntaravṛttau satyāṃ pakṣatrayavṛttitvātsādhāraṇaḥ/ atha sādhyasādhanavaikalyayordṛṣṭāntadoṣatvasamarthanam // 25 // sādhyavaikalyāderhetudoṣatvena 1 pārthakyaṃ prāguktamayuktamityāśaṅkya nirāha -- nanvityādinā // 1.saṃgrahasaṃbhavāddṛṣṭāntadoṣatvena ityadhikam -ṭha.ḍa. sāmāna-vailyayo-dṛntadotva-sanam) anumādoṣavādaḥ pu - 235. asatyāṃ tu sapakṣavṛttau pakṣavipakṣayoreva vartamānatvādviruddhaḥ/ sādhyadharmavati dṛṣṭānte sādhanavikale heturvyāpyatvāsiddha iti dṛṣṭāntābhāso hetvābhāsāntargata eveti cenna/ bādhādeḥ pakṣāśritatayevāvyāptyāderhetvāśritatayeva ca sādhyavaikalyāderdṛṣṭāntāśritatayaiva pratibhāsāt/ pratibhāsānusāreṇa codbhāvyātvāt/ udbhāvyasya caiva vyutpādyatvāt// kiñcopajīvyatvenānumānāṅgadṛṣṭāntadoṣeṇaivānumāne duṣṭe kathaṃ piṣṭapeṣakahetvābhāsapratīkṣā/ anyathā bādhe pakṣasyaiva vipakṣatvāt bādho vyabhicāre ' 1 ntarbhūtaḥ syāt/ savya 2 bhicāraviruddhau 3 ca vyāptihīnatvāvdyāpyatvāsiddhe 'ntarbhūtau syātām/ asādhāraṇe ca sapakṣasya sapakṣasya sādhanavaikalyāvaśyaṃbhāvātsopi sādhanavaikalyentarbhūtaḥ syāt/ "sādhyasādhanavaikalyaṃ dṛṣṭāntasya viśeṣaṇe"/ 4 iti bhaktipādīyānuvyākhyānasudhoktarītyā dṛṣṭāntadoṣatvamupapādayati -- bādhāderiti// nanu sādhyavaikalyādisthale vyabhicārāderapi sāmagrībalena spurasaṇasaṃbhavāt vyabhicārādirapyudbhāvya iti hetvābhāsatvena vyutpādanaṃ yuktamiti cettadāpyupajīvyatvāddṛṣṭāntadoṣa evetyāha-- kiñciti// vipakṣe 'nekabādhakasatvā 5 cca dṛṣṭāntadoṣatvameva yuktamityāha -- anyatheti// 1.rānta -ga.ṭa.rā. 2.vyabhicā - ga.rā. 3.viruddhaucāvyāptyadhīnatvāt vyāpyatvāsiddhau antarbhū -ṭa. viruddhau ca vyā-rā. 4.ityādi bha -ṭha. 5.sadbhāvācca -ṭha. pu - 236. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ anupasaṃhāriṇi ca dṛṣṭāntābhāva āvaśyaka iti sopi dṛṣṭāntābhāsentarbhūtaḥ syāt// kiñca jīvaccharīrajātaṃ sātmakaṃ prāṇādimatvāt ghaṭavadityatra śabdo 'bhidheyaḥ prameyatvāvdyatirekeṇa ghaṭavadityatra ca krameṇa vyatirekavyāpteranvayavyāpteśca satvena hetudoṣābhāvepi dhūmānumānepi hṛde dṛṣṭāntite hetudoṣābhāvepi dṛṣṭānto duṣṭa iti taddoṣaḥ pṛthageva/ tatrāpyanupadarśitavyāptikatvāvdyāpyatvāsiddhireveti cenna/ tathāpyathadoṣābhāvāt/ tatraiva māhanase dṛṣṭāntite vyāpyatvāsiddhirneti tasyānityadoṣatvāpātācca / hṛde dṛṣṭāntitepi yatra dhūmastatrāgniriti pūrvabhāgena vyāpterupadarśitatvācca// hetudoṣasāṅkaryamātreṇa hetudoṣatva ityarthaḥ/ anupasaṃhāriṇiceti// savyabhicābhedabhinne sarvamanityaṃ kāryatvādityādāvityarthaḥ/ hetudoṣāsaṃṅkīrṇatvācca dṛṣṭāntadoṣaḥ pṛthagityāha-- kiñca jīvaccharīreti// sapakṣāntare vartamānasya sādhanasya dṛṣṭāntīkṛte"sapakṣe vṛttau hetvābhāvasatvānupapatteśce"ti paddhatyuktamāha -- dhūmeti// hetudoṣasāṅkaryamāśaṅkate -- tatrāpīti// tatraiveti// dhūmānumāna evetyarthaḥ/ tasyāḥ vyāpyatvāsiddheḥ/ upadarśitavyāptikatvadaśāyāṃ vyāpyatvāsiddhiśaṅkāpi netyāha-- hṛda iti// nanvastvevaṃ sādhyavaikalyāderdṛṣṭāntadoṣatvaṃ tathāpi dṛṣṭāntadoṣo dvividha ityayuktaṃ tasyānekavidhatvādityata āha-- ubhayeti// sudhoktamevāha-- ekavaikalyenaiveti// 1.ricetyuktasavyabhicā -ṭha. sāsāna-vailyayo-hantadotva-sanam) anumādoṣavādaḥ pu - 237. ubhayavaikalyaṃ tu na pṛthagdoṣaḥ/ ekavaikalyenaiva duṣṭatvasiddhe 1 ritaravaikalyasya vaiyarthyāt/ saṃbhavamātreṇa pṛthagvacane anaikāntikakālātītatvaṃ asiddhakālātītatvamityādyapi hetvābhāsāntaraṃ syāt/ āśrayahīnatvāvyāptyabhidhānādyudāharaṇābhāsasyāntarbhāvaḥ paddhatyādau dṛṣṭavyaḥ// yā tu"sādhyasya sādhanasya vānanugamo dṛṣṭāntavirodha"iti pramāṇalakṣaṇavyākhyāvasare ṭīkākārīyā"ubhayorveti grāhya"mityuktiḥ sā yathā mano 'nityaṃ mūrtatvātparamāṇuvat karmavat ityatra krameṇa sādhyavaikalyaṃ sādhanavaikalyaṃ ca doṣaḥ tathā gaganavadityādau ubhayavaikalyākhyau doṣau sta ityabhipretyaiva/ na tūbhavaikalya 2 dūṣaṇasya pṛthagdoṣatvamityabhipretya/ anyathaikekavaikalyena dṛṣṭāntasya duṣṭatve samuditakalpanāvaiyarthyādityādi-- nanvathāpi dṛṣṭāntarūpāśrayāsiddhivyāptyanabhidhanaviparītavyāptyabhidhānādīnāṃ dṛṣṭāntadoṣāṇāṃ kāṃ gatirityata āha-- āśrayahīnatveti// ādipadena pramāṇalakṣaṇaṭīkā grāhyā/ ubhayavaikalyasyāpi doṣatvena lakṣaṇaṭīkāyāmuktatvapratīteḥ tadvirodhamāśaṅkyanirāha-- 3 yātviti// 1.ddho ita- ga.ṭa.rā. 2.lyarūpeṇaikadoṣatvami-ga.rā. 3.ṅkyā -ḍa. pu - 238. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ sudha 1 yobhayavaikalyaṃ na pṛthaggaṇanīyamati 2 pramāṇapaddhatyā ca virodhāt// sādhyasādhanavaikalyayordṛṣṭāntadoṣatvasamarthanam// 24 // sudhayeti // bhaktipādīya sudhayetyarthaḥ // sādhyasādhanavaikalyayordṛṣṭāntadoṣatvasamarthanam // 25 //athāśrayāsiddherdeṣatvabhaṅgaḥ // 25 // āśrayāsiddhistu na doṣaḥ/ tathā hi -- na tāvadāśrayāsiddhatvaṃ anityo ghaṭaḥ kāryatvāt -- athāśrayāsiddherdeṣatvabhaṅgaḥ // 26 // nanu yaduktamasiddhiravyāptiriti dvāveva hetudoṣāviti tadayuktam/ āśrayāsiddhatvātprasiddhasādhyakatvavyadhikaraṇāsiddhatvarūpahetudoṣāṇāṃ bhāvādityataḥ"āśrayasādhyavyadhikaraṇāsiddhayo na dūṣaṇam"ityādipramāṇalakṣaṇataṭṭīkādyuktarītyāśrayāsiddhatvāderadoṣatvaṃ vyutpādayitukāma āśrayāsiddhatvāṃśe tāvaduktamāha -- āśrayāsiddhistviti// tatkimāśrayāsiddhatvaṃ siddhasādhakatvaṃ vā pakṣīkṛtākāreṇāsatvaṃ vā abhāvāśrayatvaṃ vā 3 asadāśrayatvaṃ vā asadāśrayakatvaṃ vā ādyatrayaṃ tāvannayuktamiti nirākaroti-- na tāvaditi, nāpi svarṇamaya iti, nāpyatyantābhāveti ca granthena// 1.dhāyāṃ -ga.ṭa.rā. 2.pramāṇapadaṃ na -ga.ṭa.rā. 3.asadāśrayatvaṃ vā iti nāsti -ṭha. asadāśrayakatvaṃ vā iti na -ḍa. āyāddheḥdotvabhaṅgaḥ) anumādoṣavādaḥ pu - 239. ghaṭavadityādāviva siddhasādhakatvaṃ tatra sandehagarbhitapakṣatvābhāvena pakṣarūpāśrayābhāvāditi yuktam/ sandehābhāvepi 1 pakṣatāyā uktatvāt/ tasya manmatepyasaṅga 2 tatvāntarbhāveṇa doṣatvāt// nāpi svarṇamayodriragnimānityādāviva pakṣaviśeṣaṇābhāvena pakṣīkṛtākāreṇāsatvaṃ tasya manmate 'pi bādhāntarbhāveṇa 3 doṣatvāt// nāpyatyantābhāvaśraya 4 katvam abhāvasya tucchatvena pratibandhakābhāve 5 kāraṇatvasyevābhāve āśrayatvasyāpyabhāvāt atyantābhāvasyāprāmāṇikapratiyogikatvenāprāmāṇikatvācceti yuktam/ atyantābhāvapratiyogina eva tucchatvenābhāvasyātucchatvāt/ na tāvadityasya yuktamityanvayaḥ/ siddhasādhakasya kathamāśrayāsiddhatvamityato dūṣaṇasaukaryāyāha -- tatreti// uktatvāditi// pakṣalakṣaṇoktiprastāve sādhya 6 dharmaviśiṣṭaḥ pakṣa ityuktatvādityarthaḥ/ doṣatvāditi// parārthānumāne 'saṅgatirūpanigrahasthānāntarbhūtatvena doṣatvasya svābhimatānumānadoṣoktiprastāve kathitatvāditi bhāvaḥ// pakṣaviśeṣaṇābhāveneti// āśrayaviśeṣaṇāsiddhyā cāśrayāsiddhirasaṃkīrṇeti maṇyukteriti bhāvaḥ// bādhāntarbhāveneti// pakṣatadviśeṣaṇasādhyatadviśeṣaṇādibādhabhedena bādhasyonakavidhatvātpakṣaviśeṣaṇabādhe 7 ntarbhāva iti bhāvaḥ// nāpīti// yuktamityanvayaḥ// abhāvapakṣakatve āśrayāsiddhatvaṃ hetoḥ kuta ityata āha -- abhāvasyeti// aprāmāṇikatvācceti// tathā ca tasya kataṃ pakṣatvenānumānapramāṇaviṣayatetyarthaḥ/ 1.apipadaṃ na -ga.ṭa.rā. 2.ṅgatyanta- ka.ga.ṭa.rā. 3.vena do -ka.ga.ṭa.rā. 4.yakatvaṃ -ka.ga.rā. 5.kāraṇatvāśrayatvābhāve -ka. ve āśraya -ṭha. 6.dharmapadaṃ na -ṭha.ḍa. 7. ntarbhavatīti -ṭha. pu - 240. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ pratibandhakābhāvasyā 1 pyanyathāsiddhyaivākāraṇatvāt/ aprāmāṇikatvasya prāmāṇikātyantābhāvapratiyogitvarūpatvena hetorviruddhatvācca/ tasyāpyabhāvatvāprāmāṇika 2 pratiyogikatvādidharmāśrayatvācca/ taduktam/"na cātyantābhāvo 'pi sarvadharmarahita"iti// kintu vandhyāsuto na vaktā acetanatvādityādāvivāsadāśrayatvāt/ tasya tu doṣatvaṃ kimasato nirdharmakatvena, kathaṃ tarhi pratibandhakābhāvasya kāraṇatvaṃ netyuktaṃ dvitīyaparicchede ityatastasyāsatvādakāraṇatvaṃ na bhavatītyāha -- pratibandhaketi// dvitīyo heturayukta ityāha -- aprāmāṇikatvasyeti// atyantābhāvoprāmāṇikaḥ aprāmāṇikapratiyogikatvādityuktirayuktā 3 aprāmāṇikapratiyogikatvādityasyatu 4 prāmāṇikātyantābhāvapratiyogī yaḥ tatpratiyogikatvādityarthaḥ/ tathā cātyantābhāvopāmāṇika iti yatsādhyaṃ tadabhāvena prāmāṇikatvenāprāmāṇikapratiyogikatvāditiheturvyāpta iti kathaṃ na viruddhahetvābhāsa ityarthaḥ/ tasyāpīti// tathācāśrayatvasyaivābhāvāditi vyāhatamiti bhāvaḥ// taduktamiti// pramāṇalakṣaṇe// evaṃ pakṣatraye niraste paśnapūrvaṃ caturthamavaśeṣayati -- kintviti// 1.apipadaṃ na -ga.ṭa. 2.katvapra -ga.rā. 3.aprāmāṇika ityasya prāmāṇikātyantābhāvapratiyogītyarthaḥ - ṭa. 4.sya prā - ḍa. āyāddhe-dotvabhaṅgaḥ) anumādoṣavādaḥ pu - 241. sādhyadharmānāśrayatvena bādhāt sādhanābhāvenāsiddhervā pratītyaviṣayatvena vidhiniṣedharūpasakalavyavahārābhājanatvādvā 1 aprāmāṇikatvena pramāṇānaṅgatvādvā tasyādoṣatve 'tiprasaṅgādā niradhikaraṇayordharmayorniyatasāmānādhikaraṇyarūpavyāptyabhāvādvā// nādyau/ asati tvaduktayoḥ sādhyasādhanadharmānāśrayatvarūpayoḥ sādhyayornirdhamakatvarūpasya sādhanasya cāsaṃbhavena tavāpi bādhādiprasaṅgāt/ tvaduktadharmāṇāmabhāvarūpatvāttatra saṃbhe 2 ca tata eva maduktāvaktṛtvācetanatvāderapi saṃbhavāt/ bhāvarūpāṇāṃ tu mayāpyanaṅgīkārāt// yadi ca sādhyadharmā 3 dyabhāvādyāśrayatvābhāve 'pi -- "doṣo vyāhatirevāsti nṛśṛṅgāstitvasādhana" ityādibhaktipādīyānuvyākhyānāvataraṇaprastāve sudhāyāṃ vikalpirītyā ṣoḍhā vikalpayati -- kimityādinā// bādhādityādipañcamyantānāṃ doṣatvamityanenānvayaḥ// dharmayoriti// sādhyasādhanarūpadharmayorityarthaḥ/ nādyāviti// sādhyaṃ nāsti sādhanaṃ nāstīti kalpāvityarthaḥ/ bādhādītyādipadenāsiddhigrahaḥ// tvaduktadharmāṇāmiti// sādhyadharmānāśrayatvasādhanadharmānāśrayatvanirdharmakatvarūpadharmāṇāmityarthaḥ/ tatreti// vandhyāsutādāvasatītyarthaḥ/ etenetyuktaṃ vyanakti -- 1.apramāṇatvenānāṅgatvādvā -ṭa. 2.aprāmāṇikatvādvā -rā. 2.vena tata -ka.ga. 3.ādipadaṃ na -ka.ga.ṭa.rā. pu - 242. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ sādhyadharmādyanāśrayatvasya satvāttava na bādhādiḥ 1 tarhi vaktṛtvābhāvā 2 śrayatvābhāve 'pi vaktṛtvā 3 nāśrayatvasya satvānmamāpi na bādhādi// etenāsatvādeva vaktṛtvādivadavaktṛtvādikamapi neti bādhādīti nirastam/ vandhyāsutaviśiṣṭasya vaktṛtvasyābhāvaṃ prati vandhyāsutāsatvasya sādhakatvenābādhakatvāt/ viśeṣaṇaviśeṣyayorabhāve viśiṣṭābhāvadārḍhyāt/ tata eva prāmāṇikatva 4 vadaprāmāṇikatvasyāpyabhāvāpātācca// nanvaprāmāṇikatvādikamasatvānuguṇaṃ tadabhāve prāmāṇikatvena 5 satvāpātāditi cet/ samaṃ prakṛte 'pi avaktṛtvābhāve vaktṛtvena satvāpātāt// kiñca vaktṛtvavadaktṛtvasyābhāve bādhavadabādhopi syāt/ vandhyeti// kathaṃ sādhakatvamityata āha-- viśeṣaṇeti// vandhyāsuta 3 rūpaviśeṣaṇasya vaktṛtvarūviśeṣas cābhāva ityarthaḥ/ tata eveti// asatvādevetyarthaḥ/ samamityuktaṃ vyanakti -- avaktṛtveti// avaktatṛtvavaditi// avaktṛtvasyevetyarthaḥ/ vandhyāsuto na vaktācetanatvādityatrāvaktṛtvarūpasādhyadharmābhāvādbādha ityuktaṃ tvayā, mayā avaktṛtvābhāve vaktṛtvaṃ syādityuktamā/ vaktṛtvamapi na cettarhi avaktṛtvaṃ neti kṛtvā bādha iti tvayocyate tatā tadabhāvarūpavaktṛtvamapi netyabādhopi syādityarthaḥ/ 1.di -ga.rā. 'di'iti śodhitam-ṭa. 2.vādyāśra -ga.rā. 3.tvādyanā -ga.ṭa.rā. 4.vadaprāmāṇikateti nāsti-ka.ga.ṭa.rā. 5.nāsatvābhāvāpā -rā. 6.tatvarū -ṭha. 7.apipadaṃ adhikaṃ -ga.ṭa.rā. āyāddheḥ-dotva-bhaṅgaḥ) anumādoṣavādaḥ pu - 243. api ca tvaduktavaktṛtvāvaktṛtvobhayābhāvarūpaṃ sādhyamasatvarūpaṃ sādhanaṃ ca na syāditi tavāpi bādhādi syāt/ nanvaprāmāṇikatvādikaṃ pratyasato nāśrayatve 'pi aprāmāṇikatvādike tadāśritatvaṃ vā asatyeva tajjñānahetubhūtajñānaviṣayatvaviśeṣarūpaṃ nirūpakatvaṃ vā yuktam ātītādau viṣayatva 1 rūpadharmābhāvepi tajjñāne ta 2 dviṣayakatvadarśanāt/ śuktirūpyatādātmyādau pratītamātreṇa nirūpakatvadarśanācceti cet/ samaṃ prakṛtepi// asadāśrayasthale bādhāsiddhyorudbhāvanaṃ svavyāhataṃ cetyāha-- api ca tvaduktamiti/ vandhyāsute vaktṛtvavadavaktṛtvamapi nāsti asatvādeveti tvaduktamityarthaḥ/ na syāditi// asatvāditi tvaduktahetoreveti bhāvaḥ// bādhādīti// bādhāsiddhī syātāmityarthaḥ 3 // paramukhena samādhiṃ vācayitvā sāmyenottaramāha -- nanvityādinā// etajjñāneti// aprāmāṇikatvādikaṃ prati asat āśraya iti nirūpaktavamasti/ nirūpakatvaṃ ca nirūpyajñānahetubhūtajñānaviṣayatvamityarthaḥ/ ghaṭādivyavahāraṃ prati nirūpakaghaṭādiniṣṭhanirūpakatvavyāvṛtyarthaṃ viśeṣarūpamityuktam/ keṣāñcidāśrayābhāve asatvameva dṛṣṭamiti kathamāśrayābhāve dharmāṇāṃ satvamityataḥ svabhāva evāya dharmāṇāmiti bhāvena sudhoktamevāha-- vicitrā hītyādinā// 1.tvapratiyogitvarū -ga.ṭha.rā. 2.dabhāve ca viṣayitvasya tatpratiyogikatvasya cada -ga.ṭa.rā. 3.ghaṭādivyavahāraṃ prati nirūpakaghaṭādiniṣṭhanirūpakatvavyāvṛttyarthaṃ viśeṣarūpamityapi ityadhikam -ṭha. pu - 244. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vicitrā hi dharmāḥ/ kecidāśritāḥ/ yathā rūpādayaḥ/ kecinyāśritā anyonaparañjakāḥ/ yathā jñānādayo ghaṭādīnām/ kecidanāśritāḥ/ yathāsatvādayaḥ śaśaśraṅgamasadityabādhitapratīteḥ/ anyathā tasyāsatvāsiddheḥ// kiṃ ca tvanmate bhūtalaghaṭābhāvayorapi saṃbandho na saṃyogādiḥ nāpyūrdhvādharībhāvādiḥ/ kintu nirūpyasyābhāvasya svarūpameva/ na tu nirūpakasyādhikaraṇasyobhayorvā svarūpam/ 1 ghaṭatajjñānayoḥ sambandhasya nirūpyajñānamātrasvarūpatvadarśanāt/ nanu vandhyāsatu vaktṛtvābhāvarūpasādhyāsaṃbandho na vandhyāsutasatvaṃ vinopapadyata iti kathaṃ tatrācetanatvahetunā sādhyasambandhaḥ sidhyedityato 'bhāvasvarūpameva tatra saṃmbandha iti dṛṣṭāntapūrvamāha -- kiñca tvanmata iti// saṃyogādiḥ samavāya ādipadārthaḥ/ dravyatvādirūpatvābhāvāditi bhāvaḥ/ nāpīti// ghaṭādi 2 mūrtatvābhāvāditi bhāvaḥ/ natu nirūpakasyeti// tathātve bhūtalollekhyapi jñānamabhāvollekhi syāditi bhāvaḥ// ubhayorveti// anekatvāpatteḥ bhūtaladhiyobhāvānullekhitvācceti bhāvaḥ/ abhāvasya svarūpamevetyatra hetumāha-- ghaṭasyeti// yadvā abhāvasvarūpamevetyatra natvityādinoktasādhyadvaye ca hetumāha -- ghaṭasyeti// nāyamiti// vaktṛtvābhāvasambandha ityarthaḥ// 1.ghaṭasya svajñānasvābhāvābhyāṃ saṃbandhasya nirūpyajñānābhāvasvarūpamātratvadarśanāt - ga.ṭa.rā. 2. divanmūrta -ṭha.ḍa. āyādveḥ-dotva-bhaṅgaḥ) anumādoṣavādaḥ pu - 245. evaṃ vandhyāsutavaktṛtvābhāvayorapyabhāvasvarūpameva saṃbandha iti nāyamadhikaraṇasatvāpekṣaḥ// manmate 'pi bhūtalaghaṭābhāvayoriva vandhyāsutavaktṛtvābhāvayorapi saṃyogādyanyo 'bhāvamātrāśritaḥ saṃbandho nādhikaraṇasatvāpekṣaḥ/ atītatajjñānayo 1 rasattajjñānayoḥ 2 śuktirūpyatādātmyatadabhāvayoratīte 3 vartamānaṃ 4 nāstītyabādhita 5 pratītyā atītavartamānābhāvayoḥ śaśaśraṅgamasa 6 dityabādhitapratītyā śaśaśraṅgasatvābhāvayoḥ sambandhe nirūpyajñānābhāvādisvarūpamātrāśritatvadarśanāt/ tadvadacetanatvā- nanvevamapi bhavanmate satvāpekṣaḥ syādityata āha-- manmatepīti// abhāvamātrāśrita ityatra hetumāha-- atīteti// ṣaṣṭhīdvivacanāntānāṃ ṣaṇṇāṃ sambandha ityanenānvayaḥ/ evaṃ vandhyāsuto na vaktā acetanatvādityatra bādhadoṣaṃ nirasyāsiddhyādi nirāha-- tadvaditi// aprāmāṇikatvāderiva/ tasyā yathā asadāśritatvādikamucyate tathetyarthaḥ/ 1.ratītardhvaṃsayorasa - ga.ṭa.rā. 2.śaśaśraṅgamasadityabādhitapratīteḥ śaśaśraṅgasatvābhāvayoḥ atīta - ṭa. 3.teva -ka.ga.ṭa.rā. 4.natvaṃ nā-ṭa.rā. 5.tapratīteratītavartamānatvābhāvayoḥ śuktirūpyatādātmyābhāvayorabhāvamātrāśrita-ṭa. 6.tvadyabhā - ga. pu - 246. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ derasatvāderasadāśritatvasya vā tannirūpyasvabhāvatvarūpasvarūpasambandhasya vā abhāvamātrāśritasya sambandhāntarasya vāsiddhyādiśabdārthatvānnāsiddhyādi// na tṛtīyaḥ/ pratītyaviṣaya iti pratītiviṣayatvavam sakalavyavahārābhājanamiti vyavahāraviṣayatvavacca na vaktetyādipratītiviṣayatvavyavahārabhājanatvayorapi saṃbhavāt/ vistṛtaṃ caitannyāyāmṛte// kiñca sakalavyavahārābhājanatve tava maunaṃ syāt/ na cāprāmāṇikerthe vāvadūkatvādapi mūkatvameva varamiti vācyam/ vandhyāsutasyāprāṇikatvepi tadaprāmāṇikatvasyeva tadavaktṛtvasyāpiprāmāṇikatvāt/ abhāvamātreti// cetanatvābhāvamātretyarthaḥ/ siddhyādipadārthatvāditipadacchedaḥ/ ādipadena 1 bādhagrahaḥ/ pratītyaviṣayatvena vidhiniṣedharūpasakalavyavahārābhājanatvādveti pakṣaṃ nirāha-- na tṛtīya iti// nyāyāmṛta iti// asatopi sādhyasādhanadharmāśrayatvādikamastītyetat mithyātvaniruktibhaṅge asataḥ pratiyogitvasamarthanavāde ceti bhāvaḥ/ tavamaunamiti// vandhyāsuto na vaktā acetanatvādityādāvasmābhirukte sati tatra pratyuttaraṃ na 2 śakyaṃ syāditibhāvaḥ// satyamevamavaktṛtvasyāprāmāṇikatve mūkatvameva varamiti bhāṣaṇaṃ na caitadaprāmāṇimityāha -- vandhyāsutasyeti// aprāmāṇikasaṃbandhinaḥ kathaṃ prāmāṇikaktamityato dṛṣṭāntoktiḥ/ 1.na pakṣadharmatādigrahani - ṭa. 2.vācyam syā - ḍa. āyādve-dotva-bhaṅgaḥ) anumādoṣavādaḥ pu - 247. aprāmāṇitakerthe ityuktvā punarmūkatvoktau, mūkatvavidhauca vyāghātācca/ aprāmāṇikamasadāśrayakatvaṃ niṣeddhuṃ 1 prakamya vyāghātodbhāvane 'pratibhayā madhye mūkībhāvādapi ādāveva mūkūbhāvasya varatvena maduktāsadāśrayatvanirāsāsiddheśca// na caturthaḥ/ asanna pramāṇāṅgaṃ aprāmāṇikatvāditi pramāṇā 2 ṅgatvāt na vaktā acetanatvāditi pramāṇāṅgatvasyāpi sambhavāt// svakriyāvirodhaṃ cāha -- aprāmāṇikerthe iti// punarmūkatvoktau vyāghātādityanvayaḥ/ prakārāntereṇāpi vyāhatimāha -- vidhiniṣedheti// asadāśrayatvamiti// asataḥ sādhanāśrayatvamiti vā sādhyasādhanayorasadāśrayatvaṃ vā aprāmāṇikamiti niṣeddhumupakramya vartamānasya tava pratītyaviṣaśaya iti pratītiviṣayatvavadityādināsmābhirvyāghātodbhāvane kṛte sati pratyuttarāparisphūrtirūpāpratibhayā kathāmadhye mūkībhāvādapi kathopakrama eva mūkībhāvasya varatvenetyarthaḥ// asatoprāmāṇikatvena pramāṇānaṅgatvādvāsadāśrayatvaṃ doṣa iti pakṣaṃ nirāha-- na caturtha iti// asadāśratvasyādoṣatve 'tiprasaṅgāditi pakṣaṃ nirāha -- na pañcama iti // 1.ddhumupaka -ka.ga.ṭa. 2.ṇānaṅga-ga.ṭa.rā. pu - 248. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ na pañcamaḥ/ bādhādihīnasya vandhyāsuto na vaktetyādeḥ saddhetutvena śaśaśraṅgamasti śṛṅgatvāt vandhyāsuto vaktā satatvādityāderasaddhetośca bādhāsiddhyādinaiva duṣṭatvena cātiprasaṅgabhāvāt/ sutatvābhāvepi vandhyāsuto na vaktetyādau pakṣīkaraṇaṃ ca vandhyāsutaśabdena tathā pratītimātreṇa yuktam/ nahi vandhyāsutosanniti niṣedhaprayojanaka prasaktyarthaṃ vandhyāsuta ityuktimātreṇa 1 sutatvasya satvaṃ sidhyati/ atiprasaṅgāt// na ṣaṣṭhaḥ/ sadāśrayatvepi prameyatvānityatvādau - atiprasaṅgo hi nṛśṛṅgāstitvādirapi sidhyediti vaktavyaḥ/ sa tu na yuktaḥ/ doṣāntareṇaiva tatsiddhipratibandhāditi bhāvena -- "doṣo vyāhatirevāsti nṛśṛṅgāstitva sādhane" ityādyanuvyākhyānasudhoktamāha -- bādhādīti// nanu sutatvābhāvādvandhyāsuta iti pakṣīkaraṇāyogātsopyasaddheturevetyata āha -- sutatvābhāvepīti// atiprasaṅgāditi/ śuktirūpyatādātmyaṃ nāsti, iha ghaṭo nāsti, śaśe viṣāṇaṃ nāstītyādāvapi niṣedhyasya tatra satvāpātāditi bhāvaḥ/ sāmānādhikaraṇyarūpavyāptyabhāvādasadāśrayatvaṃ doṣa iti pakṣaṃ pratyāha -- na ṣaṣṭha iti// sādhyasādhanayorvyāptyabhāve āśrayasyāsatvaṃ na prayojakaṃ vyatirekatonvayataśca vyabhicārāt/ 1.sutaśabdena -- ityādiretāvānpranthaḥ nāsti -ga.rā. āyaddheḥ-dotva-bhaṅgaḥ) anumādoṣavādaḥ pu - 249. vyāptyadṛṣṭyā asadāśrayatvepyaprāmāṇikatvāsatvayorvyāptidṛṣṭyā cāvaktṛtvācetanatvayorapi vyabhicārādarśanenāvinābhāvarūpavyāpteḥ saṃbhavāt/ tayorghaṭādau sāmānādhikaraṇyadarśanācca// kiñca asadāśrayasya sādhakatvaṃ netyapi kenacilliṅgena sādhanīyam/ tatra cāsannāśrayaḥ evaṃ vatvādityasanvā pakṣīkartavyaḥ, asadāśrayo heturna sādhyasādhakaṃ evaṃ 1 tvādityasadāśrayo heturvā ubhayathāpi saheturasadāśraya eva/ asati saddharmānaṅgīkārāt/ kintu vyabhācāradarśanādikameva/ tadabhāve 'sadāśrayayorapi vyāptiravadhārayituṃ śakyata evetiti vyāptyabhāvosiddha ityāha-- asadāśrayatvepītyādinā// nanu kathamasadāśrayatve sāmānādhikaraṇyaghaṭitavyāptirityata uktaṃ avinābhāveti// tādṛśavyāpteḥ prāgeva nirāsāditi bhāvaḥ/ tādṛśavyāptimaṅgīkṛtyāpyāha-- tayoriti// avaktṛtvācetanatvayorityarthaḥ/ yattu sudhāyāmatroktarītyāsadāśrayatvasya doṣatvaṃ ṣoḍhā vikalpyātiprasaṅgakalpakamekaṃ nirasyante"etena kalpitāḥ pakṣāḥ samastā api nirastā"iti bhaktipādīyasudhāvākyamatra pratipakṣadūṣaṇābhidhānena vivṛtaṃ dhyeyam/ asadāśrayasya sādhakatve netyapi vyāptiṃ vinā kathaṃ nivāryata"iti pramāṇalakṣaṇataṭṭīkayoruktaṃ vivṛṇvānaḥ asadāśrayasādhyasādhanayorvyāptyabhāve bādhakaṃ cāha - kiñceti// nanu hetupakṣakaprayoge prāguktahetoḥ kathamasadāśrayatvaṃ yenobhayathāpi heturasadāśraya eveti syādityata āha-- asatīti// 1. pūrvatrātra ca vaṃrūpatvāt ityasti -ṭa. pu - 250. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tacca liṅgaṃ vyāptyabhāve 'sādhakatvasādhakaṃ na syāditi kathamasadāśrayadharmayorvyāptyabhāvaḥ// taduktaṃ bhagavatpādaiḥ/"asadāśrayasya sādhakatve netyapi vyāptiṃ vinā kathaṃ nivāryate"iti// tasmāddoṣāntarāsaṅkīrṇodāharaṇābhāvā 1 nniṣedhaṃ prati pakṣatvasya ca pratītimātreṇopapatteḥ nāśrayāsiddhirdeṣa iti// taduktaṃ bhagavatpādaiḥ/"asatyāpi vyāptirastyeve"ti/ pakṣe asatyāpi avinābhāvarūpā vyāptirastyevetyarthaḥ// āśrayāsiddhirdeṣatva bhaṅgaḥ // 25 // tathā cāsanniṣṭhatvena prayuktācetanatvādi 2 rūpadharmopyasati nāstyeveti tatpakṣakopyasadāśraya eveti bhāvaḥ// dharmayoriti// sādhyasādhanarūpayorityarthaḥ/ taduktamiti// pramāṇalakṣaṇe/ tasmādityuktahetuṃ dvedhā vyanakti-- doṣāntareti// niṣedhaṃ pratyavaktṛtvādirūpavaktṛtvādiniṣedhaṃ pratītyarthaḥ/ avinābhāvarūpavyāpteḥ saṃbhavādityukterthe pramāṇalakṣaṇavākyaṃ saṃvādayati -- taduktamiti// āśrayāsiddherdeṣatvabhaṅgaḥ // 26 // 1.vādasatvapratikūladharmaṃ pratipakṣatvāsaṃbhavepyaprāmāṇikatvādikaṃ pratīva asattānukūlānni -ka.ga.ṭa. 2. dihaturū -ṭa.ṭha.ḍha. apraddha-viśeṣasya-dotvaṅgaḥ) anumādoṣavādaḥ pu - 251. athāprasiddhaviśeṣaṇatvasya doṣatvabhaṅgaḥ // 26 // evaṃ sādhyāprasiddhirapi na doṣaḥ tathā hi -- tasyā doṣatvaṃ kimatiprasaṅgāt, sādhyakoteraprasiddhyā sandehābhāvena tadghaṭitapakṣadharmatāvighaṭanādvā 1 vyāptivighaṭanādvā pratijñāvākyasyāvidita- athāprasiddhaviśeṣaṇatvasya doṣatvabhaṅgaḥ // 27 // anyatsadasatorviśvamiti ca vyāhateramā/ asiddhasādhane doṣaḥ ko vyāptiryadi vidyate// iti bhaktipādīyānuvyākhyānasuthoktadiśā vikalpayati --kimatiprasaṅgāditi// vimataṃ sadasadvilakṣaṇaṃ bādhyatvāt, bhūḥ śaśaśṛṅgavatī bhūtvādityāderapi pramāṇatvāpattirūpātiprasaṅgādityarthaḥ// tadghaṭiteti// sandigdhasādhyadharmakadharmīrūpapakṣaniṣṭhatvarūpatvāt pakṣadhmatā iti bhāvaḥ/ vyāptīti// sādhyāprasiddhau tannirūpitavyāptigrahāsaṃbhavena vyāptivighaṭanādityarthaḥ/ aviditeti// bhūḥ śaśaviṣāṇollikhiteti pratijñāvākye śaśaviṣāṇapadārtho na jñātaḥ aprasiddhatvāt/ tathā ca tasya tatra śaktigrahāsaṃbhavena 2 tatpadārthasmṛterayogāt pratijñāvākyasya tadanvayābodhakatvaprasaṅgādityarthaḥ/ sudhānuktaṃ koṭhyantaraṃ tārkikarītimanusṛtya tārkikarītimanusṛtya svayaṃ pakṣāntaraṃ vikalpayati -- kāraṇasyeti/ 1.vyāptivighaṭanādvā iti nāsti - ṭa.rā. 2.tadānīm ityadhikam-ṭa.ṭha.ḍa. pu - 252. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ padārthakatvenābodhakatvaprasaṅgādvā, kāraṇasya viśeṣaṇajñānasyābhāve kāryasya viśiṣṭajñānasyāyogāt// nādyaḥ/ asādhutvena saṃmatasya vimataṃ sadasadvilakṣaṇaṃ bādhyatvādityādeḥ kḷptena vyāghātādinā doṣāntareṇaiva iyaṃ bhūḥ śaśaśṛṅgavatī etadbhūtvādityāderyogyaśṛṅgasādhakatve yogyānupalabdhibādhādinā doṣāntareṇaivāyogyasādhakatve 'tīndriye 1 śvarādibhiḥ - viśiṣṭajñānasyeti// anumitirūpasyetyarthaḥ/ sudhoktadiśā nirāha-- asādhutvenetyādinā// vyāghātādineti/ sannetyukte asatvamuktaṃ syāt/ satvapratikṣeparūpatvādasatvasya punarasannetyukte svavacanyāghātaḥ/ evamasannetyuktyā"dvau nañau prakṛtamarthaṃ sātiśayaṃ gamayata iti satvaṃ labdham/ punaḥ sannetyukte svavacanavyāghāta eva/ ādipadena pramāṇabādhavyāptyabhāvādigrahaḥ// nanu vyāghātādereva doṣatvamupetya tatra sādhyāprasiddhirdeṣa ityevopeyatāmityata uktam -- kḷpteneti// mātā vandhyetyādau doṣatvena kḷptenetyarthaḥ/ śṛṅgavatītyatra śṛṅgaśabdena mahatvasamānādhikaraṇodbhūtarūpavān śirassaṃyukto 'vayavaviśeṣobhipre 2 yato 'tha kaścidatīndriyaḥ/ ādya āha -- yogyeti// vyāptyabhāvādirādipadārthaḥ/ dvitīya āha-- ayogyeti// śṛṅgeti nāmamātram/ na hyatīndriyaṃ nāma śṛṅgamasti/ ata evādipadaprayogaḥ/ -- aprasiddhasya sādhyasya sādhakatvaṃ yadeṣyate/ 1.yaiḥ śṛṅgādibhiḥ si- ga.ṭa.rā. 2.pretaḥ atha -ṭha. apraddha-viśesya-dotvaṅgaḥ) anumādoṣavādaḥ pu -253. siddhasādhanādinā ca doṣāntareṇaiva duṣṭatvāt doṣāntararahitatvena saṃmatasya tu jīvaccharīrajātaṃ sātmakaṃ prāṇādimatvādityādeḥ sādhutvātadiprasaṅgābhāvāt// pratyuta aprasiddhasyā 1 siddhāvevātiprasaṅgaḥ/ parvatāgnisaṃbandhasya kāryatvādyanumāne īśvarasārvajñyādeścāprasiddhasyaiva siddheḥ/ vahnerapi mahānasādyasambaddhasya vastugatyā apūrvasyaiva vahnitvena 2 bhaumavahnitvena ca prakāreṇa siddheśca// nanu -- pakṣadharmatābalalabhyādanyasyāprasiddhasya siddhirna sādhyasya pakṣasaṃbandhādikaṃ tu pakṣadharmatābalalabhyam sārvajñyamapi tathā/ dvyaṇukādibhūgolakaparyantasyānādyanantakālīnasya kāryasya pakṣatvāditi cenna/ kāryatvānumeṣu tadalabhyasyāpi kartraikatvādeḥ siddheḥ// ityanuvyākhyānasudhoktaṃ hṛdi kṛtvā'ha -- pratyuteti// atiprasaṅga iti// parvatāgnisaṃbandhasyeśvarasārvajñyādeścāsiddhyāpātādityarthaḥ/ iṣṭāpattirityata āha-- parvateti// sambandhasyāprasiddhasya siddhāvapi na vahneḥ sādhyabhūtasyāprasiddhsaya siddhiriti vadantaṃ pratyāha-- vahnerapīti// aprasiddhasādhyakatvamātraṃ na doṣo yenoktātiprasaṅgaḥ syāditi śaṅkate -- nanviti// kṣityādikaṃ sakartṛkaṃ kāryatvādityatra sārvajñyaṃ kathaṃ pakṣadharmatābalalabhyamityato vyanakti -- vdyaṇukādīti// tādṛśapakṣadharmatvaṃ kāryahetoḥ kartuḥ sārvajñyaṃ vinā na yuktamitīti bhāvaḥ/ tadalabhyasya pakṣadharmatābalalalabhyasyetyarthaḥ/ 1.pyasiddhāvati -ga.ṭa.rā. ddhatvā -devā-ga.rā. 2.nākāreṇa siddheśca -ga.ṭa. na prakāreṇa -rā. pu - 254. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atha vyāptibalalabhyasya sādhyatāvacchedakāvacchinnasyāprasiddhasyā 1 siddhirna kartraikyaṃ tu na vyāptibalalabhyaṃ lāghatarkānugrahalalabhyatvāditi cenna/ atrāpi prāṇādimatvasya sātmakatvaprayojyatayā vyāghātatarkānugrahādevāprasiddhasya siddhyupapatteḥ/ tvayāpyayaṃ vahnitvenānubhavaḥ/ vahnitvābhāvavavati vahnitvaprakārako netyādyabhāvasādhyake kevalavyatirekiṇi sādhyatāvacchedakāvacchinnasādhyasyāprasiddhasya siddhisvīkārācca/ na ca tatrābhāvarūpaṃ - ādipadena jñānanityatvādigrahaḥ/ ekatvādāvatiprasaṅgābhāvamāśaṅkya nirāha-- atheti// lāghaveti// anekakartṛkalpanāpekṣayaikakartṛkalpanamātreṇa kāryatvahetorupapattirūpalāghavatarketyarthaḥ/ vyāghāteti// prāṇādimatvamupetya sātmakatvānaṅgīkāre prayojanyopagamena prayojakānaṅgīkārātkāryāddeśena kāraṇe pravṛttirūpasvakriyāvirodharūpavyāghātatarketyarthaḥ/ tathāca tasya doṣatvamupetya sāmānyaprasiddhyarthaṃ nakleśo 'nubhoktavya ityarthaḥ/ athetyādinā vadataḥ śaṅkāsya vyāhatetyāha -- tvayāpīti// ityādyabhāvasādhyaka iti/ aprāmāṇyābhāvādisādhyaketyarthaḥ/ veṣamyamāśaṅkya pratibandyottaramāha -- na ca tatretyādinā // 1. sya siddhi -ṭa.rā. apraddha-viśesya-dotvaṅgaḥ) anumādoṣavādaḥ pu - 255. yatsādhyaṃ tadabhāvarūpasya bhāvasyaiva 1 vyāptigrahaḥ tatra cābhāvarūpasādhyātmakapratiyogijñānaṃ nāpekṣitamiti vyāptigrahasaṃbhavāt sādhyāprasiddhiradoṣa iti vācyam/ bhūḥ śaśaśṛṅgatavatītyādāvapi śaśaśṛṅgarāhityābhāvaḥ sādhyaḥ/ sātmakamityatrāpi nirātmakatvābhāva eva sādhya iti suvacatvācca// 2 kiñca tattanmataprāptakoṭiprasiddhimūlāyāṃ jagatparamāṇūpādānakaṃ vā, pradhānopādanakaṃ veti vipratipattau satyāṃ tadanusāreṇa vimataṃ paramāṇūpādānakaṃ tadanyopādānakatve bādhakopapannatve sati sopādānakatvāditi sāmānyavyāptimāśritya tārkikaprayukte 'numāne kathaṃ sādhyaprasiddhiḥ/ nacātrāpi vipratipattyananusāriṇī arthāntarāpraptakāla- 3 "sādhanaṃ paramāṇvāderyadasiddhasya ceṣyate"/ ityanuvyākhyānasudhoktiṃ hṛdi kṛtvāha -- kiñceti// nanu tatra pareṇa sādhyāprasiddhāvudbhāvitāyāṃ naiyāyikena vdyaṇukasyāpratyakṣatve 'pi tryaṇukaṃ sopādānakaṃ kāryadravyatvāditi vdyaṇukaṃ prasādhya vdyaṇukaṃ sopādānakaṃ bhāvakāryatvādghaṭa 4 vadityanumānena paramāṇuprasiddhiṃ saṃpādya sādhyāprasiddhiḥ parihāraṇīyetyata āha -- na cātrāpīti// kevalaṃ kāryātavādiprayoge - 1.vyatirekagrahaḥ-ka. 2.tvayāpyayaṃ ityādiretāvāngranthaḥ nāsti- ga.ṭa.rā. 3.athetyādina vadataḥ śaṅkāsya -ityārabhya etāvānpranthaḥ nāsti-ṭa.ṭha.ḍa. 4.ṭhāviva -ḍa. pu - 256. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ -tvānyatarāpādikā tryaṇukopādānatvena vdyaṇukaṃ prasādhya tadupādanatvena paramāṇuḥ sādhyata iti kliṣṭakalpanaivāśrayaṇīyetyatra heturasti// kiñca bhāṭṭairyatra guṇaguṇyādau samānādhikṛtatvānyāyānupapattirūpārthāpatyā bhedābhedau sādhyete tatrārthāpatteranumānatvādinā tārkiteṇānumānenaiva taddhīrvācyeti kathamanumānenāprasiddhasyāsiddhiḥ// prayogottarakālaṃ sādhane prakṛtānupayuktānvitoktirūpārthāntarāpādikā prayogātpūrvaṃ vipratipatyanantarameva sādhane kramaviparyāsarūpāprāptakālatvāpādikā iti kalpanetyanvayaḥ/ ubhayatra heturvipratipatyananusāriṇīti/ paramāṇūpādānakaṃ pradhānopādānakaṃ veti vipratipattau paramāṇūpādānakatvarūpeṇa sādhyaprasiddhisaṃpādanasyaivānuguṇatvāditi bhāvaḥ -- kliṣṭakalpanayaivātra sādhyamityatidurvacaḥ/ ityanuvyākhyānokteriti bhāvaḥ// pariśeṣo mithaḥ siddhiścakrakaḥ svāśrayādayaḥ/ asiddhasādhakatvena pañcāvayatāṃ vinā// aṅgīkāryā" ityanuvyākhyānasudhoktaṃ hṛdi kṛtvā pariśeṣa ityupalakṣaṇaṃ matvāha-- kiñceti// samānādhikaraṇyaprayogo 'sti, atyantābhinne ca ghaṭaḥ karīra iti prayogosti, 1.tveti - ṭa. ṭha. ḍa. apraddha-viśeṣasya-dotvaṅgaḥ) anumādoṣavādaḥ pu - 257. api ca yathātmāśrayānyonyāśrayacakrakānavasthāvyāghātādyāpādakeṣu tarkeṣvaprasiddhasyaivātmāśrayāderāpādanaṃ tathāpasiddhasya sādhanamapi kiṃ na syāt/ na hyātmāśrayādikaṃ kvacitpramitam/ na cāprasiddhamāpādyaṃ na tu sādhyamityatra heturasti// kiñca manmate tarkopyanumānaṃ tvanmatetvananumānarūpopi tarko vyāptisāpekṣa iti kathamanumānaṃ prasiddhisāpekṣaṃ tarkastu tannirapekṣa iti vyavasthā// api cāprasiddhasyā 1 pi siddhau śaśaśṛṅgādikamapi sidhyediti tvāyā'pādyamānāsyāpyatiprasaṅgasyāprasiddhatvātkathamāpādānamiti dik// guṇaguṇyādau tu nīlo ghaṭaḥ śuklaḥ paṭa ityasti sāmānādhikaraṇyaprayogaḥ, sa ca tayorbhedābhedau vinā nopapadyata iti tadanyathānupapattirūpārthāpatyetyarthaḥ/ taddhīḥ bhedābhadadhīrityarthaḥ/ arthāpatyaiva taddhījanmāṅgīkārer'thāpatteḥ bhāṭṭānāṃ bhedābhedadhīranumitirūpaiva/ athāpyatrārthāpattiphalatvābhimānamātramiti naiyāyikena vācyamityarthaḥ/ kathamāpādanamiti digiti// nanvaprasiddhamapyāpādayituṃ śakyate na tu sādhayitumiti cenna/ hetvābhāvena nirākṛtatvāt/ vyāptisāpekṣatvasyāpādāne sādhane cobhayatra tulyatvāt/ nanu śabdābhāsādinā śaśaśṛṅgādijñāne sati - 1.syasi - ga.ṭa.rā. pu - 258. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nāpi pakṣadharmatāvighaṭanāditi dvitīyaḥ/ pakṣadharmatāsaṃdehānapekṣetyuktatvāt// na tṛtīyaḥ/ ukteṣu paramāṇūpādanakatvādisādhakeṣvanumāneṣvarthāpattisthale ātmāśrayādyāpādatarkarūpānumāneṣu ca sādhyāprasiddhāvapi vyāpteḥ satvāt/ kevalavyatirekimātre sādhyāprasiddhāvapi - śaśaśṛṅgādisiddhirāpādayituṃ śakyate eva/ yadapi vimataṃ paramāṇūpādānakamityādau sādhyāprasiddhiḥ kathamiti// tanna/ kāraṇādādivādivākyena parasya tajjñānasaṃbhavāt/ tāvanmātreṇa tatprasiddhyā 1 pattau pramāṇenaiva prasiddhyā bhāvyamiti nirbandhā 2 pātāt/ naiyāyikasyāpi kāraṇādādyupadeśena vā svārthānumānena vā paramāṇvādyavagatisaṃbhavena sādhyaprasiddheriti cettarhi sātmakatvādisthale 'pyevaṃ vaktuṃ śakyatvādaprasiddhatvaṃ na doṣāyetyevamupeyamityādyūhyamiti bhāvaḥ/ uktatvāditi// pakṣalakṣaṇoktiprastāva ityarthaḥ/ vyāptivighaṭanādvādoṣatvamiti pakṣaṃ nirāha-- na tṛtīya iti// kiṃ vyāptisvarūpavighaṭakatvamabhipretaṃ uta tadgrahavighaṭakatvam/ ādye -- "vyāptiśca vyatirekeṇa tatrataiścāvagamyate"/ ityanuvyākhyānasudhoktaṃ hṛdi nidhāyāha-- ukteṣvityādi// tarkasyānumānatāyāḥ sādhitatvāttarkarūpānumāneṣvatyuktam/ vyatirekamātra iti// mātraśabdaḥ kārsnyaparaḥ/ sarvakevalavyatirekiṣu bhūritarebhyo bhidyate bhūtatvāt, jīvaccharīraṃ sātmakamityevamādiṣvityarthaḥ// 1.ddhadyupapattau -ṭa.ṭha.ḍa. 2.ndhosti- -ṭa. ndhābhāvāt -ṭha.ḍa. apraddha-viśeṣasya-dotvaṅgaḥ) anumānadoṣavādaḥ pu - 259. mamānvayavyāptestava vyatirekavyāpteḥ satvācca/ śiṣṭaṃ vyatirekibhaṅge uktam// nanu vyatirekiṇyaprasiddhena sādhyena sādhanasya kathamanvayavyāptiriti ce 1 nna/ vyatirekavyāptirapi katham/ pratiyogyajñāne vyatirekānirūpaṇāt/ kiñca manmate sādhyaṃ vinā sādhanasyānupapattireva vyāptiḥ/ tatra ca vināśabdoktasādhyābhāvajñānāya pratiyogibhūtasādhyadhīrevāpekṣitā/ na tu pūrvaṃ tatpramitiḥ/ nanu bhūritarabhinnetyādau trayodaśānyonyābhāvānāṃ viśakalitatayā prasiddhatvenaikabuddhyupārūḍhānāṃ teṣāṃ vyatirekavyāptinirūpaṇaṃ suśakam/ ghaṭādāveva vā sādhyaprasiddhiḥ/ na ca tathātvenvayitvaṃ. tasya pakṣaikadeśatvāt/ na caivamanumānaṃ vyartham/ uddeśyasiddhyarthatvāditi cettarhi tatra hetusatvāsatvābhyāmanvayitvāsādhāraṇyorāpātta ityādyabhiprāyeṇāha-- śiṣṭamiti// nanu mamānvayavyāpterityayuktam/ sādhyāprasiddhau tatsāmānādhikaraṇyasya hetau kvāpyagraheṇa sāmānādhikaraṇyaghaṭitānvayavyāpterasambhavāditi śaṅkate -- nanviti// pratibandīmāha -- vyatireketi// nanu parapakṣe 'nupapatyuktimātreṇa kathaṃ svapakṣe 'nupapattiparihāraḥ/ na hi parāṅgaṃ dagdhamiti svāṅgadāhaḥ śāmyadītyataḥ na kevalaṃ pratibandī upapattiścāsmatpakṣe 'stītyāha -- kiñciti// 1.sattubhyāṃ -ṭa.ṭha. pu - 260. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ astu vā sāmānādhikaraṇyaniyamo vyāptiḥ/ tathāpi na tāvadaprasiddhena sādhyena sādhanasyānanvaya eveti yuktam/ vyatirekiṇo viruddhahetvābhāsatvāpātāt/ sādhyaprasiddhervyāptihetutvena vyāptiṃ pratyahetutvācca/ nāpi satyā 1 manvayavyāptau tadgraho 2 na śakya iti vācyam/ pakṣādipravibhāgātprāk svaśīrarādāveva pratyakṣeṇopadeśādinā 3 vāvagatasātmakatvasya puṃso bhūyodarśanādinā dhūmāgnyoriva prāṇādimatvasātmakatvayorapyanvayavyāptigrahasyasvārthānumitau 4 sambhavāt/ na ca jīvaccharīramātrasya pakṣīkaraṇādanvayadṛṣṭāntābhāvaḥ/ abhedasādhakānumāna ivānumityādinā pakṣasyāpi svaśarīrasya niścitasādhyakatayā dṛṣṭāntatvasyāpi sambhavāt// nanvathāpi nyāyamatasiddhasāmānādhikaraṇyaniyamarūpavyāptiraśakyaivetyataḥ tatrāpyupapattimāha -- astu veti// ananvaya eveti// asāmānādhikaraṇyamevetyarthaḥ/ tathātve nityaḥ śabdaḥ kṛtakatvāditivat viruddhahetvābhāsaḥ syādityarthaḥ/ nanvastu sāmānādhikaraṇyaṃ tanniyamarūpavyāptistu sādhyāprasiddhisthale kathamityata āha -- sādhyeti// tathā ca sādhyāprasiddhisthale tannirūpitavyāptijñapterabhāvepa'pi niyatasāmānādhikaraṇyarūpavyāpterapratibandhāvdyāptivighaṭanātsādhyāprasiddhirdeṣa iti na yuktamiti bhāvaḥ/ dvitīyaṃ nirāha-- nāpīti// sudhoktamāha-- pakṣādīti// vyitarekavāde maṇyuktaṃ sarvamatrāha-- abhedeti// 1.mapya -ga.ṭa.rā. 2.hośa -ga.ṭa. 3.nācāva -ga.ṭa. 4.teśca -ṭa.rā. apraddhaḥviśesya-dotvaṅgaḥ) anumādoṣavādaḥ pu - 261. ------ -------------------------------------------------------------------- nāpi siddhasādhanam/ svārthānumāne tasyādoṣatvāt/ uddeśyāyāḥ śarīratvāvacchedena sādhyapratīteḥ prāgasiddheśca/ na ca 1 pakṣasya pakṣaikadeśasya vā dṛṣṭāntatve sapakṣatvena 2 vyatirekitvabhaṅgaprasaṅgo vyatirekavādinastaveva tadabhāvavādino mamāpyaniṣṭaḥ// nanu svena gṛhītāpi vyāptiḥ śarīramātre vipratipannaṃ prati kathaṃ darśanīyeti cenna/ taṃ prati 3 vyāptigrahaṇasthalasyāvipratipatyā pratiruddhatvena pradarśayitumaśakyatve 'pi jīvaccharīrajātaṃ sātmakaṃ prāṇādimatvāt yatkāryavattatkāraṇavat yathāṅkuravatī bhūmirbījagarbheti sāmānyavyāptipradarśanasya vā prāṇādimatvaṃ sātmakatvena vyāptaṃ tadabhāvavyāpakābhāvapratiyogi tattena vyāptaṃ yathā dhūmo vahnineti vyatirekavyāptyā 4 viśeṣyānvayavyāptisādhanasya vā, anupapattirūpānvayavyāpterviśiṣyapradarśanasya vā saṃbhavāt/ nanu prāgvyatirekibhaṅge pakṣaikadeśasya dṛṣṭāntatve vyatirekitvabhaṅgo bhavaddhirevāpāditaḥ sa doṣastarhi syādityāśaṅkyā nirāha-- na ceti// svārthānumādoṣatvā 5 sambhavepi parārthaprayoge doṣa iti śaṅkate -- nanviti// sudhoktadiśā samādhimāha-- taṃ pratītyādinā// anupapattirūpeti// 1.pakṣasyeti na -ga.ṭa.rā. 2.sapakṣatveneti nāsti-ga.rā. 3.viśiṣṭasyetyadhikam-ga.ṭa.rā. 4.viśiṣṭānvavyatirekavyāptiprasesā -ṭa. tivyātirekavyāptyānvayavyāptipra -rā. 5.mānāsaṃbha - ṭa.ṭha. pu - 262. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ yathā ca vyabhicārasthalānuktāvapyupādhinā vyabhaicāraḥ, yathā vā dṛṣṭāntānuktāvapi dhūmo vahnivyāpya iti āptavākyena vyāptiḥ, tathānvayadṛṣṭāntānuktāvapyanenānumānenānvayavyāptiḥ sidadhyatyeva// etena sādhyarūpratiyogyajñānāttadabhāva 1 rūpajñānaṃ na yuktamiti sādhyābhāvasya sādhanābhāvena vyāptijñānaṃ na saṃbhavatīti nirastam/ uktarītyā pratyakṣeṇopadeśādinā vā sādhyasādhanarūpāsādhāraṇadharmāvekatropalabdhavataḥ tato 'nyatra sarvatrāpi tadabhāvaṃ ca paśyato vādinaḥ prativādinopi vādivākyāvagatapratiyoginastadabhāvagrahasaṃbhavena vyatirekavyāpti 2 grahasya sulabhatvāt/ na ca pramāṇenaiva pratiyogī jñātavya iti nayamosti/ śaśaśraṅgādyabhāvāsiddhyā śaśaśraṅgāderasatvāsiddhiprasaṅgāt/ na hyasato niṣedhaḥ svaviriddhasatvāpekṣaḥ// praṇādimatvasya sātmakatvaprayojyatayā prāṇādimatvaṃ sātmakatvena vinānupapannamityevaṃrūpeṇānupapattirūpānvayavyāpterviśiṣya pradarśanasaṃbhavādityarthaḥ/ nanu pramāṇena pratiyogino 'navagatau kvacitsatvābhāvātkathaṃ tanniṣedha ityata āha-- na hyasata iti/ satve sati niṣedhasyaivāyogāditi bhāvaḥ/ 1.rūpapadaṃ na -ga.ka.ṭa.rā. 2.jñānasya -ka.ga.rā. apraddha-viśesya-dotvaṅgaḥ) anumādoṣavādaḥ pu - 163. kiṃ caivaṃ sati tattadvādināṃ parābhimatasaptama 1 padārthapradhānaparamāṇvādiniṣedho na syāt/ na ca tatrāpi pradhānādikaṃ neti na niṣedhaḥ/ kiṃ tu jagadupādānaṃ paramāṇvā 2 dikaṃ netyevaṃ 3 tathāca khaṇḍaśaḥ pramitarastīti vācyam/ pararītyāprasaktasya svarūpeṇaiva niṣedhasaṃbhave svābhimatasya niṣedhapratiyogipramāṇikatvasya nirvāhāyānānubhāvikakḷṣṭakalpane 'nyonyāśrayāt// saptameti// dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ ṣaḍeva bhāvapadārthāḥ/ na saptamostīti saptamapadārthasya sāṅkyābhimatapradhānasya ca niṣedho naiyāyikasya na syāt/ tathā sāṅkhyādeḥ paramāṇvādiniṣedho na syādityarthaḥ/ khaṇḍaśa iti// jagati paramāṇva 6 tiriktapadārthasya ca pramitirastītyarthaḥ/ parītyāprasaktasyeti// tadīyavākyābhāsaprasaktasyetyarthaḥ/ anyonyāśrayāditi// tvaduktarītyaiva niṣedhe siddhe niṣedhyasya prāmāṇikatvasiddhiḥ/ siddhe ca tasminnuktarītyā niṣedhasiddhirityanyonyāśrayādityarthaḥ// tvaduktarītyā 7 niṣedho na yukta eva/ jagadupādānamiti paramāṇutvenopādāna 8 mabhipratemuta sāṃkhyābhimatapradhānatvenāthobhayānugatopādānatvarūpasāmānyadharmeṇopādanamātramiti vikalpān krameṇa nirāha-- 1.ptapadā- ka.ṭa. 2.ṇvatiriktaṃ -ka.ga.ṭa.rā. 3.tataśca-ka.ga.ṭa. 4.tpadārthasya upā -ṭa.ṭha. upādānabhūta -ṭha. 5.sya ca -ṭa. 6.ṇupadārtha -syātiriktapadārthasya ca -ṭa. 7.tyāpi -ḍa. 8.na tvama -ṭha. pu - 264. nyāyadīpayutatarkatāṇḍavam (tṛ. paricchedaḥ kiñca jagadupādanaśabdena paramāṇoravoktau siddhasādhanam/ pradhānoktāvāśrayāsiddhiḥ/ pramāṇikāpramāṇikānugataṃ sāmānyaṃ tu nāstyevaḥ// etena sātmakatvarūpasādhyaghaṭitānvayavyāptirūpasādhyāpramitā 1 nvayavyāptyā saha vyatirekavyāpteranvayavyāptyagrahātkathaṃ vyatirekavyāptyānvayavyāptyanumitiḥ/ kiñcetyādinā/ pramāṇiketi// paramāṇurhi tvanmate prāmāṇikaḥ pradhānamapramāṇikaṃ na hi śaśaviśaṣāṇayorviṣāṇatvasāmānyamiva prāmāṇikāprāmāṇikaparamāṇupradhānarūpobhayagatamupādānatva 2 sāmānyamasti/ āśrayābhāve dharmāyogāt/ na hi pratiyogitvāsatvādivadupādānatvaṃ dharmisattānirapekṣam/ yena pratiyogitvādipratibandī syāditi bhāvaḥ// nanu vyatirekavyāptyānvayavyāptyanumānaṃ prāguktamayuktam/ sādhyasyāprasiddhau tannirūpitānvavyapterapyaprasiddhyā tayā saha liṅgabhūtavyatirekavyāptervyāptigrahāsaṃbhavādityāśaṅkāmanūdya nirāha -- eteneti// nanu vyatirekavyāptirūpaliṅgenānvayavyāptirūpasādhyasyānumānasthale 'pi liṅgaliṅgibhūtayorvyatirekavyāptyanvayavyāptyoranvayavyāptistayorvyatirekavyāptyānumitā satī sātmakatvaprāṇādimatvaniṣṭhānvayavyāptyanumityanukūlāstvityata āha-- tatrāpīti// 1.tāvanva -ka.ṭa.rā. 2.rūpapadamadhikam- ṭa.ḍa. apraddha-viśesya-dotvaṅgaḥ) anumādoṣavādaḥ pu - 265. tatrāpi vyatirekavyāptyāśrayaṇe cānavastheti nirastam/ yadyadabhāvavyāpakābhāvapratiyogi tattena vyāptaṃ yathā dhūmognineti sāmānyavyāpteḥ/ anupapattirūpāyā viśiṣyānvayavyāpteśca darśitatvāt/ evaṃ śabdaḥ aṣṭadravyātiriktadravyāśritaḥ, aṣṭadravyāśritatve bādhakopapannatve sati guṇatvāt/ gaganamitarebhyo bhidyate śabdā 1 śrayatvādityādikevalavyatirekiṣvapi yoyadā 2 śrayatve bādhakopapannatve sati guṇaḥ sa tadanyāśritaḥ, yadya 3 dasādhāraṇadharmavat tatto bhidyata iti sāmānyavyāptirvā/ kaṇādopadeśādinā śabde gagane ca sādhyasādhane upalabdavataḥ"tadanyatra sarvatra tadabhāvaṃ ca paśyata"ityādi pūrvoktarītyā vyatirekavyāptyā 4 viśiṣyānvayavyāptirvā anupapattirūpā viśiṣṭānvayavyaptirvā upapādyā // vyatirekyantareṣvapi sudhoktaṃ hṛdi kṛtvā prāguktarītyānvayavyāptiṃ tredhopapādayati -- evamityādinā// yattu maṇyāditārkikagranthe vyatirekyanugrahārthaṃ sāmānyaprasiddhisaṃpādakaṃ sāmānyatodṛṣṭānumānaṃ niyamiti tatkathanaṃ tadāśaṅkya nirāha-- 1.śrayatvādityādi vyatire -ka.ṭa.rā. 2.dāśritatve -ga.ṭa. 3.davṛttidharmā -ka.ṭa.rā. 4. ptyanumiteti śodhitam -ṭa. pu - 266. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nacā 1 trāpi śabdaḥ kvacidāśrito guṇatvādityanumānena sādhyaṃ sāmānyataḥ prasiddhamiti vācyam/ uktarītyā sādhyāpramitāvapi tredhā vyāptigrahasaṃbhavena sāmānyatodṛṣṭānapekṣaṇāt// kiñca sāmānyatodṛṣṭasyāvaśyakatve tadeva tarkaṃ vinākṛtamanirdhāritāśrayaviśeṣamāśritatva 2 sāmānyaṃ gṛṅṇadapi itarabādhakatarkānugṛhītaṃ punaranusandhīyamānamaṣṭātiriktāśritatvarūpaviśeṣameva grahīṣyati/ ekasyaiva sahakārivaicitryeṇa vicitrakāryajanakatvadarśanāt/ sāmānyasyaikaviśeṣabādhe viśeṣāntare paryavasānaniyamācceti kiṃ vyatirekiṇā/ na cādṛṣṭadravyātiriktadravyāśritatvaprakārikā pratītirvyatirekisādhyā sā ca na sāmānyato dṛṣṭena 3 sidhyati tataḥ prāga 4 nupasthiteriti śaṅkyam/ īśvarānumāne - na ca tatrāpīti// tadapekṣāyāṃ bādhakaṃ cāha-- kiñceti// itareti// itarāśritatve yadbādhakaṃ tādṛśatarkānugṛhītamityarthaḥ/ ekasyaiveti// kāryatvādyanumānaṃ lāghavatarkānugṛhītaṃ sat kartraikyamapi gṛhṇāti na cetkartṛmātraṃ gṛhṇāti/ saṃskārādisahakṛtaṃ cakṣurādi tattāmapi gṛhṇāti na cedidantāmevetyevaṃ darśanādityarthaḥ/ vyāptibalācca sāmānyasyaiva viśeṣe paryavasānaṃ nyāyyamityāha-- sāmānyasyeti// uddeśyasiddhyarthatvena vyatirekisārthakyamāśaṅkya nirāha -- na cedityādinā // 1. ca tatrāpi ka. ṭa.rā. 2.jñānetyadhikam ga.rā. 3.nanasi- ga.ṭa.rā. 4.guktarūpasya prakārasyā, 5.anuvyavasāye ityādi nāsti- ga.rā. apraddha-viśesya-dotvaṅgaḥ) anumādoṣavādaḥ pu - 267. kartraikatvavadanuvyavasāye rajatatvaprakārakatva 5 vadabhāvajñāne 'nuyogitvapratiyogitvādivacca prāganupasthitasyāpi prakāratvopapatteḥ// nanu tathāpi kathañcitsādhyaprasiddhirāvaśyakīti tvayāpi svīkṛtatvatkathaṃ tadāvaśyakatvanirāsa iti cenna/ mama hi parābhipretāyāḥ pakṣādanyatra sādhyatāvacchedakāvacchinnatvena prakāreṇa prativādinaṃ prati sādhyaprasiddherāvaśyakataiva nirasyā/ na tu pratītimātrasya / uktaṃ hi ṭīkāyām/ pratyakṣeṇopadeśādinā vāsādhāraṇadharmāvekatropalabdhavata ityādi/ ṭīkākārīyā pareṇa vyatirekiṇi sāmānyenānvayavyāptyādike śaṅkite taṃ prati kliṣṭakalpanatvoktistu vyatirekavādinastavānvayavyāptyuktiḥ - kathaṃ ciditi// pramāprasādhāraṇyenetyarthaḥ/ svīkṛtatvāditi// prativādinopi vādivākyāvagatetyādipūrvagranthena tathā pratīterapi bhāvaḥ/ uktaṃ hīti// bhaktipāde --"yathānubhavamevaitannāṅgīkāryaṃ kutastadā"ityetavdyākhyāvasare sudhāyāmityarthaḥ/ pūrvayatredhā vyāptyupapādanaṃ vyatirekiṇi kṛtaṃ tatra bhaktipādīyasudhāvākyavirodhamāśaṅkya tadabhiprāyoktyā nirāha -- ṭīkākārīyetyādinā// 1. eveti nāsti -ga.ṭa.rā. pu - 268. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyatirekitvahānyāpādakatvātkliṣṭetyabhiprāyeṇaiva/ na tu svamatepi kliṣṭetyabhiprāyeṇa/ siddhānte 'pi sāmānyavyāptyādeḥ satvādeva 1 / tasmātsādhyāprasiddhirvyāptivighaṭiketi tṛtīyo na yuktaḥ// taduktaṃ bhagavatpādaiḥ -- asatyapi vyāptirastyeveti// sādhyasya prasiddhatve 'satyapi sādhyaṃ vinānupapattirūpā vā, niyatasāmānādhikaraṇyaṃ vyāptiriti pakṣe 'pi sāmānyato 'nvayavyāptirvā vyatirekavyāptyanumitā viśiṣṭānvayavyāptirvā uktarītyāstyevetyarthaḥ// nāpi caturthaḥ/ uktarītyā svena jñātasya sātmakamityādiśabdārthasya vādināpi prativādinaṃ prati samavāyāntyaviśeṣādiśabdārthasyeva vyutpādane 'viditapadārthakatvābhāvāt/ tadarthajñāne tatra vivādāyogācca' taduktamiti// sādhyāprasiddhāvapi vyāptirastītyetatpramāṇalakṣaṇe uktamityarthaḥ/ prāgārthāntarasyoktatvātprakṛtopayogitayātrārthamāha-- sādhyasyeti// pratijñāvākyasyāviditapadārthatvenābodhakatvaprasaṅgātsādhyāsiddherdeṣatvamiti pakṣaṃ nirāha -- nāpi caturtha iti// uktarītyeti// svaśarīrādau patyakṣeṇopadeśādinā vāvagatasātmakatvasya puṃsa ityādinoktarītyetyarthaḥ/ asti nāstīti vivādarūpakāryeṇaiva tajjñānaṃ vādiprativādinoḥ siddhamiti kathamavidipadārthakatvaṃ pratijñāvākyasyeti bhāvenāha -- tadarthājñāna iti// kāraṇasya viśeṣaṇajñānasyābhāve kāryasya viśiṣṭajñānasyāyogādvā sādhyāsiddherdeṣatvamiti pakṣaṃ nirāha -- na pañcama iti// vyakaṇāddheḥ- dotvaṅgaḥ) anumādoṣavādaḥ pu 269. na pañcamaḥ/ viśeṣaṇajñānaṃ viśiṣṭajñānaheturneti nirvikalpakabhaṅge uktatvāt/ hetutvepyaprāmāṇyābhāvasādhyakānumāna ivādau sā dhyaviśeṣyakaiva dhīḥ paścātsādhyaviśeṣaṇiketi suvacatvācca// tasmātsādhyāprasiddhirna doṣa iti// aprasiddhaviśeṣaṇatvasya doṣatvabhaṅgaḥ // 26 // apramāṇyetyādi// vyaktametatprāmāṇyavāde paramate prāmāṇyānumityasaṃbhavoktiprastāve// nanvevama"nirvacanīyāsiddheraprasiddhaviśeṣaṇaḥ pakṣaḥ"iti prakaraṇādau tatratatrāprasiddhaviśeṣaṇatvasya doṣatvenodbhāvanaṃ virudhyata iti cenna/ tasya paramatānusāritvasya tatra ṭīkāyāmeva vyaktatvāditi bhāvaḥ// aprasiddhaviśeṣaṇatvasya doṣatvabhaṅgaḥ // 27 // 27-6-2001. vyakaṇāddheḥ-dotvaṅgaḥ) anumādoṣavādaḥ pu - 269. atha vyadhikaraṇāsiddherdeṣatvabhaṅgaḥ // 27 // evaṃ vyadhikaraṇāsiddhirapi na doṣaḥ/ tathā hi -- atha vyadhikaraṇāsiddherdeṣatvabhaṅgaḥ // 28 // "vyāptatve vyāśrayatvaṃ tu kathamevahi dūṣaṇam/ rohiṇyudaya āsannaḥ kṛttikābhyuditā yataḥ/ ityukte sādhanaṃ no kiṃ na hyājñaivātra sādhikā"/ pu - 270. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tasyā doṣatvaṃ 1 kimitisaṅgāt, pakṣadharmatāvighaṭanāvdyāptivighaṭanādvā 2 // nādyaḥ/ nitya ātmā kākasya kārṣṇyādityādervyāptyabhāvenaiva duṣcatvāt/ śabdo nityaḥ ghaṭasya kṛtakatvādityatra tu śabdasya kṛtakatvaṃ svīkṛtaṃ cedghaṭasyetyasya vaiyarthyāt/ asvīkṛtya ghaṭagatenaiva kṛkatvena śabdānityatvasādhane tu yatra kṛtakatvaṃ tatrānityatvamiti vyāptestatra sāmānādhikaraṇyagarbhitatvenānyagatasya tasyānyagatenānityatvena vyāpterevābhāvāt// iti bhaktipādīyānuvyākhyānasudhoktarītyā vikalpān doṣāṃśca vyanakti-- kimityādinā// atiprasaṅgāditi 3 // kākasya kārṣṇyādityāderapi saddhetutvāpattirūpātiprasaṅgādityarthaḥ/ ityatratviti// yatra kṛtakatvaṃ tatrānityatvamiti vyāptisatvena vyāptyabhāvena tatra duṣṭatāyā vaktumaśakyatve 'pi prakārāntareṇa duṣṭatvaṃ tatreti viśeṣa 4 dyotakastu śabdaḥ/ vaiyarthyāditi// vyarthaviśeṣaṇatvenaiva duṣṭatvamiti bhāvaḥ// nanu pratiyogyasāmānādhikaraṇayatsamānādhikaraṇātyantābhāvapratiyogitāvacchedakāvacchinnaṃ yanna bhavati tena samaṃ tasya sāmānādhikaraṇyaṃ vyāptiriti maṇyuktasāmānyalakṣaṇapakṣe mahānasīyadhūmasya parvatādiniṣṭhavahnineva vyadhikaraṇayorapi vyāptirastīti pakṣe doṣāntaramāha -- kiñceti// 1.kimadoṣatveti -ga.rā. 2.nācca vyā-ka. 3.'atiprasaṅgāditi' iti nāsti -ṭa.ṭha. 4.ṣyadyo -ṭa.ṭha. vyakaraṇāddheḥ-dotvaṅgaḥ) anumādoṣavādaḥ pu - 271. kiñca satyāṃ vyaptau 1 vyadhikaraṇatvasya doṣatva evātiprasaṅgaḥ/ dṛśyate hi vyadhikaraṇenāpi padmavikāsena sūryodayasya, samudravṛtyā candrodayasya, chāyayā meghasay, bhūmiṣṭhenālokena uparisavituḥ, cakrabhrameṇa kulālāsatteḥ, kṛttikodayena rohiṇyupayāsatteḥ, adhodeśe 2 nadīpūreṇa ūrdhvadeśavṛṣṭeḥ, ūrdhvabhāgasthadhūmena adhobhāgasthavahneścānumitiḥ// nanvatrāpyayaṃ kālaḥ sūryodayavān padmavikāsavatkālatvātsammatavat ayaṃ pradeśaḥ kulālāsattimān bhramaccakrādikaraṇatvāt sammatavat iyaṃ nadīvṛṣṭimadūrdhvadeśe ayaṃ dhūmo mūle 4 gnimān dhūma 5 vatvāt sammatavaditi kālaṃ deśādikaṃ vā pakṣīkṛtya sāmānādhikaraṇyaṃ saṃpādyamiti cet// atiprasaṅga iti // saddhetūnāmasaddhetutvāpattirūpātiprasaṅga ityarthaḥ/ tatkathamityata āha -- dṛśyate hīti// anumitirityanvayaḥ/ anuvyākhyānoktodāharaṇamupalakṣaṇaṃ matvā'ha -- padmetyādi// kālaṃ deśaṃ vā'dāya sarvatra sāmānādhikaraṇyamāśaṅkate -- nanviti/ deśādikaṃ vetyāditapadena nadīmiti gṛhyate/ 1.ptau vaiyadhikaraṇyasya -ka.ga.rā. 2.śanadī -ga.rā. 3.śasaṃ -ka.ga.ṭa.rā. 4.leva - ga.ṭa.rā. 5.matvā -ṭa. pu - 272. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ 1 kimiyaṃ laukikapratītiḥ uta tvadabhimatasāmānādhikaraṇyaniyamanirvāhāyaivaṃ prayogavipariṇāmaḥ kalpyate// nādyaḥ/ tvaduktakusṛṣṭimajānatāmapi laukikānāṃ padmādau vikāsādidarśanenaiva sūryodayādau svārthānumiteḥ tadanusāriparārthānumiteśca darśanāt/ parīkṣakaiśca lokasiddharītyanusāriṇyeva prakriyā kalpyā/ na tu svakalpitaprakriyā sā bādhyā/ atiprasaṅgāt/ uktaṃ ca nyāyaṭīkāyām -- siddhānugamamātraṃ tu kartuṃ yuktaṃ parīkṣakaiḥ/ na sarvalokasiddhasya lakṣaṇena nivartanam// dṛśyate hyadtanasya sūryodayasya śvastanena sūryodayena gamyagamakabhāva iti// lokarītyerevaṃrūpatveṣa'pi bhavadbhiriva mayāpi lokarītyanurodhenaiva paribhāṣā kāryeti kuta ityata āha-- parīkṣakaiśceti// atiprasaṅgāditi// dhūmādinā vahnyādyanumityutpādanādikamapi na syāt/ jñānasyāpīcchādvārā pravṛttihetutvakalpanaṃ daṇḍāderghaṭahetutāvyutpādanādikamapi na syādityevamādyatiprasaṅgādityarthaḥ/ yadvā samānādhikaraṇānāmapi gamyagamakabhāvo netyapi vyutpādanaprasaṅgādityarthaḥ// 1.kimevaṃ laikikī -ga.ṭa.rā. vyaka-ṇāddheḥ-dotvaṅgaḥ) anumādoṣavādaḥ pu - 273. na dvitīyaḥ anyonyāśrayatvā 1 t/ anyathā madabhimatavaiyadhikaraṇyādinirvāhāya parvatādhodeśo 'gnimān 2 ūrdhvadeśasya dhūmavatvāt vimataḥ kālo deśo vā agnimatparvatasaṃbaddhaḥ dhūmavatparvatasaṃbaddhatvāt saṃmatavadityādirapi vipariṇāmaḥ syāt// kiṃ caivaṃ sāmānādhikaraṇyasya sarvatra susaṃpādatvena vyadhikaraṇāsiddhirniravakāśā syāt/ tadasaṃpādane sā sāvakāśeti cettarhyasiddhiruktidoṣaḥ syāt/ tvadabhimatasāmānādhikaraṇyaniyama 3 nirvāhāyetyuktakalpaṃ nirāha -- na dvitīya iti// anyonyeti// sāmānādhikaraṇyaniyame siddhe sati tannirvāhāya prayogavipariṇāmakalpanā siddhe coktadiśā prayogavipariṇāme sāmānādhikaraṇyaniyamasiddhirityanyonyāśrayādityarthaḥ// 4 niravakāśeti// ayaṃ kāla ātmanityatvavān kākakārṣṇyavatvādityādirūpeṇa tvadabhimatavyadhikaraṇāsiddhahetvābhāsasthalepi sāmānādhikaraṇyasya suvacatvena vyadhikaraṇāsiddherudāharaṇaṃ na kimapi labhyeteti/ doṣatvena tasya parigaṇanamayuktamāpādyeteti bhāvaḥ/ tadasaṃpādane deśakālādinā sāmānādhikaraṇyāsaṃpādane ityarthaḥ/ 1.yāt -ṭa.rā. 2.ntadū -ṭa.rā. 3.me siddhesati tannirvā -ḍa. 4.madabhimateti madabhimataṃ yadvaiyadhikaraṇyaṃ tadādinirvāhāyetyarthaḥ/ ādipadena sarvatraprayogeṣu deśakālayoranyatarasyaiva pakṣīkaraṇanirvāhāyeti gṛhyate"-- ityadhikam -ṭha. pu - 274. nyāyadīpuyutatarkatāṇḍavam (tṛ.paricchedaḥ nārthadoṣaḥ/ kiñca noktidoṣatvamapi/ rohiṇyudaya āsannaḥ kṛttikāya uditatvāt ityuktāvapi śrotṛṇāmanumityutpatteḥ// na dvitīyaḥ/ vyadhikaraṇeṣva 1 pyanyathānupapanneṣu samānādhikaraṇeṣvapyanyathopapanneṣvaliṅgatvasya ca darśanena pakṣadhmatāyā anāvaśyakatvāt/ 2 ihedānīṃ satā kāryeṇānyatrānyadāsatastaducitakāraṇasyānumānācca// nārthadoṣa iti// tathā ca puruṣasya payoktṛḥ parābhavepi tatra jāmānānumitiḥ pramārūpaiva syāditi bhāvaḥ/ nanūktidoṣasthale vacanadvārār'thasyāpi duṣṭatvameva tādṛśasthale 'numite 3 ścānudayādityata āha -- kiñceti// pakṣadharmatāvighaṭanādveti pakṣaṃ nirāha-- na dvitīya iti// anyathānupapanneṣviti// avinābhāvarūpavyāptimastvityarthaḥ/ prāguktapadmavikāsādiṣviti bhāvaḥ/ 4 anyathopapanneṣviti// parvato vahnimān pāṣāṇavatvatprameyatvādityādiṣvityarthaḥ/ aliṅgatvasya pramityajanakatvasyetyarthaḥ/ vyadhikaraṇeṣvanyathānupapanneṣu liṅgatvasya darśanādityuktaṃ tatkāryakāraṇabhāvāpanneṣu darśayati -- iheti// sata iti padavibhāgaḥ/ idānīntanāṅkurādidarśanena tatpūrvakāle bījasya padmasthavikāsarūpakāryeṇodayācaloditasūryasyānumānadarśanādityarthaḥ/ ata evāsamānādhikaraṇayorasamānakālīnayorapi kāryakāraṇayorliṅgibhāvasatvādevetyarthaḥ/ 1.ṣvanyathā -ka.ga.ṭa.rā. 2.idā -ka.ṭa. 3.terevānu -ṭa.ṭha.ḍa. 4.nyathāpyupa-ṭa.ṭha. vyaka-ṇāddheḥ-dotvaṅgaḥ) anumādoṣavādaḥ pu - 275. ata eva vaiśeṣikairapi asyedaṃ kāryaṃ kāraṇaṃ saṃbandhyekārthasamavāyi virodhi ceti laiṅgikamityekārthasamavāyinaḥ virodhi ceti laiṅgikamityekārthasamavāyinaḥ kāryakāraṇarūpaliṅge pṛthagukte tvanmate patatpatitayoravayavāpacayādinā bhede 'pi patanniṣṭha 1 patanena patite gurutvānumānācca/ tvayāpi pāko matkṛtiṃ vināsatve sati asyeti// asyedaṃ kāryamiti, asyedaṃ kāraṇamiti, asyedaṃ saṃbandhīti asyedamekārthasamavāyeti, asyedaṃ virodhīti pañcadhā laiṅgikaṃ vyāpakamityarthaḥ/ viśiṣṭamedhonnatyādervṛṣṭyādyādyaṃ dhūmādervahnyādi dvitīyaṃ saṃyogāddṛṣṭavyaṃ tṛtīyaṃ sarasāderūpādi caturthaṃ dhvaṃsādeḥ pratiyogyādi pañcamamiti dhyeyam// parasaṃmmatyāpi vyadhikaraṇayorliṅgibhāvaṃ darśayati-- tvanmata iti// pataditi// patataḥ patitasya cetyarthaḥ/ vartamānapatanakriyāvato 'tītapatanakriyāvataśyeti yāvat/ patanadaśāyāmavayavāpacayābhāve 'pi patite satyabhighātaśenāvayavāpacayāvaśyaṃ bhāvāt/ avayavāpacayasthale ca pīlupākaprakriyā āparamāṇu nāśena punardravyotpatteraṅgīkārātpatataḥ phalasyeva patitatvadaśāyāmanyatvāttatra ca patitaṃ 2 phalamidaṃ gurutva 3 vat patanakriyāvatvātsammatavadityanumānadarśanāt patanagurutvayośca liṅgaliṅgibhāvāpannayordeśataḥ kālataśca vyadhikaraṇatvātkathaṃ 1.ṣṭhenapa - ka.ga.rā. 2.tamidaṃ phalaṃ -ṭa.ṭha.ḍa. 3.tvavatvāt -ṭha. pu - 276. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ madiṣṭasādhanatvāt madbhojanavat ityatra siddhapākaniṣṭhatayā jñātena hetunāsiddhapākarūpapakṣaniṣṭhatayā sādhyapramiteruktavācca// kiñca tvanmate pramātvameva 1 vā niṣkarṣajñānatvameva vā 2 prameyatvaṃ evaṃ kṛtitvecchātvadveṣatvādikameva kāryatveṣṭatvadviṣṭatvādikaṃ tathā ca śabdobhidheyaḥ prameyatvādityādau kathaṃ pakṣadharmatā/ pramātvasya śabdena paramparāsaṃbandho 'stīti cenna/ vyadhikaraṇāsiddherdeṣatvamityarthaḥ// siddhapāketi// asiddhapāke hetorabhāvena tanniṣṭatvena tavājñānāditi bhāvaḥ// uktatvācceti// vidhivāde/ ato na pakṣadharmatāvighaṭakatvena doṣatvaṃ vyadhikaraṇāsiddheriti bhāvaḥ/ sthalāntarepi vyadhikaraṇasya gamakatvaṃ paramate darśayati-- kiṃ ca tvanmata iti// pramātvasyāpyarthasatvaupādhikatvenājātirūpatvāttadvati tatprakārakajñānatvarūpapramātve jñānatvasya praveśamāha-- aniṣkarṣa iti// pramātvaśarīraghaṭakopādhivivekenākhḍajātivimarśe satītyarthaḥ/ astu kiṃ tata ityata āha - tathā ceti// ityādāviti// idaṃ sarakartṛkaṃ kāryatvāt, idaṃ saṅgrāhyamiṣṭatvāta, idaṃ heyaṃ dviṣṭatvādityādirādipadārthaḥ/ kathamiti// pramātvādeḥ pramādiniṣṭhatvena śabdādyaniṣṭhatvāditi bhāvaḥ/ parampareti// śabdasya pramāyāḥ svarūpasaṃbandhaḥ pramayā pramātvasya samavāya iti paramparetyarthaḥ/ pratītibalāddhi yenakenacitsaṃbandhena"kṛṣṇaṃ vastraṃ lohitaḥsphaṭika"ityādāviva paramparāsaṃbandhenāpi taddharmatvaṃ kalpyaṃ na hi tathā dhīrityāha -- śabda iti// pramāsvarūpatvāditi// 1.vātiniṣkarṣe jñā -ka.ga. 2.vātiniṣkarṣajñā -ṭa. 3.prameva vā ityadhikam- ka. vyāka-ṇāddheḥ-dotvaṅgaḥ) anumādoṣavādaḥ pu - 277. śabde pramātvamiti kadāpyapratīteḥ/ pratyuta pramātvaṃ netyeva pratīteḥ/ tasya taddharmatvāyogāt/ na ca pramājātīyaviṣayatvaṃ vā īśvarapramāviṣayatvaṃ vā prameyatvaṃ tacca śabde 'stīti vācyam// viṣayatvarūpasaṃbandhasyāpi tvanmate pramāsvarūpatvāt/ pramāyāśya śabdāniṣṭhatvāt// kiñca vyatirakevyāptiḥ sākṣādaṅgamiti tvanmate vyāptipakṣadharmatayorvaiyadhikaraṇyepi gamatvavat sādhyasādhanayorapi vayaidhikaraṇye 'pi gamyagamakatāstu/ tatra pratiyogyanuyogibhāvo niyāmakaśyedatrāpi vṛṣṭapūrāśrayordaśayordhvādharībhāvo niyāmakostu// api ca dhūmajātīyasya vahnijātīyaṃ prativyāpyatvātparvatīyo dhūmo mahānasīvayavahniṃ pratyapi vyāpya ititvanmate kathaṃ vyāpyavyāpakayoḥ sāmānādhikaraṇyam// anyathātītādau prameyatvābhāvāpātāditi bhāvaḥ/ pratibandyāpi vaiyadhikaraṇyaṃ na doṣāyetyā 1 ha-- kiñca vyatireketi// maṇyuktavyāptisāmānādhikaraṇapakṣe vyadhikaraṇayorapi vyāptisvīkārāttadanusṛtyā'ha -- api ceti// 1.tyata ā -ṭa.ḍa. pu - 278. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ aitena sāmānādhikaraṇyavyatirekaniścayādinānumitipratibandhāttaniśrayo 'numitiheturiti nirastam/ vṛṣṭipūrayoḥ sāmānādhikaraṇyavyatirekaniścayepyanumitidarśanāt// na tṛtīyaḥ/ vaiyadhikaraṇyepi vyāpterūpapāditatvāt// vyadhikaraṇāsiddherdeṣatvabhaṅgaḥ // 27 // vyāptivighaṭanādvā doṣatvamiti pakṣaṃ nirāha -- na tṛtīya iti// vyadhikaraṇāsiddherdeṣatvabhaṅgaḥ // 28 // bādhapratirodhayoḥ pratijñārthapramāṇavirodhatvenaikyam// 28 // kecittu -- savyabhicāraviruddhasatpratipakṣāsiddhabādhitāḥ pañcahetvābhāsāḥ/ bādhapratirodhayoḥ pratijñārthapramāṇavirodhatvenaikyam// 29 // nanvevamāśrayāsiddhasādhyāsiddhivyadhikaraṇāsiddhīnāmadoṣatve 'pi vyabhicārādīnāṃ hetudoṣāṇāṃ bhāvādasiddhiravyāptiriti dvāveva hetudoṣāvityayuktamityākṣipati -- kecitvityādinā dvāveva hetudoṣāvityayuktamityāhurityantena // kecit tārkikāḥ/ pramāṇalakṣaṇaṭīkādāvasiddhaviruddhanaikāntikānadhyavasitakālātyapadiṣṭaprakaraṇasamasatpratikṣabhedena prācāṃ rītyā saptavidhānuvāde 'pi anadhyavasitatvasyānaikāntike 'ntarbhāvaṃ prakaraṇasyāsaṃbhavanayā parigaṇanāyogyatvamupetya maṇyādyuktadiśā pāñcavidhyamanuvadati -- savyabhicāreti// ata eva naiyāyikā ityanuktvā kecidityuktiḥ/ bāprayo-prarthapraṇa-vinaikyam) anumādoṣavādaḥ pu - 279. taduktaṃ gautameva --"savyabhicāravuruddhaprakaraṇasamasādhyasamātītakālāḥ hetvābhāsāḥ"iti/ tatra sādhyatadabhāvakoṭidvayopasthāpakarūpa- evaṃ nirdeśo pañcatvaparigaṇane ca mūlamāha-- taduktamiti// 1 maṇerapīdameva mūlamityapi sūcitam/ prakaraṇasamaśabdena satpratipakṣa ucyate/ sādhyasamapadena cāsiddhiḥ atī kālapadena bādha ityuktārthasaṃvāditvaṃ dhyeyam/ maṇyādyuktadiśā teṣāṃ lakṣaṇānyanuvadati-- tatra teṣumadhya ityādinā// upasthāpaketi// tadubhayopasthitijanakaṃ yadrūpaṃ sādhāraṇe sapakṣavipakṣavṛttitvena sādhyatadabhāvasāhacaryaṃ asādhāraṇe tadubhayavyāvṛttatvaṃ, anupasaṃhāriṇi ca tadubhayaśūnyatvena pakṣa eva sādhyatadabhāvasāhacaryamityagre vyaktam/ tādṛśadharmatvaṃ sādhāraṇāditritagasādhāraṇaṃ lakṣaṇam// yadyapi maṇāvubhayakoṭītyādyevoktam/ tathāpi tenāsādhāraṇasya sādhyatadabhāvopasthāpakatayā dūṣatvapakṣe nāvyāptirityuttaragranthaparyālocanayobhayakocipadasya evamevārthobhimata itītthamanuvādaḥ kṛtaḥ// yattu pakṣadharāvubhayakoṭyupasthitipadena vyāptiniścayavirodhisaṃdehajanakakoṭyupasthitirvivakṣitā anyathā sarvasamabhidheyaṃ vsatutvādityādau kevalānvayisādhyakānupasaṃhāriṇi sādhyābhāvakoṭeraprasiddhera 2 vyāptiḥ syāt/ uktavivakṣāyāṃ tu nāvyāptiḥ/ kevalānvayisādhyake idamabhidheyaṃ na vetyevaṃ sandehā 3 yoge 'pi abhidheyatvaṃ pakṣavṛttina vetyevaṃ saṃśayasaṃbhavāt/ vyāptiniścayavirodhisaṃśayaśca sādhyatadabhāvasaṃśayaḥ sādhye pakṣavṛttitvasaṃśayaśca bhavatīti kathanaṃ tattu maṇivākyaviruddham/ 1.tayorapīdameva -ṭha. 2.ddhatvenāvyā- ṭha. 3.hābhāvepi -- ṭha. pu - 280. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vatvaṃ savyabhicāratvaṃ vipratipattivākye satpratipakṣe ca dvayoḥ koṭidvayopasthāpa'katvepi na caivaṃ kevalānvayisādhyakānupasaṃhāriṇya 1 vyāptiḥ/ 2 tasyātrāsaṃgrāhyatvādityāhuḥ// nanvathānityaḥ śabdaḥ śabdatvādityatrāptavākyādinā vyāptigrahadaśāyāṃ saddhetutvāt/ tatra sarvasapakṣavipakṣavyāvṛttatvasyobhayakoṭyupasthāpakarūpasya satvādativyāptiriti vācyam/ tatra vyāptisapakṣavyāvṛttatvāṃśasya tatrābhāvāt/ atra liṅganiṣṭhatayā yajjñānamubhayakoṭyupasthāpakaṃ prāmāṇyāprāmāṇyobhayakoṭyupasthāpakarūpajñānatvavati saddhetau nātivyāptiḥ/ jñānatvasya prāmāṇyasaṃśayaviṣayānumitivṛttitayā jñānatvenaivobhayakoṭyupasthāpakatvāditi// nanvevamapi parvato 'gnimān parvato 'gnimānna bhavatīti viruddhārthapratipādakavākyadvaye śabdo 'nityaḥ kṛtakatvāt nityaḥ śabdaḥ śrāvaṇatvāditi satpratipakṣe cātivyāptirevetyata āha -- vipratipattīti// vipratipattistu pratyekaṃ na tatheti pūrvapakṣa 3 maṇyukteḥ/ tathāsādhāraṇagranthe satpratikṣeddhau atra tveka eveti cokteriti bhāvaḥ/ yadyapi vimataṃ mithyā dṛśyatvāt śuktirajatavat vimataṃ satyaṃ dṛśyatvādbrahmavadityādiprakaraṇasamepyekasyaivobhayopasthāpakatvamasti, tathāpi tasyaitanmate 'saṃbhāvitatvenāsa 4 ṅgrahānnātivyāptiśaṅkāvakāśaḥ/ tasyāpi savyabhicāratvena saṅgra 5 hyatvādadoṣa iti kecit// 1.ṇyativyā -ṭa. 2.syasaṃgrāhya -ṭha. 3.ṇyādyukte -ṭa. 4. ṇāvu - ṭha.ḍa. 4.saṃgrāhyatvā -ḍa. 5.ṅgrahā - ṭha. vāprayo-prarthapraṇa- vinaikyam) anumādoṣavādaḥ pu - 281. savyabhicāravadekasya tadupasthāpakatvābhāvānna sa vyabhicāralakṣaṇasyātivyāptiḥ/ vipakṣamātravṛttitvaṃ viruddhatvam/ samabalapramāṇa 1 pratiruddhatvaṃ satprati - pramāṇalakṣaṇaṭīkādyuktadiśā 2 ''ha - vipakṣamātreti// mātrapadena sapakṣavṛttitvaṃ vyāvartyete na tu pakṣavṛttitvamapi/ tathātve 'siddhisāṅkaryāpatteḥ/ pakṣavipakṣayoreva vartamāno heturviruddha iti lakṣaṇaṭīkāvirodhācca/ vṛkṣaḥ saṃyogavān dravyatvādityatra dravyatvahetoḥ sādhyābhāvavadvṛttitve 'pi niścitasaṃyogarūpasādhyavalatyapi vṛtterna tatrātivyāptiḥ/ pratiyogyasamānādhikaraṇasādhyābhāvanmātravṛttitvaṃ tadartha ityeke// yattu maṇau sādhyavyāpakābhāvapratiyogitvaṃ vā vṛttimataḥ sādhyavadavṛttitvaṃ vā viruddhatvamityādi/ tanna/ hetvabhāvasya sādhyavyāpakatvajñānasya grāhyābhāvasaṃsparśitayā grāhyabhūtavyāptijñānāpratibandhakatvāt/ niścitasādhyavadavṛttitve sati tadabhāvavadvṛttitvasya cāvyabhicaritasahacārarūpavyāptyabhāvarūpatayā tajjñānas vyāptijñānapratibandhadvārānumitipratibandhya sambhavāditi bhāvaḥ/ pakṣatrayavṛttisādhāraṇe 'tivyāpativāraṇāya mātrapadam// samabaleti/ samabalatvaṃ cābhimānikaṃ dhyeyam/ anyathā vastuno dvirūpatā'patteḥ/ "samabalatayābhimatapramāṇaviruddhaḥ satpratipakṣaḥ"iti lakṣaṇaṭīkokteśca/ viruddhatvaṃ pratiruddhakāryakatvamā/ bodheti vyāptinirāsāya sametyuktiḥ/ sādhyavirodhyupasthāpanasamarthasamānabalopasthityā pratiruddhakāryaliṅgatvaṃ satpratipakṣatvamiti maṇyuktiḥ/ vyāptasya - 1.ṇaviru --ga.rā. 2.śānirāha-- ṭha. pu - 282. nyāyadīpuyatatarkatāṇḍavam (tṛ.paricchedaḥ pakṣatvam/ parāmarśaviṣayābhāvavatvaṃ asiddhatvam/ prabalapramāṇaviruddhatvaṃ bādhaḥ// tatra savyabhicāraḥ trividhaḥ/ sādhāraṇāsādhāraṇānupasaṃhāribhedāt/ tatra pakṣavṛttitvaṃ sādhāraṇatvam/ sarvasapakṣavipakṣavyāvṛttatvamasādhāraṇatvam/ pakṣadharmatāpramitiḥ siddhiḥ tadrahitosiddha iti prācāṃ rītimāśritya lakṣaṇaṭīkoktaṃ niṣkṛṣyāha -- parāmarśeti// parāmarśaviṣayo vyāptiḥ pakṣadharmatā ca tadubhayarāhityamityarthaḥ// yattu maṇau parāmarśaviṣayābhāvo nāsiddhaḥ vyarthaviśaṣaṇatvāt kiṃ tu āśrayāsiddhiḥ svarūpāsiddhiḥ vyāpyatvāsiddhiriti pratyekameva doṣa ityuktam/ tatvitaravyabhicārāditvaduktalakṣaṇepi tulyamityagre vyaktam/ saṅgrāhakamātratvesyāpi tathātvāditi bhāvaḥ/"pramāṇabādhitaviṣayaḥ kālātyayāpadiṣṭa"iti lakṣaṇaṭīkādyukterāha -- prabaleti // prābalyamatra vāstavaṃ vābhimānikaṃ vā dhyeyam/ satpratipakṣe 'tivyāptinirāsāya prabaleti/ prabalapramāṇanirdhāritābhāvapratiyogisādhyakatvaṃ bādha ityarthaḥ/ vakṣyamāṇāntarbhāvasubodhāya maṇyādyuktadiśāvāntaravibhāgamāha -- tatra// teṣu madhye iti// pakṣatrayeti// pakṣasapakṣavipakṣavṛttitvamityartaḥ/ 1 yathā śabdonityaḥ prameyatvāditi// sarveti// yathā bhūrnityā gandhavatvāditi//"kevalānvayidharmāvacchinnapakṣako ve"ti maṇyuktarītyā'ha -- kevalānvayīti// 1.prameyatvāditi lakṣaṇaṃ tu sarvasapakṣavyāvṛttatvamiti maṇyukterāha -- sarveti.ḍa. bāprayo-parthapraṇa-vinaikyam) anumādoṣavādaḥ pu - 283. kevalānvayidharmāvacchinnapakṣatākatvamanusaṃhāritvam/ asiddhirapi āśrayapakṣadharmatvavyāpyatvāsiddhibhedena trividhā/ tatpramityasidhyā saha caturvidhā vā/ eṃ viruddhāderapi bhedo draṣṭavyaḥ// 1 tanna śabdo nityo meyatvāditi sādhāraṇasya sarvamanityaṃ prameyatvādityanupasaṃhāriṇaśca sādhyatadabhāvasāhacaryaṃ koṭidvayopasthāpakaṃ rūpam/ iyāṃstu bhedaḥ sādhāraṇasya pakṣādanyatra tatsāhacaryaṃ anupasaṃhāriṇastu pakṣa eveti/ anityaḥ śabdaḥ śabdatvāditya 2 sādhāraṇasya tu sādhyavataḥ tadabhāvavataśca vyāvṛttatvaṃ tadupasthāpakamiti savyabhicāralakṣaṇasya 3 nātivyāptiḥ/ āśrayahetuvyāptīnāṃ liṅgaparāmarśaviṣayatvāttadabhāva 4 vatvarūpamāśrayāsiddhyādyasiddhitrayānugatam// kevalānvayīti// yathā sarvamanityaṃ meyatvādityādiprācīnamatāvaṣṭambhena paddhatyādyuktadiśā'ha -- bhedo draṣṭavya iti// sa ca paddhatilakṣaṇaṭīkayorvyaktaḥ/ granthagauravabhayāt prakṛte vakṣyamāṇāntarbhāvānuprayogācca nāsmābhirapi likhyate savyabhicārādilakṣaṇaṃ sādhāraṇāditraye 'siddhitraye ca vyanakti - tatra śabda ityādinā// 1.atra -ka.ṭa. 2.tvadyasā - ka.ṭa.rā. 3. syāvyā -ka.ga.rā. 4.varūpat-ka.ga.ṭa.rā. pu - 284. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atrāsādhāraṇānupasaṃhārisatpatipakṣā anityadoṣāḥ/ anukūlatarkāvatāraśāyāmanumityapratibandhakatvāt/ itare tu nityadoṣāḥ/ tatrāpi bādhapratirodhau sākṣādanumitipratibandhakau/ natu karaṇighaṭanadvārā / 1 tatrāpi bādho anumitigrāhyābhāvaviṣaya 2 dhītvena/ pratirodhastvanumitigrāhyābhāvaviṣayadhīsāmagrītvena/ itare trayaḥ karaṇavighaṭanena/ asiddhiḥ parāmarśa 3 ṣivayavighaṭanena/ tatrāpyāśrayāsiddhisvarūpāsiddhīpakṣadharmatāvighaṭanena/ vyāpyatvāsiddhistu vyāptivighaṭanena/ tatmādvāveva hetudoṣāvityayuktamityāhuḥ// anityadoṣatvaṃ vyanakti-- anukūleti// na tu karaṇeti// parāmarśarūpakaraṇetyarthaḥ/ anumitīti// pūrvaprayuktahetujanyānumitigrāhyasyābhāvaviṣayakadhītyarthaḥ/ itara iti// savyabhicāraviruddhāsiddhāstraya ityarthaḥ/ dvāretyanantaraṃ anumitipratibandhakatā ityanukarṣaḥ/ tvaduktarītyā pāñcavidhyasambhavepi tena rūpeṇa jñātānāṃ teṣāmanumityapratibandhakatayā tathānudbhāvyatvenaivaṃ vyutpādanamayuktatamapitvasmaduktarītyaiva tena rūpeṇa jñātānāmanumitipratibandhakatvādudbhāvanīyatvācceti bhāvenoktarītyā jñātānāṃ pratibandhakatvamityetadasādhakatāliṅgatvaṃ cetyādinā vaktuṃ sāmānyanyāyamāha -- yadrūpeṇeti// yaddharmaprakāreṇetyarthaḥ/ 1.rā kathamapi bodhonumiti -ka. rātatrāpyanu - ṭa. 2.yapramātvena -ga.ṭa.rā. 3. viṣayeti nāsti -ka.ṭa. braprayo-prarthapraṇa-vinaikyam) anumādoṣavādaḥ pu - 285. tadasat yadrūpeṇa hi jñānamanumitipratibandhakaṃ tadrūpeṇaiva doṣaḥ paraṃ pratyudbhāvanīyaḥ/ yadrūpeṇa codbhāvanaṃ tadrūpeṇaivāsādhakatā sādhanīyā/ yadrūpeṇa ca tatsādhanaṃ tadrūpeṇaiva hetvābhāsādidoṣo vibhajanīyaḥ/ anyathānyaḥ śastrī, anyo yaddhā, anyo jayī anyastu ślāghya itidvairūpyāpātāt/ asādhakatāsādhakasya hetvābhāvasasyāprayojakatvāpātācca/ saṃbhavatopyasādhakatāsādhanādivyavahārānupayogino niṣprayojanasya vibhāgasyāpi prasaṅgitvācca// sambhavanti hi hetvābhāsenantāḥ prakārāḥ/ uktaṃ hi nyāyasāre 1 /"yadyapi caiṣāṃ sūkṣmo bhadonantatvādvaktuṃ na śakyate"iti// asādhakateti// idamasādhakaṃ evantvāditi// kuta evamityata āha-- anyatheti// vairūpyeti// anyajñānaṃ pratibandhakamanyadudbhāvyaṃ tatonyadasādhakatāsādhākaṃ tadanyasya vibhāga iti vairūpyāpātādityarthaḥ/ aprayojakatveti// anyathetyatrānuṣaṅgaḥ/ tadrūpeṇa jñānasyānumityapratibandhakatva ityarthaḥ/ nanvasādhakatāyāmanupayoginopi sambhavamātreṇa vibhagasyoktau ko doṣa ityata āha -- saṃbhavatopīti// atiprasaṅgitvāccetyuktaṃ vyanakti -- sambhavanti hīti// tathā ca teṣāmapi parigaṇanāpātena pañcaivetyuktirayukteti bhāvaḥ/ 1.repi - ga.ṭa.rā. pu - 286. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ asādhakatāliṅgatvaṃ ca bādhapratirodhayorubhayānugatena pratijñār 1 thapramāṇavirodhitvenaiva/ na tu bādhatvādinā bādhitatvātprati 2 ruddhatvādityasya hi prabalasamabalapramāṇaviruddhatvādityarthaḥ/ te ca prakārāḥ pramāṇalakṣaṇaṭīkāyāṃ vyaktāḥ/ astvevaṃ yena rūpeṇa jñānamityādinoktaṃ prakṛte kiyityataḥ virodhopi trividhaiva syātpratijñārthaviruddhatā/ liṅgarāhityamavyāptiḥ" iti yuktipādīyānuvyākhyānavyākhyāvasare sudhoktarītimanusṛtyā'ha -- asādhakatāliṅgatvaṃ ceti// kuta ityataḥ 3 vahniranuṣṇaḥ padārthatvādityādau vādinokte prativādinā padārthatvāditi hetuḥ asādhakaḥ bādhitatvātsatpratipakṣatvādityucyate sati vādinā vyarthaviśeṣaṇatvadūṣaṇaṃ vaktumāpādyata ityāha -- bādhitatvā 4 pratiruddhatvādityasya hīti// nanu viruddhatvādijñānādeva svārthānumiteriva parārthānumiterapipratibandhakātkimasādhakatānumānena yadvākye prativādyuktadūṣaṇāvagatiḥ sa nigṛhīta iti samayabandhena kathāpravṛttau dūṣaṇamātramudbhāvyam anyathārthāntaratvam/ evaṃ cāsādhakatānumānasyaivānāvaśyakatvādvyarthaviśeṣaṇatvānavakāśa iti cenna/ dvayaṃ hyuddeśyam/ tatrādyaṃ dūṣaṇamātrajñānādeva ddvītīyaṃ tu -- 1.tārthapra-ṭa.rā. 2. tipakṣatvādi-ga.rā. 3.ta āha -bādhitatvāditi - ityadhikam-ṭa. 4.tvādityasyahīti ityevāsti - ṭa.ṭha.ḍa. bāprayo-prarthapraṇa-vinaikyam) anumādoṣavādaḥ pu - 287. tatra cedamasādhakaṃ pramāṇaviruddhatvādityevāstu/ anyadvyartham/ durbalasya pramāṇapadenaiva vyāvartitatvāt/ pramāṇatadābhāsāviveka eva hi pramāṇapadaprayogaḥ/ na tvaprāmāṇyaniścaye/ ahīnabalavatvena vā vi 1 śiṣyatām/ tadavāntarabhedopādānaṃ vyarthameva/ na ca bādhapratirodhayoranyamasaṅkarārthaṃ tadupādānam dūṣakatābījaikyena saṅkarasyaivocitatvāt - tasya dūṣaṇasya liṅgatvajñānam pratibandhakatvavadanenāpi tvasambhava ityabhiprāyeṇa vāsādhakatāsādhanamiti maṇāvevoktatvāditi bhāvaḥ// durbalapramāṇavirodhasya akiñcitkaratvenāsādhakatvāsādhakatayā tadvyāvṛttaye prabaletyādyarthavadityata āha -- dūrbalasyeti// durbalaṃ hi hīnabalatvādevāpramāṇatvena nirṇītamiti pramāṇapadaprayoga eva tatra na yukta iti tena tadvyāvṛttirityarthaḥ/ nanu kathaṃ tarhi satpratipakṣasthale vastuto hīnabale samabalatayābhimanyāne pramāṇapadaprayoga ityata āha-- pramāṇeti// na tviti// hīnabale tu tanniścaya evāstīti bhāvaḥ/ ubhayānugataṃ hīnabalavyāvartakaṃ dharmāntaramāha -- ahīneti// tadavāntareti// prabalasamabaletyavāntarabhedetyarthaḥ/ tathā caikamevedaṃ dūṣaṇaṃ syāditi pañceti vibhāgabhaṅga iti bhāvaḥ// taditi// prabalasamabaleti viśeṣaṇopādānaṃ bādhapratirodhayorityarthaḥ/ dūṣakatābījasyeti// pramāṇavirodharūpatvasya vā ahīnabalapramāṇavirodhatvarūpasya vā ekatvenetyarthaḥ// 1.śeṣya - ṭa.rā. pu - 288. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyāvartyābhāve 'pi vidyamānatvamātreṇopādāne prabalacākṣuṣapratyakṣaviruddhatvādityādyāpi prayujyeta/ na ca parasyātyaśaktijñāpanārthatvānna vaiyarthyamiti vācyam/ aśaktijñāpanasyaivoddeśyatvādbādhājñā 1 na mulāśaktau pratirodhājñānamūlāśaktito 'tiśayābhāvācca// kiñca bādhitenāpi tvāmahaṃ jetuṃ śakta iti nanu sambhavamātreṇa tathā prayoge ko doṣa ityata āha-- vyāvartyeti// bādho hi prabalapratyavirodhaprabalānumānavirodhaprabalāgamavirodhādibhedenānekavidho lakṣaṇaṭīkāyāṃ vyaktaḥ/ tathā ca prabalapramāṇaviruddhatvādivatpratyakṣavirodhepyavāntarabhedopapādanena prabalacākṣuṣaprabalaspārśanavirodhādibhedenāpyudbhāvyeta/ na caivamaṅgīkṛtam/ tathātve pañcatvavibhāgabhaṅgaprasaṅgāditi bhāvaḥ/ atyaśaktīti// prabalavirodhamapi tvaṃ na jñātavān kimu pramāṇavirodhamātramityaśaktijñāpanārthatvādityarthaḥ// aśaktijñāpakasyaiveti// aśaktijñāpanamātreṇa parāpajayasya svajayasya ca saṃbhavena tanmātrasyaivoddeśyenātiśayi 2 tāśaktijñāpanasyānuddeśyatayā tādarthyena sārthakyoktirayuktā/ tanmātraṃ cāvāntarabhedānupādānenāpyuktadiśā sidhyatyeveti bhāvaḥ/ atiśayenāśaktijñāpanasya lābhe kutaḥ parityājya ityata āha-- bādhājñāneti// nanu prabalamapi na jānāmi kimu samabalamityastu kaścitatiśaya iti manvānaṃ pratyāha -- kiṃ ceti// suvacatvādvādineti yojyam/ 1.dhājñā -rā. bāpraye-prarthapraṇa-vinaikya) anumādoṣavādaḥ pu - 289. bhāvenedaṃ prayuktamityapi suvacatvātparasya śaktyatiśaya eva kiṃ na sidhyet/ kiṃ caivamapi pratirodhe samabalapadavaiyarthyaṃ tadavasthameva// kiñca bādhepi pramāṇapadenaiva prabala 1 tvepi labdhe prabalapadaṃ 2 vyartham/ pratyuta samabalavyāvartakatayāhānikṛteveti viparītaphalam// yadyapi pratirodhasya parapakṣapratibandhamātraṃ phalam/ bādhasya tu svapakṣasiddhirapi/ tathāpi svapakṣasthāpanāyāḥ pṛthakkartavyatvāt/ bādhasya parapakṣaprati- parasyeti// bādhitānumānaprayoktṛrvādina ityarthaḥ/ evamapīti// bedhe prabaleti pramāṇaviṣeṣasyātyaśaktijñāpanārthatayā sārthakyepītyartha/ tadavasthameveti// saṃbhāvitata 3 tkṛtyasya sarvasya prāṅganirāsāditi bhāvaḥ/ prabalapadaṃ vyarthamityeva na kintu viruddhārthakatvācca nopadeyamasādhakatvānumāna 4 mityāha -- kiñca bādhepīti// idamasādhakaṃ pramāṇaviruddhatvādityukte prabalapramāṇaviruddhatvasya svābhimatasya lābhaddoṣatvena samabalapramāṇavirodhasādhāraṇye saṃbhavati tavdyāvartakatvāddhanikṛdevetyarthaḥ// nanu samabalavyāvṛtyarthakasya na hānikaratvena viparītaphalatvaṃ bādhasya svapakṣasthāpanāparapakṣapratikṣepalakṣaṇādviruddhirūpatvāt samabale ca tadabhāvādanukūlaphalameva prabalapatam/ ata eva nānarthakamapīti codyamanūdyāvadyati -- yadyapītyādinā// atyaśaktijñāpanārthatayā sārthakye 'tiprasaṅgaṃ cāha -- kiñcaiva parasyeti// 1.letilabdhaprabala - ga.ṭa.rā. 2.vyarthapadaṃ na -ka.ga.rā. 3.tatattatpakṣa -ṭha. takṛtyasya - ḍa. 4.ne i -ṭa.ṭha.ḍa. pu - 290. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ bandha evoddeśya iti yāvatāpratibandhasiddhistāvadeva vaktavyam/ na tvanyat// kiñcaivaṃ parasyātitarāmaśaktijñāpanāya bahutvopajīvyatvaniravakāśatvaiḥ prabalapramāṇaviruddhatvāditi bādhitatve sati savyabhicāritvādityādyapi prayujyeta/ evaṃ svasyātiśaktijñāpanāyānekahetūktirapi syādityadhikanigrahocchedaḥ syāt/ vāde vādaprakriyayā pravṛtte śāstre cātiheyatvavyutpādanāya bahudoṣoktiryuktā / na tu jalpādau samayabandhaṃ vinā// nanu -- pramitasādhyābhāvavatpakṣakatvaṃ bādhaḥ/ atra ca na viśeṣaṇavaiyarthyamiti cenna/ nanu kathaṃ tarhi vādakathāyāṃ śāstre cānekadoṣaḥ paroktānumāneṣu pradarśyate tatrāpyādhikyanigrahasthānāpattirityata āha -- vāda iti// na tu jalpādau / jalpavidaṇḍākathanornānekoktetyuktam/ yāvatsphurati dvayaṃ trayaṃ tato 'dhikaṃ vā tāvatsarvaṃ vācyamiti samayabandhe sati tadanuktau doṣābhāvādityatāha -- samayabandhaṃ vineti// maṇikṛnmatamāśaṅkya nirāha -- nanviti// avadhṛtaprāmāṇyakaniścayaviṣayasādhyābhāvavatpakṣakatvamityarthaḥ/ sādhyābhāvajñānatva pramātvaniścaye bādha ityabhyupagamādvirodhijñānadvayetyādyagretanagranthācca/ yadvā sādhyābhāvapramā bādha iti matenedam/ sādhyābhāvajñānasya pramātvaniścayo bādha iti mate 'vadhṛtaprāmāṇyaka- tvayāpi sādhyābhāvapramābādhaphalamityuktatvena tasyāḥ 1 bādhakatvāyogāt/ bādhasya jñānopādhikatve sādhyābhāvājñānadaśāyāṃ bādhābhāvena tasyānityadoṣatvāpātācca/ virodhijñānadvayasannipāte ekatra pramātvaniścayasya karaṇaprābalyaniścayaṃ vināpyupapatyā'vaśyakasya prabalapramāṇavirodhasyaiva doṣatvaucityācca// kiñca pratirodhe kḷptatvena bādhopi karaṇavirodhasyaiva doṣatvaṃ yuktam/ kiṃ ca pratirodha iva bādhe 'pi āvaśyakenāhīnabalatvenaiva pratibandhasaṃbhave kiṃ pramātvaviśeṣaṇena/ niścayaviṣayasādhyābhāvavatpakṣakatvamarthamupetya doṣāntarakathanaṃ virodhijñānadvayetyādīti dhyeyam/ ityuktatveti// tathā ca prabalapramāṇavirodha eva bādho vācyaḥ/ tadaiva sādhyābhāvapramāyāḥ phalatvasiddhaghirityastyeva viśeṣaṇavaiyarthyamiti bhāvaḥ// virodhijñānadvayeti// sādhyatadabhāvagocaravirodhijñānadvayetyarthaḥ/ karaṇeti// tajjñānakaraṇetyarthaḥ/ pratirodhe satpratipakṣe evamapi 2 vaiyarthyamevāsmin pakṣe prabhavatyevetyāha -- kiñca pratirodha iveti// pratirodhepi samabaletya ya vyarthatvādinā 3 balatvena viśeṣaṇa viśeṣaṇatya prāgupapādānāt pratirodha ivetyuktam/ pramātveti// sādhyābhāvajñāne pramātvaviśeṣaṇenetyarthaḥ/ ahīnabalapramāṇavirodhatvena vā ahīnabalasādhakavirodhatvena vā ahīnabalāvagatasādhyābhāvavatpakṣakatvena vā pratibandhasaṃbhava ityarthaḥ/ 1. sya na bādhakatvayo -ka. 2.pi vyarthame- ṭa.ḍa. 3.nāhīna - ṭa.ṭha. pu - 292. nyāyadīyutatarkatāṇḍavam (tṛ.paricchedaḥ kiñcaivaṃ vahniḥ śītaḥ kṛtakatvādityatra vahniruṣṇa iti pramābādho na syāt/ uṣṇasparśasya śītasparśābhāvanātmakatvāt/ abhāvapadena virodhimātravivakṣāyāṃ siddhaṃ madabhipretaṃ satpratipakṣasāṅkaryam/ dūṣakānumānīyahetupramāyāḥ dūṣyānumānīyasādhyavirodhiviṣayatvāt// kiñcaiva prahatamārgatyāgena kusṛṣṭyāśrayaṇe pramitasādhyābhāvavatpakṣakatvaṃ bādha itivatpramitasādhya 1 saṃbandhābhāvavatpakṣakatvaṃ vā pramitasādhyavatpratiyogikānyonyābhāvavatpakṣakatvaṃ vā bādha ityapi nirvaktuṃ śakyatvādbādho nānā syāt/ atra caikamevāsādhakatāliṅgaṃ sarvaṃ vā/ pramitasādhyābhāvavatpakṣakatvaṃ bādha iti lakṣaṇe 'vyāptiṃ cāha-- kiñcaivamati// avyāptyuddhāramāśaṅkayate -- abhāveti// pramitasādhyavirodhimatpakṣakatvamityarthobhimata iti bhāvaḥ/ siddhamiti// madabhipretaṃ satpratipakṣasāṅkaryaṃ siddhamityarthaḥ/ tatkathamityato vyanakti - dūṣaketi// vādyuktasthāpanānumānapratibhaṭatayā prativādyuktetyarthaḥ/ tathā ca pratipakṣopyevameveti bādhapratipakṣayorekadūṣaṇatvameva praptamiti pañceti vibhāgabhaṅga iti bhāvaḥ/ prahateti// sarvāvagatapramāṇavalirodharūpamārgatyāgenetyarthaḥ/ astu 2 nāma ko doṣa ityata āha-- atra ceti// 1.dhyābhāvavatva -ṭa. dhyavatpratiyo - ga.rā. 2.nānā ka -ṭa.ḍa. bāprayo-prarthapraṇa-vinaikyam) anumādoṣavādaḥ pu - 293. ādye 'nyajñāne nānumitipratibandho na syāt/ anyānumitenaikenaivānumitipratibandha iti tu nānubhavānusāri/ dvitīyaṃ militaṃ liṅgaṃ pratyekaṃ vā/ ādye ekenaivapūrṇatvācchepavaiyarthyam/ antye hetvābhāsādhikyam/ pratijñārthapramāṇavirodhavyāpyatvenaikīkaraṇevācavaśyakatvāllāghavācca pramāṇavirodha eva doṣostu// etena sādhyavirodhyupasthāpanasamarthayā samānabalopasthityā pratiruddhakāryaliṅgatvaṃ vā, samabalasāmagrīpratibandhena nirṇayājanakatvaṃ vā satpratipakṣatvamiti nirastam/ samabalapadavaiyarthyāt/ tatyāge ca bādhasāṅkaryāt// etenaiva parāmarśaviṣayībhūtapratisādhanatvaṃ satpratipakṣatvamiti ca nirastam/ pratyakṣasya samabalābhyāṃ - nanūktarūpāṇāṃ trayāṇāṃ madhye dvayaṃ liṅgarūpam ekaṃ tu liṅgibhūtam/ tatra tābhyāṃ liṅgābhyāmanumitimekaṃ bādhatvena dūṣaṇamastviti cet kiṃ liṅgaṃ kiṃ liṅgīti nirdhārakapramāṇābhāvāt/ anubhavaviruddhaṃ caitadiyatyāha - anyeti// dvitīya iti // sarvaṃ veti pakṣe hetvabhāsādhikyamiti pañcamyodhikahetvābhāsagaṇanāpāta ityarthaḥ/ maṇyādyuktalakṣaṇāni nirāha-- eteneti// vaiyarthyāditi// tathopapāditatvāditi bhāvaḥ/ kenaciduktaṃ lakṣaṇāntaraṃ cāvyāptyā nirāha -- etenaiveti// anuvyākhyāne ceti// yuktipāde na vilakṣaṇatvādhikaraṇānuvyakhyāna ityarthaḥ/ pu - 294. nyāyadīpuyatatarkatāṇḍavam (tṛ.paricchedaḥ pratyakṣaśabdābhyāṃ śabdasya ca samabalābhyāṃ śabdapratyakṣābhyāṃ pratirodhe 'vyāpteḥ/ parāmarśaviṣayībhūtaprabalānumānarūpratisādhanātmakabādhasāṅkaryācca/ tasmādbādhapratirodhayoḥ pratijñārthapramāṇavirodhatvenaiva doṣatvaṃ na tu prabalapramāṇavirodhatvādinā// ata eva bhagavatpādaiḥ pramāṇalakṣaṇe pramāṇaviruddhārthapratijñā pratijñāvirodha iti anuvyākhyāne ca"pratijñārthaviruddhate"ti tayorubhayānugatena pramāṇavirodhatvarūpeṇaiva doṣatvamuktvā asiddhiravyāptiriti hetuvirodhaḥ sādhyasya sādhanasya vānanugamo dṛṣṭāntavirodha ityasiddhyādīnāṃ caturṇāmasiddhitvādirūpeṇaiva doṣatvamuktam// yā tu paddhatau pramāṇaviradhopi dvedhā prabalapramāṇavirodhaḥ, samabalapramāṇavirodhaśceti ṭīkākārīyā -- tayoriti// bādhapratipakṣayorityarthaḥ/ pramāṇalakṣaṇavākye āha -- asiddhirityādi// asiddhatvādirūpeṇeti// asiddhitvāvyāptitvasādhyavikalpatvasādhanavikalatvarūpeṇetyarthaḥ/ uktamiti// pramāṇalakṣaṇa ityanukarṣaḥ/ pramāṇavi 1 ruddhtavenaikīkaraṇe 3 pramāṇapaddhativirodhamāśaṅkya tadabhiprāyoktyā nirāha-- yā tviti// 1.rodhatve - ḍa.ṭa. 3. pramāṇapadaṃ na -ṭa.ṭha. bāprayo-prarthapraṇa-vinaikyam) anumādoṣavādaḥ pu - 295. dvaividhyoktiḥ sā pratyakṣādivirodhabhedena dvāvapi pratyekaṃ trividhāviti traividhyoktiḥ śichaṣyamativaiśadyāya vastusthitipradarśanārthaṃ vā, prativādino viśeṣajijñāsāyāṃ sopi vaktavya iti śikṣārthaṃ paroktayoḥ kālātyayāpadiṣṭasatpratipakṣayorvibhajyāntarbhāvoktyarthaṃ vā// ata eva pramāṇalakṣaṇe"pratijñāyāḥ samabalavirodha eva sapratisādhana"ityuktam/ na tu bādhatvādināsādhakatā sādhyetyetadarthamiti jñeyam/ anyathā śiṣyamativaiśadyār 1 thaṃ vyutpādana 2 manumatameveti na svīyavyavahāravirodha iti sudhayā, na cātra prabalatvādiviśeṣaṇasya prayojanamastītyādisudhayā ca virodhāt// kecittu pramāṇalakṣaṇādikamasādhakatāmātrasādhane prābalyamanupayuktamityabhipretya pravṛttam/ paddhatistu atyantāsādhakatvasādhane prābalyamupayuktamityabhipretya/ ata eva mithyātvānumānakhaṇḍane bādhapratirodhau pṛthaguktāvityāhuḥ// vibhajyeti// samabalapramāṇavirodhe satpratipakṣasyāntarbhāvaḥ bādhasya prabalapramāṇavirodha iti vibhajyāntarbhāvoktyarthaṃ cetyarthaḥ/ sudhayeti// prāguktānuvyākhyānavyākhyānarūpayā yuktipādīyasudhayetyarthaḥ/ samādhyantaramapyanyāpadeśenāha -- kecitviti// 1.dyāya vyu-ga.rā. 2.nantvanu- ka.ga.rā. pu - 296. nyāyadīyutatarkatāṇḍavam (tṛ.paricchedaḥ tasmādbādhapratirodhau pramāṇavirodhatvenaiva doṣau/ na tu prabalapramāṇavirodhatvādineti// bādhapratirodhayoḥ pratijñārthapramāṇavirodhatvenaikyam// 28 // atrārucibījaṃ ta asādhakatvajñāpanamātreṇa parasya parājaye kimatyantābhāvasādhakatvajñāpanena/ granthāntare pṛthaguktistu pararītyāpi saṃbhavati/ ata eva sādhyāprasiddheradoṣatve 'pi"anarvacanīyāsiddheraprasiddhaviśeṣaṇaḥ pakṣa"iti pararītyā tatra tatravyavahāra iti// bādhapratirodhayoḥ pratijñārthapramāṇavirodhatvenaikyam // 29 //gautamoktahetvābhāsapañcatvabhaṅgaḥ // 29 // evaṃ hetūdoṣepyasādhakatāliṅgatvaṃ 1 vyabhicāraviruddhavyāpatyatvāsiddhānugatenāvyāptitvenaiva/ na tu gautamoktena savyabhicāratvādinā// maṇāveva koṭidvayopasthāpakarūpa 2 vatvaṃ nānumiti- gotamoktahetvābhāsapañcatvabhaṅgaḥ // evaṃ parigaṇitahetvābhāsapañcake bādhapratirodhayoḥ pratijñāvirodhe 'ntarbhāvamuktvānyeṣāṃ trayāṇāṃ prāguktahetudoṣayorantarbhāvaṃ"liṅgarāhityamavyāpti 3 riti prāguktānuvyākhyānavyākhyānasudhoktarītyā vyanakti -- evamityādinā// maṇāveveti// ubhayakoṭyupasthāpakatāvacchedakarūpavatvaṃ savyabhicāratvamityuktvā tacca sādhāraṇatvādi, 1.savyabhi -ṭa.rā. 2.patvena nā -ga.ṭa.pa. vatvena nā -rā. 3.ptamiti -ṭa.ṭha.ḍa. gaukta-hepatva-bhaṅgaḥ) anumādoṣavādaḥ pu - 297. pratibandhaka 1 m/ sādhāraṇatvādirūpeṇaiva 2 jñātasya pratibandhakatvāt lakṣaṇānurodhena pratyekameva hetvābhāsatvamityuktatvena, evamāśrayāsiddhirvyāpyatvāsiddhiḥ pakṣadharmatāsiddhiśca pratyekameva doṣaḥ pratyekasya jñānādudbhāvā 3 ccānumitipratibandhāditi coktatvena prathamavibhāga eva sādhāraṇāsādhāraṇānupasaṃhāriviruddhasatpratipakṣāśrayāsiddhavyāpyatvāsiddhapakṣadharmatvāsiddhabādhitā ityādervaktavyatvena 4 gautamoktapañcatvāyogāt// nanu maharṣiṇā svarūpasatā koṭidvayopasthāpakatvenānaikāntikatrayaṃ parāmarśaviṣayābhāvatvena cāsiddhatrayamekīkṛtya vibhāgaḥ kṛta iti na pañcatva- tenaiva rūpeṇa jñātasya pratibandhakatvādityuktatvena lakṣaṇānurodhena pratyekameva hetvābhāsatvamiti coktatvena sādhāraṇatvāsādhāraṇatvānupasaṃhāritvānāṃ pṛthagdoṣatvokteḥ/ tathāsiddhyuktiprastāve 5 āśrayāsiddhiḥ svarūpaṇāsiddhiḥ vyāpyatvāsiddhiḥ pratyekameva doṣaḥ/ pratyekajñānādudbhāvanāccānumitipratanabandhāditi coktatvenāśrayāsiddhyādeḥ pṛthagdoṣatvena cetyarthaḥ/ prathameti// hetvābhāsasāmānyalakṣaṇānantaraprāptavibhāga evetyarthaḥ// nanvetadevāśaṅkya maṇau svarūpasatānugatarūpeṇa trayamekīkṛtya maharṣiṇā vibhagakaraṇādityuktamityatastatadāśaṅkyāha -- nanviti// 1.katvam -ṭa. dhanaṃ-ṭa.rā. 2. jñānasya -ṭa.rā. 3.vanācca -ka. vyatvācca -ga.rā. vyācca -ṭa. 4.prathamavibhāga evetyārabhya etāvān granthaḥ nāsti -ga.rā. 5.ke cā-ṭha. pu - 298. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ hāniriti cenna/ tathātve sākṣātpratibandhakatvena bādhapratirodhayorvyāptirahitaliṅgatvena savyabhicāra 1 viruddhayorapyekīkaraṇaṃ syādityādyatiprasaṅgaḥ syāt// svatantrapuruṣecchā niyantumaśakyeti cenna/ asādhakatāsādhakanādivyavahārānupayogitvena niṣphale vibhāge nirmaryādaṃ pravṛttasya pramāṇaparatantratvena niyantuṃ śakyatvāditi// gautamoktahetvābhāsapañcatvabhaṅgaḥ // 29 // ityādyatiprasaṅgāditi// ādipadenāsiddhenāvyāptitvetyādigrahaḥ/ nanu maṇāvevamevāśaṅkya svatantrecchāyā niyogaparyanuyogāviṣayatvāditi samāhitamiti bhāvena tadāśaṅkya nirāha -- svantreti// gautamoktahetvābhāsapañcatvabhaṅgaḥ // 3.0 //sādhāraṇasyāvyāptāvantarbhāvaḥ // 3.0 // nāpi maṇyuktaprakāreṇa 2 sādhāraṇatvādināsādhakatāliṅgatvam/ sādhāraṇasyāvyāptāvantarbhāvaḥ // 3.1 // ubhayakoṭyupasthāpakatāvacchedakarūpavatvaṃ ca sādhāraṇatvādi tena rūpeṇa jñātasya pratibandhakatvādi 3 tyādimaṇyādyukterāha -- sādhāraṇetyādineti// asādhāraṇatvānupasaṃhāritvayorādipadena grahaḥ/ 1.repyakīkāra -ga.rā. 2.ṇa asā -ga.ṭa. 3.ti samāhitamiti bhāvena tadityā-ṭa. sādhāsyā-vyāvantavaḥ) anumādoṣavādaḥ pu - 299. tathāhi -- sādhāraṇatvaṃ pakṣatrayavṛttitvaṃ cedvipakṣavṛttitvena 1 śepavaiyarthyam syāt 2/ pratyuta pakṣasapakṣavṛttitvaṃ guṇaḥ/ na tu doṣaḥ/ viruddhavyāvṛttyarthatvānna vaiyarthyamiti cenna/ dūṣakatābījaikye saṃgrāhyatvenāvyāvartanīyatvāt/ vipakṣavṛttitvaṃ sādhyābhāvasambandharūpatvāt/ tasyaiva cāvyāptitvāt// etenāvyāptiṃ pratyupajīvyatvāvdyabhicāra eva doṣa iti avyāptyajñānadaśāyāṃ vyabhicārajñānenāpyanumitipratibandhadarśanāvdyabhicāropi doṣa iti 3 ca nirastam/ tayorabhedāt// etenaiva viruddhasyāpi tatvā 1 jñāne vipakṣavṛttitvajñānadaśāyāṃ sādhāraṇatvaṃ upadheyasaṅkare 'pyupādherasaṅkara iti ca nirastam/ viruddhāpi vipakṣa- sudhoktaṃ hṛdi kṛtvā'ha -- sādhāraṇatvamityādinā / dūṣatābījeti// vipakṣavṛttitvarūpadūṣakatābījasya sādhāraṇaviruddhayorekatva ityarthaḥ// nanu maṇau vipakṣavṛttitvenaiva dūṣakatābījamuktamityastadanūdya nirāha -- vipakṣavṛttitvaṃ cediti// vyabhicāropi doṣa iti// pṛthagdoṣa ityarthaḥ/ tayorabhedāditi// vipakṣavṛttitvamātrasyaiva sādhāraṇatve tasyaivā 5 vyāptitvāditi bhāvaḥ/ upadheyeti// paraspara- 1.naiva śe -ga.rā. 2.syāditi na -ga.ṭa.rā. 3.ca iti nāsti -ka.ṭa. 4.tatra -rā. 5.vavyā -ṭa. pu - 300. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vṛttitvamevopādhiritati vakṣyamāṇatvenopādhyasaṅkarasyāpyabhāvāt// kiñcāvyāptāvāntarbhāvācchādanāya vipakṣavṛttitvaṃ sādhāraṇatvamityuktau vipakṣatvaṃ sādhyātyantābhāvavatvaṃ sādhyasaṃbandhātyantābhāvavatvaṃ sādhyavadbhinnatvamityādirūpeṇa nāneti taddṛttitvamapi nānāsyāt/ tathā ca bādhaprastāvoktanyāyena sarveṣāṃ pratyekaṃ hetvābhāsatvasya vaktavyatayā hetvābhāsādhikyaṃ syāt// yā tu vyāptijñānahetubhūtasahacārajñānasya sahakāri yo 'bhāvaḥ tatpratiyogibhūtaṃ yajjñānaṃ tadviṣayatvenaikīkaraṇānnādhikyamiti kaścidāha tanna/ tvaduktātivaktraviṣatvasyājñānepi vyāptyabhāvajñānenaivānumitipratibandhāt/ vyāvartakatattkroḍīkārakopādhimato viśeṣyasya sāṅkaryepi vipakṣavṛttitvaṃ sādhāraṇatvaṃ vipakṣamātravṛttitvaṃ viruddhatvamityupādhyorasaṅkara iti ca nirastamityarthaḥ/ vakṣyamāṇatveti// viruddhatvasyāvyāptnatarbhāvoktiprastāva ityarthaḥ/ ityādirūpoṇeti// ādipadena sādhyatatpratiyogikānyonyābhā 1 vavatvasādhyādhikaraṇaniṣṭhānyonyābhāvapratiyogitvādigrahaḥ/ sahakārī yo 'bhāva iti// prāguktatrividhavipakṣavṛttitvānāṃ jñānasyābhāvaḥ tatpratiyogibhūtaṃ jñānaṃ prāguktānāmeva jñānaṃ tadviṣayatvenetyarthaḥ/ uktarūpavipakṣavṛttitvajñānānāṃ vyabhicārajñānatvena tadabhāvasahakṛtasahacārajñānasyaiva vyāptigrahahetutvāditi bhāvaḥ/ etatsaṅgrahakamātramuktam/ 1.vavatva sā -ṭa. sādhāsyā-vyāvantavaḥ) anumādoṣavādaḥ pu - 301. svarūpasataivoktaviṣayatvenaikīkaraṇe tu na taddhetvābhāsavibhāge tantramityuktatvena hetvābhāvasādhikyatādavasthyam// kiñca vyāptijñānahetubhūtasahacārajñānasya 1 vyabhicārajñānābhāva iva sahacārābhāvajñānābhāvo vyāptyabhāvajñānābhāvaśca sahakārīti tatpratiyogibhūtajñānaviṣayatvaṃ viruddhopādherasahacārasya vyāpyatvāsiddhyupādheravyāpteścāstīti tayorapi sādhāraṇopādhitvaṃ syāt// na ca sahakāryabhāvaśabdena vyabhicārajñānābhāvarūpa eva sahacāribhūtābhāvo vivakṣita iti nopā- na tu pratibandhakajñānaviṣayatvenetyetadanūdyanirāha -- svarūpasateti// uktatveneti//"yadrūpeṇa hi jñānamanumitipratibandhakami"tyādinā granthena vyavahitabhaṅge uktatvenetyarthaḥ/ ādhikyeti 2 // vipakṣavṛttitvānāṃ prāguktadiśā nānātvena pañcāpekṣayādhikyamityaparihāryamityarthaḥ// yadapi nānābhūtavipakṣavṛttitvānāṃ vyāptijñānahetusahacārajñānasahakārībhūtābhāvapratayogijñānaviṣayatvenaikīkaraṇaṃ tadativyāptaṃ cetyāha -- kiñca vyāptijñāneti// sahacārajñānasahakārībhūtā 3 bhāve saṅkocavivakṣayātivyāptyabhāvaśaṅkāṃ nirāha -- na ca sahakārīti// 1.syavya- ka.ga. 2. kyamiti -ṭa. 3.te a- ṭa.ṭha. pu - 302. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ dhisāṅkaryamiti vācyam/ ātmāśrayādananugamācca// kiñca samavāyavṛtyā yatra vahnyabhāvaḥ taddṛttitvaṃ dhūmepyastīti vyāptigrahānupraviṣṭasaṃbandhena yatra sādhyaṃ nāsti sa vipakṣa iti vaktavyatayāvaśyakatvenāvyāptireva doṣaḥ// sādhāraṇasyāvyāptāvantarbhāvaḥ // 3.0 // ātmāśrayāditi// sādhāraṇavyabhicāra 1 tvaṃ nānetyukte sādhāraṇavyabhicāra 2 tvaṃ nāma vyāptigrahahetusahacārajñānasahakārībhūto yo vyabhicārajñānābhāvaḥ tatpratiyogijñānaviṣayatvaṃ vyabhicāratvaṃ sarveṣvanugakamekamityukte vyabhicāraniruktervyabhicāraghaṭitatvādātmāśraya ityarthaḥ/ ananugamācceti// vyabhicāraniruktiśarīrapraviṣṭavyabhicarāṇā vipakṣatvaṃ sādhyātyanbhāvavatvamityādinā prāguktadiśā nānātvāditi bhāvaḥ/ upajīvyatvādavyāptitvenaiva doṣostvityāha -- kiñciti // āvaśyakatvāditi// vyāptiśarīrapraviṣṭasambandhābhāvasyājñāne vipakṣatvāderajñānena tajjñāne 'vaśyaṃbhāvini tadabhāvarūpāvyāptireva doṣostu kiṃ tādṛśasambandhena sādhyābhāvavadvṛttinetyarthaḥ// sādhāraṇasyāvyāptāvantarbhāvaḥ // 3.1 // 1.ritvaṃ -ṭha. 2.ritvaṃ -ṭha. ritvamiti sthitaṃ ratvamiti śodhitam -ḍa. asāsyā-vyāvantavaḥ) anumādoṣavādaḥ pu - 303. athāsādharaṇasyāvyāptāvantarbhāvaḥ // 3.1 // asādhāraṇatvamapi sarvasapakṣavipakṣavyāvṛttatvaṃ cet viśeṣyavaiyarthyam/ pratyuta sarvavipakṣavyāvṛttatvaṃ guṇa eva/ na tu doṣaḥ/ na ca viruddhavyāvṛttyarthaṃ tat/ dūṣakatābījaikyena tasyāpi saṅgrāhyatvāt// yaccoktamasādhāraṇe -- ubhayavyāvṛttatvameva dūṣakatābījaṃ tacca viruddhe 1 nāstīti na dūṣakatābījaikyam/ asādhāraṇasya lakṣaṇaṃ tu sarvasapakṣavyāvṛttatvaṃ tadevodbhāvyamasādhakatāsādhakaṃ ca/ dūṣyānumānasādhyābhāvopapādakatvāt/ na tu vipakṣavyāvṛttatvamapīti/ tanna/ adūṣakatābījenāsādhaka- athāsādhāraṇasyāvyāptāvāntarbhāvaḥ // 3.2 // sādhyavatastadabhāvavataścetyādimaṇyuktaṃ niṣkṛṣyānuvadati -- yacceti// 2 sapakṣavipakṣvayāvṛttatvamityarthaḥ/ 3 sapakṣavyāvṛttatvasya dūṣakatve nityaḥ śabdaḥ kṛtakatvāt ityādiviruddhasyāpi tathātvādvipakṣavyāvṛttatvamuktam/ viruddhasya vipakṣavṛttitvāt/ viruddha ityupalakṣam/ saddhetau ca nāstītyapi dhyeyam/ adūṣakatābījeneti// dūṣakatābījanādanyatvenetyarthaḥ/ sarvasapakṣa 4 vyāvṛttatvamastu māstvasādhakatvamityukte bādhakābhāvāditi -- 1.ddhatvanā -ka.rā. 2. ubhayavya vṛttatvamiti / sapakṣavipakṣavyāvṛttatvasya dūṣakatva ityādirītyāsti- ṭha. 3.sapakṣetyādi nāsti -ṭa. 4.kṣādvayā - ṭha. pu - 304. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tāsādhane aprayojakatvāpātāt/ na hyanyas bhuktyānyasya tṛtpiḥ// tarhi sarvasapakṣavyāvṛttatvameva dūṣakatābījam/ lakṣaṇaṃ udbhāvyamasādhakatāsādhakaṃ ca/ viruddhopi viruddhatvājñāne sarvasapakṣavyāvṛttatvajñānadaśāyāmasādhāraṇa eva / na cāsyāvyāptāvāntarbhāvaḥ/ pakṣādanyatrasādhyābhāvasya satvepi tatra hetorabhāvāt/ pakṣe hetusatve 'pi sādhyābhāvāniścayāditi cenna/ tathāpyasādhāraṇyānukūlatarkānavatarāradaśāyāṃ tarkābhāvādeva sandigdhavyāptikatvenāvyāptāvantarbhāvāt/ tarkāvatāradaśāyāṃ tu asādhāraṇyāduttīrṇatvena hetvābhāsatvyaivābhāvāt/ asādhāraṇo hyanityadoṣaḥ idamevahyabhipretya sudhāyāmasādhāraṇasya dūṣaṇatvāsammaterityuktam// anyasya dūṣakatābījatve tadanyasya nāsādhakatāsādhakatvamityetadarthāntaranyāsena vyanakti -- na hīti// sarvasapakṣavyāvṛttatvamātramudbhāvyamityādimaṇyuktānurodhenāha-- tarhītyādi// idameveti// tarkāvatārakālīnādoṣatvamevetyarthaḥ/"sādhyavyāpakavaikomyamyāpti"rityetavdyākhyānāvasare uktamityarthaḥ// "satyapi sapakṣe tatrāvartamānasya kiṃ vyāptireva nastyuta kevalavyatirekivadastīti sandehāvaskandanā"diti paddhatyuktaṃ 1 hṛdi kṛtvā'ha -- yadvāsādhāraṇa iti// 1.ktiṃ -ṭa.ḍa. asāsyā-vyāvantavyaḥ) anumādoṣavādaḥ pu - 305. yadvāsādhāraṇaḥ sarvasādhyavadvyāvṛtyā sādhyābhāvavyāpto vā sarvasādhyābhāvavadvyāvṛtyā sādhyavyāptoveti sandehenāvyāptāvantar 1 bhāvaḥ// atha vāsādhāraṇasya pakṣamātravṛttitvena nānvayavyāptidhīḥ/ nāpi vyatirekavyāptidhīḥ/ yatra 2 nityatvābhāvaḥ tatra śabdatvābhāva iti vyatirekavyāpteryatrānityatvābhāvaḥ tatra śabdatvābhāva iti pratikūlayā vyatirekavyāptyā pratiruddhatvāt/ tasyāt vyāptipramityasiddhā 3 vavyāptāvantarbhāvaḥ/ ata eva pramāṇalakṣaṇaṭīkāyāṃ pakṣa eva vartamānatvena vyāpteragrahaṇādityuktam// yadvāsādhāraṇaḥ pakṣe sādhyasandehātsandigdhā- vyatirekavyāptisaṃbhavo 'yaṃ na hetvābhāsa iti paddhatyuktaṃ kasya cinmatamapākurvāṇaḥ lakṣaṇaṭīkārītyāntarbhāvamāha -- athaveti// nanu na vyatirekavyāptidhīrityayuktam/ vyāptisambhavena taddhīsaṃbhavādityato vyāpteḥ sambhave 'pi pratirodhānna taddhīrityāha -- yatreti// vyāpteragrahaṇādityasya pakṣa eva vyāpteraniścayāt kiṃ tu sandehādityapyarthamupetyāha -- yadveti// niścitasādhyābhāvavati hetusandeha iva - 1.bhūtaḥ -ka.ga.rā. 2.trāni -ga.ṭa.rā. 3.avyāptipadaṃ na-ga.ṭa.rā. pu - 306. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyāptaḥ/ dṛṣṭaṃ ca pakṣa eva vyabhicārasandehasya doṣatvam sa śyāmo mitrātanayatvādityādau/ tanayāntare śyamatvāniścayāt// nanu tatra saṃśayaḥ upādhyāhitaḥ/ sa eva ca saṃśayonumitipratibandhakaḥ/ phalabalenaiva tathā kalpanāt/ na tvanyaḥ/ tasyānumānāṅgatvāt/ sadanumāne tu saṃśayo nopādhyāhita iti 1 / anyathānumānamātrocchedā 2 diti cet/ ihāpi saṃśayaḥ sarvasapakṣavipakṣavyāvṛttyāhitaḥ/ sa eva ca saṃśayaḥ pratibandhakaḥ/ phalabalāt/ sadanumāne tu saṃśayo na tadāhita iti nātiprasaṅgaḥ// sandihyasādhyā 3 bhāvavati hetuniścaye 'pi vyabhicārasandehena sandigdhavyāptyabhāvarūpatvātsandigdhāvyāpta ityarthaḥ/"sandigdhe nyāyaḥ pravartate"ityanumānamātre sādhyasandehasyāvarjanīyata 4 yā pakṣīyavyabhicarasandehasya 5 doṣatve 6 numānamātrocchedātkathaṃ sandigdhāvyāptatvamityataḥ svānasikasyādoṣatvopyāhitasya doṣatvameva prakṛte cāhita 7 sandeha iti bhāvenāha -- dṛṣṭaṃ hīti// upādhīti// śākapākajatvopādhītyarthaḥ/ pakṣīyasandigdhavyabhicārasya 8 sādhāraṇe doṣatve 'pi na saddhetumātrocchedaḥ vaiṣamyāditi bhāvenāha -- kiñciti// 1.ti nānumāna - ka.ga.rā. 2.ccheda iti ce- ṭa.rā. 3.dhyavati-ṭha. 4.yatvāt -ṭha. 5.hasyā -ṭha. 6.tvenānu -ṭha.ḍa. 7.evetyadhikam -ṭa.ṭha.ḍa. 8.syāsādhāraṇado -ṭa.ṭha.ḍa. asāsyā-vyāvantavaḥ) anumādoṣavādaḥ pu - 307. kiñceha sādhyābhāvasaṃśayo hetvadhikaraṇatvena jñāyamāne sarvasminnapyasti/ atra hetoḥ sarvasapakṣavyāvṛttatayā sandigdhasādhyavanmātravṛttitvāt/ sa eva saṃśayaḥ pratibandhakaḥ/ phalabalāt/ sadanumāne tu hetuḥ sandigdhasādhyavatpakṣavṛttirapi sandigdhasādhyavanmātravṛttirna / niścitasādhye sapakṣepi vṛtteḥ// nanu sandigdhasādhyavanmātravṛttitvaṃ sadanumāne kevalavyatirekiṇyapyastīti tasyāpyavyāptyantarbhāvaḥ syāditi cenna/ anukūlatarkānavatāradaśāyāmiṣṭatvāt/ madabhipretasyānvayavyāptyabhāvāntarbhāvasyāhāneśca/ asādhāraṇe vyatirekavyāptistu pratikūlavyatirekavyāptyā pratiruddhetyuktam// etena sarvasapakṣvayāvṛttatvarūpamasādhāraṇatvaṃ vipakṣavṛttitvarūpāvyāpterupajīvyamityasādhāraṇatva- iha asādhāraṇe/ asmin pakṣe bādhakamāśaṅkya nirāha -- nanu sandigdheti// nanvevaṃ vyatirekivadevānvayavyāptyabhāve 'pyasādhāraṇo hetuḥ 1 saddhetuḥ syāt/ vyatirekyanumāna iva vyatirekavyāptisaṃbhavādityatastadvaiṣamyamāha -- asādhāraṇa iti// prakāradvayena pṛthagdoṣatvamanūdya nirāha -- eteneti// sarvasapakṣavyāvṛttatvamavyāpterupajīvyamityapyayukta- 1.saddhetupadaṃ na - ṭa.ṭha. pu - 308. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ meva doṣa ityavyāptyajñānadaśāyāmasādhāraṇatvamapi doṣa iti ca nirastam/ upajīvyatve 'pi vyāptyādyabhāvarūpatvābhāvena svato dūṣakatābhāvāt/ vyāptyabhāvavyāpyatayā dūṣakatve cāvyāptyunnāyakatve nopādhivatsvato hetvābhāsatvāyogāt/ anukūlatarke 'vatīrṇe uttīrṇāsādhāraṇatve hetāvavyāptyajñānadaśāyāṃ sarvasapakṣavyāvṛttatvajñāne 'pyanumityapratibandhācca/ tasmādasādhāraṇo 'vyāptāvantarbhūta eva/ etadevābhipretya paddhatau asādhāraṇaprastāve"sarvathāvyāptāvantarbhūta"ityuktam// kecittu asādhāraṇaḥ sarvasapakṣavyāvṛttatvātsādhyābhāvasya, sarvavipakṣavyāvṛttatvātsādhyasya ca sādhaka iti satpratipakṣāntarbhūtaḥ/ na hi virodhe svabhinnatvaṃ tantram/ gauravādityāhuḥ// asādhāraṇasyāvyāptāntarbhāvaḥ // 3.1 // mityāha --anukūlatarka iti// avyāptyajñānadaśāyāmiti// tathā cānvayavyatirekābhyāmavyāptireva doṣa iti bhāvaḥ/ keciditi// tārkikaikadeśina ityarthaḥ/ tadā tu pratijñāvirodhentarbhāva spaṣṭa iti bhāvaḥ// asādhāraṇasyāptāvantarbhāvaḥ // 3.2 // apasaṃṇo-avyāntarvaḥ) anumādoṣavādaḥ pu - 309. anupasaṃhāriṇo 'vyāptāvantarbhāvaḥ // 3.2 // anupasaṃhāritvamapi na tāvavdyāptigrahānukūlaikadharmyupasaṃhārābhāvaḥ/ vyāptyabhāva 1 vatvādityetāvatai 2 va pūrṇatvena śeṣavaiyarthyāt/ sādhāraṇādivyāvṛttyarthamiti tu nirastam// anupasaṃhāriṇo 'vyāptāvantarbhāvaḥ // 3.3 // maṇau hi vyāptigrahānukūlaikadharmyupasaṃhārābhāvaḥ yatra sa hetvabhimato 3 'nupasaṃhārī, kevalānvayidharmāvacchinnapakṣako veti lakṣaṇadvayamuktam/ tatrādyaṃ tāvadapākaroti -- na tāvaditi// vyāptigrahasyānukūlo ya ekasmin dharmiṇyupasaṃhāraḥ sahacāragrahaḥ tadabhāva ityarthaḥ/ pakṣe sandeharūpasahacāragrahasatvena tadabhāvosaṃbhavatītyato vyāptigrahānukūletyuktam/ tādṛśastu sahacāraniścaya iti bhāvaḥ/ 4 vyāptyabhāvāditi// vyāptyabhāvo yatra sonupasaṃhārītyetāvatā pūrṇatve vyāptigrahānukūlaikadharmisahacāragrahābhāva ityetāvanna vācyamityarthaḥ/ sādhāraṇāsādhāraṇaviruddhabādhādāvapi vyāptyabhāvostītyativyāptinirāsāyaivaṃ vinyāsa ityata āha -- sādhāraṇeti// dūṣakatābījaikye 5 tavdyāvṛtterevāyogādityuktatvānnirastamityarthaḥ// 1.bhāvādityetā - ka. bhāva itye -ga.ṭa,rā. 2. tā pūrṇatve śeṣa - ga.ṭa. rā. 3.tānupa-ṭha. 4.idaṃ pratīkagrahaṇaṃ nāsti -ṭha. 5.kyeti vyāvṛ -ṭha. pu - 301. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiñcopasaṃhāraśabdena sahacārajñānavivakṣāyāṃ sahacārajñānasya svarūpasata evanumitipratibandhakatayā tvanmate hetvābhāvasatvameva na / manmate tu vyāptipramityasiddhāvantarbhāvaḥ// uktaṃ hi sudhāyām/ asiddhiśca dvividhā/ svarūpasato 'jñānataśceti/ sahacāravivakṣāyāṃ tu viruddhopādhisāṅkaryam/ tvanmate viruddhe 'pyasahacārasyaivopādhitvāt// nanu vyāptyabhāvasya dūṣakatābījatve syādevaṃ na caivaṃ kintūktarūpopādhirevetyataḥ evamapi viruddhasāṅkaryameveti vaktumāha -- kiñceti// upasaṃhāraśabdena sahacārajñānagrahe tadabhāvasya sahacārajñānābhāvarūpatvāt sahācārajñānasyetyuktam/ pakṣadharādyuktamevāha-- hetvābhāsatvameva neti// anumitikāraṇībhūtābhāvapratiyogiyathārthajñānaviṣayatvaṃ vā jñāyamānaṃ sat yadanumitipratibandhakaṃ tatvaṃ vā hetvābhāsatvamityukteriti bhāvaḥ/ viruddheti// yatvajñāyamānadaśāyāṃ saddhetāvativyāptinirāsāya sādhyasahacāraniścayavirodhihetvābhāsatopādhitvaṃ vivakṣitaṃ cedapi viruddhetivyāptamityataḥ svasādhyasiddhyanukūlavyāptigrahānukūlasahacāratvāvacchanniniścayavirodhihetvābhāsatopādhitvasya vivakṣitatvāt/ viruddhasya vyatirekasahacāraniścayāvirodhitvānna tatrātivyāptiriti tanna/ etadajñāne 'pi vyāptyabhāvajñānamātreṇānumitipratibandhāt/ dūṣakatābījaikye viruddhavyāvṛtterevāyogāditi// apasaṃṇo-avyāntarvaḥ) anumādoṣavādaḥ pu - 311. kiṃ ca yo niścitaḥ yatra sādhyaṃ tatra heturiti sahācārasyābhāvaḥ sa tu na sākṣāddoṣaḥ/ yatra hetustatra sādhyamiti vyāptyabhāvarūpatvābhāvāt/ vyāptyabhāvavyāpyatayā doṣatve copādhivadavyāptyunnāyaka eva syādityuktam/ yaśca doṣaḥ yatra hetustatra sādhyamiti sahacārasyābhāvaḥ sa tu hetumati sādhyābhāvātmakatvādavyāptireva/ nahi sādhyā- yadvā astvevaṃ kleśena tathāpi na pṛthagdoṣatvamityāha -- kiñciti/ vyāptigrahānukūlasahacārābhāvo 'nupasaṃhāritvamityatra yatra sādhyaṃ tatra heturityevaṃrūpasahacārasyābhāvo abhimataḥ uta yatra hetustatra sādhyamityevaṃrūpasahacārasyābhāvaḥ/ ādya āha -- ya iti// yo niścitobhāva ityanvayaḥ/ kasyetyato yatretyādi/ yadyapi vyāptigrahānukūletyuktatvādasya cātādṛśatvānnāsya kalpasyāvatāraḥ/ tathāpi saṃbhavamātreṇa vā kṛtakatvānityatvayorevamapi sahacāro vyāptigrahānukūla eveti vadantaṃ prati vāsyāvatāra ityadoṣaḥ/ iti 1 vyāptyabhāvarūpatvābhāvāditi// tathā ca parāmarśaviṣayābhāvatvābhāvāddoṣatvameva na syāditi bhāvaḥ/ uktamiti// pūrvabhaṅgānta ityarthaḥ/ yaśca doṣa iti abhāva ityasya viśeṣaṇam/ avyāptireveti// avinābhāvo hi vyāptiḥ/ sādhyena vinaiva satve kathaṃ nāvyāptiḥ/ bhavatyevāvyāptirityarthaḥ/ nanu sādhyābhāvasāmānādhikaraṇyasya vyabhicāratayā saivāvyāptiḥ sādhyābhāvasya hetusāmānādhikaraṇyasya kathaṃ vyabhicāratā/ yenāvyāptiḥ syādityata āha -- na hīti// 1.ityavyāptirū - ṭha. pu - 312. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ bhāvavati hetusatvameva vyabhicāraḥ/ na tu hetumati sādhyābhāva iti yuktam/ dvayorapi hetusādhyābhāvasāmānādhikaraṇyarūpavyabhicārātmakatvāviśeṣāt// nāpi kevalānvayidharmāvacchinnapakṣatākatvamanusaṃhāritvam anityo ghaṭaḥ ghaṭākāśobhayavṛttidvitvāśrayatvādityādi tu viruddhameveti vācyam/ uttīrṇānupasaṃhāritvāsthe sarvamabhidheyaṃ prameyatvāditi sadanumāne 1 tatpratisandhānepyanumityapratibandhāt/ dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ anityāḥ vastutvādityādyasadanumāne tadapratisandhānepyanumitipratibandhācca// maṇyuktaṃ dvitīyalakṣaṇamapi nirāha -- nāpīti// anupasaṃhāraviśeṣe lakṣaṇamidamavyāptamityato maṇyuktadiśā lakṣyabahirbhāvena nirāha -- anityo ghaṭa iti// anvayavyatirekavyabhicāreṇaitajjñānasyānumityapratibandhakatayā jñāyamāne satyanumitipratibandhakatva 2 rūpoktahetvābhāsatopādhitvābhāvāddhetvābhāvasatvameva neti bhāvena vyabhicārā 3 vāha -- uttīrṇeti// bahuvrīhiḥ/ vipakṣavyāghātāditarkabaleneti bhāvaḥ/ tadapratibandhāne 'pīti// atra pakṣatāvacchedakasyākevalānvayitvena kevalānvayidharmāvacchinnapakṣatākatvapratisandhānasyātrānudayāditi bhāvaḥ/ yathāśrutamūlasya tavdyākhyātṛvivakṣitaṃ lakṣaṇamuktadoṣaparihārāya śaṅkate -- nanviti// 1.nesatpra -rā. 2.tvāduktahe - ṭa.ḍa. 3.tvadyuktahe -ṭha. 3.raṃ cā -ṭha. apasaṃṇo-avyāntarvaḥ) anumādoṣavādaḥ pu - 313. nanu sandigdhasādhyavanmātravṛttitvaṃ anupasaṃhāritvam/ asyāṃ daśāyāmasādhāraṇopyanupasaṃhāri cet/ tathāpyasādhāraṇaprastāvoktarītyā tarkānavatāradaśāyāṃ tarkābhāvādeva sandigdhāvyāpteḥ/ tadavatāradaśāyāṃ tu na doṣaḥ// uttīrṇavasthe 'numāne sandehābhāvena sandigdhāsādhyavṛttitvaṃ nāstīti tatra tadanusandhānasyaivāyogena nānvayavyabhicāraḥ/ dravyaguṇetyādau ca sandigdhasādhyavanmātre pakṣe hetor 1 vṛttimatvena tatra tadanusandhānasambhavena tenaivānumitipratibandhānna vyatirekavyabhicāro 'pīti bhāvaḥ/ nanvevamapi sarvamabhidheyaṃ meyatvādityādāvanuttīrṇānupasaṃhāritvadaśāyāmavyāptiḥ/ tatra sādhyābhāvāprasiddhyā sādhyasandehābhāvāditi cenna/ idamabhidheyaṃ na vetyevaṃ sandehābhāvepyanabhidheyatvamatrāsti na vetyevaṃ sandehasya tatrāpi saṃbhavāditi bhāvaḥ/ nanvidaṃ pakṣamātravṛtya 2 sādhāraṇe 'tivyāptamityata āha-- asyāmiti// sandigdhasādhyavanmātravṛttitvamanupasaṃhāritvamiti daśāyāṃ sandigdhasādhyavanmātravṛttitvānusandhānadaśāyāṃ vetyarthaḥ/ na doṣa iti// hetvābhāsatvameva netyarthaḥ/ rucidattādau tu 3 sandigdhasādhyavanmātravṛttitvajñāne satyapi śabdāvdyāptigrahasaṃbhave tasya na vyāptidhīpratibandhadvārānumitipratibandhakatvam/ sādhyasāmānādhikaraṇya 4 sandehasya yogyatāsaṃśayaparyavasannatayā tatrāpratibandhakatvena tatsāmagryāḥ sutarāmapratibandhakatvāditi dūṣaṇamuktam/ pūrvaṃ sandigdhāvyā 1.tumatvena -na tatra -ṭa.ḍa. 2.ttisādhāraṇe -ṭa.ḍa. 3.tu iti na -ṭa.ṭha. 4.saṃśayajñānasya -ṭha. sandehayogyatā -ḍa. pu - 314. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ yadvānupasaṃhāriṇi sarvasyāpi pakṣatvenānvayavyāptervyatirekavyāptervā grahaṇāsaṃbhavādvyāptipramityasiddhāvantarbhāvaḥ/ yadvāsādhāraṇe uktarītyā mitrātanayatvādiriva pakṣa eva sādhyasandehātsandigdhāvyāptaḥ// etadevābhipretyoktaṃ paddhatau/ sarvaṃ kṣaṇikaṃ satvādityayamapyubhayasaṃbandhābhāvādavyāptāvantarbhūta iti// kecittu sarvaṃ kṣaṇikaṃ satvādityatra pakṣa eva sādhyābhāvenaiva saṃbandhāvagamāt/ sarvamanityaṃ satvādityādau tu pakṣa eva sādhyābhāvenāpi - ptitvamuktaṃ idānīṃ vyāptipramityasiddhāvantarbhāvamāha -- yadveti// pūrvaṃ tarkānavatāre 1 hetoraprayojakatvāhitasādhyasāmānādhikaraṇyamādāyāvyāptāvantarbhāva uktaḥ adhunānyatra sādhyena tadabhāvena vā sahācāradarśanāhitasādhyasāmānādhikaraṇyasaṃśayamādāya sandigdhāvyāptatvamāha -- yadvāsādhāraṇa iti anumānamātrocchedaprasaṅganirāsāyo 2 ktarītyeti mitrātanayatvaderiveti coktam/ śākapākajatvādirūpopādhisandehāhitasādhyasandehavadvṛttitvena mitrātanayatvāderyathā sandigdhā 3 vyāptatvaṃ tathā sādhyatadabhāvābhyāṃ sahacāradarśanāhitasādhyasandehaprayuktasandigdhāvyāptatvamityarthaḥ/ prakārāntareṇāvyāptyantarbhāvaṃ paramukhenāha-- keciditi// pakṣa eveti// pratyabhijñayā ghaṭādeḥ sarvasya sthāyitvaniścayāditi bhāvaḥ/ sādhyābhāvenāpīti// kvacinnityatvasyāpi niścayāditi bhāvaḥ/ atrāricibījaṃ - 1.raheto-ṭa. 2.prasaṅganirāsāyāha ukta -ṭha. 3.digdhavyā -ka.ga.rā. apasaṃṇo-avyāntarvaḥ) anumādoṣavādaḥ pu - 315. saṃbandhāvagamādavyāptaḥ/ sarvamabhidheyaṃ prameyatvāditi tu sadanumānamevetyāhuḥ// etenāvyāptiṃ pratyupajīvyatvādanumapasaṃhāritvameva doṣa ityavyāptyajñānadaśāyāmanupasaṃhāritvamapi doṣa iti ca nirastam/ tvaduktalakṣaṇatraye ādyasya niṣkarṣe svayamevāvyāptirūpatvāt/ dvitīyasya svato doṣatvābhāvāt/ tṛtīyasya ca svayameva sandigdhāvyāpyatvāt// anupasaṃhāriṇo 'vyāptāvantarbhāvaḥ // 3.2 // tu sādhyasandehavānpakṣa iti mate sarvasya sādhyasandehavatvena tadabhāvāniścayātsādhyābhāvenaiveti pakṣasya sādhyābhāvenāpīti pakṣasya 1 coyāgāt pakṣe sandigdhasādhyābhāvasaṃbandhena cāvyāptatve 'pi prasaṅgādasmaduktadiśā sandigdhāvyāptatvasyaivāpannatvācceti/ maṇyuktameva pṛthagdoṣatvaprakāramanūdya nirāha -- eteneti// sarvasapakṣavyāvṛttatvādyajñāne vyapterajñānāttatpratisandhāna eva jñāyamānatvāttasyopajīvyatvamiti bhāvaḥ/ tatra hetumāha -- tvadukteti// ādyasyeti// vyāptigrahānukūlaikadharmyupasaṃhārābhāva ityasya/ avyāptirūpatvāditi// kiñcetyādinā prāgupapādanāt tathā cābhede kathamupajīvyopajīvakabhāvaḥ / dvitīye kevalānvayītyādinoktalakṣaṇe 'nvayabhicārekābhyāṃ tajjñānasyānumitipratibandhakatvavyabhicārasyoktatvāttathā ca svasyaivādoṣatve kathaṃ doṣāntaraṃ prati svayamupajīvyaṃ syāditi bhāvaḥ// tṛtīyasyeti// sandigdhasādhyavanmātravṛttitvalakṣaṇasya/ tathā cābhedānnopajīvyopajīvakabhāva iti bhāvaḥ// anupasaṃhāriṇo 'vyāptāvantarbhāvaḥ // 3.3 // 1. syāyo - ṭa.ṭha. pu - 316. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ atha viruddhasyāpyavyāptāvantarbhāvaḥ // 3.3 // viruddhatvamapi vipakṣamātravṛttitvaṃ cet, mātrapadavaiyarthyam/ tattyāge ca sādhāraṇasāṅkaryeṇāvyāptāvantarbhāvaḥ/ sādhāraṇavyāvṛttyarthaṃ mātrapadamiti tu nirastam/ sādhyābhāvavyāptatvaṃ cet sādhyābhāvasaṃbandhenaivālam/ kiṃ vyāptiśarīrāntargatena niyamena/ niyamāṃśatyāge ca sādhāraṇyasāṅkaryam// atha viruddhasyāpyavyāptāvantarbhāvaḥ // 3.4 // viruddhahetvābhāsatvarūpadoṣasyāpyavyāptāvantarbhāvaṃ sudhādyuktadiśā vivaritukāmaḥ kiṃ vipakṣamātravṛttitvaṃ viruddhatvaṃ vipakṣavṛttitvameva vā sādhyābhāvavyāptatvaṃ vā sādhyābhāvasaṃbandhatvamātraṃ vā maṇyuktarītyā sādhyavyāpakābhāvapratiyogitvaṃ veti vikalpān hṛdi kṛtvā'dyaṃ nirāha -- viruddhatvamapīti// mātrapadeti// vipakṣavṛttitvamātrasyaiva sādhāraṇa iva dūṣakatvasaṃbhave sapakṣāvṛttitve satītyarthakamātrapadasya vyarthatvādityarthaḥ / dvitīye doṣamāha -- tattyāge ceti// sādhāraṇasyāvyāpyantarbhāvokteḥ sādhāraṇasāṅkaryeṇa hetunāvyāptāvantarbhāva ityuktam/ nirastamiti// dūṣakatābījasāmye tadvyāvṛtterevāyogādityuktatvāditi bhāvaḥ/ tṛtīyamanūdya nirāha -- sādhyeti// caturthaṃ nirāha-- niyamāṃśeti// virusyāpyavyāntarvaḥ) anumādoṣavādaḥ pu - 317. nanu -- sādhyavyāpakābhāvapratiyogitvaṃ viruddhatvam/ evaṃ ca na viśeṣaṇavaiyarthyam/ nāpi sādhāraṇasāṅkaryamiticenna/ asya hi yatra sādhyaṃ tatra sādhanābhāva iti vyāptirviruddhatvamityarthaḥ// pañcamamāśaṅkate -- nanviti// sādhyavyāpakībhūto yo 'bhavaḥ tatpratiyogitvamityarthaḥ/ nityaḥ śabdaḥ kṛtakatvādityatra hetvabhāvaḥ sādhyavyāpako bhavati yatra nityatvaṃ gaganādau tatra kṛtakatvābhāva iti vyāpteḥ/ na viśeṣaṇavaiyarthyamiti// yadyapyatrāpi niyamāṃśo 'dhiko 'nupraviṣṭaḥ/ tathāpi sādhyasamānādhikaraṇābhāvapratiyogitvasya viṣamavyāptike saddhetau dhūmādāvapyastīti saddhetuvyāvartakatvānniyamāṃśaḥ saphala iti bhāvaḥ/ nāpīti// sādhāraṇasya sapakṣavṛttitayā sādhyenāpi sambandhena sādhya 1 vyāpakābhāva 2 pratiyogitvāditi bhāvaḥ// asmin lakṣaṇe 'pi viruddhasyāvyāptāva 2 ntarbhāvaṃ vaktuṃ tasyārthaniṣkarṣaṃ tāvatkaroti -- asya hīti// astu kiṃ tata ityata etajjñānaṃ ca na sākṣādanumitipratibandhakam anumitiviṣayābhāvānavagāhitvāt bādhapratipakṣayoreva tathātvāt kintu tatkāraṇavighaṭakatvena/ tacca parāmarśaviṣayābhāvāvagāhitvenaiva parāmarśarūpakāraṇavighaṭanadvārā tajjanyānumitipratibandhakatvamiti vācyam/ parāmarśaviṣayaśca pakṣadharmatā vyāptiśceti dvayam/ tatraṃ kiṃ pakṣadharmatājñānavighaṭanadvārā vyāptijñānapratibandhanadvārā vānumitiprati- 1.sādhyāvyā - ḍa. 2.vāprati-ḍa. 3.vyāptyanta-ḍa. pu - 318. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ uktavyāptijñānaṃ ca na tāvaddṛṣyānumānīyapakṣadharmatājñānavighaṭakam/ viruddhe 'pi tajjñānasya satvāt/ kiṃ tu yatra sādhanaṃ tatra sādhyamityudāharaṇadarśitā yā dūṣyānumānīyā vyāptiḥ tajjñānapratibandhakamityeva 1 vācyam/ tatpratibandhakatvaṃ ca kiṃ tadgrāhyā yā dūṣyānumānīyā vyāptiḥ tadabhāvaviṣayatvena kiṃ vā tadgrāhya yā vyāptistadabhāvavyāpyaviṣayatvena vā/ nādyaḥ/ dūṣikāyāḥ yatra sādhyaṃ tatra sādhanābhāva iti vyāpteḥ yatra sādhanaṃ tatra sādhyamiti dūṣyamānīyyaptyabhāvarūpatvābhāvāt/ bhāve vā madabhipretasyāvyāptyantarbhāvasya siddheḥ/ antye 'pi kiṃ dūṣikāyā vyāpteḥ svarūpeṇa jñānaṃ dūṣyānumānīyavyāptijñānapratibandhakam kiṃ vā 2 dūṣyānu- bandhakatvam/ ādyaṃ nirāha -- na tāvaditi// dvitīyameva praśnapūrvaṃ 3 viśeṣayati --kintvityādinā/ udāharaṇapradarśiteti vibhāgaḥ/ tatrāpi vikalpayati -- tatpratibandhakatvaṃ ceti // tadgrāhyeti padacchedaḥ/ pratibadhyatvenābhimatajñānagrāhyetyarthaḥ/ dūṣikāyā iti// svajñānadvārā pratibandhakībhūtāyā ityarthaḥ/ vyāpttabhāvarūpatvābhāvāditi// hetvabhāvasya sādhyavyāpakatvaṃ sādhyavanniṣṭhātyantābhāvapratiyogitvam/ atra ca sādhyasāmānādhikaraṇyāṃśasya sādhyābhāvasaṃbandharūpavyabhicārāṃśasya vā praveśābhāvādityarthaḥ/ abhyupetyāpi doṣamāha-- bhāveveti// 1.vaṃ vā -ga.rā. 2.'yatra sādhyaṃ tatra sādhanaṃ' ityanantaraṃ dūṣyānumānīyetyarabhyetāvāngranthaḥ luptaḥ-ka.ga.rā. 3.piraśeṣayati - ḍa. virusyāpyavyāntarvaḥ) anumādoṣavādaḥ pu - 319. mānīyavyāptyabhāvavyāpyatvena jñānam/ nādyaḥ/ atiprasaṅgāt/ nāntyaḥ/ vyāptyabhāvajñāne tadvyāpyatvajñānasaṃbhavenāvaśyakasya vyāptyabhāvasyaiva doṣatvasiddheḥ// kiṃ ca viruddhasyopādhitavadvyāptyabhāvavyāpyatayā doṣatve svato hetvābhāsatvaṃ na syāt// kiñcāntaraṅgaṃ laghutaraṃ kḷptamānubhāvikaṃ ca sādhyābhāvasaṃbandhajñānaṃ tyaktvā svakalpitaprakriyā- atiprasaṅgāditi// tannirvikalpakena vā prameyatvādiprakārakatajjñānenāpi vā pratibandhāpātādityarthaḥ/ asminpakṣe viruddhasya hetvābhāvasatvameva durghaṭamiti kathaṃ pañceti vibhāga iti bhāvenāha -- kiṃ ceti// upādhivat upādheriva/ upādheryathā 1 vyabhicāronnāyakatvena svato doṣatvābhāvānna hetvābhāsatvaṃ tathetyarthaḥ// nanūpādhervyabhicāravyāpyatvena tadanumitidvārā vyaptyabhāvagamakatvaṃ na sākṣāt/ na hi vyabhicāra eva vyāptyabhāvaḥ/ avyabhicaritasahacārarūpatvādvyāpteḥ sādhyahetvabhāvayorvyāpteḥ sādhyahetuvyāptivyāpyatvaṃ tu sākṣādeva vyāptyabhāvāvagama iti nopādhisāmyamiti vadantaṃ pratyāha -- kiṃ cāntaraṅgamiti//sādhyahetvabhāvavyāpteḥ sādhyahetuvyāptyabhāvaṃ prati vyāpyatvaviṣayakatvāpekṣayā sādhyābhāvasambandhajñānasyālpaviṣayakatvādantaraṅgatvaṃ laghutaratvaṃ ca vyaktameva/ kḷptamiti// sādhāraṇe pratibandhakatvasya nirṇītatvāditi bhāvaḥ/ sādhyābhāvavyāpto viruddha iti prasiddhalakṣaṇānurodhenoktaṃ sādhyābhāvasaṃbandhajñānaṃ tyaktveti// prakriyeti// savyabhicārādibhedena pañcaiva hetvābhāsā iti prakriyānirvāhayetyarthaḥ// 1.cāritvena -ṭa.ḍa. pu - 320. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nirvāhāya bahiraṅgasya gurutarasyākḷptasyānānubhāvikasya ca sādhyahetvabhāvavyāpterhetusādhyavyāptyabhāvena saha vyāptijñānasya pratibandhakatvakalpanamatyantāyuktam/ na hyatra hiṃsātvamitrātanayatvādāviva sādhyābhāvasambandhona sphuṭaḥ/ yena tatropādhinevātra tvaduktena viruddhatvena sa unnīya 1 te// ki cedaṃ jñānaṃ kiṃ pratyakṣas dūṣyānumānīyavyāptijñānasya virodhi/ kiṃ vānumānikasyā/ nādyaḥ/ śaṅkhe pītatvābhāvavyāpyaśaṅkhatvagrahe 'pi pītatvasākṣātkāradarśanāt/ antye dūṣyānumānīyavyāpti- nanvevaṃ sa śyāmo mitrātanayatvādityādāvapi sādhyābhāsaṃbandhatvameva doṣaḥ/ tajjñānameva ca pratibandhakaṃ, tadeva codbhāvyaṃ syāt na tu śākapākajatvopādhirityata āha -- na hīti// yadvā mitrātanayatvādau sādhyābhāvasambandhadyotanāyopādhyuktivadihāpi taduktyarthamevoktarūpaviruddhatvamastvityata āha -- na hīti// nanu sādhyābhāvasaṃbandhājñāne 'pi kadācitsāmagrīvaśenāptavākyena coktarūpajñāne sati vyāptijñānapratibandhadarśanādayamapi pṛthagdoṣo vācya iti vādinaṃ pratyāha -- kiṃ cedaṃ jñānamiti// sādhyahetvabhāvavyāpterhetusādhyavyāpti 2 bhāvena saha vyāptijñānamityarthaḥ/ antya iti// 1.yeta -rā. 2.ptyabhāve - ṭha. virusyāvyāntarvaḥ) anumādoṣavādaḥ pu - 321. jñānasyānumānikatve dūṣyānumānīyahetau vyāptivyāpyasya tvaduktarītyā vyāptyabhāvavyāpyasya ca jñātatvena satpratipakṣāntarbhāvaḥ syāt/ na hi satpratipakṣa evodāharaṇabhedamātreṇa viruddho bhavati// kiñcāvyaptyantarbhāvācchādanāya sādhyavyāpakābhāvapratiyogitvaṃ viruddhatvamityuktau vṛttimataḥ sādhyavadavṛttitvaṃ vā sādhyāsāmānādhikaraṇadharmatvaṃ - nityaḥ śabdaḥ kṛtakatvādityādiviruddhahetau sādhyanirūpitavyāptijñānasyānumānikasyaivoktarūpavyāpyatvajñānaṃ pratibandhakamiti pakṣa ityarthaḥ/ asmin pakṣe viruddhahetau sādhyena saha vyāptijñānamānumānikamityeva vācyamanyathā tasya pratibandhāyogāditi bhāvenoktaṃ dūṣyetyādi/ anumānaṃ ca viruddhahetau kṛtakatvādau nityatvādirūpasādhyanirūpitavyāptiṃ prati vyāpyasya kasya cijjñānameveti vācyamiti bhāvenoktaṃ -- dūṣyānumānīya hetau vyāptivyāpyasyeti// tvaduktarītyeti, // sādhyahetvabhāvayorvyāptirūpasya hetusādhyavyāptyabhāvaṃ prati vyāpyasya cetyarthaḥ// nanvanityaḥ śabdaḥ kṛtakatvāt, nityaḥ śabdaḥ śrāvaṇatvādityādireva satpratipakṣodāharaṇaṃ naitādṛśamityata āha -- na hīti// anityatvasādha 1 kakṛtakatvahetuḥ sādhyavyāptaḥ pakṣe sādhyasamānādhikaraṇatvāt kṛtakatvahetuḥ na prakṛtasādhyavyāptaḥ sādhyavyāpakābhāvapratiyogitvādityudāharaṇabhedamātreṇetyarthaḥ/ vyāptitadabhāvānumityanyasthala eva pratipakṣateti manvānaṃ pratyāha -- kiñceti// ityuktāvityasya viruddhatvaṃ nānāsyādityanvayaḥ/ kathamityato maṇyuktānyevāha -- vṛttimata iti// 1.dhyakṛ - ṭa.ḍa. pu - 322. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vā sādhyavaddṛttibhinnadharmatvaṃ vā viruddhatvamityapi 1 suvacatvādviruddhatvaṃ nānā syāt/ tatra ca bādhaprastāvoktarītyā sarveṣāṃ pratyekaṃ hetvābhāsatvasya vaktavyatvena hetvābhāsādhikyaṃ syāt// yattu vyāptijñānakāraṇībhūtasahacārajñānavirodhijñānaviṣayatvenaikīkaraṇānnādhikyamiti kaścitāha // tanna/ 2 tvaduktaviṣayatvājñāne 'pi sādhyābhāvasambandhajñānenaivānumitipratibandhāt// kiñca vyāptijñānakaraṇībhūtaṃ yatra hetastatra - parvato 'gnimān gaganavatvādityādāvativyāptinirāsāya vṛttimata ityuktiḥ/ na ca tallakṣyakoṭipraviṣṭameveti vācyam/ sādhyavadavṛttitvarūpaviruddhatvasya tatra jñāne 'pi vyatirekavyāptigrahāpratibandhena tena tatrānumityudayākṣateriti bhāvaḥ/ astu ko doṣa ityata āha -- tatra ceti// bādheti// bādhapratirodhayoḥ pratijñārthapramāṇavirodhatvenaikyoktiprastāve ekameva 3 sādhakatāliṅgaṃ sarvaṃ vā/ ādye anyajñānenānumitipratibdho na syāt/ anyānumitinaikenāmitipratibandha iti tu nānubhavānusārī/ dvitīye militaṃ liṅgaṃ pratyekaṃ vā/ ādye ekanaiva pūrṇatvāccheṣavaiyarthyam/ antye hetvābhāsādhikyamityuktarītyetyarthaḥ/ yajjñānenānumitipratibandho bhavati taddhi saṃgrāhakatayā nirvaktavyam/ na hīdaṃ tathā/ tathā ca pañcabhyo 'dhikamavarjanīyamiti bhāvenāha -- tvadukteti// 4 tvaduktavivakṣaikīkaraṇapakṣe 'pi hetoḥ sādhyābhāvasambandhajñānamāvaśyakam/ evaṃ ca tenaivālaṃ kimaneneti bhāvenāha -- kiñca vyāptijñāneti// 1.mita su -ka.ṭa. 2.tvaduktaviṣaya ityadhikam-ga.rā. 3.vāsādha -ḍa. 4.itaḥ nanvityavidhiko granthaḥ nāsti -ṭa.ṭha.ḍa. virusya-vyāvantarvaḥ) anumādoṣavādaḥ pu - 323. sādhyamita sahacārajñānaṃ prati yatra sādhyaṃ tatra hetvabhāva ityevaṃrūpasya sādhyavyāpakābhāvapratiyogitvarūpa 1 viruddhopādhijñānasya sākṣādavirodhitvena virodhārthaṃ yāvaddhetvadhikaraṇa 2 vṛttisādhyābhāvakalpaṃ viruddhatvamiti nirvaktavyatvena sādhyābhāvavyāpya 3 tvasyaiva viruddhatvasiddhiḥ/ tatra ca niyamāṃśo vyartha ityuktam// kiñca sahacāraśabdena vyāptiśarīrānupraviṣṭasya sahacārasyaiva 4 vivakṣaṇīyatvena lāghavādvyāptijñānavirodhijñānaviṣaya 5 bhūtāyāṃ avyāptāvevāntarbhāvasiddheḥ// etena virodhasya vyāptyabhāvaṃ pratyupajīvyatvādvirodha eva doṣa iti, avyāptyajñānadaśāyāṃ viro- nanu kadācitsādhyābhāvasambandhājñānepyuktarūpaviṣayatvajñāne 'pyanumiti pratibandho 'stīti vādinaṃ pratyāha -- kiñceti// vyāptiśarīreti// anyādṛśasya prakṛtavyāptidhīkāraṇatvābhāvātsamavāyavṛtyā sahacārajñānavirodhajñānaviṣayatvasya dhūmavahnisāmānādhikaraṇye 'pi satvenātiprasaṅgāccaivaṃ vivakṣāyā āvaśyakatvāditi bhāvaḥ/ maṇyuktadiśā prakārāntareṇa viruddhasya pṛthagdoṣatvamanūdya nirāha -- eteneti// prahataṃ prasiddham/ sādhyābhāvavyāpto viruddha iti sarvairupagamāditi bhāvaḥ/ upajīvyatvaṃ - 1.pasyavi-ga.rā. 2.ṇatvena sā -ga.rā. 3.vyatvenaiva -ga.ṭa.rā. 4.rasya vi -ga.rā. 5.yatayā -ga.rā. 6.pyayukta-ṭa.ḍa. pu - 324. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ dho 'pi doṣa iti nirastam/ vyāptyabhāvasyaiva prahataṃ sādhyābhāvavyāpyatvādirūpaṃ viruddhatvaṃ pratyupajīvyatvāt/ na hi hetoḥ sādhyābhāvena saṃbandhaṃ 1 jñātvā tena vyāpyatā jñātuṃ śakyā/ tvatkalpitaṃ sādhyavyāpakābhāvapratiyogitvādirūpaṃ viruddhatvaṃ sādhyavyāpakābhāvapratiyogitvādirūpaṃ viruddhatvaṃ pratyapi vyāptyabhāva evojīvyaḥ/ tathāha --tvatkalpitasya viruddhatvasya svarūpeṇa jñānaṃ yadyapi na vyāptyabhāvajñānādhīnam / tathāpi tannānumitipratibandhakam/ yattu pratibandhakaṃ vyāptyabhāvavyāpyatayā jñānaṃ 2 tadvyāptyabhāvajñānādhīnameveti kathaṃ vyāptyabhāvo nopajīvyaḥ// etenaivopadheyasaṅkare 'pyupādherasaṅkara iti ca nirastam/ viruddhe 'pi sādhāraṇavadvipakṣavṛttitvasyaivopādhitvokteḥ// tasmātsādhāraṇasāṅkaryaparihārāya tvatkalpitaṃ - vyanakti -- na hīti// nanu maṇyuktaviruddhatvalakṣaṇe vyāptyabhāvasyopajīvyatvaṃ nāstītyata āha - tvaditi// maṇikṛtkalpitetyarthaḥ/ ādipadena vṛttimataḥ sādhyavadavṛttitvādergrahaḥ/ vyāptyabhāvajñānādhīnamiti// tajjñāne tannirūpitavyāpyatvasya durjñānatvāditi bhāvaḥ/ maṇyuktaṃ prakārāntareṇa viruddhasya pṛthaktvaṃ nirāha --- eteneti// ukteriti// asmābhiḥ pratipāditatvādityarthaḥ 3 / tvatkalpitamiti// 1.ndhamajñā -ga.ṭa.rā. 2.dvyāpakābhāva -ga.rā. 3.diti bhāvaḥ- ṭa.ḍa. virusyāvyāvantarvaḥ) anumādoṣavādaḥ pu - 325. yadviruddhatvaṃ tadvyāptyādyabhāvānātmakatvādupādhipratikūlatarkādivadavyāptyunnāyakameva/ na tu svayaṃ hetvābhāsaḥ/ yattu prahataṃ vipakṣamātravṛttitvaṃ 1 rūpaṃ viruddhatvaṃ tatsādhāraṇopādhisaṅkīrṇatvenāvyāptyantarbhūtameva// 2 etenāvyabhicāritasāmānādhikaraṇyarūpavyāptiśīrapraviṣṭasyāvyabhicārarūpaviśeṣaṇāṃśasya virahaḥ sādhāraṇaḥ, tatprativiṣṭasya sāmānādhikaraṇyarūpaviśeṣyāṃśasya viraho viruddhaḥ, viśiṣṭo 3 viraho vyāpyatvāsi 4 ddhaḥ iti bheda iti nirastam/ hetvābhāsaviśeṣabhūtā yā asiddhiḥ tadviśeṣabhūtā yā vyāpyatvāsiddhiḥ tadavāntarabhedamādāya hetvābhāsasāmānyavibhāge hetvābhāsaviśeṣabhūtā yā asiddhiḥ maṇyuktaṃ sādhyāvyāpakābhāvapratiyogitvarūpamityarthaḥ/ upādhiriti// upādhiśca pratikūlatarkaścādipadoktānukūlatarkābhāvaśca tadvadityarthaḥ/ prahataṃ prasiddhaṃ sarvairucmānamityarthaḥ/ prakārāntareṇa sādhāraṇāditrayasya bhedamanūdya nirāha - eteneti/ hetvābhāsaviśe 5 ṣaṇeti// jñāyamānatve 6 satyanumitipratibandhakā 7 dirūpaṃ hetvābhāvasatvaṃ hi sāmānyam/ tadviśeṣāḥ 1.tvādirū - ga.ṭa.rā. 2.'viruddhasya vyāptāvantarbhāvaḥ' iti prakaraṇa vibhāgo 'sti -ka. 3.ṣṭavira -ga.ṭa.rā. 4.ddhiriti -ṭa.rā. 5.ṣabhūteti-ṭa.ṭha. 6.tvesyā -ṭa.ḍa. 7.katvādi -ṭa.ṭha. pu - 326. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ tadviśeṣabhūtāyāḥ svarūpāsiddheḥ śabdo 'nityaḥ cākṣuṣatve sati dravyatvādityādau viśeṣaṇaviśeṣyaviśiṣṭābhāvamādāya hetvābhāsasāmānyavibhāgāpatteḥ/ hetvābhāsaviśeṣasya bādhasya hṛdo dhūmavatve satyagnimānityādau viśiṣṭasādhyābhāvāntargataviśeṣaṇābhāvādibhedamādāya hetvābhāsasāmānyavibhāgaprasaṅgācca// tatra kḷptatvādanugatatvācca viśi 1 ṣṭābhāvarūpahetvābhāsa - savyabhicārādayaḥ ityasiddhirapi hetvābhāsaviśeṣaḥ/ tadviśeṣā vyāpyatvāsiddhyāśrayasvarūpāsiddhya 2 ityādibhedenāsiddhestrividhatvasya prāgukteḥ/ vyāpyatvāsiddhyanavāntarabhedo hi vyāptiviśeṣaṇāsiddhivyāptiviśeṣyāsiddhī/ tathā ca tādṛśāvāntarabhedamādāya hetvābhāsasāmānyasya savyabhicāraviruddhādirūpeṇa pañcetivibhāgakaraṇe sa 3 tyasiddhiviśeṣabhūtasvarūpāsiddheravāntarabhedāḥ hetuviśeṣaṇāsiddhihetuviśeṣyāsiddhiviśiṣṭahetvasiddhī 4 rapyādāyāpi hetvābhāsavibhāgaprasaṅgaḥ syāt/ tathā ca pañceti vibhāgabhaṅgaḥ syādityarthaḥ// atiprasaṅgāntaraṃ cāha -- hetvābhāsaviśeṣasyeti// paramukhena samādhiṃ vācayitvā samamityāha -- tatreti// svarūpāsiddhibādhasthala ityarthaḥ/ nanu viśeṣaṇādyabhāvasthale 'pyanumitipratibandyo dṛśyata ityata -- 1.śiṣṭābhāva eva do-ka.ṭa.rā. 2.ddhibhede -ṭha. dvyādibhede -ṭa.ḍa. 3.tiye asiddhyādi siddhiviśeṣa -ṭha. 4.ddhīrādāyāpi -ṭha. virusyāvyāntarvaḥ) anumādoṣavādaḥ pu - 327. eva doṣo viśeṣaṇādyabhāvo 'pi viśiṣṭābhāvonnayanadvāraiva doṣa iti cet 1 samaṃ prakṛte 'pi 2 // kiñca vyadhikaraṇāsiddheradoṣatvaprastāvoktarītyānyathānupapattirūpāvyabhicāra eva vyāptiḥ/ na tu tadviśiṣṭasāmānādhikaraṇyamiti kvāṃśabhedo 'pi// tasmātsādhāraṇāsādhāraṇānupasaṃhāriviruddhānāṃ sādhyābhāvasaṃbandharūpāyāṃ, anyathopapattirūpāyāṃ vā, avyāptāvevāntarbhāvaḥ/ tatrāpi sādhāraṇaviruddhayorvyāptyabhāvo niścitaḥ asādhāraṇānupasaṃhāriṇostu sandigdha iti jñeyam // āha -- viśeṣaṇādīti// viśeṣyābhāva ādipādarthaḥ/ prakṛtepīti// viruddhahetāvapītyarthaḥ/ tathā cāvyāptiriveti bhāvaḥ// nanu -- vyabhicārājñāne 'pi sahacāravirahajñānenāpyanumitipratibandho 'stīti vadantaṃ pratyavyabhicārasāmānādhikaraṇyaṃ vyāptirityaṅgīkṛtyoktam/ vastutastu tadeva nāsti/ yena sāmānādhikaraṇyavirahasya 3 jñānaṃ pratibandhakamiti so 'pi pṛthagdoṣaḥ syāditi bhāvenāha -- kiñceti// tadviśiṣṭaṃ avyabhicāraviśiṣṭam/ paddhativirodhamāśaṅkya - 1.samaṃ iti na-ṭa.rā. 2.kḷptatvādanugatatvasya viśeṣaṇāṃśaviraharūpavyabhicāra eva doṣo 'stu na tu svatantra sāmānādhikaraṇyavirahaḥ kevalavyatirekiṇya satvāt - ṭa. ṇyapi sa -ga.rā. ityadhikam. hasya prakṛtepi bhāvenāha kiñceti ityasti -ṭa.ḍa. pu - 328. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ yattu paddhatau viruddhaḥ sādhyasaṃbaddhābhāve sati tadabhāvasaṃbandhitvādavyāptaḥ/ sādhāraṇo 'pi sādhyatadabhāvasaṃbandhitvādavyāptaḥ/ anadhyavasitabhedāvasādhāraṇānupasaṃhāriṇāvubhayasaṃbandhābhāvādavyāptā 1 vantarbhavata ityuktam/ tatra svamate triprakārā vyāptiḥ pratyekaṃ hetvābhāsa iti nābhiprāyaḥ/ kiṃ tu vastugatyā vidyamānāyāṃ paraiḥ pratyekaṃ hetvābhāsatvena svīkṛtāyāṃ triprakārāyāmavyāptāvanugatā, svābhimatā, sādhyābhāvasaṃbandhādirūpā, avyāptirekaiva hetvābhāsaḥ viśeṣaṇavaiyarthyādidoṣābhāvādi 2 tyevābhiprāyaḥ/ paddhatāvapi sādhyasaṃbandhābhāve sati tadabhāvasaṃbandhitvāde- tadabhiprāyoktyā nirāha -- yatviti// tatra hi pūrvaṃ svābhimatadoṣoktiprastāve hetuvirodho dvividhaḥ asiddhiravyāptiśceti, avyāptirapi trividhā, liṅgasya sādhyena tadabhāvena ca saṃbandhaḥ, sādhyasaṃbandhābhāve sati tadabhāvenaiva sambandhaḥ, ubhasambandhābhāvaścetyuktvā paroktadoṣaprapañcanenāntarbhāvoktiprastāve dvitīyaparicchedānte uktamityarthaḥ/ tathāca tatra sādhyatadabhāvasaṃbandhavatvādirūpeṇa pratyekahetvābhāsatvapratītestadvirodha iti bhāvaḥ/ kuta eṣobhiprāya ityato jñāpakaṃ vipakṣe bādhakaṃ cāha -- paddhatāvapīti// tathā cāvyāptirekaiva doṣa iti bhāvaḥ/ 1.ptenta-rā. 2.tyavyabhicārāya -ga.rā. virusyāvyāvantarvaḥ) anumādoṣavādaḥ pu - 329. ravyāptiṃ prati hetutvasyaivokteḥ/ anyathā hi bhaṅgyantareṇa paroktaprakriyaiva svīkṛtā syāt// sudhāyāmanaikāntikatvādityasya hi sapakṣavṛttitve sati vipakṣavṛttitvādityarthaḥ/ evaṃ viruddhatvādityasya sapakṣavṛttitvādityarthaḥ/ na cātra 1 viśeṣaṇavyavacchedyamastītyuktatvena tadvirodhaśca syāt/ triprakārāyāma- anyatheti// pṛthagdoṣatvābhiprāya ityarthaḥ/ sādhyābhāvasaṃbandhatvenaivānaikāntikatvāderekadoṣatvameva na pṛthagdoṣatvam/ anyathā paroktaprakriyāṅgīkārāpattiritye 2 kaṃ bādhakamuktvā bādhakāntaraṃ cāha -- sudhāyāmiti// na cātra viśeṣaṇavyavacchedyamastītyukta 3 bhedena tadvirodhaśca syādityanvayaḥ/ atretyanena parāmṛśyamānaṃ darśayitumuktaṃ anaikāntikatvādviruddhatvāditi/ tayoryadi vipakṣavṛttitvamevārthastadā nacātretyuttaravākyāsāṅgatyamāśaṅkya tayorarthoktirityasyetyartha iti/ yuktipādīyamasudhāyāṃ hi avyāptirūpahetudoṣonaikāntikatvaderantarbhāvatayāvyāptitvenaiva doṣatvaṃ vaktupupakramya pṛthagdoṣatvaṃ dūṣaṇamucyate idamasādhakaṃ anaikāntikatvādviruddhatvāditi tvayā vācyam/ na cātra viśeṣaṇavyavacchedyamastītyucyate pṛthagdoṣatve taduktivirodhaḥ/ anyonyasya vyavacchedyatvasambhavāditi bhāvaḥ// nanvavyāpteruktatriprakārānugatamavyāptitvarūpasāmānyaṃ kuta upeyam/ trirūpaivāstvavyāptirityata āha-- triprakāreti// sādhyatadabhāvasambandhi- 1.trāpi -ga.rā. 2.tyatraikaṃ -ḍa. 3.ktatvena ta -ṭa.ḍa. pu - 330. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyāptāvanugataikarūpyā 1 bhāve hetvābhāsādhikyaṃ ca syāt/ satve cānugatena laghunā sākṣādvyāptidhī 2 virodhidhīviṣayeṇa ca tenaivāsādhakatā sādhyatām/ kiṃ vastutaḥ satāpyanugatyādirahitenetareṇāṃśena// 2 viruddhasyāvyāptāvantarbhāvaḥ // 3.3 // tvāditriprakāretyarthaḥ/ anugataikarūpasyeti// sādhyābhāvasambandhitvarūpasya vānyathopapattirūpasya vā prāguktasyetyarthaḥ/ ata eva pūrvaṃ svābhimatadoṣoktiprastāve vyāptiviraho 'vyāptiriti vyāptivirahatvamanugataikarūpamuktam/ ādhikyamiti// hetuvirodho dvividhaḥ asiddhiravyāptiriti pramāṇalakṣaṇādau yadvaividhyaṃ hetudoṣasyoktam/ tanna syāt/ kintu cāturvidhyarūpādhikyaṃ ca syādityarthaḥ/ satve 4 ceti// anugataikarūpasyetyanukarṣaḥ/ prāguktasādhyābhāvasambandhavatvādirūpasyeti bhāvaḥ/ itareṇa sādhyasambandhābhāvādinetyarthaḥ // 3.4 // viruddhasyāvyāptāvāntarbhāvaḥ // 3.4 // 1.syāsatve -ka.ṭa.rā. 2.virodhapadaṃ na -ka.rā. 3.maṇyuktahetvābhāsasaṅkarabhaṅgaḥ ityastu -ka. 1-7-2001. pate-vāsya-vyacāra-saṃraḥ) anumādoṣavādaḥ pu - 331. atha paramate bādhasya vyabhicārasaṅkaraḥ // 3.4 // yaccoktaṃ maṇau -- bādhasyādoṣatve vastuto māhānasīyaḥ prasiddhau vahniḥ parvate vahnitvena sidhyet/ parvate vahnijātīyasya satvena vyabhicārābhāvāt/ parvate mahānasīyo vahnirnāstīti pratyakṣabādhāttu na sidhyatīti bādhasya vyabhicārāsaṅkara iti/ tanna/ varvate mahānasīyo vahnirnā- atha paramate bādhasya vyabhicārasaṅkaraḥ // 3.5 // svamate bādhasya vyabhicārāsāṅkaryaṃ 1 tadrītyanusaraṇe tatsāṅkaryameva prāpnoti/ tathā ca bādhasya pṛthagdoṣatvahāneḥ 2 pañceti hetvābhāsavibhāgabhaṅga iti bhāvenāha -- yacceti// nanu parvatīyadhūmasya mahānasīyavahnyabhāvasāmānādhikaraṇyena vyabhācirānna tena mahānasīyavahniḥ sidhyatītyata āha -- parvata iti// vyāpakatāvacchedakatāvacchinnavyāpakābhāvasāmānādhikaraṇyasyaiva vyabhicāratvādvahnitvasya vyāpakatāvacchedakatvena tadavacchedena 3 atra tasya satvādityarthaḥ/ tarhi kuto na sidhyatītyata āha -- parvata iti// tvaduktapratyakṣasya parvatīyavahnyanumitiṃ prati 4 bādhakatvameva nāsti/ kathaṃ tasya bādhatvena pārthakyamiti bhāvena nirāha -- tannetyādinā// 1. tyananu -ṭa.ṭha. 2.nena pa-ṭa.ḍa. 3.tatreti na -ṭha.ḍa. 4.prati pratibandhakatva -ṭha.ḍa. pu - 332. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ stīti pratyakṣasya parvate vahnirastīti pratyakṣaśābdabodhau pratīva parvate vahnirityanumitiṃ pratyapi bhinnaviṣayakatvenābādhakatvāt / yathā hīndriyaṃ svasannikṛṣṭaviṣayakajñānajananasvabhāvam/ tathā liṅgamapi svasamānādhikaraṇa 1 liṅgiviṣayakajñānajananasvabhāvam/ samānādhikaraṇayorliṅgaliṅgino 2 rhi vyāptiḥ// evaṃ tarhi mahānasīyavahniviṣayānumitiḥ kuto na jāyate parvatīyavahniviṣayaiva kuto jāyata ityato na tvaduktabādhadoṣabalāt kiṃ tu liṅgasya vyāptiprakāramapekṣya liṅgijñānajanakatvaṃ svabhāva iti svabhāvabalādeveti bhāvena dṛṣṭāntapūrvamāha -- yathā hīti// yadvā bhinnaviṣaya 3 katvenetyuktam / tadasiddham/ bādhasyādoṣatve samānaviṣayayatvasyaiva pratyakṣānumityorbādhakabādhyatvābhimatayoḥ syādityataḥ svabhāvakṛtameva bhinnaviṣayatvamityāha -- yathā hīti// tathā ca sāmagryabhāvādeva mahānasīyavahnyasiddhyupapattau kiṃ bādhavaśena tadasiddhikalpanayā/ ata eva paddhatau"parvate dhūmaṃ dṛṣṭānto 'pi kathamanyatrā 4 numityanudbhavaḥ/ vyāptiprakāramapekṣya liṅgasya liṅgijñānajanakatvaniyamāt/ tathā hi-- kayościtsamānadeśatve 'pi bhinnakālīnayoḥ vyāptiḥ/ yathā dhūmasyāgnine"tyādyuktam/ 5 tatrānyatrānudbhava ityupalakṣaṇam/ kathamanyadīyāgnipramānudbhava ityapi dhyeyamiti bhāvaḥ// 1.raṇajananasvabhā-ga.rā. 2.norvyā-ka.ga.ṭa. 3.yatvena-ṭa.ḍa. 4.trānudbhava-ṭa.ḍa. trāgnipramānudbha-ṭha. 5.paddhatau kathamanyatrāgnipramānudbhavaḥ -ṭha. paddhatau tatrānyatrāgnimā -ḍa. pate-bāsya-vyacāra-saṃraḥ) anumādoṣavādaḥ pu - 333. astu vā pratyakṣānumityoḥ samānaviṣayakatvaṃ tathāpi na tanmātraṃ bādhatve tantram/ kintu samānaprakārakatvamapi / ghaṭavatyeva gehe ghaṭo nāstīti bhrāmyato 'pi gehe prameyamastīti pramayā tatra sato ghaṭasyāpi prameyatvena grahaṇadarśanāt/ parvatetaravṛttirvahniḥ parvate nāstīti pramāvato 'pi parvato vahnimāniti bhrāntirūpānumitidarśanācca/ nanu pratiyogyasamānādhikaraṇayatsamānādhikaraṇetyādimaṇyuktasāmānyavyāptilakṣaṇapakṣe vyadhikaraṇadhūmavahnyorapi vyāpti 1 rastyeveti parvatīyadhūmo mahānasīyavahnijñānajananasvabhāva eveti bhinnaviṣayatvasvabhāvo neti cenna/ tasya lakṣaṇasya nirastatvāt/ ata eva samānādhikaraṇaliṅgetyuktam/ tuṣyatu durjana ityabhyupetyāpi bādhyabādhakabhāvo na yukta ityāha -- astu veti// mahānasīyavahniḥ parvate nāstīti pratyakṣasya parvato vahnimānityanumite 2 rityarthaḥ/ kuta ityarthaḥ samānaviṣayatvaṃ jñānasya bhramarūpajñānasya vā pramārūpajñānasya vā jñānāntarabādhakatve tantram/ ādye doṣamāha-- ghaṭavatīti// antya āha -- parvateti// yadvā samānaviṣayakatvaṃ jñānasya kiṃ tādṛśapramābādhane tantram/ uta bhrāntibādhane/ ādya āha -- ghaṭavatīti// antya āha -- parvateti// atyantāsadeva bhrāntāsadeva bhrāntāvaropyata iti siddhānte samānaviṣayaka 3 tyābhāve 'pi maṇikṛnmate tadastītyāha -- 1.rastīti -ḍa. 2.ścetyarthaḥ- ṭa.ṭha.ḍa. 3.yatvā -ṭha.ḍa. pu - 334. nyāyadīpayutatarkatāṇḍam (tṛ.paricchedaḥ deśāntare sanneva bhrāntiviṣaya iti tvanmate parvatetaravṛttivahnereva bhrāntirūpānumitau parvatavṛttivahnitvena bhānāt// kiṃ 1 cāsti bādho 'tra 2 cedvyabhicāro 'pyastyeva/ bādhitasādhyake hetuvṛttereva vyabhicāratvāt// apica 3 yadi bādhādeva mahānasīyavahnerasiddhiḥ/ tarhi bādhānavatāradaśāyāṃ sa sidhyet// deśāntare iti// samānaprakārakatvābhāvānna tvaduktapratyakṣasya bādhakatetyuktam/ kḷptavyabhicārarūpadoṣādeva mahānasīyavahnyasiddhyupapattau na tadarthaṃ bādhasya doṣatetyāha -- kiñceti// yadyanyaniṣṭhaliṅgasya svasamānādhikaraṇasādhyaviṣayānumitijanane ivānyaniṣṭhasādhyagocarānumitijanane 'pi śaktimupetya bādharūpadoṣādeva tadabhāvaṃ manyase tadā doṣāntaraṃ cāha -- api ceti// sa iti// mahānasīyavahniḥ/ sāmagrī 4 sadbhāvātpratibandhābhāvāt/ anyathā parvatīyacavahnisiddhirapi na syāt/ sāmagryāḥ pratibandhābhāvasya cobhayatra tulyatvāt/ tasmāttadaṃśe vyadhikaraṇadhūmādeḥ śaktireva neti bhinnaviṣayatvena prāguktapratyakṣānumityoḥ na bādhyabādhakābhāva ityeva yuktaḥ panthā iti bhāvaḥ/ parābhimataṃ bādhasyāsaṅkīrṇamudāharaṇāntaramapyanūdya nirāha-- 1.cātra -ka.ga.ṭa.rā. 2.dho 'sti-ka.ga.ṭa.rā. 3.yat ityadhikam-ka.ga.ṭa.rā. 4. grīpratibandhābhā -ṭa.ṭha.ḍa. pate-bāsya-vyacāra-saṃraḥ) anumādoṣavādaḥ pu - 335. eteneti // nirastamityanvayaḥ/ gandhaḥ sidhyediti// liṅgamapi 3 svasamānādhikaraṇaliṅgiviṣayakajñānajananasvabhāvamityādiprāguktasāgryāḥ satvāditi bhāvaḥ// nanu sāmagrīsatve 'pi vyabhicārarūpakḷptadoṣādeva tatra gandhāsiddhirityata āha -- gandheti// sādhyaprāgabhāvavadgāmitvaṃ na vyabhicāraḥ/ kiṃ tūktarūpa eva/ sa ca tatra nāsti/ prāgabhāvena virodhāt/ agre gandhānudayāpātācceti bhāvaḥ/ kathaṃ tarhi tatra bādha ityata āha -- prāgabhāveti// sādhyasaṃsargābhāvapramāyā eva bādhaśabdārthatvāditi bhāvaḥ/ astītīti// iti 4 iti ca doṣadvayasyetyanvayaḥ/ bādhitasādhyake hetuvṛttereva vyabhicārātvāt/ tathā samānādhikaraṇasādhyagocarapramājananasvabhāvatvācca/ bādhasya cānavatārāditi bhāvaḥ/ kathaṃ tarhi tatra gandhasiddhyabhāvaḥ/ bādhasya ca tvayā tatra doṣatvānaṅgīkārāditi cet gandhaprāgabhāvavati gandhāpādakasāmagryā abhāvā- 1.api padaṃ na-ka.ga.ṭa.rā. 2.apipadaṃ na -ka.ga.ṭa.rā. 3.pi samā -ṭha.ḍa. 4.ekaṃ iti padaṃ na -ṭa.ṭha. pu - 336. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ kiṃ ca prāgabhāvavati kāle gandhāpādanaṃ na tāva 1 tsiṣādhayiṣāmātreṇa/ śabdasya tātparpāratantryavadanumānasya siṣādhayiṣāpāratantryābhāvāt// nāpi gandhaprāgabhāvāvacchinnatvasya pakṣatāvacchedakatvamātreṇa tadāpādānam/ pakṣatāvacchedakasya hi yatra pṛthivītvaṃ tatra gandha iti daiśikavyāptibalena sādhyasya samānadeśatvākṣepa eva sāmarthyam/ na tu svasamānakālīnatvāpekṣe 'pi// nāpi yadā pṛthivītvaṃ tadā gandha iti vyāptibalāttatāpādanam/ gandhaprāgabhāvadhvaṃsadaśāyāṃ pṛthivītvasya satve 'pi gandhābhāvāt// nanu -- tathāpi hetuḥ svāvacchinnadeśakālīnasādhyatāvacchedasvabhāvaḥ/ na hi dhūmena vahniḥ sidhyannarvāgbhāge kāle 2 ca sidhyati/ deveti bhāvena kā tatra tava sāmagrī abhimatā/ gandhaprāgabhāvakāle 'pi gandhasādhanecchāmātraṃ vā gandhaprāgabhāvasya pakṣatāvacchedakamātraṃ vā yadā pṛthivītvaṃ tadā gandha iti vyāptirvā svāvacchinnadeśakālīnasādhyabodhakasvabhāvo vā yadā pṛthivītvaṃ tadā gandhaprāgabhāvakālīnagandhavāniti vyāptirvā/ ādyaṃ tāvannirāha -- na tāvadityādinā// vyāptipakṣadharmatāmātrapāratantryāditi bhāvaḥ/ dvitīyaṃ nirāha -- nāpīti// svasamānadeśatvākṣepa eveti// sa tu prakṛte na bādhita iti bhāvaḥ/ tṛtīyaṃ nirāha -- 3 nāpi yadeti// caturthamāśaṅkate -- nanviti// 1.tathetyadhikam -ka.ga.ṭa.rā. 2.kālāntare ca -ka.ga.ṭa.rā. 3.nāpīti nāsti -ṭa.ṭha.ḍa. pate-vāsya-vyacāra,saṅkaraḥ) anumādoṣavādaḥ pu - 337. tathā ca pṛthivītvamapi svāvacchinne gandhaprāgabhāvakāle gandhaṃ bodhayedeva/ bādhāttu na bodhayatīti cenna/ yatra yadā yadavacchedena dhūmastatra tadā tadavacchedena vahniriti vyāptireva hi tatrāsti/ prakṛte tu 1 yatra yadā yadavacchedena pṛthivītvaṃ tatra 2 tadā tadavacchedena gandha iti vyāptirnāstītyuktam// atha 3 prāgabhāvāvacchinnatvaṃ na pakṣaviśeṣaṇam/ kiṃ tu ghaṭaḥ gandhapragabhāvakālīnagandhavāniti sādhyaviśeṣaṇamiti cenna/ yadā pṛthivītvaṃ tadā gandhaprāgabhāvasamānakālīnagandha iti vyāpterabhāvāt// etena dhūmānumāne daivānupanītakāñcanapayatvasya vahniviśeṣaṇatvena bhāne 'numiterapramātvā 4 dapramātvasya ca doṣādhīnatvādanyasya ca doṣasyābhāvādbādha eva - uktamiti// gandhaprāgabhāvadhvaṃsadaśāyāmiti pūrvagrantheneti bhāvaḥ/ pañcamamapi nirasitumaśaṅkate -- atheti// vyāpterabhāvāditi// yadā pṛthivītvaṃ tadā ghaṭīyagandhaprāgabhāvasamānakālīno gandhaḥ ghaṭīya iti vyāpteḥ satve 'pi samānādhikaraṇatādṛśagandhena vyāpterabhimatatvāt/ tasyāścābhāvāt/ anyathā chalavādāpātāditi bhāvaḥ/ anyadapi parābhimatasaṅkīrṇodāharaṇamanūdya nirāha -- eteneti// doṣādhīnatvāditi// 1.yatra iti na- ka.ga.ṭa.rā. 2.tatra iti na- ka.ga.ṭa.rā. 3.gandha ityadhikam -ṭa. 4.tvāttadapra - rā. pu - 338. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ doṣo vaktavya iti nirastam/ bodho 'sti cedvyabhicāro 'pyastītyādinā doṣadvayasyoktatvāt// kiṃ ca vyāptipakṣadharmatājñānāviṣayasyāpyupanītasyānumitau bhāne yathārthānumitiḥ, jayaparājayādivyavasthā, anumitau vyāptijñānāpekṣā cocchidyeta/ na ca vahnyupanayārthameva vyāptijñānāpekṣā/ 1 prāyikasahacāradarśanamātreṇāpyupanayasiddheḥ// nanvathāpi liṅgaparāmarśaniṣpattyanantaraṃ pratyakṣādibādhenānumiterapramātvaṃ dṛśyate/ tatra ca doṣāntarābhāvādbādha eva doṣa iti cenna/ aprāmāṇyasya paratastvāditi bhāvaḥ/ anyasya vābhāvādityasiddhamiti bhāvenāha -- bādho 'sti cediti// bādhitasādhyake heturityeva vyabhicāratvādityādinoktatvādityarthaḥ// nanu satyapi tatra vyabhicāre tadapratisandhānadaśāyāṃ kāñcanamayo na bhavati vahniriti bādhapratisandhāne 'pi tādṛśānumiterapramātvāvagamātso 'pi pṛthagdoṣa eveti cedbhāsakasāmagryabhāvena tathānumitiretavāyuktetyetadvipakṣe bādhamukhenāha -- kiñceti// jñānaviṣayasyāpi tādṛśajñānabalālabhyasyāpītyarthaḥ/ yathārtheti// sarvatrāpyanumitau yatkiñcidavidyamānasya sādhyaviśeṣaṇasya bhānasaṃbhavāditi bhāvaḥ/ jayeti// sarvatrānumitāvayāthārthaprāptāvayamanumānaprayoktā sadanumānavādīti jayī, ayaṃ cāsadanumānaprayoktṛtvādapajayīti na syādityarthaḥ/ ananyagatyā bādhasya doṣatvaṃ vācyamiti śaṅkate -- nanviti// 1. prāpaka - ga.ṭa. pate-bāsya-vyacāraḥ-saṅkaraḥ) anumādoṣavādaḥ pu - 339. niṣpannepyarthaniścaye tadaprāmāṇyaniścayena punarapyarthaniścayavighaṭanavanniṣpanne 'pi parāmarśe bādhena punarapi parāmarśavighaṭanasyāvaśyakatvenāsiddhi vyabhicārayonanyatarasya satvāt// nanu tathāpi vyabhicāraśarīrapraviṣṭasādhyābhāvaniścayaḥ svapramātvaniścayādhīna ityupajīvyaḥ/ pramātvaniścarūpo bādhaḥ pṛthagīti cenna/ sādhyābhāvarūpārthasatvaghaṭitaprāmāṇyaniścayasya arthasatva 1 ni- doṣāntarāsatvopapādanāyoktaṃ parāmarśaniṣpattyanantaramiti/ tadaniṣpattāvasiddhyādireva doṣastatra bhaviṣyatīti bhāvaḥ/ doṣāntarasatvānna bādhasya ttara doṣatvaṃ kalpyamiti 1 pariharati-- niṣpanne 'pīti// bādhena sādhyābhāvapramārūpabādhenetyarthaḥ/ parāmarśeti// sādhyavyāpyahetumānayamiti parāmarśetyarthaḥ/ asiddhivyabhicārayoriti 2 // vyāptasya pakṣadharmatāpratītiḥ siddhiḥ/ tadabhāvo 'siddhirityukteḥ/ bādhitasādhyake tvavṛttirūpatvāvdyabhicārasyeti bhāvaḥ/ parābhimataṃ prakārāntareṇa bādhasya doṣatvamāśaṅkate -- nanviti// tathāpīti// doṣāntarasāṅkaryepītyarthaḥ/ pramātveti// sādhyābhāvajñānasya pramātvaniścayarūpa ityarthaḥ/ sādhyābhāvarūpārthaniścayaṃ prati tatpramātvaniścasya nopajīvyatā/ yena sādhyābhāvaniścayadvārā niścitasādhyābhāvavadvṛttitvarūpavyabhicārepyupajīvyatā syāt/ kiṃ tu arthaniścayyaiva svapramātvaniścaye upajīvyateti vaiparītyameveti nirāha -- sādhyābhāveti// arthaniścakatvasya pramātvaniśca- 1.bhāvenetyadhikam -ṭa.ṭha.ḍa. 2.idaṃpratīkagrahaṇaṃ nāsti -ṭa.ṭha.ḍa. pu - 340. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ ścayādhīnatvenārthaniścayasyaivopajīvyatvāt/ tvanmate 'prāmāṇyaśaṅkārahitajñānasyaivārthaniścayakatvenāpasiddhāntācca/ parataḥ pakṣe anavasthānāccaḥ// tasmātparamate bādhasya vyabhicārāsaṅkare na yuktaḥ/ asmanmate tu bādhasya pratijñādoṣatvena vyabhicāra 1 śaṅkaiva nāstīti prāgevoktam/ vyāpyatvāsiddhervyabhicārāsaṅkīrṇamudāharaṇaṃ nīladhūmādityādikamititvīśvaravāde nirastam/ āśrayāsiddheḥ svarṇamayodriragnimānityādikamudāharaṇa 2 mapyāśrayāsiddheradoṣatvaprastāve nirastam// paramate bādhasya vyabhicārasaṅkaraḥ // 3.4 // yāyattatve doṣāntaramāha -- tvanmata iti// arthaniścayasya prāmāṇyaniścayāyattatva ityatra doṣāntaramāha -- parata iti// sādhyābhāvarūpārthaniścayastatprāmāṇyaniścayādhīnaḥ prāmāṇyaniścayasya prāmāṇyagrāhakasya prāmāṇyaniścayādhīna ityevaṃ rūpeṇānavastheti bhāvaḥ// paramate bādhasya vyabhicārasaṅkaraḥ // 3.5 // 1. saṅkaretyadhikam -ka.ga.rā. 2.ṇamityasya-ga.rā. unokta-hesāsaṃ-raṅgaḥ) anumādoṣavādaḥ pu - 341. udayanoktahetvābhāsāsaṅkarabhaṅgaḥ // 3.5 // udayanena tu nibandhe savyabhicārasya koṭidvayopasthāpakatayā sādhyatadabhāvasaṃśayaḥ phalam, viruddhe sādhyābhāvāsiddhiḥ, bādhe tu pakṣadharmahetau vyāptibādhaḥ, satpratipakṣatve kimatra tatvamiti jijñāsā, asiddhe taccatuṣṭayānyālliṅgatvajñānamiti phalamukha 1 lakṣaṇamuktam/ tadapina / idaṃ hi lakṣaṇaṃ kiṃ svarūpasidatyetāvanmātreṇocyate asādhakatāliṅgatvena vā / nādyaḥ/ tasya hetvābhāsavibhāgo 2 pādhitvaṃ - udayanoktahetvābhāsāsaṅkarabhaṅgaḥ // 3.6 // maṇyādyuktarītyā pañcānāṃ hetvābhāsānāmasāṅkaryaṃ netyupapādyodayanamate 'pyāpātatosāṅkaryapratītāvapi tadayuktamiti bhāvena taduktamanūdya nirāha -- udayanena tviti// vibandhe nibandhākhyagranthe // koṭidvayeti// sādhāraṇānaikāntikasya sādhyatadabhāvābhyāṃ sahacāre asādhāraṇānupasaṃhāriṇorubhābhyāṃ sahacārābhāveneti dhyeyam/ prācāṃ mate 'sādhāraṇānupasaṃhāriṇoranadhyavasitaprabhedatvena pṛthagukteḥ sādhāraṇānaikāntika eva savyabhicāraśabdena grāhyaḥ/ kimatreti // 3. dvayamadhye kiṃ tatvaṃ nirdeṣatvamityarthaḥ/ taccatuṣṭayeti// savyabhicārādicatuṣṭayānyatve satya- 1.khaṃla-ka.rā. 2.sopā -ṭa. 3.yadadvaya-ṭa.ṭha.ḍa. pu - 342. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ nāstītyuktatvāt/ dvitīye hi 1 savyabhicāre idamasādhakaṃ saṃśayajanaktavāditi, viruddhe sādhyābhāva 2 sādhakatvāditi, bādhe tu bādhitavyāptikatvāditi, satpratipakṣe 3 tu jijñāsājanakatvāditi, asiddhe catuṣṭayānyāliṅgatvajñānajanakatvāditi, prayoktavyamā/ tatra ca saṃśayajanakaṃ sādhyābhāvabuddhijanakatvaṃ ca kiṃ phalopādhānaṃ vivakṣitaṃ yogyatā vā/ nādyaḥ/ 4 asādhāraṇatvādigrahakāle kuto 'pi nimittātsaṃśayasādhyābhāvabuddhyoranutpattau utpattadavyapramitau cāsādhakatāhetorasiddhiḥ 5/ bādhapratirodhayostu pratyakṣādāvivānumitāvapi sākṣādviṣayāpahāriṇoḥ punaḥ parāvṛtyā 6 draviḍamaṇḍakanyāye karaṇasāmarthyavighaṭakahetvābhāsāntarasaṃpādanenāvyāptijijñāsājananābhyāmasādhakatānumāpakatvakalpanamatyantāyuktam// liṅgatvajñānamityarthaḥ/ uktatvāditi// yadrūpeṇa hi jñānamanumitipratibdhakamityādinā pañcahetvābhāsa 7 tetyetkhaṇḍanaprastāve uktatvādityarthaḥ/ asiddheriti// ādye liṅgasvarūpasyaivābhāvāt/ dvitīye liṅgasatve 'pi tatpramityabhāvena 8 pramityasiddheratyarthaḥ/ draviḍamaṇḍaketi// vivṛta 9 stvayaṃ nyā udayanoktavaktrabhiprāyavidhyarthabhaṅge/ atyantāyuktamiti// 1.yesa -ka.ga.rā. 2.vabodha-kā.ga.ṭa.rā. 3.tu iti na-ka.ga.rā. 4.sādhāra -ka.ga.rā. 5.ddheḥ -ka.ga.rā. 6.tyadra-ṭa.rā. 7.sā i-ṭha.ḍa. 8.tatprami- ṭa.ṭha.ḍa. 9.taścāyaṃ -ṭa.ḍa. unokta-hesāsaṃ-raṅgaḥ) anumādoṣavādaḥ pu - 343. kiñca satpatipakṣe jijñāsājanakasyeṣṭasādhanatvajñānasyābhāvena vā, atyantābhīṣṭaviṣayakaprabalajijñāsāntarapratibandhena vā, kiṃ tatvamiti jijñasāyā anutpattau asādhakatvahetorasiddhiḥ syāt/ asiddhepyetaccatuṣṭayānyāliṅgatvaṃ nasādhakatāsādhakam/ tadajñāne 'pi svarūpāsiddhyā 1 dāvekaikajñānenāsādhakatānumitidarśanāt/ nāntyaḥ/ yogyatāyā vipakṣavṛttitsādhyābhāvavyāpyatvādirūpatvāt/ tasya cāvyāptāvāntarbhāvasyoktatvāt/ bādhasatpratipakṣayorhetvābhāsatvasyaiva nirāsācca// udayanoktahetvābhāsāsaṅkarabhaṅgaḥ // 3.5 // hetudoṣa 2 tvamevāyuktaṃ evaṃrūpeṇa kalpanaṃ tvatyantāyuktamityarthaḥ/ tathā ca dvayoḥ pratijñārthapramāṇaviruddhatvenaikas rūpeṇa prāguktadiśā pratijñādoṣatvameveti bhāvaḥ/ asmin pakṣe 'sādhakatānumānānutthānaṃ pratipakṣe syāditi doṣāntaraṃ cāha -- kiṃ ceti// iṣṭeti// jijñāsā hi jñānecchā phalādanyatrecchā ceṣṭasādhanatvajñāne sati bhavati/ kimanayostatvamiti jñānasyeṣṭasādhanatvajñānaṃ tajjanakamiti jijñāsājanakasyeṣṭasādhakatvajñānasyetyuktam/ asiddhiḥ syāditi// jijñāsājanana 3 rūpaphalasya tadānīmabhāvena kiṃ tatvamiti jijñāsājanakatvāditi hetorabhāvāditi bhāvaḥ/ yogyatā veti pakṣaṃ nirāha -- nāntya iti// hetvābhāsa- 1.ddhyaikaika -ka.ga.ṭa. 2.ṣamevā-ṭa.ṭha.ḍa. 3.jananasvarūpayogyatvaheturabhimata iti yuktam. tasyottīrṇatādaśāyāmapi bhāvāditi bhāvaḥ ityasti - ṭha.ḍa. pu - 344. nyāyadīpayutatarkatāṇjavam (tṛ.pariccedaḥ maṇikaṇṭhoktahetvābhāsāsaṅkarabhaṅgaḥ // 3.6 // etena yaduktaṃ maṇikaṇṭhe-- sūtroktarītyā hetvābhāsāḥ pañcaiva/ anupasaṃhārī tu vyāpyatvāsiddhāvantarbhūtaḥ / tatra yadyapi viruddha 1 dvaye ca vyāptipramāvyatireko 'sti/ tathāpyanaikāntikayoḥ saṃśayakāraṇasādhāraṇāsādhāraṇadharmajñānanibandhanaḥ pramāvyatirekaḥ/ viruddhe tu sādhyāsamānādhikaraṇadharmagrahanibandhanaḥ/ tvasyeti// hetudoṣatvasyetyarthaḥ/ kutontarbhāvabahirbhāvacintatyevākārārthaḥ 2 // udayanoktahetvābhāsāsaṅkara 3 bhaṅgaḥ // 3.6 // maṇikaṇṭhoktahetvābhāsāsaṅkarabhaṅga // 3.7 // hetvābhāsapañcakasyānyonyāsāṅkaryaṃ maṇi 4 kaṇṭhoktamanūdya nirāha -- eteneti// sūtreti// savyabhicāraviruddhaprakaraṇasamasādhyasamātītakālā hetvābhāsā iti gotamasūtrokterityarthaḥ/ pañcatvākṣepasamādhī maṇikaṇṭhoktāvevānuvadati -- tatra yadyapīti// pañcasu madhya ityarthaḥ/ anaikāntikadvaye ceti// sādhāraṇarūpe ityarthaḥ/ sādhāraṇāsādhāraṇeti// sādhāraṇadharmāsādhāraṇadharmavipratipattibhedena trīṇi saṃśayakāraṇāni/ tatra sādhāraṇānaikāntikesādhāraṇadharmajñānanimittako vyatirekaḥ, 1.ddhe anaikāntikadvaye -ka.ga.ṭa. 2.raḥ -ṭa.ṭha.ḍa. 3.sāsāṅkarya-ṭa.ṭha.ḍa. 4.karṇokta -ṭa. makakta-hebhāsāsaṃ-ṅgaḥ) anumādoṣavādaḥ pu - 345. tatropajīvyatvātteṣāmevodbhāvanam/ na tu pramāvyatirekasyāsiddhasyeti tadapi nirastam/ sādhāraṇāderdharmasya hi sādhāraṇatvādijñānaṃ saṃśayahetuḥ/ sādhāraṇatvaṃ ca sapakṣavipakṣavṛttitvam/ tatra ca vipakṣavṛttitvamevāvyāptiriti saivodbhāvyā/ na tu 1 sapakṣavṛttitvamapi/ vaiyarthyādityuktaṃ sādhāraṇaprastāve// evamasādhāraṇatvamapi sapakṣavipakṣavyāvṛttatvam/ tatra ca vṛttimataḥ sapakṣavyāvṛttavvaṃ sandigdhāvyāptiriti saivodbhāvyā/ na tu vipakṣavyāvṛttatvamapi/ vaiyarthyādityuktamasādhāraṇa 2 prastāve// evaṃ sādhyāsāmānādhikaraṇyamapi yatra hetustatra sādhyamiti sāmānādhikaraṇyābhāvaḥ/ sa ca hetumati sādhyābhāvātmakatvādavyāptirevetyuktamanupasaṃhāriprastāve// asādhāraṇadharmajñānanibandhano 'sādhāraṇānaikāntike vyāptipramāvyatireka iti tayorbhedaḥ/ teṣāmeveti// sādhāraṇā 3 sādhāraṇadharmasādhyasamānādhikaraṇadharmāṇāmevetyarthaḥ// sādhāraṇatvādijñānamiti// anyathā parvato 'gnimān 4 pakṣatvādityādau prameyatveneva vṛkṣatvarūpeṇa vā jāte 'pi jñāne sādhyasaṃśayāpatteriti bhāvaḥ/ sādhāraṇeti// sādhāraṇasyāvyāptyantarbhāprastāva ityarthaḥ// 1.tupa -ka. 2.sapakṣavipakṣetyārabhya etāvān granthaḥ nāsti-ga.rā. 3.ṇadharmasā -ṭa.ṭha. 4.vṛkṣavatvādi -ṭa.ḍa. pu - 346. nyāyadīpayutatarkatāṇḍavam (tṛ.pariccheda- kiṃ caivaṃ sati vyāptasya pakṣadharmatvāpramitirūpāsiddhirapyāśrayahetusvarūpatadviśeṣaṇāsatvajñānanibandhanetyāśrayāsatvādīnāmapi hetvābhāsāntaratvaṃ syāt// nanucābhāvajñānādbhāpramāvyatirekaḥ sarvatranaitāvatāsādhāraṇa 1 tvaṃ sidhyati 2 yacceha nirūpyata iti cenna/ vyabhicārasyāpi vyāptyabhāvarūpatvenābhāvajñānādbhāvarūpavyāptipramāviraha iti sāmyāt// evamagre 'pi/ upajīvyatvātteṣāmevodbhāvanamityatrātiprasaṅgāntaraṃ cāha -- kiṃ ceti// viruddhe 'naikāntikadvaye ca pramāvyatirekāviśeṣyavāntarabhedādbhoktau yo 'tiprasaṅga uktaḥ taduddhāramāśaṅkya sāmyena nirāha -- nanvityādinā// sarvatreti// āśrayāsatvesvarūpāsatvahetuviśeṣaṇāsatvādijñānanibandhanāsiddhiṣu sarvāsvapyāśrayādyabhāvajñānāvdyāptipakṣadharmatārūpabhāpramāviraha ityarthaḥ// etāvateti// bhāvapramāvyatirekanimittatvamātre 3 ca bhāvi 4 pramāvyatirekaṃ pratyasādhāraṇakāraṇatvamāśrayābhāvajñānānāmastītyarthaḥ/ tāvatā hetvābhāsādhikyaṃ kuto netyata āha -- tacceti// bhāvapramāvyatirekaṃ prati yadasādhāraṇaṃ kāraṇaṃ tadeveha hetvābhāsaprakaraṇe vibhajcamānatvena nirūpyata ityarthaḥ/ iti sāmyāditi// tathā ca sādhyābhāvavyāptarūpaviruddhasyānaikāntikadvayasya cāvyāptitvenaikadūṣaṇatvameva na tu tvaduktaprakāreṇānekahetvābhāsatvamiti bhāvaḥ// 1.ṇatvaṃ -ga. 2.tacceha -ka.ga.rā. 3.treṇa-ṭa.ṭha.ḍa. 4.bhāvapra-ṭa.ṭha.ḍa. līlātyukta-hesacādhyaṅgaḥ) anumādoṣavādaḥ pu - 347. kiṃ ca pratirodhasyāpi sarvakāryasādhāraṇadoṣatvāddhetvābhāsatvaṃ na syāt// yadi ca satpratikṣasya dvedhā 1 pratibandhakatāsādhāraṇyasādhāraṇī ca tatrāsādhāraṇamanumitipratibandhakatvamādāya hetvābhāsatvaṃ tarhyabhāvajñānasyāpi bhāvapramāpratibandhakatvaṃ dvedheti samam// maṇikaṇṭhoktahetvābhāsāsaṅkarabhaṅgaḥ // 3.6 // nanvabhāvajñānasya bhāvapramāvyatirekahetutve hetvābhāsatvarūpāsādhāraṇadoṣatvaṃ vyāptyabhāvajñānasya na syādityataḥ pratibandīmukhena samādhātumāha-- kiṃ ceti// sarvakāryeti// anumititaditararvakāryetyarthaḥ/ hetvābhāsatvaṃ hetvasādhāraṇadoṣatvamityarthaḥ/ paramukhenottaraṃ vācayitvā samamityāha -- yadi ceti// samamiti// tathācāsādhāraṇamanumitipratibandhakatvamādāya hetvābhāsatvaṃ bhaviṣyatīti bhāvaḥ// maṇikaṇṭho 2 ktahetvābhāsāsāṅkaryabhaṅgaḥ // 3.7 // līlāvatyuktahetvābhāsacāturvidhyabhaṅgaḥ // 3.7 // līlāvatyāṃ tu -- asiddhaviruddhasavyabhicārānadhyavasitāścatvāro hetvābhāsāḥ/ bādhapratirodhau tu pūrvoktarītyā līlāvatyuktahetvābhāsacāturvidhyabhaṅgaḥ // 3.8 // līlāvatyāṃ tviti// ityuktamityanvayaḥ/ pūrvoktarītyeti// 1.dvayīpra-ka.ga.rār. 2.ṇokta-ṭa. pu - 348. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyāptipakṣadharmatāpa 1 hāreṇaiva doṣau/ na svātantreṇa/ tatra vyāptipakṣadharmatāvatvenāniścito heturasiddhaḥ/ tenāsiddhitrayasya saṃgrahaḥ/ pakṣaikavṛttiranadhyavasitaḥ// yadyapi savyabhicāraviruddhānadhyavasiteṣu vyāptyapramitirūpā vyāpyatvāsiddhirasti/ tathāpi vyabhicāriṇi parārthānumāne sarvopasaṃhārapravṛttodāharaṇavākyādupādhyasphuraṇadaśāyāṃ vyāptigrahaṇa 2 sambhavāvdyāptyagraho nodbhāvayituṃ śakya iti vyabhicāra evodbhāvyaḥ/ viruddhe 3 tu viparītapratibandhe vākyasthe 'ntaraṅge sphurati sati bahiraṅgavyāptyajñānādikaṃ nodbhāvyam/ bādhitasthale hetoḥ sādhyābhāvavadvṛttitvena vyāpterapahāreṇa sandigdhasādhyavadvṛttitvābhāvena pakṣadharmatāpa 4 hāreṇetyarthaḥ/ dūṣaṇasaukaryāyāsiddhyādeḥ lakṣaṇamāha -- tatreti// asiddhatrayasyeti// āśrayāsiddhasvarūpāsiddhavyāpyatvāsiddharūpasiddhatrayasyetyarthaḥ/ sādhyābhāvavyapto viruddhaḥ/ pakṣatrayavṛttiḥ savyabhicāra iti vyaktatvāttayorlakṣaṇānuktiḥ/ sāṅkaryaśaṅkāmanūdya nirāha-- yadyapītyādinā// vyabhicāriṇīti// anityaḥ śabhdaḥ 5 prameyatvāt yatra 6 prameyatvaṃ tatrānityatvaṃ ghaṭādāviti vyabhicāriṇītyarthaḥ/ viparītapratibandha iti// pratibandho vyaptiḥ sādhyābhāvena saha hotorvyāptirūpaviparītavyāptau sphurantyāṃ nityaḥ - 1.parihā -ṭa. 2.haraṃ-ka.ga.rā. 3.ddhevi-ka.ga.rā. 4.tākāreṇa-ṭa. tāparihāreṇe-ṭha. 5.bdaḥ me-ṭa.ṭha.ḍa. 6.trameya -ṭa.ṭha.ḍa. līlātyukta-hesacādhyaṅgaḥ) anumādoṣavādaḥ pu - 349. anadhyavasite tu vipakṣavyāvṛttimukhena vyatirekaṇavyāpterdarśitatvānna vyāptyasiddhirudbhāvayituṃ śakyā/ na cānadhyavasite sandigdhasādhyavatpakṣamātravṛttitvena sādhyābhāvasambandhādvyabhicāra evāstviti vācyam/ sapakṣavipakṣayorliṅgajñānasyaivānadhyavasāya 1 rūpajñānahetutvena saraladūṣaṇatayodbhāvatvāt/ tatphalato vyabhicārastu vilambitapratītika ityuktamā// tanna/ vyabhicāriṇi tvayā samarthitena vyabhicārasyodbhāvytavenaiva maduktāvyāpterevodbhāvyatvasiddheḥ/ uktaṃ hi -- sādhyābhāvasambandharūpo - śabdaḥ kṛtakatvāditi vākyādavagamyamānāyāmityartaḥ/ anadhyavasitetviti// bhūrnityā gandhavatvāt yatra nityatvābhāvaḥ tatra gandhavatvābhāvo 2 jalādāviti sādhyābhāvahetvabhāvayorvipakṣavṛttitmukhena vyatirekavyāpteranadhyavasita 3 prayoktrā darśitatvādityarthaḥ// vyabhicāra eveti// sandhigdhavyabhicāra evāstvityarthaḥ// saraleti/ akleśadūṣaṇatayetyarthaḥ/ tatphalabhūto 'nadhyavasāyajñānabhaphalabhūtaḥ/ kathaṃ siddhirityata āha -- uktaṃ hīti// sādhāraṇasyāvyāptāvantarbhāvaprastāve prāguktamityarthaḥ// 1.yarūpatvena -iti yajñānarūpatvena, iti cadvedhā śodhitamasti - ṭa. 2.yathetyadhaikam-ṭa. 3.hetupadamadhikamasti -ṭa.ḍa. pu - 350. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vyabhicāra evāvyāptiriti/ na cānityatvasādhakasya meyatvādergaganādau vyāptibhaṅge svena pramite 'pyanāptavādi 1 vākyādudāharaṇādeva vyāptisiddhiḥ/ śabdo 'nityaścākṣuṣatvādityādāvasiddherapyanudbhāvyatāpātāt/ tatrāpi vādivākyenevopanayenaiva pakṣadharmatāyā jñātatvāt// kiñca yadi vyabhicāriṇi śakyodbhāvanatvādvyabhicāramādāya vyaptyapramitestyāgastarhi tata evāsiddherapi pakṣe hetva 2 satvamādāya pakṣe hetusatvāpramitirūpāsiddhirapi tyāgaḥ syāt/ tataśca pakṣe hetusatvaṃ hetvābhāsāntaraṃ syāt/ nanūktama 3 trodāharaṇavākyādvyāptigrahasaṃbhavādavyāptyudbhāvanamaśakyamiti cet, satyamuktam/ duruktaṃ tadityāha -- na ceti// vyāptisiddhirityanenānvayaḥ/ pramita iti// anāpteti ca// hetugarbha 4 viparītapramāsadbhāve 'pyanāptavākyādbhāvanamapyaśakyaṃ syāt/ svasya hetu 5 tvābhāvaniścaye satyapi vādivākyāddhetusatvaniścayasya saṃbhavāditi bhāvenāha -- śabda iti// pratibandīrūpeṇātiprasaṅgaṃ cāha -- kiñca yaditi// tyāga iti// anudbhāvanaṃ tata eva śakyodbhāvanatvādevāstu ko doṣa ityata āha -- tataśceti// hetvābhāsāntaramiti// tvayā vyāptipakṣadharmatāvatvenāniścito heturasiddha iti tvayoktatvena tadapekṣayā hetvasatvamātraṃ hetvābhāsāntaraṃ syāt/ tathā ca tvaduktacatuṣṭvabhaṅga iti bhāvaḥ/ paramukhenaivottaraṃ vācayitvā samamityāha -- tatra pakṣa iti// 1.vādipadaṃ na-ka.rā. 2.tvasiddhatva-ga.rā. 3.māto-ṭa.ḍar. 4.bham/ vipa -ka.ga. 5.tutvābhāva -ṭa.ḍa. līlātyukta-hesacādhyaṅgaḥ) anumādoṣavādaḥ pu - 351. hetvasatvaṃ hetusatvānupalambhanirvāhyaṃ cet vyāptyabhāvarūpo vyabhicāro 'pi vyāptyanupalambhanirvāhya iti samam/ viruddhe 'pi niyatasādhyābhāvasaṃbandharūpāyāṃ viparītavyāptau maduktā vyāptirantargataiva/ na tu bahiraṅgā/ anadhyavasitepi sapakṣavipakṣayoyarliṅgā 1 jñānamasādhāraṇaprastāvoktarītyā na svato 'numitipratibandhakam/ kiṃ tūpādhyādivadavyāptyunnāyakameva/ anyathopādhiḥ siddhasādhanaṃ ca saralatayā hetvābhāsāntaraṃ syāt// api ca dūṣaṇatvādudbhāvanam/ na tūdbhāvanāddūṣaṇatvam/ kḷptaṃ cāvyāpterdeṣatvam/ na tu sapakṣavipakṣayo 2 rliṅgajñānasya// tathā cānupalambha eva doṣo 3 tu hetvasatvamityarthaḥ/ asminnapi mate viruddhopyavyāptyantarbhūta ityāha -- viruddhe 'pīti// sādhyābhāvavyāptarūpe viruddhepītyarthaḥ/ madukteti// sādhyābhāvasaṃbandharūpā/ na tu bahiraṅgeti// sādhyābhāvavyāptarityarthaghaḥ/ dūṣaṇamiti yojyamā/ parābhimatānadhyavasitapakṣe hetvābhāvasatvameva durghacaṃ kutontarbhāvacinteti bhāvenāha -- anadhyavasitepīti// asādhāraṇeti// asādhāraṇasyāvyāptyantarbhāvoktiprastāve vyāptyabhāvavyāpyatayā dūṣakasya ityādigranthenoktarītyerthaḥ// yadapyanadhyavasite vipakṣavyāvṛttimukhena vyatirekavyāpterdarśitatvānna vyāptyasiddhirudbhāvayituṃ śakyeti tatrāha -- api ceti// tataścāvyāptireva doṣatvena kḷptatvādudbhāvyeti bhāvenāha -- kḷptaṃ ceti// 1.ṅgajñā-ka.ga. 2.ṅgajñā-ga.rā. 3.tu itina -ṭa.ṭha.ḍa. pu - 352. nyāyadīpuyatatarkatāṇḍavam (tṛ.paricchedaḥ kiṃ cānadhyavasite hetoḥ pakṣavṛttitvājñāne 'siddhiprasaṅgena pakṣavṛttitvajñānasyāvaśyakatvādati saralatayāsādhāraṇanyāyena sandigdhasādhyavanmātravṛttitvarūpāvyāptireva doṣostviti dik// līlāvatyuktahetvābhāsacāturvidhyabhaṅgaḥ // 3.7 // atisaralayeti// 1 ativyāptireva doṣa ityanvayaḥ// nanvevaṃ cetkevalavyatirekiviṣayāpattirityata uktaṃ -- asādhāraṇanyāyeneti// tatraiccodyasamādhānāditi bhāvaḥ// nanūktarūpānadhyavasitasyāvyāptijñānaṃ pratyupajīvyatvādayameva tatra doṣa iti cenna/ upajīvyatve 'pi vyāptyādyabhāvarūpatvābhāvena svato 2 dūṣaṇatvābhāvāt/ anyathopādhyādirapi doṣaḥ syādityuktatvāt/ kiṃ ca sapakṣavipakṣayorliṅgajñānasya svayamajñāyamānatvena jñāyamānatayā pratibandhakībhūtāvyāptereva hetvābhāsatvena vaktavyatvāt/ api cānukūlatarkāvatāradaśāyāmapi sapakṣavipakṣayorliṅga 3 jñānasya satvena tadāpyanumitipratibandhakatayā doṣatvāpātādityabhipretyāha -- iti digiti// līlāvatyukta 4 hetvābhāsacāturvidhyabhaṅgaḥ // 3.8 // 1.avyāptireva -ṭa.ṭha.ḍa. 2.ṣakatvā-ṭa.ṭha.ḍa. 3.ṅgājñāna-ḍa. 4.tyādyukta-ḍa. bhājñokta-hasasādhyaṅgaḥ) anumādoṣavādaḥ pu - 353. bhāsarvajñoktahitvābhāsasāptavidhyabhaṅgaḥ // 3.7 // etena yaduktaṃ - bhāsarvajñena -- asiddhaviruddhānaikāntikānadhyavasitakālātyayāpadiṣṭasatpratipakṣaprakaraṇasamā iti 1 hetvābhāsāḥ/ tatrā 2 siddhaviruddhau asiddhaprabhedaśca pūrvoktarītyaiva/ pakṣatrayavṛttinaikāntikaḥ/ sādhyāsādhakaḥ pakṣa eva vartamāno 'nadhyavasitaḥ/ asādhāraṇānupasaṃhāriṇāvanadhyavasatitāntarbhūtau/ ekatra tulyabalahetudvayopanipātaḥ sapratipakṣaḥ/ sa eva viruddhavyabhicārītyucyate/ svaparapakṣasiddhāvapi trirūpo hetuḥ prakaraṇasama - bhāsarvajñoktahetvābhāsasāptavidhyabhaṅgaḥ// 39 // pūrvoktarītyaiveti// āśrayāsiddhasvarūpāsiddhavyāpyatvāsiddhavyadhikaraṇāsiddhādirūpeṇa prabheda ityarthaḥ/ pakṣatrayeti// pakṣasapakṣavipakṣavṛttirityarthaḥ/ vyatirekiṇi saddhetāvativyāptinirāsāya sādhyāsādhaka ityuktiḥ/ ekatreti// pakṣa ityarthaḥ/ nanu viruddha 3 vyabhicārītyapi kaści 4 ddhetvābhāsa ityāha -- sa eveti// trirūpa iti// pakṣavṛttitvaṃ sapakṣe satvaṃ vipakṣādvyāvṛttatvamityevaṃ rūpeṇa trirūpa ityarthaḥ/ yathā vimataṃ mithyā dṛśyatvāt śaktirūpyavat- vimataṃ - 1.niyamena vyāpteḥ ityadhikam-rā. 2.siddhaprabheda -ka.ga.ṭa.rā. 3.dbhāvya -ṭa.ṭha.ḍa. 4.dasti hetvābhā- ṭha.ḍa. pu - 354. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ iti / tadapi nirastam/ asiddhabhedasya vyāpyatvāsiddhe, 1 viruddhādi tritayasya cāvyāptau, kālātītāditritayasya ca pratijñāvirodhentarbhāvasyo 2 ktatvāt/ vyadhikaraṇāsiddhyāderadoṣatva 3 syayoktatvāt// bhāsarva 4 jñoktahetvābhāsamāptavidhyabhaṅgaḥ // 3.8 // satya dṛśyatvāt brahmavaditi// pakṣadvaye trirūpatvaṃ ca pratipakṣe 5 tulyatvamivābhimānikam/ ato nāsaṃbhava ityuktaṃ prāk// bhāsarvajñoktatvābhāsasāptavidhyabhaṅgaḥ // 3.9 //sāmānyena paroktahetvābhāsaniyamabhaṅgaḥ // 3.9 // ayamatra niṣkṛṣṭor'thaḥ/ maduktāsiddhvyāptivyatiriktā hetvābhāsāḥ bahubhirbahusaṅkhyākāḥ kalpyantām/ bahudhā ca nirucyāntām/ tathāpi te sarve na tāvatpakṣadharmatāvighaṭanarūpāḥ/ asiddhyantarbhāvāpatteḥ/ sāmānyena paroktahetvābhāsaniyamabhaṅgaḥ// 40 // śrotrṛbuddhisaukaryāyoktasya sarvasya niṣkṛṣṭamarthamāha -- ayamatreti// caturvidhā hi vādibhirucyamānāḥ sambhavanti hetvābhāsāḥ/ pakṣadharmatāviraharūpā vā, tadvi 6 ruddhahetubhūtā vā, vyāptiviraharūpā vā, vyāptivirahahetubhūtā veti hṛdi nidhāya krameṇāha -- na tāvadityādinā// 1.ddharvi-rā. 2.uktatvāditi na -ka.ga.ṭa.rā. 3.syoktatvā-ka.ga.rā. 4.sarvokta -ṭa.rā. 5.lyabalatva-ṭa.ṭha.ḍa. 6.dviraharūpā vā-ṭa. 7.dvirahahetubhūta vā-ṭha.ḍa. sānyena-paktahesa-nimaṅgaḥ) anumādoṣavādaḥ pu - 355. nāpi 1 tadvighaṭakāḥ/ tvatpakṣe siddhasādhanavadasiddhyunnāyakatvena svato doṣatvāyogāt/ nāpi vyāptivighaṭanarūpāḥ/ avyāptyantarbhāvāpatteḥ/ nāpi vyāptyabhāvavyāptatvena vyaptivighaṭakāḥ/ upādhipratikūlatarkānukūlatarkābhāvavadavyāptyunnāyakatvena svato doṣatvābhāvāt/ na ca hetvābhāsatve pañcamaprakāro 'sti/ vyāptipakṣadharmatāyuktahetorābhāsatvāyogāt// kiṃ ca savyabhicāraviruddhānadhyavasiteṣu na tāvadavyāptirnāstīti yuktam/ teṣu pakṣadharmatāyāḥ satvena hetorābhāsatvāyogāt/ nāpyavyāpteḥ satve 'pi tadajñā 2 ne 'pi anyajñānādevānumānaṃ duṣṭamiti vācyam/ anyasyānumānāvirodhitve doṣatvāyāgāt/ virodhitvamapi na tāvatsākṣātphalavighaṭa 3 nena/ bādhapratirodhāntarbhāvāpatteḥ/ nāpi karaṇavighaṭa 4 nena/ tathātve vyāptipakṣadharmatānyatara- nanvastvito 'nya 5 traiva kaścana prakāra ityata āha -- na ca hetvābhāsa 6 tva iti// vyāptipakṣadharmatātadvighaṭanakarūpaprakāracatuṣṭayānyaḥ pañcamaḥ prakāra ityarthaḥ/ vyāptipakṣadharmatāyuktatvameva prakāra ityata āha -- vyāptīti// prakārāntareṇa savyabhicārādihetvābhāsaniyamaṃ parābhimataṃ nirāha -- kiñceti// phaleti// anumitirūpaphaletyarthaḥ// bādheti// 1.pakṣadharmatvābhāvavyāpyatayā - iti pūritamasti-ṭa. 2.nakāle bhinnajñā-ga.ṭa.rā. 3.ṭakatvena -ga.ṭa.rā. 4.ṭakatvena -ga.ṭa.rā. 5.nya evaka-ṭa.ṭha.ḍa. 6.sa iti-ḍa. pu - 356. nyāyadīpayutatarkatāṇḍavam (tṛ.paricchedaḥ vighaṭanasyāvaśyakatvenāvyāptyasiddhyanyatarāntarbhāvasya durvāratvāt// etadevābhipretyoktaṃ pramāṇalakṣaṇe -- asiddhiravyāpti 1 śca hetuvirodha iti// samānyena paroktahetvābhāsaniyamabhaṅgaḥ // 3.9 // oṃ iti śrīmatparamahaṃsaparivrājakācāryaśrīmadbrahmaṇyatīrtathapūjyapādānāṃ śiṣyeṇa śrīmavdyāsayatinā viracite śrīmattarkatāṇḍave anumānaprapañcanaṃ samāptam// anumānaparicchedaḥ śrīkṛṣṇārpaṇastu. tayorgrāhyābhāvāvagāhitvena sākṣādevānumitipratibandhakatvāditi bhāvaḥ/ etadeveti// uktaniṣkṛṣṭaṃ prameyamevābhipretyetyarthaḥ// sāmānyena paroktahetvābhāsaniyamabhaṅgaḥ // 40 // yatprasādādimāṃ vyākhyāmakārṣaṃ naumi taṃ harim/ anasūyāgarbharatnamānvīkṣikyāḥ prakāśakam// nirdeṣaguṇapūrṇena śrīprāṇapatineritaḥ/ yadavocamahaṃ tena prīṇātu puruṣottamaḥ// prāyeṇālasabuddhitvāllokānāṃ tajjighṛkṣayā/ vādār 2 thamātramabrūma nodgranthaṃ kṣamyatāṃ budhaiḥ // iti śrīmatparamahaṃsaparivrājakācāryasudhīndratīrthagurupādaśiṣyarāghavendrayatikṛte tarkatāṇḍavavivṛttau nyāyadīpe tṛtīyaḥ paricchedaḥ saṃvyākhyaṃ tarkatāṇḍavaṃ samāptam śrīkṛṣṇārpaṇamastu. 1.ptirita he-ga.ṭa.rā 2.kyārthamā-ṭa.ṭha.ḍa. 3-7-2001.