Vimalamitra: Abhidharmadīpa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vimalamitra-abhidharmadIpa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Abhidharmadīpa = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vabhdiku.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vimalamitra(?): Abhidharmadipa, Karikas only! Based on the edition by P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). Kārikās extracted from the commented version (see separate GRETIL file). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. Sandhi rules are not observed where the Kārikā line was split up in the commented version! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ / taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam // abhidh-d_1 // sattvādyananyathābhāve vyaktābhāvaḥ prasajyate / tadvikārādvikāritvaṃ prakṛtestadabhedataḥ // abhidh-d_2 // na karma svakatotsargāt jñavyaktātmakatā malāḥ / prākpakṣe muktyabhāvaśca dvitīye 'nye 'pyupaplavāḥ // abhidh-d_3 // rūpaskandho hi netrādyā daśāyatanadhātavaḥ / dharmasaṃjñe trayaskandhāḥ sāvijñaptirdhruvatrayāḥ // abhidh-d_4 // manaḥsaṃjñakamanyo 'pi saptavijñānadhātavaḥ / āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate // abhidh-d_5 // yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ / buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān // abhidh-d_6 // ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ / rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ // abhidh-d_7 // skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ / svātmanā nityamaviyogāt samatvaṃ cittacaitasām // abhidh-d_8 // tadākhyā ye 'nyasūtroktāsteṣāmeṣveva saṃgraham / brūyācchāstranayābhijño buddhyāpekṣya svalakṣaṇam // abhidh-d_9 // anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham / nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ // abhidh-d_10 // dharmaskandhasahastrāṇāmaśīterapi saṃgrahaḥ / jñeyo 'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt // abhidh-d_11 // dharmaskandhapramāṇaṃ tu satyāderekaśaḥ kathā / tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ // abhidh-d_12 // sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ / proktāstadbhedato yasmādasmimāno nivartate // abhidh-d_13 // kliṣṭameva hi vijñānaṃ draṣṭavyaṃ janmani śrayāt / khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt // abhidh-d_14 // nabhaḥ khalu nabho dhātorāsanno hetureṣa tu / bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ // abhidh-d_15 // pratyakṣavṛttiryattatprāgaprāptagrāhyato 'pi yat / tato 'pi yaddavīyo 'rthaṃ paṭiṣṭhamitarādapi // abhidh-d_16 // sanidarśana ādyārthaḥ mūrtāḥ sapratighā daśa / anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ // abhidh-d_17 // śeṣāstridhā iha sarve 'pi rūpadhātau caturdaśa / rasagandhau savijñānau dhātū hitvā trayontimāḥ // abhidh-d_18 // sāsravānāstravā antyāstrayaḥ śeṣāstu sāsravāḥ / sālambaprathamāḥ pañca sopacārāstrayastridhā // abhidh-d_19 // nirvikalpaguṇasvārthāḥ asmārādanirūpaṇāt / manobhaumī smṛtiḥ pūrvo dvitīyo dhīrnirūpikā // abhidh-d_20 // vijñānapañcakaṃ kāmeṣvekena savikalpakam / tasmādanyat tribhiḥ dhyāne prathame cāsamāhitam // abhidh-d_21 // dvābhyāmavyagraṃ ekena cakṣuḥśrotratvagāśrayam / dvābhyāṃ taduparivyagraṃ ekenaiva samāhitam // abhidh-d_22 // ucchinnaśubhabījasya darśanaṃ savikalpakam / kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ // abhidh-d_23 // kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ / dvidhāpyakuśalaṃ nāsti kliṣṭaṃ cāryasya nottamam // abhidh-d_24 // nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam / kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram // abhidh-d_25 // tridheha dvayamāryasya rāgiṇaḥ saśubhasya ca / na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam // abhidh-d_26 // prayogādaṅgasānnidhyātsabhāgatvācca santateḥ / prāgvijñānānubhūte 'rthe cetasyutpadyate smṛtiḥ // abhidh-d_27 // etadviparyayāt māndyātkleśarogābhibhūtitaḥ / jñātapūrveṣu vismṛtiḥ saṃprajāyate // abhidh-d_28 // dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā / smaryate sattadanyaiśca nānyo 'nyaṃ vyoghadṛkkṣaye // abhidh-d_29 // vijñānānāṃ tu pañcānāṃ yadekenānubhūyate / tatsmaryate 'pi cānyena tena khalvitarairapi // abhidh-d_30 // dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha / vyārūpyarūpanivṛteḥ smaryate 'ṣṭābhireva tat // abhidh-d_31 // rūpārūpyāptanivṛtaśubhābhyāṃ tu krameṇa yat / kāmāptāvyākṛte hitvā smaryate daśakena tat // abhidh-d_32 // rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat / ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ // abhidh-d_33 // ārūpyāvyākṛtajñātaṃ yaśceto navakena tat / kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā // abhidh-d_34 // cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ / amūrtā dhvaninā sārdhamanupāttāḥ nava dvidhā // abhidh-d_35 // spṛśyaṃ dvidhā sadharmāṃśāḥ saha tā nava bhautikāḥ / daśa sāvayavā mūrtāḥ ta eva daśa saṃcitāḥ // abhidh-d_36 // rūpagandharasasparśāścchetṛcchedyātmakā matāḥ / dāhakāstolakāścaite dāhyāstolyāsta eva vā // abhidh-d_37 // pañca rūpīndriyātmāno vipākopacayātmakāḥ / amūrtā naupacayikāḥ tridhā śeṣāḥ dhvanirdvidhā // abhidh-d_38 // cakṣustadupalabdhiśca pṛthagvā saha vāpnuyāt / dvādaśādhyātmikā jñeyāḥ bāhyāṣṣaḍviṣayātmakāḥ // abhidh-d_39 // trayo 'ntyāstrividhāḥ śeṣā bhāvanāpathasaṃkṣayāḥ / na rūpamasti dṛggheyaṃ nākliṣṭaṃ nāvikalpakam // abhidh-d_40 // sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ / sabhāgastatsabhāgatve svakriyābhāktu tulyate // abhidh-d_41 // cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate / pāñcavijñānakī prajñā na dṛṣṭiranitīraṇāt // abhidh-d_42 // sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate / kliṣṭākliṣṭadṛśau tadvacchaikṣāśaiṃkṣe ca paśyataḥ // abhidh-d_43 // cakṣuḥ paśyati vijñānaṃ vijānāti svagocaram / ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ // abhidh-d_44 // ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ / aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato 'nyathā // abhidh-d_45 // aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt / pradīpādiprabhāvaścet na samaṃ tatsamudbhavāt // abhidh-d_46 // sarvagrahaprasaṃgaścennāyaskāntādidarśanāt / sarvagatvādadoṣaścennāyogāttilatailavat // abhidh-d_47 // na hyūrdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ / vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ // abhidh-d_48 // nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ / vijñānasya tu nihrādastau ca kāyasya sarvataḥ // abhidh-d_49 // trayāṇāṃ trīṇyapi svāni tanorvijñānamapyadhaḥ / manastvaniyataṃ yogivaiśvarūpyaṃ pradarśitam // abhidh-d_50 // sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ / sāsravā eva te jñeyāstatsācivyakriyādibhiḥ // abhidh-d_51 // adhvādyāḥ skandhaparyāyāḥ dharmādyā vastunaḥ sataḥ / ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ // abhidh-d_52 // svātmyagocarakāryāṇāmekatvādekadhātutā / cakṣurādidvibhāve 'pi dvyutpattiḥ karmatritvaśāt // abhidh-d_53 // asādhāraṇavaiśiṣṭyādaiśvaryādāntaraṅgayataḥ / satyapyanekahetutve vijñānaṃ tairviśeṣyate // abhidh-d_54 // nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā / sāradravyena tenaiko dharmākhyo dravyavānmataḥ // abhidh-d_55 // prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ / tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ // abhidh-d_56 // ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam / paścimasyāśrayo 'tītaḥ pañcānāṃ taiḥ sahāpi ca // abhidh-d_57 // niśritya khalvanāgamyaṃ niśrayāṃścaturo 'tha vā / anāsraveṇa mārgeṃṇa cakṣurdhāturnirudhyate // abhidh-d_58 // anāgamyaṃ tu niśritya gandhadhāturnirudhyate / manodhāturanāgamyaṃ yadi vā saptaniśrayāt // abhidh-d_59 // anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ / dharmadhātorvicitratvādyathāyogaṃ vinirdiśet // abhidh-d_60 // cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ / kṛtsnādrūpamayāddhātorvairāgyamadhigacchati // abhidh-d_61 // tasmādanuśayāndhātorekatriṃśajjahāti ca / paryādatte na kiñcittu saṃyojanamasau tadā // abhidh-d_62 // rūpavairāgyamāpnoti jahātyanuśayatrayam / tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcana // abhidh-d_63 // cakṣurvijñānadhātuṃ tu parijānaṃstameva ca / parijānātyavaśyaṃ ca brahmalokādvirajyate // abhidh-d_64 // na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau / gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ // abhidh-d_65 // kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi / tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam // abhidh-d_66 // āryastu kāmavairāgyaṃ karotyanuśayānapi / caturaḥ parijānāti paryādatte 'pi ca trayam // abhidh-d_67 // parijānanmanodhātumārūpyebhyo virajyate / jahātyanuśayāṃstrīṃśca paryādatte trayaṃ tathā // abhidh-d_68 // parijānankhalu prīrti tāmeva prajahātyasau / ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān // abhidh-d_69 // parijānansukhaṃ yogī prajahāti tadeha ca / śubhakṛtsnācca vairāgyaṃ yāti kleśānna hanti tu // abhidh-d_70 // dvivijñeyāḥ guṇāḥ pañca hetuḥ sarve kṣarākṣarāḥ / anyatra dharmadhātvardhācchaḍbāhyā nendriyātmakāḥ // abhidh-d_71 // dvāviṃśatiprakārasya kṛtsnasyendriyaparvaṇaḥ / saṃkṣepeṇābhidhāsyante dharmā nirvacanādayaḥ // abhidh-d_72 // nāmnā dvāviṃśatistāni dravyato daśa sapta ca / yasmānnānyaddvayaṃ kāryātsukhādinavakatrayam // abhidh-d_73 // nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ / trayāṇāṃ vargavṛttitve 'pyarthamabhyeṣyate paraiḥ // abhidh-d_74 // viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ / kāyendriyādviśiṣṭatvaṃ dvayornetrendriyādivat // abhidh-d_75 // aiśvaryārtho vipaścidbhirindriyārtho 'bhidhīyate / svārthavyaktiṣu pañcānāṃ caturṇāṃ tvarthayordvayoḥ // abhidh-d_76 // svagocaropalabdhyādāvīśitvamapare viduḥ / svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ // abhidh-d_77 // kleśotpattau sukhādīnāṃ śraddhādīnāṃ guṇāptiṣu / phalasaṃkleśasaṃbhāraviśuddhitvādanukramaḥ // abhidh-d_78 // sattvākhyā sattvavaicitryaṃ dhṛtiḥ kleśodbhavaśca yaiḥ / mārgopāyaḥ phalaprāptisteṣāmindriyatā matā // abhidh-d_79 // sparśāśrayodbhavādhārasaṃbhogatvāccaturdaśa / svargāpavargahetutvāt tadanyadvendriyāṣṭakam // abhidh-d_80 // chandaṃ vīryāṅgabhūtatvāt sparśo vittyanubṛṃhaṇāt / saṃjñā prajñābhibhūtatvānnendriyaṃ munirabhyadhāt // abhidh-d_81 // śraddhādīnāṃ vidāṃ caiva doṣaḥ śuddhau malodaye / pradhānatvānmanaskāro nendriyaṃ samudāhṛtam // abhidh-d_82 // saṃbhāvanānukūlatvādadhimokṣo 'pi nendriyam / kālāntaraphalotpādasaṃdehābhyāṃ na cetanā // abhidh-d_83 // nāpramādo 'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt / nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ // abhidh-d_84 // na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ / jātyādayo na pārārthyāt niṣkriyatvānna nirvṛtiḥ // abhidh-d_85 // kāyasya bādhanaṃ duḥkhaṃ daurmanasyaṃ tu cetasaḥ / sukhaṃ ca sumanastā ca sātaṃ śārīramānasam // abhidh-d_86 // vaiśiṣṭyānmānasaṃ sātaṃ sukhaṃ kvacidudāhṛtam // abhidh-d_87 // ṣaṭsu bhūmiṣu vijñeyaṃ nīrajaskādyamindriyam / tadanye nirmale tvakṣe draṣṭavye navabhūmike // abhidh-d_88 // daurmanasyaṃ dvihātavyaṃ manovittitrayaṃ tridhā / navābhyāsapraheyāṇi dvidhā pañca na tu trayam // abhidh-d_89 // pūrvaṃ kramodbhavaiḥ kāme vipāko labhyate dvayam / anyaiḥ ṣaṭ sapta vāṣṭau vā ṣaḍ rūpe antye tu jīvitam // abhidh-d_90 // mriyamāṇairnirodhyante trīṇyante aṣṭau tu madhyame / daśāṣṭau nava catvāri kāme pañca śubhāni vā // abhidh-d_91 // ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ / ekādaśabhirāptistu phalasyāntyasya hānitaḥ // abhidh-d_92 // svasya dhātoḥ parijñānaṃ svavipakṣadṛśā pathā // abhidh-d_93 // kāmadhātuparijñānaṃ prāyaḥ saptabhiriṣyate / samalairnirmalaistvarthairaṣṭābhirabhidhīyate // abhidh-d_94 // rūpadhātuparijñānamiṣṭaṃ daśabhirindriyaiḥ / antyadhātuparijñānamekādaśabhirucyate // abhidh-d_95 // sarvasattvāstridhātusthā upekṣāyurmano 'nvitāḥ / tvakstrītvavyañjanaiḥ kāme rūpiṇaścakṣurādibhiḥ // abhidh-d_96 // kāminaḥ khalu duḥkhena tadrāgī durmanastayā / ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā // abhidh-d_97 // prītyābhāhvādharodbhūtau śubhaiḥ sa śubhamūlakaḥ / śaikṣābhyāṃ mokṣamārgasthau aśaikṣo 'rhan svamārgagaḥ // abhidh-d_98 // upekṣāyurmanoyukto 'vaśyaṃ trayasamanvitaḥ / caturbhiḥ kāyasukhavān cakṣuṣmānapi pañcabhiḥ // abhidh-d_99 // strīndriyādyanvito 'ṣṭābhiḥ duḥkhī yuktastu saptabhiḥ / ekādaśabhirantyābhyāṃ sapta ṣaḍbhistadādyavān // abhidh-d_100 // tridvīpanarakotpannā mithyātvaniyatā api / bahubhiḥ hyekānnaviṃśatyā svalpairaṣṭābhiranvitāḥ // abhidh-d_101 // antarābhavikapretatiryakśraddhānusāriṇaḥ / tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ // abhidh-d_102 // samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ / ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ // abhidh-d_103 // prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ / akṣaikādaśakopetā yadi vāṣṭādaśānvitāḥ // abhidh-d_104 // kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ / ta evaikonaviṃśatyā yuktā bahubhirindriyaiḥ // abhidh-d_105 // dvirdhyāna jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ / daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ // abhidh-d_106 // bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ / yuktāḥ ṣoḍaśabhistvete sarvabhūribhindriyaiḥ // abhidh-d_107 // aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ / sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ // abhidh-d_108 // aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ / dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param // abhidh-d_109 // saptadravyāvinirbhāgī paramāṇurbahirgataḥ / kāmeṣvekādhikaḥ kāye dvyadhikaścakṣurādiṣu // abhidh-d_110 // evaṃ rūpe 'pi vijñeyo hitvā gandharasadvayam / cittaṃ caitasikaiḥ sārdhaṃ saṃskṛtaṃ tu svalakṣaṇaiḥ // abhidh-d_111 // daśadharmā mahābhaumā vitsaṃjñācetanāsmṛtiḥ / chandaḥ sparśo 'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ // abhidh-d_112 // śraddhāpekṣāpramādaśca prasrabdhirhrīrapatrapā / mūlavīryamahiṃsā ca śubhabhūkā daśasmṛtāḥ // abhidh-d_113 // styānaṃ pramattirāśraddhyamālasyaṃ mūḍhiruddhatiḥ / kliṣṭe ṣaṭ aśubhe tu dve āhrīkyamanapatrapā // abhidh-d_114 // māyāśāṭhyamadakrodhavihiṃserṣyāpradaṣṭayaḥ / sūkṣmopanāhamātsaryāṇyalpakleśabhuvo daśa // abhidh-d_115 // pṛthivyādi yathā dravyaṃ nīlādiguṇayogataḥ / taistairviśeṣyate śabdaiścaittayogānmanastathā // abhidh-d_116 // bhūtabhautikanānātvaṃ svarūpehākṛtaṃ yathā / tathaiva cittacaittānāṃ pṛthaktvamupadhāryatām // abhidh-d_117 // yathā saṃbandhisaṃbandhādvikāro 'mbhasi lakṣyate / tathā saṃsargisaṃsargāccetovikṛtirīkṣyatām // abhidh-d_118 // guṇo viśeṣaṇaṃ dharmo mātrāvṛttistathāśrayī / ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ // abhidh-d_119 // cittaṃ pradhānameteṣāṃ vastumātragrahādibhiḥ / bījaṃ caitatpravṛttīnāṃ śuddhisaṃkarayorapi // abhidh-d_120 // abhyudgacchati kāmāptaṃ dharmairdvādaśabhiḥ saha / akliṣṭāvyākṛtaṃ cittaṃ raśmivāniva raśmibhiḥ // abhidh-d_121 // tathāṣṭādaśabhiścittairnivṛtaṃ jāyate manaḥ / dvāviṃśatyā sahāvaśyaṃ śubhaṃ bhavati mānasam // abhidh-d_122 // cetasossaha viṃśatyā cittamutpadyate 'śubham / dṛṅmohamātrayuktaṃ yat krodhādyaistvadhikaṃ vadet // abhidh-d_123 // sarvatra saṃbhavānmiddhaṃ yatra syāttatra nirdiśet / tadvadeva ca kaukṛtyamadhikaṃ gaṇayetkvacit // abhidh-d_124 // sāśubhaṃ middhakaukṛtyaṃ rūpadhātau na vidyate / dhyānāntare vitarkaśca vicāraścāpi nopari // abhidh-d_125 // saṃprayuktaḥ saṃskāraḥ samatā yasya pañcadhā / viprayuktaśca boddhavyaḥ samatā yasya nāstyasau // abhidh-d_126 // viśiṣṭānāmasadbhāvātprasaṃgo nāsti rūpiṇām / saṃskāragrahaṇāccaiva khādīnāṃ na prasajyate // abhidh-d_127 // prāptyādayastu saṃskārā viprayuktāstrayodaśa / āptoktisvakriyāliṅgā liṅgameṣāṃ gadiṣyate // abhidh-d_128 // rāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ // abhidh-d_129 //śrutacintāmayānāṃ ca samāpattidvayasya ca // abhidh-d_130 // niḥkleśasaṃskṛtāpūrvaṃ śubhānāṃ tu rajasvatām / ādilābhe saha prākca tadūrdhvaṃ vā tridheṣyate // abhidh-d_131 // kliṣṭāṇāṃ kuśalānāṃ ca tadanyeṣāṃ tridhā matā / nivṛtāvyākṛtā jñānanirmāṇamanasāṃ tathā // abhidh-d_132 // nirvāṇasyādito lābhe nityasyānyasya sarvadā / ajā tavartamānā ca kadācittu tridheṣyate // abhidh-d_133 // ekārtharuciheturyaḥ sattvānāṃ sa sabhāgatā / āsaṃjñikaṃ vipāko yaccittopacchedyasaṃjñiṣu // abhidh-d_134 // śubhāsaṃjñisamāpattirdhyāne 'ntye cittarodhinī / niḥsṛtīcchāpravṛttitvāt nāryasya āpyā prayogataḥ // abhidh-d_135 // nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā / śubhāryasya prayogāpyā dvivedyāniyatā matā // abhidh-d_136 // cetaścatuṣṭayāyogādāgamādupapattitaḥ / nirveditamanobhāvātsiddhyatīyamacittikā // abhidh-d_137 // gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ / āgamādyuktitaścaiva dravyatastatsadiṣyate // abhidh-d_138 // jātiḥ sthitirjarānāśaḥ saṃskṛtāṅkacaṣṭatuyī / catvāri sthitināstitve hetutvādyaprasiddhitaḥ // abhidh-d_139 // śaktihānerjarāsiddhiḥ nānyatvāt pariṇāmitā / ekakāritranāśābhyāṃ śaktihāniḥ prasiddhyati // abhidh-d_140 // sati janmani tadbhāvād dravyakāritranāśataḥ / āgamādupapatteśca vināśo 'pi sahetukaḥ // abhidh-d_141 // vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ / saṃjñādyaparanāmānastrayo nāmādayaḥ smṛtāḥ // abhidh-d_142 // anye nāmādayaḥ śabdādaprāptārthaprakāśanāt / anityāste tu vijñeyāḥ sāpekṣārthavibhāvanāt // abhidh-d_143 // svarūpaṃ vedayaṃścchabdo vyañjanādīni ca dhruvam / arthapratyāyakaḥ prājñarbhaktikalpanayocyate // abhidh-d_144 // paramāṇusvabhāvatvād ghoṣaikatvaṃ na yujyate / tādātmyaṃ pratighātitvāt tatsiddhirvaraṇādibhiḥ // abhidh-d_145 // sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati / kramavṛtterna śabdena kaścidartho 'bhidhīyate // abhidh-d_146 // na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ / yo brūyātsa svamātmānaṃ vidvadbhirapahāsayet // abhidh-d_147 // pratidyotyaṃ yathāyogaṃ niyatāniyatāśca te / niyatodbhāvanād buddhaḥ sarvajña iti gamyate // abhidh-d_148 // sattvākhyāḥ kāmarūpāptā niṣyandāvyākṛtāstathā / tathaiva ca vipākaśca sābhāgyaṃ prāptayo dvidhā // abhidh-d_149 // sattvākhyopadravābhāvānna caturthe 'sti sūtrataḥ / vimānasya samatvasya pradhvaṃsānnityatā kutaḥ // abhidh-d_150 // sapta tejobhirekādbhirgate 'dbhiḥ saptake punaḥ / tejasā saptakāntyaikā vāyusaṃvartanī tataḥ // abhidh-d_151 // āgneyātsaptakādekaḥ pāvanīkimanantaram / āyuṣparigrahādevaṃ śubhakṛtsnāyuredhanam // abhidh-d_152 // vātādidoṣasādharmyātsattvānāṃ tadvināśakāḥ / ādhyātmiketi sārūpyānna bhūsaṃvartanī matā // abhidh-d_153 // sattvopapattihetūnāṃ vipatsaṃpadvidhāyinām / lokavacitryakartṛṇāṃ karma heturitīṣyate // abhidh-d_154 // kāyikaṃ vāṅmayaṃ caiva cetanākhyaṃ ca mānasam / karmāṇyetāni lokasya kāraṇaṃ neśvarādayaḥ // abhidh-d_155 // vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ / nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ // abhidh-d_156 // karmaṇāṃ bodhyate śaktirvidhikālagrahādibhiḥ / yato 'tasteṣu tācchabdyaṃ gauṇyā vṛttyā prayujyate // abhidh-d_157 // pūrve vijñaptyavijñaptī cetanā mānasī kriyā // abhidh-d_158 // annamatyagninirdagdhaṃ yathā sthālī ca saṃskṛtā / pāpadṛṣṭestathā śīlaṃ śāṭhyerṣyādikṣatātmanaḥ // abhidh-d_159 // saṃvṛtsaddṛṣṭyupetāto bhikṣutvaṃ paramārthataḥ / ekasampattu saṃvṛtyā dvayābhāve dvidhāpi na // abhidh-d_160 // vigatāvaṇe jñāne buddhoktermukhyakalpanā / tadāśraye phale cāpi vijñeyā guṇakalpanā // abhidh-d_161 // śāśvatatvaśubhatvābhyāṃ sarvānarthanivṛttitaḥ / mukhyakalpanayā tadvaddharmo nirvāṇamucyate // abhidh-d_162 // āryāḥ śiṣyaguṇāḥ saṃghastathaiva paramārthataḥ / etānyo yāti śaraṇaṃ sa yāti śaraṇatrayam // abhidh-d_163 // mithyācāraḥ satāṃ garhyātparatrākaraṇāptitaḥ / pāpiṣṭhatvānmṛṣāvādo madyapānaṃ smṛtikṣayātū // abhidh-d_164 // sarvebhyo vartamānebhyo dvividhebhyo 'pi kāmajaḥ / trikālebhyastu maulebhyo labhyete bhāvanāmayau // abhidh-d_165 // sarvebhyaḥ sattvajātibhyaḥ saṃvaro vāṅgakāraṇaiḥ / sarvebhyo saṃvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ // abhidh-d_166 // kriyayāsaṃvarapraptiḥ sa hābhyupagamena vā / avijñaptirato 'nyasyāḥ kṣetrāṅgādiviśeṣataḥ // abhidh-d_167 // kāmāptasaṃvaratyāgaḥ śikṣānikṣepaṇādibhiḥ / patanīyarapītyeke tannetyanye tvayogataḥ // abhidh-d_168 // ayogo nāṃśuvidhvaṃsātpaṭadravyaṃ vinaśyati / sūtre dhvaṃsoktiranyārthā yatherṣyāśaṭhanādiṣu // abhidh-d_169 // saddharmāntarddhito 'nye 'nye nāpūrvāpratilambhataḥ / bhūsaṃcāreṇa hānyā ca tyajyate dhyānajaṃ śubham // abhidh-d_170 // tathārūpyāptamāryantu phalāptyakṣavihānibhiḥ / asaṃvaro damaprāptirjīvitotsarjanā dibhiḥ // abhidh-d_171 // cittavegādivicchedairavijñaptistu madhyamā / kāmāptaṃ kuśalaṃ nāma tribhirmūlacchidādibhiḥ // abhidh-d_172 // pratipakṣodayātkliṣṭaṃ tridhātvāptaṃ vihīyate / sarve kāmeṣu rūpe dvāveko 'rūpiṣu lābhataḥ // abhidh-d_173 // yadiṣṭaphaladaṃ karma kuśalaṃ tadudāhṛtam / viparyayeṇākuśalamavyākṛtamato 'nyathā // abhidh-d_174 // kāmāptaṃ prathamaṃ puṇyamapuṇyamaśubhātmakam / ūrdhvabhūmikamānejyaṃ vipākaṃ pratyanejanāt // abhidh-d_175 // sukhavedyaṃ śubhaṃ karma dhyānādarvākturīyakāt / upekṣāvedyamanyatra duḥkhavedyantu pāpakam // abhidh-d_176 // adho 'pi madhyamaṃ karma dhyānenāntyepi nirvṛteḥ / yugapattrivipākeṣṭerdhyānāntaravipākataḥ // abhidh-d_177 // punaścaturvidhaṃ karma dṛṣṭavedyādibhedataḥ / janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte // abhidh-d_178 // caturṇāmapi cākṣepaḥ sarvatra narakādṛte / na tatreṣṭaphalābhāvācchubhaṃ yasmādvipacyate // abhidh-d_179 // notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ / sthiro nāparakṛccāryaścalo 'pi bhavamūlayoḥ // abhidh-d_180 // yadārtraraudracittena karmābhīkṣṇaṃ niṣevyate / satkṣetre kriyate yacca phalaṃ tasya niyamyate // abhidh-d_181 // kṣetrāśayaviśeṣācca phalaṃ sadyo vipacyate / nirodhavyutthitādau ca sadyaḥ kālaphalakriyā // abhidh-d_182 // tadbhūmyapunarutpatteḥ vipākaniyataṃ ca yat / tacca dṛṣṭaphalaṃ vidyāt karmādaḥ paripūrakam // abhidh-d_183 // kuśalasyāvicārasya caitasikyeva vedanā / vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ // abhidh-d_184 // sapākamaśubhaṃ kṛṣṇaṃ sapākaṃ rūpajaṃ sitam / śubhāśubhaṃ dvidhā kāme nirmalaṃ tatprahāṇakṛt // abhidh-d_185 // casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt / ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt // abhidh-d_186 // navame cetanā yā tu sā kṛṣṇākṛṣṇayāghātinī / antānantaryamārgasthā dhyāne dhyāne sitasya tu // abhidh-d_187 // kāyādyakuśalaṃ karma sarvaṃ duścaritaṃ matam / abhidhyādīnyapi trīṇi manoduścaritatrayam // abhidh-d_188 // śubhaṃ tatsānabhidhyādi proktaṃ sucaritatrayam / dvayaṃmaulamadaḥ karma mārgā daśa śubhāśubhāḥ // abhidh-d_189 // kāritāḥ ṣaḍavijñaptirdvyātmaikaste 'pi ṣaṭ kṛtāḥ / śubhāḥ sapta dvidhā jñeyā ekadhaite samāhitāḥ // abhidh-d_190 // yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ / prayogastu trimūlotthaḥ abhidhyādyāstrimūlajāḥ // abhidh-d_191 // kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ / dveṣeṇa vadhapāruṣyavyāpattīnāṃ samāpanam // abhidh-d_192 // steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ / mithyādṛśastu mohena tadanyeṣāṃ tribhirmatam // abhidh-d_193 // caturṇāmapyadhiṣṭhānaṃ jñeyameṣāṃ yathākramam / prāṇinaścātha bhogāśca nāmarūpaṃ ca nāma ca // abhidh-d_194 // prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam / atyaktānyadhanādānamadattādānamucyate // abhidh-d_195 // parastrīgamanaṃ kāmamithyācāro vikalpavān / arthajñāyānyathāvādo drohabuddhyā mṛṣāvacaḥ // abhidh-d_196 // dṛṣṭayā śrutyādibhiścākṣairmanasā yacca gṛhyate / dṛṣṭaṃ śrutaṃ mataṃ jñātamityuktaṃ tadyathākramam // abhidh-d_197 // paiśunyaṃ bhedakṛdvākyaṃ pāruṣyaṃ tu yadapriyam / kliṣṭaṃ saṃbhinnalāpitvamanye gītakathādivat // abhidh-d_198 // parasvāsatspṛhābhidhyā vyāpādaḥ sattvagocaraḥ / vidveṣānānantadṛṣṭistu mithyādṛṣṭirahetukā // abhidh-d_199 // cetanā na kriyāmārgastaistu sattā pravartate / yugapadyāvadaṣṭābhiraśubhaiścetanaiḥ saha // abhidh-d_200 // śubhaistu daśabhiryāvatsārdhaṃ naikāṣṭapañcabhiḥ / vilāpadveṣapāruṣyāṇyuṣanti narake dvidhā // abhidh-d_201 // tadvadeva matābhidhyā mithyādṛṣṭistathaiva ca / abhidhyāditrayaṃ tadvatkurau pralapanaṃ dvidhā // abhidh-d_202 // aśubhāstu daśānyatra sarvatra kuśalāstrayaḥ / ārūpyāryāsaṃjñināṃ ca rūpiṇaḥ sapta lābhataḥ // abhidh-d_203 // kurūnsanarakānhitvā sarvatrānyatra te dvidhā / sarve vipākaniṣyandādhipatyaphaladā daśa // abhidh-d_204 // duḥkhopasaṃhṛterduḥkhamalpāyuṣṭvantu māraṇāt / tejonāśātkṛśaujastvamidaṃ tattrividhaṃ phalam // abhidh-d_205 // ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ / caturbhistvamalenāryaṃ tadvadanyacchabhāśubham // abhidh-d_206 // tato 'nyannirmalaṃ jñeyaṃ tribhiravyākṛtaṃ tathā / phalaṃ śubhasya catvāri dve trīṇi ca śubhādayaḥ // abhidh-d_207 // śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt / avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ // abhidh-d_208 // sarve catvāryatītasya madhyamasya ca bhāvinaḥ / madhyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ // abhidh-d_209 // catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ / śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ // abhidh-d_210 // ekaṃ trīṇi dvayaṃ caiva śaikṣādyāḥ paścimasya tu / dve dve pañca yathāsaṃkhyaṃ dṛggheyasya tu karmaṇaḥ // abhidh-d_211 // trīṇi catvāri caikaṃ ca dṛṣṭiheyādayaḥ smṛtāḥ / te tvabhyāsapraheyasya dve catvāri tridhā matāḥ // abhidh-d_212 // kramādekadvicatvāri te tvaheyasya karmaṇaḥ / ekenākṣipyatejanma bhūribhiḥ paripūryate // abhidh-d_213 // kuśalaṃ vāthavā pāpaṃ yadatītaṃ dadatphalam / svaṃ kāyavāṅmanaskarma sā karmasvakatā matā // abhidh-d_214 // saṃvṛtyā skandhasantāne tatkriyāphaladarśanāt / kartṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu // abhidh-d_215 // syātkarmasvakatā nāsti tasya ceti catuṣkikā / prathamā tatphalasthasya vihānāttasya karmaṇaḥ // abhidh-d_216 // dvitīyā tatphalasthasya karmaṇā tena cānvayāt / tṛtīyobhayayuktasya caturthyanubhayasya tu // abhidh-d_217 // syātkarmasvakatā nāpi tatphalaṃ vedayiṣyati / tatphalāvasthitasyādyā jñeyā taccarame phale // abhidh-d_218 // dvitīyā dhruvapākasya tadvipākānavasthite / tṛtīyā dvayasadbhāvā caturthī tūbhayaṃ vinā // abhidh-d_219 // syātkarmaṇānvitaścaiva no ca tatphalavedanam / ādyā dattavipākena niruddhānāgatādinā // abhidh-d_220 // dvitīyā tu vihīnena dhruvapākena karmaṇā / tṛtīyā dvayamuktasya caturthī tu dvayādṛte // abhidh-d_221 // ayuktavihitaṃ karma kleśopakleśadūṣitam / śikṣāliṅgādyapetaṃ ca kecidāhurvipaścitaḥ // abhidh-d_222 // bodhisattvaḥ kuto yāvadavivartyamanā yataḥ / badhnāti bodhisannāhamaṅgīkṛtvā jagaddhitam // abhidh-d_223 // yadā lākṣaṇikaṃ karma prakarotyanapāyagaḥ / mahākulaḥ samagrākṣaḥ svaparṣatsaṃgrahe rataḥ // abhidh-d_224 // pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ / tadā devamanuṣyāṇāmabhivyaktiṃ nigacchati // abhidh-d_225 // sa hi tribhirasaṃkhyeyairdharmakāyaguṇārṇavam / pracinoti tadādhāraṃ kāyaṃ kalpaśatena tu // abhidh-d_226 // dvātriṃśallakṣaṇopetamaśītivyañja nojjvalam / dviṣatāmapi yaṃ dṛṣṭvā manaḥ sadyaḥ prasīdati // abhidh-d_227 // yugāntavāyunā meruḥ vahninā varuṇālayaḥ / vajreṇa dhvasyate vajramavikāri tu tanmanaḥ // abhidh-d_228 // kāmāptaṃ ṣaṣṭhajaṃ tredhā kṛpāśraddhāparamparam / buddhotpāde naraḥ strī vā tadādyaṃ cittamaśnute // abhidh-d_229 // sarvebhyaḥ sarvadā sarvaṃ vadato dānapūraṇam / maraṇe 'pi damātyāgaḥ śīlasyotkṛṣṭirucyate // abhidh-d_230 // vīryasya tiṣyasaṃstutyā dhiyo vajropamātparam / 'sarvāsāṃ tu kṣayajñāne paripūrirvidhīyate' // abhidh-d_231 // tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ / tathā caturadhiṣṭhānaṃ saptasaddharmaśāsanam // abhidh-d_232 // saptayogāstrayaḥskandhāstriśikṣādyāśca deśitāḥ / tathā pāramitāścāpi catasro vinayoditāḥ // abhidh-d_233 // bodhipakṣyāśca kaṇṭhoktāḥ saptatriṃśatsvayaṃbhuvā / hetavaḥ sarvabodhināṃ trividhā mṛdutādibhiḥ // abhidh-d_234 // tasmānna bodhimārgo 'nyaḥ sūtrādipiṭakatrayāt / ato 'nyamiha yo brūyātsa bhavenmārabhāṣitaḥ // abhidh-d_235 // kalpānāṃ mahatāmetadasaṃkhyeyatrayaṃ matam / sthānāntaramasaṃkhyākhyamadaḥsaṃkhyopari sthitam // abhidh-d_236 // apakarṣe jinotpattiryāvacchatasamāyuṣaḥ / dvayoḥ pratyekabuddhānāmutkarṣe cakravartinām // abhidh-d_237 // nādho 'śītisahasrāyostatsamutpattiriṣyate / te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ // abhidh-d_238 // tulye 'pi sādhanopāye tadbhedo 'kṣādibhedataḥ / bhavamokṣārthinormātroḥ pradānaphalabhedavat // abhidh-d_239 // karuṇābhāvanodrekātsvasaṃviccittayostathā / parasaṃvidgurostadvattadviśeṣo vidhīyate // abhidh-d_240 // hetutattvaphalodbhūtaṃ mahattvaṃ śāsitustridhā / vimuktāvapi tulyāyāṃ trayāṇāṃ bodhilambhanāt // abhidh-d_241 // buddhasya saṃmukhīnasya bauddhamākṣipyate vapuḥ / saikapuṇyaśatodbhūtamekaikaṃ lakṣaṇaṃ muneḥ // abhidh-d_242 // yathākarmapathāstadvatpuṇyāditrayamiṣyate / dānaṃ hi dīyate yena svaparārthādyapekṣayā // abhidh-d_243 // kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ / prādhānyānmuninā proktaṃ mahābhogaphalaṃ hi tat // abhidh-d_244 // svānyobhayārthasiddhyarthaṃ dānaṃ dadati kecana / sādhuvṛttyanuvṛtyarthaṃ nobhayārthāya cāpare // abhidh-d_245 // dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ / śraddhādibhirguṇairdātā datte 'taḥ satkriyādibhiḥ // abhidh-d_246 // satkārādiguṇopetaṃ phalaṃ tasmādavāpnute / vastu varṇādisaṃpannaṃ saurūpyādi phalapradam // abhidh-d_247 // guṇaduḥkhopakārākhyardharmaiḥ kṣetraṃ viśiṣyate / āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ // abhidh-d_248 // dharmadātre 'pi bālāya pitre mātre 'tha rogiṇe / ameyaṃ bodhisattvāya dānamanyabhavāya ca // abhidh-d_249 // bodhisattvasya yaddānamanyasyāpi yadaṣṭamam / vipaścidbhistadākhyātaṃ śreṣṭhaṃ yaccārhato 'rhate // abhidh-d_250 // saṃpradhārya yadākṣiptaṃ pūraṇādidṛḍhīkṛtam / vigatapratipakṣaṃ ca tatkarmopacitaṃ matam // abhidh-d_251 // svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu / vinā pratigṛhītrāpi phalaṃ maitrīvihāravat // abhidh-d_252 // dharmadānasvabhāvo vāktattvanāmādigocaraḥ / avyākṛtasvabhāvatvānna nāmādyannadānavat // abhidh-d_253 // śīlaṃ śubhamayaṃ rūpaṃ vyākhyātaṃ tatprabhedataḥ / śāstre tu tappradhānatvātproktaṃ svargopapattaye // abhidh-d_254 // dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam / tadvipakṣaśamāṅgaṃ ca yattacchadvamihocyate // abhidh-d_255 // puṇyaṃ samāhitaṃ tvatra bhāvanā cittabhāvanāt / pradhānyādapavargāya taduktaṃ sarvadarśinā // abhidh-d_256 // puṇyanirvāṇabhāgīyaṃ nirvedhānuguṇaṃ tathā / śāsane 'sminsamāsena śubhamūlaṃ tridheṣyate // abhidh-d_257 // lipimudrātha gaṇanā kāyavākkarmalakṣaṇā / saṃkhyā khalvapi vijñeyā manaskarmasvabhāvikā // abhidh-d_258 // akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt / rāgādīn bhavasaṃbandhānkleśānvakṣyāmi tānaham // abhidh-d_259 // svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ / āttasāmānyasaṃjñākāścodyante 'nuśayādibhiḥ // abhidh-d_260 // rāgapratighasaṃmohamānakāṅkṣākudṛṣṭayaḥ / ṣaḍete 'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ // abhidh-d_261 // rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ / bhūyo 'ṣṭānavatirjñeyā dhātvākārādibhedataḥ // abhidh-d_262 // kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate / prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ // abhidh-d_263 // satkāyāntadvayagrāhau mithyādarśanameva ca / dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ // abhidh-d_264 // daśeha duḥkhadṛggheyāḥ sapta hetvīkṣaṇakṣayāḥ / saptāpavargadṛggheyāḥ aṣṭau mārgekṣaṇakṣayāḥ // abhidh-d_265 // dṛṣṭiheyāvalambitvātsadākāraparigrahāt / rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ // abhidh-d_266 // pratikalpavaśotpatterdṛṣṭikāṅkṣe tu dṛkkṣaye / rūpepyevaṃ tathārūpye pratighānuśayādṛte // abhidh-d_267 // bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ / jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ // abhidh-d_268 // ahaṃ mameti yā dṛṣṭirasau satkāyadṛk smṛtā / taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā // abhidh-d_269 // phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate / jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ // abhidh-d_270 // ahetāvapathe caiva taddhi śīlavratāhvayaḥ / duḥkhabhrāntyapathādānāttadṛṣṭyutsārya eva saḥ // abhidh-d_271 // satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ / duḥkhābhisamaye tacca taddṛggheyaiva so 'pyataḥ // abhidh-d_272 // dvayaṃ dṛṣṭiparāmarśādekaḥ satkāyadṛṣṭitaḥ / antargrāhārdhamanyastu viparyāsaḥ prakalpyate // abhidh-d_273 // nitīraṇasamāropaviparītapravṛttitaḥ / viparyāsoktireṣveva dṛgvaśāt cittasaṃjñayoḥ // abhidh-d_274 // sapta mānavidhāstribhyo nava mānavidhāstridhā / tridhātyunnamanādibhyaḥ svotkarṣādyasti nāstitā // abhidh-d_275 // vadhādiparyavasthānaṃ kaukṛtyamaśubhaṃ vidhāḥ / vibhavecchā ca nāryasya jāyante hetvabhāvataḥ // abhidh-d_276 // duḥkhātsamudayāccaiva sarvagānāṃ vyavasthitiḥ / taddṛṣṭiheyajātīnāṃ sarvāsāṃ dvipadasthiteḥ // abhidh-d_277 // kāṅkṣā pañca dṛśo 'vidyā tadvyāmiśrātha kevalāḥ / sapta sarvatragā duḥkhāddhenorebhyaścatuṣṭayam // abhidh-d_278 // dravyato daśa caikaśca nāmnā sapta tu te matāḥ / rāgapratighamānāstu paricchedapravartinaḥ // abhidh-d_279 // prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ / dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ // abhidh-d_280 // navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte / teṣāṃ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ // abhidh-d_281 // kāṅkṣāmithyādṛgābhyāṃ ca miśrāvidyātha kevalā / nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ // abhidh-d_282 // svabhūmereva nirvāṇaṃ mārgasthannavabhūmikaḥ / taddṛśyaviṣayo 'nyo 'nyo hetutvāddhetubhāvataḥ // abhidh-d_283 // na rāgaḥ śaktyahetutvānna dveṣo 'naparādhataḥ / namāno 'tipraśāntatvānna bhāvatvād dṛśo 'parāḥ // abhidh-d_284 // sarvago 'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ / svāmālambanato bhūmiṃ svanikāyaṃ tvasarvagaḥ // abhidh-d_285 // asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ / saṃprayogiṇi tu svasminnahīne saṃprayogataḥ // abhidh-d_286 // dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ / ete 'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ // abhidh-d_287 // svairiṣṭādibhirākāraiḥ paramāṇukṣaṇeṣvapi / yato 'nuśerate caite tataścānuśayā matāḥ // abhidh-d_288 // ādyaṃ dṛṣṭidvayaṃ kāme nivṛtāvyākṛtaṃ matam / dhātudvaye tu sarve 'pi nivṛtāvyākṛtā malāḥ // abhidh-d_289 // kāmeṣvakuśalāḥ śeṣāḥ rāgadveṣatamāṃsyataḥ / trīṇyevāśubhamūlāni pañcakāraṇayogataḥ // abhidh-d_290 // avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ / avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ // abhidh-d_291 // calatvādūrdhvavṛttitvādavyāpitvādyathākramam / sūtrasyārthāparijñānādaheturdhyāyicodanāt // abhidh-d_292 // praśnavyākaraṇānyākhyaccatvāri vadatāṃ varaḥ / śiṣyāṇāṃ vādaśikṣārthaṃ sthitīnāṃ ca catuṣṭayīm // abhidh-d_293 // ekāṃśākhyaṃ vibhajyākhyaṃ pṛcchākhyaṃ sthāpyameva ca / maraṇaprasavotkarṣajīvadravyānyatādivat // abhidh-d_294 // sthānavāditvasaṃjñaikā parikalpāhvayā parā / anyā pratipadākhyānyā jñānavāditvasaṃjñitā // abhidh-d_295 // mānapratighasaṃrāgairvartamāno 'jjhitakriyaiḥ / jātā yatrāprahīṇāśca saṃyuktastatra vastuni // abhidh-d_296 // ajātairmānasairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ / sarvatrājaistathā śeṣaiḥ saṃyuktā skandhasantatiḥ // abhidh-d_297 // dvayamevātra niṣpannaṃ tṛtīyaṃ tūpacārataḥ / sadasaddhetutā yasmānmadhyasthaiśca parigrahāt // abhidh-d_298 // sarvamasti pradeśo 'sti sarvaṃ nāstīti cāparaḥ / avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ // abhidh-d_299 // ebhyo yaḥ prathamo vādī bhajate sādhutāmasau / tarkābhimāninastvanyeyuktyāgamabahiṣkṛtāḥ // abhidh-d_300 // icchatyadhvatrayaṃ yasmāt kṛtyataśca dhruvatrayam / sarvāstivāda ityuktastasmādādyaścaturvidhaḥ // abhidh-d_301 // bhāvāṅkānyathikākhyau dvāvavasthānyathiko paraḥ / anyathānyathikaścānyaḥ, tṛtīyo yuktivādyataḥ // abhidh-d_302 // kāritreṇādhvanāmepa vyavasthāmabhivāñchati / tatkurvanvartamāno 'dhvā kṛte 'tīto 'kṛte paraḥ // abhidh-d_303 // buddhyā yasyekṣyate cihnaṃ tatsaṃjñeyaṃ caturvidham / paramārthena saṃvṛtyā dvayenāpekṣayāpi ca // abhidh-d_304 // sadatītāsamutpannaṃ buddhoktervartamānavat / dhīnāmagocaratvacca tatsattvaṃ vartamānavat // abhidh-d_305 // nāsadālambanā buddhirāgamādupapattitaḥ / anyāpekṣye 'tha saṃbandhaprtiṣedho 'śvaśṛṅgayoḥ // abhidh-d_306 // rūpādau vastuni kṣīṇe satyevotpadyate matiḥ / sā jñānasyāsanākārā śāstustathānyacittavat // abhidh-d_307 // harṣotpādabhayodvegasmṛtyutpattyaṅgabhāvataḥ / sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat // abhidh-d_308 // janīhākartṛ sādhyatvātpañcabhāvavikāravat / sataḥ kriyāṅgatādṛṣṭervikāryaprāpyakarmavat // abhidh-d_309 // dvitīyaṃ janma jātasya vastuno nopapadyate / mukhyasattā guṇābhāvādgauṇī sattā na vidyate // abhidh-d_310 // sādharmye sati tadvṛttervyāhāraṃ madhuroktivat / āviṣṭaliṅgamukhyasya janmeṣṭaṃ dārakādivat // abhidh-d_311 // syātkhapuṣpaiḥ khamutphullaṃ syāñjaṭālaśca darduraḥ / svabhāvo yadi bhāvanāṃ prāgabhūtvā samudbhavet // abhidh-d_312 // sthitiśaktiparityaktāndharmānnāśānvitodayān / vada somya kathaṃ yāti pratītyā vastu vastutām // abhidh-d_313 // loke dṛṣṭaḥ satoreva parasparamanugrahaḥ / tadvadevopaghāto 'pi nāśvaśṛṅgāhipādayoḥ // abhidh-d_314 // yatpratītyasamutpannaṃ tatsvabhāvānna vidyate / na vidyate svabhāvādyadvidyate tattato 'nyathā // abhidh-d_315 // prakurvanti daśāmātraṃ hetavo vastunaḥ sataḥ / rājatvaṃ rājaputrasya sātmakasyaiva mantriṇaḥ // abhidh-d_316 // dharmāṇāṃ sati sāmagrye sāmarthyamupajāyate / citānāṃ paramāṇūnāṃ yadvadātmopalambhane // abhidh-d_317 // karmātītamasadyasya phalaṃ bhāvi karotyasat / vyaktaṃ vandhyāsutastasya jāyate vyantarātmajāt // abhidh-d_318 // nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ / anāgatābhyatītasya nāsti prajñaptisatyatā // abhidh-d_319 // ko vighnaḥ aṅgavaikalyam na tatsarvāstitā sadā / tatkathaṃ śrūyatāṃ sadbhyaḥ durbodhā khalu dharmatā // abhidh-d_320 // vartamānādhvasaṃpātāt sāmagryāṅgaparigrahāt / labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate // abhidh-d_321 // na vartamānatā rūpamatītājātatā na ca / yato 'to nādhvasaṃcārād rūpātmānyathateṣyate // abhidh-d_322 // avasthā jāyate kācidvidyamānasya vastunaḥ / tathā śaktistathā velā tathā sattā tathā kriyā // abhidh-d_323 // parikalpairjagadvyāptaṃ mūrkhacittānurañjibhiḥ / yastu vidvanmanogrāhī parikalpaḥ sa durlabhaḥ // abhidh-d_324 // anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye / prahīṇe prākprakāre 'pi śeṣaistadavalambibhiḥ // abhidh-d_325 // dharmāḥ ṣoḍaśa vijñeyāḥ pratyekaṃ tribhavātmakāḥ / pañcadhā nirmalāścaiva vijñānāni tathaiva ca // abhidh-d_326 // dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet / dharmasaṃgrahavijñānajñānānuśayacoditaḥ // abhidh-d_327 // saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ / svakatrayaikarūpāptivirajāścittagocarāḥ // abhidh-d_328 // ātmīyādhastrayaikordhvanirmalānāṃ tu rūpajāḥ / ārūpyāptāstridhātvāptatrikanirmalagocarāḥ // abhidh-d_329 // sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ / niṣkleśāstribhavāptāntyatrayanirmalagocarāḥ // abhidh-d_330 // kāmāptaṃ pañcaviṣayo rūpāptaṃ tvaṣṭagocaraḥ / ārupyāptaṃ daśānāṃ tu daśānāmeva cāmalam // abhidh-d_331 // kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ / rūpāptā bhāvanāheyāḥ sarvagāścānuśerate // abhidh-d_332 // catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ / ārūpyāvacarāḥ sārdhaṃ sarvagairbhāvanākṣayāḥ // abhidh-d_333 // tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca / sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate // abhidh-d_334 // parivṛtte tu kāmāptāḥ saṃskṛtārthāvalambinaḥ / śeṣaṃ pūrvavadākhyeyam caturthe 'pi tṛtīyavat // abhidh-d_335 // parivṛtte tu kāmāptāścatvāro 'nyatra pūrvavat / rūpāpte prathame 'dhastāt trayaḥ sve khalvapi trayaḥ // abhidh-d_336 // ārūpyāḥ sarvagāḥ sārdhaṃ bhāvanāpathasaṃkṣayaiḥ / parivṛtte trayo 'dhastāt catvāraśca svadhātutaḥ // abhidh-d_337 // ārūpyāptāśca catvāro nikāyā anuśerate / tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca // abhidh-d_338 // sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate / parivṛtte tu rūpāptāḥ saṃskṛtārthāvalambinaḥ // abhidh-d_339 // anyattu pūrvavajjñeyaṃ caturthe 'pi tṛtīyavat / tṛtīyavatparāvṛtte ārūpyādye nibodhayet // abhidh-d_340 // sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ / rūpāptavatparāvṛtte dvitīye pañcame tathā // abhidh-d_341 // tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ / parāvṛtte svadhātvāptāḥ saṃskṛtārthāvalambinaḥ // abhidh-d_342 // anyattvādyavadākhyeyaṃ caturthe 'pi tṛtīyavat / ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ // abhidh-d_343 // bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha / anuśete dvidhātvāpto vyārūpyāścakṣurindriye // abhidh-d_344 // nikāyāḥ kāmarūpāptāścakṣurindriyagocare / duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ // abhidh-d_345 // ārūpyā bhāvanāheyāḥ sarvagāścānuśerate / parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ // abhidh-d_346 // duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ / tadgocare tu vijñāne nikāyā anuśerate // abhidh-d_347 // kāmāpannāstrayo rūpāḥ sarvagābhyāsasaṃkṣayāḥ / paravṛtte tu catvāraḥ kāmāptā anuśerate // abhidh-d_348 // trayo rūpabhavādantyādbhāvanāheyasarvagāḥ / sakalā dviṣparāvṛtteścatvāraścānuśerate // abhidh-d_349 // sukhendriye tadālambe citte tadgocare 'pi ca / kāmādyāptāḥ yathāyogaṃ sarvagāścānuśerate // abhidh-d_350 // tridhātusaṃgṛhītāstu sakalā manaindriye / tadālambini vijñāne sarvasaṃskṛtagocarāḥ // abhidh-d_351 // saṃskṛtālambanā eva parivṛtte 'nuśerate / viśeṣo dviḥparāvṛttau vidyate 'tra na kaścana // abhidh-d_352 // duḥkhaṃ darśanaheyādeścittāccittāni kāminaḥ / bhavatyanantaraṃ ṣaḍ vā tasyorddhvaṃ pañca pañca vā // abhidh-d_353 // rūpadhātūpapannasya cittāni tu vinirdiśet / ekaṃ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa // abhidh-d_354 // ārūpyadhātujātasya cittānīmāni lakṣayet / svadhātukāni pañcaiva cyutikāle daśānyataḥ // abhidh-d_355 // sācivyādanuśāyitvāccittaṃ sānuśayaṃ matam / dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate // abhidh-d_356 // mohātsatkāyadṛktasyā antagrāhekṣaṇaṃ tataḥ / kāṅkṣāmithyekṣaṇaṃ tasyāḥ śīlāmarśastato dṛśaḥ // abhidh-d_357 // rāgaḥ svadṛśi mānaśva dveṣo 'nyatra pratāyate / jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ // abhidh-d_358 // sadasanmitrayogāttu tadvṛttyaniyamo mataḥ / kleśa utpadyate kaścitsaṃpūrṇaiḥ kāraṇaistribhiḥ // abhidh-d_359 // vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ / styānauddhatye ca hitvordhvaṃ samānatvādbhavāstravaḥ // abhidh-d_360 // avidyākhyastu mūlatvādavidyā sārvadhātukī / tathaughayogā dṛgvarjjaṃ tatpṛthaktvantu pāṭavāt // abhidh-d_361 // sāvidyā dve upādāne yathāktau dve tu dṛṅmaye / catasro 'pyekamantyaikaṃ kumārgādisamāśrayāt // abhidh-d_362 // śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ / saṃyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ // abhidh-d_363 // nava saṃyojanānyasminnīrṣyāmātsaryameva ca / dravyāmarṣaṇasāmānyād dṛśaḥ saṃyojanadvayam // abhidh-d_364 // śeṣāṇyanuśayāḥ pañca pañcadhā pañcadhā punaḥ / jagādāvarabhāgīyamūrdhvabhāgīyameva ca // abhidh-d_365 // ādyantye dve dṛśau kāṅkṣākāmacchando dvireva yaḥ / dvābhyāṃ kāmānatikrāntiḥ punarānayanaṃ tribhiḥ // abhidh-d_366 // dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt / sarvadṛggheyabhāktve 'pi trayametadudāhṛtam // abhidh-d_367 // sarvānarthanidānatvānmārgapratyarthibhāvataḥ / tathyohāvidhuratvācca trisaṃyojanadeśanā // abhidh-d_368 // dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ / trivedanānuśāyitvād dṛḍhatvādbandhanatrayam // abhidh-d_369 // dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ / abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṃ tathā // abhidh-d_370 // upakleśāstu vijñeyāḥ saṃrambhādyā yathoditāḥ / sarve vā caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ // abhidh-d_371 // mūlakleśamalāstvanye ṣaḍupakleśasaṃjñitāḥ / śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ // abhidh-d_372 // mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ / mātsaryaṃ kukṛtatvaṃ ca daśadhā paryavasthitiḥ // abhidh-d_373 // ebhyo 'nunayaniṣyandā āhrīkyauddhatatādayaḥ / mrakṣānapatrapāstyānamiddhādyā mohasaṃbhavāḥ // abhidh-d_374 // kaukṛtyaṃ vicikitsotthaṃ krodhādyā dveṣasambhavāḥ / pramādastambhamārdva(?)kṣya māyāśāṭhyavijṛmbhikāḥ // abhidh-d_375 // kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ / pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ // abhidh-d_376 // saumanasyena rāgasya saṃprayogaḥ sukhena ca / dveṣasya daurmanasyena duḥkhena ca nigadyate // abhidh-d_377 // sarvairmohasya vittibhyāṃ caitasībhyāmasaddṛśaḥ / kāṅkṣā ca daurmanasyena śeṣāṇāṃ sumanastayā // abhidh-d_378 // upekṣayā tu sarveṣām kāmāptānāmayaṃ vidhiḥ / ito 'nyadhātujānāṃ tu pratibhūmyantaraṃ svakaiḥ // abhidh-d_379 // īrṣyayā daurmanasyena kaukṛtyasya tathā krudhaḥ / pradaṣṭeścopanaddheśca vihiṃsāyāstathaiva ca // abhidh-d_380 // mātsaryaṃ daurmanasyena saumanasyena kasyacit / dvābhyāṃ māyā tathā śāṭhyaṃ mrakṣo middhaṃ tathaiva ca // abhidh-d_381 // madastu sumanaḥskandhasukhābhyāṃ saṃprayujyate / āhrīkyamanapatrāpyaṃ styānauddhatye ca pañcabhiḥ // abhidh-d_382 // āhrīkyamanapatrāpyaṃ styānamiddhaṃ tathoddhavaḥ // abhidh-d_383 // samastālambināntyena tānvettyadhruvatādibhiḥ / kleśātyantakṣayo 'ntyena saṃbhinnālambanena vā // abhidh-d_384 // asaṃbhinnārtha viṣayaṃ trayametad dvidheṣyate / tasyaivaṃ paśyataḥ sākṣādudayavyayadarśanam // abhidh-d_385 // skandheṣu jāyate paścāccakrabhramarikādivat / sa pratītyasamutpādaṃ skandhānāṃ pratyavekṣate // abhidh-d_386 // satyeṣu pātayitvataṃ tadā kaścitparīkṣate / tadanityatvaduḥkhatve samavetya tataḥ punaḥ // abhidh-d_387 // akartṛkānnirīhāṃśca pratyayādhīnasaṃbhavān / dṛṣṭvā sarveṣvanātmeti tattvākāraṃ niṣevate // abhidh-d_388 // anadhiṣṭhātṛkatvaṃ ca pāratantryaṃ ca paśyataḥ / sarvadharmeṣu nairātmye sthirā buddhiḥ pravartate // abhidh-d_389 // svabhāvenāviśūnyatvād dharmamudrā udāhṛtā / taduktyā ca taduktatvācchūnyākāro na deśitaḥ // abhidh-d_390 // gotradvārasamūhādīn dhātvādīnāṃ yathāyatham / svasādhāraṇacihnābhyāṃ sadatopaparīkṣate // abhidh-d_391 // pratiskandhaṃ tatastasya svābhāvyādiṣu tattvataḥ / krameṇa jāyate paścātkauśalaṃ sthānasaptake // abhidh-d_392 // nirmathnataḥ krameṇāsya duḥkhasatyabhavāraṇim / śraddhāvīryasahāyasya tattvajñānānalārthinaḥ // abhidh-d_393 // ākārapatitaṃ jñānaṃ tataḥ śamaniyāmakam / bhāvanāmayamūṣmākhyaṃ jāyate sānuvartakam // abhidh-d_394 // tatastathaiva mūrdhāno mithyādṛṣṭyupaghātinaḥ / ūṣmabhyo 'dhikasāmarthyādratnaśraddhāvivardhinaḥ // abhidh-d_395 // ........netvasminnubhayatrāpi paścimā // abhidh-d_396 // bhāvyate skandhadṛktvādau na tannirvāṇadarśinaḥ / ākārāṃstulyajātīyān sarvatrātra tu nirdiśet // abhidh-d_397 // draṣṭavyānyatarā tābhyaḥ pratyutpannā vivardhane / catasṛbhyastvanyatamā pratyutpannā vivardhane // abhidh-d_398 // anāgatāstu bhāvyante catasro 'pyatra niścayāt / mokṣe 'ntye saṃmukhībhūtāḥ samagrāḥ khalvanāgatāḥ // abhidh-d_399 // ākārāḥ khalu sarvepi bhāvyante gotralābhataḥ / gotralābhe tu vijñeyā sabhāgākārabhāvanā // abhidh-d_400 // sarvatrākiraṇe mūrdhno nirodhākiraṇaidhane / dharmākhyāḥ saṃmukhībhūtāścatasraḥ khalvanāgatāḥ // abhidh-d_401 // ākārāḥ sakalāstatra bhāvyante gotralābhataḥ / sarvābhyo 'nyatarotpannāḥ satyatrayavivardhane // abhidh-d_402 // anāgatāścatasrastu bhāvyante tatra niścayāt / ākārāḥ sakalā jñeyāḥ kṣāntivinyasane śṛṇu // abhidh-d_403 // sarvatrāntyāḥ samutpannāścatasraḥ khalvanāgatāḥ / ākārāḥ sakalāstatra bhāvyante cāpyanāgatāḥ // abhidh-d_404 // pratyutpannāgryadharmeṣu dharmākhyā smṛtyupasthitiḥ / anāgatāstu bhāvyante catastrasteṣu niścayāt // abhidh-d_405 // ākārāḥ khaluḥ catvāro dṛṅmārgasadṛśatvataḥ / yathoṣmakiraṇe tadvad draṣṭavyaṃ dṛṣṭivartmani // abhidh-d_406 // antyāṃ mārgānvayajñāne pratyutpannāṃ vinirdiśet / catasro 'nāgatāstadvat ṣoḍaśākārabhāvanāḥ // abhidh-d_407 // tadūrdhvamapi cāryasya sarvāpūrvaguṇodaye / śrutacintāmayaṃ hitvā sūkṣmasūkṣmaṃ vyapohya ca // abhidh-d_408 // bālasyārambhamārge tu caturbhūmivinirjayaiḥ / bhūtāmanyatarāṃ tābhyaścatasraḥ khalvanāgatāḥ // abhidh-d_409 // ānantaryapathe muktāvantyāṃ sarvāstvanāgatāḥ / antye dhyāne prayogādimārgeṣvaṣṭāsu pūrvavat // abhidh-d_410 // tisrastu navame vidyāt maulabhūmipraveśataḥ / sāmantakaprayoge tu catasro 'ntyāthavā bhavet // abhidh-d_411 // divyākṣiśrutyabhijñāyāṃ vimokṣādau tathaiva ca / prathamāṃ saṃmukhībhūtāṃ catasraḥ khalvanāgatāḥ // abhidh-d_412 // paracitte tṛtīyā tu catasraścāpyanāgatāḥ / prāṅnivāsāpramāṇānāmantyāṃ sarvāstvanāgatāḥ // abhidh-d_413 // ārūpyāṇāṃ vimokṣāṇāṃ tisṛbhyo 'nyatamāṃ vadet / saṃmukhe nāma jātāstu tisra eva vinirdiśet // abhidh-d_414 // ārūpyakṛtsnayostvantyāṃ pratyupannāmudāharet / tisraḥ khalvasamutpannāḥ kathayanniyamena tu // abhidh-d_415 // āryasya khalu vairāgyaprayoge kṣepaṇe pi ca / sarvebhyo 'nyatarābhūtāścatasraścāpyanāgatāḥ // abhidh-d_416 // ānantaryapathe muktāvantyāḥ sarvāstvanāgatāḥ / ṛdhyādau tu guṇāḥ sarvamanāryasyaiva nirdiśet // abhidh-d_417 // antyapūrvanivāsādau ca dharmapratisaṃvidi / tathāparasamādhyādāvaraṇāyāṃ tathaiva ca // abhidh-d_418 // ārūpyākhyavimokṣādau saṃjñāsūkṣmodaye tathā / sarvābhyo 'nyatarābhūtāścatasraḥ khalvanāgatāḥ // abhidh-d_419 // brūyāttu sūkṣmasūkṣme 'ntyāṃ bhūtāṃ tisrastvanāgatāḥ / samāseneyamākhyātā smṛtyupasthānabhāvanā // abhidh-d_420 // etannirvedhabhāgīyaṃ caturdhā bhāvanāmayam / ṣaḍbhaumaṃ ṣoḍaśākāraṃ pañcaskandhā vināptibhiḥ // abhidh-d_421 // paścāttu khalunirvedha āryamārgāhvayastataḥ / sa yasmānniścito vedhastasmānnirvedha ucyate // abhidh-d_422 // dharmajñānarucirduḥkhe nirmalaṃ dharmadarśanam / tatastatraivāvadhṛtiḥ dharmajñānamanantaram // abhidh-d_423 // evaṃ triṣvapi satyeṣu tathaivānvayadhīrdvidhā / anantyāstatra dṛṅmārgāḥ jñeyāḥ pañcadaśakṣaṇāḥ // abhidh-d_424 // kṣaṇo 'ntyo bhāvanāmārgāt phalameṣo 'rthasiddhitaḥ // abhidh-d_425 // dhyānāni vyavakīryātaḥ pañcamastvakaniṣṭhagaḥ / caturdhārūpyagāmyanyo dṛṣṭanirvāyako 'paraḥ // abhidh-d_426 // punastridhā tridhā kṛtvā trīnato rūpagā nava / tadviśeṣaḥ punarjñeyaḥ karmakleśākṣabhedataḥ // abhidh-d_427 // ṣaḍdhordhvastrotasā sārdhaṃ saptadhā sadgatirmatā / sati vṛtteranairyāṇāduktaiṣāmeva sadgatiḥ // abhidh-d_428 // parāvṛttabhavo hyāryo neha dhātvantaropagaḥ / eṣa cordhvagatiścaiva nākṣamaṃ cārahānibhāk // abhidh-d_429 // antyakāmīryate pūrvaṃ siddhirdvikṣaṇamiśraṇāt / udbhavārthaṃ sukhārthaṃ ca kleśāśaṅkārthameva ca // abhidh-d_430 // tatpāñcavidhyataḥ pañca śuddhāvāsabhuvaḥ smṛtāḥ / na jātu dṛṣṭapūrvāstāḥ sarvairapi pṛthagjanaiḥ // abhidh-d_431 // yo nirodhasamāpattimaśnute kāyasākṣyasau / bhavāgrāṣṭāṃśahā yāvadarhattvapratipannakaḥ // abhidh-d_432 // yaścānantaryamārge 'ntye vajraupamyāhvayesthitaḥ / tatphalārthaṃ kṣayajñānaṃ tadekālambanaṃ na vā // abhidh-d_433 // tadavāpteraśaikṣo 'sāvarhaṃstrailokyasatkṛtaḥ / sarvakleśavisaṃyuktaḥ śikṣātritayapāragaḥ // abhidh-d_434 // bhāvanākhyo dvidhā mārgaḥ samalāmalabhedataḥ / darśanākhyastu vijñeyaḥ sarvasyaiva nirāsravaḥ // abhidh-d_435 // ānupūrvikayadbhūyovītarāgāvītāvītarāgiṇām / aśaikṣākhyopi boddhavyo nityamevāmalīmasaḥ // abhidh-d_436 // bhavāgraṃ nirmalo 'tyeti........ // abhidh-d_437 // saviśeṣaṃ yatastyaktvā phalaṃ paramupāśnute / śaikṣasya tribhirakṣādyairdvābhyāṃ saṃpūrṇaṃtārhataḥ // abhidh-d_438 // vijñātavyaḥ samāsena punamārgaścaturvidhaḥ / ānantaryavimuktyākhyau prārambhotkarṣalakṣaṇau // abhidh-d_439 // tīkṣṇendriyasya mauleṣu dhyāneṣu pratipatsukhā / kṣiprābhijñālpabuddhestu dhandhānyatra viparyayāt // abhidh-d_440 // kṣayajñānaṃ matā bodhistathānutpādadhīrapi / daśa caikaśca tatpakṣyāḥ saptatriṃśattu nāmataḥ // abhidh-d_441 // sopekṣāprītisaṃkalpaṃ śraddhādīndriyapañcakam / saprasrabdhirdvirūpotthaṃ nāmabhedastvapekṣayā // abhidh-d_442 // balānyatrendriyāṇyeva prajñaiva smṛtyupasthitiḥ / vīryaṃ samyakpradhānākhyaṃ ṛddhipādā manasthitiḥ // abhidh-d_443 // doṣahāṇamanutpādaṃ guṇotpādaṃ vivardhanam / sakṛtkaroti yattaddhi sa prahāṇacatuṣṭayam // abhidh-d_444 // chandavyāyāmamīmāṃsā cittākṛṣṭāḥ samādhayaḥ / ṛddhipādāstu catvāro guṇasampattiyonayaḥ // abhidh-d_445 // proktaṃ bodhitrayeśitvācchraddhādīndriyapañcakam / kathitaṃ balaśabdena tadevānabhibhūtitaḥ // abhidh-d_446 // bodhanārthena nirdiṣṭaṃ śāstrā bodhyaṅgasaptakam / pratītyā paramārthena prajñetyantamanugrahāt // abhidh-d_447 // prītiprasrabdhyupekṣāṇāmuktāddhetostadaṅgatā / saṃkalpādeścatuṣkasya patho jñeyānukūlyataḥ // abhidh-d_448 // vidyāprabhaḥ ślakṣṇavikalpabhūmiḥ śīlānuyātraḥ smṛtivīryamitraḥ / samādhisarvādhisukhopabhogo mārgo vimuktidvayadhiṣṇyago 'yam // abhidh-d_449 // prādhānyaṃ saptavargasya prārambhoṣmagatādiṣu / yathākramaṃ viboddhavyaṃ bhāvanādṛṣṭimārgayoḥ // abhidh-d_450 // na cittaṃ rājakalpatvād guṇadoṣānuvartanāt / vyavahārānukūlyatvāt saṃjñā hyeteṣu neṣyate // abhidh-d_451 // vipākaphalanimnatvānmārgokteśca na cetanā / nāprādhānyānmanaskāro vidyāvidyāpravartanāt // abhidh-d_452 // kriyārambhapradhānatvānna cchando vīryabṛṃhaṇāt / nādhimokṣaḥ samāropānna sparśo daurvibhāvyataḥ // abhidh-d_453 // nāryavaṃśa hryapatrāpyā aviśāradavṛttitaḥ / nāpramādaḥ parāṅgatvānnāvihiṃsāviheṭhanāt // abhidh-d_454 // sattvādhiṣṭhānavṛttitvānna maitrīkaruṇādayaḥ / mārgāṅgākṣaikadeśatvānnāpyavetyaprasattayaḥ // abhidh-d_455 // nādveṣaḥ śubhamūlebhyaḥ sattvagocarabhāvataḥ / audāsīnyānna nirvāṇaṃ daviṣṭhyānna paradhvaniḥ // abhidh-d_456 // bodhyaṅgānyarajaskāni bodhernediṣṭabhāvataḥ / tadanyānyavabodhyāni samalānyamalānyapi // abhidh-d_457 // ādye dhyāne 'khilā maule 'nāgamye prītyapākṛtāḥ / dvitīye 'pyapasaṃkalpā dvayoścāsmāt dvayādṛte // abhidh-d_458 // śīlāṅgebhyaśca tābhyāṃ ca draṣṭavyā triṣvarūpiṣu / bodhyaṅgebhyaśca sarvebhyo kāme bodhyaṅgavarjitāḥ // abhidh-d_459 // yastatprathamatāḥ proktāścatasrastatra kovidaiḥ / nyāmāvakrāntivairāgyaphalāptyakṣavivṛddhiṣu // abhidh-d_460 // aṣṭānāṃ nīrajaskānāṃ mārgāṅgānāṃ yathāyatham / tāsvekasyādhvasu jñeyau lābhālābhau navāśrayau // abhidh-d_461 // trisatyādhigame lābhaḥ śīladharmaprasādayoḥ / mārgasatyekṣaṇe buddhasaṅghagocarayorapi // abhidh-d_462 // bauddhātsaṅghādṛte mārgādyā śraddhā satyagocarā / dharmāvetyaprasādosau saṃpratītyaprabhāvataḥ // abhidh-d_463 // mohanidrātamonāśāddhīnetronmīlanāt svayam / buddho yastadguṇe śraddhā prasādaḥ sa jine mataḥ // abhidh-d_464 // śaikṣāśaikṣaguṇāḍhyānāṃ pudgalānāṃ ya ākaraḥ / tadguṇālambanā śraddhā prasādaḥ saṅkhagocaraḥ // abhidh-d_465 // śīlānāṃ yattu vaimalyaṃ tatprasādastathaiva tu / dravyato dvayamevaitannāmatastu catuṣṭayam // abhidh-d_466 // śaikṣasya bandhaśeṣatvādvimuktirnāṅgamiṣyate / mokṣādhimokṣarūpatvānnityānityatvato dvidhā // abhidh-d_467 // pūrvoktaiva hi yā bodhiḥ sā samyagjñānamucyate / mucyate 'nāgataṃ cittamaśaikṣaṃ kleśarodhataḥ // abhidh-d_468 // dharmavyāpārato loke dharmyapi vyāpṛto mataḥ / mārgastūpāttakāritro nirasyati tadāvṛtim // abhidh-d_469 // vimuktiḥ śāśvatī yaiva sā virāgādayastrayaḥ / ākhyātā dhātavaḥ sūtre tridhā bhedo hyapekṣayā // abhidh-d_470 // virāgo rāganirmokṣaḥ prahāṇākhyo 'nyasaṃkṣayaḥ / nirodhadhāturanyasya sopādānasya vastunaḥ // abhidh-d_471 // duḥkhahetvavalambinyā yogī nirvidyate dhiyā / virajyate tu saṃraktastataḥ koṭicatuṣṭayī // abhidh-d_472 // saṃjñā anityasaṃjñādyā daśa tābhyo 'śubhādayaḥ / tisro mārgavidhirmārgaścatastro 'ntyāstrayī phalam // abhidh-d_473 // tritayyaśubhasaṃjñādyā jñeyā tatkhalu sāsravāḥ / samalā nirmalāstvanyā bodhyā nava bhuvo 'malāḥ // abhidh-d_474 // bhūmiṣvekādaśasvantyā dhyānādyāsūpalakṣayet / caturthī pañcamī ṣaṣṭhī vidyāt saptasu bhūmiṣu // abhidh-d_475 // loko 'yaṃ tattvasaṃmugdho jñeyatattve pramuhyati / tāni jñānāni vakṣyāmi svarūpādiprapañcataḥ // abhidh-d_476 // jātidravye nirākṛtya pratipakṣādyapekṣayā / tadbhedo daśadhā prokto dharmajñānādināmabhiḥ // abhidh-d_477 // dharmānvayaviśeṣye dve duḥkhādyaiśca catuṣṭayam / dve saṃvṛtyanyacittābhyāṃ kṣayeṇājanmanā dvayam // abhidh-d_478 // pratipakṣaprayogābhyāṃ svabhāvākāragocaraiḥ / tadvyavasthā niboddhavyā kṛtyenopacayena vā // abhidh-d_479 // dhātusatyārthacitteṣu jātidhvaṃsāprajanmanoḥ / saṃmohasya nivṛttyarthaṃ tadbhedo daśadhaiva vā // abhidh-d_480 // parijñātādyavagamaḥ duḥkhādau kṣayadhī phalam // abhidh-d_481 //dhīrākāraḥ sadākāryaṃ sākārāstvavalambinaḥ // abhidh-d_482 // paricittamatistrīṇi dharmasaṃjñaṃ nirodhadhīḥ / catvāri smṛtyupasthānānyato 'nyajjñānamiṣyate // abhidh-d_483 // mārgadharmānvayajñānagocaro navaśo dhiyaḥ // abhidh-d_484 // pañcadharmāstridhātvāptān mārgarūpān sanātanān / vyutpattyarthaṃ dvidhā kṛtvā darśayejjñānagocaram // abhidh-d_485 // dṛṅmārge prathame jñāne tribhirjñānaiḥ samanvitaḥ / caturṣvekaikavṛddhyordhvaṃ virakto 'nyamano dhiyā // abhidh-d_486 // tridhyānakāmavairāgye paścime muktivartmani / mauladhyānaprayoge ca jñeyānāgatabhāvanā // abhidh-d_487 // bālasya smṛtyupasthānadhyānādyutpādane tathā / prayogamuktimārgeṣu saṃvṛtyānyamanodhiyaḥ // abhidh-d_488 // kṣāntijñānāni bhāvyante svajātīyāni dṛkpathe / sāṃvṛtaṃ cānvayajñāne duḥkhahetusamāhvaye // abhidh-d_489 // samānapratipakṣatvātteṣu mārgāyitatvataḥ / ato 'bhisamayātyākhyaṃ tattrisatyāntalābhataḥ // abhidh-d_490 // mārgākhye tvanvayajñāne ṣaḍ bhāvyante 'tha sapta vā / ānantaryapathe corddhvaṃ bhāvyate nānyacittadhīḥ // abhidh-d_491 // prahāṇamuktimārgeṣu vināntyāyā vimuktitaḥ / bhavāgrapratipakṣatvātsaṃvṛtasya na bhāvanā // abhidh-d_492 // dhyānādīnāṃ svabhāvādāvavyāghātavisāri yat / dhyānādijñānasaṃjñaṃ tannavajñānamayaṃ balam // abhidh-d_493 // yatsattvākṣamṛdutvādau paricchede pravartate / akṣottamāvarajñānabalaṃ tannavadhīmayam // abhidh-d_494 // yatsattvādhirucitraidhe hīnādau sampravartate / nānādhimuktidhīsaṃjñe balaṃ tacca navātmakam // abhidh-d_495 // yannānādhātvapekṣākhyaṃ sattvārthāya pravartate / navajñānamayaṃ tadvattannānādhātudhībalam // abhidh-d_496 // gatidharmāryabhedaṃ yadvetti pratyayabhedataḥ / taddhiyo daśa sarvatragāminīpratipadbalam // abhidh-d_497 // yat svānyātītajanmekṣisaṃvṛtijñānasaṃjñakam / prāgjātyānusmṛtijñānabalaṃ tatsaphalaṃ matam // abhidh-d_498 // sattvānāṃ cyutisambhūtyorjñānamanyādhvavṛtti yat / taccyutyutpattibuddhyākhyaṃ balaṃ pūrvavaducyate // abhidh-d_499 // āsravakṣayadhīsaṃjñaṃ ṣaḍjñānānyathavā daśa / ṣoḍaśākāramatrādyamanyaiścāpyuttaraṃ bhuvā // abhidh-d_500 // saptamaṃ ṣoḍaśākāramavibhaktākṛtidvayam / aṣṭākāraṃ dvitīyaṃ tu navajñānamayaṃ tu yat // abhidh-d_501 // tathāgatabalaṃ proktaṃ tajjñeyaṃ dvādaśākṛti / sarvagocaramatrādyamantyaṃ śāntyavalambi vā // abhidh-d_502 // dvidhā hetubhavālambaṃ saptamaṃ satyagocaram / atītādyaddhi dhātvarthamaṣṭamaṃ samudāhṛtam // abhidh-d_503 // navamaṃ khalu rūpārthaṃ saṃskṛtālambyate param / dvyapekṣo balaśabdo 'yaṃ balaṃ tvapratighātataḥ // abhidh-d_504 // sandhau sandhau ca buddhasya kāyenārāyaṇaṃ balam / spraṣṭavyamadhikaṃ tattu daśa hastyādisaptakāt // abhidh-d_505 // svaparārthāntasamprāptervaiśāradyacatuṣṭayam / ādyantabalarūpe dve dve karma pratipaddhiyoḥ // abhidh-d_506 // śrotṛsampattrayāpekṣā trividhā smṛtyupasthitiḥ / saṃsmārāhitasāmarthyasaṃprajanyasvalakṣaṇā // abhidh-d_507 // saṃvṛtijñānarūpatvāddīrghakālānusārataḥ / sarvatra samavṛttyāderbaddhasyaiva mahākṛpā // abhidh-d_508 // araṇā praṇidhijñānaṃ catasraḥ pratisaṃvidaḥ / arhatsāntānikā hyete pañca tu prāntakoṭikāḥ // abhidh-d_509 // itarairapi sāmānyā apramādādayo guṇāḥ / eṣāṃ yathopadiṣṭānāṃ śṛṇu vakṣyāmi lakṣaṇam // abhidh-d_510 // araṇā saṃvṛtijñānaṃ nṛjāntyadhyānaniśrayāt / āryasantānikā jātā savastukamalekṣiṇī // abhidh-d_511 // praṇidhijñānamapyevaṃ sarvadharmāvalambi tu / akopyadharmaṇo khyāte tathaiva pratisaṃvidaḥ // abhidh-d_512 // vivakṣitārthasambandhināmasaṃmohabhedinī / ādyānyā tadabhivyaṅgyā jñeyā jñānavicāriṇī // abhidh-d_513 // tṛtīyā śabdasaṃskārā jñānasaṃmohaghātinī / turīyā tu prabandhoktirdhyānādyutpādanonmukhī // abhidh-d_514 // arthākhyā khalu sarvatra ṣaḍjñānānyathavā nava / pratibhānāhvayāpyevaṃ daśajñānamayī tvasau // abhidh-d_515 // kāme dhyāneṣu dharmākhyā tadanyā tvādyakāmayoḥ / saṃvṛtijñānamayyau tu dve ete pratisaṃvidau // abhidh-d_516 // ṛddhau śrotre 'nyacitte prāgbhāve cyutyudaye kṣaye / jñānasākṣātkriyābhijñā ṣaḍvā dhīḥ muktivartmani // abhidh-d_517 // catasraḥ saṃvṛtijñānaṃ pañca jñānāni cittadhīḥ / sarvāsravakṣayābhijñā ṣaḍjñānānyathavā daśa // abhidh-d_518 // ṣaṣṭhī sarvatra pañcānyā maulīṣu dhyānabhūmiṣu / yatnavairāgyato labhyāḥ svabhūmyadharagocarāḥ // abhidh-d_519 // smṛtyupasthitayastistraścetaḥparyāyadhīrmatā / ṛddhiśrotrākṣyabhijñāsnu prathamā smṛtyupasthitiḥ // abhidh-d_520 // divyamavyākṛtaṃ śrotraṃ netraṃ cānyā śubhā matāḥ / abhijñāphalatābhijñā manovijñānaprajñayā // abhidh-d_521 // tisro vidyā matāstryadhvasaṃmohādivyudastaye / ekā svabhāvato 'śaikṣī dve tvaśaikṣāśrayodayāt // abhidh-d_522 // ṛddhicittakṣayābhijñā pratihāryatrayaṃ smṛtam / harato dve kuśāstṛbhyo mārebhyo harate param // abhidh-d_523 // samādhī ṛddhirityuktā phalamaiśvaryaṣṭadhā / dvidhaitadgatinirmāṇe trividhā gatiriṣyate // abhidh-d_524 // manomayī gatiḥ śāsturicchāmātrapravṛttitaḥ / adhimokṣakṛtānyeṣāṃ tato dehābhivāhinī // abhidh-d_525 // rūpagandharasasparśāḥ kāme nirmāṇamiṣyate / rūpasparśau matau rūpe sveśarīre 'tha vā bahiḥ // abhidh-d_526 // abhijñāphalacittena tattāni tu caturdaśa / ādyadhyānaphalaṃ dve tairūrdhvabhūmyekavṛddhitaḥ // abhidh-d_527 // tallābho dhyānavat jñeyaḥ śuddhakācca svataśca tat / svabhūmenaiva nirmāṇamadhareṇāpi bhāṣaṇam // abhidh-d_528 // nirmātraiva sahaiteṣāṃ bhāṣaṇaṃ sugatādṛte / ekasya bruvataḥ sarve nirmitā bruvate samam // abhidh-d_529 // adhiṣṭhāya tu nirmāṇaṃ bhāṣante 'nyena cetasā / adhiṣṭhānaṃ mṛtasyāpi sthirasyaiva tu vastunaḥ // abhidh-d_530 // ajayyekamanekena jayiṇastadviparyayaḥ / avyākṛtamabhijñotthaṃ upapattya tvayaṃ tridhā // abhidh-d_531 // arhatāṃ daśadhā tvetadaiśvaryamupapadyate / sarvāsravakṣayajñānavimuktidvayayogataḥ // abhidh-d_532 // aiśvaryapi samānesminyathokte śāstṛśiṣyayoḥ / antaraṃ sumahacchāsturyattatpūrvamudāhṛtam // abhidh-d_533 // sāṅgā cittasthitirdhyānaṃ taccaturdhāṅgabhedataḥ / dhyānoktirāñjasī tatra bhāktī tatsahabhūṣvapi // abhidh-d_534 // saṃkṣepādiyamākhyātā dhyānajātiścaturvidhā / dravyabhedānahaṃ tasyāḥ pravakṣyāmi yathāgamam // abhidh-d_535 // sahārūpyacatuṣṭvena samāpattirmatāṣṭadhā / catuḥ pañceṣu skandheṣu taduktervargavṛttitaḥ // abhidh-d_536 // bhedena tu samāpattidravyāṇi daśa sapta ca / sāmantakaiḥ sahāṣṭābhirdhyānāntarikayāpi ca // abhidh-d_537 // tadbhedāḥ khalvime 'nyepi vakṣyante śāstracoditāḥ / buddhabuddhestu te sarve tattvenāyānti gocaram // abhidh-d_538 // tridhā dhyānāni maulāni sāsvādādiprabhedataḥ / tathaiva traya ārūpyā bhavāgraṃ tu dvidhā matam // abhidh-d_539 // sāmantāni dvidhā sapta prathamaṃ tu tridhā matam / dhyānāntaraṃ tridhā tadvadakliṣṭaṃ tvadharāśrayam // abhidh-d_540 // āsvādavatsatṛṣṇaṃ yacchaddhakaṃ laukikaṃ matam / ado(dho?)dhvastaṃ tadāsvādyamatilokamanāsravam // abhidh-d_541 // aṅgānyādye śubhe pañca vitarkaścittasūkṣmatā / prītiḥ sukhaṃ samādhānaṃ kliṣṭaṃ sukhavivarjitam // abhidh-d_542 // sādhyātmasaprasādāstu sukhaprītisamādhayaḥ / dvitīye 'ṅgāni catvāri kliṣṭe śraddhā sukhādṛte // abhidh-d_543 // tṛtīye pañcame prajñā smṛtyupekṣā sukhaṃ sthitiḥ / kliṣṭe tvaṅgadvayaṃ jñeyaṃ samādhirvedanāsukham // abhidh-d_544 // antye catvāryupekṣe dve samādhiḥ smṛtireva ca / kliṣṭe dhyāne caturthe tu dve aṅge vedanā sthitiḥ // abhidh-d_545 // dravyātmanā daśaikaṃ ca nāmnā tvaṣṭau daśaiva ca / aṅgānyetāni kathyante catuṣkoṭirataḥ smṛtaḥ // abhidh-d_546 // śamathasya ca / dhyānasāmantakārūpyeṣvaṅgānāmavyavasthitiḥ // abhidh-d_547 // vitarkacāravidhvaṃsātpraśvāsāśvāsasaṃkṣayāt / upekṣāveditābhāvādantyamānejyamucyate // abhidh-d_548 // ādye prītisukhopekṣā dvitīye tu sukhādṛte / sukhopekṣe tṛtīye 'ntye upekṣaiva vidiṣyate // abhidh-d_549 // dṛkchrotrakāyavijñānaṃ vijñaptijanakaṃ tathā / yadbhūmāvavicārāyāmādyādavyākṛtaṃ tu tat // abhidh-d_550 // khanimittodgrahākṛṣṭaḥ proktānantamanaskṛtiḥ / visarvarūpa ārūpya ākāśānantyasaṃjñakaḥ // abhidh-d_551 // tadvaccittavibhutvekṣī vijñānānantyalakṣaṇaḥ / vijñānānantyadveṣī ca akiñcanyāhvayaḥ punaḥ // abhidh-d_552 // tadvittūcchedaśaṅkī ca na saṃjñāsaṃjñasaṃjñakaḥ / ādau tathā prayuktatvāt tatsaṃjñā vyapadiśyate // abhidh-d_553 // savitarkavicāraṃ yatsāpekṣaṃ sānuvartakam / cittamāryetarākāraṃ tadānāgamyamucyate // abhidh-d_554 // catvāro dhyāyinaḥ proktāścaturdhyānavidarśanāt / sampadvipattisaṃjñāyā hānapakṣyādivedinaḥ // abhidh-d_555 // dhyātā proktastathā dhyeyaṃ dhyānaṃ dhyānaphalaṃ tathā / asiddheruktadoṣatvānnāstyātmādicatuṣṭayam // abhidh-d_556 // karmānuṣṭhānato mokṣo jñānānuṣṭhānatastathā / vyāpāre sati sadbhāvādyāthātmyāvagamepi ca // abhidh-d_557 // karma tvatra dvidhā jñeyaṃ puṇyāpuṇyakriyākriye / puṇyakriyā tridhā proktā viratistadvidhoditā // abhidh-d_558 // jñānaṃ tu naiṣṭhikaṃ jñeyaṃ yathāpūvaṃmudāhṛtam / ato 'nyadbhajate yastu khalīnaṃ carvayatyasau // abhidh-d_559 // parapīḍāpravṛttatvādvadhalobhānṛtādayaḥ / apāyahetavo jñeyāḥ śreyodvāravibandhinaḥ // abhidh-d_560 // yuktārthacodanād duḥkhatrāṇāddoṣānuśāsanāt / śāstramityucyate 'to 'nyajjñeyaṃ vātikabhāṣitam // abhidh-d_561 // pārasīkādimantrāṇāṃ viṣotsadabalaṃ kvacit / dṛśyate na tu sarvasminnariṣṭādyanivartanāt // abhidh-d_562 // rāgādyairdūṣyate cittaṃ śraddhādyaiśca viśudhyate / viprasyāpi yatastasmād guṇavāneva mucyate // abhidh-d_563 // śuddhaṃ caturvidhaṃ hānabhāgīyādi yathākramam / nyūnatulyabalotkṛṣṭanirmalānuguṇaṃ hi tat // abhidh-d_564 // kleśasvoparimasthānanīrajaskānuvarti vā / dve trīṇi trīṇi ca dve vā hānapakṣyādyanantaram // abhidh-d_565 // vyutkrāntakasamāpattirarhato 'kopyadharmaṇaḥ / tatprayogo dvidhā bhūmirgatvāgamyajigīṣayā // abhidh-d_566 // dharmabhūmyutkrameṇāṣṭau śuddhakākhyādanāsravam / śuddhakācca tṛtīyaṃ svaṃ niṣṭhā śuddhācca nirmalam // abhidh-d_567 // svordhvā evopajanyante dhyānārūpyabhavaḥ śubhāḥ / bhavāgrasthastvagatyādau nirmalāmavalambate // abhidh-d_568 // bālādyadhyānasaṃprāptau laukikasyaiva bhāvanā / ūṣmādivarjye cālabdhe dhyānāntarasamudbhave // abhidh-d_569 // vītarāgasya cālabdhe pūrvasāmantake tathā / viraktasya tu pūrvasya nirmalasyaiva bhāvanā // abhidh-d_570 // nyāmamārgānvayajñāne śaikṣasyākṣavivardhane / ānantaryāhvaye mārge dṛṅmārge dvādaśakṣaṇāḥ // abhidh-d_571 // bhavāgrasya ca vairāgye kṣayajñānavivarjite / ākopyā ................................ // abhidh-d_572 // āryasya kāmavairāgye carame muktivartmani / jñānatraye trayākhye ca nyāme 'nāgamyavarjite // abhidh-d_573 // śaikṣasya rāgiṇaḥ pūrvatribhūmīndriyavardhane / prayogamuktimārgeṣu kāmādyadhyānajasya ca // abhidh-d_574 // dvividhārhatvasaṃprāptau muktivartmani paścime / viraktānāṃ ca śaikṣāṇāmavyagrānyatribhūjaye // abhidh-d_575 // bhāvanā dvividhasyāpi nobhayasya tu bhāvanām / anāgamyāśraye nyāma tadbhāgīyodbhavādiṣu // abhidh-d_576 // dvitīyādiṣvanenaiva vidhinābhyuhya yuktitaḥ / abhidharmanayajñāne jñeyānāgatabhāvanā // abhidh-d_577 // sāsvādaḥ svabhavālambaḥ śubhaṃ dhyānaṃ samantadṛk / ārupyāḥ kuśalā maulā nādholokāvalambinaḥ // abhidh-d_578 // dhyānārūpyaiḥ prahīyante nirmalairmānaso malāḥ / adhobhūmestu labhyante sāmantairapi śuddhakaiḥ // abhidh-d_579 // savitarkavicārādyāstrayaḥ proktāḥ samādhayaḥ / dhyānāntare sa cārodhaḥ sadvayo 'nyatra nirdvayaḥ // abhidh-d_580 // sāsravānāsravaścānya ekādaśabhuvastrayaḥ / āryākāramatidyotāḥ śūnyatādyaḥ samādhayaḥ // abhidh-d_581 // daśāpraṇihitākārāḥ śūnyatāyā dvayaṃ matam / animitto 'mṛtākāraiścaturbhiḥ saṃpravartate // abhidh-d_582 // vimukterdviprakārāyāḥ prāptaye nirmalāḥ punaḥ / vimokṣasu(mu ?)khaśabdena ta evāviṣkṛtāstrayaḥ // abhidh-d_583 // trayo 'parasamādhyākhyā śūnyatāśūnyatādayaḥ / dvayamālambate 'śaikṣaṃ śūnyato 'nityatastathā // abhidh-d_584 // kṣayamapratisaṃkhyākhyamantyo gṛhṇāti śāntataḥ / ekādaśabhuvaḥ sarve sāsravā nṛṣvakopinaḥ // abhidh-d_585 // samādhibhāvanādhyānaṃ sukhāya prathamaṃ śubham / darśanāyākṣyabhijñoktā prajñābhedāya yātnikāḥ // abhidh-d_586 // yo 'ntyo vajropame dhyāne sarvakleśakṣayāya sā / sūtraṃ caitatsamākhyātaṃ buddhenātmopanāyikam // abhidh-d_587 // caturṇāmapramāṇānāṃ maitryadveṣastathā kṛpā / muditā prītirekeṣāmupekṣālobha iṣyate // abhidh-d_588 // vyāpādasya vihiṃsāyā aratestṛḍdviṣastathā / pratipakṣo 'yamākhyāto damanārthaṃ svacetasaḥ // abhidh-d_589 // sukhādhāne sukhā maitrī duḥkhanāśonmukhī kṛpā / muditā modanānimnā sattvā ebhyeva paścimā // abhidh-d_590 // draṣṭavyā vṛttireteṣāṃ ākāraiḥ sukhitādi bhiḥ / ebhyastvanyatamenāpi brahmasāyujyamaśnute // abhidh-d_591 // nṛṣu kāmāvalambīni dhyānayormuditāhvayoḥ / ṣaḍbhaumāni tadanyāni kecidicchanti saptasu // abhidh-d_592 // vimokṣāḥ kathitā aṣṭau teṣāṃ dvāvaśubhātmakau / tāvādyadhyānayorantye tṛtīyo 'lobhalakṣaṇaḥ // abhidh-d_593 // catvāraḥ kuśalārūpā vimokṣākhyā samāhitāḥ / nirodhākhyasamāpattirvimokṣaḥ kathito 'ṣṭamaḥ // abhidh-d_594 // tasyāstu saṃmukhībhāvaḥ sūkṣmasūkṣmādanantaram / vyutthānacittamapyasyāḥ svaṃ śuddhaṃ nirmalaṃ tvadhaḥ // abhidh-d_595 // kāmāvacaradṛśyārthā vimokṣāḥ prathamāstrayaḥ / anye tvanvayadhīpakṣasvordhvaduḥkhādyavekṣiṇāḥ // abhidh-d_596 // sūtre 'bhibhavasaṃjñākhyaṃ proktamāyatanāṣṭakam / vimokṣādhikavṛttyetaccittaiśvaryapradarśakam // abhidh-d_597 //