Vidyānātha: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vidyAnAtha-pratAparudrIya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pratāparudrīya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from viprud_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (Source of electronic text unknown) Input by members of the Sansknet project ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīmadvidyānāthapraṇītaṃ pratāparudrīyam śrīmatkumārasvāmikṛtaratnāpaṇasahitam atha nāyakaprakaraṇam / vidyākairavakaumudīṃ śrutiśiraḥ sīmantamuktāmaṇiṃ dārān padmabhuvastrilokajananīṃ vande girāṃ devatām / yatpādābjanamaskriyāḥ sukṛtināṃ sārasvataprakriyābījanyāsabhuvo bhavanti kavitānāṭyaikajīvātavaḥ // 1,1 // pūrvebhyo bhāmahādibhyaḥ sādaraṃ vihatāñjaliḥ / vakṣye samyagalaṅkāraśāstrasarvasvasaṃgraham // 1,2 // cireṇa caritārtho 'bhūt kāvyālaṅkārasaṃgrahaḥ / pratāparudradevasya kīrtiryena prakāśyate // 1,3 // rasapradhānāḥ śabdārthā guṇālaṅkāravṛttayaḥ / rītayaśceyatī śāstraprameyaṃ kāvyapaddhatiḥ // viprud_1.4 // yadyapyasau prabandheṣu prācāṃ sādhu nirūpitā / tathāpyasyāḥ samaṃ neturnodāharaṇamādṛtam // viprud_1.5 // puṇyaślokasya caritamudāharaṇamarhati / na kaścit tādṛśaḥ pūrvaiḥ prabandhābharaṇīkṛtaḥ // viprud_1.6 // prabandhānāṃ prabandhṝṇāmapi kīrttipratiṣṭhayoḥ / mūlaṃ viṣayabhūtasya neturguṇanirūpaṇam // viprud_1.7 // yathā rāmaguṇavarṇanaṃ rāmāyaṇavalmīkajanmanormahāpratiṣṭhākaraṇaṃ, tathā mahāpuruṣavarṇanena hi śreyaskarī prabandhasthitiḥ / yathā vedaśāstrapurāṇāderhitaprāptiḥ ahitanivṛttiśca, tathā sadāśrayāt kāvyādapi / iyān viśeṣaḥ---kāvyāt kartavyatādhīḥ sarasā, anyatra na tathā / tathā hi--- yadvedāt prabhusaṃmitādadhigataṃ śabdapradhānācciraṃ yaccārthapravaṇāt purāṇavacanādiṣṭaṃ suhṛtsaṃmitāt / kāntāsaṃmitayā yayā sarasatāmāpādya kāvyaśriyā kartavye kutukī budho viracitastasyai spṛhāṃ kurmahe // viprud_1.8 // tataḥ kāvyaṃ dṛṣṭādṛṣṭaphalajanakatayā bahūpayuktam / taccoktaṃ kāvyaprakāśe--- "kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye / sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje" // iti / prasiddhaṃ caitanmahāprabandheṣu--- "parivaḍḍhai viṇṇāṇaṃ saṃbhāvijjai jaso viḍappaṃdi guṇā / sutrai supurusacariaṃ kiṃ tajjeṇa ṇa haraṃti kavvāṭhṭhāvā" // (parivardhate vijñānaṃ saṃbhāvyate yaśo 'rjyante guṇāḥ / śrūyate supuruṣacaritaṃ kiṃ tad yena na haranti kāvyālāpāḥ) // yatra punaruttamapuraṣacaritaṃ na nibadhyate, tat kāvyaṃ parityājyameva / tanmūlā ceyaṃ smṛtiḥ---"kāvyālāpāṃśca varjayet'; iti / na kevalaṃ kāvyasyāyaṃ panthāḥ / kintu śāstarajātasyāpi sadāśrayatvena mahān lokādaraḥ / tathā vaiśeṣikāderīśvarapratiṣṭhāpakatayā jagatpūjyatā / tathā mahābhāratādīnāmapi mahāpuruṣavarṇanaparatayaiva viśvātiśāyitvam / kiṃ bahunā? vedāntā api brahmapratipādakatayā paramutkṛṣyante / 'athāto dharmajijñāsā'; ityupakramamāṇena sūtrakṛtā maharṣiṇāpi puruṣāśritasya guṇaśreṣṭhasya dharmasya jijñāsādvāreṇa mahāpuruṣaguṇavarṇanameva śāstrasya prāṇa ityurarīkṛtam / tattannyāyanirūpaṇaparasyāpi prabandharāśermahāpuruṣaguṇavarṇanaṃ hemnaḥ paramāmodaḥ / ataśca, pratāparudradevasya guṇānāśritya nirmitaḥ / alaṅkāraprabandho 'yaṃ santaḥ karṇotsavo 'stu vaḥ // viprud_1.9 // kākatīyanarendrasya yaśo bhūṣayituṃ kṛtā / vidyānāthakṛtiśceyaṃ svayaṃ tena vibhūṣyate // viprud_1.10 // taduktaṃ daṇḍinā--- "ādirājayaśobimbamādarśaṃ prāpya vāṅmayam / teṣāmasaṃnidhāne 'pi na svayaṃ paśya naśyati" // iti / sūktaiva pratipādyamahimnā prabandhamahattā / taduktaṃ prācā bhāmahena--- "upaślokyasya māhātmyādujjvalāḥ kāvyasaṃpadaḥ" / iti / pratipāditaṃ 'codbhaṭena'--- "guṇālaṅkāracārutvayuktamapyadhikojjvalam / kāvyamāśrayasaṃpattyā meruṇevāmaradrumaḥ" // iti / rudrabhaṭṭenāpi kathitam---"udāracaritanibandhanā prabandhapratiṣṭhā'; iti / prapañcitaṃ ca sāhityamīmāṃsāyām---"nāyakaguṇagrathitāḥ sūktisrajaḥ sukṛtināmākalpamākalpanti'; iti / nirūpitaṃ ca 'bhojarājena'--- "kaveralpāpi vāgvṛttirvidvatkarṇāvataṃsati / nāyako yadi varṇyeta lokottaraguṇottaraḥ" // iti / // mahākulīnatvādināyakaguṇāḥ // atraite nāyakaguṇāḥ / mahākulīnataujjvalyaṃ mahābhāgyamudāratā / tejasvitā vidagdhatvaṃ dhārmikatvādayo guṇāḥ // viprud_1.11 // pūrvaśāstrānusāreṇa katicit kathitā ime / pratāparudradevasya guṇā vācāmagocarāḥ // viprud_1.12 // athaiteṣāṃ svarūpamudāharaṇaṃ ca / tatra [1.1.1 mahākulīnatā] mahākulīnatā nāma kule mahati saṃbhavaḥ / yathā--- tādṛṅmadhyamalokabhāgyavibhavādindrādibṛndārakaiḥ kṣoṇyāṃ krīḍitumicchubhiścirataraṃ saṃprārthitaḥ padmabhūḥ / atyarkendukulapraśastimasṛjad yaṃ kākatīyānvayaṃ tasmin saṃprati vīrarudravapuṣā jāgarti lakṣmīpatiḥ // viprud_1.13 // [1.1.2 aujjvalyam] athaujjvalyam--- rūpasaṃpannadehatvamaujjvalyaṃ parikīrtyate // viprud_1.14 // yathā--- murāreryaḥ pūrvaṃ jalanidhisutāyāmudabhavanmahādevājjātaḥ sa punaravanībhṛdduhitari / vapuṣmān kāmo 'yaṃ jayati jagatībhāgyavibhavaiḥ pratāpaśrīrudraḥ svayamiti manīṣā mṛgādṛśām // viprud_1.15 // [1.1.3 mahābhāgyam] atha mahābhāgyam--- viśvaṃbharādhipatyaṃ yat tanmahābhāgyamucyate / yathā--- sevānamranarendramaulivilasadratnaṃśunīrājitaṃ rājyaśrīprathamāvatārapadavīmāruhya siṃhāsanam / kṣoṇīṃ rakṣati vikramairanupamaiḥ pratyarthipṛthvīpatiślāghālaṅghanajāṅghikairguṇanidhiḥ śrīvīrarudro nṛpaḥ // viprud_1.16 // [1.1.4 audāryam] athaudāryam--- yad viśrāṇanatācchīlyamaudāryaṃ tannigadyate // viprud_1.17 // yathā--- vadānyo nānyo 'sti trijagati samo rudranṛpaterguṇaśreṇīślāghāpihitaharidīśānayaśasaḥ / samantādudbhūtairdviradamadagandhaiḥ surabhayaḥ kriyante yadvidvajjanamaṇigṛhaprāṅgaṇabhuvaḥ // viprud_1.18 // [1.1.5 tejasvitāḥ] atha tejasvitā--- jagatprakāśakatvaṃ yat tejasvitvaṃ taducyate / yathā--- sadā tejobhānau sphurati jayinaḥ kākativibhorarikṣmābhṛtkāntācikuratimirāhaṃkṛtimuṣi / prakāśavyutpattirbhavati jaraduddāmatamasāmasūryaṃpaśyānāmavadhigiripāścāttyadṛṣadām // viprud_1.19 // [1.1.6 vaidagdhyam] atha vaidagdhyam--- kṛtyavastuṣu cāturyaṃ vaidagdhyaṃ parikīrtyate // viprud_1.20 // yathā--- cāturyaṃ kimu varṇyate guṇanidheḥ śrīvīrarudraprabhoryatrānyonyaviruddhayorapi mahadvāṇīśriyorārjavam / kiṃ cābhyāṃ sadṛśopacāralalitāṃ tattādṛśairutsavairniḥ sāpatnyamimāṃ bhuvaṃ sa nṛpatirdhatte diśāṃ jitvaraḥ // viprud_1.21 // [1.1.7 dhārmikatvam] atha dhārmikatvam--- dharmaikāyattacittatvaṃ dhārmikatvamudīryate / yathā--- parihāse 'pyanaucityaṃ svapne 'pyanyavadhūkathām / śatrāvapyaguṇāropaṃ kākatīndro na mṛṣyati // viprud_1.22 // ādigrahaṇānmahāmahimatvapāṇḍityaprabhṛtayaḥ / tanmahāmahimatvaṃ syād yā punardevatātmatā // viprud_1.23 // [1.1.8 mahāmahītātmatā] yathā--- kausalyā'sīt prathamajananī, devakī ca dvitīyā viṣṇormātā tadanu mahitā mummaḍāmbā tṛtīyā / yastretāyāṃ raghupatirabhūd dvāpare śaurirāsīt trātuṃ kṣoṇīṃ sa jayati kalau vīrarudrāvatāraḥ // viprud_1.24 // atra garuḍadhvajātmakatayā mahāmahimatoktā / [1.1.9 pāṇḍityam] atha pāṇḍityam--- sarvavidyādhikatvaṃ yat pāṇḍityaṃ tadudāhṛtam / yathā--- goṣṭhībhiḥ paritoṣayan budhagaṇān ṣaḍdarśanīsīmabhiḥ satsārasvatamārgadarśanacaṇaiḥ sūktaiḥ kavīn prīṇayan / saṃgītopaniṣadrahasyapiśunairātodyayogyakramairdhinvan saṃsadi vaiṇikān viharate śrīkākatīndro nṛpaḥ // viprud_1.25 // atha nāyakaguṇanirūpaṇānantaraṃ nāyakasvarūpaṃ nirūpyate / yaśaḥ pratāpasubhago dharmakāmārthatatparaḥ / dhuraṃdharo guṇāḍhyaśca nāyakaḥ parikīrttitaḥ // viprud_1.26 // yaśaḥ pratāpābhyāṃ [1.2.1 subhagatvamḥ] subhagatvaṃ yathā--- dharmālambasamucchritāṃ tribhuvanasyaikātapatraśriyaṃ dhatte kākativīrarudranṛpateḥ sphāraṃ yaśomaṇḍalam / chāyevāsya nabhaḥ sthalī kuvalayaśyāmeyamālokyate tanmanye niyataṃ pratāpatapanastasyopari dyotate // viprud_1.27 // [1.2.2 dharmakāmārthatatparatvam] dharmakāmārthatatparatvaṃ yathā--- dharmo 'rtha iva pūrṇaśrīrartho dharma iva sthitaḥ / kāmastāviva tau kāma iva rudranareśvare // viprud_1.28 // [1.2.3 dharīṇakā] dhurīṇatā yathā--- gāyantīranumodate nijavadhūḥ śeṣaḥ śiraḥ kampanairlakṣmīṃ prīṇayate 'dya kacchapapatirvakṣaḥ sthalīdarśanāt / diṅnāgāśca kareṇukāśucamapākurvantyanuvrajyayā doṣṇā kākativīrarudranṛpatau viśvambharāṃ bibhrati // viprud_1.29 // [1.2.4 guṇāḍhyatvam] guṇāḍhyatvaṃ yathā--- mukhaiḥ sahastreṇa phaṇī vadeccet karaiḥ sahasreṇa likhedvivasvān / netraiḥ sahasreṇa hariśca paśyet sthāne guṇān kākativīrabhurtuḥ // viprud_1.30 // atha nāyakaviśeṣā nirūpyante / udātta uddhataścaiva lalitaḥ śānta ityapi / dhīrapūrvā ime pūrvaiścatvāro nāyakāḥ smṛtāḥ // viprud_1.31 // tatra sarvarasasādhāraṇāścatvāro nāyakāḥ dhīrodāttadhīroddhatadhīralalitadhīraśāntāḥ / eteṣāṃ svarūpamudāharaṇaṃ ca / [1.3.1 dhīrodāttaḥ] mahāsattvo 'tigambhīraḥ kṛpāvānavikatthanaḥ / pratāparudravada dhīro dhīrodāttaḥ sa saṃmataḥ // viprud_1.32 // yathā--- saṃdigdhe kṛpayā mṛduḥ kṣaṇamarīn hantuṃ dhṛtāsiḥ puraḥ śauryaśrīpraṇayapraśaṃsiṣu namadbhrūrlajjate vandiṣu / ākārān sukharoṣaharṣapiśunān vaktre na dhatte manāk trailokyātiśayālukīrttisubhagaḥ śrīvīrarudro nṛpaḥ // viprud_1.33 // darpamātsaryabhūyiṣṭhaścaṇḍavṛttirvikatthanaḥ / māyāvī sulabhakrodhaḥ sa dhīroddhata ucyate // viprud_1.34 // [1.3.2 dhīrodhdataḥ] yathā--- re re ghūrjara jarjharo 'si samare lampāka kiṃ kampase vaṅga tvaṅgasi kiṃ mudhā balarajaḥ kāṇo 'si kiṃ koṅkaṇa / hūṇa prāṇaparāyaṇo bhava mahārāṣṭrāparāṣṭro 'syamī yoddhāro vayamityarīnabhibhavantyandhrakṣamābhṛdbhaṭāḥ // viprud_1.35 // atra bhaṭānāṃ dhīroddhatatvam / [1.3.3 dhīralalitaḥ] 'suravaikabhūḥ'; iti pāṭhāntaram / niścinto dhīralalitaḥ kalāsaktaḥ / sukhī mṛduḥ / i / sukhaikabhūḥ iti pāṭhāntaram] yathā--- śauryoṣmā niravagrahaḥ pratinṛpāḥ sarve 'pi namrīkṛtāḥ pātivratyamupaiti bhūriyamayaṃ nāthaḥ svayaṃbhūḥ śivaḥ / dhīro 'yaṃ yuvarāja eva vahati śrīvīrarudro dhuraṃ sarvāmityanumodate pratikalaṃ śrīkākatīndro nṛpaḥ // viprud_1.36 // [1.3.4 dhīraśāntaḥ] dhīraḥ śāntaḥ prasannātmā dhīraśānto dvijādikaḥ // viprud_1.37 // yathā--- vīraṃ rudranṛpālaratnamabhitaḥ prāptodayaṃ modate saṃkhyāvadaraṇa eṣa pūṣaṇamiva pratyagramabjākaraḥ / unmīlatkamalāvihāravasatirbhūtvā vikāsairnijairviśvāmodamudañcayannavirataṃ doṣāvasānotsukaḥ // viprud_1.38 // atra viprāṇāṃ dhīraśāntatvam / // śṛṅgāranāyakā nirūpyante / atha śṛṅgāraviṣayāścatvāro nāyakā ime / anukūlo dakṣiṇaśca dhṛṣṭaḥ śaṭha iti smṛtāḥ // viprud_1.39 // eṣāṃ svarūpamudāharaṇaṃ ca / [1.4.1anukūlaḥ] ekāyatto 'nukūlaḥ syāt ekasyāṃ nāyikāyāṃ viśeṣānurakto 'nukūlo nāyakaḥ / yathā--- kiṃ nāmācaritaṃ tapaḥ sakhi ! bhuvā yasyāḥ patirgīyate vīro rudranṛpaḥ kva tat sucaritaṃ tasya priyā syāṃ yataḥ / jāne mānini mā viṣīda purataḥ prakhyāpya nāma sthirāṃ tvāṃ ratnākaramekhalāṃ tvayi sadā saktaṃ vidhāsye nṛpam // viprud_1.40 // atra pratāparudrasya kṣoṇyāṃ viśeṣānurāgo vyajyate, yena vadhvā sthirā ratnākaramekhaleti tannāmagrahaṇena snehaprakhyāpanaṃ kriyate / [1.4.2 dakṣiṇaḥ] tulyo 'nekatra dakṣiṇaḥ / anekāsu nāyikāsu avaiṣamyeṇa snehānuvartī dakṣiṇo nāyakaḥ / yathā--- narmoktyaiva niyantritā smarakalākelīṣu kācinmayā sākūtena vilokanena hṛdayaṃ kasyaicidāviṣkṛtam / kasyāścit prahitaḥ prasādhananidhirdūtīkareṇa, kva vā gantāsmītyanucintayaiva nṛpaterāsīt prabhātā niśā // viprud_1.41 // tathā ca --- vāṇīṃ mukhena, netrābhyāṃ śriyaṃ, doṣṇā ca medinīm / mānayaṃstulyatāṃ dhatte tāsu rudranareśvaraḥ // viprud_1.42 // [1.4.3 dhṛṣṭaḥ] vyaktāgā gatabhīrdhṛṣṭaḥ yathā--- rājyaśrīparibhogaśaṃsi bhavataḥ sarvāṅgamālokyate kastatrāvinayo 'sti sāhasamidaṃ tannāma mayyarpitam / jāne tvāṃ bahuvallabhaṃ kimaparaṃ vaktavyamalpā vayaṃ tasyāṃ prema tavādhikaṃ vasumatī yā nāma kiṃ jalpitaiḥ // viprud_1.43 // [1.4.4 śaṭhaḥ] gūḍhavipriyakṛcchaṭhaḥ // viprud_1.44 // nāyikāmātraviditavipriyakārī śaṭhaḥ / yathā--- dṛṣṭyā paśyasi kevalaṃ na manasā vācā priyaṃ bhāṣase no bhāvena bhujāntaraṃ prakaṭayasyagre na cābhyantaram / jñātaṃ kākatinātha ! bhūstava paraṃ prāṇeśvarī dhyāyato mādṛkṣeṣu viḍambanaiva ; tadalaṃ vyarthairbahissaṃbhramaiḥ // viprud_1.45 // atra tattannāyakaviṣayatayā kākatīśvarāṇāmudāharaṇena vīrarudrasyaiva varṇanam / eṣāṃ nāyikānukūlane pīṭhamardaviṭaceṭavidūṣakanāmānaḥ sahāyāḥ / teṣāṃ svarūpaṃ nirūpyate / kiṃcidūnaḥ pīṭhamarda ekavidyo viṭaḥ smṛtaḥ / saṃdhānakuśalaśceṭo hāsyaprāyo vidūṣakaḥ // viprud_1.46 // spaṣṭameṣāmudāharaṇam / athāṣṭavidhāḥ śṛṅgāranāyikāḥ / svādhīnapatikā caiva tathā vāsakasajjikā / virahotkaṇṭhitā caiva vipralabdhā ca khaṇḍitā // viprud_1.47 // kalahāntaritā caiva tathā proṣitabhartṛkā / tathābhisārikā ceti kramāllakṣaṇamucyate // viprud_1.48 // priyopalālitā nityaṃ svādhīnapatikā matā / [1.5.1 svadhīnapatikā] yathā--- priyāṃ sarvaṃsahāṃ taistairviśeṣairupalālayan / pratāparudranṛpatiḥ pratikṣaṇamavekṣate // viprud_1.49 // priyāgamanavelāyāṃ maṇḍayantī muhurmuhuḥ / kelīgṛhaṃ tathātmānaṃ sā syādvāsakasajjikā // viprud_1.50 // [1.5.2 vāsakāsajnikā] yathā--- svatejasā pariṣkṛtya pradhānāgāramutkayā / śriyābhiṣekavelāyāṃ vīrarudraḥ pratīkṣitaḥ // viprud_1.51 // cirayatyadhikaṃ kānte virahotkaṇṭhitonmanāḥ // viprud_1.52 // [1.5.3 virahotkaṇṭhitā] yathā--- na śaṅkānyā tādṛgguṇaparimale rudranṛpatau kayā vā goṣṭhyāsau cirayati sakhībhirna sulabhaḥ / samānetuṃ kāntaṃ vraja madana baddho 'ñjalirayaṃ yato viṣvadrīcaḥ kirati kiraṇāṃstvatpriyasakhaḥ // viprud_1.53 // kvacit saṃketamāvedya dayitenātha vañcitā / smarārtā vipralabdheti kalāvidbhiḥ prakīrtyate // viprud_1.54 // [1.5.4 vipralabdhā] yathā--- gacchāgre sakhi ! kā priyāgamakathā prāpto niśīthaḥ paraṃ saṃketālaya ! mokṣyase mama vṛthā jāto 'śrubhiḥ paṅkilaḥ / yadvā rudranareśvare priyatame rājyaśriyo vallabhe bhāratyā dayite bhuvaḥ kṛtapadāḥ prāyo vayaṃ vañcitāḥ // viprud_1.55 // nītvānyatra niśāṃ prātarāgate prāṇavallabhe / anyāsaṃbhogacihnaistu kupitā khaṇḍitā matā // viprud_1.56 // [1.5.5 khaṇḍitā] yathā--- rātriryāmatrayaparimitā vallabhāste sahasraṃ mārgāsaktyā mama gṛhamapi prātarevāgato 'si / kiṃ kartavyaṃ vada nṛpatibhirvīkṣaṇīyā hi sarvāḥ ko vā doṣastava punarahaṃ kāmamāyāsayitrī // viprud_1.57 // kopāt priyaṃ parāṇudya paścāttāpasamanvitā / kalahāntaritā nāma sūribhiḥ parikīrtitā // viprud_1.58 // [1.5.6 kalahāntaritā] yathā--- taha taha aṇuṇaanto pio tue hiaa rosakaluseṇa / avahīrido ṇa muṇiaṃ rāeti vioaveaṇaṃ sahasu // viprud_1.59 // (tathā tathā anunayan priyastvayā hṛdaya ! roṣa kaluṣeṇa / avadhīrito na jñāto rājeti viyogavedanāṃ sahasva) // // deśāntaragate kānte khinnā proṣitabhartṛkā / [1.5.7 proṣitabhartṛkā] yathā--- trailokyaprathamānakīrttimahasaḥ śrīvīrarudraprabhoḥ sevārthaṃ cirayatsu kākatipure bhūpeṣu tadyoṣitaḥ / dvārāsaktadṛśo nayanti divasān vyuṣṭāśayā ca kṣapāstaddhyānapratibaddhasāndrapulakavyākīrṇakāmeṣavaḥ // viprud_1.60 // kāntābhisaraṇodyuktā smarārtā sābhisārikā // viprud_1.61 // [1.5.8 abhisārikā] yathā--- saṃbhramairalamalpajñe ! preyānastu mahīpatiḥ / kareṇusthāṃ na paśyāmi na śṛṇomyabhisārikām // viprud_1.62 // // āsāṃ nāyikānukūlane sahāyāḥ // dūtyo dāsī sakhī kārūrdhātreyī prātiveśinī / liṅginī śilpinī svā ca sahāyāḥ parikīrtitāḥ // viprud_1.63 // etāsāṃ svarūpamudāharaṇaṃ ca spaṣṭam / kāmaśāstraprasiddhāḥ padmanīcitriṇīprabhṛtayo jātiviśeṣā jñātavyāḥ / saṃkṣepeṇa nāyikā trividhā---mugdhā madhyā prauḍhā ceti / udayadyauvanā mugdhā lajāvijitamanmathā / lajāmanmathamadhyasthā madhyamoditayauvanā / smaramandīkṛtavrīḍā prauḍhā saṃpūrṇayauvanā // viprud_1.64 // yathākramamudāharaṇāni / mugdhā yathā--- mugdhe ! yanmanaso 'pi gopyamakhilaṃ tanmahyamāvedyate kiṃ yā kācidahaṃ tava priyasakhi pracchādya kiṃ tāmyasi / āsaktistava rudradevanṛpatāvāśāsyate kiṃ bhavedityālyāṃ praṇayaikavāci sutanurdattottarā vrīḍayā // viprud_1.65 // madhyā yathā--- līlāvibhramapūrvaraṅgamuditaṃ tāruṇyametya trapānepathyāntarabimbitasmarakalālāsyaprapañcaśriyaḥ / sakhyaḥ paśyata kākatīyanṛpatau bhāvānubandhojjvalaḥ ko 'pyasyāstaralabhruvo vijayate śṛṅgāranāṭyakramaḥ // viprud_1.66 // prauḍhā yathā--- sahelaṃ paśyantyāḥ prakṛtisubhagaṃ rudranṛpatiṃ tadātvapratyudyadvividhalalitāṭopamadhuram / rasaprādurbhāvād yugapadudayatsāttvikamaho mṛgākṣyāstāruṇye kusumaśaraśilpaṃ vijayate // viprud_1.67 // bhedāntaraṃ yathāsaṃbhavamudāhāryam / guṇālaṃkārāṇāṃ rasamahati kāvye vilasitaṃ sphuracchabdārthābhyāṃ tadapi hṛdayānandi bhavati / tayorapyunmeṣaḥ sravadamṛtamādhuryasubhagaḥ paraṃ puṇyaślokaṃ caritamanubadhnan vijayate // viprud_1.68 // eṣa saṃgrahaślokaḥ / upaskārahetūnāṃ guṇālaṅkārāṇāṃ sadṛ'śeṅārye sati caritārthatvam / yasyālaṅkārāśrayatvaṃ tadeva lokanyāyenālaṅkāryam / tena guṇālaṅkārāṇāṃ kāvyamevāśrayabhūtamiti tadevālaṅkāryam / rasāderalaṅkāryatvoktiḥ prādhānyenātmana iva hāranūpurādyalaṅkāryatvam / jīvitabhūtatvādrasādeḥ kāvyātmatā / kvacidrasasya prādhānyam / kvacidalaṅaakārasya prādhānyam / kvacidvastunaḥ prādhānyaṃ ca / (upaskārahetūnāmityādiḥ atiślāghākāraṇamityanto grantho bahuṣu kośeṣu na dṛśyate, nāpi vyākhyātaḥ kumārasvāmisomapīthinā) / rasaprādhānyaṃ yathā--- īṣadaṅkuritavibhramacārau dehapallavitakāntini tanvyāḥ / yauvane mukulitastanamātre puṣpitaśca phalitaśca manobhūḥ // viprud_1.69 // etat kāñcidbālāmālokya saspṛhasya pratāparudrasya vacanam / atra śṛṅgāraraso vyajyate // alaṅkāraprādhānyaṃ yathā--- kīrttau pratāparudrasya viharantyāṃ digantare / lokālokataṭāḥ śaśvaddravaccandropalāṅkitāḥ // viprud_1.70 // atra candrakāntakuṭṭimānāṃ lokālokācalataṭānāṃ rudradevakīrttau candrikābuddhyā śaśvat dravo 'bhūditi bhrāntimadalaṅāro vyajyate / vyaṅgyāvasthāyāmalaṅkārasyāpi prādhānyamastyeva // vastuprādhānyaṃ yathā--- avatarati vīrarudre kākativaṃśe trilokamahanīye / tyaktvā dugdhapayodhiṃ talpaphaṇīśaḥ svamandiraṃ prāptaḥ // viprud_1.71 // atra talpaphaṇīśaḥ dugdhābdhiṃ vihāya svagṛhaṃ prāptaḥ ityanena kṣīrasamudre harirnāstīti vyajyate / anena puruṣottamaḥ pratāparudrarūpeṇa kākatīyakule 'vatatāreti vastu vyajyate / iti trividhaṃ vyaṅgyaprādhānyam // kāvyamāśritya guṇālaṅkārāṇāṃ vilāsaḥ / tacca kāvyaṃ śabdasphuraṇenārthasphuraṇena tadubhayasphuraṇena ca sahṛdayahṛdayānandi bhavati // [1.6.1 śabdaspuraṇam] śabdasya sphuraṇaṃ nāma prauḍhabandhasya ḍambaraḥ / yo bandhāḍambara ārabhaṭyāṃ pratipādayiṣyate tacchabdasphuraṇam / yathā--- kṣoṇīrakṣaṇadakṣiṇāḥ kṣatajagatkṣobhā durīkṣakramāḥ kṣudrakṣatriyapakṣaśikṣaṇavidhau protkṣiptakaukṣeyakāḥ / uddāmodyamanasya rudranṛpaterderdaṇḍayoścaṇḍayorgarjaddurjanagarvaparvatabhidādambholayaḥ kelayaḥ // viprud_1.72 // [1.6.2 arthaspuraṇam] acumbitārthasaṃpattirarthasphuraṇamiṣyate // viprud_1.73 // yathā--- khagge jujjñavijimbhie rivumahīṇāhaṃjaliṃ biṃbiaṃ pekkhaṃto jaalacchivāsakamalaṃ maṇṇaṃti viṇṇāṇiṇo / maṇṇe vīrapaāvaruddavihuṇo jaṇṇesu ghettuṃ uṇo siṭhṭhīe ripujīviāi vihiṇo pattassa pīḍhaṃbuam // viprud_1.74 // (khaḍge yuddhavijṛmbhite ripumahīnāthāñjaliṃ bimbitaṃ prekṣamāṇāḥ jayalakṣmīvāsakamalaṃ manyante vijñāninaḥ / manye vīrapratāparudravibhorjanyeṣu grahītuṃ punaḥ sṛṣṭyai ripujīvitāni vidheḥ prāptasya pīṭhāmbujam) // // [1.6.3 ubhayaspuraṇam] ubhayasphuraṇaṃ yathā--- udyadbṛṃhitagarjitaiḥ karighaṭākādambinīḍambaraiḥ kṣoṇībhṛtkaṭakoparodhapaṭubhiḥ sadyaḥ sphura(ṭa?) ddiktaṭaiḥ / prāvṛṭasaṃbhramaśaṃsino ripuvadhūbāṣpodgamairdurdinaṃ kurvantaścalamartigaṇḍanṛpaterjaitraprayāṇodyamāḥ // viprud_1.75 // evaṃvidhaśabdārthasphuraṇābhyāṃ kāvyasya cārutvam / śabdārthayorapi puṇyaślokacaritavarṇanena sahṛdayahṛdayānanditvam / ato nāyakasyaiva kāvye prādhānyam / [1.6.4 nāyakapradhānyam] kulācārayaśaḥ śauryaśrutaśīlādivarṇanam / kriyate neturevaṃ yattadeva bahusaṃmatam // viprud_1.76 // athavā pratipakṣasya varṇayitvā guṇān bahūn / tajjayānnāyakotkarṣavarṇanaṃ ca mataṃ kvacit // viprud_1.77 // yathākramamudāharaṇam--- tattvaṃ yassa paraḥ pumānavataro yasyānvaye kākatikṣmāpānāṃ caritaṃ ca yasya bhuvanakṣemaṃkaraprakramam / ślaghā yasya laghūkṛtāmaratarusvardhenucintāmaṇiḥ so 'yaṃ viśvadhuraṃdharo vijayate śrīvīrarudro nṛpaḥ // viprud_1.78 // yattejaḥ pratipakṣabhūpaviharadgarvāndhakārātapo yaddorargalavikramastrijagatīśuddhāntadauvārikaḥ / so 'pyāsīd yudhi sevaṇakṣitipatiḥ sannāhabherīdhvaniṃ śrutvā rudranareśvarasya mahato bhītaḥ palāyyākulaḥ // viprud_1.79 // evaṃvidhavarṇanamutpādye nāyake na ghaṭate / tasya lokaprasiddhyarthaṃ kulavyapadeśādayo bahudhā varṇayitumevocitāḥ / svataḥ siddhe tu nāyake dvaividhyamapi saṃbhavati / tasya kulavyapadeśādīnāṃ lokaprasiddhatvāt kavibhirbalavatpratipakṣavijayavarṇanaṃ yuktam / evaṃ svataḥ sidhdotpādyatvabhedena nāyakasya dvaividhyam / tatra ca- [1.6.5 nāyaka-guṇayorvargīkaraṇam] dhīroddhate yathā raudro varṇyate bāhyasaṃbhramaḥ / yathā ca dhīralalite śṛṅgāro bahubhāvakṛt // viprud_1.80 // na dhīrodāttaviṣaye tathā varṇanamiṣyate / kāryato rasasaṃpūrtistasminnapyucitakramā // viprud_1.81 // hāsyādīnāṃ tathānyeṣāṃ rasānāmapi kīrtanam / mandodyamānubhāvaṃ syāddhīrodātte tu netari // viprud_1.82 // sarvanāyakātiśāyitvāddhīrodāttasya tadviṣayatvaṃ prabandhānāmatiślāghākāraṇam // iti śrīvidyānāthakṛtau pratāparudrayaśobhṛṣaṇe 'laṃkāraśāstre nāyakaprakaraṇaṃ samāptam // iti padavākyapramāṇapārāvārapārīṇaśrīmahopādhyāyakolacalamallināthasūrisūnunā viśvajanīnavidyasya vidvanmaṇeḥ peddayāryasyānujena kumārasvāmisomapīthinā viracite pratāparudrīyavyākhyāne ratnāpaṇākhyāne nāyakanirūpaṇaṃ nāma prathamaṃ prakaraṇam // [ii.1. atha kāvyaprakaraṇam] // atha kāvyasvarūpanirūpaṇam // [ii.1 kāvyasvarūrapam] guṇālaṃkārasahitau śabdārthau doṣavarjitau / gadyapadyobhayamayaṃ kāvyaṃ kāvyavido viduḥ // viprud_2.1 // [ii.2 kāvyasāmānyalakṣaṇam] "adoṣau saguṇau sālaṃkārau śabdārthau kāvyam"iti kāvyasāmānyalakṣaṇam / śabdārthau mūrtirākhyātau jīvitaṃ vyaṅgyavaibhavam / hārādivadalaṃkārāstatra syurupamādayaḥ // viprud_2.2 // śleṣādayo guṇāstatra śauryādaya iva sthitāḥ / ātmotkarṣāvahāstatra svabhāvā iva rītayaḥ // viprud_2.3 // śobhāmāhārthikīṃ prāptā vṛttayo vṛttayo yathā / padānuguṇyaviśrāntiḥ śayyā śayyeva saṃmatā // viprud_2.4 // rasāsvādaprabhedāḥ syuḥ pākāḥ pākā iva sthitāḥ / prakhyātā lokavadiyaṃ sāmagrī kāvyasaṃpadaḥ // viprud_2.5 // [ii.3 vācaka-lakṣaka-vyañjakarūpeṇa śabdatraividhyam] vācakalakṣakavyañjakatvena trividhaṃ śabdajātam / vācyalakṣyavyaṅgyatvenārthajātamapi trividham / tātparyārtho 'pi vyaṅgyārtha eva, na pṛthagbhūtaḥ / [ii.4 vṛttitraividhyam] abhidhālakṣaṇāvyañjanākhyāstisraḥ śabdavṛttayaḥ / [ii.5 lakṣaṇāyāścāturvidhyam] gauṇavṛttirapi lakṣaṇāprabheda eva, saṃbandhānupapattimūlakatvāt / yathāgnirmāṇavaka ityatrāgnisādṛśyaviśiṣṭamāṇavakapratipattirvivakṣitā, tathaiva gaṅgāyāṃ ghoṣa ityatra gaṅgāsaṃbandhaviśiṣṭatīrapratipattirvivakṣitā / gaṅgāsaṃbandhasyopalakṣaṇatve ghoṣagatapavitratvādyasiddheḥ / ata eva sādṛśyanibandhanā saṃbandhanibandhanā ceti dvividhā lakṣaṇā / saṃbandhanibandhanā jahadvācyā ajahadvācyā ceti dvividhā / sādṛśyanibandhanā sāropā sādhyavasāyā ceti vdividhā / evaṃ lakṣaṇā caturvidhā / [ii.6 kāśikyādittayastvanyā] kaiśikyārabhaṭī sāttvatī bhāratī ceti racanāśritatvena rasāvasthānaṃsūcakāścatasno vṛttayaḥ / tathā coktaṃ 'daśarūpake'--- "kaiśikyārabhaṭī caiva sāttvatī bhāratī tathā / catasro vṛttayo jñeyā rasāvasthānasūcakāḥ // '; iti / racanāyā api rasavyañjakatvaṃ prasiddham / rasānanuguṇavarṇaracanāyā doṣatvamuktam / vaidarbhīprabhṛtayo rītiviśeṣā na vṛttiṣvantarbhūtāḥ / [ii.7 abhidhānirūpaṇam] tatra saṃketitārthagocaraḥ śabdavyāpāro 'bhidhā / sā dvividhā---rūḍhipūrvikā yogapūrvikā ceti / rūḍhipūrvikā yathā--- tapoviśeṣaiḥ prathitaiḥ prajānāṃ śubhaiścaritrairjagatīmahiṣyāḥ / bhāgyaiḥ prabhūtairbhuvanasya cāsya bibharti rājyaṃ varavīrarudraḥ // viprud_2.6 // atra sarve śabdā rūḍhāḥ / yogapūrvikā yathā--- rājñi rudranarādhīśe rañjayatyakhilāḥ prajāḥ / bhūranvarthā vasumatī ratnagarbhā sthireti ca // viprud_2.7 // atra vasumatīratnagarbhetyevamādayo yaugikāḥ / [ii.8 lakṣaṇanirūpaṇam] vācyārthānupapattyā tatsaṃbandhinyāropitaḥ śabdavyāpāro lakṣaṇā / [ii.9jahallakṣaṇānirūpaṇam] tatra jahallakṣaṇā yathā--- jetuḥ kākatibhūbharturākarṇya paṭahadhvanim / sāmantanagarāṇyuccairākrośanti samantataḥ // viprud_2.8 // atra nagarāṇyuccairākrośantīti vācyasyānanvayaḥ / acetanānāmākrośasyāsaṃbhavāt tatratyā janā lakṣyante / [ii.10ajahallakṣaṇānirūpaṇam] ajahallakṣaṇā yathā--- patyuḥ kākatināthasya pādapīṭhīmanāratam / sphuradratnaprabhājālairalaṃkurvanti maulayaḥ // viprud_2.9 // atrālaṃkārasiddhyarthaṃ maulibhistadāśrayabhūtā nṛpatayo lakṣyante / [ii.11saropalakṣaṇānirūpaṇam] sāropalakṣaṇā yathā--- manthānācalamūlamecakaśilāsaṃghaṭṭanaśyāmikā- kāraṃ yattuhinadyutau sphurati tat sāraṅgamācakṣate / manye nanviha vīrarudranṛpateḥ kīrttiśriyā nirjita- stanmudrāṅkavarāhamindururasā bibhrat samujjṛmbhate // viprud_2.10 // atra candrakalaṅkarūpe kuraṅge varāhatvamāropyate / viṣayaviṣayiṇorabhihitayorabhedapratipattirāropaḥ / viṣayanigaraṇenābhedapratipattiradhyavasāyaḥ / [ii.12 sādhyavasānalakṣaṇānirūpaṇam] sādhyavasāyalakṣaṇā yathā--- kākatīyakulāmbhodheḥ prabhavatyeṣa candramāḥ / kṛtaḥ kuvalayollāso yenodayamupeyuṣā // viprud_2.11 // atra pratāparudraścandratayādhyavasīyate / kākatīyakulāmbhodherityatrāropaḥ // [ii.13 vyañjanāvṛtti] atha vyañjanāvṛttiḥ anviteṣu padārtheṣu vākyārthopaskārārthamarthāntaraviṣayaḥ śabdavyāpāro vyañjanāvṛttiḥ / sā trividhā śabdārthobhayaśaktimūlatvena / [ii.14 śabdaśaktimūlāvyañjanā] tatra śabdaśaktimūlā yathā--- vāhinyaḥ kākatīndrasya sarvatomukhasaṃbhramāḥ / kurvantyudyatkabandhāḍhyaṃ pratipakṣabalārṇavam // viprud_2.12 // atra vāhinīsarvatomukhakabandhaśabdānāmarthaprakaraṇādinā sainyasarvavyāpitvalūnamastakadehaparāṇāṃ vācakatve niyantrite 'pi śabdaśaktimūlā nadījalapratipattiryato jāyate sā vyañjanāvṛttiḥ / prākaraṇikārthaparyavasitābhidhā na śaknotyaprākaraṇikārthapratipattiṃ kartum / aprākaraṇikārthasyāpi vākyārthaśobhārthaṃ vakturvivakṣitatvāt / anyatastadapratītervyañjanākhyaṃ śabdasyaiva vyāpārāntaraṃ kalpyate / nātra lakṣaṇāvṛttiḥ saṃbhavati, vācyānupapattyabhāvāt / nātra vyāpāradvayenārthapratipādane vākyabhedaḥ, prayokturvivakṣāparatantratvāllaukikavākyānām // [ii.15arthaśavatimūlāvyañjanā] arthaśaktimūlā vyañjanāvṛttiryathā--- śrutvā kākatibhūbhartuḥ kṣoṇīpāṇigrahotsavam / aṅguṣṭhenālikhan bhūpāḥ pādapīṭhīṃ natānanāḥ // viprud_2.13 // atra bhūpā viṣaṇṇā ityarthaśaktyā vyajyate / na cārthaśaktimūle vyañjane 'numānaśaṅkā / vyaṅgyavyañjakayoravinābhāvābhāvāt / namrānanatvādikāryasyānekakāraṇakatvāt / niyatakāraṇapratītirvivakṣānugṛhītācchabdādeva / kiṃcaikasmādeva vyañjakāt tattadvyaṅgyārthapratītirvaktavivakṣānusāreṇa bhavati, iyamanekavyaṅgyārthapratītiranumānaparipāṭīviruddhā / na cābhidhāvṛttiḥ / saṃketitārtha eva tasyāḥ paricaya itīyatī gamanikā / [ii.16ubhayaśaktimūlāvyañjanā] ubhayaśaktimūlā yathā--- vijitāripuro mūrtau vilasatsarvamaḍgalaḥ / rājamaulirasau bhāti rudradevo jagatpatiḥ // viprud_2.14 // atra vijitāripura ityarthaśaktimūlatvaṃ, vilasatsarvamaṅgalo rājamauliriti śabdaśaktimūlatvamityubhayaśaktimūlatvam / atra pratāparudraśaṅkarayorupamālaṃkāradhvaniḥ // [ii.17kaiśikyādisvarūpanirūpaṇam] atha kaiśikyādīnāṃ svarūpaṃ nirūpyate / atyarthasukumārārthasaṃdarbhā kaiśikī matā / atyuddhātārthasaṃdarbhā vṛttirārabhaṭī smṛtār // viprud_2.15 // īṣanmṛdvarthasaṃdarbhā bhāratī vṛttiriṣyater / īṣatprauḍhārthasaṃdarbhā sāttvatī vṛttiriṣyate // viprud_2.16 // tatra atyantasukumārau dvau śṛṅgārakaruṇau matau / atyuddhatarasau raudrabībhatsau parikīrttitau // viprud_2.17 // hāsyaśāntādbhutāḥ kiṃcitsukumārāḥ prakīrttitārḥ / īṣatprauḍhau samākhyātau rasau vīrabhayānakau // viprud_2.18 // yatra śṛṅgārakaruṇāvatikomalena saṃdarbheṇa varṇyete tatra kaiśikī / yatra raudrabībhatsāvatiprauḍhena saṃdarbheṇa pratipādyete tatrārabhaṭī / yatra nātisukumārā hāsyaśāntādbhutā nātisukumāreṇa saṃdarbheṇa saṃgrathyante tatra bhāratī / yatra nātiprauḍhau vīrabhayānakau nātiprauḍhena saṃdarbheṇa nirvāhyete tatra sāttvatī / [ii.18kauśikyudāharaṇam] kaiśikī yathā--- jitamadanavilāsaṃ kākatīyānvayendu narapatimanimeṣaṃ draṣṭumāśaṃsinīnām / sapadi viracitā'sīdaṅganānāmapāṅgair diva kuvalayadāmaśyāmalā toraṇaśrīḥ // viprud_2.19 // [ii.19 ārabhaṭyudāharaṇam] ārabhaṭī yathā- khaḍgāghātanikṛttaśātravaśironiṣṭhyūtaraktacchaṭā- jvālairudbhaṭaśastraghaṭṭanabhavatsphārasphuliṅgotkaraiḥ / styānāsṛkpiśitāsthikhaṇḍavikaṭasthūlojjvalāṅgārakai- ruccaṇḍaścalamartigaṇḍanṛpateḥ krodhāgnirāyodhane // viprud_2.20 // [ii.20 bhāratyudāharaṇam] bhāratī yathā--- aunnatyaṃ mahadanyadeva, mahitaḥ ko 'pyeṣa gambhīrimā kāpyanyā saraṇiḥ pratāpayaśasoranyaiva bāhvoḥ prathā / sarvaṃ nūtanameva rudranṛpaterjāne na tannirmitau sāmagrī caturānanena kiyatī kīdṛk kva vā kalpitā // viprud_2.21 // [ii.21 sāttvatyudāharaṇam] sāttvatī yathā--- dūrādākarṇya viśvaprasṛmaramahasau vīrarudrasya jaitra- prasthānārambhabherīninadamarinṛpāḥ pūrṇakarṇajvarārtāḥ / āruhyādrīn viśanto gahanamatimahatkaṇṭakākṛṣṭakeśā- strāyadhvaṃ muñcateti pratinṛpatidhiyā pādapān prārthayante // viprud_2.22 // madhyamārabhaṭī tvanyā tathā madhyamakaiśikī / vṛttī ime ubhe sarvarasasādhāraṇe mate // viprud_2.23 // anayoḥ svarūpam--- mṛdvarthe 'pyanatiprauḍhabandhā madhyamakaiśikī // viprud_2.24ab // śṛṅgārakaruṇayoratisukumārayoralpaprauḍhatvaṃ na dūṣyate / kiṃ tvatiprauḍhasaṃdarbho neṣyate, pratikūlavarṇarūpadoṣāpatteḥ // madhyamārabhaṭī prauḍhe 'pyarthe nātimṛdukramā // viprud_2.24cd // atiprauḍhayorapi raudrabībhatsayorīṣanmṛdubandho na dūṣyate / atimṛdusaṃdarbhastu viruddhaḥ / [ii.22 madhyamakaiśikī] madhyamakaiśikī yathā--- āsanne 'pi mahotsave kathamitastyaktvā pravāsaṃ vrajer dhik dhik sāhasamāvayorvighaṭanaṃ ko vā vidhiḥ kāṅkṣati / itthaṃ svapnanivāritapriyatamaprasthānabuddhistato buddhvā mūrcchati kākatīyanṛpate tvadvairinārījanaḥ // viprud_2.25 // [ii.23madhyamārabhaṭi] madhyamārabhaṭī yathā--- māṃsakīkasasaṃkīrṇāḥ prasaradrudhirāpagāḥ / vasākardamitā yuddhe bhuvo 'ndhrasubhaṭaiḥ kṛtāḥ // viprud_2.26 // evaṃ rasāntareṣvapyudāharaṇaṃ draṣṭavyam // vaidarbhyādirītīnāṃ śabdaguṇāśritānāmarthaviśeṣanirapekṣatayā kevalasaṃdarbhasaukumāryaprauḍhatvamātraviṣayatvāt kaiśikyādibhyo bhedaḥ / saṃdarbhasyātidumṛtvamasaṃyuktakomalavarṇabandhatvam / atiprauḍhatvaṃ paruṣavarṇavikaṭabandhatvam / saṃyuktamṛduvarṇeṣvīṣanmṛdutvam / avikaṭabandhaparuṣavarṇeṣvīṣatprauḍhatvam // rītayaḥ atha rītīnāṃ svarūpamudāharaṇaṃ ca / rītirnāma guṇāśliṣṭapadasaṃghaṭanā matā / sā tridhā---vaidarbhī, gauḍī, pāñcālī ceti / [ii.2.1 vaidarbhī] bandhapāruṣyarahitā śabdakāṭhinyavarjitā / nātidīrghasamāsā ca vaidarbhī rītiriṣyate // viprud_2.27 // yathā--- kākatīyanarendrasya kīrtticandanacarcanam / digaṅganā vitanvanti vataṃsīkṛtatadguṇāḥ // viprud_2.28 // yathā vā--- vitaraṇaguṇalīlātoṣitāśeṣaloke vibhavati naranāthe kākatīyānvayendau / suratarugaṇanāyāṃ kāmadhenuprasaṃge kṣitisurajanateyaṃ vītakautūhalā'sīt // viprud_2.29 // [ii.2.2gauḍī] ojaḥ kāntiguṇopetā gauḍīyā rītiriṣyate / yathā--- pracaṇḍataradordaṇḍakhaṇḍitārātimaṇḍalaḥ / vibhartyarvīdhurāṃ gurvīṃ prabhavannandhrabhūpatiḥ // viprud_2.30 // yathā vā --- udyaddoḥ stambhakhaḍgatruṭadarimukuṭāṭopasaṃjātarāhu- bhrāntibhraśyatpataṅgābhayakaraṇacaṇasphāranāsīrareṇuḥ / andhrakṣmābharturāsīdadhikaraṇadharā bhinnamattebhakumbha- prodyanmuktaughatārānikaraparivṛtasvarvadhūvaktracandrā // viprud_2.31 // [ii.2.3 pāñcālī] pāñcālarītirvaidarbhīgauḍī ityubhayātmikā // yathā--- jetuḥ kākativīrarudranṛpaterjaitraprayāṇotthite kṣoṇīreṇubhare nabhasyatibhṛśaṃ mūvibhramaṃ bibhrati / jātā martyanadī viśaṅkaṭataṭīdīrghā viyaddīrghikā gāḍhaṃ gūḍatamā ca gautamanadī pātālagaṅgāyate // viprud_2.32 // yathā ca--- sthāne taccalamartigaṇḍanṛpate tvatkhaṅgabhogī dviṣat- prāṇairyat paritoṣameti satataṃ, kiṃ tvetadatyadbhutam / pītena pratipakṣapārthivayaśaḥ kṣīreṇa gauratviṣaṃ yat saṃvardhayati trilokabharitāṃ tvatkīrttilakṣmīsudhām // viprud_2.33 // śayyā atha śayyā / yā padānāṃ parānyonyamaitrī śayyeti kathyate / yathā--- dātuḥ kākativaṃśamaṇḍanamaṇernissīmaviśrāṇana- ślāghālaṅighetakalpapādapaguṇaprauḍheragādhaujasaḥ / bibhracchāradakaumudīparimalaṃ sāmantasīmantinī- gaṇḍābhoganirūḍhapāṇḍimadhurāṃ dhatte yaśaḥ prāyaśaḥ // viprud_2.34 // atra padavinimayāsahiṣṇutvādbandhasya padānuguṇyarūpā śayyā // pākāḥ atha drākṣādipākāḥ / arthagambhīrimā pākaḥ sa dvidhā hṛdayaṅgamaḥ / drākṣāpāko nārikelapākaśca prasphuṭāntarau // viprud_2.35 // yathākramaṃ svarūpamudāharaṇaṃ ca / [ii.4.1 drākṣāpāka] drākṣāpākaḥ sa kathito bahirantaḥ sphuradrasaḥ / yathā--- smarasmerān mandasmitamadhurasaurabhyasubhagān manāgvrīḍājāḍyān praṇayarasakallolabharitān / kṛtānekaskandhān manasijasahasrāṇi sṛjataḥ kaṭākṣān vāmākṣī kirati parito rudranṛpatim // viprud_2.36 // [ii.4.2nārikelapākaḥ] sā nārikelapākaḥ syādantargūḍharasodayaḥ // yathā--- līlāvibhramapūrvaraṅgamuditaṃ tāruṇyametya trapā- nepathyāntarabimbitasmarakalālāsyaprapañcaśriyaḥ / sakhyaḥ paśyata kākatīyanṛpatau bhāvānubandhojjvalaḥ ko 'pyasyāstaralabhruvo vijayate śṛṅgāranāṭyakramaḥ // viprud_2.37 // atra na drāgarthapratītiḥ / evaṃ vastvalaṃkārapratītāvapi draṣṭavyam / pākāntarāṇi madhukṣīrādīni yathāsaṃbhavamūhyāni // kāvyaviśeṣāḥ atha kāvyaviśeṣāḥ / vyaṅgyasya prādhānyāprādhānyābhyāmasphuṭatvena ca trividhaṃ kāvyam / vyaṅgyasya prādhānye uttamaṃ kāvyaṃ dhvaniriti vyapadiśyate / aprādhānye madhyamaṃ guṇībhūtavyaṅgyamiti gīyate / vyaṅgyasyāsphuṭatve 'dhamaṃ kāvyaṃ citramiti gīyate / [ii.5.1dhvaniḥ] dhvaniryathā--- svāmin gotramahīdharān kimadhunā nīcairvidhatse, kuto gādhānambunidhīn karoṣi, kuruṣe kiṃ dikpatīnalpakān / itthaṃ pārśvacarānulāpamakhilaṃ nyakkṛtya dharmaiṣiṇā sṛṣṭaḥ padmabhuvā guṇaikavasatiḥ śrīvīrarudro nṛpaḥ // viprud_2.38 // atra pratāparudrasya kulaśailātiśāyi samunnatatvamatisamudraṃ gāmbhīryaṃ lokapālādhikamaiśvaryaṃ ca dhvanyate / tathā kulaśailapayonidhilokapālanirmāṇasaṃrambhātiśāyi sarvavilakṣaṇaṃ kākatīyanirmāṇavaibhavam iti ca vyajyate // [ii.5.2guṇībhūtavyaṅayam] guṇībhūtavyaṅgyaṃ yathā--- pratyagraprasaratpratāpavibhavavyāptākhilāśāntare viśvatrātari vīrarudranṛpatau siṃhāsanādhyāsini / āsthānīṃ samupāgatairnṛpavaraistāstāstathā darśitā- śceṣṭā yābhiramuṣya kākativibhordṛṣṭiḥ kṛpārdrīkṛtā // viprud_2.39 // atra prāptābhiṣekamahotsavasya pratāparudradevamahārājasyāgre śaraṇārthināṃ pārthivānāṃ tathāvidhakārpaṇyoktipunaḥ punaḥ praṇāmādikaṃ vyaṅgyaṃ tāstāśceṣṭā darśitā iti vācyādanatiśāyi iti guṇībhūtavyaṅgyatā / citraṃ trividham---śabdacitramarthacitramubhayacitraṃ ceti / [ii.5.3 śabdacitram] tatra śabdacitraṃ yathā--- kṣoṇīrakṣaṇadakṣiṇāḥ kṣatajagatkṣobhā durīkṣakramāḥ kṣudrakṣatriyapakṣaśikṣaṇavidhau protkṣiptakaukṣeyakāḥ / uddāmodyamanasya rudranṛpaterderdaṇḍayoścaṇḍayor- garjaddurjanagarvaparvatabhidādambholayaḥ kelayaḥ // viprud_2.40 // [ii.5.4arthacitram] arthacitraṃ yathā--- khagge jujjhavijimbhie rivumahīṇāhaṃjaliṃ biṃbiaṃ pekkhanto jaaḷacchivāsakamalaṃ maṇṇaṃti viṇṇāṇiṇo / maṇṇe vīrapaāvaruddavihuṇo jaṇṇesu ghettuṃ uṇo siṭṭhīe rivujīviāi vihiṇo jattassa pīḍhaṃbuaṃ // viprud_2.41 // (khaḍge yuddhavijṛmbhite ripumahīnāthāñjaliṃ bimbitaṃ paśyanto jayalakṣmīvāsakamalaṃ manyante vijñāninaḥ / manye vīrapratāparudravibhorjanyeṣu grahītuṃ punaḥ sṛṣṭyai ripujīvitāni vidheryātasya pīṭhāmbujam //) [ii.5.5 ubhayacitram] ubhayacitraṃ yathā--- vidyāsamudre bhuvanaikabhadre pratāparudre jitavairibhadre / rakṣāvinidre dhṛtaśauryamudre kānteva pṛthvī ramate guṇārdre // viprud_2.42 // atrānuprāsopamābhyāṃ citratā // [ii.5.6 dhvaniviśeṣāḥ] // atha dhvaniviśeṣāḥ // atha dhvaniviśeṣā nirūpyante / atra dhvanerlakṣaṇābhidhāmūlatvenāvivakṣitavācyavivakṣitānyaparavācyākhyau prathamaṃ dvau bhedau / avivakṣitavācyasyārthāntarasaṃkramitātyantatiraskṛtavācyatayā dvividhasya vākyapadagatatvena dvaividhye cāturvidhyam / vivakṣitānyaparavācyasya saṃlakṣyakramavyaṅgyāsaṃlakṣyakramavyaṅgyatayā dvau bhedau / saṃlakṣyakramavyaṅgye śabdaśaktimūle vastvalaṅakārarūpatayā dvaividhye vākyapadagatatvena cāturvidhyam / arthaśaktimūle saṃlakṣyakramavyaṅgye 'rthasya svataḥ saṃbhavitvena kaviprauḍhoktisiddhatvena kavinibaddhoktisiddhatvena ca traividhyam / trividhasya vastvalaṃkārarūpatayā dvaividhye ṣaḍvidhatvam / ṣaḍvidhasyāpi vyaṅgyavyañjakatayā dvaividhye dvādaśavidhatvam / dvādaśavidhasyāpi prabandhagatatvena vākyagatatvena padagatatvena ca traividhye ṣaṭtriṃśatprakāro 'rthaśaktimūlo 'nuraṇanadhvaniḥ / ubhayaśaktimūlo vākyagatatvenaikavidha eva / evaṃ saṃlakṣyakramavyaṅgyadhvanerekacatvāriṃśadbhedāḥ / asaṃlakṣyakramavyaṅgyo rasādidhvaniḥ prabandhavākyapadapadaikadeśaracanāvarṇagatatvena ṣaḍvidhaḥ / evaṃ vivakṣitānyaparavācyadhvaneḥ saptacatvāriṃśadbhedāḥ / avivakṣitavācyabhedaiścaturbhiḥ saha dhvaneḥ prathamaṃ śuddhā ekapañcāśad bhedāḥ / teṣāṃ pratyekamekaikasyaikaikena saṃbandhe prathamabhedasyaikapañcāśad bhedāḥ / dvitīyasya pañcāśad bhedāḥ / tṛtīyasyaikonapañcāśad bhedāḥ / anena krameṇottarottarasyaikakaibhedaparityāge ṣaḍviṃśatyuttaraśatatrayādhikasahasrasaṃkhyākāḥ (1326) miśrabhedāḥ / avivakṣitavācyasya vivakṣitānyaparavācyasaṃbandhe yo bhedastasminnevāntarbhūto vivakṣitānyaparavācyasyāvivakṣitavācyasaṃbandhe bhedo na pṛthagbhūtaḥ / anenaiva krameṇa vastudhvaneralaṃkāradhvanisaṃbandhabhedo 'pyalaṃkāradhvanervastudhvanisaṃbandhānna pṛthagbhūta iti pūrvapūrvasyottarottarasaṃbandhe ekaikabhedanyūnatā jñeyā / tasyāpi miśraṇasya trirūpeṇa saṃkareṇaikarūpayā saṃsṛṣṭyā ca punaścaturdhā yojane caturuttaraśatatrayādhikapañcasahasrāṇi (5304) bhedāḥ / śuddhāścandraśarā miśrā ṛtunetrānalendavaḥ / saṃsṛṣṭisaṃkarāyātāstvabdhikhāgniśarābhidhāḥ // viprud_2.43 // tatra śuddhānāmekapañcāśadbhedānāṃ nāmadheyani kathyante / padagatārthāntarasaṃkramitāvivakṣitavācyadhvaniḥ // viprud_2.43*1 // vākyagatārthāntarasaṃkramitāvivakṣitavācyadhvaniḥ // viprud_2.43*2 //padagatātyantatiraskṛtāvivakṣitavācyadhvaniḥ // viprud_2.43*3 //vākyagatātyantatiraskṛtāvivakṣitavācyadhvaniḥ // viprud_2.43*4 //padagataśabdaśaktimūlasaṃlakṣyakramavastudhvaniḥ // viprud_2.43*5 //padagataśabdaśaktimūlasaṃlakṣyakramālaṅkāradhvaniḥ // viprud_2.43*6 //vākyagataśabdaśaktimūlasaṃlakṣyakramavastudhvaniḥ // viprud_2.43*7 //vākyagataśabdaśaktimūlasaṃlakṣyakramālaṃkāradhvaniḥ // viprud_2.43*8 //padagatasvataḥ siddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*9 //padagatasvataḥ siddhārthaśaktimūlo vastunālaṃkāradhvaniḥ // viprud_2.43*10 //padagatasvataḥ siddhārthaśaktimūlo 'laṃkāreṇālaṃkāradhvaniḥ // viprud_2.43*11 //padagatasvataḥ siddhārthaśaktimūlo 'laṅkāreṇa vastudhvaniḥ // viprud_2.43*12 //vākyagatasvataḥ siddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*13 //vākyagatasvataḥ siddhārthaśaktimūlo vastunālaṃkāradhvaniḥ // viprud_2.43*14 //vākyagatasvataḥ siddhārthaśaktimūlo 'laṃkāreṇālaṃkāradhvaniḥ // viprud_2.43*15 //vākyagatasvataḥ siddhārthaśaktimūlo 'laṃkāreṇa vastudhvaniḥ // viprud_2.43*16 //prabandhagatasvataḥ siddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*17 //prabandhagatasvataḥ siddhārthaśaktimūlo vastunālaṃkāradhvaniḥ // viprud_2.43*18 //prabandhagatasvataḥ siddhārthaśaktimūlo 'laṃkāreṇālaṃkāradhvaniḥ // viprud_2.43*19 // prabandhagatasvataḥ siddhārthaśaktimūlo 'laṃkāreṇa vastudhvaniḥ // viprud_2.43*20 // padagatakaviprauḍhoktisiddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*21 // padagatakaviprauḍhoktisiddhārthaśaktimūlo vastunālaṃkāradhvaniḥ // viprud_2.43*22 // padagatakaviprauḍhoktisiddhārthaśaktimūlo 'laṃkāreṇālaṃkāradhvaniḥ // viprud_2.43*23 //padagatakaviprauḍhoktisiddhārthaśaktimūlo 'laṃkāreṇa vastudhvaniḥ // viprud_2.43*24 // vākyagatakaviprauḍhoktisiddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*25 // vākyagatakaviprauḍhoktisiddhārthaśaktimūlo vastunālaṃkāradhvaniḥ // viprud_2.43*26 //vākyagatakaviprauḍhotkisiddhārthaśaktimūlo 'laṃkāreṇa vastudhvaniḥ // viprud_2.43*27 //vākyagatakraviprauḍhoktisiddhārthaśaktimūlo 'laṃkāreṇālaṃkāradhvaniḥ // viprud_2.43*28//prabandhagatakaviprauḍhoktisiddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*29 //prabandhagatakaviprauḍhoktisiddhārthaśaktimūlo vastunālaṃkāradhvaniḥ // viprud_2.43*30//prabandhagatakaviprauḍhoktisiddhārthaśaktimūlo 'laṃkāreṇālaṃkāradhvaniḥ // viprud_2.43*31 //prabandhagatakaviprauḍhoktisiddhārthaśaktimūlo 'laṃkāreṇa vastudhvaniḥ // viprud_2.43*32// padagatakavinibaddhoktisiddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*33 // padagatakavinibaddhoktisiddhārthaśaktimūlo vastunālaṃkāradhvaniḥ // viprud_2.43*34 //padagatakavinibaddhoktisiddhārthaśaktimūlo 'laṃkāreṇālaṅkāradhvaniḥ // viprud_2.43*35 //padagatakavinibaddhoktisiddhārthaśaktimūlo 'laṅkāreṇa vastudhvaniḥ // viprud_2.43*36 // vākyagatakavinibaddhoktisiddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*37 // vākyagatakavinibaddhoktisiddhārthaśaktimūlo vastunālaṃkāradhvaniḥ // viprud_2.43*38 //vākyagatakavinibaddhoktisiddhārthaśaktimūlo 'laṅkāreṇa alaṃkāradhvaniḥ // viprud_2.43*39//vākyagatakavinibaddhoktisiddhārthaśaktimūlo 'laṅkāreṇa vastudhvaniḥ // viprud_2.43*40 //prabandhagatakavinibaddhoktisiddhārthaśaktimūlo vastunā vastudhvaniḥ // viprud_2.43*41//prabandhagatakavinibaddhoktisiddhārthaśaktimūlo vastunālaṅkāradhvaniḥ // viprud_2.43*42//prabandhagatakavinibaddhoktisiddhārthaśaktimūlo 'laṅkāreṇālaṅkāradhvamiḥ // viprud_2.43*43 //prabandhagatakavinibaddhoktisiddhārthaśaktimūlo 'laṅkāreṇa vastudhvaniḥ // viprud_2.43*44 //prabandhagatāsaṃlakṣyakramavyaṅgyo rasādidhvaniḥ // viprud_2.43*45 //vākyagatāsaṃlakṣyakramavyaṅgyo rasādidhvaniḥ // viprud_2.43*46 //padagatāsaṃlakṣyakramavyaṅgyo rasādidhvaniḥ // viprud_2.43*47 //padaikadeśagatāsaṃlakṣyakramavyaṅgyo rasādidhvaniḥ // viprud_2.43*48 //racanāgatāsaṃlakṣyakramavyaṅgyo rasādidhvaniḥ // viprud_2.43*49 //varṇagatāsaṃlakṣyakramavyaṅgyo rasādidhvaniḥ // viprud_2.43*50 //vākyagatobhayaśaktimūlo rasādidhvaniḥ // viprud_2.43*51 // tatra diṅmātramudāhriyate / [ii.5.7arthāntarasaṃkramitāvivakṣitavācyadhvaniḥ] arthāntarasaṃkramitāvivakṣitavācyadhvaniryathā--- mūrdhāno yūyamāsmākāḥ kimityaunnatyamicchatha / iti pratāparudrasya praṇatāḥ pratipārthivāḥ // viprud_2.44 // atra āsmākā iti sarvadainyabhūmayo vayamīdṛśānāmasmākaṃ saṃbandhino yūyamityarthāntarasaṃkramitāvivakṣitavācyatā / [ii.5.8atyantatiraskṛtavātyadhvaniḥ] atyantatiraskṛtavācyo dhvaniryathā--- viśadimaviliptaviyato dhavalimaparipūritākhilāśāntāḥ / viharanti yaśaḥ pūrā gaurāḥ śrīkākatīndrasya // viprud_2.45 // atra viśadimaviliptaviyata ityatyantatiraskṛtavācyatvam / anenaiva krameṇa vākyagatatvenāpyudāhāryam / [ii.5.9vastunāvastudhvaniḥ] athārthaśaktimūlo vastunā vastudhvaniryathā-- abdānṛtūn vinā māsān śuklapakṣān vinā tithīn / rātrīrvināpi kāṅkṣanti kākatīyaripustriyaḥ // viprud_2.46 // atra ṛtuprabhṛtīnāṃ kāmoddīpakatvāt tadabhāvo ripustrībhirākāṅkṣyata iti pratīyate / tena tāsāṃ priyaviyogarūpaṃ vastu vyajyate / anena pratāparudrasya sarve śatravo nihatā iti vācyādatiśayaḥ / tathā priyavirahavidhurāḥ śatrustriyaḥ katipayavatsarān jīvitāśayā prathamamṛtūnāmabhāvaṃ vāñchanti / anantaraṃ tānapi gamayitumaśaktāḥ katipayamāseṣu prāṇān dhārayitumudyuktā jyotsnāvatāṃ pakṣāṇāṃ vināśaṃ vāñchanti / anantaraṃ māsanapyapanetumapārayantyaḥ katipayatithiṣu jīvitāśayā rātrīṇāmasṛṣṭimabhilaṣantīti bahuvastu vastunā vyajyate / [ii.5.10vastunālaṅakāradhvaniḥ] vastunālaṅakāradhvaniryathā--- dṛṣṭvā kākativīrarudranṛpateḥ kīrttiṃ jagadvyāpinīṃ vastuṃ vāñchati śambhuratra śayituṃ lakṣmīpatiḥ kāṅkṣati / snātuṃ dhāvati divyatāpasagaṇaḥ saṃvardhituṃ vārdhayaśceṣṭante savilāsamabhramurapi spraṣṭuṃ śanairīhate // viprud_2.47 // atra harasya kailāsabhrāntiḥ hareḥ kṣīrārṇavabhrāntirityādiḥ bhrāntimadalaṅkāro byajyate // alaṅkāreṇa vastudhvaniryathā--- [ii.5.11alaṅkāreṇavastudhvaniḥ] pratāparudrasya raṇe kṛpāṇaḥ sadyaḥ samudyadrudhirāruṇaśrīḥ / ālambate roṣakaṣāyitasya kālīkaṭākṣasya vijṛmbhitāni // viprud_2.48 // atrālambata iti nidarśanālaṅkāreṇa sakalaripukṣayaḥ kṣaṇāt kṛta iti vastu vyajyate // [ii.5.12alaṅkāreṇālaṅkāradhvaniḥ] alaṅkāreṇālaṅkāradhvaniryathā--- kākatīyavibhoḥ kīrttipuṇḍarīke vijṛmbhite / dhatte madhukarakrīḍāṃ tamālaśyāmalaṃ nabhaḥ // viprud_2.49 // atra kīrttipuṇḍarīke nabho bhramarakrīḍāṃ dhatta iti nidarśanālaṃkāreṇāśrayāśrayiṇoranānuguṇyarūpo 'dhikālaṃkāro vyajyate / āśrayasya kīrttipuṇḍarīkasya vaipulyaṃ amarasādṛśyapratipādanenālpatvaṃ ca nabhasaḥ pratīyate / eṣu svataḥ siddhārthaśaktimūlatvam / atha kaviprauḍhoktisiddhārthaśaktimūlo vastudhvaniryathā--- śrāvaṃ śrāvaṃ khuraliviharatkārttikeyeṣujātac- chidracchadmaśravaṇapadavīcāriṇīṃ cāraṇaudhaiḥ / śaśvadgītāṃ bhuvanamahitāṃ kākatīndrasya kīrttiṃ kauñcakṣmābhṛd bhavati mahato vismayānniścalāṅgaḥ // viprud_2.50 // atra pratāparudrasya kīrttiḥ sthāvarāṇāyapi vismayakāriṇīti vastu vyajyate // [ii.5.13vastunālaṅkāradhvaniḥ] vastunālaṃkāradhvaniryathā--- vīrarudrabhaṭān dṛṣṭvā jayalakṣmīvṛtān raṇe / karṣantyarivadhūkeśān kānane kaṇṭakidrumāḥ // viprud_2.51 // atra jayalakṣmīsamāliṅgitān vīrarudrabhaṭān dṛṣṭvā samadanā iva kaṇṭakidrumāḥ śatruvadhūkeśān karṣantīvetyutprekṣā vyajyate / [ii.5.14alaṅakāreṇavastudhvaniḥ. alaṅkāreṇa vastudhvaniryathā--- osarai sahīhi samaṃ lajjā vahuāe siḍhilamāṇāe / appaggahaṇabhayeṇa vva savihagae maṇohare daie // viprud_2.52 // (apasarati sakhībhiḥ samaṃ lajjā vadhvāḥ śithilamānāyāḥ / ātmagrahaṇabhayeneva savidhagate manohare dayite) // atrotprekṣayā'liṅganarūpaṃ vastu vyajyate // [ii.5.15alaṅkāreṇālaṅāradhvaniḥ] alaṃkāreṇālaṅkāradhvaniryathā--- abhayaṃ yācamānānāṃ kākatīyendravidviṣām / rakṣāṃ nāṅgīkarotīva vanaṃ śākhāgrakampanaiḥ // viprud_2.53 // atra nāṅgīkarotīvetyutprekṣayā pratāparudraśatrūṇāṃ rakṣaṇaṃ kartuṃ vanamapi bibhetīvetyutprekṣā vyajyate / kavinibaddhavaktṛprauḍhoktisiddhārthaśaktimūlo vastunā vastudhvaniryathā--- ajaha taha va hodu ajjā ṇaraṇāha karehi rakkhaṇaṃ sasiṇo / jaṃ tāe kaḍakhukkā āṇattā taṃ masīkāduṃ // viprud_2.54 // (ayathā tathā vā bhavatvāryā naranātha kuru rakṣaṇaṃ śaśinaḥ / yattayā kaṭākṣolkā ājñaptā taṃ maṣīkartum) // atra virahāturā āryā candrikāmasahamānā roṣojjvalitayā kaṭākṣolkayā candraṃ maṣīkaroti sa rakṣaṇīya ityanena vastunā itaḥ paraṃ sā jīvitaṃ dhārayitumaśaktā, adhunaiva tvayā samāgantavyamiti vastu vyajyate // [ii.5.16vastuvālaṅkāradhvaniḥ] vastunālaṅkāradhvaniryathā--- kastvaṃ śubhrākhilāṅgaścarasi, nanu yaśo vīrarudrasya vartte ko 'yaṃ te divyadehaḥ sphurati parisare, matsuhṛt tatpratāpaḥ / pracchādyālaṃ sphuradbhiḥ kumudasarasijaiḥ khyāpitaṃ vaḥ svarūpaṃ somākārai svāgataṃ vāmavadhigirirahaṃ kalpito nistamaskaḥ // viprud_2.55 // atra pratāparudrayaśaḥ pratāpayoḥ somārkasādṛśyapratīterupamā vyajyate / [ii.5.17alaṅkāreṇālaṅkāradhvaniḥ] alaṅkāreṇālaṅkāradhvaniryathā--- uvaha haḷā vahuāe taha ārūḍho vi ṇibhbharo māṇo / ṇivaisamāamalaṃbhamasaṃjāabhao vva osarai // viprud_2.56 // (paśyata halā vadhvāstathā rūḍho 'pi nirbharo mānaḥ / nṛpatisamāgamasaṃbhramasaṃjātabhaya ivāpasarati) // atrotprekṣayā priyaprārthanāṃ vinaiva māninīmanaḥ prasannamiti vibhāvanālaṃkāro vyajyate // [ii.5.18alaṅāreṇavastudhvaniḥ] alaṅkāreṇa vastudhvaniryathā--- aprāpya sevāvasaraṃ nātha kāntāvṛtasya te / tvatkīrttiṃ sevamāneva śyāmā sarvāṅgapāṇḍurā // viprud_2.57 // atra sevamānevetyutprekṣayā sarvathā svīkāryatvādirūpaṃ vastu vyajyate // evaṃ prabandhādigatatvena yathāsaṃbhavamudāharaṇāni draṣṭavyāni ; vistarabhayādiha noktāni // atha śabdaśaktimūladhvaniḥ / sa ca vastvalaṃkāragatatvena dvividhaḥ / tathā coktam--- "alaṅkāro 'tha vastveva śabdādyatrāvabhāsate / pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā // '; iti / [ii.5.19 alaṅkāradhvaniḥ] tatrālaṃṅkāradhvaniryathā--- eso saccaṃ rāo sāmā khu tumaṃ samāamo doṇṇaṃ / kiṃ uṇa ṇa padosakahā dīsaḥ edaṃ khu accariaṃ // viprud_2.58 // (eṣa satyaṃ rājā śyāmā khalu tvaṃ samāgamo dvayoḥ / kiṃ punarna pradoṣakathā dṛśyate etatkhalvāścaryam) // atra prakaraṇena kāntānṛpavācakābhyāṃ śyāmārājaśabdābhyāṃ niśācandrapratīterupamā vyajyate // [ii.5.20vastudhvaniḥ] vastudhvaniryathā--- kāntāravāsasaṃtaptāḥ saṃśṛṇudhvaṃ hitāditaḥ / kurudhvamadhunā rājapādasevāṃ nareśvarāḥ // viprud_2.59 // atra rājapādasevāmiti śabdaśaktyā prakṛtasya pratāparudrasya pratītiḥ prakaraṇājjāyate / anena pratāparudrasya sevā kartavyā kimaraṇyavāsena saṃtaptā iti vastu vyajyate // [ii.5.21ubhayaśaktimūladhvaniḥ] ubhayaśaktimūladhvaniryathā--- jiṣṇureṣa bhujastambhajṛmbhamāṇādbhutāyudhaḥ / muñcantu kṣmābhṛtaḥ sarve nijapakṣavijṛmbhitam // viprud_2.60 // atra kṣmābhṛto nijapakṣavijṛmbhitaṃ muñcantu, jiṣṇureṣa ityatra śabdaśaktimūlatā / bhujastambhajambhamāṇādbhutāyudha ityatrārthaśaktimūlatā // asaṃlakṣyakramavyaṅgyo rasādidhvaniḥ / tathā coktaṃ śṛṅgāratilake--- "rasabhāvatadābhāsabhāvaśāntyādirakramaḥ / bhinno rasādyalaṃkārādalaṃkāryatayā sthitaḥ // '; iti / rasabhāvodāharaṇaṃ tatsvarūpanirūpaṇaprapañce rasaprakaraṇe bhaviṣyati // guṇībhūtavyaṅgyam aṣṭavidhaṃ nirūpyate / guṇībhūtavyaṅgyaṃ madhyamaṃ kāvyamaṣṭavidham / tathā coktaṃ kāvyaprakāśe--- "agūḍhamaparasyāṅgaṃ vācyasiddhyaṅgamasphuṭam / saṃdigdhatulyaprādhānye kākvākṣiptamasundaram // '; iti / [ii.5.22 agūḍham] kāminīkucakalaśavad gūḍhasyaiva camatkārakāritvādagūḍhavyaṅgyaṃ madhyamaṃ kāvyam / yathā--- aunnatyaṃ yadi varṇyate śikhariṇaḥ kradhyanti nīcaiḥ kṛtā gāmbhīryaṃ yadi kīrttyate jaladhayaḥ kṣubhyanti gādhīkṛtāḥ / tat tvāṃ varṇayituṃ bibhemi yadi vā jāto 'smyagastyaḥ sthitastvatpārśve guṇaratnarohaṇagire śrīvīrarudraprabho // viprud_2.61 // atra "yadi vā jāto 'smyagastyaḥ sthitaḥ'; ityanena jalanidhiparvatebhyo na bibhemīti vyaṅgyamagūḍham // [ii.5.23 aparasyāṅgam] aparasyāṅgaṃ, yatra rasāde rasādiraṅgaṃ tadapi guṇībhūtavyaṅgyameva / yathā--- vītavrīḍamapāstamānamudayadvaisvaryamāvirbhavatsvedaṃ nirbharagātravepathu milanmūrcchaṃ galadbāṣpakam / saṃjātapralayaṃ ca kākatimahīnātha ! smarodvejitā bhūpāḥ śailaguhāsu yānti vijanaṃ bhītyā samāliṅgitāḥ // viprud_2.62 // atra śṛṅgārasya bhayarasāṅgatvam / [ii.5.24 vācyasidhyaṅgam] vācyasiddhyaṅgaṃ yathā--- karālaḥ kākatīndrasya karavālanavāmbudaḥ / dhārayā śamayatyugraṃ pratāpajvalanaṃ dviṣām // viprud_2.63 // atra jaladhārā vyaṅgyā / sā ca karavālanavāmbuda ityasya vācyabhūtasya rūpakasya siddhikṛditi guṇībhūtavyaṅgyam // [ii.5.25 asphuṭham] asphuṭaṃ yathā--- vīrarudrakṛpāṇasya mahimā ko 'pyanaṅkuśaḥ / prasūte kīrttigaṅgāṃ yaḥ pītvā dviṣadasṛṅnadīm // viprud_2.64 // atra kṛpāṇasya jahnorādhikyapratipādanād vyatirekaḥ paramasphuṭaḥ pratīyate // [ii.5.26 saṃdigdhaprādhānyam] saṃdigdhapradhānyaṃ yathā--- kākatikṣmāpaterdṛṣṭiranurāgataraṅgitā / lagnā kalhāramāleva vadhvāstuṅge kucadvaye // viprud_2.65 // atrāliṅganecchāyāṃ vākyaviśrāntirathavā stanamaṇḍalāloka eveti saṃdehaḥ // [ii.5.27 tulyaprādhānyam] tulyaprādhānyaṃ yathā--- nṛpāḥ pratāparudrasya niṣevadhvaṃ padāmbuje / anyathāsya manastādṛkprasādaṃ kaluṣāyate // viprud_2.66 // atra pratāparudrasya pādasevā yadi tyajyate tadānīṃ nagareṣu vāso durlabha iti vyaṅgyārthasya vācyasya ca samaṃ prādhānyam // [ii.5.28 anusaṃdhānam] asundaraṃ yathā--- easilāmahilāṇaṃ soūṇa ṇareṃdadassaṇāmoaṃ / guruaṇaṇiaṃtiāe vahuāe sāmalaṃ vaaṇaṃ // viprud_2.67 // (ekaśilāmahilānāṃ śrutvā narendradarśanāmodam / gurujananiyantritāyā vadhvāḥ śyāmalaṃ vadanam) // atra narendradarśananimittaṃ harṣamutpaśyantyā vadhvā mukhaṃ śyāmalamiti vācyasyaiva cārutvam / gurujananiyantritāhaṃ narendraṃ draṣṭuṃ na gatavatyasmi iti vyaṅgyārthasyācārutvam // [ii.5.28 kāvākṣiptam] yatra kākvār'thāntaramākṣipyate, tadapi guṇībhūtavyaṅgyameva / yathā--- piasahi kahehi ahiā khoṇī lacchī sarassaī majjhā / jāṃ bahu maṇṇai soaṃ ṇaraṇāho guṇavisesaṇṇo // viprud_2.68 // (priyasakhi kathayādhikā kṣoṇī lakṣmīḥ sarasvatī mattaḥ / yāṃ bahu manyate so 'yaṃ naranātho guṇaviśeṣajñaḥ) // atra kṣoṇī madadhiketi kākukalpanayādhikā na bhavatīti vastu vyajyate // citraṃ tu kāvyaṃ śabdārthālaṅkāracitratayā bahuvidham / tatprapañco 'pyalaṅkāraprakaraṇe vyaktībhaviṣyati // ii.6 // mahākāvyopakāvyādiprabandhanirūpaṇam // atha mahākāvyādayaḥ prabandhā nirūpyante / nagarārṇavaśailartucandrārkodayavarṇanam / udyānasalilakrīḍāmadhupānaratotsavāḥ // viprud_2.69 // vipralambho vivāhaśca kumārodayavarṇanam / mantradūtaprayāṇājināyakābhyudayā api // viprud_2.70 // etāni yatra varṇyante tanmahākāvyamucyate / eṣāmaṣṭādaśānāṃ yaiḥ kauścidūnamapīṣyate // viprud_2.71 // tattrividham / gadyamayaṃ padyamayamubhayamayaṃ ceti // viprud_2.72ab // apādaḥ padasaṃghāto gadyaṃ ; padyaṃ catuṣpadam / gadyakāvyaṃ kādambaryādi / padyakāvyaṃ raghuvaṃśādi / asargabandhamapi yadupakāvyamudīryate // viprud_2.72cd // asargabandhaṃ sūryaśatakādi / gadyapadyamayaṃ kāvyaṃ campūrityabhidhīyate / vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam // viprud_2.73 // varṇyate yatra kāvyajñairasāvākhyāyikā matā / yatra vaktrāparavaktranāmānau vṛttaviśeṣau varṇyete socchravāsaparicchinnā'khyāyikā harṣacaritādi / (kośāntare vākyamidaṃ nopalabhyate / ) ii.7 kṣudraprabandhanirūpaṇam // atha kṣudrāḥ prabandhā nirūpyante / [ii.7.1 udāharaṇam] yena kenāpi tālena gadyapadyasamanvitam // viprud_2.74 // jayatyupakramaṃ mālinyādiprāsavicitritam / tadudāharaṇaṃ nāma vibhaktyaṣṭakasaṃyutam // viprud_2.75 // yatrādau jayatyupakramaṃ mālinyādivṛttaṃ ramyaṃ padyaṃ nibadhyate, anantaram "api ca'; ityupakramāṇyaṣṭavākyāni saprāsāni satālāni prativibhakti nibadhyante, anantaraṃ vibhaktyābhāsāḥ, tat udāharaṇam / [ii.7.2 cakravālakam] saṃbodhanavibhaktyā yat pracuraṃ padyapūrvakam / vimuktapunarākṛṣṭaśabdaṃ syāccakravālakam // viprud_2.76 // ādyantapadyasaṃyuktā saṃskṛtaprākṛtātmikā / aṣṭabhirvā caturbhirvā vākyaiḥ skandhasamanvitā // viprud_2.77 // [ii.7.3 bhogāvalī] pratiskandhaṃ bhinnavākyarītirdevanṛpocitā / sarvato devaśabdādireṣā bhogāvalī matā // viprud_2.78 // [ii.7.4 birudāvali] varṇyamānāṅkabirudavarṇanapracurojjvalā / vākyāḍambarasaṃyuktā sā matā birudāvalī // viprud_2.79 // [ii.7.5 tarāvali] tārāṇāṃ saṃkhyayā padyairyuktā tārāvalī matā / evaṃ kaviprauḍhoktisiddhāḥ kṣudrāḥ prabandhā yathāsaṃbhavamūhyāḥ / athaiteṣāmudāharaṇāni vistarabhayādiha noktāni // iti śrīvidyānāthaviracite pratāparudrayaśobhūṣaṇe 'laṃkāraśāstre kāvyaprakaraṇaṃ samāptam // // atha nāṭakaprakaraṇam // // atha nāṭyapradhānāḥ prabandhā nirūpyante // [iii.1.1 nāṭyasvarūpam] tatra nāṭyasvarūpaṃ nirūpyate / caturvidhairabhinayaiḥ sāttvikāṅgikapūrvakaiḥ / dhīrodāttādyavasthānukṛtirnāṭyaṃ rasāśrayam // viprud_3.0.1 // bhāvāśrayaṃ tu nṛttyaṃ syānnṛttaṃ tālalayānvitam / eṣā daśarūpakoktā prakriyā / nṛttyanṛtūyornāṭakādyaṅgatvādiha svarūpanirūpaṇaṃ kṛtam / tathoktaṃ 'daśarūpake'--- "madhuroddhatabhedena taddvayaṃ dvividhaṃ punaḥ / lāsyatāṇḍavarūpeṇa nāṭakādyupakārakam // '; iti / tena nāṭyena daśa rūpakāṇi bhavanti / [iii.1.2 daśavidharūpakanirdeśāḥ] nāṭakaṃ saprakaraṇaṃ bhāṇaḥ prahasanaṃ ḍimaḥ / vyāyogasamavākārau vīthyaṅkehāmṛgā daśa // viprud_3.0.2 // nāṭyāśrayatvenābheda iti śaṅkā na yujyate / vastunetṛrasāsteṣāṃ rūpakāṇāṃ hi bhedakāḥ // viprud_3.0.3 // vastu trividham---prakhyātam, utpādyam, miśraṃ ceti / tathoktaṃ 'daśarūpake'--- "prakhyātotpādyamiśratvabhedāt tattrividhaṃ matam '; iti / [iii.1.3 daśavidharūparakāṃṇāṃ itivṛttādayaḥ] itihāsanibandhanaṃ prakhyātam, kavikalpitamutpādyam, saṃkarāyattaṃ miśraṃ ceti evamādivastubhedānnāyakabhedāt rūpakāṇāṃ parasparaṃ bhedaḥ / tathā hi---nāṭake prakhyātamitivṛttam, dhīrodātto nāyakaḥ, śṛṅgāravīrarasayoranyatarasya prādhānyam, anyeṣāṃ rasānāmaṅgatvenānupraveśaḥ / prakaraṇe utpādyamitivṛttam, dhīraśānto nāyakaḥ, śṛṅgārarasasyaiva prādhānyam / bhāṇe utpādyamitivṛttam, dhūrtaviṭo nāyakaḥ, śṛṅgāravīrayoḥ sūcanāmātrasāratā / prahasane kalpyamitivṛttam, pāṣaṇḍaprabhṛtayo nāyakāḥ, hāsyarasaḥ pradhānam / ḍime prakhyātamitivṛttam, devagandharvapiśācādayo dhīroddhatā nāyakāste ṣoḍaśa, raudrarasaḥ pradhānam, vīraśṛṅgārayoranupraveśaḥ / vyāyoge prakhyātamitivṛttam, dhīroddhato nāyakaḥ, vīrarasaḥ pradhānam / samavakāre devāsurādayo dvādaśa nāyakāḥ, vīrarasaḥ pradhānam, kalpitamitivṛttaṃ prasiddhaṃ vā / vīthyāṃ kalpitamitivṛttam, dhīroddhato nāyakaḥ, śṛṅgārarasasya sūcanāmātrasāratā / aṅke prakhyātamitivṛttam, prākṛtajano nāyakaḥ, karuṇarasaḥ pradhānam, īhāmṛge miśramitivṛttam, dhīroddhato nāyakaḥ, śṛṅgārarasasyābhāsatvam / [iii.1.4 da.rū. sāmagrī] atha teṣāṃ sāmagrī nirūpyate / tatra pañca sandhayaḥ / tathā coktaṃ daśarūpake--- "mukhaṃ pratimukhaṃ garbhaḥ sāvamarśopasaṃhṛtiḥ'; iti / [iii.1.5. sandhipañcakavivecanam] saṃdhirnāmaikena prayojanenānvitānāṃ kathānāmavāntaraprayojanasaṃbandhaḥ / tatrārambhabījasaṃbandho mukhasaṃdhiḥ / prayatnabindusaṃbandhaḥ pratimukhasaṃndhiḥ / prāptyāśāpatākayoḥ saṃbandho garbhasaṃdhiḥ / niyatāptiprakaryoḥ saṃbandho vimarśasaṃdhiḥ / phalāgamakāryayoḥ saṃbandho nirvahaṇasaṃdhiḥ / tathā coktaṃ daśarūpake--- "bījabindupatākākhyaprakarīkāryalakṣaṇāḥ / ārambhayatnaprāptyāśāniyatāptiphalāgamāḥ // arthaprakṛtayaḥ pañca pañcāvasthāsamanvitāḥ / yathāsaṃkhyena jāyante mukhādyāḥ pañca saṃdhayaḥ // '; iti / athārambhādīnāṃ lakṣaṇaṃ nirūpyate--- autsukyamātramārambhaḥ phalalābhāya bhūyase / prayatnastu phalaprāptau vyāpāro 'titvarānvitaḥ // viprud_3.0.4 // upāyāpāyaṅkābhyāṃ prāptyāśā kāryasaṃbhavaḥ / apāyābhāvataḥ kāryaniścayo niyatāptikā // viprud_3.0.5 // samagraphalasaṃpattiḥ phalāgama udāhṛtaḥ / atha bījādipañcakaṃ nirūpyate--- stokoddiṣṭaḥ kāryaheturbīṃjaṃ vistāryanekadhā // viprud_3.0.6 // avāntarārthavicchede binduracchedakāraṇam / pratipādyakathāṅgaṃ syāt patākā vyāpinī kathā // viprud_3.0.7 // avyāpinī prakarikā kāryaṃ nirvāhakṛt phale // viprud_3.0.8ab // [iii.2 mukhasandhiḥ] atha mukhaṃ nirūpyate--- mukhaṃ bījasamutpattirnānārtharasasaṃbhavā // viprud_3.0.8cd //aṅgāni dvādaśaitasya bījārambhasamanvayāt // viprud_3.0.9ab // bījārambhānuguṇyena mukhasandheraṅgāni prayoktavyāni / upakṣepaḥ parikaraḥ parinyāso vilobhanam // viprud_3.0.9cd // yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā / udbhedabhedakaraṇānyanvarthāni yathākramam // viprud_3.0.10 // yathākramameṣāṃ svarūpaṃ nirūpyate--- bījanyāsa upakṣepaḥ / bījasya bahūkaraṇaṃ parikaraḥ / bījaniṣpattiḥ parinyāsaḥ / bījaguṇavarṇanaṃ vilobhanam / bījānukūlasaṃghaṭanaprayojanavicāro yuktiḥ / bījasukhāgamaḥ prāptiḥ / bījasaṃnidhānaṃ samādhānam / bījasukhaduḥ khaheturvidhānam / bījaviṣayāścaryāveśaḥ paribhāvanā / gūḍhabījaprakāśanamudbhedaḥ / bījānuguṇaprotsāhanaṃ bhedaḥ / bījānuguṇaprastutakāryārambhaḥ karaṇam / etāni dvādaśa mukhasandheraṅgāni / eteṣāṃ madhye upakṣepaparikaraparinyāsayuktyudbhedasamādhānānāmāvaśyakatvam / [iii.3 pratimukhasandhiḥ] atha pratimukhasandhiḥ--- lakṣyālakṣyasya bījasya vyaktiḥ pratimukhaṃ matam / binduprayatnānugamādaṅgānyasya trayodaśa // viprud_3.0.11 // binduprayatnānuguṇyena pratimukhasandheraṅgāni prayoktavyāni / vilāsaḥ parisarpaśca vidhūtaṃ śamanarmaṇī / narmadyutiḥ pragamanaṃ nirodhaḥ paryupāsanam // viprud_3.0.12 // vajraṃ puṣpamupanyāso varṇasaṃhāra ityapi // viprud_3.0.13ab // eṣāṃ svarūpaṃ nirūpyate--- saṃbhogaviṣayamanoratho vilāsaḥ / dṛṣṭanaṣṭapadārthānusaraṇaṃ parisarpaḥ / aniṣṭavastuvikṣepo vidhūtam / aratyupaśamanaṃ śamaḥ / parihāsavacanaṃ narma / anurāgoddhāṭanotthā prītirnarmadyutiḥ / uttarottaravākyairanurāgabījaprakāśanaṃ pragamanam / chadmanā hitāgamananirodhanaṃ nirodhaḥ / iṣṭajanānunayaḥ paryupāsanam / pramukhaniṣṭhuravacanaṃ vajram / anurāgaprakāśanaviśiṣṭavacanaṃ puṣpam / anurāgahetuvākyaracanopanyāsaḥ / caturvarṇanirvarṇataṃ varṇasaṃhāraḥ / eteṣāṃ madhye parisarpapragamanavajropanyāsapuṣpāṇāṃ prādhānyam / [iii.4 garbhasandhiḥ] atha garbhasaṃdhiḥ--- garbhastu dṛṣṭanaṣṭasya bījasyānveṣaṇaṃ muhuḥ // viprud_3.0.13cd //asyāptyāśāpatākānuguṇyenāṅgopakalpanam // viprud_3.0.14ab // patākāprāptyāśānuguṇyena garbhasandheraṅgāni prayoktavyāni / abhūtāharaṇaṃ mārgo rūpodāharaṇakramāḥ // viprud_3.0.14cd // saṃgrahaścānumānaṃ ca toṭakādhibadhe tathā / udvegasaṃbhramākṣepā dvādaśāṅgānyanukramāt // viprud_3.0.15 // eṣāṃ svarūpaṃ nirūpyate--- prastutopayogicchadmācaraṇamabhūtāharaṇam / tattvārthānukīrtanaṃ mārgaḥ / vitarkapratipādanāvākyaṃ rūpam / prastutotkarṣābhidhānamudāhṛtiḥ / saṃcintitārthaprāptiḥ kramaḥ // prastutopayogisāmadānavacanaṃ saṃgrahaḥ / (prastutopayogisamādhānavākyamiti pāṭhāntaram //)// liṅgādabhyūhanamanumānam / roṣasaṃbhramavacanaṃ toṭakam / iṣṭajanātisaṃdhānamadhibalam / apakārijanād bhayamudvegaḥ / śaṅkātrāsau ca saṃbhramaḥ / iṣṭārthopāyānusaraṇamākṣepaḥ / eteṣāṃ madhye 'bhūtāharaṇamārgatoṭakādhibalākṣepāṇāṃ prādhānyam / [iii.5 vimarśasandhiḥ] atha vimarśasaṃdhiḥ--- garbhasaṃdhau prasiddhasya bījārthasyāvamarśanam / hetunā yena kenāpi vimarśaḥ saṃdhiriṣyate // viprud_3.0.16 // niyatāptiprakaryukteraṅgānyatra trayodaśa // viprud_3.0.17ab // niyatāptiprakaryānuguṇyena vimarśasaṃdheraṅgāni prayoktavyāni / tatrāpavādaḥ saṃpheṭo vidravadravaśaktayaḥ // viprud_3.0.17cd // dyutiḥ prasaṅgaścalanaṃ vyavasāyo nirodhanam / prarocanaṃ vicalanamādānaṃ tu trayodaśa // viprud_3.0.18 // eteṣāṃ svarūpaṃ nirūpyate--- doṣaprakhyāpanamapavādaḥ / roṣasaṃbhāṣaṇaṃ saṃpheṭaḥ / vadhabandhādikaṃ vidravaḥ / gurutiraskṛtirdravaḥ / virodhaśamanaṃ śaktiḥ / tarjanodvejane dyutiḥ / gurukīrtanaṃ prasaṅgaḥ / upamānaṃ calanam / svaśaktipraśaṃsanaṃ vyavasāyaḥ / krodhasaṃrabdhānāmanyonyavikṣepo nirodhanam / siddhavadbhāviśreyaḥ kathanaṃ prarocanam / svaguṇā'viṣkaraṇaṃ vicalanam / kāryasaṃgraha ādānam / eteṣāṃ madhye apavādaśaktivyavasāyaprarocanādānānāṃ prādhānyam // [iii.6nirvaharaṇasandhiḥ] atha nirvahaṇasaṃdhiḥ--- bījavanto mukhādyarthā viprakīrṇā yathāyatham / aikārthyamupanīyante yatra nirvahaṇaṃ hi tat // viprud_3.0.19 // phalāptikāryānuguṇyādaṅgānyasya caturdaśa // viprud_3.0.20ab // phalāptikāryānuguṇyena nirvahaṇasaṃdheraṅgāni caturdaśa pratipādanīyāni / saṃdhirvirodho grathanaṃ nirṇayaḥ paribhāṣaṇam // viprud_3.0.20cd // prasādānandasamayāḥ kṛtyābhāṣopagūhanam / pūrvabhāvopasaṃhārau praśastiśca caturdaśa // viprud_3.0.21 // eteṣāṃ svarūpaṃ nirūpyate--- bījopaśamanaṃ saṃdhiḥ / kāryamārgaṇaṃ virodhaḥ / kāryopakṣepaṇaṃ grathanam / bījānuguṇakāryaprakhyāpanaṃ nirṇayaḥ / mitho jalpanaṃ paribhāṣā / paryupāsanaṃ prasādaḥ / vāñchitārthaprāptirānandaḥ / duḥ khapraśamanaṃ samayaḥ / labdhasthirīkaraṇaṃ kṛtiḥ / prāptakāryānumodanam ābhāṣaṇam / adbhutārthaprāptiḥ upagūhanam / iṣṭakāryadarśanaṃ pūrvabhāvaḥ / kāryārthopasaṃhṛtiḥ saṃhāraḥ / śubhaśaṃsanaṃ praśastiḥ / evaṃ catuḥ ṣaṣṭyaṅgasamanvitāḥ pañca sandhayaḥ pratipāditāḥ / [iii.6.1sandhināṃprayojanāni]eteṣāṃ ṣaṭ prayojanāni saṃbhavanti---vivakṣitārthapratipādanaṃ, gopyārthagopanaṃ, prakāśyārthaprakāśanaṃ, abhinayarāgasamṛddhiḥ, camatkāritvam, itivṛttavistaraśceti / tatretivṛttaṃ sūcyamasūcyaṃ ceti dvividham / asūcyamapi dvividhaṃ---dṛśyaṃ śrāvyaṃ ca / tatra sūcyasya sūcanākramaḥ pañcavidhaḥ / tathoktaṃ 'daśarūpake'--- "viṣkambhacūlikāṅkāsyapraveśāṅkāvatāraṇaiḥ'iti / eteṣāṃ svarūpaṃ nirūpyate--- [iii.6.2viṣkambhikā] vṛttavartiṣyamāṇānāṃ kathāṃśānāṃ nidarśakaḥ / saṃkṣepārthastu viṣkambho madhyapātraprayojitaḥ // viprud_3.0.22 // sa dvividhaḥ-śuddhaḥ saṃkīrṇaśceti / kevalasaṃskṛtaprāyaḥ śuddhaḥ / saṃskṛtaprākṛtamiśritaḥ saṃkīrṇaḥ / [iii.6.3cūlikā] atha cūlikā--- antaryavanikāsaṃsthaiścūlikār'thasya sūcanā // viprud_3.0.23ab // yatra nepathyagataiḥ pātrairarthaḥ sūcyate sā cūlikā / [iii.6.4aṅkāsyam] athāṅkāsyam--- aṅkāntapātrairaṅkāsyamuttarāṅkārthasūcanā // viprud_3.0.23cd // yatra pūrvāṅkāntapātrairuttarāṅkārthaḥ sūcyate tadaṅkāsyam / [iii.6.5praveśakaḥ] atha praveśakaḥ--- vṛttavartiṣyamāṇānāṃ kathāṃśānāṃ nidarśakaḥ / praveśakastu nādye 'ṅke nīcapātraprayojitaḥ // viprud_3.0.24 // nīcapātraprayuktaḥ praveśakaḥ ādye 'ṅke na prayoktavyaḥ / [iii.6.6aṅkāvatāraḥ] athāṅkāvatāraḥ--- yatra syāduttarāṅkārthaḥ pūrvāṅkārthānusaṃgataḥ // viprud_3.0.25ab // asūcitāṅkapātraṃ tadaṅkāvataraṇaṃ matam // ebhiḥ sūcyaṃ sūcayitvā dṛśyamaṅkaiḥ pradarśayet // viprud_3.0.25cd // [iii.6.7aṅkāsvarūpam] tatrāṅkasvarūpaṃ nirūpyate--- pratyakṣanetṛcarito binduvyaktipuraskṛtaḥ / aṅko nānāprakārārthasaṃvidhānarasāśrayaḥ // viprud_3.0.26 // iii.7.athāmukhaṃ nirūpyate--- sūtradhāro naṭīṃ brūte māriṣaṃ vā vidūṣakam / svakāryaprastutākṣepi citroktyā yat tadāmukham // viprud_3.0.27 // prastāvanā vā tatra syāt kathodghātaḥ pravartakam / prayogātiśayaśceti trīṇyaṅgānyāmukhasya tu // viprud_3.0.28 // eṣāmaṅgānāṃ svarūpaṃ nirūpyate--- svetivṛttasamaṃ vākyamarthaṃ vā yatra sūtriṇaḥ / gṛhītvā praviśet pātraṃ kathoddhāto dvidhaiva saḥ // viprud_3.0.29 // prastūyamānakālasya guṇavarṇanayā svataḥ / praviśet sūcitaṃ pātraṃ yatra tatsyāt pravartakam // viprud_3.0.30 // eṣo 'yamityupakṣepāt sūtradhāraprayogataḥ / pātrapraveśo yatrāyaṃ prayogātiśayo mataḥ // viprud_3.0.31 // iii.8 vīthyaṅgānyāmukhāṅgatvāducyante 'tra svabhāvataḥ / uddhātyakāvalagite prapañcatrigate chalam // viprud_3.0.32 // vākkelyadhibale gaṇḍamavasyanditanālike / asatpralāpavyāhāramṛdavāni trayodaśa // viprud_3.0.33 // eṣāṃ svarūpaṃ nirūpyate--- gūḍhārthapadaparyāyamālārūpeṇa praśnottaramālārūpeṇa coddhātyakaṃ dvividham / avalagitamapi dvividham / yatraikatra samāveśāt kāryamanyatra siddhyati / vastuno 'nyatra vā yatsyāt dvidhāvalagitaṃ matam // viprud_3.0.34 // anyakāryacchadmanā anyakāryakaraṇam, anyakāryaprasaṅgāt prakṛtakāryasiddhiśca / asadbhūtaṃ mithaḥ / stotraṃ prapañcaḥ / trigataṃ dvividhaṃ---pūrvaraṅgāṅgaṃ prastāvanāṅgaṃ ceti / pūrvaraṅge naṭādisaṃlāpaḥ, atra tu sāmyādanekārthayojanaṃ trigatam / priyasadṛśairvākyairapriyairvilobhanaṃ chalam / sākāṅkṣasyāpi vākyasya nivartanamuktipratyuktiḥ vākkelirdvividhā / spardhayānyonyavākyādhikyamadhibalam / sahasoditaṃ prastutavirodhi gaṇḍam / rasavaśāduktānyathāvyākhyānamavasyanditam / sopahāsanigūḍhārthaprahelikā nālikā / asaṃbandhakathāprāyaḥ pralopo 'satpralāpaḥ / anyārthaṃ hāsyalobhakaraṃ vacanaṃ vyāhāraḥ / doṣāṇāṃ guṇatvapratipādanaṃ mṛdavam / eteṣāṃ madhye yathāsaṃbhavaṃ kānicit prastāvanāyāṃ prayoktavyāni / iii.9atha daśarūpakāṇāṃ svarūpaṃ nirūpyate / tatra [iii.9nāṭakalakṣaṇam] sāṅgairmukhapratimukhagarbhamarśopasaṃhṛtaiḥ / pūrṇaṃ prakṛtiranyeṣāmādhikārikavṛttavat // viprud_3.0.35 // vīraśṛṅgārayorekaḥ pradhānaṃ yatra varṇyate / prakhyātanāyakopetaṃ nāṭakaṃ tadudāhṛtam // viprud_3.0.36 // [iii.9.1nāndīsvarūpam] tatra nāndīsvarūpaṃ nirūpyate--- arthataḥ śabdato vāpi manāk kāvyārthasūcanam // viprud_3.0.37ab // yatrāṣṭabhirdvādaśabhiraṣṭādaśabhireva vā // dvāviṃśatyā padairvāpi sā nāndī parikīrtitā // viprud_3.0.37cd // nāṭakādirūpakāṇāmādau vihitaṃ padyaṃ nāndītyucyate / veṇīsaṃhāre 'ṣṭapadā nāndī / anargharāghave dvādaśapadā / bālarāmāyaṇe dvāviṃśatipadā / kaiścit nāndyāṃ padaniyamo nābhyupagataḥ / nāndyanantaraṃ praviṣṭena sūtradhāreṇa raṅgaprasādhanapuraḥ saraṃ bhāratīvṛttyāśrayaṇena ślokaiḥ kāvyārthaḥ sūcanīyaḥ / tathoktaṃ 'daśarūpake'--- "raṅgaṃ prasādhya madhuraiḥ ślokaiḥ kāvyārthasūcakaiḥ / ṛtuṃ kaṃcidupādāya bhāratīṃ vṛttimāśrayet // '; iti / eṣā prakriyā nāṭakasyaiva mukhyā / [iii.9.2-prakataṇam] atha prakaraṇam--- utpādyenetivṛttena dhīraśāntapradhānakam / śeṣaṃ nāṭakatulyāṅgaṃ bhavet prakaraṇaṃ hi tat // viprud_3.0.38 // [iii.9.3-bhāṇaḥ] atha bhāṇaḥ--- bhāratīvṛttibhūyiṣṭhaṃ śauryasaubhāgyasaṃstavaiḥ / sūcyete vīraśṛṅgārau viṭena nipuṇoktinā // viprud_3.0.39 // kalpitenetivṛttena dhūrtacāritravarṇanam / eko 'ṅko mukhanirvāhau yatra bhāṇaḥ sa saṃmataḥ // viprud_3.0.40 // [iii.9.4-prahasanam] atha prahasanam--- yatra sandhyaṅgavṛttyaṅgavarṇanaṃ bhāṇavanmatam / hāsyo rasaḥ pradhānaṃ syādbhavet prahasanaṃ hi tat // viprud_3.0.41 // tacca trividham---śuddhaṃ vaikṛtaṃ saṃkīrṇaṃ ceti / tatra śuddham--- pāṣaṇḍavipraprabhṛticeṭīceṭasamākulam / veṣabhāṣādisahitaṃ śuddhaṃ hāsyavaco 'nvitam // viprud_3.0.42 // atha vaikṛtam--- kāmukādivacoveṣaiḥ ṣaṇḍakañcukitāpasaiḥ / prahāsābhinayaprāyaṃ vaikṛtaṃ tat prakīrtyate // viprud_3.0.43 // atha saṃkīrṇam--- yad vīthyaṅgaiḥ samākīrṇaṃ saṃkīrṇaṃ dhūrtasaṃkulam // viprud_3.0.44 // [iii.9.5-ḍimaḥ] atha ḍimaḥ--- yatra vastu prasiddhaṃ syād vṛttayaḥ vaiśikīṃ vinā / netāro devagandharvayakṣarakṣomahoragāḥ // viprud_3.0.45 // bhūtapretapiśācādyāḥ ṣoḍaśātyantamuddhatāḥ / hāsyaśṛṅgārarahitā rasā raudrapradhānakāḥ // viprud_3.0.46 // catvāro 'ṅkāḥ saṃdhayaśca catvāro marśavarjitāḥ / māyendrajālasaṃgrāmasūryacandragrahādayaḥ // śeṣaṃ nāṭakavat sarvaṃ sa ḍimaḥ parikīrtyate // viprud_3.0.47 // [iii.9.6-vyāyogaḥ] atha vyāyogaḥ--- yatra khyātetivṛttaṃ syāduddhato nāyako mataḥ / garbhāvamarśarāhityaṃ ḍimavad rasapoṣaṇam / ekavāsarakāryaṃ ca sa vyāyogo mahāraṇaḥ // viprud_3.0.48 // [iii.9.7-samavakāraḥ] atha samavakāraḥ--- yatrāmukhaṃ nāṭakavat saṃdhayo marśavarjitāḥ / netāro dvādaśa pṛthakphalā devāsurādayaḥ // viprud_3.0.49 // vīrapradhānāśca rasāstrayo 'ṅkāsteṣu ca kramāt / vastusvabhāvadaivārikṛtāḥ syuḥ kapaṭāstrayaḥ // viprud_3.0.50 // purarodharaṇāgnyādinimittā vidravāstrayaḥ / dharmārthakāmānuguṇāstisraḥ śṛṅgārarītayaḥ // viprud_3.0.51 // prathame 'ṅke nibaddhavyā kathā yāmatrayāvadhiḥ / yāmāvadhirdvitīye 'ṅke tṛtīye 'ṅke 'rdhayāmikā // viprud_3.0.52 // asau samavakāraḥ syād vīthyaṅgaiḥ kaiścidanvitaḥ // viprud_3.0.53ab // [iii.9.8-vīthī] atha vīthī--- yatra bhāṇavadaṅgānāṃ kḷptirvṛttistu kaiśikī // viprud_3.0.53cd // śṛṅgāraḥ paripūrṇatvāt sūcanīyo 'tibhūyasā / uddhātyakādīnyaṅgāni sā vīthī vīthivanmatā // viprud_3.0.54 // [iii.9.9-aṅkaḥ] athāṅkaḥ--- yatretivṛttaṃ prakhyātaṃ pradhānaṃ karuṇo rasaḥ / strīṇāṃ vilāso vāgyuddhaṃ netāraḥ prākṛtā narāḥ // bhāṇavat saṃdhivṛttyādi sa utsṛṣṭo 'ṅkasaṃjñakaḥ // viprud_3.0.55 // [iii.9.10-īhāmṛgaḥ] athehāmṛgaḥ--- miśramīhāmṛge vṛttaṃ caturaṅkaṃ trisandhikam / martyadivyau ca niyamānnāyakapratināyakau // viprud_3.0.56 // dhīroddhatau striyaṃ divyāṃ hartukāmau ca kāmukau / avadhaṃ yuddhamanyonyamābhāsarasayostayoḥ // viprud_3.0.57 // eṣa prakriyā daśarūpakoktarītyanusāreṇa / [iii.10-nāṭakodāharaṇam] nāṭakodāharaṇaprārambhaḥ / tatra sāṅgaṃ nāṭakamudāhriyate / bhadrāṃ kautukavedimāgatavatoranyonyamāseduṣoḥ śailairmeruhimācalaprabhṛtirbhirdevairharīndrādibhiḥ / vyāptāṃ pārśvayuge puro 'mbujabhuvā paścācca menādibhiḥ sādhvībhiḥ śivayorapāṅgasaraṇirvaivāhikī pātu vaḥ // viprud_3.1.1 // eṣā dvāviṃśatipadā nāndī / asyāṃ vivāhapravṛttayoḥ śivayoḥ varṇanayā sakalanarendraparikarasya pratāparudrasya kākatīyarājyalakṣmīprāptirnāṭakaprayojanarūpā kiṃcidarthaśaktyā sūcyate / deyāt siddhiṃ mahālakṣmīrjagadrakṣādhuraṃdharā / viṣṇuvakṣaḥ sphuranmālāvihitālayatoraṇā // viprud_3.1.2 // eṣā ca nāndī pratāparudrarājyalakṣmīmaṅgalavidhilakṣaṇā / nāndyante sūtradhāraḥ (samantādavalokya saharṣam)--- kathamāsūtrita eva samantato raṅgamaṅgalavidhiḥ ! tathāhi--- āviṣkurvanti murajāḥ sarvataḥ śabdamādhurīm / saṅgītopaniṣadvidyāṃ vīṇāḥ prastāvayantyamūḥ // viprud_3.1.3 // etadraṅgaprasādhanam / (sapraharṣam)--- bhūbhṛtsutāmahādevau pitarau yasya viśrutau / naranāgākṛtiḥ śrīmān sa devaḥ śreyase 'stu vaḥ // viprud_3.1.4 // (ūrdhvamavalokya)---cirādanukūlena kālenāpagatadurdināni diṅmukhāni / yataḥ--- viharadrājahaṃsaśrīrvilasanmitramaṇḍalaḥ / prasādhayati sanmārgaṃ prasannaḥ śaradāgamaḥ // viprud_3.1.5 // kāvyārthasūcakābhyāṃ ślokābhyāmṛtusamāśraṇena saṃskṛtaprāyanarāśritavāgvyavahārarūpā bhāratī vṛttiḥ kathitā / (savinayamupasṛtya sabhābhimukhamañjaliṃ baddhvā) bho bho madhyamabhuvanabhāgadheyavivartasyaikaśilānagarapuṇyarāśeḥ kākatīyakuladevatāyāḥ svayambhūdevasya satatamahotsavamāsedivāṃso viddhāṃsaḥ ! kalārṇavanāṭyavedācāryasya putramabhinayadarpaṇaṃ māmabhimatarūpakaprayogānujñayā paramanugṛhṇīta / (ākāśe karṇaṃ dattvā) kiṃ brūtha ? "yasmiñjaganmaṅgalamasti vastu yasmai svayaṃbhūḥ spṛhayatyajasram / tacchrotrayorlocanayoḥ pathāṃ naḥ śṛṅgāṭakaṃ nāṭakamāvirastu // viprud_3.1.6 // '; iti / (saharṣam) asmanmanorathasaṃvādyeva pariṣadādeśaḥ / yat pratāparudracaritānubandhaḥ prabandhaḥ sāmājikānāṃ manasi vartate / aho sarvaṃ sughaṭitamanuvidhātrā vidhātrā ! yataḥ sabhā svayaṃbhūparameśvarasya pratāparudrasya guṇā mahārghāḥ / ahaṃ ca nāṭyaśrutipāradṛśvā sudhāmucastasya kaveśca vācaḥ // viprud_3.1.7 // eṣā praśaṃsayābhimukhīkaraṇarūpā bhāratīvṛtteraṅgaṃ prarocanā / (savimarśam) kathamasmatpreyasī saṃgītaśārikā cirayati ? (praviśya) naṭī---(puro 'valokya saspṛham)--- kiṃ bhāraīe suvvai maṃjīraravo sahāe viharaṃtīe / aha saṃgīasui vvā viṇṇādaṃ ṇaṭṭappamuhatūraṇiṇāo // viprud_3.1.8 // ( /kiṃ bhāratyāḥ śrūyate mañjīraravaḥ sabhāyāṃ viharantyāḥ / atha saṃgītaśrutirvā vijñātaṃ nāṭyapramukhatūryaninādaḥ //)// (apasṛtya)---aajja iamhi / āṇavedu ko ṇioo aṇuṭṭhīadu tti / (aārya iyamasmi / ājñāpayatu ko niyogo 'nuṣṭhīyatāmiti / ) sūtradhāraḥ---ārye, yad gehe kalakaṇṭhanādamadhuraṃ gāsyāmi gītiṃ dhruvāṃ lāsyaṃ cārubhiraṅgahāralalitairāviṣkariṣyāmi yat / ramyaṃ yat kila raṅgamaṅgalavidhiṃ saṃpādayiṣyāmyahaṃ prāgityuktavatī tadadya nipuṇe nirvyūḍhamevaṃ tvayā // viprud_3.1.9 // etat priyasadṛśairapriyairvākyairupālambhanācchalam / naṭī---(sabhayam)aaṇaṭṭasāmaggiṃ sajjīkāduṃ vilaṃbiaṃ / sajjīkiā kkhu esā / keṇa uṇa ruvvaeṇa paoo uakkamīadu / (aanāṭyasāmagrīṃ sajjīkartuṃ vilambitam / sajjīkṛtā khalveṣā / kena punā rūpakeṇa prayoga upakramyatām / ) sūtradhāraḥ---nanvidameva rūpayatu / (iti patrikāṃ dadāti / ) naṭī---(gṛhītvā saṃskṛtamāśritya vācyati / ) tejaḥ paryāyaharayoḥ kiṃ kiṃ saṃbodhanaṃ matam / kimāśīrvādaviṣayo vidyānāthakṛtiśca kā // viprud_3.1.10 // samandasmitaṃ)aṇigūḍhatthaṃ khu edaṃ cheāṇaṃ vaaṇaṃ paḍibhādi / kīrisaṃ uttaraṃ ? ṇirūvedu ajjo / (anigūḍhārthaṃ khalvetacchekānāṃ vacanaṃ pratibhāti / kīdṛśamuttaram ? nirūpayatvāryaḥ / ) sūtradhāraḥ---ayi suvyaktametat / pratāparudrakalyāṇamiti pratīyata eva eṣā nigūḍhārthā nālikā / naṭī--- / kahaṃ kahāṇāaaṇaāmaheāṇubaṃdhamaṇoharaṃ kkhu nāḍaam / paāvovavadaṃkiaṃ tassa raṇṇo ṇāma kahaṃ jāaṃ ti pucchīadi / ( /kathaṃ kathānāyakanāmadheyānubandhamanoharaṃ khalu nāṭakam / pratāpopapadāṅkitaṃ tasya rājño nāma kathaṃ jātamiti pṛcchyate / ) sūtradhāraḥ---priye śrūyatām / taṃ sujātaṃ samudvīkṣya kṣoṇyāṃ ravimivoditam / pratāparudra ityākhyāmakarot kākatīśvaraḥ // viprud_3.1.11 // anyacca--- viṣṇorviśvaikavīrasya kākatīyakule sthitam / avatāramamuṃ jñātvā vīrarudraṃ pracakṣate // viprud_3.1.12 // naṭī---aloāṇaṃ kaṇṇajualasya bhāaheeṇa edaṃ ṇāmajualaṃ suṇīadi / cirassa ṇaṭṭavijjaṇuvaṭṭaṇaṃ phaliaṃ, jeṇa loamaṃgalaṃ kākaimariṃdacariaṃ abhiṇijjai / (alokānāṃ karṇayugalasya bhāgadheyena etannāmayugalaṃ śrūyate / cirasya nāṭyavidyānuvartanaṃ phalitaṃ, yena lokamaṅgalaṃ kākatinarendracaritamabhinīyate //)// etannāṭyaprasaṅgena prakṛtakāryāvalaganādavalagitaṃ dvitīyam / sūtradhāraḥ---aho prajñāsaṃvādo 'yamāyuṣmatyāḥ, yadiyaṃ kavīnāṃ praśnottaramālikā / yathā kila--- kiṃ lokaśravasorbhāgyaṃ maṅgalaśravaṇaṃ muhuḥ / kiṃ maṅgalaṃ pratāpāṅkarudrasya caritādbhutam // viprud_3.1.13 // etatpraśno ttaramālārūpamuddhātyakam / naṭī--- / ayyapariaṇeṇa savvaṃ saṃpaddīadi / ( / āryaparijanena sarvaṃ saṃpādyate / ) sūtradhāraḥ---ārye, tvayā dārairudāraśrīrnāṭyasaṃpadiyaṃ mama / prabandhalakṣmī rītyeva vidarbhaphaṇitispṛśā // viprud_3.1.14 // eṣa mithaḥ stotrarūpaḥ prapañcaḥ / naṭī--- // eārisaguṇamahagghapaāvaruddacariaṃ ahikariaṃto tassa kaiṇo saṃpuṇṇo sarassaīpasādo / ( // etādṛśaguṇamahārghapratāparudracaritamadhikurvataḥ tasya kaveḥ saṃpūrṇaḥ sarasvatīprasādaḥ / ) sūtradhāraḥ---ārye, evameva / nanveṣā kavibhāratyorvākkeliḥ / yathā kila--- mātarbhārati ! vatsa ! kiṃ ? tava kṛpāṃ yāce 'dya kiṃ prastutaṃ ? jihvā kākativīrarudranṛpateḥ stotrāya saṃnahyati / jñātaṃ te viharantu vāglaharayaḥ saṃdhyānaṭaddhūrjaṭi- tvaṅganmaulitaraṅgiṇīkalakalārambhapriyaṃbhāvukāḥ // viprud_3.1.15 // eṣānyonyasaṃlāparūpā vākkeliḥ / naṭī--- / amhāṇaṃ īrimaṇariṃdacariāṇuūlo ṇaṭṭāḍaṃbaro hoi ṇa ve tti sajjhaseṇa vevai me hiaam / ( / asmākamīdṛśanarendracaritānukūlo nāṭyāḍambaro bhavati na veti sādhvasena vepate me hṛdayam / ) sūtradhāraḥ---(kiṃcit sāsūyaṃ) āḥ kimucyate ! niravadyā nanu mannāṭyavidyāsāmagrī / kīdṛśī punastava gītiryogyatayā bhaviṣyati ? naṭī---asaṃgīdasārassa mahaṇṇavo uvvellijjadi / avahāṇajāṇapattaṃ ārūhadu ajjo / (asaṃgītasārasya mahārṇava udvelyate / avadhānayānapātramārohatvāryaḥ / ) etadanyonyavākyādhikyādadhibalam / sūtradhāraḥ---ciramavahita evāsmi / nanviyamupakramyate dhruvā--- naṭakṛtadhruvāgānapratijñāvacanaṃ saṃbhramoditamiti gaṇḍam / naṭī---(sasmitaṃ) / kahaṃ ajjo dhuvaṃ gāai ! ( / kathamāryo dhruvāṃ gāyati !) sūtradhāraḥ---ayi kathamardhokta eva tvarā, "nāṭyavidyā'; iti śeṣaṃ na jighrati / etaduktasyānyathāyojanarūpamavasyanditam / ārye, nūnaṃ dhruvāgānotsukaṃ tava cetaḥ, tadārabhyatāṃ gītiḥ / naṭī---(tathā karoti / ) lacchī saraī a imā dhavaliabhuvaṇaṃtarā virāaṃtī / vilasaṃtakuvalaasirī rāassa pasāhaṇaṃ kuṇai // viprud_3.1.16 // (lakṣmīḥ sarasī ceyaṃ dhavalitabhuvanāntarā virājantī / vilasatkuvalayaśrī rājñaḥ prasādhanaṃ kurute //)// sūtradhāraḥ---(ākarṇya sarasāveśaṃ) gāḍhāliṅganasaṃmardapratyakṣaragalatsudhām / dhruvāṃ karomi sarvāṅge śrotraikāmṛtavarṣiṇīm // viprud_3.1.17 // eṣa rasavaśādasaṃgatārthavyāhārarūpo 'satpralāpaḥ / naṭī---(sopahāsaṃ)asuumārā kkhu esā ayyassa ṇiddaāliṅgaṇavellaṇaṃ ṇa sahai / (asukumārā khalveṣār''yasya nirdayāliṅganakṣepaṇaṃ na sahate / ) eṣa hāsyalobhakaro vyāhāraḥ / sūtradhāraḥ---(savrīḍaṃ) rasāsvādena taralā ye mādyanti vipaścitaḥ / ta eva bhāvuktā loke bhavanti hṛdayālavaḥ // viprud_3.1.18 // etaddoṣasya guṇatvāropānmṛdavam / naṭī--- // ayyo aṇaṃtarakaraṇijjaṃ ṇirūvedu / ( // āryaḥ anantarakaraṇīyaṃ nirūpayatu / ) sūtradhāraḥ---nanvayamidānīṃ sabhāpatirdevaḥ svayaṃbhūrupaślokyate / sarvāṅgavilastasarvamaṅgalālaṃkṛtākṛteḥ / rudrasya mahimā bhāti viśvānugrahakāriṇaḥ // viprud_3.1.19 // nepathye / bhoḥ ! satyaṃ satyam / sarvāṅgavilasatsarvamaṅgalālaṃkṛtākṛtirevāyaṃ rudra iti / sūtradhāraḥ---(saharṣaṃ) kathamupakrāntamevāsmadvākyānuguṇyena prastutasyānuguṇaṃ kuśalaiḥ kuśīlavaiḥ, yataḥ kākatīśvaraguṇavarṇanāyodyatayorvaitālikayorvacanamivopakṣipyate / ayaṃ kathoddhātaḥ / idameva guṇavarṇanāt pravartakaṃ ca / (puro 'valokya) kathametau vaitālikāvita evābhivartete / eṣo 'yamityupakṣepāt prayogātiśayaḥ prastāvanāṅgam / tadehi / āvāmapyanantarakaraṇīyāya sajjībhavāvaḥ / (iti niṣkrāntau / ) iti samagrāṅgā prastāvanā / (tataḥ praviśataḥ kāmpilyakalūtakau vaitālikau / ) prathamaḥ---(saharṣaṃ) yo 'yaṃ jātastrilokīprathitasucarite kākatīyānvavāye yasmai śreyāṃsyajasraṃ vitarati bhagavān devadevaḥ svayaṃbhūḥ / yasyājñā sarvapṛthvīpatimaṇimukuṭaśreṇikelīvayasyā so 'yaṃ bhūpālamaulirjayati guṇamahān rudradevo narendraḥ // viprud_3.1.20 // svayaṃbhūdevaśreyovitaraṇarūpabījanyāsādupakṣepo 'ṅgam / dvitīyaḥ---sakhe ! kimucyate, yo rudro rajatācale sthitimagādardhāṅganāriḥ purā so 'yaṃ saṃprati kākatīśvarakule sarvāṅganārī sthitaḥ / sthāne yadviṣamāvalokanakalāmātreṇa bhasmīkṛtā- nyāsan vairipurāṇi citramadhunā khaḍge viṣaṃ dhāryate // viprud_3.1.21 // prathamaḥ---sakhe sādhu samarthitam / anyathā kathamasmai mahārājāya svapne kulagurusadṛśaḥ svayaṃbhūdevastādṛśīṃ śreyaḥ saṃgrahakārikāmupadiṣṭavān / svayaṃbhūdevaprasādarūpasya bījasya bahūkaraṇāt parikaraḥ / dvitīyaḥ---(savimarśāścaryaṃ) kathamavagataṃ rājarahasyaṃ vayasyena ? prathamaḥ---sakhe, kasya vā na viditamidam / yat sarvasminnapi nijanagare mahotsavamādiśatā rudranareśvareṇa kuladevatāyāḥ svapnopadiṣṭāḥ prasādaviśeṣāḥ prakhyāpyanta eva / kuladevatāprasādarūpasya bījasya prakhyāpanena pariniṣpatteḥ parinyāsaḥ / dvitīyaḥ---aho nirantaraprasādonmukhatā devasya / yathā kākatīyaprasaveṣu śreyāṃsyuttarottaramanubadhyante / etat bījasya śreyo 'nubandharūpaguṇakhyāpanād vilobhanam / tadasminneva mahīyasi mahe mahīmaṇḍalākhaṇḍalaṃ calamartigaṇḍamupaślokayitumāvayorayamevāvasaraḥ / tadehi rājakulaṃ praviśāvaḥ / prathamaḥ---vayasya, sāṃprataṃ purodhaḥ pramukhānamātyavṛddhānapi puraskṛtya kalyāṇasvapnakramaṃ mīmāṃsamāno nṛpatirabhyantarāsthānīmadhitiṣṭhati / tadāvāmapi tāvadito gatvā yathāvasaraṃ pratīkṣāvahe / (iti parikramya niṣkrāntau / ) ayaṃ śuddhaviṣkambhaḥ aṅkārambhaḥ // (tataḥ praviśati yathānirdiṣṭaveṣo rājā cāmaragrāhiṇī ca / ) rājā---(saharṣātiśayaṃ) aho prasādātiśayaḥ parameśvarasya ! somārkābhijanaṃ tamadya jayati śrīkākatīyānvayaḥ pātivratyamupaiti sāṃpratamamīṣvasmāsu viśvaṃbharā / asmābhirnijadoḥ prasūtimadhunā dhanyāmajo manyate yatkartavyamupādiśat kulapatirdevaḥ svayaṃbhūḥ svayam // viprud_3.1.22 // purodhasaḥ---mahārāja, bhavādṛśā eva paramārhanti tādṛśamahimno devasya hitopadeśān / athavā kimatrābhinavam / putrāṇāṃ hitopadeśādhikāraḥ pitureva / yaditthaṃ kathayanti tadvidaḥ / saivomā ceti nirdiṣṭā somā ceti prathāmagāt / tava mātā śivā sākṣāddevo gaṇapatiḥ pitā // viprud_3.1.23 // mantriṇaḥ---evamevaitat / anyathā kathamīśvaraprasādādṛte niraṅkuśaṃ strīvyaktiviśeṣasya lokādhipatyam / evaṃ mānuṣaśaṃbhunā gaṇapatimahārājenābhyantarasyānubhavamahimnaḥ sadṛśamatra putra iti vyavahāraḥ kṛtaḥ / tadanuguṇā ca rudra ityākhyā / purodhasaḥ---(sakautukaṃ) kīdṛśī devasya svapnopadeśaparipāṭī ? rājā---(sādāraṃ) idaṃ nivedyate / kadācit kalyāṇe rajanīsamaye smeravadanaṃ puraḥ prādurbhūtaṃ sayuvativapuḥ sākṣaniṭilam / sravantīcandrābhyāṃ mahitamukuṭaṃ prekṣya kimapi svayaṃbhūdevo 'sāvayamiti haṭhotthānamabhajam // viprud_3.1.24 // anantaraṃ svapna eva vapuṣā taṃ namaskṛtya stuvan sūnṛtayā girā / svāmine kākatīyānāṃ ratnāsanamupāharam // viprud_3.1.25 // cāmaragrāhiṇī--- / aho devassa aṇusaṃdhāṇaṃ jaṃ siviṇe vi kulasāmiṇo samārāhaṇam / ( / aho devasyānusaṃdhānaṃ yat svapne 'pi kulasvāminaḥ samārādhanam / ) purodhasaḥ---kimucyate / āviṣṭabhaktayaḥ khalu svayaṃbhūdeve kākatīyanaradevāḥ / tataḥ / rājā--- śayyāśiraḥ sthānakṛtasya pūrṇakumbhasya toyaiḥ parikalpya pādyam / atīndusārairmaṇibhiḥ kilāhamapūjayaṃ daivatamasmadīyam // viprud_3.1.26 // atha ca vibhuḥ svayaṃbhūravadacchucismitāṃ giraṃ svavāmārdhavadhūpalālitām / spṛśan kareṇābhayadānaśālinā kṛtāñjaliṃ māṃ vinayānatānanam // viprud_3.1.27 // yat kila unmastakairmadhyamalokabhāgyaistapoviśeṣairanaghaiḥ pṛthivyāḥ / samyakphalaiḥ saccaritaiḥ prajānāṃ pratāparudro 'yamihāvatīrṇaḥ // viprud_3.1.28 // vatsa kākatīyakulapradīpa ! svīkṛte putrabhāvena dauhitre prāṅmamājñayā / asmin nidhehi dhaureye gurvīmurvīdhurāmiti // viprud_3.1.29 // purodhasaḥ---(sapramodaṃ) mahārāja, kākatīyakulayogakṣemavidhānadakṣiṇena dākṣāyaṇīpatinā sākṣādevamādiṣṭam / tavāpyayameva manorathaḥ / priyaṃkaraścāyaṃ mahotsavaḥ prajānām / tadārohatu prāgatisṛṣṭayauvarājyasya pratāparudrasya bhujaśikharaṃ sāgaramekhalā / tatastataḥ / iyaṃ prayojananirdhāraṇarūpā yuktiḥ / rājā---tadvacanamākarṇayantī nirbharaharṣavikasvaralocanā medinyapi devasya pārśve dṛṣṭā / cāmaragrāhiṇī--- / mahārāassa hiaaṃ aṇuvaṭṭamāṇāe vasuṃdharāe uido khkhu harisāvibhbhāvo / eṣā svayaṃbhūdevasya vacanākarṇanena medinyāḥ sukhāgamena prāptiḥ / ( / mahārājasya hṛdayamanuvartamānāyā vasuṃdharāyā ucitaḥ khalu harṣāvirbhāvaḥ / ) rājā---kākatīyakulaśreyasāṃ deva eva pramāṇamiti tasyājñā mayā śirasi dhṛtā / devo 'pi saprasādātiśayamavalokyāntarhito 'bhūt / idaṃ medinīprāptihetorbījasya svayaṃbhūdevopadeśasyāṅgīkaraṇāt samādhānam / mantriṇaḥ---viśvapriyaṃkaraḥ svapnapratyayaḥ / kiṃtu kākatīyanarendravṛddhocitamācāramanuvartamānasya devasya nagaranivāsavaimukhyaṃ tathā kuladhuraṃdharasya vīrarudrasya viśvarakṣākṣame bāhuparighe rājyadhurāviśrāntiriti ca viṣādaharṣayoḥ sīmānaṃ spṛśatyasmākaṃ manaḥ / etatsukhaduḥ khahetubhūtaṃ vidhānam / cāmaragrāhiṇī--- / accariaṃ accariaṃ / kulāmaccamuheṇevva pavvaīvallaheṇa evvamuvadiṭṭham / ( / āścaryamāścaryam / kulāmātyamukheneva pārvatīvallabhenaivamupadiṣṭam / ) iyaṃ bījaviṣayā'ścaryarūpā paribhāvanā / rājā---(saharṣātiśayam, amātyān prati) ayaṃ kākatīyakulaśreyaḥ- kalpalatāprarohaḥ svayaṃbhūdevānugrahaḥ sarveṣāmapi śravaṇamahotsavaḥ kriyatām / eṣa bījaprakāśanādudbhedaḥ / mantriṇaḥ---yadājñāpayati kākatīyaparameśvaraḥ / rājā---kimidānīṃ kartavyam ? purodhasaḥ---mahārāja ! kimanyat ? sajjīkriyatāṃ pratāparudradevasya rājyābhiṣekasaṃbhāraḥ / eṣa bījānuguṇaprotsāhanarūpo bhedaḥ / mantriṇaḥ---digvijayayātrāvaśīkṛtānāṃ sarvapārthivānāṃ vargeṇānītaiḥ sakalatīrthasalilaiḥ prakāśitaṃ svayaṃbhūdevaprasādaṃ mahābhiṣekamanubhavatu rājaputraḥ / purodhasaḥ---ucitamanumantritaṃ mantribhiḥ / rājā---tarhi jaitrayātrāsādhanāni sajjīkriyantāṃ ṣaḍvidhāni balāni / ahamapi sajjo bhavāmi / eṣa ārambhaḥ / idaṃ bījānuguṇārambharūpaṃ karaṇam / evamārambhabījasambandharūpaḥ sāṅgo mukhasandhiḥ / (nepathye) vaitālikau---sukhāya mādhyandinī saṃdhyā bhavatu devasya / yadidānīm--- lokālokagirīndrakandaratamaḥ saṃdohadarpāpahaṃ tvattejaḥ paṭalaṃ kiyanti bhuvanānyākramya saṃkrīḍate / ityālokanakautukīva śithilasvīyādhikāraśramo bhāsvāneṣa samagradīptiradhunā vyomāgramārohati // viprud_3.1.30 // api ca--- udgāyanti śaranniśākarakarastomatviṣastvadguṇān krīḍantyo malayādricandanalatākuñje bhujaṅgāṅganāḥ / pītvā tattadudīrṇavarṇagalitāṃ pratyagradhārāṃ sudhāṃ vātāhāratayā prabhūtamayaśaḥ prakṣālayantyo nijam // viprud_3.1.31 // idānīṃ khalu--- āghrāya kiraṇān bhānoryajurāmodamedurān / yatante kṛtinaḥ sarve kartuṃ mādhyāhnikīṃ kriyām // viprud_3.1.32 // rājā---(ākarṇya, sarvān prati) sādhayata yūyamabhimatācaraṇāya / ahamapi tāvadabhyantaraṃ praviśāmi / (iti yathocitamutthāya parikramya niṣkrāntāḥ sarve) iti nāṭakaprakaraṇe kalyāṇasvapno nāma prathamoṅkaḥ // (atha dvitīyo 'ṅkaḥ) nepathye)--- / ido ido ajjo / ( / ita ita āryaḥ / ) (tataḥ praviśati vṛddhakañcukī) kañcukī---(saharṣaṃ) cirāya yauvanamatiśayānayā caritārthayā jarayānayā saṃcare / yayā dīrghāyuṣā pratāparudramahābhiṣekamanubhavitāsmi / eṣa madhyāhnavarṇanayā vicchinnasya prakṛtārthasya punaravamarśādbinduḥ / api ca--- pade pade skhalantaṃ māṃ vācā gatyātha ceṣṭayā / avalokya hasannāste svāmī rudranareśvaraḥ // viprud_3.2.1 // (savimarśāścaryam) kākatīyanarendrasya rājyaśrīrmūlaveśmanaḥ / yuvarājagṛhānadya gavākṣaiḥ svairamīkṣate // viprud_3.2.2 // eṣa rājyalakṣmyāḥ pratāparudragatābhilāpādvilāsaḥ / (puro 'valokya) kathamayaṃ rājaputraparicārako dārakaḥ sasaṃbhramaṃ māmabhivartate / (praviśya) dārakaḥ--- / ayya paṇamāmi / ( / ārtha praṇamāmi / ) kañcukī---bhadra kalyāṇāspadaṃ bhūyāḥ / kimanumataṃ rājaputrasya digvijayaprasthānaṃ rudranareśvareṇa / dārakaḥ---akahaṃ kahaṃ vi aṇubhadam / (akathaṃ kathamapi anumatam / ) kañcukī---svanāmānuguṇamidaṃ rājaputrasya yat sajjīkṛtasādhanaṃ mahārājaṃ sapādopagrahaṃ nivārya svayameva jaitrayātrāyāmuttiṣṭhate / dārakaḥ---aaayya aṇaṇuhūdajujhjhaparissamo juvarāo / dukkharo khu diaṃtajao kahaṃ bhavissai / (aaārya, ananubhūtayuddhapariśramo yuvarājaḥ / duṣkaraḥ khulu digantajayaḥ kathaṃ bhaviṣyati / ) kañcukī---bhadra, niraṅkuśāḥ svayaṃbhūdevapravṛttayaḥ / viṣṇoravatāraḥ khalvayaṃ vīrarudro 'pi acintyamahimā / eṣa dṛṣṭanaṣṭabījānusaraṇarūpaḥ parisarpaḥ / atra svapnavṛttāntakhyāpanāllakṣyasya digvijayayātrodyamenālakṣyasya bījasyotpādanādudbheda iti pratimukhasaṃdhirayam / dārakaḥ--- / evvaṃ edam / amāṇuso khu so pahāvo / ( / evametat / amānuṣaḥ khalu sa prabhāvaḥ / ) kañcukī---kutredānīṃ rājaputraḥ ? dārakaḥ---akāaīakuladuggādevīsamārāhaṇeṇa viaapatthāṇamaṃgalaṃ kāūṇa tattha haṇumadaalaperaṃtabahirujjāṇe ṇivesiakhaṃdhāvāro amaccaparivudo juvarāo ciṭṭhaī / tā aṇujāṇīhi mama tattha patthāṇaṃ / (akākatīyakuladurgādevīsamārādhanena vijayaprasthānamaṅgalaṃ kṛtvā tatra hanumadacalaparyantabahirudyāne niveśitaskandhāvāraḥ amātyaparivṛto yuvarājastiṣṭhati / tadanujānīhi mama tatra prasthānam / ) kañcukī---bhadra ! sādhaya / ahamapi rājakulaṃ praviśāmi / (iti yathocitaṃ parikramya niṣkrāntau / ) iyaṃ cūlikā / (tataḥ praviśati yathānirdiṣṭaḥ pratāparudro mantriṇaḥ parijanaśca / ) pratāparudraḥ--- kiṃ rājyena śamonmukhaṃ racayatā tātaṃ kulālambanaṃ kiṃ cāsmin samudāharanti mahato doṣān bahūn sūrayaḥ / dharmādhvā ca khilīkṛto 'yamadhunā kaḥ saṃcaredaskhalaṃs tanneṣṭaṃ kila yauvarājyamapi me bālyotsave krīḍataḥ // viprud_3.2.3 // tadvayaṃ mahārājabhujaparighamasṛṇiteṣu diganteṣu vijayayātrāvinodena viharāmahe / etadrājye 'nicchābhidhānādvidhūtam / mantriṇaḥ---rājaputra ! sarvapathīnayā kākatīyānvayabhāgyasaṃpadā tvāṃ dhuraṃdhuraṃ labdhvā narendraściramāsaktāṃ dhuraṃ śithilayitumadhyavasyati / ācāraścāyaṃ kākatīśvarāṇāṃ yaddhaureye putre śamonmukhatvam / kulasvāminā svayaṃbhuvāpyevamevānuśiṣṭam / anatikramaṇīyā rājaputreṇa gurvorgarīyasī khalvājñā / kalikāladoṣaśithiladharmapratiṣṭhāṃ nirvoḍhuṃ voḍhuṃ ca mahatīṃ mahīdhuramavatīrṇasya kākatīyaviṣṇostava na sāṃprataṃ pratyākhyātum / pratāparudraḥ---(sānurodhaṃ) svayaṃbhūstāta ityetāvīśvarau divyamānuṣau / tayoranyataro rājā yuvarājo 'smi sarvathā // viprud_3.2.4 // mantriṇaḥ---rājaputra ! sādhāraṇo 'yaṃ vinayaḥ kākatīśvarāṇāṃ svayaṃbhuvi mahārāje ca / eṣa prakṛtaviṣayāratyupaśamācchamaḥ / parijanaḥ--- / kāaīakulaṭṭhaviro tattabhavaṃto saaṃbhūdevo dhuraṃ dhāredu / rāautto uṇa rajjasiriaṃ aṃke ārovedu / (kākatīyakulasthavirastatrabhavān svayaṃbhūdevo dhuraṃ dhārayatu / rājaputraḥ punā rājyaśriyamaṅke āropayatu / ) (pratāparudraḥ samandasmitaṃ parijanamavalokayati / ) etat parihāsavacorūpaṃ narma / parijanaḥ---acireṇa cariatthā meiṇī saṃvuttā / (acireṇa caritārthā medinī saṃvṛttā / gotragiriśikharaniṣṭhuravikaṭaśilāvasatibarbarāṅgyāḥ / kṣoṇyā bhavatu vāso bāhau pratāparudrasya //)// gottagirisiharāṇiṭhṭhuraviaḍasilāvasaibabbaraṃgīe / khoṇīe hodu vāso bāhummi paāvaruddassa // viprud_3.2.5 // ajaha haricaṃdassa bhue jaha rahuṇāhassa bāhuphalaammi / kāailacchīpaiṇo bāhummi tahā mahī ramadu // viprud_3.2.6 // (ayathā hariścandrasya bhuje yathā raghunāthasya bāhuphalake / kākatilakṣmīpaterbāhau tathā mahī ramatām //)// (pratāparudraḥ sabāhusphuraṇamadhomukhastiṣṭhati / ) eṣā parijanavacanotthā prītirnarmadyutiḥ / mantriṇaḥ---rājaputra ! kākatīyapuruṣottamasya tava pāṇigrahaṇāya spṛhayantī rājyalakṣmīrvilambaṃ na sahate / parijanaḥ--- / vijjāvahūṇaṃ ahiaṃ daṭhṭhūṇa paimmi paṇaavissaṃbhaṃ / khoṇī lacchī a kahaṃ vilaṃbiaṃ sahau juvarāe // viprud_3.2.7 // (vidyāvadhūnāmadhikaṃ dṛṣṭravā patyau praṇayavisrambham / kṣoṇī lakṣmīśca kathaṃ vilambitaṃ sahatāṃ yuvarāje) // // mantriṇaḥ---itthameva / svatejasā pariṣkṛtya pradhānāgāramutsukā / pratīkṣate 'dya rājyaśrīryuvarājasamāgamam // viprud_3.2.8 // eṣa mantriṇāṃ parijanasya ca vākyairbījānurāgaprakāśanāt pragamaḥ / paridṛ--- // kahaṃ aṃdario khu eso mahūsao disāvijaajattāe / ( // kathamantaritaḥ khalveṣa mahotsavo digvijayayātrayā / ) etaddigantayātrayā prakṛtakāryavilambanānnirodhaḥ / mantriṇaḥ---(sāvajñaṃ) kathaṃ cirayantyandhracamūpatayaḥ / athavā kiṃ taiḥ ; vayamapi na kevalaṃ mantraśastrāḥ, kiṃtu bahuśaḥ samarāpadānārādhitasvāmina eva / etanniṣṭhuravacanarūpaṃ vajram / (praviśya) dauvārikaḥ--- / jedu jedu juaroo / ede khu camūpaiṇo paḍihārabhūmibhāammi sajjīkiacauraṃgabalā vaṭṭanti / ( / jayatu jayatu yuvarājaḥ / ete khalu camūpatayaḥ pratīhārabhūmibhāge sajjīkṛtacaturaṅgabalā vartante / ) mantriṇaḥ---aciraṃ bhoḥ praveśaya / dauvārikaḥ---tathā / (iti niṣkramya senādhipatibhiḥ saha punaḥ praviṣṭaḥ / ) senāpatayaḥ---(yathocitaṃ praṇamya) svāmin kākatīyakulatilaka ! sarvatomukhāṭopā vāhinyaḥ śauryodanvantaṃ bhavantamanuprāptā eva / tadanugṛhayālunā kaṭākṣeṇa nirīkṣyantām / etadanunayavacanarūpaṃ paryupāsanam / mantriṇaḥ---rājaputra ! tarhi samāruhyatāṃ pratipakṣanivāraṇo vāraṇaḥ / ālokyantāṃ nirantaraparipanthipramāthinyo varūthinyaḥ / prastūyatāṃ senāpuraḥ-sarākrāntasakalasāmantavijayasthānaṃ prasthānam / pratāparudraḥ---yathābhirucitamamātyebhyaḥ / (iti gandhagajādhirohaṇaṃ nāṭayati / ) mantriṇaḥ--- karodagreṇa mahasā viṣvagākramituṃ diśaḥ / ārohati gajaṃ vīrarudro bhāsvānivodayam // viprud_3.2.9 // etat prakṛtānuguṇyena viśeṣabandhavacanaṃ puṣpam / (sarve yuvarājahastinaṃ puraskṛtya sasaṃbādhaṃ kiṃcit parikrāmanti / ) senāpatayaḥ---(sotsāhapraṇāmaṃ) svāminnito dīyatāṃ dṛṣṭiḥ / dhāvatpādātapādāhatidalitamahīrandhranīrandhraniryad- dhūlījālāmbudāntarvilasadasilatāvidyududdāmadīptāḥ / udyannissāṇarāṇastanitapaṭapaṭaddiktaṭāḥ prārabhante prāvṛṭlakṣmīṃ dhvajinyaḥ karikaraṭataṭasyandidānāmbudhārāḥ // viprud_3.2.10 // (anyato nirūpya) bale calati saṃbhramapratibhaye vijetuṃ diśaḥ purandaraharijjayavyavasitāḥ sahāyoddhatāḥ / calanti ciramatsarāḥ śikhariṇo yathā dantino bharāvanamadunnamadbhujagarājaphakkatphaṇāḥ // viprud_3.2.11 // parijanaḥ---(vilokya sāścaryaṃ) / mahaṃto khu eso tiliṅgasubhaḍāṇaṃ ussāho / ( / mahān khalveṣa triliṅgasubhaṭānāmutsāhaḥ / ) (saṃskṛtamāśritya) udyattomaraḍāmarāḥ pratipadaprotkṣiptakaukṣeyakāḥ svairodgīrṇabhusuṇḍhayaḥ paṭutarākṛṣṭadhvanatkārmukāḥ / bhrāmyadbhīmagadāḥ samagraviharatprāsāḥ sphuratpaṭṭasāḥ khelantyandhracamūbhaṭāḥ savapuṣo raudraprakārā iva // viprud_3.2.12 // mantriṇaḥ---aho turaṅgataraṅgāstriliṅgādhipateḥ / utkṣipyotkṣipya pādau ravituragaśirastāḍanāyeva pūrvau pāścāttyābhyāṃ padābhyāmapi dharaṇimavaṣṭabhya saṃrabdhanunnām / vālairvyādhūyamānaiḥ pratinṛpatihayotsāhamunmārjayantaḥ krāmantyaśvāḥ sahelakramaṇapariṇamatpañcadhārāprapañcāḥ // viprud_3.2.13 // (vilokya) aho vidalitaparabalamanorathānāṃ rathānāṃ sabhraṃmaḥ / tathā hi--- rathāḥ sarabhasaṃ bhramannibiḍahemanemikṣata- kṣamātalasamuccaladbahuladhūlijālāmbudaiḥ / tirohitamasūyayā sapadi bhānavīyaṃ rathaṃ vidhāya mukharībhavantyanibhṛtākṣadhūrnisvanāḥ // viprud_3.2.14 // pratāparudraḥ---(sarvato 'valokya sapramodaṃ) kathaṃ samagrasādhanāni sainyāni / bṛṃhamāṇagajākīrṇā hreṣamāṇahayākulāḥ / saṃkrīḍatsyandanāḥ kṣveḍasubhaṭāḥ sainyasaṃpadaḥ // viprud_3.2.15 // mantriṇaḥ---yuvarājālokanādudvelaḥ sainyasāgaro vartate / abhyāpatantīrabhito mahībhṛdvāhinīrbahūḥ / kākatīyabalāmbhodhireṣa svairaṃ grasiṣyate // viprud_3.2.16 // senāpatayaḥ---yadādiśantyamātyāḥ / (iti sapraṇāmaṃ) vijayayātrākutūhalinyo dhvajinyaḥ sāṃprataṃ yuvarājasyājñāṃ pratipālayanti / (pratāparudraḥ saprasādamamātyānālokayati / ) mantriṇaḥ---(sotsāhaṃ) pratiṣṭhantāṃ prācīṃ prati sainyāni / senāpatayaḥ---yathā'diśantyamātyāḥ / (iti prasthānanāṭitakena samantādavalokya saharṣātiśayam) pavanenānukūlena prasāritapaṭāñcalāḥ / udyuñjanta ivākraṣṭuṃ dhvajāḥ sautrāmaṇīṃ diśam // viprud_3.2.17 // (sarve śakunamabhinandanti / ) eṣa prasthānānuguṇaśakunaguṇakathanādupanyāsaḥ / pratāparudraḥ---(puro 'valokya) kathaṃ karābhyāmutkṣiptasākṣatakanakapātraḥ samāgata eva vipravaraḥ / vipraḥ---(savinayamagrataḥ sthitvā prādhvaṃ dakṣiṇabhujamudyamya) vijayatāṃ vijayatāṃ vīrarudraḥ / rājaputra ! svayaṃbhūdevamahotsavādyanantaraṃ mahīsuravarāśīrvādavāsitāḥ kākatīyamahārājena preṣitāḥ khalvime maṅgalākṣatāḥ / pratāpadṛ---(sapraṇāmādaraṃ gṛhītvā tān nijottamāṅge gajamūrdhani ca nidhāya) amūlāt phalitā prasattilatikā patyuḥ svayaṃbhūprabhor ājñā kṣatriyamaulimaṇḍanamaṇestātasya sānugrahā / viprāśīrvacanāni mantrasurabhīṇyākāṅkṣitānyanvahaṃ paurāṇāṃ ca jayottarāṇi tadamūrīṣajjayāḥ syurdiśaḥ // viprud_3.2.18 // eṣa brāhmaṇakṣatriyādivarṇakīrtanādvarṇasaṃhāraḥ / mantriṇaḥ---rājaputra ! svabhāvanirargalasya tava bhujārgalayorojāyitasya kiyatī bhūtalavijayaviḍambanā / parijanaḥ--- / viaalacchīpāṇiggahaṇasamaadiṇṇā via maṅgalakhkhadā juvarāassa sīse dīsaṃdi / ( / vijayalakṣmīpāṇigrahaṇasamayadattā iva maṅgalākṣatā yuvarājasya śīrṣe dṛśyante / ) vipraḥ---rājaputra ! tattaddigvijayayātrāvārtāhāriṇaḥ puruṣā nāticirādeva preṣaṇīyā iti mahārājasyājñā / pratāparudraḥ---śirasi kṛtastātasya niyogaḥ / (amātyān prati) katicana yūyaṃ kākatīśvarasevārthaṃ nivartadhvam / katipaye vijayayātrāparāḥ pravartadhvam / amātyāḥ---(sapraṇāmaṃ) yadājñāpayati yuvarājaḥ / vipraḥ---svasti vijayāya śivāḥ panthānaḥ santu rājaputrāya / pratāparudraḥ---(sapraśrayaṃ) bhagavannanujānīhi / vayamitaḥ pratiṣṭhāmahe / (iti yathocitaṃ parikramya niṣkrāntāḥ sarve / ) // iti vijayayātrāvilāso nāma dvitīyo 'ṅkaḥ // (atha tṛtīyo 'ṅkaḥ) (tataḥ praviśato lekhahastau jāṅghikau / ) etatpūrvāṅkāntapātreṇa vipreṇa nirdiṣṭayoḥ pātrayoruttarāṅke praveśādaṅkāsyam / prathamaḥ---(sānusaṃdhānāścaryaṃ) aho pratāparudrasya mahimānubhāvaḥ, yasya vijayayātrāsaṃbhrameṇaiva vyākulīkṛtāni dvayeṣāmapi bhūbhṛtāṃ kaṭakāni / dvitīyaḥ---vayasya, kimucyate--- kākatīyapradīpo 'yamaṃśaścāturbhujaḥ svayam / yadvajrakavacāyante prasādāśca svayaṃbhuvaḥ // viprud_3.3.1 // eṣa svayaṃbhūdevaprasādarūpasya bījasyānveṣaṇād garbhasandhiḥ / prathamaḥ---(adhvaklamamabhinīya puro 'valokya) prāpteyamandhranagarī / (kiṃcit praveśanāṭitakena samantato nirūpya) aho ! niratiśayamaudāryaṃ rudranareśvarasya / yadete vaitālikāḥ sarvāto bhogāvalīpramukhāṃścāṭuprabandhānuccaiḥ paṭhantaḥ svabhāvaramaṇīyāḥ pratiraveṇa pāṭhayanti ca kakubhaḥ / dvitīyaḥ---(samyaṅnirvaṇya sapratyabhijñā'ścaryamapavārya) sakhe ! paśya paśya / samyaṅmāgadhaveṣadhāraṇatirobhūtā api kṣamābhujaḥ sūcyante prabhutārahasyapiśunairāviṣkṛtailakṣaṇaiḥ / hastāgrairdhvajacakralāñchinatalairvakṣaḥ sthalairvistṛtair ākāraraimanuṣyamātrasulabhairvṛttairanīcairapi // viprud_3.3.2 // prathamaḥ---nūnamete pratāparudrasamaraparāṅmukhā vakṣaḥ sthalaviracitavarāhalakṣmāṇaḥ prāṇatrāṇārthamanayā rītyā kākatīyamahārājaṃ prasādayitumadhyavasyantīti tarkayāmi / etat prastutopayogipratirājacchadmācaraṇādabhūtāharaṇam / jāṅghikena punastaistairlakṣaṇairnareśvarābhyūhanādanumānaṃ ca / dvitīyaḥ---aho ! vijayayātrāśravaṇakutūhalitā paurāṇām, yadāvāmanusaranti punaḥ punaḥ praśramālayā / tat sakhe ! prakāśyatāṃ pratāparudrasya bhujayorvijayodāharaṇam / prathamaḥ---(kiṃciduccaiḥ) bho bhoḥ ! śrūyatāṃ kākatīyakulaślāghākāmadhenuḥ priyodantaḥ / jetrā kākativīrarudravibhunā sarvā diśo nirjitāḥ kṣmāpālāḥ karadīkṛtāḥ kṛtamidaṃ nirvīramurvītalam / yasyodyadbhujavaibhavaṃ sarabhasārohaddviṣatkāminī- mañjīradhvanipūrṇakandaramukhairvyākurvate parvatāḥ // viprud_3.3.3 // eṣa tattvānukīrtanarūpo mārgaḥ / dvitīyaḥ---sakhe ! nūnameṣu divaseṣu kākatīyamahārājo nirantaraṃ puraskṛtapurodhaḥ pravarāmātyavṛddho yuvarājavijayamāśaṃsamāno gamayati vāsarāṇi / prathamaḥ---ucitamanucintitaṃ vayasyena / dvitīyaḥ---(puro 'valokya saharṣaṃ) kathamasmadīyaṃ vacanamākarṇya nūnaṃ mahārājāya nivedayitumamātyaputraḥ saharṣasaṃbhramaṃ rājakulābhyantaraṃ praviśati / tadāvāmapi pratīhārabhūmimadhyāsya kākatīśvarāvasaraṃ pratipālayiṣyāvaḥ / (iti parikrāmataḥ / ) etad vitarkapratipādanādrūpam / (tataḥ praviśatyamātyaputraḥ / ) amātyaputraḥ---(sapramodaṃ) aho mama dhanyatā, yadīdṛśānāṃ mahotsavānāṃ nivedayitāsmi saṃvṛttaḥ / yanmayā vijñāpitaiḥ śravaṇapriyaṃkaraṇairvārtāmṛtaiḥ svapnasākṣātkṛtādapi svayaṃbhūdevaprasādāt pramodayiṣyate kākatīyavṛṣā / eṣotkarṣavacanarūpodāhṛtiḥ / (puro 'valokya) kathamayaṃ mahārājaḥ purohitairamātyairanyena parijanena ca parivṛto mahāsthānamaṇṭapamadhitiṣṭhati / tadahamupasarpāmi / (iti parikrāmati / ) (tataḥ praviśati yathānirdiṣṭo rājā, mantriṇaśca purodhasaśca / ) rājā---(savimarśāścaryamamātyān prati)---aho śaiśave 'pyucitakāritvaṃ vatsasya vīrarudrasya / yadasmadanurodhārthamimānamātyān nivartya svayameva jigīṣuḥ prasthitaḥ / mantriṇaḥ---(sabahumānaṃ) mahārāja ! bhavatā khalu pitṛmān kumāraḥ / purodhasaḥ---vijayaprasthānātprabhṛti naktaṃdivamunmiṣanti kalyāṇāni / tadvijitā eva diśo rājaputreṇa / rājā---bhavatāmāśiṣa eva kākatīyakulaśreyāṃsi svayaṃ praduhate / parijanaḥ--- / kāaīakulassa kiṃ ṇu ṇa saṃpuṇṇaṃ puṇṇeṇa, jassiṃ avaiṇṇo bhuvaṇekkabhaddo paāvaruddo / (kākatīyakulasya kiṃ nu saṃpūrṇaṃ puṇyena, yasminnavatīrṇo bhuvanaikabhadraḥ pratāparudraḥ / ) rājā---(sautsukyaṃ) kathaṃ cirayati vatsasya vijayayātrāśravaṇamahotsavaḥ ? amātyaputraḥ---(savinayasaṃbhramamupasṛtya sapraṇāmaṃ deva madhyamalokapāla ! yuvarājapraṣretau vijayavārtāhāriṇau praghāṇaprāṅgaṇamadhivasataḥ / eṣa saṃcintyamānārthaprāptirūpaḥ kramaḥ / (sarve saharṣātiśayaṃ nirūpayanti / ) mantriṇaḥ--bhadra ! śīghraṃ praveśaya / amātyaputraḥ---yadādiśanti mahāmantriṇaḥ / (iti niṣkramya saha tābhyāṃ punaḥ praviṣṭaḥ / ) puruṣau---(praṇamantāvupasṛtya) deva ! viśvaikavijayinā putreṇa vardhase / bāḍhamaprameyamahimā pratāparudrabhujasthemā, yacchaiśave 'pyatiśayitataruṇakākatīyaparākramastasya vikramaḥ / rājā---(saharṣātiśayamamātyānavalokya) manorathābhyāmiva cintitopagatābhyāṃ mahārghaṃ pāritoṣikaṃ pratipādyatām / dviguṇīkṛtaharṣayoranayormukhādvatsasya vijayalakṣmīparigrahavṛttāntaśravaṇamahotsavena caritārthayāmaḥ śrotravṛttim / mantriṇaḥ---yadājñāpayati devaḥ / (iti bhaurikamukhāt tathā kurvanti) eṣa sāmadānācaraṇarūpaḥ saṃgrahaḥ / (puruṣau sapraṇāmaṃ gṛhītvā mūrdhni nidhāya mahārājaprasādamabhinandataḥ / ) mantriṇaḥ---bhadrāvita etya yuvarājavijayavihṛtayaḥ parākramapallavitā mahārājasadasaḥ karṇapūrīkriyantām / puruṣau---sāvadhānamavadhārayatu mahārājaḥ / prathamaḥ---deva ! devasya prasādena vājinīrājanāsamidhyamānasya vītihotrasya vijayapradānena dviguṇitodagrapratāpe pratāparudre pratiṣṭhāmāne, yātrārambhamaheṣvahaṃprathamikāniryaccamūḍambara- kṣuṇṇakṣoṇitalotthite 'tibahule pāṃsau viyadvyāpini / jetavyāḥ sakalā diśaḥ svavibhutāmantaḥ pidhāyādhika- trāsāt kvāpi palāyitā iva dṛśāṃ naivābhavan gocarāḥ // viprud_3.3.4 // anantaraṃ ca--- udvellaccaturarṇavīkalakalo nāyaṃ camūḍambaro nedaṃ dundubhigarjitaṃ tripurajitkalpāntaḍhakkāravaḥ / ityāṭopapaṭīyasīṣu parito dhāṭīṣu bhārānama- ccheṣāśeṣaphaṇāsu vismitamatha trastaṃ digīśairapi // viprud_3.3.5 // purodhasaḥ---aho niraṅkuśamojāyitamandhracamūpatīnām / dvitīyaḥ---atha yuvarājājñayā prathamaṃ māghavanīṃ diśaṃ pracalitāni sainyāni / rathenābhimukhyātaṃ vīrarudro vilokya mām / mṛṣyate nāyamityarkaḥ sainyareṇau tirohitaḥ // viprud_3.3.6 // mantriṇaḥ---tatastataḥ / dvitīyaḥ---anantaraṃ senāgragaireva paurastyān kṣudrakṣatriyānnirjitya sarvapathīnenāṭopena paṭīyasi tasmin mahati bale pracalati, yuddhāya samanahyanta kaliṅgāḥ sphuṭapauruṣāḥ / mādyaddvipaghaṭoddāmasaṃbhramāḍambaroddhatāḥ // viprud_3.3.7 // taiḥ sārdhamandhracamūpatīnāṃ parākramadhane mahatyāyodhane, pītvā māṃsopadaṃśaṃ dviradagalagaladraktamaireyadhārāṃ matto mastiṣkalagnairdalitanṛpavapuḥ kīkasaiḥ sṛṣṭadaṃṣṭraḥ / bibhradraudrāntramālāṃ janitajanabhayo bhairavākāraghoraḥ saṃgrāmorvyāḥ kaliṅgairbalividhimakarodvīrarudrasya khaṅgaḥ // viprud_3.3.8 // purodhasaḥ---mānuṣaveṣatirohitenāpi kākatīyaviṣṇunā kiṃcidāviṣkṛto nijaprabhāvaḥ / mantriṇaḥ---(saharṣātiśayādbhutaṃ) aho parākramātibhūmiḥ pratāparudrasya / parijanaḥ--- / sarisaṃ khu edaṃ, jaṃ mahārāaruddaṇaresaraṇaṃdaṇeṇa kādavvaṃ, jaṃ kāaikulappasavāṇaṃ khamaṃ, jaṃ kuladevadāe saaṃbhūdevassa ppasattivisesāṇaṃ juttaṃ, taṃ khu kiaṃ juvarāeṇa / ( / sadṛśaṃ khalvetat---yanmahārājarudranareśvaranandanena kartavyaṃ, yat kākatikulaprasavānāṃ kṣamaṃ, yat kuladevatāyāḥ svayaṃbhūdevasya prasattiviśeṣāṇāṃ yuktaṃ, tat khalu kṛtaṃ yuvarājena / ) rājā---(sapramodagadgadaṃ) tatastataḥ / prathamaḥ---anantaram- chinnodyadvairivīrapratibhayamukuṭāṭopasaṃjātarāhu- bhrāntibhraśyatpataṅgābhayakarapṛtanāreṇubaddhāndhakārā / āsīt saṃgrāmavelā viharadasilatodbhinnamattebhakumbha- prodyanmuktaughatārānikaraparivṛtasvarvadhūvaktracandrā // viprud_3.3.9 // anantaraṃ yuvarājājñayā vṛtrārātidigantarālavijayaprakhyātavikrāntayaḥ pārepūrvapayodhi kalpitajayastambhāḥ sphurattejasaḥ / velākānanavāsigītavibhavaṃ devasya dorvikramaṃ śṛṇvanto muhurandhrasainyapatayaḥ prāptā diśaṃ dakṣiṇām // viprud_3.3.10 // tatra ca munau lopāmudrāsuhṛdi nikaṭasthe 'pi mahatā bhavantyetā nadyaḥ kaluṣapayasaḥ sainyarajasā / itīva vyomāgre kalayapavanāndolitaśikhāḥ patākāḥ sotprāsāḥ pratipadamanṛtyannatitarām // viprud_3.3.11 // anantaraṃ pāṇḍyapramukhān dākṣiṇātyān kṣitīśvarān śaraṇamupagatān kākatīyavīrarudraḥ svacamūpatinirviśeṣaṃ saṃbhāvya taiḥ saha pratīcīṃ diśaṃ pracalitaḥ / mantriṇaḥ---sādhu sādhu samācaritamātmanīnaṃ pāṇḍyairyat pūrvameva devasya caraṇamūlaṃ prāptāḥ / tatastataḥ / dvitīyaḥ---tatra ca pāścāttyānāṃ dhvajeṣu sthitamadhikabharasrastadaṇḍeṣu gṛdhra- vrātairyaccaṇḍatuṇḍāhativihatapaṭeṣvāhatakṣiptapakṣaiḥ / astraṃ gārutmataṃ tat samajani vijayaprārthināmandhrasainya- praṣṭhānāṃ janyamanyannijanibiḍabhujādaṇḍakaṇḍūviḍambaḥ // viprud_3.3.12 // anantaraṃ--- jitvā pratīcīmatha vīrarudraḥ pratyarthinārīnayanāmbupūrṇām / revāṃ samuttīrya gajānubaddhasetuṃ vijetuṃ gatavānudīcīm // viprud_3.3.13 // tatrāṅgavaṅgakaliṅgamālavaprabhṛtayaḥ sarve bhūpālā militvā yuddhāya baddhādarāḥ purataḥ prādurabhavan / mantriṇaḥ---aho paramanātmaveditodīcyānāṃ yatpratāparudrasyāpi paripanthino bhavanti / rājā---tatastataḥ / prathamaḥ---anantaraṃ samamanīkinībhirāpatantībhiḥ rājakāni vilokya sagarvamevamuktaṃ senāpatibhiḥ--- re re ghūrjara jarjaro 'si samare lampāka ! kiṃ kampase vaṅga ! tvaṅgasi kiṃ mudhā balarajaḥ kāṇo 'si kiṃ koṅkaṇa ! / prāṇatrāṇaparāyaṇo bhava mahārāṣṭrāparāṣṭro 'syamī yoddhāro vayamityarīnabhibhavantyandhrakṣamābhṛdbhaṭāḥ // viprud_3.3.14 // (/‘vayamandhranāthasubhaṭāḥ pratyarthidāvānalāḥ'; iti pāṭhāntaram //)// etadroṣasaṃrabdhavacanarūpaṃ toṭakam / parijanaḥ--- // sāhu sāhu camūvariṇaṃ vaaṇaṃ / evvaṃ phaṇiā uṇa kīrisaṃ uvakkaṃdaṃ tehiṃ / (//sādhu sādhu camūpatīnāṃ vacanam / etat bhaṇittvā punaḥ kīdṛśamupakrāntaṃ taiḥ /) prathamaḥ--- kiṃ kathyate ? sainikānāṃ nirupamaḥ parākramaḥ / yastatrābhavadāhavastamakhilaṃ jānāti bhāgīrathī yātyākṣīt surabhūyakāraṇanijāhaṃkāramucchṛṅkhalam / ārādvīkṣya samagramandhrasubhaṭaprodghūrṇakhaḍragāvalī- dhārātīrthamupetya divyanagarīmārohato bhūpatīn // viprud_3.3.15 // anantaraṃ tatra tatra pralīnātmanaḥ pratipakṣamūlānanveṣṭukāmāstriliṅgasainikāstattaddeśaveṣabhāṣādikamāviṣkurvāṇāḥ sarvataḥ paryaṭanti sma / jīvagrāhaṃ gṛhītvā samānayanti sma yuvarājāntikam / mantriṇaḥ---sādhīyān khalu sainikānāmudyamaḥ / etat prakṛtopayogitvena vañcanādadhibalam / rājā---tatastataḥ / dvitīyaḥ---anantaraṃ narapatayo nijaparijaneṣvapyakṛtaviśvāsāḥ pratāparudrasya pādamūlameva śaraṇamupagatāḥ / parijanaḥ--- / aho ṇaravariṇaṃ jujjhakāarattaṇaṃ / ( / aho narapatīnāṃ yuddhakātaratvam / ) eṣa bhayapratipādanādudvegaḥ / prathamaḥ---kimucyate kātaryamiti / aṅgāḥ saṃgarabhīravaḥ samabhavaṃścolāḥ palāyākulāḥ kāśmīrāḥ smaraṇīyavikramakathā hūṇā nirīṇaśriyaḥ / lampākā bhayakampamānavapuṣo vaṅgā niraṅgīkṛtā nepālāḥ paripālanavyasaninaḥ suhmāśca nīraṃhasaḥ // viprud_3.3.16 // (a:‘pralāpākulāḥ'; iti pāṭhāntaram //) api ca kāmbhojāḥ kṣatakumbhinīparicayāḥ prāptavraṇāḥ sevaṇāḥ gauḍāḥ pīḍitavigrahāḥ śritakulagrāvāṅkaṇāḥ koṅkaṇāḥ / lāṭāḥ pāṭitamūrtayaḥ parilasa(gala) dbhīvihvalāḥ siṃhalāḥ karṇāṭāḥ paripūrṇavepathubhṛtastandrālavo mālavāḥ // viprud_3.3.17 // kiṃ ca bhojā vyarthabhujāyudhāḥ kṣatanijastrīkelayaḥ keralāḥ pāṇḍyāḥ khaṇḍitavikramāḥ prakaṭitahrījarjarā ghūrjarāḥ / pāñcālāḥ praṇatiprapañcitabhiyaścāṭūtkaṭāḥ kīkaṭāḥ kāmpilyāḥ śritapallayaḥ kṛtayaśobhaṅgāḥ kaliṅgā api // viprud_3.3.18 // (sarve harṣātiśayaṃ nāṭayanti /) parijanaḥ---(sāścaryaṃ) / aho vīraruddassa aisaidatihuvaṇāi jujjhāvadāṇāi / (/ aho vīrarudrasyātiśayitatribhuvanāni yuddhāpadānāni /) rājā---(saharṣaṃ) mahatīṃ pratiṣṭhāmāropitaṃ khalu kākatīyakulaṃ viśvaikavijayinā vatsena / purodhasaḥ---āmūlacūḍaṃ phalitāḥ prasattayaḥ kākatīyānvayadevatānām / rājā---tatastataḥ / prathamaḥ---anantaraṃ sakaladigvijayasamuttejitejovilāsaḥ sarvanareśvarāṇāṃ tāni tānyupāyanāni svīkṛtya samagrasainyaiḥ sapakṣairmahībhṛdgaṇairāśritena mahatā balārṇavena nyavartata viśvaikavīro vīrarudraḥ / mantriṇaḥ---(saharṣaṃ) kutredānīṃ rājaputraḥ ? dvitīyaḥ---sāmprataṃ kiṃkurvāṇarājalokaḥ sarvānapi senāpatīn nagaraṃ prasthāpya katipayamaulaparivṛtaḥ kākatīyavīraḥ svairaṃ godāvarīparisarāraṇyeṣu mṛgayākutūhalī viharate / mantriṇaḥ---(savimarśaṃ) mahārāja ! nūnaṃ tvayyeva śāsati vasumatīṃ yauvarājyameva bahumanyate rājaputraḥ / eṣā prāptyāśā / digvijayākṛṣṭanareśvaravṛttāntasya vyāpitvāt patākā nirūpitā / rājā---tadacirameva yuṣmābhirānetavyo vatsaḥ, anunetavyaścarājyābhiṣekāya / mantriṇaḥ---yadājñāpayati devaḥ / (iti niṣkrāntāḥ / ) nepathye---(sasaṃbhramaṃ) bho bho nāgarikāḥ ! satvaramapasarata dūram / yadidānīm- ālānaṃ tarasā nipāṭya nigalānyucchidya dhūtāṅkuśo vegotpātitadhūrgataḥ kaṭataṭīniryanmadāmbusrutiḥ / bhraśyatpaṇyapathaṃ caladgajahayaṃ bibhyajjanaughaṃ puraṃ viṣvagvyākulayatyamandarabhasaḥ svairaṃ karigrāmaṇīḥ // viprud_3.3.19 // eṣa śaṅkātrāsarūpaḥ saṃbhramaḥ / rājā---(ākarṇya sasmitaṃ) kathaṃ vyākulayati kaṭakaṃ karīndraḥ / puruṣaḥ---mahārāja ! nūnamidānīṃ nagaraṃ praviśatāṃ nareśvaropāyanānāṃ dvipānāṃ gandhānilāya saṃkru dhyan nirargalo jātaḥ pradhānahastī / purodhasaḥ--- pitrā svayaṃbhūpatinopadiṣṭaṃ pratāparudrasya mahābhiṣekam / nirvighnamāpādayituṃ gajāsyaḥ kareṇurājākṛtirabhyupaiti // viprud_3.3.20 // eṣa garbhabījodbhedanādākṣepaḥ / rājā---(saharṣaṃ) tarhi vayamapi pramadavanadvāraprāsādamāruhya gajendramavalokayiṣyāmaḥ / (iyutthāya parikramya niṣkrāntāḥ sarve / ) // iti vīrarudravijayo nāma tṛtīyo 'ṅkaḥ // // atha caturtho 'ṅkaḥ // (tataḥ praviśati dhātrī ceṭī ca / ) dhātrī---(saroṣaṃ) / haṃje eārisasahassakajjapajjāule rāaulamahūsave vi saalā vi raaṇī keṇa sama tue ṇīdār / irisamahagghāi bhūsaṇāi kudo coriāi / kahaṃ ṇa viṇṇādaṃ tue dāsīeuttīe---saalā diso jeūṇa cauraṃtasāmaṃtaparivāro paāvaruddo ṇaaraṃ paviṭhṭho / kuṃladevadāe pasattīe mahārāassa aṇṇāe purohidāṇaṃ aṇuroheṇa amaccāṇaṃ aṇuvaṭṭaṇeṇa paāṇaṃ bhāaheee khoṇīe tavoviseseṇa aṃhārisassa pariaṇassa sukaaparipāeṇa abbhupagaamahārajjāhiseo juvarāo saṃjāo / evvaṃ vi eāiṇiṃ maṃ mahūsavāuliaṃ mottūṇa kahiṃ ṭhidā / ( /hañje etādṛśasahasrakāryaparyākule rājakulamahotsave 'pi sakalāpi rajanī kena samaṃ tvayā nītār ? idṛśamahārghāṇi bhūṣaṇāni kutaścoritāni ? kathaṃ na vijñātaṃ tvayā dāsyāḥ putryā---sakalā diśo jitvā caturantasāmantaparivāraḥ pratāparudro nagaraṃ praviṣṭaḥ / kuladevatāyāḥ prasattyā mahārājasyājñayā purohitānāmanurodhenāmātyānāmanuvartanena prajānāṃ bhāgadheyena kṣoṇyāstapoviśeṣeṇāsmādṛśasya parijanasya sukṛtaparipākeṇābhyupagatamahārājyābhiṣeko yuvarājaḥ saṃjātaḥ / evamapyekākinīṃ māṃ mahotsavākulitāṃ muktvā kutra sthitā ?) anena roṣavaśānniyatāptipradarśanamukhena bījasyāvamarśādvimarśasandhiḥ / ceṭīgatadoṣaprakhyāpanādapavādo 'ṅgam / ceṭī--- // sāmiṇi ! avarāhaṃ sahassa / (iti pādayoḥ patati / ) ( // svāmini ! aparādhaṃ sahasva /) dhātrī---(sabhrūbhaṅgaṃ) a dāsīeutti, paṭaṃcaleṇa sappadaṃsaṇaṃ paḍimajjesi jaṃ paṇāmeṇar irisāparāhaṃ siḍhilesi / (a dāsyāḥ putri ! paṭāñcalena sarpadaṃśanaṃ parimarjayasi-yatpraṇāmenedṛśāparādhaṃ śithilayasi / eṣa roṣasaṃbhāṣaṇarūpaḥ saṃpheṭaḥ / ceṭīr--- / irisasahāvā evva tumaṃ / tā ṇikkāraṇakoviṇiṃ hodiṃ amuvaṭṭiuṃ ahaṃ ṇa pajjattār / ( / idṛśasvabhāvaiva tvam / tat niṣkāraṇakopinīṃ bhavatīmanuvartitumahaṃ na paryāptā /) dhātrī---(saroṣaśiraḥ kampaṃ) // vakkasīladullalie ! lūṇakaṇṇāsiaṃ tumaṃ bandhiūṇa kārāgharabhāaṇaṃ karemi / ( // vakraśīladurlalite ! lūnakarṇanāsika ttvāṃ baddhravā kārāgṛhabhājanaṃ karomi //)// (iti bāhubandhanaṃ nāṭyati / ) eṣa bandhanarūpo vidravaḥ / ceṭī---(sabhayakampaṃ) a sāmiṇi ! rakkhohi rakkhehi asaraṇaṃ ṇiravarāha imaṃ jaṇaṃ / tuha attiāe hiḍiṃbassamaṃ gacchatīe ahaṃ balakkāreṇa ṇīdā / taddha paḍiūlaṃ devvaṃ pasādaaṃtīe vilaṃbidaṃ / kiṃ karemi / (a svāmini ! rakṣa rakṣa aśaraṇaṃ niraparādhamimaṃ janam / tavāttikayā hiḍimbāśramaṃ gacchantyāhaṃ balātkāreṇa nītā / tatra pratikūlaṃ daivaṃ prasādayantyā vilambitam / kiṃ karomi ?) dhātrī---(saroṣahuṅkāraṃ) aa eārisaṃ rāaulamahūsavaṃ ujjhia hiḍiṃbālaagaṃḍaselesu kiṃ tti mattaaṃ tāḍissai maṃdabhāiṇī ? (aa etādṛśaṃ rājakulamahotsavamujjhitvā hiḍimbālayagaṇḍaśaileṣu kimiti mastakaṃ tāḍayiṣyati mandabhāginī / ) eṣa gurutiraskṛtirūpo dravaḥ / ceṭī---dṛ sāmiṇi ! sahehi vilaṃbiaṃ / tue kādavvaṃ maṃgalovaāraṃ sigghaṃ ṇivvaṭṭemi / (iti vapuṣā praṇamati / ) (dṛ svāmini ! sahasva vilambitam / tvayā kartavyaṃ maṅgalopacāraṃ śīghraṃ nirvartayāmi / ) dhātrī---(saprasādaṃ) / haṃje ! uṭhṭhehi uṭṭhehi / ( / sakhi ! uttiṣṭha uttiṣṭha / ) eṣā virodhaśamanarūpā śaktiḥ / ceṭī---(saharṣamutthāya hastāvalambaṃ dattvā) a ido ido tattahodī / (a ita itastatrabhavatī / ) dhātrī---(kiṃcit parikramya puro 'valokya ca) aa kahaṃ eso paḍihārappavaro sasaṃbhamaṃ ṇiggao / tā paccāsaṇṇo via mahāhiseasamao / teṇa rāauttassa maṃgalaṇīrāaṇadīvariṃchcholiṃ ṇivvaṭṭeduṃ abbhaṃtaraṃ pavisahma / (aa kathameṣa pratīhārapravaraḥ sasaṃbhramaṃ nirgataḥ / tat pratyāsanna iva mahābhiṣekasamayaḥ / tena rājaputrasya maṅgalanīrājanadīpariñcholiṃ nirvartayitumabhyantaraṃ praviśāvaḥ / ) (iti niṣkrānte / ) praveśakaḥ / (tataḥ praviśati pratīhāraḥ / ) pratīhāraḥ---(sāṭopaṃ parikramya dvāri narapatikulakalakalamasahamānaḥ sāvamānaṃ kanakavetralatāmudyamya) re re nareśvarāḥ ! dantivyūhamupāyatīkṛtamamuṃ kurvantu puryā bahir- yasyodyadghanabṛṃhitairna ghaṭikāghaṇṭādhvaniḥ śrūyate / dūre cāstu rathāśvametadakhilaṃ yasyātisaṃdardato niṣkrāmat praviśacca nāgarakulaṃ na svairamāceṣṭate // viprud_3.4.1 // eṣā tarjanodvejanarūpā dyutiḥ / (kiṃciduccaiḥ) bho bho kulāmātyavṛddhāḥ pradhānādhikāriṇaḥ parijanāḥ paurāśca saṃśṛṇudhvam / eṣā rudradevasyājñā / yathā kila--- pūrvaiḥ kākativaṃśajairnṛpatibhiḥ samyagdhṛtā yā ciraṃ yasyā mānuṣaśambhunā gaṇapatikṣoṇībhujābhūt prathā / yeyaṃ madbhujayā kulādrivasatiṃ vismāritā medinī seyaṃ saṃprati vīrarudrabhujayoryātu pratiṣṭhāṃ sthirām // viprud_3.4.2 // eṣā svavaṃśajānāṃ kīrtanād gurukīrtanarūpaḥ prasaṅgaḥ / (punaḥ sāṭopaṃ parikramya) adhikṛtāḥ kimidānīmārabhadhve / kimupakrāntaḥ svayaṃbhūdevasamārādhanavidhiḥ / kacciddattāḥ puradevatābhyo balayaḥ ? kimabhyarcitāḥ sarve varṇavṛddhāḥ ? kaccit prasādhitā mahābhiṣekavediḥ ? kiṃ sajjīkṛtāni kanakakalaśeṣu puṇyatīrthasalilāni ? kaccidabhyarṇamupanītānyuttamopakaraṇāni ? kiṃ maṅgalamuhūrte kṛtāvadhānanā jyotirvidaḥ ? kaccidalaṃkṛtāstriliṅganagarīmṛgīdṛśaśca ? yadidānīṃ vasumatīpāṇigrahaṇocitamaṅgalācāraveṣaḥ pratāparudraḥ kākatīyamārājyalakṣmīmahāntaḥ pure vartate / tat tvaradhvam / (anyato gatvā sabhrūkṣepamavalokya) kathaṃ rājāno na viramanti / (kiṃcidupasṛtya) bho bho bhūpālāḥ ! yathāvakāśamādhvam / sajjīkurudhvamupāyanajātam / na vṛyā saṃmardaṃ sahate mama vetrayaṣṭiḥ / etadavamānarūpaṃ chalanam / (samantādavalokya sagarvā tiśayaṃ) aho ! tṛṇīkṛtajagatāṃ kṣitibhṛtāmudvelaṃ saṃmardaṃ nivārayato mama prabhāvaḥ / athavā kākatīyadauvārikāṇāṃ likhitapaṭhitameva rājanivāraṇam / eṣa svaśaktyāviṣkaraṇarūpo vyavasāyaḥ / (praviśya paṭākṣepeṇa dauvārikaḥ / ) dauvārikaḥ---(sākṣepaṃ) re kena khalvasamayavidā bhūpatayo nivāritāḥ ? mahotsavadidṛkṣavaḥ sarve praviśantu / prathamaḥ---(saroṣaṃ) re kākatīyakulavṛdhdapratīhāraṃ māmasamayavedinamudāharasi / dvitīyaḥ---bhavatu yo vā ko vā bhavān / praveṣṭavyā narapataya iti mahārājasyājñā / etat pratīhārayoranyonyaroṣasaṃrabdhavacanarūpaṃ virodhanam / prathamaḥ---kimanena samaṃ śuṣkakalahena / yāvat pradhānāgāradvāravedikāmadhyamadhyāsīnaṃ purohitapuraskṛtaṃ yuvarājamevopasarpāmi / (iti parikrāmati / ) dvitīyaḥ---ahamapi yathānirdiṣṭamanutiṣṭhāmi / (iti parikrāmati / ) (tataḥ praviśati yathānirdiṣṭaḥ pratāparudraḥ purodhaso mantriṇaśca / ) purodhasaḥ---kākatīyakulatilaka ! yuvarājena bhavatā līlayaiva diśo daśa vijitā ityamī samyagadya satyāśiṣo vayam / kiṃ ca-- adyānvayaḥ kākatibhūpatīnāṃ prāptastrilokīprathitāṃ pratiṣṭhām / rājanvatī bhūriyamadya jātā vītopasargāḥ sakalāḥ prajāśca // viprud_3.4.3 // eṣā siddhavadbhāviśreyaḥ kathanāt prarocanā / mantriṇaḥ--- sūryasomānvayāmātyamahattādyādharīkṛtā / asmābhiradhikurvāṇaiḥ kākatīyakulasthitim // viprud_3.4.4 // etat prakṛtānuguṇapraśaṃsanād vicalanam / purodhasaḥ---rājaputra ! sajjīkṛteyaṃ mahābhiṣekasāmagrī / kākatīyanareśvarakramādhiṣṭhiṃta bhadrāsanaṃ bhavadadhirohaṇaṃ pratīkṣate / tat paripālaya svayaṃbhūdevānugṛhītāṃ mahārājasyājñām / etat kāryasaṃgraharūpamādānam / pratāparudraḥ---tarhi kuladevatāṃ svayaṃbhūdevaṃ namaskṛtya, gurvājñāṃ voḍhumicchāmi / purodhasaḥ---sadṛśo 'yamācāraḥ kākatīyakulapradīpasya bhavataḥ / kiṃ tu pratyāsīdati mahābhiṣekasamayaḥ / tadacireṇaiva vihitakartavyena rājaputreṇāgantavyam / vayamitaḥ karaṇīyaśeṣaṃ prati (pari) pālayāmaḥ / pratāparudraḥ---yadādiśanti kākatīyānvayapratyāyayitāraḥ / (ityutthāya yathocitaṃ parikramya niṣkrāntāḥ sarve / ) // iti tvaritamahotsavo nāma caturtho 'ṅkaḥ //)// // atha pañcamo 'ṅkaḥ // (tataḥ praviśanti jyotirvidaḥ / ) jyotirvidaḥ---(sasaṃbhramaṃ parikramya) bho bhoḥ ! tvaradhvam / kutra purodhasaḥ / kutra vā mantriyāḥ ? samānīyatāṃ svayaṃbhūdevasamārādhanāsaktacitatayā vilambamāno rājaputraḥ / yena pratyāsannataro vartate mahābhiṣekamuhūrtaḥ / etaduttarāṅkasya pūrvāṅkārthānusaṃgatvādaṅkāvataraṇam / (savimarśāścaryaṃ) aho viśvātiśāyinī kākatīyakulapratiṣṭhā / yataḥ--- ādeṣṭā kuladevatā sa bhagavān yasya svayaṃbhūḥ śivo yaṃ sajja kurute parākramajitaḥ kṣoṇīpatīnāṃ gaṇaḥ / yasmai ca spṛhayatyaśeṣajagatī taṃ vīrarudrākṛter viṣṇorvīkṣya mahābhiṣevanavidhiṃ nandanti sarve janāḥ // viprud_3.5.1 // eṣa svayaṃbhūdevopadeśanareśvaravijayapramukhamukhasaṃdhyādibījanānārthānāṃ mahāprayojanībhūtamahābhiṣekārthatayā yojanānnirvahaṇasaṃdhiḥ / (sollāsaṃ) nūnamidānīṃ svapne 'pyāsūtritāmājñāṃ pālayantaṃ kulodvaham / na māntyantarmudaḥ śaṃbhorvibhorapyabhinandataḥ // viprud_3.5.2 // eṣa mukhasaṃdhau prasiddhasya svapnopadeśarūpasya bījasyopagamāt saṃdhiḥ / (kiṃciduccaiḥ) kalyāṇī sakalāpi bhūtasaraṇiḥ kṣemapradā devatāḥ śreyaḥ prasravanirbharā dvijanuṣāmāśīrgiro jāgrati / ārūḍhā padamunnataṃ grahagaṇāḥ śreyān muhūrtaḥ śubhaiḥ nakṣatrāṇi śivaṃkarāṇi śubhadāścānye nimittodayāḥ // viprud_3.5.3 // tadvayameva rājaputrānayanāya prayatiṣyāmahe / eṣa prakṛtakāryamārgaṇādvirodhaḥ / (satvaraṃ parikramya puro 'valokya ca saharṣasaṃbhram) nanvāgata eva pratāparudraḥ ! viprairmaṅgalasūktipāṭhamukharairālokaśabdodyatair bhūpālaiḥ karasaṃbhṛtopakaraṇairāptairamātyātmajaiḥ / ślāghyairvandijanairdigantavijayaślāghāsamudghoṣaṇaiḥ strīvargaiśca yathocitaṃ parivṛto nīrājanodyogibhiḥ // viprud_3.5.4 // tadvayaṃ cāsthānīmeva gatvā samucitamācariṣyāmaḥ / (iti parikrāmanti .) (tataḥ praviśati yathānirdiṣṭaḥ pratāparudro mantriṇaśca / ) mantriṇaḥ---(savinayamagrato bhūtvā) kākatīyakulatilaka ! ita itaḥ / idaṃ rājyalakṣmīśuddhāntapradhānāgāraṃ praviśatu svāmī / na vilambārhāḥ kuladevatāyā manorathāḥ / etat paṭṭabandharūpakāryasyopakṣepaṇād grathanam / jyotirvidaḥ---(kiṃciduccaiḥ) bhoḥ bhoḥ kulāmātyāḥ ! saṃnahyadhvamupāharadhvamucitadravyāṇyupādhvaṃ surān saṃprāptaḥ sumuhūrta eṣa vijayī kalyāṇasaṃpatkhaniḥ / yasmin prāpya mahābhiṣekavibhavaṃ kṣoṇīṃ pralīnākhila- kṣmāpālāṃ ciramanvaśādgaṇapatirbhūbhṛtkulagrāmaṇīḥ // viprud_3.5.5 // eṣa jyotirvidbhiranubhūtārthakhyāpanānnirṇayaḥ / parijanaḥ---(śrutvā) / paccāsaṇṇe vi muhūte kiṃ vilaṃbiadi mahāmaccehiṃ / ( / pratyāsanne 'pi muhūrte kiṃ vilambyate mahāmātyaiḥ / ) mantriṇaḥ---(upasṛtya) nātha ! kiṃ vismṛtā gurvājñā / nāyamavasaro nareśvaravijñāpanākarṇanasya / mahāsthānyāmevānugṛhyantāmamī / pratāparudraḥ---śirasi dhṛtaiva khalu tātasyājñā / kiṃ tu nopadiśyate punaranantarakaraṇīyam / etat prakṛtānuguṇyenānyonyaparibhāṣaṇāt paribhāṣaṇam / purodhasaḥ---(savinayasaṃbhramamupasṛtya) svīkṛtamahābhiṣekocitaveṣaḥ kanakavedikāmārohatu pratāparudraḥ / nṛpāḥ---deva ! mahārājaparyāyeṇa bhavadbhujaśikharamārohatu medinī / pratāparudraḥ---tathā bhavatu / (iti vedikāmārohati / ) nṛpāḥ---(sapraṇāmaṃ maṅgalavedikāṃ parivārya) vijayatāṃ vijayatāṃ kākatīyakulasvāmī / eṣa nareśvaraparyupāsanāt prasādaḥ / parijayaḥ---(vilokya sāmodakautukam) a puvvapavvaakaṇaasāṇuṃ sahassarassī via sumerukaṇaataḍaṃ mahendro via pakhkhivakkavaṭṭiṇaṃ cakkadharo via kaṇaavediṃ ārūḍho paāvaruddo / (a pūrvaparvatakanakasānuṃ sahasraraśima reva, sumerukanakataṭaṃ mahendra iva, pakṣicakravartinaṃ cakradhara iva, kanakavedimārūḍhaḥ pratāparudraḥ / ) mantriṇaḥ---kākatīśvara ! samāruhyatāmidaṃ bhadrāsanam / amī purodhaso mahābhiṣekāya tīrthasalilapūrṇān kanakakalaśān dhārayanti / pratāparudraḥ---tathā bhavatu / (iti svayaṃbhūdevaṃ kākatīyakulavṛddhāṃśca praṇaman siṃhāsane samupaviśati / ) purodhasaḥ---(trayīsamabhimantraṇasurabhīkṛtasalilān kanakakalaśānamātyahasteṣu vidhāya sādaram ) pratāparudranṛpate ! kākatīyakulocitaiḥ / prajānurañjanaiḥ kṣoṇīṃ pālayācandratārakam // viprud_3.5.6 // (ityāśīrvādasādhuvādāyamānaṃ pāṇigrahaṇakautukatvaramāṇarājyalakṣmīmañjīraśiñjitānumoditaṃ svayaṃbhūdevapramodāṭṭahāsopabṛṃhitaṃ kākatīyakulaśreyaḥ prastāvanāḍiṇḍimaṃ cirāvalambitadharaṇībhārakhinnānāṃ phaṇipatiprabhṛtīnāṃ praharṣakṣveḍāviḍambitaṃ dharmapratiṣṭhāmaṅgalakāhalīkolāhalamanoharaṃ mahābhiṣekamuhūrtapraśaṃsinaṃ kanakajayaghaṇṭikāninādamanusaṃdadhānāḥ satvaraṃ pratāparudramabhiṣiñcanti / ) eṣa vāñchitārthaprāptirānandaḥ / ekato vaitālikāḥ---(saharṣātiśayamuccaiḥ) he lokāḥ ! pibata śravaḥ prasṛtibhiḥ kalyāṇavārtāmṛtaṃ jātaḥ kākativīrarudranṛpate rājyābhiṣekotsavaḥ / adyārabhya kaliḥ kṛtaḥ kṛtayugaṃ rājanvatī medinī devāḥ pūrṇahavirbhujastadadhunā yūyaṃ kṛtārthīkṛtāḥ // viprud_3.5.7 // anyato vaitālikāḥ--- ārūḍhe varavīrarudranṛpatau siṃhāsanaṃ śāsituṃ tasyājñā kṣitipālamaulivalabhīḥ svacchandamārohati / lokāṃstrīnadhirohato niravadhī kīrttipritāpau haṭhād ārohanti ca vindhyabhūdharataṭān pratyarthinaḥ pārthivāḥ // viprud_3.5.8 // dakṣiṇato vaitālikāḥ--- gāyantīranumodate nijavadhūḥ śeṣaḥ śiraḥ kampanair lakṣmīṃ prīṇayate 'dya kacchapapatirvakṣassthalīdarśanāt / diṅnāgāśca kareṇukāśucamapākurvantyanuvrajyayā doṣṇā kākativīrarudranṛpatau viśvaṃbharāṃ bibhrati // viprud_3.5.9 // uttarato vaitālikāḥ--- prasthebhyaḥ kulabhūbhṛtāmapi hariddantāvalānāṃ mahā- kumbhebhyo 'pi phaṇābhṛtāmadhipatermūrdhnāṃ sahasrādapi / kūrmendrasya ca karparādapi jagadvikhyātasāronnatau bāhau saṃprati vīrarudranṛpateḥ prāptapratiṣṭhā mahī // viprud_3.5.10 // eṣa sarvaduḥ khaśamanāt samayaḥ / mantriṇaḥ---aho ! prabhāvaḥ kākatīyānvayasya / yadidānīṃ--- pratāparudrasya mahābhiṣekapayaḥ kaṇā ye nipatanti rājñām / praṇāmanamreṣu śirassu teṣāṃ taiḥ kalpitaḥ svasvapadābhiṣekaḥ // viprud_3.5.11 // purodhasaḥ---kākatīyakulottaṃsa ! rājyalakṣmīsaṃvaraṇasragiyamuttaṃsīkriyatām / (iti paṭṭabandhamācaranti / ) sarve---(sapramodātiśayaṃ) priyaṃ naḥ priyaṃ naḥ / eṣā prakṛtakāryasthirīkaraṇāt kṛtiḥ / mantriṇaḥ---(sarvato 'valokya) kasko 'tra bhoḥ ! ānīyatāṃ chatraṃ cāmarayugalaṃ ca / (praviśya pradhānapratīhāraḥ) pratīhāraḥ---yadājñāpayanti mahāmātyāḥ / (iti parikramya tānyupānayati / ) (prāntavartino narapatayo 'bhyupetya tāni sādaraṃ gṛhītvā yathocitamācaranti / ) purodhasaḥ---(saharṣātiśayaṃ) śrūyante bahavo mahānṛpatayaḥ kiṃ tairanīdṛkkramair īdṛgviśvajanīnaśauryagarimā jāgarti kaḥ kṣmātale / bālyakrīḍitadigjayastribhuvanakṣemaṃkaraprakriyaḥ kiṃkurvāṇasamastabhūpatigaṇaḥ śrīvīrarudro yathā // viprud_3.5.12 // etadakhilātiśāyitvakathanamukhena prakṛtakāryānumodanādābhāṣaṇam / tadidānīṃ khalu--- yat kākatīyanṛparājyavilāsacihnaṃ yacchāyayā vasumatī vijahāti tāpam / chatreṇa tena kṛtalakṣmaṇi vīrarudre muktātapatravibhavāḥ suhṛdo dviṣaśca // viprud_3.5.13 // eṣa rājyaprāptihetubhūtacchatrāropaṇarūpakāryadarśanāt pūrvabhāvaḥ / mantriṇaḥ---(savinayamupasṛtya) nātha ! kākatīyalakṣmīpate ! sanāthāḥ sarvāḥ prakṛtayaḥ surājānaṃ tvāṃ didṛkṣante / tat sāṃprataṃ mahāsthānīṃ prasādhayatu devaḥ / purodhasaḥ---ācāro 'yaṃ kākatīśvarāṇāṃ yanmahābhiṣekānantaraṃ prajānāṃ yogakṣemaparīkṣaṇam / rājā---yadājñāpayanti dharmavidaḥ / (ityuttiṣṭhati / ) kākatīyakulavṛddhāḥ (sasaṃbhramamuccaiḥ) prakrāntamurvīścaramauliratnaiḥ kurvanti nīrājanamambujākṣyaḥ / pratāparudrasya lasatpratāpapradīpanīrājitadiṅmukhasya // viprud_3.5.14 // nṛpatayaḥ---(śirasyañjaliṃ baddhvā) aho ! caritārthā sāṃpratamāsmākī cakṣuṣmattā, yayā khalvīdṛganubhūyate / yataḥ nīrājayantyandhrapurīramaṇyaḥ pradīpajālairvaravīrarudram / candrānanā gotrapatiṃ rajanyastārāgaṇairmerumiva sphuradbhiḥ // viprud_3.5.15 // (sarve jayaśabdaṃ kurvanti / ) mantriṇaḥ---mahārāja ! kākatīśvara ! sajjīkṛtaṃ siṃhāsanaṃ sarvataḥ pariṣkṛtamidaṃ mahāsthānamaṇṭapaṃ sanāthīkriyatām / pratīhāraḥ---(sasaṃbhramaṃ puro bhūtvā) deva ! ita itaḥ / (rājā sagauravaṃ parikramya mahāsthānyāṃ siṃhāsanamārohati / ) (sarve praṇamya yathārhamupaviśanti / ) pratīhāraḥ---(samayocitaṃ parikramya vandamānān mūrdhābhiṣiktān sābhimānaṃ kanakavetralatayā nirdiśan) kāliṅgātra niṣīda, koṅkaṇapate ! dūre bhavāṅgeśvara ! prāntaṃ saṃśraya, mālavendra, śanakaiḥ svopāyanaṃ prāpaya / pāṇḍyāgre bhava, sevaṇakṣitipate ! paścādbhavādyaiva vaḥ svāmī kākativīrarudranṛpatiḥ sarvān kramādīkṣate // viprud_3.5.16 // (nṛpatayaḥ praṇamya yathārhamupaviśanti / ) purodhasaḥ---svasti kākatīyakulāvatīrṇāya kuparṇaketanāya mahāmahimne adya suprajasā kākatīyānvayena sanāthāni trīṇyapi jaganti / śāsitaryavinītānāṃ narendra ! tvayi śāsati / madhyasthatāsya lokasya cireṇānvarthatāṃ gatā // viprud_3.5.17 // rājā---(savinayaṃ) svayambhūcha devavarānukūlānāṃ bhavadāśīrvādānāṃ phalamidaṃ yatkākatīyakṣātraṃ vardhate / mantriṇaḥ---rājan ! pratāparudra ! sarveṣāṃ kākatīyānāṃ bhāgadheyavibhūtayaḥ / evaṃrūpā vivartante yatkulaprabhavo bhavān // viprud_3.5.18 // (/ ‘yatkulālambanaṃ bhavān'; iti pāṭhāntaram / ) purodhasaḥ---na kevalaṃ kākatīyānāmeṣa puṇyaparipākaḥ, api tu sarvāsāmapi prajānām / (praviśya pratīhāraḥ) pratihāraḥ---deva ! sarvāḥ prakṛtayo varṇavṛddhān puraskṛtya pratīhāramadhyāsate / mantriṇaḥ---śīghraṃ praveśyantām / pratīhāraḥ---yadājñāpayantyamātyāḥ / (iti niṣkramya tābhiḥ saha punaḥ praviśati / ) (tataḥ praviśanti varṇavṛddhāḥ / ) varṇavṛddhāḥ---(saharṣaṃ rājānamavalokya) varaḥ pratāparudro 'yaṃ vadhūreṣā vasuṃdharā / tayorghaṭayitā devaḥ svayaṃbhūḥ sadṛśaḥ kramaḥ // viprud_3.5.19 // etat svayaṃbhūdevasya svayaṃ saṃdhātṛtvādadbhutaprāpterupagūhanam / (savinayamupasṛtya) svāmin viśvaṃbharāvallabha pratāparudra ! sarvāśīḥ phalaviśramaikavasateḥ kiṃ vā tavāśāsmahe yadvā viśvavibhau svayaṃbhuvi śive nastanvatāmāśiṣaḥ / kiṃ citraṃ sa vibhurbhavānapi samo gaurīśriyorvallabhā vācandrārkamimāṃ kṣamāṃ kṛtayaśorakṣau yuvāṃ rakṣatam // viprud_3.5.20 // mantriṇaḥ---svāminnete svāyaṃbhuvāḥ sudhiyaḥ / (rājā sādaraṃ praṇamati / ) anye---(saharṣātiśayamagrataḥ sthitvā) mahārāja kākatīśvara ! yastvadgotramahattarasya jagatāṃ trātuḥ svayaṃbhūvibhos tattādṛkcaritādbhutairmahimabhiḥ svīyairdvitīyo 'bhavat / devo 'sau gaṇapeśvaraḥ pratikalaṃ sphāraprasādonmukho nuptuste kulamaṇḍanasya mahatīṃ puṣṇātu rājyaśriyam // viprud_3.5.21 // purodhasaḥ---rājannete gāṇapetaśvarāḥ sūrayaḥ / (rājā sādaraṃ namaskaroti / ) apare---(sapraśrayapramodaṃ) svāmiṃstriliṅgadeśaparameśvara ! yairdeśastribhireṣa yāti mahatīṃ khyātiṃ triliṅgākhyayā yeṣāṃ kākatirājakīrttivibhavaiḥ kailāsaśailāḥ kṛtāḥ / te devāḥ prasaratprasādamadhurāḥ śrīśailakāleśvara- drākṣārāmanivāsinaḥ pratidinaṃ tvacchreyase jāgratu // viprud_3.5.22 // purodhasaḥ---(sollāsaṃ) rājannekaśilānagaravāsino mahādvijāstvete / (rājā yathocitaṃ vandate / ) mantriṇaḥ---sādhīyān āśīrvādakramaḥ / (iti yathocitaṃ sarvānupaveśayanti / ) purodhasaḥ---(sollāsaṃ) rājannekaśilānagarīvallabha ! sāhasrāṃśavamaindavaṃ ca mahatī ye dve kule nirmite te jāte laghunī guṇairvijayini śrīkākatīyānvaye / bhūpāleṣu bhavatpratāpayaśasoḥ pūrṇārkacandraśriyoḥ prāpyānugrahamūrjiteṣu punarapyete labhete sthitim // viprud_3.5.23 // (rājā sarvān paśyati / purodhaso yathārhaṃ sarvānupaveśayanti / ) prakṛtayaḥ---vijayatāṃ vijayatāṃ pratāparudramahārājaḥ / bhūpāḥ santu cirāya saṃśṛṇumahe bhāsvatkulālaṃkṛtī rāmo 'yaṃ na jagāma locanapathaṃ tenaiva khinnā vayam / adya tvāṃ varavīrarudranṛpate ! tasyāvatārāntaraṃ vīkṣyaivaṃ caritārthatāṃ sumahatīmahnāya gāhāmahe // viprud_3.5.24 // mantriṇaḥ---svāmin sāṃprataṃ yathārhamarhaṇayā mānanīyāḥ paurāṇāṃ śreṇayaḥ / rājā---(sānandaudāryaṃ) jāgartu rājaśabdo 'yaṃ mamaivājñāphalaikabhūḥ / rājyopabhogavibhavaḥ sarvasādhāraṇo hi naḥ // viprud_3.5.25 // sarve---(sapramodaṃ) sadṛśo 'yaṃ prasādaḥ kākatīyakulatilakasya bhavataḥ / rājā---prasīdatu bhagavān svayaṃbhūdevaḥ / (iti purohitāvarjitakanakakalaśasasiladhārāpuraḥ saraṃ sakalabhogasamagrān sapraśrayādaraṃ viprasāt karoti / anyeṣāmapi nagaravāsināṃ yathāpradhānaṃ saṃbhāvanāmācarati / ) nṛpatayaḥ---(sāmātyānurodhamutthāya mahārghāṇi gajaturagarathābharaṇaviśeṣarūpāṇyupāyanāni yathāvakāśamupanīya viracitāñjalayaḥ) svāmin kākatīyamahārāja ! trāyasvetyanuvāda eva bhuvanatrāṇaikabaddhavrate tvadbhṛtyā iti siddhasādanamidaṃ viśvaikanāthe tvayi / tvadgarbhe vasatiṃ gatāḥ sma iti ca spaṣṭārthamaṃśe hareḥ kukṣisthākhilaviṣṭapasya sadṛśaṃ kiṃ vātra vijñāpyate // viprud_3.5.26 // (rājā saprasādamamātyānavalokayati / ) mantriṇaḥ---svāminnete somārkavaṃśyā narapatayo mahatīmarhaṇāmarhanti / tena sveṣu sveṣu padeṣu pratiṣṭhāpanīyāḥ prasthāpanīyāśca / rājā---tathā / (iti narapatīn yathocitaṃ saṃbhāvya prasthānamādiśati / ) (rājānaḥ saharṣātiśayaṃ praṇamya kākatīśvarakṛpāvalokananirvartitaprayāṇamaṅgalā digantavihāraṇodyatayā tadājñayā kṛtasāhāyyā niṣkrāntāḥ / ) prakṛtayaḥ---ciramanuvartitavyā kākatīyanareśvaraparipālanaparipāṭī mahārojena / (iti niṣkrāntāḥ / ) purodhasaḥ---(sāścaryapratyabhijñānaṃ) cihnānyasya padābjayoḥ piśunayantyurvīśvaropāsyatāṃ pāṇī sūcayataḥ sacāpakuliśāvudvāhalīlāṃ bhuvaḥ / netre śāradapuṇḍarīkarucinī līlāvatāraṃ harer ākhyātastaditīha siddhavacanaṃ pratyakṣamīkṣāmahe // viprud_3.5.27 // rājā---(savinayavrīḍaṃ) kimasādhyaṃ svayaṃbhūdevamūrtyantarāṇāṃ bhūdevatānāṃ bhavatāmanugrahasya / purodhasaḥ---(sādaraṃ) mahārāja ! kākatīśvarakulavāsanāvāsitayā bhavadupāsanayā paraṃ prasedivān paraḥ sahasraprasādonmukhaḥ svayaṃbhūnāthaḥ kiṃ te bhūyaḥ priyamupakarotu / eṣā vākyārthasamāptirūpā saṃhṛtiḥ / rājā---(sapraṇāmādaraṃ) kākatīyarājyadhurāyāmavahitameva svayaṃbhūdevena; tathāpīdamastu / bhūrastu saṃpannasamastasasyā bhūdevatāḥ pūrṇamanorathāśca / bhūpāśca dharmapravaṇaikacittāḥ sarve janāḥ santu nirāmayāśca // viprud_3.5.28 // eṣāṃ śubhāśaṃsanarūpā praśastiḥ / (iti niṣkrāntāḥ sarve / ) iti pratāparudrarājyābhiṣeko nāma pañcamo 'ṅkaḥ // evaṃ sāṅgaṃ nāṭakamudāhṛtam / iti śrīvidyānāthakṛtau pratāparudrayaśobhūṣaṇe 'laṃkāraśāstre nāṭakaprakaraṇaṃ samāptam // atha rasaprakaraṇam // iv.1.atha sarveṣāṃ prabandhānāṃ jīvitabhūtasya rasasya svarūpaṃ nirūpyate / [iv.1.1-rasasvarūpam] vibhāvānubhāvasāttvikavyabhicārisāmagrīsamullāsitaḥ sthāyī bhāvo rasaḥ / tathā coktaṃ 'daśarūpake'--- "vibhāvairanubhāvaiśca sāttvikairvyabhicāribhiḥ / ānīyamānaḥ svādutvaṃ sthāyī bhāvo rasaḥ smṛtaḥ" // iti / bhāvasya sthāyitvaṃ nāma sajātīyavijātīyānabhibhūtatayā yāvadanubhavamavasthānam / tathā coktaṃ 'daśarūpake'--- "sajātīyairvijātīyairatiraskṛtamūrtimān / yāvadrasaṃ vartamānaḥ sthāyī bhāva udāhṛtaḥ" // [iv.1.2-rasaviśeṣaḥ] atha rasaviśeṣāḥ--- śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ / bībhatsādbhutaśāntāśca rasāḥ pūrvairudāhṛtāḥ // [iv.1.3-sthāyībhāvaḥ] eṣāṃ sthāyibhāvāḥ--- ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā / jugupsāvismayaśamāḥ sthāyibhāvā nava kramāt // viprud_4.1 // [iv.1.4-vibhāvaḥ] atha vibhāvaḥ--- vibhāvaḥ kathyate tatra rasotpādanakāraṇam / ālambanoddīpanātmā sa dvidhā parikīrtyate // viprud_4.2 // rasasamavāyikāraṇamālambanavibhāvaḥ / itarat kāraṇajātamuddīpanavibhāvaḥ / sa caturvidhaḥ / tathā coktaṃ śṛṅgāratilake--- "ālambanaguṇaścaiva tacceṣṭā tadalaṃkṛtiḥ / taṭasthaśceti vijñeyaścaturdhoddīpanakramaḥ // ālambanaguṇo rūpayauvanādirudāhṛtaḥ / tacceṣṭā yauvanodbhūtahāvabhāvādikā matāḥ // nūpurāṅgadahārādi tadalaṅkaraṇaṃ matam / malayānilacandrādyāstaṭasthāḥ parikīrtitāḥ // [iv.1.5-anubhāvaḥ] athānubhāvaḥ-- kāryabhūto 'nubhāvaḥ syāt kaṭākṣādiḥ śarīrajaḥ // viprud_4.3 // [iv.1.6-sāttvikabhāvāḥ] atha sāttvikabhāvāḥ--- paragatasukhādibhāvanābhāvitāntaḥ karaṇatvaṃ sattvam / tato bhavāḥ sāttvikāḥ / stambhaḥ pralayaromāñcau svedo vaivarṇyavepathū / aśru vaisvaryamityaṣṭau sāttvikāḥ parikīrtitāḥ // viprud_4.4 // atha vyabhicāribhāvāḥ--- nirvedaglāniśaṅkākhyāstathāsūyāmadaśramāḥ / ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // viprud_4.5 // vrīḍā capalatā harṣa āvego jaḍatā tathā / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // viprud_4.6 // suptirvibodho 'marṣaścāpyavahitthamathogratā / matirvyādhistathonmādastathā maraṇameva ca // viprud_4.7 // trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ / trayastriṃśadamī bhāvā rasasya sahakāriṇaḥ // viprud_4.8 // tathā coktaṃ kāvyaprakāśe--- "kāraṇānyatha kāryāṇi sahakārīṇi yāni ca / ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ / vibhāvāścānubhāvāśca kathyante vyabhicāriṇaḥ" // iti/ loke kāryakāraṇasahakāriśabdavācyā nāyikānāyakakaṭākṣabhrūvikṣepanirvedādayaḥ, kāvyanāṭyayostu vibhāvānubhāvavyabhicāriśabdavyapadeśyā bhavanti / śṛṅgāravīraraudrādbhutānāṃ lokottaranāyakāśrayatvena paripoṣātiśayaḥ / ata eva śṛṅgārasya mlecchādiviṣayatve tvābhāsatvam / tathā coktam--- "ekatraivānurāgaścet tiryaṅmlecchagato 'pi vā / yoṣito bahusaktiścedrasābhāsastridhā mataḥ" // iti/ vyabhicāribhāvānāmudayena, praśāmyadavasthayā, parasparaviruddharasāśritayorbhāvayoḥ spardhayā saṃbandhena anyonyopamardakatayā bahūnāṃ samāveśena ca cāturvidhyam / tathā coktaṃ daśarūpake--- "bhāvasya śāntirudayaḥ saṃdhiḥ śabalatā tathā'; / iti / // ratyādisthāyibhāvalakṣaṇodāharaṇāni // atha yathākramaṃ sthāyibhāvānāṃ svarūpamudāharaṇaṃ ca / [iv.1.8-ratiḥ] tatra saṃbhogaviṣaya icchāviśeṣo ratiḥ / yathā--- śṛṅgāraikarasaḥ smaro 'stu jagadānandaikaniṣyandabhū- rindustiṣṭhatu vibhramaikavasatirjāgartu puṣpākaraḥ / santvanye 'pi guṇaprisāditadṛśaḥ kiṃ tairaśeṣonnato jātaḥ kākativallabho mama patiḥ kāmasya kāmotsavaḥ // viprud_4.9 // [iv.1.9-hāsaḥ] vikṛtidarśanādijanyo manovikāro hāsaḥ / yathā--- bibhrāṇān kabarīrdhṛtāñjanadṛśaḥ kṛtvā kucau kṛtrimau strīveṣān niśi kākatīndranagare pracchannarūpān nṛpān / dṛṣṭvā kṣaumamapāsya vakṣasi kucāvākṛṣya nīvīspṛśo hī hī kaṣṭamiti tyajanti vipaṇiśreṇīṣu dhūrtā viṭāḥ // viprud_4.10 // [iv.1.10-śokaḥ] iṣṭajanaviyogādinā'tmani duḥ khātibhūmiḥ śokaḥ / yathā--- dhātarniṣkaruṇo 'si śikṣayasi kiṃ vanyāṃ śarīrasthitiṃ tattādṛgvibhavā gṛhāḥ kva nu gatāḥ sthānaṃ maruḥ kalpitam / hā nāthāḥ patitāḥ pratāpanṛpateḥ krodhārciṣīti dviṣad- yoṣāṇāṃ tadanūpamaśrubhiraho jātaṃ sthalaṃ māravam // viprud_4.11 // [iv.1.11-krodhaḥ] śatrukṛtāpacāreṇa manaḥ prajvalanaṃ krodhaḥ / yathā--- re re sevaṇa ! kastavāyamanidaṃpūrvo 'dya garvo mahān uttīrṇā kila yena gautamanadī prāpto 'si mṛtyormukham / eṣā kākativīrarudra iti kiṃ nāśrāvi saptākṣarī prakṣubhyatpratipakṣapārthivamahābhūtagrahoccāṭanī // viprud_4.12 // [iv.1.12-utsāhaḥ] lokottareṣu kāryeṣu stheyān prayatna utsāhaḥ / yathā--- kṣubdheṣvabdhiṣu saṃbhramāt tribhuvanagrāsecchayā sarvataḥ saṃnaddheṣvapi parvateṣu parito gaṇḍopalān varṣitum / śaktā eva vayaṃ nivāraṇavidhau kṣudrakṣamābhṛjjaye ślāghā naḥ kiyatīti kākativibhorgarjanti sainye bhaṭāḥ // viprud_4.13 // [iv.1.13-bhayam] raudrasaṃdarśanādibhiranarthāśaṅkanaṃ bhayam / yathā--- dūrādākarṇya viśvaprasṛmaramahaso vīrarudrasya jaitra- prasthānāranamerīninadamarinṛpāḥ pūrṇakarṇajvarārtāḥ / āruhyādrīn viśanto gahanamatimahat kaṇṭakākṛṣṭakeśās trāyadhvaṃ muñcateti pratinṛpatidhiyā pādapān prārthayante // viprud_4.14 // [iv.1.14-jugipsā] arthānāṃ doṣasaṃdarśanādibhirgarhaṇā jugupsā / yathā--- viṣvaṅmastiṣkapaṅke mahati nipatitocchūnamātaṅgadeha- śreṇīlabdhapracārāḥ pravahaduruvasāmajjaraktapravāhāḥ / rāśībhūtāsthikūṭasthapuṭitanikaṭā nissaradvisragandhāḥ kurvantyāyodhanorvyo bhayamavanibhṛtāṃ vīrarudreṇa sṛṣṭāḥ // viprud_4.15 // [iv.15-vismayaḥ] apūrvārthasaṃdarśanāccittavistāro vismayaḥ / yathā--- aunnatyaṃ mahadanyadeva mahitaḥ ko 'pyeṣa gambhīrimā kāpyanyā saraṇiḥ pratāpayaśasoranyaiva bāhvoḥ prathā / sarvaṃ nūtanameva rudranṛpaterjāne na tannirmitau sāmagrī caturānanena kiyatī kīdṛkkramā kalpitā // viprud_4.16 // [iv.16.-śamaḥ] śamo vairāgyādinā nirvikāracittatvam / yathā--- kiṃ labdhaṃ caturānanena mahatīmāyuṣprathāṃ gacchatā labdhvā saṃpadamapyananyasugamāmindreṇa kiṃ vā kṛtam / ityastāntarupaplavāḥ sukṛtino no jānate bāhyam apyadyopaplavamandhranāthatilake viśvaṃbharāṃ bibhrati // viprud_4.17 // atha śṛṅgārasyālambanavibhāvo yathā--- lāvaṇyaikakhanirvidhātṛracanāśilpapratijñāvadhiḥ śṛṅgārapratibhūrvilāsavipaṇiḥ kandarpaghaṇṭāpathaḥ / nārīṇāṃmadhidevatā ca taruṇī seyaṃ kimanyairguṇair asyā manmathamanmathaḥ priyatamaḥ śrīvīrarudro nṛpaḥ // viprud_4.18 // uddīpanavibhāvo yathā--- uromātrotsedhaṃ bhavadapi vilāsairabhinavai- mṛgākṣyāstaruṇyaṃ tribhuvanamidaṃ vyākulayati / stanābhogasphītaṃ yadi kila bhavet kā khalu kathā bhavitrī kiṃ vānyadvijitamakhilaṃ puṣpadhanuṣā // viprud_4.19 // anubhāvo yathā--- smarasmerān mandasmitamadhurasaurabhyasubhagān manāgvrīḍājāḍyān praṇayarasakallolabharitān / kṛtānekaskandhān manasijasahasrāṇi sṛjataḥ kaṭākṣān vāmākṣī kirati parito rudranṛpatim // viprud_4.20 // // sāttvikānāṃ svarūpodāharaṇāni // [iv.2]atha sāttvikānāṃ svarūpamudāharaṇaṃ ca / [iv.2.1-stambhaḥ] stambhaḥ syānniṣkriyāṅgatvaṃ rāgabhītyādisaṃbhavam / yathā--- kāaipuretthiāo pekhkhaṃtīo ṇareṃdakaṃdappaṃ / maaṇasarukkiṇaṇāo via ṭṭhiā ṇiccaḷaṃgīo // viprud_4.21 // (kākatipurastriyaḥ paśyantyo narendrakandarpam / madanaśarotkīrṇā iva sthitā niścalāṅgyaḥ //) [iv.2.2-pralayaḥ] pralayaḥ sukhaduḥkhādyairgāḍhamindriyamūrcchanam // viprud_4.22 // yathā--- jiamaaṇarūvasāro sahi eso vīraruddaṇivacaṃdo / jaṃ daṭhṭhūṇa ṇimajjai mucchāe iṃdiaggāmo // viprud_4.23 // (jitamadanarūpasāraḥ sakhi eṣa vīrarudranṛpacandraḥ / yaṃ dṛṣṭvā nimajjati mūrcchāyāmindriyagrāmaḥ //) [iv.2.3-romāñcaḥ vepathuśca] sukhādyatiśayāñjātā romāñco romavikriyā / rāgaroṣabhayādibhyo vepathurgātrakampanam // viprud_4.24 // dvayorudāharaṇaṃ yathā--- adaiāliṅgaṇaṇibhbhakaṃpā a vahū vioajiṇṇaṃgī / uggirai aṃtaraṭṭhidamaaṇasare pulaacammeṇa // viprud_4.25 // (adayitāliṅgananirbharakampā ca vadhūrviyogajīrṇāṅgī / udgiratyantarasthitamadanaśarān pulakacchadmanā //) [iv.2.4-svedaḥ] vapurjalodgamaḥ svedo ratidharmaśramādibhiḥ / yathā--- śṛṇvatī priyasaṃdeśaṃ preyasaḥ kākatīśituḥ / smararājyābhiṣikteva svinnāṅgī vāmalocanā // viprud_4.26 // [iv.2.5-vivarṇātā] viṣādamadaroṣādervarṇānyatvaṃ vivarṇatā // viprud_4.27 // yathā--- ṇaraṇāha caṃdadhavale tujjha guṇe sāhu sahmaraṃtīe / aṃgāi pāṃḍurāiṃ ehṇiṃ jāāi sāmāe // viprud_4.28 // (naranātha candradhavalān tava guṇān sādhu saṃsmarantyāḥ / aṅgāni pāṇḍurāṇi idānīṃ jātāni śyāmāyāḥ //) [iv.2.6-aśṛḥ] aśru netrodbhavaṃ vāri duḥ kharoṣapraharṣajam / yathā--- vīrarudranṛpādbhītaṃ pāṇḍyaṃ magnaṃ payonidhau / anveṣṭumiva tadyoṣidaśrudhārā'pagāyate // viprud_4.29 // [iv.2.7-veśvaryam] mataṃ gadgadabhāṣitvaṃ vaisvaryaṃ pramadādijam // viprud_4.30 // yathā-- aviaṇammi pieṇa samaṃ khāmakkhāmakkharaṃ bhaṇaṃtīe / ekko muṇai aṇaṃgo atthaṃ bahuāe bhaṇiāṇaṃ // viprud_4.31 // (avijane priyeṇa samaṃ kṣāmakṣāmākṣaraṃ bhaṇantyāḥ / eko jānātyanaṅgo 'rthaṃ vadhvā bhaṇitānām //) iv.3.// vyabhicāribhāvānāṃ svarūpodāharaṇe // atha vyabhicāriṇāṃ nirvedādīnāṃ svarūpamudāharaṇaṃ ca / [iv.3.1-nivedaḥ] duḥ kherṣyātattvabodhādernirvedo niṣphalatvadhīḥ / tatra cintāśruniḥ śvāsadīnatāḥ saṃbhavanti ca // viprud_4.32 // yathā--- sahi kappūreṇa kiaṃ kiṃ katthūrīe malaajo ṭhāu / guṇasisiraṃ jasasurahiṃ āṇehiapaāvaruddaṃ a // viprud_4.33 // (sakhi karpūreṇa kṛtaṃ kiṃ kastūryā malayajastiṣṭhatu / guṇaśiśiraṃ yaśaḥ surabhimānaya pratāparudraṃ ca //) (a ṭhapaāvaruddaṇivacaṃdaṃ'---pratāparudranṛpacandram iti pāṭhāntaram /) [iv.3.2-glāniḥ] glānirbalasyāpacayo vaivarṇyāratikāraṇam / yathā--- aateḷḷokkaṃ vahai mahī taṃ dharai bhuo paāvaruddassa / taṃ hiaeṇa dharaṃtī sāhasiī dubbalaṃgi mhi // viprud_4.34 // (aatrailokyaṃ vahati mahī tāṃ dharati bhujaḥ pratāparudrasya / taṃ hṛdayena dharantī sāhasikī durbalāṅgyasmi //) [iv.3.3-śaṅakā] atha śaṅkā / aniṣṭābhyāgamotprekṣā śaṅkā roṣādikāraṇam // viprud_4.35 // yathā--- ṇa muṇadu aṇṇo tti mae hiae paricao piassa kido / kiṃ paaḍha mhi jaṇāṇaṃ savvaṃgīṇehiṃ pulaehiṃ // viprud_4.36 // (na jānātvanya iti mayā hṛdaye paricayaḥ priyasya kṛtaḥ / kiṃ prakaṭāsmi janānāṃ sarvāṅgīṇaiḥ pulakaiḥ //) [iv.3.4-asuyā] athāsūyā / parotkarṣāsahiṣṇutvamasūyā parikīrtitā / yathā--- aahiāīe guṇehiṃ rūveṇa a majjha kiṃ mahī ahiā / jaṃ taṃ paāvaruddo bahumaṇṇai bhāaheaṃ taṃ // viprud_4.37 // (aabhijātya guṇai rūpeṇa ca mattaḥ kiṃ mahī adhikā ?/ yattāṃ pratāparudro bahumanyate bhāgadheyaṃ tat //) [iv.3.5-madaḥ] atha madaḥ / madirādikṛto mohaharṣavyatikaro madaḥ // viprud_4.38 // yathā--- aabhaṇai a asaṃgaatthaṃ hasai amaṃdaṃ a rāabhariacchī / piaciṃtāmairāe paravasā uvai sāmaṃgī // viprud_4.39 // (aabhaṇati cāsaṃgatārthaṃ hasatyamandaṃ ca rāgabharitākṣī / priyacintāmadirayā paravaśā paśyata śyāmāṅgī //) [iv.3.6-śramaḥ] atha śramaḥ / śramaḥ khedo 'dhvaratyāderjātaḥ svedātibhūmikṛt / yathā--- āacchai evva pie kīsa kareṃtī gaāgaāāsaṃ / tammasi sedajalehiṃ suṃdari luliaṃgarāāsi // viprud_4.40 // (āgacchatyeva priye kasmātkurvatī gatāgatāyāsam / tāmyasi svedajalaiḥ sundari lulitāṅgarāgāsi //) [iv.3.7-ālasyam] athālasyam / mandodyamatvamālasyaṃ kartavyeṣu prakīrtyate // viprud_4.41 // yathā--- āstāṃ mṛgākṣyā gṛhakṛtyavārtā svāṅgopacāreṣvapi yatnamāndyam / kartavyamagre dayitasya yat syānnūnaṃ balātkārayati smarastat // viprud_4.42 // [iv.3.8-dainyam] atha dainyam / sattvatyāgādanauddhatyaṃ dainyaṃ kārpaṇyasaṃbhavam / yathā--- āṇeduṃ ṇaraṇāhaṃ gado kkhu sahījaṇo vilaṃbei / mammaha ṇamāmi caṃdaṃ sikkhaa cireha īsi tti // viprud_4.43 // (ānetuṃ naranāthaṃ gataḥ khalu sakhījano vilambate / manmatha namāmi candraṃ śikṣaya ciraya īṣaditi //) [iv.3.9-cintā] atha cintā / iṣṭānabhigamāt dhyānaṃ cintā śūnyatvatāpakṛt // viprud_4.44 // yathā--- asaṇṇihiaṃ vi guruaṇaṃ ṇa a pekhkhai pucchiā vi ṇaāḷavai / esā vi maggai gaiṃ hiaassa piāṇubaṃdhassa // viprud_4.45 // (asaṃnihitamapi gurujanaṃ na ca prekṣate pṛṣṭāpi nālapati / eṣāpi mārgate gatiṃ hṛdayasya priyānubandhasya //) [iv.3.10-mohaḥ] atha mohaḥ / mohastu mūrcchanaṃ bhītiduḥ khāveśānucintanaiḥ / yathā--- kathamapi gamayitvā vāsaraṃ dīrghadīrghaṃ viracitanavaveṣā preṣayitvātha dūtīḥ / cirayati hṛdayeśe prāṃśubhiścandrapādair abhihatasakalāṅgī mūrcchitā komalāṅgī // viprud_4.46 // [iv.3.11-smṛtiḥ] atha smṛtiḥ / pūrvānubhūtaviṣayaṃ jñānaṃ smṛtirudāhṛtā // viprud_4.47 // yathā--- pratāparudrasya bhuje vasantyā kṣoṇyātapaḥ kīdṛśamārjitaṃ syāt / spṛṣṭaṃ sakṛd yena madīyamaṅgaṃ prāpnoti viṣvak sukhavajralepam // viprud_4.48 // [iv.4.12-dhṛtiḥ] atha dhṛtiḥ / dhṛtiścittasya naisspṛhyaṃ jñānābhīṣṭāgamādibhiḥ / yathā--- vīrarudranṛpatau hṛdaya ! tvadvallabhe tribhuvanaikadhurīṇe / sādhu sādhu kṛtakṛtyamasi tvaṃ manyase jagadaśeṣamasāram // viprud_4.49 // [iv.4.13-vrīṅā] atha vrīḍā / cetaḥ saṃkocanaṃ vrīḍānaṅgarāgastavādibhiḥ // viprud_4.50 // yathā--- tathā samālokanakautukānāṃ manorathairandhrapurāṅganānām / vilokite rudranṛpe bhavanti paryastapakṣmāṇi vilocanāni // viprud_4.51 // [iv.4.14-capalatā] atha capalatā / cāpalaṃ tvanavasthānaṃ rāgadveṣādisaṃbhavam / yathā--- dṛṣṭvā rudranarendraṃ taralatarākṣī vilāsamṛduhāsā / kalayati mauktimahāraṃ spṛśati ca karṇotpalaṃ bālā // viprud_4.52 // [iv.4.15-harṣaḥ] atha harṣaḥ / prasattirutsavādibhyo harṣaḥ svedāśrukampakṛt // viprud_4.53 // yathā--- yat pūrvaṃ sarasīṣu padmamukulavyājāt tapaḥ saṃcitaṃ vakṣojau yuvayostadadya phalitaṃ jātau kṛtārthau yuvām / dattā kākativallabhena bhavatoreṣā svavakṣaḥ sthalī- kastūrīdviguṇabhavatparimalā kalhāramālā yataḥ // viprud_4.54 // [iv.4.16-āvegaḥ] athāvegaḥ / iṣṭāniṣṭāgamāñjāta āvegaścittasaṃbhramaḥ / yathā--- nissāṇadhvanimākalayya sahasā helāvihārodyataṃ draṣṭuṃ kākativīrarudranṛpatiṃ pratyagrakautūhalāḥ / ardhālambitamaṇḍanāḥ pratipadaṃ vyatyastabhūṣā javād ārohanti suvarṇasaudhavalabhīśṛṅgāṇi paurastriyaḥ // viprud_4.55 // [iv.4.17-jaḍatā] atha jaḍatā / jāḍyamapratipattiḥ syādiṣṭāniṣṭāgamodbhavā // viprud_4.56 // yathā--- samāyāte nāthe pramahasi gṛhān rudranṛpatau vapuḥ saundaryaśrīvijitamadanodārayaśasi / vadhūrantastoṣavyatikaravaśānnopacarituṃ purastādālīnāṃ na calati tathā no viramati // viprud_4.57 // [iv.4.18-garvaḥ] atha garvaḥ / anyadhikkaraṇādātmotkarṣo garvo balādijaḥ / yathā--- ko vā śastragrahaṇasamayo mādṛśāmīdṛśānāṃ kīdṛgvairaṃ pratidharaṇibhṛtkheṭakīṭeṣvamīṣu / ityāveśapratibhayabhujāṭopadurvāragarvāḥ saṃkrīḍante raṇabhuvi bhaṭāḥ kākatīndrasya jetuḥ // viprud_4.58 // [iv.4.19.viṣādaḥ] atha viṣādaḥ / viṣādaścetaso bhaṅga upāyāpāyacintanaiḥ // viprud_4.59 // yathā--- pesemi maṇa tti muhā taṃ maṃ mokkhūṇa vallahe laggaṃ / maṃ ujjhia ṇo gacchai maaṇo sahi kiṃ ṇu kādavvaṃ // viprud_4.60 // (preṣayāmi mana iti mudhā tanmāṃ muktvā vallabhe lagnam / māmujjhitvā no gacchati madanaḥ sakhi kiṃ nu kartavyam //) [iv.4.20-autsukyam] athautsukyam / kālākṣamatvamautsukyaṃ manastāpatvarādikṛt / yathā--- aaṃdhavurabhāmiṇijaṇo aṃgāi pasāhiūṇa tuvaraṃto / ruddaṇareṃdāgamaṇe vilaṃbiaṃ sahai kiccheṇa // viprud_4.61 // (aandhrapurabhāminījano 'ṅgāni prasādhya tvaramāṇaḥ / rudranarendrāgamane vilambitaṃ sahate kṛcchreṇa //) [iv.4.21-nidrā] atha nidrā / nidrā cittanimīlanam / yathā--- siviṇe diṭṭhaṃ daiaṃ vahuā āliṅgiduṃ kidojjoā / uvaha daramīliacchī gaaṇammi kare pasārei // viprud_4.62 // (/svapne dṛṣṭaṃ dayitaṃ vadhūrāliṅgituṃ kṛtodyogā / paśyata daramīlitākṣī gagane karau prasārayati //) [iv.4.22-apasmāraḥ] athāpasmāraḥ / āveśo mohaduḥ khādyairapasmāro 'ṅgatāpakṛt // viprud_4.63 // yathā--- dṛṣṭvā svapne kupitavadanaṃ kākatīyakṣitīndraṃ hā hā rakṣetyasakalagiraḥ saṃbhramotthānabhājaḥ / dhāvantyantarvarṇabhuvi luṭhantyāhvayantyātmabandhūn ārādbhūtānapi ripugaṇā vyastanāmagraheṇa // viprud_4.64 // [iv.4.23-sāmṛtiḥ] atha suptiḥ / suptirnidrāsamudrekaḥ / yathā--- viśvaikarakṣājuṣi kākatīndre niścintatāṃ prāptavato murāreḥ / tatkīrtticandrātapavardhito 'pi dugdhāmbudhirnaiva bhinatti nidrām // viprud_4.65 // [iv.4.24-vibodhaḥ] atha vibodhaḥ / vibodhaścetanāvāptirjṛmbhākṣiparimārgakṛt / yathā--- pratāparudre nṛpamauliratne viśvaṃbharāṃ rakṣati śikṣitārau / vijṛmbhamāṇāḥ paritaḥ prajānāṃ bhāgyaśriyastatkṣaṇamunmiṣanti // viprud_4.66 // [iv.iv.4.25-anarṣaḥ] athāmarṣaḥ / amarṣaḥ sāparādheṣu cetaḥ prajvalanaṃ matam // viprud_4.67 // yathā--- are ! bhūpāścāpān namayata śirāṃsyunnamayata pravṛttāḥ svastrīṇāmahamahamikā vīravaraṇe / tvarante naḥ khaṅgāḥ pravidalanakelyāmiti bhaṭā raṇāgre garjanti prakaṭitaruṣo rudranṛpateḥ // viprud_4.68 // [iv.4.26-avihityā] athāvahitthā / harṣādyākārasaṃguptiravahittheti kathyate / yathā--- goṭṭhīe mahilāṇaṃ soūṇa paāvaruddacariāi / ālihai oṇaamuhī muddhā calaṇeṇa mahipaṭṭhaṃ // viprud_4.69 // (goṣṭhyāṃ mahilānāṃ śrutvā pratāparudracaritāni / ālikhatyavanatamukhī mugdhā caraṇena mahīpṛṣṭam //) [iv.4.27-ugratā] athogratā / dṛṣṭe 'parādhe caṇḍatvamugratā tarjanādikṛt // viprud_4.70 // yathā--- priyamānīya māninyā virahārtirnivāryatām / yadetasyāḥ kaṭākṣolkāpātairindurmaṣīkṛtaḥ // viprud_4.71 // [iv.4.28-matiḥ] atha matiḥ / tattvamārgānusaṃdhānādarthanirdhāraṇaṃ matiḥ / yathā--- ko saṃsao mahialaṃ caṃdo evva vīraruddaṇaraṇāho / jassa (khu) karappassādo aṃgāi miaṃkaraaṇaṃti // viprud_4.72 // (kaḥ saṃśayo mahītale candra eva vīrarudranaranāthaḥ / yasya (khalu) karasparśādaṅgāni mṛgāṅkaratnanti //) [iv.4.29-vyādhiḥ] atha vyādhiḥ / manastāpādyabhibhavājjvarādirvyādhiriṣyate // viprud_4.73 // yathā--- pratāparudrasya diśāṃ jigīṣoḥ pratyarthinārījanadehajanmā / smarajvaroṣmā himavatpradeśān smartavyanīhārakathān karoti // viprud_4.74 // [iv.4.30-unmādaḥ] athonmādaḥ / unmādastulyavartitvaṃ cetanācetaneṣvapi / yathā--- pratāparudrasya jayaprayāṇabherīdhvanau mūrcchati diṅmukheṣu / trāsākulā bhrāntimupetya vṛkṣān pṛcchanti mārgaṃ ripubhūmipālāḥ // viprud_4.75 // [iv.4.31-maraṇam] atha maraṇam / maraṇaṃ maraṇārthastu prayatnaḥ parikīrtitaḥ // viprud_4.76 // yathā-- piavirahaṃ asahaṃtī vahuā ṇiajīviaṃ uvekkhaṃtī / sevvai johṇaṃ dakhkhiṇapavaṇassa taṇuṃ samappei // viprud_4.77 // (/priyavirahamasahamānā vadhūrnijajīvitamupekṣamāṇā / sevate jyotsnāṃ dakṣiṇapavanasya tanuṃ samarpayati //) sākṣānmaraṇasyāmaṅgalatvānnodāharaṇatvamucitam / [iv.4.32-trāsaḥ] atha trāsaḥ / ākasmikabhayāccittakṣobhastrāsaḥ prakīrtyate / yathā--- apaṇaakuviā cireṇa vi vahuā soūṇa ghaṇaghaṇatthaṇiaṃ / daiaṃ sarahasavaliā āliṅgai vevamāṇaṃgī // viprud_4.78 // (apraṇayakupitā cireṇāpi vadhūḥ śrutvā ghanaghanastanitam / dayitaṃ sarabhasavalitā āliṅgati vepamānāṅgī //) [iv.4.33-vitarkaḥ] atha vitarkaḥ / saṃdehāt kalpanā'nantyaṃ vitarkaḥ parikīrtitaḥ // viprud_4.79 // yathā--- guṇaistatrāsaktaṃ mama hṛdayamanyanna gaṇitaṃ sakhībhirnāloci kṣitipatirasau durlabha iti / upāyaḥ ko vā syāt tadabhigamane muhyati manaḥ kiyān ko 'yaṃ kīdṛk kiyadavadhirantarvyatikaraḥ // viprud_4.80 // tatra sāttvikānāṃ vyabhicāriṇāṃ cānekarasasādhāraṇatvānna viśeṣamapekṣyodāharaṇaṃ kṛtam / tathā hi śṛhgāre sarveṣāmanupraveśaḥ saṃbhavati / hāsye glāniśramacapalatvaharṣāvahitthānāṃ saṃbhavaḥ / karuṇe madadhṛtivrīḍāharṣagarvautsukyogratābhirvinānye saṃbhavanti / raudre glāniśaṅkā'lasyadainyacintāvrīḍāvegajaḍatāviṣādasuptinidrāpasmārāvahitthāvyādhyunmādaśamatrāsāḥ na saṃbhavanti / vīre raudrānnirvedo 'dhikaḥ / bhayānake 'sūyāmadadhṛtivrīḍāharṣagarvanidrāsuptyamarṣāvahitthogratāmatibhirvinānye saṃbhavanti / bībhatse 'dbhute ca cintātrāsādayo yathāsaṃbhavamūhyāḥ / śānte nirvedadhṛtī saṃbhavataḥ / śṛṅgāraceṣṭāḥ iv.5atha śṛṅgāraceṣṭā nirūpyante / bhāvo hāvaśca helā ca mādhuryaṃ dhairyamityapi / līlā vilāso vicchittirvibhramaḥ kilakiñcitam // viprud_4.81 // moṭṭāyitaṃ kuṭṭamitaṃ bibboko lalitaṃ tathā / kutūhalaṃ ca cakitaṃ vihṛtaṃ hāsa ityapi // viprud_4.82 // evaṃ śṛṅgāraceṣṭāḥ syuraṣṭādaśavidhā matāḥ / tatrāsāṃ svarūpamudāharaṇaṃ ca / [iv.5.1-bhāvaḥga] bhāvaḥ / rasābhijñānayogyatvaṃ bhāva ityabhidhīyate // viprud_4.83 // yathā--- ruddaṇareṃdasya guṇe gāai bālattaṇammi vissaddhaṃ / lajjai darapulaio juvaijaṇo jovvaṇe gāuṃ // viprud_4.84 // (/rudranarendrasya guṇān gāyati bālatve visrabdham / lajjate darapulakito yuvatijano yauvane gātum //) [iv.5.2-hāvaḥ] atha hāvaḥ / īṣaddṛṣṭavikāraḥ syādbhāvo hāvaḥ prakīrtyate / yathā--- atraiveṣatpulakita iti / [iv.5.3-helā] atha helā / suvyaktavikriyo bhāvo heleti pratipādyate // viprud_4.85 // yathā--- mā hodu kassa vi phphuḍaṃ ia muddhe kuṇasi vallahaṃ hiae / ghosijjai tuha bhāo savvaṃgīṇehi pulaehiṃ // viprud_4.86 // (mā bhavatu kasyāpi sphuṭamiti mugdhe karoṣi vallabhaṃ hṛdaye / ghoṣyate tava bhāvaḥ sarvāṅgīṇaiḥ pulakaiḥ //) [iv.5.4-mādhuryam] atha mādhuryam / abhūṣaṇe 'pi ramyatvaṃ mādhuryamiti kathyate / yathā--- jitatrailokyalāvaṇyā prakṛtyā hariṇekṣaṇā / kiṃ tu bhūṣayituṃ dhatte bhūṣaṇānīti me matiḥ // viprud_4.87 // [iv.5.5-dhairyam] atha dhairyam / śīlādyalaṅghanaṃ nāma dhairyamityabhidhīyate // viprud_4.88 // yathā--- akulavahuāṇaṃ ṇa jujjai majjāālaṃghaṇaṃ khu visame vi / ruddaṇariṃdaguṇā uṇa hiaaharā kiṃ ṇu kādavvaṃ // viprud_4.89 // (akulavadhūnāṃ na yujyate maryādālaṅghanaṃ khalu viṣame 'pi / rudranarendraguṇāḥ punarhṛdayaharāḥ kiṃ nu kartavyam //) [iv.5.6-līlā] atha līlā / priyānukaraṇaṃ līlā vāgbhirgatyātha ceṣṭitaiḥ / yathā--- aapechchaha sahio esā lacchī raṇṇo paāvaruddassa / cariāi aṇukuṇaṃtī raṇṇīsu paivvaā jāā // viprud_4.90 // (aaprekṣadhvaṃ sakhya eṣā lakṣmī rājñaḥ pratāparudrasya / caritānyanukurvatī rājñīṣu pativratā jātā //) [iv.5.7-vilāsaḥ] atha vilāsaḥ / tātkāliko vikāraḥ syādvilāso dayitekṣaṇe // viprud_4.91 // yathā--- sahelaṃ paśyantyāḥ prakṛtisubhagaṃ rudranṛpatiṃ tadātvapratyudyadvividhalalitāṭopamadhuram / rasaprādurbhāvād yugapadudayatsāttvikamaho mṛgākṣyāstāruṇye kusumaśaraśilpaṃ vijayate // viprud_4.92 // [iv.5.8-vicchittiḥ] atha vicchittiḥ / vicchittiratiramyatvaṃ svalpairapi vibhūṣaṇaiḥ / yathā--- kassa kie keṇa kiaṃ kāaipuraitthiāṇa suṃderaṃ / sāhāraṇabhūsāe jaṃ sahi teḷḷokkaramaṇijjaṃ // viprud_4.93 // (kasya kṛte kena kṛtaṃ kākatipurastrīṇāṃ saundaryam / sādhāraṇabhūṣayā yatsakhi trailokyaramaṇīyam //) [iv.5.9-vibhramaḥ] atha vibhramaḥ / vibhramastvarayā kāle bhūṣāsthānaviparyayaḥ // viprud_4.94 // yathā--- asoūṇa sahimuhādo diaho virato tti saṃbhameṇa vahū / hatthesu ṇourāiṃ caraṇesu a kuṇai valaāiṃ // viprud_4.95 // (aśrutvā sakhīmukhāddivaso virata iti saṃbhrameṇa vadhūḥ / hastayornūpure caraṇayośca karoti valayāni //) [iv.5.10-kilakiñacitam] atha kilakiñcitam / roṣāśruharṣabhītyādeḥ saṃkaraḥ kilakiñcitam / yathā--- gehṇai kāaiṇāhe viaṇaṃmi paḍaṃcalaṃ miachchīe / vevai taṇū vi ṇaccai bhiuḍī avi gaggaā vāā // viprud_4.96 // (gṛhṇati kākatināthe vijane paṭāñcalaṃ mṛgākṣyāḥ / vepate tanurapi nṛtyati bhrukuṭyapi gadgadā vācaḥ //) [iv.5.11-moṭṭāyitam] atha moṭṭāyitam / moṭṭāyitaṃ syādiṣṭasya kathādau bhāvasūcanam // viprud_4.97 // yathā--- amahurāi ruddaṇaravaicariāi vahūe ṇaṃ suṇaṃtīe / taṇugovaṇaeṇa paaḍo jaha bhāo ṇa taha pulaehiṃ // viprud_4.98 // (amadhurāṇi rudranarapaticaritāni vadhvā nanu śṛṇvatyāḥ / tanugopanena prakaṭo yathā bhāvo na tathā pulakaiḥ //) [iv.5.12-kuṭaṭṭamitam] atha kuṭṭamitam / saṃmarde 'pi sukhādhikyaṃ ratau kuṭṭamitaṃ matam / yathā--- nirmaryādamanobhavotsavakathāvisrambhakarṇejapai- raṅgervismitamānasāṃ priyasakhīmālokya jātatrapā / vaiyātyaṃ nijamātmavallabhakṛtāṃ rāgāndhatāṃ jānatī sadyo namramukhendurinduvadanā kṣoṇīṃ likhantī sthitā // viprud_4.99 // [iv.5.13-bibbokaḥ] atha bibbokaḥ / manāk priyakathālāpe bibboko 'nādarakriyā // viprud_4.100 // yathā--- lakṣmīḥ sadmani nirbharaṃ viharatāṃ, kṣoṇī bhujālambana- krīḍāṃ naiva jahātu, kiṃ ca satataṃ vāṇī mukhe tiṣṭhatu / jñātaṃ rudranareśvarasya bahubhirvijñātapūrvaiḥ priya- vyāhāraiḥ kṛtameva dūti ! madanaścāpāya saṃnahyatu // viprud_4.101 // [iv.5.14-lalitam] atha lalitam / sukumāro 'ṅgavinyāso lalitaṃ parikīrtyate / yathā--- padanyāsakrīḍāraṇitamaṇimañjīraraśanaṃ sahelaṃ vyāvalgatkaravalayanikvāṇasubhagam / smitajyotsnāvīcītaralavacanaṃ rudranṛpateḥ purandhrīṇāmāsīdanurahasasevāvilasitam // viprud_4.102 // [iv.5.15-kutūhalam] atha kutūhalam / kutūhalaṃ ramyadṛṣṭau cāpalaṃ parikīrtyate // viprud_4.103 // yathā--- vīrarudramadhirūḍhasindhuraṃ draṣṭumandhranagarīpurandhrayaḥ / kurvate racitasaṃkramatvarāstuṅgasadmaśikharādhirohaṇam // viprud_4.104 // [iv.5.16-cakitam] atha cakitam / cakitaṃ bhayasaṃbhramaḥ / yathā--- avijñātāyātaṃ svamakathitamālyāpi hasituṃ haṭhādutpaśyantyāścakitacakitodañcitadṛśaḥ / vilāsānudvelānuditamadanān vīkṣya sutanos tathaiva pratyetuṃ punaravanipālaḥ spṛhayati // viprud_4.105 // [iv.5.17-vihṛtam] atha vihṛtam / vihṛtaṃ prāptakālasya vākyasyākathanaṃ hriyā / yathā--- pratāparudrasya bhujāntarasthāṃ kalhāramālāmamunā spṛśeti / stanadvaye patralipiṃ likhantīṃ sakhīṃ vadhūḥ paśyati sābhimānam // viprud_4.106 // [iv.5.18-hasitam] atha hasitam / ākasmikaṃ tu hasitaṃ yauvanādivikārajam // viprud_4.107 // jaha jaha hasai miacchī jovvaṇalacchīe sikhkhiā mahuraṃ / taha taha kusumesusarā viasaṃti piassa āsā a // viprud_4.108 // (yathā yathā hasati mṛgākṣī yauvanalakṣmyā śikṣitā madhuram / tathā tathā kusumeṣuśarā vikasanti priyasya āśā ca //) manmathāvasthāḥ iv.6.// atha manmathāvasthā dvādaśa nirūpyante // atha śṛṅgārasyāṅkuritatvapallavitatvakusumitatvaphalītatvahetavo dvādaśāvasthā nirūpyan te / cakṣuḥ prītirmanaḥ saṅgaḥ saṃkalpo 'tha pralāpitā / jāgaraḥ kārśyamaratirlajjātyāgo 'tha saṃjvaraḥ // viprud_4.109 // unmādo mūrcchanaṃ caiva maraṇaṃ caramaṃ viduḥ / avasthā dvādaśa matāḥ kāmaśāstrānusārataḥ // viprud_4.110 // kecittu daśāvasthā iti kathayanti / āsāṃ svarūpamudāharaṇaṃ ca / [iv.6.1-cakṣuḥ prītiḥ] ādarāddarśanaṃ cakṣuḥ prītirityabhidhīyate / yathā--- sahi eso ruddaṇio ṇaaṇāṇa atakkiossao jāo / maaṇo va muttimaṃto caṃdo via mukkalañchaṇo puṇṇo // viprud_4.111 // (sakhi ! eṣa rudranṛpo nayanayoratarkitotsavo jātaḥ / madana iva mūrtimān candra iva muktalāñchanaḥ pūrṇaḥ //) [iv.6.2-manaḥ saṅaḥ] atha manaḥ saṅgaḥ / manaḥ saṅgaḥ priyatame nityaṃ cittasya viśramaḥ // viprud_4.112 // yathā--- saha maha maṇo vilaggai ruddaṇarendammi kīsa kuviāo / teṇāhaṃ vi vimukkā sahio tuhmesu kā vattā // viprud_4.113 // (sadā mama mano vilagati rudranarendre kasmāt kupitāḥ / tenāhamapi vimuktā sakhyo yuṣmāsu kā vārtā //) [iv.6.3-saṃkalpaḥ] atha saṃkalpaḥ / saṃkalpo nāthaviṣayo manoratha udāhṛtaḥ / yathā--- adarahasiagabbhiṇāiṃ siṇehasiṇiddhāi rāabhariāi / ruddaṇivaviloiāiṃ kāhe ṇu mammi ṇivadaṃti // viprud_4.114 // (adarahasitagarbhitāni snehasnigdhāni rāgabharitāni / rudranṛpavilokitāni kadā nu mayi nipatanti //) [iv.6.4-pralāpaḥ] atha pralāpaḥ / prālapaḥ priyasaṃśliṣṭaguṇālāpa udāhṛtaḥ // viprud_4.115 // yathā--- taha ṇiuṇo taha mahuro taha suhao taha a sommasabbhāo / ekko ruddaṇivo via idi goṭṭhī poḍhamahilāṇaṃ // viprud_4.116 // (tathā nipuṇastathā madhurastathā subhagastathā ca saumyasvabhāvaḥ / eko rudranṛpa eveti goṣṭhī prauḍhamahilānām //) [iv.6.5-jāgaraḥ] atha jāgaraḥ / jāgarastu vinidratvam / yathā--- agamiaṃ kaha kaha vi diṇaṃ caṃdādavadūsahā ṇisā dīhā / maaṇo vi puṃkhiasaro ṇiddā vi ṇivo vi ṇovei // viprud_4.117 // (agamitaṃ kathaṃ kathamapi dinaṃ candrātapaduḥ sahā niśā dīrghā / madano 'pi puṅkhitaśaro nidrāpi nṛpo 'pi nopaiti //) [iv.6.6-kārśyam] atha kārśyam / kārśyamaṅgasya tānavam / yathā--- candrāsye ! kathamaṅgulīyakamidaṃ keyūritaṃ te sakhi ! premṇāṃ preyasi vaibhavaiḥ sa khalu ko bhūmeḥ sapatnī yataḥ / jñātaṃ mānini ! kākatīyanṛpatau saktā'li ! satyaṃ śubhe ! śyāmāṅgīṃ sa khalu sthirāṃ ramayate tvāṃ tāṃ ca śailastanīm // viprud_4.118 // [iv.6.7-aratiḥ] athāratiḥ / anyatrāprītiraratiḥ / yathā--- dūsei caṃdasiṭṭiṃ ṇiṃdai malaāṇilassa māhappaṃ / ūsavaparaṃmuhī sā suhaa ! tumaṃ kiṃ ṇu maṃtesi // viprud_4.119 // (dūṣayati candrasṛṣṭiṃ nindati malayānilasya māhātmyam / utsavaparāṅmukhī sā subhaga ! tvaṃ kiṃ nu mantrayase /) [iv.6.8-lajjātyāgaḥ] atha lajjātyāgaḥ / yathā-- alaṃghiamahilāsamaaṃ taha bhaṇiaṃ maaṇaduvviṇīdāe / jaha soūṇa guruaṇo osarai vilajjio dūraṃ // viprud_4.120 // (alaṅghitamahilāsamayaṃ tathā bhaṇitaṃ madanadurvinītayā / yathā śrutvā gurujano 'pasarati vilajjito dūram //) [iv.6.9-jvaraḥ] atha jvaraḥ / tāpādhikyaṃ jvaro mataḥ // viprud_4.121 // yathā--- amohasisirovaārā vahuā virahajjareṇa gurueṇa / dāṇiṃ ruddaṇaresara ! kāṃkhai tuha daṃsaṇāmiaaṃ // viprud_4.122 // (amoghaśiśiropacārā vadhūrvirahajvareṇa guruṇā / idānīṃ rudranareśvara ! kāṅbhati tava darśanāmṛtam //) unmādamaraṇayoḥ prāgevodāharaṇaṃ darśitam / [iv.6.10-mūrcchā] atha mūrcchā / mūrcchā tvabhyantare 'vṛttirbāhyendriyanimīlanāt / yathā--- aaciṃtaṃtīe ṇarendaṃ daṭṭhuṃ hiaaṭhṭhidaṃ miacchīe / karaṇāi bāhirāiṃ visaṃti abbhaṃtaraṃ vi suṇṇāe // viprud_4.123 // (aacintayantyā narendraṃ draṣṭuṃ hṛdayasthitaṃ mṛgākṣyāḥ / karaṇāni bāhyāni viśanti abhyantaramapi śūnyāyāḥ //) atha śṛṅgāraḥ / sa dvividhaḥ / saṃbhogo vipralambhaśceti / "saṃyuktayostu saṃbhogo vipralambho viyuktayoḥ '; iti 'śṛṅgāratilake'; / saṃbhogasya parasparāvalokanasaṃbhāṣaṇā'liṅganacumbanādyanekavyāpāramayatvenānantyādekavidhatvena gaṇanā kṛtā / yathā-- rahaḥ pratyāsanne hṛdayadayite rudranṛpatau nivṛttā mānājñā viralamapi lajjāvilasitam / kimanyat te gopyaṃ bahirabahirānandamasṛṇaḥ smarāveśaḥ ko 'pi priyasakhi ! nṛpeṇaikayati mām // viprud_4.124 // vipralambhaḥ punarabhilāṣerṣyāvirahapravāsahetukatvena caturvidhaḥ / [iv.6.11-saṃbhogaśṛṅgāraḥ] abhilāṣo nāma saṃbhogāt prāganurāgaḥ / yathā--- anyonyabhāṣaṇamanaṅgavilāsagoṣṭhī śayyā ca sārdhamapadāni manorathānām / premānuviddhamudayadbahulānurāgaṃ labhyate rudranṛpateravalokitaṃ vā // viprud_4.125 // [iv.6.12-īrṣyāśṛṅgāraḥ] īrṣyā nāma nāyakasyānyāsaktabhāvāt cittavikriyā / [iv.6.13-vipralambhaśṛṅgāraḥ] tayā vipralambho yathā--- lakṣmīrasya vilocanābjavasatiḥ sorṣyā tvadālokane vaktrasthā ca sassvatī na sahate sākaṃ tvayā bhāṣaṇam / līlākarṣaṇavighnakṛt tvayi mahī bāhusthitā kākati- kṣoṇīndre na hi kaitavāni subhage mānena kiṃ tāmyasi // viprud_4.126 // [iv.6.14-virahavipralambhaśṛṅgāraḥ] viraho nāma labdhasaṃyogayornāyakayoḥ kenacit kāraṇena punaḥ samāgamakālātikṣepaḥ / yathā--- aṅgeṣu jīrṇeṣu vibhūṣaṇānāṃ vyatyāsamārgo 'pi muhūrtaśobhī / sakhyastadāstāṃ parikarmarītirānīyatāṃ rudranṛpaḥ kimanyat // viprud_4.127 // [iv.6.15-pravāsavipralambhaḥ] yūnordeśāntaravṛttitvaṃ pravāsaḥ / tena vipralambho yathā--- sevyo 'stu rudranṛpatirnikhilairnṛpālai- rabhyutsaveṣu sulabhā na hi vallabhā naḥ / itthaṃ kaliṅgasudṛśāṃ virahārtitāpā- daṅgāni yānti tanutāṃ divasā yuganti // viprud_4.128 // [iv.6.16-rasābhāsaḥ] rasābhāso yathā--- prāsādagarbhavalabhīṣu kapotapālyāṃ pārāvatīṃ ramaṇacumbitacañcukoṭim / āvirbhavatsuratakūjitaraktakaṇṭhī- mālokya kākativibhuḥ smitamātanoti // viprud_4.129 // [iv.6.17-bhāvodayaḥ] bhāvodayo yathā--- mugdhe ! kastava vartate hṛdi manojanmaiva nānyaḥ śape sakhyetasya kimatra kāryamaparaṃ kiṃ janmasadmādarāt / ko 'nyastatpratibimba eva nipuṇe ! jānāsi kāmādhikaḥ preyān rudranṛpastaveti kathitā namrānanābhūd vadhūḥ // viprud_4.130 // atra lajjāyā udayaḥ / [iv.6.18-bhāvaśamaḥ] bhāvaśamo yathā--- lakṣmīstvaṃ puruṣottamastava patiḥ śrīvīrarudro nṛpaḥ sṛṣṭyāmambujaviṣṭarasya sadṛśoryogaści rāt saṃbhṛtaḥ / tasmāt kṛtrimamapyasāmpratimidaṃ vāṃ vaimanasyaṃ manā- gityāliṃ praṇatāṃ vilokya vikasadvaktrāmbujā māninī // viprud_4.131 // atra kopasya praśamaḥ / [iv.6.19-bhāvasandhiḥ] bhāvasandhiryathā--- pratāparudrasya digantajaitrayātrāprabhūtaiḥ paṭahapraṇādaiḥ / priyānulāpaiśca tathā bhaṭānāṃ raumāñcavarmāvṛtamaṅgamāsīt // viprud_4.132 // atra vīraśṛṅgārakṛtayorharṣayoḥ sandhiḥ / [iv.6.20-bhāvaśabalatā] bhāvaśabalatā yathā--- nindantvadya kulastriyaḥ priyatamo labhyaḥ sukhaṃ kena vā bhāgyenānumataṃ na kiṃ gurujanaiḥ kā vā sakhī preṣyate / kiṃ lokasya bhavet prasiddhamacirāt svacchandamaṅkaṃ kadā- rokṣyāmi sthiratā kadā hṛdi bhaved yātavya eva priyaḥ // viprud_4.133 // atrautsukyādīnāṃ śabalatā / atha rasasaṃkarasyodāharaṇam / [iv.6.21-śruṅgārakaruṇayoḥ saṅkaraḥ] tatra śṛṅgārakaruṇayoḥ saṃkaro yathā--- āsanne 'pi mahotsave kathamitastyaktvā pravāsaṃ vraje- rdhigū dhik sāhasamāvayorvighaṭanaṃ ko vā vidhiḥ kāṅkṣati / itthaṃ svapnanivāritapriyatamaprasthānabuddhistato buddhvā mūrcchati kākatīyanṛpate ! tvadvairinārījanaḥ // viprud_4.134 // atha raudrabībhatsayoḥ saṃkaro yathā--- [iv.6.22-raudrabībhatsayoḥ saṅkaraḥ] pītvā māṃsopadaṃśaṃ dviradagalagaladraktamaireyadhārāṃ matto mastiṣkalagnairdalitanṛpavapuḥ kīkasaiḥ spaṣṭadaṃṣṭraḥ / bibhrad raudrāntramālāṃ janitajanabhayo bhairavākāraghoraḥ saṃgrāmorvyāḥ kaliṅgairbalividhimakarod vīrarudrasya khaḍgaḥ // viprud_4.135 // evamanyadapi yathāsaṃbhavamudāhāryam / atra raso nāyakāśraya eva / yadiparaṃ nipuṇanaṭaceṣṭayā tathāvidhakāvyaśravaṇabalena ca sāmājikaiḥ sākṣād bhāvyate, tadā paragatasyāpi rasasya samyagbhāvanayā paratra niratiśayānandajananamaviruddham / athavā mālatyādiśabdebhyo yoṣinmātrapratītau (rāvaṇādiśabdebhyaḥ śatrumātrapratītau ca) smṛtyārūḍhena tattadyoṣidviśeṣeṇa anukāryeṇa sāmājikāśrayatvamapi na viruddham / naṭasyānukaraṇamātraparatayā naiva rasāśrayayogyatā / tasya bhāvukatvābhyupagame 'pi sāmājikatvameva / anubhāvādīnāṃ prakāśanaṃ tu śikṣābhyāsapāṭavenaiva ghaṭate / rasādīnāṃ parasparavirodhe 'pi kaviprauḍhoktisamāśrayaṇenaikatra samāveśo na viruddhaḥ / virodhakramaḥ 'śṛṅgāratilake'; kathitaḥ--- "śṛṅgārabībhatsarasau tathā vīrabhayānakau / raudrādbhutau tathā hāsyakaruṇau vairiṇau mithaḥ" // iti/ rasād rasotpattirapi matā / tathā coktaṃ 'śṛṅgāratilake'--- "hāsyo bhavati śṛṅgārāt karuṇo raudrakarmaṇaḥ / adbhutaśca tathā vīrād bībhatsācca bhayānakaḥ" // vyabhicāribhāvānāṃ tattadrasānuguṇyamevaṃ pratipāditaṃ 'śṛṅgāratilake'; / tathā hi--- "śaṅkāsūyā bhayaṃ glānirvyādhiścintā smṛtirdhṛtiḥ / autsukyavismayāvegā vrīḍonmādau madastathā // viṣādo jaḍatā nidrāvahitthaṃ cāpalaṃ mṛtiḥ / iti bhāvāḥ prayoktavyāḥ śṛṅgāre vyabhicāriṇaḥ // śramaścapalatā nidrā spapno glānistathaiva ca / śaṅkāsūyāvahitthaṃ ca hāsye bhāvā bhavantyamī // saṃtrāso maraṇaṃ dainyaṃ glāniścaiva bhayānake / apasmāro viṣādaśca bhayaṃ vego mṛtirmadaḥ // unmādaśceti vijñeyā bhāvā bībhatsasaṃbhavāḥ / āvego jaḍatā moho harṣaṇaṃ vismayaḥ smṛtiḥ // iti bhāvā nibaddhavyā rasajñairadbhute rase / dainyaṃ cintā tathā glānirnirvedo jaḍatā smṛtiḥ // vyādhiśca karuṇe vācyā bhāvā bhāvaviśāradaiḥ / harṣo 'sūyā tathā garva utsāho mada eva ca // cāpalyamugratā caiva raudre bhāvāḥ prakīrtitāḥ / amarṣaḥ pratibodhaśca vitarko 'tha matirdhṛtiḥ // krodho 'sūyātha saṃmoha āvegaścopaharṣaṇam / garvo madastathogratvaṃ bhāvā vīre bhavantyamī" // iti/ "rasaḥ sarvo 'pi saṃpūrṇastirodhatte rasāntaram //ḥ iti bhāratīyoktaprakrīyayā yadyapyeka eva rasaḥ, tathāpi mahākaviprasiddhyā rasasaṅakaraḥ svīkriyate / tatra rasāderaprādhānye rasavadādyalaṃkārā bhavanti / anyāṅgatvena rasanibandhane rasavadalaṃkāraḥ / bhāvanibandhane preyo 'laṃkāraḥ / rasābhāsabhāvābhāsanibandhane ūrjasvidalaṃkāraḥ / bhāvaśāntinibandhane samāhitālaṃkāraḥ / tathā bhāvodayādayo 'pi / etad alaṅkārasarvasve prapañcenoktam--- "rasabhāvatadābhāsatatpraśamananibandhane rasavatpreyaūrjasvisamāhitāni / bhāvodayabhāvasandhibhāvaśabalatāśca pṛthagalaṃkārāḥ 'iti / eteṣāmudāharaṇamalaṃkaraṇe bhaviṣyati / guṇālaṃkāraśrīkṛtaparikaro bhāvavibhavaḥ sphuratprādurbhāvaḥ kramagalitavedyāntaramatiḥ / sukhaṃ vā duḥ khaṃ vā nibiḍayatu yūnoḥ sahṛdaye tvamandānandātmā pariṇamati pūrṇo rasabharaḥ // viprud_4.136 // raso vākyārthaḥ san vilasati padārthāḥ punaramī vibhāvādyā yasmin kila dadhati viśrāntimucitām / ato bhāvā eva kramasamuditānyonyavibhavā rasībhāvaṃ bibhratyatha ca paṭatāṃ tantava iva // viprud_4.137 // bhāve sthāyini vardhamānavibhave ratyādike sindhuvat kallolā iva saṃbhavanti vilayaṃ cāyānti bhāvā muhuḥ / nirvedādyupabhogabhāvitanijāsvādātireko raso loke syādanukārya eva kathito nāṭye tu sāmājike // viprud_4.138 // iti śrīvidyānāthakṛtau pratāparudrayaśobhūṣaṇe 'laṃkāraśāstre rasaprakaraṇaṃ samāptam / v.1 // atha doṣaprakaraṇam // atha kāvyajīvitabhūtarasanirūpaṇānantaraṃ tadupaskārahetūnāṃ guṇānāṃ samyagvivekāya doṣā nirūpyante / [v.1.1-doṣasāmānyalakṣaṇam] tatra doṣasāmānyalakṣaṇam--- doṣaḥ kāvyāpakarṣasya hetuḥ śabdārthagocaraḥ / śabdārthamayatvāt kāvyasya tadapakarṣahetūnāmapi doṣāṇāṃ śabdagatatvenārthagatatvena ca dvaividhyam / śabdagatānāmapi padavākyagatatvena ca dvaividhyam / ipadagatadoṣaḥ] tatra padagatadoṣāḥ kathyante / aprayuktamapuṣṭārthamasamarthaṃ nirarthakam / neyārthaṃ cyutasaṃskāraṃ saṃdigdhaṃ cāprayojakam // viprud_5.1 // kliṣṭaṃ gūḍhārthakaṃ grāmyamanyārthaṃ cāpratītikam / avimṛṣṭavidheyāṃśaṃ viruddhamatikṛt tathā / aślīlaṃ paruṣaṃ ceti doṣāḥ saptadaśa smṛtāḥ // viprud_5.2 // eṣāṃ svarūpaṃ nirūpyate / yadaprayuktaṃ kavibhiraprayuktaṃ taducyate / prakṛtānupayuktārthamapuṣṭārthaṃ taducyate // viprud_5.3 // yogamātraprasiddhaṃ yadasamarthaṃ taducyate / pādapūraṇamātraṃ yat tannirarthakamucyate // viprud_5.4 // svasaṃketaprasiddhārthaṃ neyārthaṃ parikīrtyate / śabdaśāstraviruddhaṃ yat cyutasaṃskāramucyate // viprud_5.5 // saṃdigdhaṃ tanmataṃ yat syāt saṃdigdhārthapratītikṛt / tadaprayojakaṃ yat syādaviśeṣavidhāyakam // viprud_5.6 // kliṣṭaṃ tadarthāvagatirdūradūrā yato bhavet / prayuktamaprasiddhārthe gūḍhārthaṃ parikīrtyate // viprud_5.7 // pāmaravyavahāraikaprasidhdaṃ grāmyamucyate / yadrūḍhipracyutaṃ nāma tadanyārthamudāhṛtam // viprud_5.8 // śāstramātraprasiddhaṃ yadapratītikamucyate / avimṛṣṭavidheyāṃśaṃ guṇībhūtavidheyakam // viprud_5.9 // viparītārthadhīryasmād viruddhamatikṛnmatam / aślīlaṃ yadamāṅgalyajugupsāvrīḍadhīkaram // viprud_5.10 // paruṣaṃ nāma tad yat syādvihitaṃ paruṣākṣaraiḥ // atra vanavṛttīnāṃ śatrustrīṇāṃ vacaneṣu doṣā udāhriyante / [v.2.1-aprayuktam] aprayuktaṃ yathā--- vimukhā daivatāḥ sarve te no duścyavanādayaḥ / araṇyagṛhamedhinyo yairvayaṃ hanta kalpitāḥ // viprud_5.11 // atra daivatā iti puṃliṅgaprayogaḥ doṣaḥ ; duścayavana iti ca indraparatvena kavibhirna prayuktaḥ / [v.2.2-apuṣṭārtham] apuṣṭārthaṃ yathā--- vyarthāṣṭārdhārdhabāhūnāmamīṣāmīdṛśāṃ daśām / kathaṃ sahāmahe dhigdhik kaṭhinaṃ hanta jīvitam // viprud_5.12 // atra vyarthabāhudvayānāmiti vivakṣite 'ṣṭārdhārdhabāhūnāmityanupayuktam / etadevāvimṛṣṭavidheyāṃśasyodāharaṇam / bāhudvayasya vaiyarthye vidheye tasyopasarjanatvaṃ pratīyate / [v.2.3-asamartham] asamarthaṃ yathā--- vihāya vasudhāmenāṃ caturambudharāvṛtām / ka nu gantavyamasmākamaraṇye 'pyasukhā sthitiḥ // viprud_5.13 // atra jaladhiparatvenāmbudharapadamasamartham / [v.2.3-anarthakaneyārthaccatasaṃskārasaṃdigdhāni] anarthakaneyārthacyutasaṃskārasaṃdigdhāni yathā--- vihāya ca gṛhāṃstān vai vyatyastanavavṛttayaḥ / kadā bhaviṣyate vāsaḥ kaṭakeṣu mahībhṛtān // viprud_5.14 // atra vai iti nirarthakam / vyatyastanavaśabdena vanapratītiḥ svasaṃketamātrāyateti neyārthakam / bhaviṣyate iti bhavaterātmanepaditvaṃ śabdaśāstraviruddhamiti cyutasaṃskāram / mahībhṛtāṃ kaṭakeṣu vāsa ityanena rājñāṃ nagareṣu vāsaḥ ? uta parvatānāṃ nitambeṣu ? iti saṃdehāt saṃdigdham / [v.2.4-aprayojakakliṣṭe] aprayojakakliṣṭe yathā--- hanta vartāmahe vajraghaṭṭanāt prāk calātmasu / nabhasvadaśanārātidhvajāgrajavirodhiṣu // viprud_5.15 // atra nabhasvadaśanāḥ sarpāḥ, teṣāmarātirgaruḍaḥ, sa eva dhvajo yasyeti viṣṇuḥ, tasyāgraja indrastasya virodhiṣu parvateṣu ityarthapratīteratidūratvāt kliṣṭam / parvateṣu vartanaṃ duḥ khāvahamiti prakṛte vajraghaṭṭanāt prāk calātmasviti parvataviśeṣaṇasyānupayuktatvādaprayojakam / [v.2.5-gūḍārthānyārthagrāmyarthāni] gūḍhārthagrāmyārthānyārthāni yathā--- śoṇitābjadṛśaḥ kāmaṃ śyāmagallakaṭisthalāḥ / vidagdhahṛdayāḥ śokavahninā rājakanyakāḥ // viprud_5.16 // atra śoṇitaśabdasya rudhire prasiddhasya pāṭalavarṇaparatvena prayogād gūḍhārtham / gallakaṭiśabdau kapolajaghanaparatvena grāmyaprayuktau / vidagdhahṛdayā iti viśeṣaṇaṃ dagdhahṛdayasyāvācakatvādanyārtham / [v.2.6-apratītikaram] apratītikaṃ yathā--- manūpadeśāḥ kva gatāḥ kulācāryairudīritāḥ // viprud_5.17 // atra manuśabado mantraparatvena mantraśāstramātraprasiddha ityapratītikam / [v.2.7-virudhdamatikṛt] viruddhamatikṛdyathā--- ambikāramaṇasyāṅghrisevā vyarthā kathaṃ bhavet / rājñāmakāryamitrāṇāṃ vināśaṃ samupeyuṣām // viprud_5.18 // atrāmbikāramaṇaśabdānmātṛsaṃbhogakāriṇaḥ pratītiḥ / akāryamitraśabdādakāryeṣu mitrāṇīti pratītiḥ / viyogaduḥ khaparatayā prayuktādvināśaśabdānnaśapratītiriti viruddhamatikṛt / [v.2.8-trividhāślīlam] amaṅgalavrīḍājugupsāpratītikaraṃ trividhamaślīlaṃ yathā--- abhipretapadāvāsaḥ kadā naḥ saṃbhaviṣyati / nīcaṃ sādhanameteṣāṃ parotsargaikajīvinām // viprud_5.19 // atrābhipretapadāvāsaśabdāt pretalokapadāvāsapratīteramaṅgalatvam / nīcaṃ sādhanamityanena tucchamohanapratītervrīḍākaratvam / parotsargaukajīvināmityatrotsargaśabdādadhovāyupratīterjugupsākaratvam / [v.2.9-puruṣam] paruṣaṃ yathā--- kutaḥ kāntāravṛttīnāṃ kārtārthyārthitvamasti naḥ / atra kārtārthyārthitvamiti paruṣavarṇārabdhatvam / v.3 // atha vākyadoṣāḥ // śabdahīnaṃ kramabhraṣṭaṃ visaṃdhi punaruktimat / vyākīrṇaṃ vākyasaṃkīrṇamapūrṇaṃ vākyagarbhitam // viprud_5.20 // dve bhinnaliṅgavacane dve ca nyūnādhikopame / bhagnacchando yatibhraṣṭamaśarīramarītikam // viprud_5.21 // visargaluptamasthānasamāsaṃ vācyavarjitam / samāptapunarāttaṃ ca tathā saṃbandhavarjitam // viprud_5.22 // patatprakarṣamadhikapadaṃ prakramabhaṅgavat / caturviṃśatirucyante doṣā vākyasamāśritāḥ // viprud_5.23 // eṣāṃ svarūpamudāharaṇaṃ ca / [v.3.1-śabdahīnam] śabdaśāstrahataṃ vākyaṃ śabdahīnaṃ prakīrtyate / yathā śatruvākyeṣu--- na saṃśṛṇumahe hanta hitamāptairnimantritam / yena kākatibhūbhartuḥ sevāṃ hitvā hatā vayam // viprud_5.24 // atra hitaṃ na saṃśṛṇumahe iti padadvayaprayoge doṣāviṣkārādvākyameva duṣṭamiti na padadoṣaśaṅkā / saṃpūrvasya śṛṇoterātmanepaditve karmaṇo 'nupādānaniyamāt / atha kramabhraṣṭam / kramabhraṣṭaṃ bhavedārthaḥ śābdo vā yatra na kramaḥ // viprud_5.25 // [v.3.2-kramabhraṣṭam] yathā--- prabhave kākatīndrāya turagān kariṇo 'thavā / upāyanamakurvāṇā vayaṃ daivena vañcitāḥ // viprud_5.26 // atra kariṇo yadvā turagāniti vaktavye vyutkrameṇoktam, turagāpekṣayā kariṇāmutkṛṣṭatvāt / athavā kariṇa ityarthakramabhaṅgaḥ / śabdakramabhaṅgo yathā--- kā nāma gaṇanāsmāsu kākatīyasya bhūpateḥ / yaśaḥ pratāpayormagnau sūryācandramasāvapi // viprud_5.27 // atra yaśaḥ pratāpayoścandrasūryau magnāviti śabdakrame ucite tathā noktam / yaśaḥ pratāpayoḥ sūryācandramasau magnāviti samudāyadvayānvaye yathāyogyamarthānvaye siddhe nārthakramavirodhaḥ / api tu śabdaprayoga eva kramabhaṅgaḥ / [v.3.3-visandhi] atha visandhi / visaṃhito virūpo vā yasya saṃdhirvisaṃdhi tat / yathā--- śauryāṇi īdṛśānyāsan pṛthvaiśvaryaṃ kva vā gatam / atra śauryāṇi īdṛśānīti visandhi / pṛthvaiśvaryamiti saṃdhivairūpyam / atha punaruktimat / śabdārthapaunaruktye tu tadvākyaṃ punaruktimat // viprud_5.28 // [v.3.4-punaruktim] yathā--- jīrṇakānanasaṃkīrṇe vindhye kānanavṛttayaḥ // viprud_5.29 // atra kānanasaṃkīrṇe kānanavṛttaya iti punaruktimat / [v.3.5-vyākīrṇam] atha vyākīrṇam / vyākīrṇaṃ tadvibhaktīnāṃ vyākīrṇe ca mitho 'nvaye / yathā--- sukhārthino mahīpālā vartadhvaṃ kākatīśituḥ / ājñāmurasi bibhrāṇāḥ śirasi kroḍamudrikām // viprud_5.30 // atra kroḍamudrikāmurasi śirasyājñāṃ bibhrāṇā iti saṃbandhaḥ / [v.3.6-vākyasaṃkīrṇam] atha vākyasaṃkīrṇam / vākyāntarapadaiḥ kīrṇaṃ vākyasaṃkīrṇamucyate // viprud_5.31 // yathā--- mānena mahatāsmābhirvane vaktre na tiṣṭhatām / vindhayasya jīvitaṃ tanno jātamadya tṛṇaṃ kṛtam // viprud_5.32 // atra mahatā mānena asmābhiryattṛṇaṃ vaktre na kṛtaṃ tadadya vindhyasya vane tiṣṭhatāṃ no jīvitaṃ jātamiti vākyadvayapadānāmanyonyasaṃkīrṇatā / [v.3.7-apūrṇam] athāpūrṇam--- apūrṇaṃ tadbhaved yatra na saṃpūrṇaḥ kriyānvayaḥ / yathā--- śaileṣvasmākamāvāso vanyaiḥ socchvasitā vayam / mṛgairbandhumataścāsmān paśyan dhātā pramodatām // viprud_5.33 // atra śailavāsān vanyavṛttīn mṛgabāndhavān paśyanniti vivakṣitasaṃbandhau na saṃpūrṇaḥ / [v.3.8-vākyagarbhatam] atha vākyagarbhitam / tad vākyagarbhi taṃ yasya madhye vākyāntaraṃ bhavet // viprud_5.34 // yathā--- jñātvāpyandhrapurīndrasya krodhāgnimatiduḥ saham / yadvā na laṅghyate daivaṃ tasminnipatitā vayam // viprud_5.35 // atrātiduḥ sahaṃ krodhāgniṃ jñātvāpi tasminnipatitā vayamiti vākyamadhye yadvā na laṅghyate daivamiti vākyāntaramanupraviṣṭamiti vākyagarbhitatvam / [v.3.9-bhinnaliṅgavacane] atha bhinnaliṅgavacane / yatropamā bhaved bhinnavacanā bhinnaliṅgakā / tadbhinnavacanaṃ bhinnaliṅgaṃ cāhurmanīṣiṇaḥ // viprud_5.36 // dvayorudāharaṇaṃ yathā--- samudrā iva gambhīraṃ mano yādavabhūbhujaḥ / giriṇevāndhranṛpatidhvajinyā kaluṣīkṛtam // viprud_5.37 // atra samudrā iva gambhīramiti bhinnavacanam / giriṇeva dhvajinyeti bhinnaliṅgam / athādhikanyūnopame / [v.3.10-adhikanyūnopame] yatropamānamadhikaṃ nyūnaṃ vā syādviśeṣaṇaiḥ / tatrādhikopamaṃ pūrvaṃ nyūnopamamataḥ param // viprud_5.38 // dvayoḥ yathākramamudāharaṇam / kṣāmakṣāmamukhāḥ kāntāḥ kānane mālaveśituḥ / grīṣme nadya iva glānapadmotpalabisāvilāḥ // viprud_5.39 // atra kṣāmakṣāmamukhānāṃ kāntānāmupamānabhūtāsu nadīṣu mlānapadmatvamātraṃ vaktavyam / mlānotpalabisāvilā ityadhikam / nyūnopamaṃ yathā--- hārāṅgarāgasubhagā nagareṣu yathā vayam / tathaiva nirjharākīrṇā vibhānti dharaṇībhṛtaḥ // viprud_5.40 // atra hārasthāne nirjharā uktāḥ / aṅgarāgasthāne kimapi noktamiti nyūnopamatvam / [v.3.11-bhagnachandokayatibhraṣṭe] atha bhagnacchandoyatibhraṣṭe / chandobhagnaṃ vaco yatra tadbhagnacchanda ucyate / yatra sthāne yatibhraṃśastad yatibhraṣṭamucyate // viprud_5.41 // yathā--- vindhyāraṇyakṛtakuṭumbarakṣaṇasya kiṃ bhadraṃ bhavati janasya mādṛśasya // viprud_5.42 // atra vindhyāraṇyeti tṛtīyavarṇe yatibhaṅgaḥ / pādāntavarṇasya gurutvābhāvācchandobhaṅgaḥ / [v.3.12-aśarīraram] athāśarīram / kriyāpadena rahitamaśarīraṃ prakīrtyate / yathā--- hanta niṣkaruṇo dhātā krīḍato maṇikuṭṭime / kānane kaṇṭakākīrṇe sthitān pāṇḍyaśiśūnimān // viprud_5.43 // atra kriyāpadaṃ na vihitam / etadevānanvayākhyaṃ dūṣaṇam / [v.3.13-arītikam] athārītikam / rasānanuguṇā rītiryatrārīti taducyate // viprud_5.44 // yathā--- akharvagarvadurvāradorargalanirargalāḥ / hā bandhuvargāḥ sarve 'pi kṛtāntātithayaḥ kṛtāḥ // viprud_5.45 // atra karuṇe 'nucito varṇāḍambaraḥ / atha visargaluptam / otvaṃ lopo visargasyāsakṛlluptavisargakam / [v.3.14-visargaluṇatam] yatra visargo bahudhautvaṃ lopaṃ vā prāpnoti tadvisargaluptam / yathā--- vyartho manoratho yāto jāto vāso dhruvo marau / mlānā dīnā hatā jīrṇā vanānteṣvīdṛśā vayam // viprud_5.46 // [v.3.15-asthānasamārasyam] athāsthānasamāsam / apadasthasamāsaṃ tat samāso yatra nocitaḥ // viprud_5.47 // yathā--- kuto vaimukhyamasmāsu brahmaṇaḥ paruṣātmanaḥ / ityudagratarabhrāmyadbhṛkuṭīkuṭilānanāḥ // viprud_5.48 // atra vedhase krudhyatāṃ nṛpāṇāmuktau na samāsaḥ / kiṃ tu kavivacane samāsa ityapadasthasamāsaḥ / [v.3.16-vāccavarjitam] atha vācyavarjitam / noktaṃ syādyatra vaktavyaṃ tadāhurvācyavarjitam / yathā--- durdaśāṃ pratipannānāmasmākaṃ jīvitaṃ matam // viprud_5.49 // atra durdaśāṃ pratipannānāmapītyapiśabdo vaktavyo noktaḥ / [v.3.17-samāptapunarāntakaṃ,patatprakarṣaṃ ca] atha samāptapunarāttakaṃ patatprakarṣaṃ ca / samāpya punarādāne samāptapunarāttakam / patatprakarṣaṃ tatprāhuḥ prakarṣo yatra viślathaḥ // viprud_5.50 // dvayorudāharaṇaṃ yathā--- dhāvanmṛgeṣu saṃbhrāmyatkariṣūdyattarakṣuṣu / vindhyāraṇyeṣu tiṣṭhāmaḥ kṣubhyadbhallūkapaṅktiṣu // viprud_5.51 // atra vindhyāraṇyeṣu tiṣṭhāmaḥ iti samāpya kṣubhyadbhallūkapaṅktiṣviti punarādānāt samāptapunarāttakam / atha bhrāmyatkariṣūdyattarakṣuṣu dhāvanmṛgeṣviti vaktavye na tathoktamiti patatprakarṣatā / [v.3.17-saṃbandhavarjitam] atha saṃbandhavarjitam / saṃbandhavarjitaṃ tat syād yatreṣṭenānvayo hataḥ / yathā--- bhadrāsanāni dṛṣadaḥ chatrāṇi ca mahīruhaḥ / durdaśārājyamūrdhābhiṣiktāḥ punaraho vayam // viprud_5.52 // atra rājye bhadrāsanāni dṛṣada ityādisaṃbandho noktaḥ / [v.3.18-adhikapadam] athādhikapadam / yatrādhikapadoktiḥ syāt tatrādhikapadaṃ matam // viprud_5.53 // yathā--- vimuktā vallabhairetā vanānte ghūrjarastriyaḥ / sudhāṃśumaṇḍalākārarūpakramavipāṇḍurāḥ // viprud_5.54 // atra sughāṃśumaṇḍalākāra ityetāvatā paripūrṇe maṇḍalākāravipāṇḍuratve rūpakrama ityadhikam / [v.3.19-bhagnaprakramam] atha bhagnaprakramam / prakrāntaniyamatyāge bhagnakramamihocyate // viprud_5.55 // yathā--- guhā gṛhāṇi śabarā bāndhavā vindhyabhūḥ purī / sarito dīrghikāḥ kaṣṭamākrīḍāḥ kānanāni naḥ // viprud_5.56 // atra bahuvacanatayā prathamaṃ prakamya vindhyamūḥ purītyekavacanokteḥ prakramabhraṣṭam / v.4 // athārthadoṣāḥ // apārthaṃ vyarthamekārthaṃ sasaṃśayamapakramam / bhinnaṃ caivātimātraṃ ca paruṣaṃ virasaṃ tathā // viprud_5.57 // hīnādhikopame syātāmasadṛkṣopamaṃ tathā / aprasiddhopamaṃ hetuśūnyaṃ ca niralaṃkṛti // viprud_5.58 // aślīlaṃ ca viruddhaṃ ca tathā sahacaracyutam / evamaṣṭādaśa proktā doṣā arthasamāśrayāḥ // viprud_5.59 // eṣāṃ svarūpamudāharaṇaṃ ca / [v.4.1-apārtham] samudāyārthaśūnyaṃ yadapārthaṃ tat prakīrtyate / yathā--- kutaḥ śuṣyadapā nadyaḥ kā vārtā colamaṇḍale / phaṇāḥ sahasraṃ śeṣasya bhāraḥ kati kulācalāḥ // viprud_5.60 // atra na kaścidvākyārthaḥ pratīyate / [v.4.2vyartham] atha vyartham / yat prayojanaśūnyaṃ syāt tad vyarthaṃ parikīrtyate // viprud_5.61 // yathā--- nirmalaṃ kulamudvelaṃ śauryaṃ vaḥ prathitaṃ yaśaḥ / kimityandhrapateḥ pādapīṭhaṃ pāṇḍyairna sevyate // viprud_5.62 // atra nirmalaṃ kulamityādipraśaṃsā sevā kartavyetyupadeśe nopayujyate / [v.4.3-ekārtham] athaikārtham / uktābhinnārthakaṃ yat syādekārthaṃ tannigadyate / yathā--- viśīrṇaṃ śatadhā ceto mūrcchitān vīkṣya bālakān / śiśūn niścetanān dṛṣṭvā khaṇḍitaṃ śataśo manaḥ // viprud_5.63 // atra pūrvottarārdhayorabhinnārthatvam / [v.4.4-sasaṃśayam] atha sasaṃśayam / vākyārthasaṃśayo yatra tat sasaṃśayamiṣyate // viprud_5.64 // yathā--- karikumbhau stanāvadya jayatāṃ kṣāmatāṃ gatau / latā vapuḥ śriyaḥ strīṇāṃ hasantu mlānatāṃ gatāḥ // viprud_5.65 // atra karikumbhayoḥ stanayośca latānāṃ vapuḥ śriyāṃ ca kartṛkarmatvasaṃśayaḥ / [v.4.5-apakmam] athāpakramam / yatra pūrvāparībhāvavihatistadapakramam / yathā--- hanta vyādāya vaktrāṇi nidrāntyantarvaṇaṃ striyaḥ / tṛṇaistatpatitairasmān śikṣayantyastathākramam // viprud_5.66 // atra nidrottarakālīnamukhyādānasya pūrvakālatvamuktamityapakramatvam / [v.4.6-bhinnam] atha bhinnam / saṃbandhavarjitaṃ yat syāt tadbhinnaṃ parikīrtyate // viprud_5.67 // yathā--- nūnaṃ phāleṣu lāṭānāṃ na dhātrā likhitā lipiḥ / yadasmākaṃ kuṭumbāni viṣīdanti marusthale // viprud_5.68 // atra marusthalanivāsaviṣādasya phālasthalagatalipyabhāvasya ca na saṃbandhaḥ / [v.4.7-atimātram] athātimātram / yat sarvalokātītaṃ tadatimātraṃ prakīrtyate / yathā--- mā bhūdekārṇavaṃ viśvamiti saṃkocitāśrubhiḥ / araṇye lāṭanārībhirasaṃkhyā nimnagāḥ kṛtāḥ // viprud_5.69 // atrāśrubhirjagadekārṇavamityayuktiḥ / [v.4.8-puruṣam] atha paruṣam / atikrūrārthasahitaṃ paruṣaṃ parikīrtyate // viprud_5.70 // yathā--- dāvānalendhanaṃ sadyaḥ kriyantāmarbhakā ime // viprud_5.71 // atra palāni yācamānān śiśūnuddiśyātiparuṣoktiḥ / [v.4.9-virasam] atha virasam / aprastutarasaṃ yat tadvirasaṃ parikīrtyate / yathā--- candrānanāḥ kaṭākṣairnaḥ paśyatāmṛtavarṣibhiḥ / śocitvālamiti kliṣṭāḥ kirātaiścolasubhruvaḥ // viprud_5.72 // atra puruṣaviyogakhinnānāṃ strīṇāṃ vanacaraiḥ saṃbhogaprārthanaṃ virasam / [v.4.10-hinopamam] atha hīnopamam / hīnaṃ yatropamānaṃ syāt taddhi hīnopamaṃ matam // viprud_5.73 // yathā--- śunakairiva sāraṅgā bhavadbhirnihatā dviṣaḥ / kva gataṃ pauruṣaṃ tadvaḥ kānanaikanivāsinām // viprud_5.74 // atra śunakairiva bhavadbhiriti hīnopamam / [v.4.11-adhikopamam] athādhikopamam / yatropamānamadhikaṃ tad bhavedadhikopamam / yathā--- amī pāresarastīraṃ bakā niścalamūrtayaḥ / maharṣaya ivāsmābhiradya sopadravāḥ kṛtāḥ // viprud_5.75 // atra bakā maharṣaya ivetyadhikopamam / [v.4.12-asadṛśopamam] athāsadṛśopamam / yadatulyopamānaṃ tad bhavedasadṛśopamam // viprud_5.76 // yathā--- eṣa vindhyācalaḥ sāndrakuñjoccalitanirjharaḥ / phālekṣaṇasphuradvahniśikhāṭopa iveśvaraḥ // viprud_5.77 // atra kuñjoccalitanirjharasya vindhyācalasya phālekṣaṇaspuradvahnerīśvarasya ca mitho na sādṛśyam / [v.4.13-aprasidhdopamam] athāprasiddhopamam / aprasiddhopamānaṃ yadaprasiddhopamaṃ matam / yathā--- bāṣpāmbuklinnanetrāṇi mukhānyaṅgamṛgīdṛśām / himadūṣitapatrāṇi kumudānīva nirmudām // viprud_5.78 // atra mukhānāṃ kumudānyupamānatayā kaviloke na prasiddhāni / [v.4.14-hetuṣūnyam] atha hetuśūnyam / hetorvinārthakathanaṃ hetuśūnyaṃ pracakṣate // viprud_5.79 // yathā--- mudhānudhāvanaṃ jātaṃ mārge 'smin mauktikāṅkite / anveṣṭumanyato yāmi padavīyaṃ na subhruvaḥ // viprud_5.80 // atra subhruvaḥ padavīyaṃ na bhavatīti heturnoktaḥ / [v.4.15-niralaṃkṛti] atha niralaṃkṛti / alaṃkāreṇa rahitaṃ niralaṃkāramucyate / yathā--- āghrāya surabheryonimunmukhaidīrghamehanaiḥ / mahokṣerlambamānāṇḍairviṣvag vyākulitaṃ vanam // viprud_5.81 // [v.4.16-aślīlam] atra na kaścidalaṃkāraḥ / ślādhyaviśeṣaṇābhāvāt na svābhāvoktiḥ / athāślīlam / aślīlārthasya kathanamaślīlaṃ parikīrtyate // viprud_5.82 // asyāpi pūrvamevodāharaṇam / [v.4.17-virudhdam] atha viruddham / viruddhaṃ deśakālādiviruddhaṃ bahudhocyate / yathā-- diśyuttarasyāṃ nedīyānudvelo lavaṇārṇavaḥ / marudeśe 'pi gaṅgā naḥ pipāsāṃ śāmayiṣyati // viprud_5.83 // atra diśyuttarasyāṃ lavaṇārṇava iti digvirodhaḥ / marau gaṅgeti deśavirodhaḥ / araṇyamahiṣodagraviṣāṇodarajanmanām / mahatyarghe 'pi muktānāṃ striyo muktāvibhūṣaṇāḥ // viprud_5.84 // atra mahiṣaviṣāṇebhyo muktānāṃ janmeti lokavirodhaḥ / evaṃ viruddhāntaramapyudāhāryam / [v.4.18-sahacarabhraṣcam] atha sahacarabhraṣṭam / mataṃ sahacarabhraṣṭamatulyānāṃ nibandhane // viprud_5.85 // yathā--- śāntyā śrutaṃ hriyā nārī manmathena ratotsavaḥ / śrutena dhiṣaṇā vanyavṛttyā jīvanti śātravāḥ // viprud_5.86 // atra śrutadhiṣaṇābhyāṃ nārīratotsavayorapakṛṣṭatvāt sahacarabhraṣṭam / evaṃ doṣāntarāṇi yathāsaṃbhavamūhyāni / rasabhāvādīnāṃ svaśabdavācyatā duṣṭaiva // iti śrīvidyānāthakṛtau pratāparudrayaśobhūṣaṇe 'laṃkāraśāstre doṣaprakaraṇaṃ samāptam / vi. // atha guṇaprakaraṇam // atha guṇā nirūpyante / śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā / arthavyaktirudāratvaṃ tathā kāntirudāttatā // viprud_6.1 // ojaḥ suśabdatā preyānaurjityamatha vistaraḥ / samādhiḥ saukṣmyagāmbhīrye saṃkṣepo bhāvikaṃ tathā // viprud_6.2 // saṃmitatvaṃ tathā prauḍhī rītiruktirgatistathā / caturviṃśatirete syurguṇāḥ kāvyaprakāśakāḥ // viprud_6.3 // [vi.1-guṇānāmudeśaḥ] eṣāṃ madhye keṣāṃcid doṣaparihārakatvena guṇatvam / keṣāṃcit svata evotkarṣahetutvād guṇatvam / tatra ye svata eva cārutvātiśayahetavaste paramutkṛṣṭāḥ / duṣṭatvaparihārahetūnāṃ guṇatvaṃ na sarvasaṃmatam / ye tu doṣābhāvatayā guṇatvamicchanti teṣāmeva saukumāryādayo guṇatvena saṃmatāḥ / śrutikaṭurūpadoṣanirākaraṇāya saukumāryaṃ saṃmatam / grāmyadoṣanirākaraṇāya kāntiḥ svīkṛtā / apuṣṭārthanirākaraṇāyārthavyaktirmatā / nyūnādhikapadanirākaraṇāya saṃmitatvaṃ matam / anucitārthanirākaraṇārthamudāttatā svīkṛtā / visaṃdhinirākaraṇāya aurjityaṃ matam / patatprakarṣanirākaraṇāya rītiriṣṭā / kliṣṭaparihārāya prasādo mataḥ / aślīlaparihārārthamuktiḥ svīkṛtā / cyutasaṃskāraparihārārthaṃ sauśabdyamiṣṭam / prakramabhaṅganirākaraṇāya samatā matā / paruṣadoṣanivṛttyarthaṃ preyān mataḥ / evaṃ yathāsaṃbhavaṃ keṣāṃciddoṣaparihārakatvena guṇatvam / eṣāṃ guṇānāṃ svarūpamudāharaṇaṃ ca / [vi.2-ślevaḥ] mithaḥ saṃśliṣṭapadatā śleṣa ityabhidhīyate / bahūnāṃ padānāmekapadavadavabhāsamānatvaṃ śliṣṭatvam / yathā--- śrīmatkākativīrarudramakhilakṣmāpālamaulisphura- nmāṇikyadyutirañjitāṅghrimakhilaprakhyātaśauryodayam / viśvatrāṇavinidramakṣayaguṇajyotsnāvitānāvṛta- vyomāgāramanalpavaibhavamamuṃ stotuṃ vayaṃ neśmahe // viprud_6.4 // atra pāṭhasamaye padānāmekavadavabhāsamānatvāt śleṣaḥ / [vi.3-prasādaḥ] atha prasādaḥ / prasiddhārthapadatvaṃ yat sa prasādo nigadyate // viprud_6.5 // yathā--- pratāparudradevo 'yaṃ bhāti lakṣmīpatiḥ svayam / yenāmya locane phullapuṇḍarīkamanohare // viprud_6.6 // atra jhaṭityarthasamarpakapadatvāt prasādaḥ / [vi.4-samatā] atha samatā / avaiṣamyeṇa bhaṇanaṃ samatā sā nigadyate / yathā--- vadānyatarumañjarīsurabhyaḥ śravaḥ pāraṇaṃ guṇā vidadhate satāṃ jagati vīrarudraprabhoḥ / sudhāmadhurimādharīkaraṇacāturīcuñcavo viyaccarataraṅgiṇīviharadūrmimarmaspṛśaḥ // viprud_6.7 // atra pādacatuṣṭye 'pi tulyavadbhaṇanāt samatvam / [vi.5-mādhuryam] atha mādhuryam / yā pṛthakpadatā vākye tanmādhuryaṃ prakīrtyate // viprud_6.8 // yathā--- yaśaḥ śriyaḥ kākatibhūpaterdiśāṃ nitambabimbeṣu dukūlarītayaḥ / urojayormauktikahāravibhramāḥ śirassu jātīkusumasragujjvalāḥ // viprud_6.9 // atra vākye pāṭhasamaye 'pi pṛthakpadatvapratītermādhuryam / [vi.6-sukumāratvam] atha sukumāratvam / sukumārākṣaraprāyaṃ saukumāryaṃ taducyate / sukumāratvaṃ nāma sānusvārakomalavarṇatvam / yathā--- amandānandaniṣyandasundarīvadanendubhiḥ / nagare kākatīndrasya divāpyābhāti candrikā // viprud_6.10 // [vi.7-arthavyaktiḥ] athārthavyaktiḥ / yattu saṃpūrṇavākyatvamarthavyaktiṃ vadanti tām // viprud_6.11 // yathā--- bhāgyaṃ madhyamalokanighnamadhunā yenāsya saṃrakṣitā jātaḥ khelati vīrarudranṛpatirniḥ sīmaśauryodayaḥ / yadvā trīṇyapi viṣṭapāni dadhate dhanyatvamaṃśo harer- yat sākṣādavatīrya kākatikule svairaṃ samujjṛmbhate // viprud_6.12 // atrārthapratipādane vākyasya nirākāṅkṣatayā paripūrṇatvādarthavyaktiḥ / [vi.8-kāntiḥ] atha kāntiḥ--- atyujjvalatvaṃ bandhasya kāvye kāntiritīṣyate / yathā--- jetuḥ kākativīrarudranṛpaterjaitraprayāṇotthite kṣoṇīreṇubhare nabhasyatibhṛśaṃ bhūvibhramaṃ bibhrati / jātā martyanadī viśaṅkaṭataṭīdīrghā viyaddīrdhikā gāḍhaṃ gūḍhatamā ca gautamanadī pātālagaṅgāyate // viprud_6.13 // [vi.9-audāryam] athaudāryam / vikaṭākṣarabandhatvamāryairaudāryamiṣyate // viprud_6.14 // yathā--- jagdhvā bhūyāṃsi māṃsānyahamahamikayā baddhāgārdhyān sapītyā- masrasyoccaistarāsthyutkaṣaṇabhavakaṭatkāraraudrāgradaṃṣṭrān / saṃbibhrāṇāḥ kṣapāṭān dvipagalitavasānirjharāntarnadīṣṇān kurvantyāyodhanorvyo bhayamavanibhṛtāmandhrasainyena sṛṣṭāḥ // viprud_6.15 // [vi.10-udāttatā] athodāttatā / ślāghyairviśeṣaṇairyogo yastu sā syādudāttatā / yathā--- bṛṃhamāṇagajākīrṇā hreṣamāṇahayākulā / saṃkrīḍatsyandanā kṣveḍabhaṭā rudravibhoścamūḥ // viprud_6.16 // [vi.11-aujaḥ] athaujaḥ / ojaḥ samāsabhūyastvam // viprud_6.17 // yathā--- uddāmadviradaughadānalaharīsaurabhyalobhabhramad- bhṛṅgaśreṇinibaddhajhaṃkṛtikalāvācālitaprāṅgaṇāḥ / niḥ sīmaprathamānabhūmavibhavārambhapriyaṃbhāvukā modante bhuvi vīrarudranṛpatervidvadgṛhaśreṇayaḥ // viprud_6.18 // [vi.12-suśabdātā] atha suśabdatā / supāṃ tiṅāṃ ca vyutpattiḥ sauśabdyaṃ parikīrtyate / yathā--- āśāmaṇḍalakūlamudvahakathairabbhraṅkaṣairvaibhavai rakṣan suprajasaḥ prajāstribhuvanakṣemaṅkaraprakriyaḥ / duṣṭānāṃ bhuvi niprahantumatulairāḍhyaṃbhaviṣṇurguṇair- bhūmnā saṃcarate 'dya kākatikule rudrāvatāro hariḥ // viprud_6.19 // [vi.13-preyaḥ] atha preyaḥ / preyaḥ priyatarākhyānaṃ cāṭūktau yadvidhīyate // viprud_6.20 // yathā--- dākṣiṇyaṃ tvayi, dakṣatā tvayi, dayā tvayyunnatatvaṃ tvayi prāgalbhyaṃ tvayi, pauruṣaṃ tvayi, kalāsaṃpattvayi, śrīstvayi / audāryaṃ tvayi, dhīratā tvayi, jagaddhaureyatā ca tvayi śrīmatkākatinātha ! pālaya bhuvaṃ vairiñcakalpān śatam // viprud_6.21 // [vi.14-aurjityam] athairjityam / aurjitvaṃ gāḍhabandhatvam / yathā--- kṣoṇīrakṣaṇadakṣiṇāḥ kṣatajagatkṣobhā durīkṣakramāḥ kṣudrakṣatriyapakṣaśikṣaṇavidhau protkṣiptakaukṣeyakāḥ / uddāmodyamanasya rudranṛpaterderdaṇḍayoścaṇḍayor- garjaddurjanagarvaparvatabhidādambholayaḥ kelayaḥ // viprud_6.22 // ikṣj.15samādhiḥ] atha samādhiḥ / samādhiranyadharmāṇāṃ yadanyatrādhiropaṇam // viprud_6.23 // yathā--- pṛcchantī dugdhasindhuṃ kuśalamanusarantyādarācchaṅkarādriṃ cāṭūktyā mānayantī muhuramaranadīṃ candramagre hasantī / vaidhātrīṃ yānahaṃsāvalimanukṛpayā svāgataṃ vyāharantī lokeṣu triṣvamīṣu prabhavati mahatī vīrarudrasya kīrttiḥ // viprud_6.24 // [vi.16-vistaraḥ] atha vistaraḥ / samarthanaprapañcoktiruktasyārthasya vistaraḥ / yathā--- lokeṣu triṣu kākatīśvaraguṇān stotuṃ muhurvīkṣituṃ śrotuṃ bahvabhinandituṃ ca phaṇināmekaḥ kṣamo nāyakaḥ / yadvaktrāṇi sahasramasya kṛtino yad dve sahasre dṛśa- stā eva śrutayaḥ phaṇā daśaśatānyatyadbhutāndolane // viprud_6.25 // [vi.17-saṃmitatvam] atha saṃmitatvam / yāvadarthapadatvaṃ tu saṃmitatvamudāhṛtam // viprud_6.26 // yathā---- kākatīyanarendrasya kīrtticandanacarcanam / digaṅganā vitanvanti vataṃsīkṛtatadguṇāḥ // viprud_6.27 // [vi.18-gāmbhīryam] atha gāmbhīryam / dhvanimattā tu gāmbhīryam / yathā--- viṣaṃ kaukṣeyake gaṅgā kīrttau digvasanaṃ ripau / indurmukhe ca rudrasya kākatīyasya dṛśyate // viprud_6.28 // atra śaṅkarasya kaṇṭhe viṣaṃ, maulau gaṅgā, kaṭisthale digvastraṃ, śirasi candra iti dhvanyate / [vi.19-saṃkṣepaḥ] atha saṃkṣepaḥ / saṃkṣiptārthābhidhānaṃ yat tat saṃkṣepaḥ prakīrtyate // viprud_6.29 // yathā--- vaṃśo 'sti kākatīyānāṃ tatrāsan bahavo nṛpāḥ / teṣāṃ bhāgyavivarto 'yaṃ vīrarudro nareśvaraḥ // viprud_6.30 // atrātivistarakathanayogyārthasya saṃkṣepokteḥ saṃkṣepaḥ / [vi.20-saukṣmyam] atha saukṣmyam / antaḥ saṃjalparūpatvaṃ śabdānāṃ saukṣmyamucyate / yathā--- adhyadhaḥ parisaṃśliṣṭāḥ ṣṭhākṛñbhūdhātavaḥ sadā / vartante kākatīyendre kartaryanyatra karmaṇi // viprud_6.31 // atrādhitiṣṭhatyadhaḥ karoti paribhavatītyantaḥ saṃjalparūpatvāt saukṣmyaṃ bhavati / [vi.21-prauḍhaḥ] atha prauḍhiḥ / prauḍhirukteḥ parīpāka iti kāvyavido viduḥ // viprud_6.32 // yathā--- vīpsā padmabhavasya candramukuṭasyāvṛttirāmreḍitaṃ daityāreḥ pratibimbanaṃ suragirerindoḥ samuttejanam / karṇādeḥ punarudbhavaḥ surataroḥ sarvasvamāviṣkriyā svardhenoriti tarkayanti kavayaḥ śrīvīrarudraprabhum // viprud_6.33 // [vi.22.-uktiḥ] athoktiḥ / vidagdhabhaṇitiryā syāduktiṃ tāṃ kavayo viduḥ / yathā--- diṭṭhā kamalāsattī raṇṇo tuha suhaa cittacariatsa / bhāsanto vi tumaṃ taṃ kuvalaalacchiṃ pasāhesi // viprud_6.34 // (/dṛṣṭā kamalāsaktī rājñastava subhaga citracaritasya / bhāsvānapi tvaṃ tāṃ kuvalayalakṣmīṃ prasādhayasi //) [vi.23-rītiḥ] atha rītiḥ / yathopakramanirvāho rītirityabhidhīyate // viprud_6.35 // yathā--- ṣaḍ guṇān sevate rājā ṣaḍ ripūnavamanyate / ṣaḍ darśanānyupādatte ṣaḍ balāni ca vīkṣate // viprud_6.36 // [vi.24-bhāvikam] atha bhāvikam / bhavato vākyavṛttiryā bhāvikaṃ tadudāhṛtam // viprud_6.37 // yathā--- svāmiṃstāta kulottaṃsa vīrarudra jagatprabho / putriṇāṃ dhurameṣo 'haṃ putreṇāropitastvayā // viprud_6.38 // atra premarūpabhāvavaśāt svamiṃstāteti vākyavṛttiḥ / [vi.25-gatiḥ] atha gatiḥ / gatirnāma suramyatvaṃ svarārohāvarohayoḥ // viprud_6.39 // yathā--- prakāśye trailokye satatamatulaiḥ kākativibhor- mahobhirniḥ sīmairdinakarakarāṭopapaṭubhiḥ / tamaḥ kṛtsnaṃ śokajvaladanalarociḥ paricayaṃ dadhatsvapyudvelatyarinṛpamanassveva satatam // viprud_6.40 // atra pūrvārdhe dīrghākṣaraprāyatvāt svarasyārohaḥ / uttarārdhe 'varohaḥ / eteṣāṃ guṇānāmarthagatatvamapi kecidicchanti / prācāmācāryāṇāṃ matena saṃghaṭanāśrayatvameva guṇānām / taduktamalaṃkārasarvasve---"saṃghaṭanādharmatvena śabdārthadharmatvena ca guṇālaṃkārāṇāṃ vyavasthānam'; iti / anayaiva bhaṅgyā guṇālaṃkārāṇāṃ nirūpitaḥ svarūpabhedaḥ / anyathā svarūpabhedasya durnirūpatvāt / kāvyaśobhākaratvameva guṇālaṃkārasvarūpatvam / taduktaṃ rud'rabhaṭṭena'--- "yo hetuḥ kāvyaśobhāyāḥ so 'laṃkāraḥ prakīrtyate / guṇo 'pi tādṛśo jñeyo doṣaḥ syāt tadviparyayaḥ // '; iti / ato guṇānāṃ saṃghaṭanāśrayatvameva yuktam / iti śrīvidyānāthakṛtau pratāparudrayaśobhūṣaṇe 'laṃkāraśāstre guṇaprakaraṇaṃ samāptam / vii. // atha śabdālaṃkāraprakaraṇam // alaṅkārasvarūpanirūpaṇam / atha guṇanirūpaṇānantaramalaṅkārā nirūpyante / alaṃkriyate 'neneti cārutvaheturalaṃkāraḥ / tathā coktaṃ 'kāvyaprakāśe'--- "upaskurvanti taṃ santaṃ ye 'ṅgadvāreṇa saṃśritāḥ / hārādivadalaṃkārāste 'nuprāsopamādayaḥ // '; iti / yathā karacaraṇādyavayavagatairvalayanū parādibhistattadalaṃkāratayā prasiddhairavayavyevālaṃkriyate tathā śabdārthāvayavagatairanuprāsopamādibhistattadalaṃkāratayā prasiddhairavayavībhūtaṃ kāvyamupaskriyate / āśrayāśrayibhāvenālaṃkāryālaṃkārabhāvo lokavat kāvye 'pi saṃmataḥ / cārutvahetutve 'pi guṇānāmalaṃkārāṇāṃ cāśrayabhedādbhedavyapadeśaḥ / saṃghaṭanāśrayā guṇāḥ, śabdārthāśrayāstvalaṃkārāḥ / tatra prathamaṃ śabdārthobhayagatatvena traividhyamalaṃkāravargasya / arthālaṃkārāṇāṃ cāturvidhyam; kecit pratīyamānavastavaḥ ; kecit pratīyamānaupamyāḥ kecit pratīyamānarasabhāvādayaḥ; kecidasphuṭapratīyamānā iti / samāsoktiparyāyoktyā'kṣepavyājastutyupameyopamānanvayātiśayoktiparikarāprastutapraśaṃsānuktanimittaviśeṣoktiṣupratīyamānaṃ vastu kāvyopaskāratāmupayāti / rūpakapariṇāmasaṃdehabhrāntimadullekhāpahnavotprekṣāsmaraṇatulyayogitādīpakaprativastūpamādṛṣṭāntasahoktivyatirekanidarśanāśleṣeṣvaupamyaṃ gamyate / rasavatpreyaūrjasvisamāhitabhāvodayabhāvasaṃdhibhāvaśabalatāsu rasabhāvādirvyajyate / upamāvinoktyarthāntaranyāsavirodhavibhāvanoktaguṇanimittaviśeṣoktiviṣasamacitrādhikānyonyakāraṇamālaikāvalīvyāghātamālādīpakakāvyaliṅgānumānasārayathāsaṃkhyārthāpattiparyāyaparivṛttiparisaṃkhyāvikalpasamuccayasamādhipratyanīkapratī paviśeṣanimīlanasāmānyāsaṅgatitadguṇātadguṇavyājoktivakroktisvabhāvoktibhāvikodātteṣu sahṛdayahṛdayāhlādi sphuṭaṃ pratīyamānaṃ nāsti / // atretthamalaṃkārakakṣyāvibhāgaḥ // sādharmyaṃ trividham---bhedapradhānamabhedapradhānaṃ bhedābhedapradhānaṃ ceti / upamānopameyayoḥ svato bhinnatvācchābdametanna vāstavam / rūpakapariṇāmasaṃdehabhrāntimadullekhāpahnavānāmabhedapravānasādharmyanibandhanatvam / dīpakatulyayogitānidarśanādṛṣṭāntaprativastūpamāsahoktipratīpavyatirekāḥ bhedapradhānasādhargyanibandhanāḥ / upamānanvayopameyopamāsmaraṇānāṃ bhedābhedasādhāraṇasādharmyamūlatā / utprekṣātiśayoktī adhyavasāyamūle / vibhāvanāviśeṣoktiviṣamacitrāsaṅgatyanyonyavyāghātātadguṇabhāvikaviśeṣāṇāṃ virodhamūlatā / yathāsaṃkhyaparisaṃkhyārthāpattivikalpasamuccayānāṃ vākyanyāyamūlatā / parivṛttipratyanīkatadguṇasamādhisamasvabhāvoktyudāttavinoktayo lokavyavahāramūlāḥ / kāvyaliṅgānumānārthāntaranyāsānāṃ tarkanyāyamūlatā / kāraṇamālaikāvalīmālādīpakasārāḥ śṛṅglāvaicitryamūlāḥ / vyājoktivakroktimīlanānyapahnavamūlāni / samāsoktiparikarau viśeṣaṇavaicitryamūlau / // athālaṃkārāṇāṃ parasparavailakṣaṇya nirūpyate // āropagarbhatve 'pyāropyamāṇasya prakṛtopayogānupayogābhyāṃ pariṇāmarūpakayorbhedaḥ / āropaviṣayasyāropyamāṇarūpasaṃbhavāsaṃbhavābhyāmullekharūpakayorbhedaḥ / āropaviṣayasya saṃdehabhrānt yapahnavaiḥ sandehabhrāntimadapahnavānāṃ parasparaṃ bhedaḥ / sādharmyamūlatve 'pi tulyayogitādīpakanidarśanāvyatirekadṛṣṭāntebhyaḥ sādharmyasya vācyatvādupamānanvayopameyopamā bhidyante / sādharmyasya vācyatvagamyatvābhyāmupameyopamāprativastūpamayorbhedaḥ / vastuprativastubimbapratibimbabhāvābhyāṃ prativastūpamādṛṣṭāntayorbhedaḥ / prastutāprastutānāṃ vyastasamastatvābhyāṃ tulyayogitādīpakayorbhedaḥ // upamānasya prasiddhatvāprasiddhatvābhyāmupamotprekṣayorbhedaḥ / arthasāmyaśabdasāmyābhyāmupamāśleṣayorbhedaḥ / upamānopameyayorbhedābhedābhyāmupamānanvayayorbhedaḥ / upamānopameyabhāvasya paryāyayaugapadyābhyāmupameyopamānanvayayorbhedaḥ / aprastutasya vācyatvagamyatvābhyāmaprastutapraśaṃsāsamāsoktyorbhedaḥ / vācyavyaṅgyayoḥ prastutatve paryāyoktiḥ vācyasyāprastutatve 'prastutapraśaṃsā / vyāptipakṣadharmatādyabhāvāt kāvyaliṅgasyānumānādbhedaḥ / sādhāraṇaguṇayogād bhedānupalabdhau sāmānyam / utkṛṣṭaguṇayogānnyūnaguṇatirodhāne mīlanam / anyavyavacchede tātparyābhāvāduttarālaṃkārasya parisaṃkhyāto bhedaḥ / kākatālīyatayā kāryasādhane kāraṇāntaropanipāte samādhiḥ / ahamahamikayā kāryasādhane bahūnāṃ kāraṇānāmudyame dvitīyaḥ samuccayaḥ / nihnavasya vācyatvagamyatvābhyāmapahnavavyājastutyorbhedaḥ / anyeṣāṃ bhedaḥ spaṣṭa eva / yadyapi vyājoktimīlasāmānyeṣu kathaṃcit sādṛśyamasti ; tathāpyavivakṣitatvānna sādṛśyamūleṣu gaṇanā / śabdālaṃkārā nirūpyante / athālaṃkārasvarūpavibhāgānantaraṃ śabdārthayormadhye śabdasyārthaṃ pratītyantaraṅgatvāt prathamaṃ śabdālaṃkārā nirūpyante / [vii.1-chekānuprāsaḥ]: chekānuprāsaḥ bhavedavyavadhānena dvayorvyañjanayugmayoḥ / āvṛttiryatra sa budhaiśchekānuprāsa iṣyate // viprud_7.1 // yatrāvyavahitayorvyañjanayugmayordvayoḥ paunaruktyaṃ tatra chekānuprāsaḥ / yathā--- mahīmahīnavibhave dhatte kṣemaṃkare kare / rājanyajanyavijayī rājā rājadguṇodayaḥ // viprud_7.2 // [vii.2-vṛtyānuprāsaḥ] vṛttyanuprāsaḥ / ekadviprabhṛtīnāṃ tu vyañjanānāṃ yathā bhavet / punaruktirasau nāma vṛttyanuprāsa iṣyate // viprud_7.3 // yathā--- re re kṣudramahīkṣitaḥ ! kṣaṇamitaḥ śrīkākatikṣmāpater- vīkṣadhvaṃ dhvajinīṃ durīkṣasubhaṭāṃ protkṣiptakaukṣeyakaiḥ / yotsyadhve yadi labhyamakṣayapadaṃ kāntārapakṣo vṛthā kṣmābhṛtkukṣicarattarakṣunikarāt tatrātmarakṣā kutaḥ // viprud_7.4 // [vii.3-yamakam] yamakam / yamakaṃ paunaruktye tu svaravyañjanayugmayoḥ // viprud_7.5 // chekānuprāse vṛttyanuprāse ca svarapaunaruktyamānuṣaṅgikam / yamake tu sasvarayoḥ vyañjanayugmayoḥ āvṛttiḥ / tasyādimadhyāntagatatvena bahavo bhedāḥ / atra diṅmātramudāhriyate / pratāpaḥ kākatīndrasya mahāmahimatejasaḥ / śriyaṃ dadhāti padmeṣṭamahāmahimatejasaḥ // viprud_7.6 // yatrārthaḥ pramukhe kiṃcit bhāsate punaruktavat / punaruktavadābhāso 'laṃkāraḥ sa satāṃ mataḥ // viprud_7.7 // [vii.4-punarīktavadābhāsaḥ] yatrārthaḥ punaruktavadābhāsate, anvayavelāyāmanyathā bhavati, sa punaruktavadābhāso 'laṃkāraḥ / arthālaṅkāratve 'pyasya śabdapaunaruktyāśritatvācchabdālaṃkāraprastāve lakṣaṇaṃ kṛtam / yathā--- jiṣṇurindraḥ kṣitibhujāṃ śrīpatiḥ puruṣottamaḥ / bhāsvān sūryasphurattejāḥ kākatīndro virājate // viprud_7.8 // athobhayapaunaruktyālaṃkāraḥ kathyate / [vii.5-larāṭānuprāsaḥ] lāṭānuprāsaḥ / śabdārthayoḥ paunaruktyaṃ yatra tātparyabhedavat / sa kāvyatātparyavidāṃ lāṭānuprāsa iṣyate // viprud_7.9 // yatra śabdārthayostātparyabhedamātraṃ na svarūpabhedastatra lāṭānuprāsaḥ / yathā--- guṇā guṇāste gaṇyante ye rudranṛpamāśritāḥ / nītirnītirasau tasya lakṣmīrlaṃkṣmīśca kathyate // viprud_7.10 // [vii.6-padmabandhādiḥ] citrālaṃkāraḥ padmabandhādiḥ / padmādyākārahetutve varṇānāṃ citramucyate / ādigrahaṇāccakrabandhādayaḥ / tatrāṣṭadalapadmabandho yathā--- yātā yasyāsamagrānatimiha kanakāsthānasaktāsanāyā yānāsaktāsanasthā sukhayatu kamalābhyāsasujñānamāyā / yā mānajñā susabhyā kṣitipatitilakaṃ jñātiraktā sageyā yāge saktā ratijñā sukṛtiṣu phalitagrāmasasyāyatāyā // viprud_7.11 // [vii.7-cakrabandhaḥ] cakrabandho yathā--- lakṣmīvīkṣitavaibhavasya jagatāṃ nāthasya bhadraśriyo dikṣvārabdhanijapratāpajanitāṃ bhākṛddhurāṃ yacchataḥ / nityaṃ rudrajanādhipasya jayino bhāti prikāśaṃ sthirā rājatpālanamoditātmani bhuje yogyāśritatvād dharā // viprud_7.12 // atra cakrabandhe vaijanāthakṛtivīrarudrayaśa iti pratīyate / [vii.8-nāgabandhaḥ] nāgabandho yathā--- ojasye rudradeve vibhavati mahimatyājitānyapratāpe vidyāvarye 'bhinetaryuruharicaritaṃ viśvavistārabhāji / vairivrātā bhajante vanamatimalinakhyātayo devaviddhā vanyairadhvanyavāri kṣatimati vividhe jantubhiḥ sthānabhājaḥ // viprud_7.13 // iti śrīvidyānāthakṛtau pratāparudrayaśobhūṣaṇe 'laṃkāraśāstre śabdālaṃkāraprakaraṇaṃ samāptam / viii. // atha arthālaṃkārāḥ // tatra prathamamanekālaṃkārabījabhūtatvādupamā nirūpyate / [viii.1.upamāvibhāgaḥ] svataḥ siddhena bhinnena saṃmatena ca dharmataḥ / sāmyamanyena varṇyasya vācyaṃ cedekadopamā // viprud_8.1 // yatra svataḥ siddhena svato bhinnena sahṛdayasaṃmatenāprakṛtena saha prakṛtasya dharmataḥ sādṛśyamekadā vācyaṃ ced bhavati tatropamā / svataḥ siddhenetyanenotprekṣāvyāvṛttiḥ / utprekṣāyāmaprasiddhasyāpyupamānatvasaṃbhavāt / yathā--- kīrttiḥ kākativīrudranṛpateḥ siṃhāsanādhyāsinaḥ prācāṃ bhumībhujāṃ yaśaḥ pidadhatī koṭīndutulyadyutiḥ / rakṣādakṣiṇarājalābhajanitāmandapramodotthitā railokyāṭṭahāsaprabhave kakubhāṃ prānteṣu vidyotate // viprud_8.2 // atra prabhāśabdo jātivacanaḥ / trailokyāṭṭahāsaprabhāyāḥ kaviprauḍhoktisiddhatvānnopamāśaṅkāvakāśaḥ / svato bhinnenetyanenānanvayanyāvṛttiḥ / ananvaye ekasyaivopamānopameyatvasaṃbhavāt / tathā hi--- santu loke suvarṇādriratnākarasudhākarāḥ / tathāpi vīrarudro 'yaṃ vīrarudra iva svayam // viprud_8.3 // saṃmatenetyanena nyūnopamādivyāvṛttiḥ / yathā--- udanvāniva gambhīraḥ suvarṇādririvonnataḥ / diṅmahebha iva kṣoṇīdhaureyaḥ kākatīśvaraḥ // viprud_8.4 // atra samudrasuvarṇādridiggajānāmupamānatvaṃ yogyamityupamaiveyam / dharmata ityanena śleṣālaṃkāravailakṣaṇyam / śleṣe śabdasāmyamātramabhyupagataṃ na guṇakriyāsāmyam / tathā hi --- nīrājayantyadhrapurīramaṇyaḥ pradīpajālairvaravīrarudram / candrānanā gotrapatiṃ rajanyastārāgaṇairmerumiva sphuradbhiḥ // viprud_8.5 // atra pratāparudraṃ purastriyo nīrājayanti meruṃ rajanya iveti nopamā / gotrapatimiti viśeṣaṇārthasya sāmyābhāvāt / gotraśabdena rājapakṣe kulapratītiḥ, merupakṣe parvapratītiḥ / tathā candrānanā iti strīpakṣe candra iva ānanaṃ yāsāmiti samāsaḥ / rātripakṣe candra evānanaṃ yāsāmiti śabdamātrasāmyena nopamāprāptiḥ / kiṃ tu śleṣa eva / anyena varṇyasya sāmyamityanena pratīpālaṃkāro vyāvartyate / tathā hi--- loko 'yamaviśeṣajñaḥ kiṃ kurmaḥ kasya kathyate / yat kākatinarendreṇa sumerurupamīyate // viprud_8.6 // atrāprakṛtasya meroḥ prakṛtena rājñā sādṛśyamiti pratīpālaṃkāro nopamā / ekadā sāmyamityanena upameyopamāvyāvṛttiḥ / upameyopamāyāmupamānopameyayoranekadā sāmyapratipādanam / dharmo 'rtha iva pūrṇaśrīrartho dharma iva sthitaḥ / kāmastāviva tau kāma iva rudranareśvare // viprud_8.7 // atra dharmo 'rtha iva artho dharma ivetyanekadā ivaśabdadvayena dharmārthakāmānāṃ sādṛśyaṃ pratipādyata ityupameyopamā / vācyamityanena pratīyamānaupamyānāṃ rūpakasaṃdehabhrāntimadullekhāpahnavatulyayogitādīpakaprativastūpamādṛṣṭāntasahoktivyatirekanidarśanānāṃ vailakṣaṇyam / tathā hi--- pratāparudranṛpatermaṇḍalāgravidhuṃtudaḥ / akhaṇḍavikramoddāmo grasate rājamaṇḍalam // viprud_8.8 // atra maṇḍalāgravidhuṃtudayoḥ sāmānādhikaraṇyānyathānupapattyā sādṛśyaṃ lakṣyata iti nopamā ; kiṃ tu rūpakālaṅkāraḥ / [viii.2-rīpakālaraṅkāraḥ] kimeṣa navamo haritpatiramandasaṃpatpadaṃ kimeṣa daśamaḥ prajāpatirapūrvasargakramaḥ / kimeṣa harirurvaroddharaṇacuñcurekādaśaś cirāditi vitarkyate jagati kākatīndro janaiḥ // viprud_8.9 // atra kākatīśvarasya haritpatiprabhṛtīnāṃ ca parasparābhedapratīteḥ saṃdehanibandhanānyathānupapattyā sādṛśyamākṣipyate; tataḥ saṃdehālaṃkāraḥ / kākatīyavibhoḥ kīrttivibhave vyāptarodasi / divāpi candrikābuddhyā cakorā yānti nirvṛtim // viprud_8.10 // atra kīrttivibhave candrikābuddhiḥ candrikāsādṛśyaṃ vinā na saṃbhavatīti sādṛśyākṣepāt bhrāntimadalaṅkāraḥ / [viii.3-bhrāntimadalaṅkāraḥ] lakṣmīnivāsagṛhamityakhilā narendrāḥ śauryātibhūmikhanirityarivīravargāḥ / vidyāvihārapadavīti ca labdhavarṇāḥ śrīkākatīndranagarīmaniśaṃ stuvanti // viprud_8.11 // atra nagaryāṃ tattatpadārthatāropaḥ sādṛśyādṛte na saṃbhavatīti sādṛśyakalpanādullekhālaṃkāraḥ / vīrarudrasya bhūpālajayahomaṃ vitanvataḥ / dhūmarajiriyaṃ bhāti na camūreṇurutthitā // viprud_8.12 // atrotthitāṃ camūreṇumavalokya dhūmapaṅktirityapahnavenāropaḥ sādṛśyamūla eveti sādṛśyākṣepādapahnavaḥ / evaṃ tulyayogitādiṣvapi sādṛśyasya gamyatvānnopamāśaṅkā / ataḥ sarvebhyaḥ sādṛśyamūlebhyo vilakṣaṇeyamupamā / sā prathamaṃ dvidhā - pūrṇā luptā ceti / upamānopameyasādhāraṇadharmasādṛśyapratipādakānāṃ caturṇāṃ prayoge pūrṇā / ekasya dvayostrayāṇāṃ vā lope luptā / pūrṇā dvividhā---śrautī ārthī ceti / sākṣātsādṛśyapratipādakayathevādiśabdānāṃ prayoge śrautī / dharmivyavadhānena sādṛśyapratipādakānāṃ sadṛśasaṃkāśanīkāśapratīkāśādiśabdānāṃ prayoge ārthī / dve api vākyasamāsataddhitagatatvena trivedhe / evaṃ pūrṇopamā ṣaṭprakārā / luptopamā ekonaviṃśatibhedā / "tena tulyaṃ kriyā ced vatiḥ'; iti sadṛśārthe vihitasya vaterupādāne ārthī / "tatra tasyeva'; iti ivārthe vihitasya vaterupādāne śrautī / ata eva sādṛśyārthe vihitasya vateḥ prayoge dharmopādāna evānvayasaukaryādanuktadharmā taddhitagā śrautī luptā nāsti / kalpabādiprayoge tvārthyeva / athodāharaṇāni / vākyagā pūrṇā śrautī yathā--- uddāmodyatavikrame kṛtayuge bāhau yayāteryathā tretāyāṃ raghunāyakasya mahitakhyātau bhujāyāṃ yathā / dordaṇḍe ca yudhiṣṭhirasya vilasacchaurye yathā dvāpare visrabdhādya kalau tathaiva ramate kṣoṇyandhrabharturbhuje // viprud_8.13 // samāsagā pūrṇā śrautī yathā--- bhāsvānivodyannudayādrilambī bhadrāsanastho varavīrarudraḥ / utpaśyatāmandhrapurījanānāṃ netrābjajāḍyaṃ śamayatyaśeṣam // viprud_8.14 // atra bhāsvāniveti ivena saha nityasamāsaḥ / taddhitagā pūrṇā śrautī yathā--- kūrmavaccheṣavad gotragirivaddiṅmahebhavat / bhuje pratāparudrasya dhurīṇe bhāti medinī // viprud_8.15 // vākyagā pūrṇār''thī yathā--- taistairmahīpālanasaṃvidhānaistaistaiḥ prajārañjanavaibhavaiśca / virājate saṃprati kākatīyalakṣmīpatirdāśaratheḥ samānaḥ // viprud_8.16 // samāsagā pūrṇārthī yathā--- tādṛkpālanasāmarthyasaṃpadā kākatīśvaraḥ / haridīśvarasaṃkāśaḥ śāsti madhyamaviṣṭapam // viprud_8.17 // taddhitagā pūrṇārthī yathā--- hemācalavadaunnatye gāmbhīrye kṣīrasindhuvat / pratāpe bhānuvad bhāti vīrarudranareśvaraḥ // viprud_8.18 // eṣūdāharaṇeṣūpameyopamānasādhāraṇadharmasādṛśyapratipādakāni catvāri nibaddhānīti pūrṇatvam / atha luptopamāyā udāharaṇāni / anuktadharmā vākyagā śrautī luptā yathā--- yathā rucāṃ svāmini cakravākyo yathā ca nīhārarucau cakoryaḥ / yathā prasūnastabake bhramaryastathā prajāḥ kākativīrarudre // viprud_8.19 // anuktadharmā samāsagā śrautī luptā yathā--- pratāparudradevasya pādapīṭhīmanāratam / ārādhayanti bhūpālāḥ praṇatā devatāmiva // viprud_8.20 // anuktadharmā vākyagā ārthī luptā yathā--- kākatikṣmāpaterjaitraprasthānapaṭahadhvanim / tulyaṃ dambholinirghoṣaiḥ śṛṇvantyarimahībhṛtaḥ // viprud_8.21 // anuktadharmā samāsagā ārthī luptā yathā--- śaśvatpurīmekaśilābhidhānāṃ vasvokasārāsadṛśīmavekṣya / namanti bhūpā bhuvi kākatīyarājyapratiṣṭhāṃ bahumanyamānāḥ // viprud_8.22 // anuktadharmā taddhitagā ārthī luptā yathā--- pratāparudranṛpaterjaganmahitatejasaḥ / kandarpakalpamākāraṃ paśyantyandhrapurandhrayaḥ // viprud_8.23 // eṣūdāharaṇeṣu dharmasyānupādānam / anuktadharmevādiḥ karmakyacā luptā yathā--- dugdhārṇavīyatvambhodhīn kailāsīyati bhūdharān / pratāparudradevasya yaśovaiśadyavaibhavam // viprud_8.24 // anuktadharmevādirādhārakyacā luptā yathā--- krīḍādrīyati gotraśailaśikhareṣvāsthānasadmīyati dvīpeṣvabdhiṣu dīrghikīyati haritsvekāntagehīyati / udyānīyati sīmaparvatataṭāraṇye suparvācale prāsādīyati vīrarudranṛpateḥ sphāraḥ pratāpodayaḥ // viprud_8.25 // anuktadharmevādiḥ karmaṇamulā luptā yathā--- paśyantyātmajadarśamindumamarasrotasvinīṃ satsavī- darśaṃ kṣīrapayonidhiṃ priyasuhṛddarśaṃ giriṃ rājatam / līlādarpaṇadarśamanyadamalaṃ tārādi hārāvalī- darśaṃ khelati vīrarudranṛpateḥ kīrttirjagadvyāpinī // viprud_8.26 // anuktadharmevādiḥ kartṛṇamulā luptā yathā--- nṛpeṣu śikṣāvidhidaṇḍacāraṃ kāntāsu puṣpāyudhadhanvacāram / prajāsu cālambanayaṣṭicāraṃ caratyayaṃ rudranarendrakhaḍgaḥ // viprud_8.27 // anuktadharmevādiḥ kvipā luptā yathā--- sudhāpravāhati satāmasatāṃ kālakūṭati / vīrarudranarendrasya guṇajyotsnāvijṛmbhitam // viprud_8.28 // eṣūdāharaṇeṣu dvayoranupādānam / ambhodhīn dugdhārṇavīyatītyatra karmakyaci dugdhārṇavāniva karotīti, gotraśikhareṣu krīḍādrīyatītyādhārakyaci krīḍādrīṣviva vartata iti, candramātmajadarśaṃ paśyantīti karmaṇamuli ātmajamiva paśyantīti, śikṣāvidhidaṇḍacāraṃ caratīti kartṛṇamuli śikṣāvidhidaṇḍa iva caratīti ivaśabdo 'ntargata iti tasya luptatvam / anuktadharmīvadiḥ kartṛkyacā luptā yathā--- jyotsnīyanti sudhīyanti candanīyanti sarvataḥ / pratāparudranṛpateḥ śubhrāḥ kīrttermahormayaḥ // viprud_8.29 // atra kīrttīnāṃ svarūpamupameyam / anuktadharmevādiḥ kartṛkyaṅā luptā yathā--- śeṣāyate mahīṃ voḍhuṃ kalpaśākhāyate 'rthinām / pratāparudradordaṇḍaḥ kāladaṇḍāyate dviṣām // viprud_8.30 // anuktopamānā vākyagā luptā yathā--- vadānyo nānyo 'sti trijagati samo rudranṛpater- guṇaśreṇīślāghāpihitaharidīśānayaśasaḥ / samantādudbhūtairdviradamadagandhaiḥ surabhayaḥ kriyante yadvidvajjanamaṇigṛhaprāṅgaṇabhuvaḥ // viprud_8.31 // anuktopamānā samāsagā luptā yathā--- vīrarudrasamo rājā nāsti nāstyeva bhūtale / yasya dharmānubandhena kaliḥ kṛtayugīkṛtaḥ // viprud_8.32 // anuktadharmopamānā vākyagā luptā yathā--- loke kākativīrarudranṛpateruddāmabhūmaśriyaḥ kīrttyā kārttikakaumudīdhavalayā tulyaṃ na kiṃcit kvacit / yanmādhuryavijṛmbhitakṣataviṣāṃ grīvāṃ vilokyādhunā kaṇṭhāliṅganamīśiturvitanute nīrandhramadreḥ sutā // viprud_8.33 // anuktadharmopamānā samāsagā luptā yathā--- pratāpaśrītulyaṃ kvacidapi na bhūtaṃ na ca bhavet na bhāvi trailokye kimapi jayinaḥ kākativibhoḥ / yathā lokālokakṣitidharataṭeṣvarkadṛṣadaḥ prakāśante naktaṃdivamuditarociḥ paricayāḥ // viprud_8.34 // pūrvodāharaṇadvaye vadānyo nānyo 'stīti rājeti śabdābhyāṃ vitaraṇaśīlatvaṃ prajārañjakatvaṃ ca sādharmyamuktam / anantarodāharaṇadvaye dharmasyāpyanupādānamiti bhedaḥ / eṣu caturṣūdāharaṇeṣu na pratīpālaṃkāraśaṅkā / upamānasyākṣepābhāvāt ; upameyasyādhikyāvivakṣaṇācca / yatropameyasyādhikyavivakṣayopamānatvamucyate tatraiva pratīpālaṃkāraḥ / anuktevādiḥ samāsagā luptā yathā--- asatāmuṣṇabhānūṣṇaṃ satāṃ śītāṃśuśītalam / pratāparudradevasya caritaṃ viśvamaṅgaḷam // viprud_8.35 // anuktadharmevādyupamānā samāsagā luptā yathā--- kākatīndro raṇe bhāti bhīmasenaparākramaḥ / kiṃtvaduḥ śāsanāḥ sarve yasya pratyarthipārthivāḥ // viprud_8.36 // atra bhīmasenasya parākrama iva parākramo yasya saḥ bhīmasenaparākrama iti dharmevādyupamāluptā / iti luptopamā darśitāḥ / atha sādhāraṇadharmopādāne dvaividhyam / dharmasya sakṛdupamānopameyagatatvena nirdeśaḥ, ubhayagatatvena pṛthagupādānaṃ ca / pṛthagupādānaṃ ca vastuprativastubhāvena bimbapratibimbabhāvena ca dvividham / ekasyārthasya śabdadvayenābhidhānaṃ vastuprativastubhāvaḥ / dvayorarthayordvirupādānaṃ bimbapratibimbabhāvaḥ / sakṛnnirdeśo yathā--- nṛpāḥ praṇatamūrdhānaḥ sevante kākatīśvaram / asādhūnāṃ vinetāraṃ guruṃ śiṣyā ivābhitaḥ // viprud_8.37 // atra nareśvarāṇāṃ śiṣyāṇāṃ ca praṇatamūrdhāna iti sakṛdeva sādharmyamuktam / yathā asādhūnāṃ vinetāramiti rājño gurośca tulyadharmatvaṃ sakṛdevoktam / vastuprativastubhāvena dvidhā nirdeśo yathā--- vaṃśo 'yaṃ kākatīyānāṃ vīrarudreṇa bhūṣitaḥ / anvavāyaḥ kakutsthānāṃ rāmeṇeva pariṣkṛtaḥ // viprud_8.38 // atra bhūṣitapariṣkṛtaśabdābhyāmekārthapratītervastuprativastubhāvaḥ / bimbapratibimbabhāvo yathā--- sphuracchravetātapatraśrīḥ kākatīyanareśvaraḥ / hāṭakādririvābhāti śṛṅgasaṅgīndumaṇḍalaḥ // viprud_8.39 // atra śvetātapatracandramaṇḍalayoḥ sādṛśyena kākatīndrasuvarṇācalayoḥ sādṛśyamiti bimbapratibimbabhāvaḥ / aparamapi dvaividhyamasyālaṃkārasya---samastavastuviṣayā ekadeśavartinī ceti / yathākramaṃ dvayorudāharaṇam--- vibhāti bhūrdyairiva kākatīndrapurī virājatyamarāvatīva / paurāḥ prathante tridaśā ivarddhi dhatte marutvāniva vīrarudraḥ // viprud_8.40 // eṣā samastavastuviṣayā / ekadeśavartinī yathā--- dvipaiścaradbhirdharaṇīdharairvā turaṅgamaśreṇibhirūrmibharvā / nānāyudhairvyālajalagrahairvā balaṃ triliṅgādhipaterdurāpam // viprud_8.41 // atra triliṅgādhipaterbalaṃ samudra ivetyarthāt pratīterekadeśavartitvam / mālārūpeṇāpyayamalaṃkāro dṛśyate / yathā--- kundati kumudati haṃsati hārati harati kṣapākarati / kailāsati ca yaśaḥ śrīvaiśadyaṃ vīrarudrasya // viprud_8.42 // atraikasyopameyasyānekopamānadarśanāt mālātvam / upamāyāṃ bhedābhedasādhāraṇasya sādharmyasya prayojakatvam / evaṃ bhedāntaraṃ yathāsaṃbhavamudāhāryam // ananvayālaṃkāraḥ / ekasyaivopamānopameyatve 'nanvayo mataḥ // viprud_8.43 // yatra dvitīyasabrahmacārinivṛttyarthamekasyaivopamānopameyabhāvo nibadhyate asāvananvayālaṃkāraḥ / yathā--- santu loke suvarṇādriratnākarasudhākarāḥ / tathāpi vīrarudro 'yaṃ vīrarudra iva svayam // viprud_8.44 // [viii.4-upameyāpamālaṅkāraḥ] upameyopamālaṅkāraḥ / paryāyeṇa dvayostasminnupameyopamā matā // viprud_8.45 // tasminnityupamānopameyatvaparāmarśaḥ / yathā--- dharmo 'rtha iva pūrṇaśrīrartho dharma iva sthitaḥ / kāmastāviva tau kāma iva rudranareśvare // viprud_8.46 // [viii.5-smaraṇālaṅkāraḥ] smaraṇālaṃkāraḥ / sadṛśānubhavādanyasmṛtiḥ smaraṇamucyate // viprud_8.47 // yatra sadṛśasya padārthasyānubhavena sadṛśavastvantaraparāmarśo jāyate tatra smaraṇālaṃkāraḥ / yathā--- rājñā pratāparudreṇa pāliteyaṃ vasuṃdharā / hariścandranalādīnāṃ prācāṃ smarati bhūbhujām // viprud_8.48 // atra nalanahuṣāditulyapālanapravīṇatayā pratāparudraṃ rakṣitāraṃ prāptavatyāḥ medinyāḥ pūrvarājasmaraṇam / bhedābhedasādhāraṇasādharmyanibandhanālaṃkārāḥ pradarśitāḥ / saṃpratyāropagarbhālaṃkāraprastāvaḥ / tatrāpi prādhānyāt prathamaṃ rūpakaṃ nirūpyate / [viii.6-rūpakālaṅkāraḥ] rūpakālaṅkāraḥ / āropaviṣayasya syādatirohitarūpiṇaḥ / uparañjakamāropyamāṇaṃ tadrūpakaṃ matam // viprud_8.49 // atrāropaviṣayasyetyanena adhyavasāyagarbhasya utprekṣādeḥ anāropamūlānāṃ copamādīnāṃ vyāvṛttiḥ / atirohitarūpiṇa ityanena saṃdehabhrāntimadapahnutipramukhānāṃ vyāvṛttiḥ / saṃdehālaṃkāre viṣayasya saṃdihyamānatayā tirodhānam / bhrāntimadalaṃkāre bhrāntyā viṣayatirodhānam / apahnutyalaṃkāre 'pahnavenāropaviṣayatirodhānam / uparañjakamityanena pariṇāmālaṃkāravyāvṛttiḥ / pariṇāme āropyamāṇasya prakṛtopayogitvenānvayo na prakṛtoparañjakatvena / ataḥ sādṛśyamūlebhyaḥ sarvebhyo vilakṣaṇaṃ rūpakam / tasya prathamaṃ traividhyam---sāvayavaṃ, niravayavaṃ paramparitaṃ ceti / sāvayavaṃ dvividham---samastavastuviṣayam, ekadeśavivarti ceti / niravayavaṃ dvividham---kevalaṃ mālārūpaṃ ceti / paramparitasyāpi śliṣṭanibandhanatvenāśliṣṭanibandhanatvena ca dvaividhyam / tayorapi pratyekaṃ kevalamālārūpatayā caturvidhyam / evamaṣṭavidho rūpakālaṃkāraḥ / athodāharaṇāni / yatrāvayavānāmavayavinaśca sāmastyena nirūpaṇaṃ nibadhyate, tat samastavastuviṣayaṃ rūpakam / yathā--- yātrāprāvṛṣi vīrarudranṛpaternissāṇadhārādhare vairikṣmāpatigarvaparvatabhidābhīmaṃ muhurgarjati / śatrustrīnayanāmbuvṛṣṭirasakṛjjātānayā sarvato vardhante haridantareṣu jagadānandā yaśaḥ kandalāḥ // viprud_8.50 // yatrāvayavanirūpaṇādavayavino rūpaṇaṃ gamyate, tadekadeśavivarti rūpakam / yathā--- prasādhitāśāvalayāntarālaḥ śauryākaraḥ kākativīrarudraḥ / vikasvarairvāsanayā trilokīṃ guṇaprasūnaiḥ surabhīkaroti // viprud_8.51 // atrāvayavānāṃ guṇānāṃ prasūnasvarūpaṇena nṛpateḥ kalpaśākhitvaṃ nirūpyate / tasmādekadeśavivartitvam / yathā vā--- mathitād vairivāraśerbhujāmandarabhūbhṛtā / jātā pratāparudrasya kīrttirlokān dhinotyamūn // viprud_8.52 // atra vairijanasya vārāśitvarūpaṇena bhujasya mandarādritvarūpaṇena ca jātāyāḥ kīrttiḥ sudhātvamarthādāpatati, lokānāmamaratvaṃ cetyekadeśavivartti rūpakam / yatrāvayavirūpaṇamātre kavisaṃrambhaviśrāntistanniravayavaṃ rūpakam / avayavarūpaṇamātre 'pi tadeva / tatra kevalaṃ yathā--- yātrārambhavijṛmbhamāṇasubhaṭaprakṣveḍitāmreḍitair nissāṇadhvanibhiḥ sphuṭaṃ pratidaladrodaḥ kaṭāhāntaraiḥ / kṣubdheṣvabdhiṣu kampiteṣu giriṣu śrutyaiva muñcantyasūn bhītāḥ kākativīrarudranṛpateḥ pratyarthinaḥ pārthivāḥ // viprud_8.53 // atra rodasaḥ kaṭāhatvaṃ rūpyate / mālāniravayavaṃ yathā--- rājñāṃ maulivibhūṣaṇasragamalā dikkuñjaraśrotrayoḥ sphāraṃ cāmarabhūṣaṇaṃ dharaṇibhṛcchṛṅgeṣu gaṅgāsarit / vyomnaḥ kṣaumavitānamujjvalataraṃ muktākalāpo bhuvaḥ sphāraḥ kākativīrarudrayaśasāṃ jāgarti visphūrjitam // viprud_8.54 // rūpakaheturūpakaṃ paramparitarūpakam / rūpakadvayamātravyavasthitatvādasya na samastavastuviṣaye 'ntarbhāvaḥ / śliṣṭakevalaparamparitaṃ yathā--- pratāparudradevasya maṇḍalāgravidhuntudaḥ / akhaṇḍavikramoddāmo grasate rājamaṇḍalam // viprud_8.55 // śliṣṭamālāparamparitaṃ yathā--- padmollāsasahasrabhānurasakṛtsanmārgacaryābudhaḥ kṣmābhṛtpakṣabhidāśaniḥ kuvalayālaṃkārarākāśaśī / nityodyatsumanovikāsasurabhiḥ kalyāṇasaṃpatsura- kṣoṇībhṛdbhuvanāśrayāmbudhirayaṃ śrīvīrarudro nṛpaḥ // viprud_8.56 // aśliṣṭakevalaparamparitaṃ yathā--- kākatīyasya dugdhābdheryaśolīlāmahormayaḥ / dikkūlamudrujāṭopāḥ khelantyabbhraṃkaṣocchrayāḥ // viprud_8.57 // aśliṣṭamālāparamparitaṃ yathā--- dorāśīviṣajihvayā ripuvanaśreṇīmahāvātyayā śauryogrānaladhūmyayā jayaramāyoṣāvilāsabhruvā / saṃhṛṣyaddharaṇīvilāsaśikhinīsaṃvāsayaṣṭyā jagat- prasādārgalayā kṛpāṇalatayā rudro nṛpaḥ krīḍati // viprud_8.58 // aśliṣṭamālāparamparitaṃ vaidharmyeṇāpi saṃbhavati / yathā--- trāsāndhakāramadhyāhnāḥ kaitavātaparātrayaḥ / jayanti vīrarudrasya raṇaprāṅgaṇakelayaḥ // viprud_8.59 // evamaṣṭavidhasyāpi rūpakasya vākyasamāsagatatvena ṣoḍaśa rūpakabhedāḥ saṃbhavanti // [viii.7-pariṇāmālaṅkāraḥ] pariṇāmālaṅkāraḥ / āropyamāṇamāropaviṣayātmatayā sthitam / prakṛtasyopayogitve pariṇāma udāhṛtaḥ // viprud_8.60 // āropyamāṇaṃ prakṛtopayogītyanena sarvālaṅkāravyāvṛttiḥ / tasya sāmānādhikaraṇyavaiyadhikaraṇyābhyāṃ dvaividhyam / sāmānādhikaraṇyena pariṇāmo yathā--- śaśvat prasādhanavidhānakṛtābhilāṣā namrairbhajanti makuṭairavanīpavargāḥ / śrīvīrarudranṛpateḥ kakubhāṃ vijetu- rājñāmayīṃ srajamamandavilāsalakṣmīm // viprud_8.61 // vaiyadhikaraṇyena pariṇāmo yathā--- kirīṭamāṇikyamayūkhajālairvidhāya puṣpāñjalimarcayante / phalārthino rudranarendrapādapīṭhāntasīmānamarikṣitīndrāḥ // viprud_8.62 // samāsoktāvāropyamāṇasya prakṛtopayogitve 'pyavācyatvānna pariṇāme 'ntarbhāvaḥ / [viii.8-sandehālaṅkāraḥ] saṃdehālaṅkāraḥ / viṣayo viṣayī yatra sādṛśyāt kavisaṃmatāt / saṃdehagocarau syātāṃ saṃdehālaṅkṛtiśca sā // viprud_8.63 // sā trividhā / śuddhā, niścayagarbhā, niścayāntā ceti / saṃdehamātraparyavasāyinī śuddhā yathā--- kimeṣa navamo haritpatiramandasaṃpatpadaṃ kimeṣa daśamaḥ prajāpatirapūrvasargakramaḥ / kimeva harirurvaroddharaṇacuñcurekādaśa- ścirāditi vilokyate jagati vīrarudro janaiḥ // viprud_8.64 // niścayagarbho yathā--- kālāhiḥ kimayaṃ mṛṇālamṛdulaṃ bhogaṃ sa dhatte punaḥ kālabhrūkuṭireṣa kiṃ nu mukha evojjṛmbhate sā punaḥ / kālogrānaladhūmapaddhatirasau kiṃ sā punardhūyate vāteneti vikalpyate pratibhaṭai rudrasya kaukṣeyakaḥ // viprud_8.65 // niścayaparyavasānā yathā--- kiṃ kalpadrumamañjarīsraja ime kiṃ vā payorāśayaḥ svardhenorathavā kimujjvalatarāścintāmaṇeḥ sphūrtayaḥ / kiṃ vā siddharasormayaściramiti vyāmṛśya niścinvate santaḥ kākativīrarudranṛpateḥ smerāḥ kaṭākṣā iti // viprud_8.66 // [viii.9-bhrāntimadalaṅkāraḥ] bhrāntimadalaṅkāraḥ / kavisaṃmatāsādṛśyādviṣaye pihitātmani / āropyamāṇānubhavo yatra sa bhrāntimān mataḥ // viprud_8.67 // yathā--- kākatīyavibhoḥ kīrttivibhave vyāptarodasi / divāpi candrikābuddhyā cakorā yānti nirvṛtim // viprud_8.68 // [viii.10-apahnavālaṅkāraḥ] apahnavālaṅkāraḥ / niṣidhya viṣayaṃ sāmyādanyārope hyapahnutiḥ // viprud_8.69 // tasyāstraividhyam---apahnutyāropaḥ, āropyāpahnavaḥ, chalādiśabdairasatyatvapratipādanaṃ ca / ādyadvayasyodāharaṇam--- udvellaccaturarṇavīkalakalo nāyaṃ camūḍambaro nedaṃ dundubhigarjitaṃ tripurajitkalpāntaḍhakkāravaḥ / itthaṃ rudranarendradhāṭiṣu mahībhārāvanamrībhava- ccheṣāśeṣaśirassu vismitamatha bhraṣṭaṃ digīśairapi // viprud_8.70 // chalādiśabdairasatyatvapratipādanaṃ yathā--- sarvāṃ kākativīrarudradharaṇīnāthacchalena kṣitiṃ pātuṃ madhyamalokapālapadavīṃ prāptaḥ svayaṃbhūḥ śivaḥ / naivaṃ ced viṣamāvalokanakalāmātreṇa bhasmīkṛtair- jātaṃ vairipuraiḥ kathaṃ kathamavāgbhūtaṃ ca bhūbhṛdgaṇaiḥ // viprud_8.71 // arthayogaruciśleṣairullekhanamanekadhā / grahītṛbhedādekasya sa ullekhaḥ satāṃ mataḥ // viprud_8.72 // rucyarthayogābhyāṃ yathā--- lakṣmīnivāsagṛhamityakhilā narendrāḥ śauryātibhūmikhanirityarivīravargāḥ / vidyāvihārapadavīti ca labdhavarṇāḥ śrīkākatīndranagarīmaniśaṃ stuvanti // viprud_8.73 // śleṣeṇa yathā--- ugraḥ sapatneṣu, guṇeṣu bhāsvān, rāmaḥ pratīkeṣu, raṇeṣu bhīmaḥ / līlāsu lakṣmyāḥ puruṣottamaścetyācakṣate rudranṛpaṃ kavīndrāḥ // viprud_8.74 // [viii.11-utprekṣālaṅkāraḥ] utprekṣālaṅkāraḥ / athādhyavasāyagarbhālaṃkāradvayaṃ nirūpyate / viṣayaviṣayiṇoranyataranigaraṇenābhedapratipattiradhyavasāyaḥ / sa dvividhaḥ---viṣayinigaraṇena viṣayanigaraṇena ca / yatrānyadharmasaṃbandhādanyatvenopatarkitam / prakṛtaṃ hi bhavet prājñāstāmutprekṣāṃ pracakṣate // viprud_8.75 // yatrāprakṛtaguṇakriyāsaṃbandhādaprakṛtatvena prakṛtasya saṃbhāvanam utprekṣā / sā dvividhā---vācyā, pratīyamānā ca / saṃbhāvanāpratipādakānāṃ "nūnaṃ (dhruvaṃ) prāya'; ityevamādīnāṃ prayoge vācyā / aprayoge tu pratīyamānā / jātikriyāguṇadravyāṇāṃ caturṇāmadhyavasāyaviṣayatvena sā dvividhā ; pratyekaṃ caturvidhā / teṣāṃ bhāvābhāvarūpatayā dvaividhye 'ṣṭavidhā / adhyavasāyasya guṇanimittatvena kriyānimittatvena ca dvaividhye pratyekaṃ ṣoḍaśaprakārā / nimittasya vācyatvagamyatvābhyāṃ dvaividhyaṃ vācyotprekṣāyāmeva / pratīyamānotprekṣāyāmivādyanupādāne nimittasya cāprayoge utprekṣāyā niravalambanatvāt / tathā jātyādīnāṃ svarūpeṇa heturūpeṇa phalarūpeṇa cādhyavasāyaviṣayatve bahuvidhatvam / vācyotprekṣāyāmapi hetuphalayorutprekṣāviṣayatve nimittasyopādānameva / tathā hi---yathā sādhye 'nupātte sādhanatvena nirdeśo nānvayaṃ puṣṇāti, tathā sādhane 'nupātte sādhyatvena nirdeśo 'pi / tayoranyonyāpekṣitvāt / hetūtprekṣāyāṃ phalaṃ nimittam / tasyānupādāne kaṃ prati phalatvena saṃghaṭate / tathāhi--- pratāparudranṛpaterapāre kīrttisāgare / magnā durīśaduṣkīrttisaṅgādiva jagantrayī // viprud_8.76 // atrotprekṣānimittasya majjanasyānupādāne saṅgāditi hetūtprekṣā na śobhāmāvahati / yathā vā--- jayaśrīvāsapadmasya vikāsāyeva bhānumān / pratibimbamiṣāt khaḍgaṃ praviśatyandhrabhūbhujaḥ // viprud_8.77 // atrotprekṣānimittasya bhānumatpraveśasyānupādāne jayaśrīvāsakamalavikāsāyeveti phalotprekṣaṇamasamīcīnam / ataḥ svarūpotprekṣāyāmeva nimittasyopādānānupādānābhyāṃ dvaividhyam / ataścetthaṃ vācyotprekṣāyā bhedagaṇanā / upāttaguṇanimittajātibhāvasvarūpotprekṣā / 1 /upāttaguṇanimittajātyabhāvasvarūpotprekṣā / 2 /upāttakriyānimittijātibhāvasvarūpotprekṣā / 3 /upāttakriyānimittajātyabhāvasvarūpotprekṣā / 4 /anupāttanimittijātibhāvasvarūpotprekṣā / 5 /anupāttanimittijātyabhāvasvarūpotprekṣā / 6 /upāttaguṇanimittajātibhāvahetūtprekṣā / 7 /upāttaguṇanimittajātyabhāvahetūtprekṣā / 8 /upāttakriyānimittajātibhāvahetūtprekṣā / 9 /upāttakriyānimittajātyabhāvahetūtprekṣā / 10 /upāttaguṇanimittajātibhāvaphalotprekṣā / 11 /upāttaguṇanimittajātyabhāvaphalotprekṣā / 12 /upāttakriyānimittajātyabhāvaphalotprekṣā / 13 / evaṃ caturdaśabhedā jātyutprekṣā / anenaiva krameṇa guṇakriyādravyotprekṣāpi parigaṇanīyā / evaṃ ca vācyotprekṣāyāḥ ṣaṭpañcāśad bhedāḥ / pratīyamānotprekṣāyastvaṣṭācatvāriṃśad bhedāḥ / atra svarūpotprekṣāyāmapi nimittopādānaniyamāt nimittasya gamyatve guṇarūpatvena kriyārūpatvena ca cārutvaviśeṣābhāvādeka eva bhedo gaṇyate / guṇakriyayorutprekṣāviṣayatvamutprekṣānimittatvaṃ cābhyupagatam / prācāmalaṅkāraprabandheṣu ṣaṇṇavatibhedotprekṣeti gaṇanāmātram / cārutvātiśayastu ṣaṭpañcāśat eva bhedānām / tatra yathāsaṃbhavamudāharaṇāni / upāttaguṇanimittajātibhāvasvarūpotprekṣā yathā--- kīrttiḥ kākativīrarudranṛpateḥ siṃhāsanādhyāsinaḥ prācāṃ bhūmibhujāṃ yaśaḥ pidadhatī koṭīndutulyadyutiḥ / rakṣādakṣiṇarājalābhajanitāmandapramodotthitā trailokyāṭṭahasaprabheva kakubhāṃ prānteṣu vidyotate // viprud_8.78 // atra prabhāśabdo jātivacanaḥ / trailokyāṭṭahasaprabhāyāḥ kaviprauḍhoktisiddhatvānnopamāśaṅkāvakāśaḥ / upāttakriyānimittajātibhāvasvarūpotprekṣā yathā--- vīrasya rudranṛpateḥ priyavallabhasya rājyābhiṣekasalilaiḥ sarasīkṛtāyāḥ / sadyaḥ samucchvasitasāndraparāgarekhāḥ kṣoṇyāḥ pramodapulakāṅkuramañjarīva // viprud_8.79 // atra pulakāṅkuramañjarīvetyutprekṣāyāṃ sarasīkaraṇaṃ kriyārūpaṃ nimittam / anupāttanimittijātibhāvasvarūpotprekṣā yathā--- pratāparudrasya nakhendukāntiḥ praṇāmabhājāṃ padayornṛpāṇām / lalāṭalagnā vidhinirmitāyā varṇāvalervācanadīpikeva // viprud_8.80 // atra dīpikeveti jātivacanājjātirutprekṣyate / upāttaguṇanimittajātyabhāvasvarūpotprekṣā yathā--- pratāparudrasya guṇāmṛtormidhautā virājantyamalīkṛtāṅgāḥ / prakṣālitātyuddhatabhūmipālāḥ khaḍgāmbubhiḥ svacchatarā bhavanti // viprud_8.81 // anupāttanimittajātyabhāvasvarūpotprekṣā yathā--- diśāṃ jeturviśvaprasṛtamahaso rudranṛpater- jayaprasthānodyatkarituragasaṃmardajanitam / rajaḥ kṛtvā grastapratibalamasūryāmiva divaṃ pratāpākhyān anyān diśi diśi vidhatte dinakarān // viprud_8.82 // atrāsūryāmiti jātyabhāvaḥ / jātihetūtprekṣā yathā--- udārarītyā bhujayā pratāparudrasya viśvaikadurandharasya / viśvaṃbharā komalaśayyayeva vismāritā gotramahīdhravāsam // viprud_8.83 // atra śayyeveti jātihetutvam / jātyabhāvahetūtprekṣā yathā--- bhūmerakalpavṛkṣatvāditi dhātā vicintayan / sṛṣṭavān kākatīśānaṃ nirvyājatyāgavaibhavam // viprud_8.84 // atrākalpavṛkṣatvāditi jātyabhāvasya hetutvam / jātiphalotprekṣā yathā--- nūnaṃ viśvaṃbharādhārastambhībhavitumāyatau / vīrarudranarendrasya bhujāvājānulambinau // viprud_8.85 // atra stambhībhavitumiti jāteḥ phalatvam / jātyabhāvaphalotprekṣā yathā--- paśūnavadhyānālokya śatravaḥ kākatīśituḥ / prāyeṇāmānuṣatvāya tṛṇavṛttiṃ samāśritāḥ // viprud_8.86 // atrāmānuṣatvāyeti jātyabhāvasya phalatvam / kriyāsvarūpotprekṣā yathā--- śrīkākatīyanṛpaterdviṣadaṅganānāṃ śvāsormibhiḥ sapadi marmaritāntarālāḥ / tāsāṃ nivāsaviṣaye kṛtayācanānāṃ pratyuttarāṇi dadatīva marau vanāntāḥ // viprud_8.87 // kriyāsvarūpābhāvotprekṣā yathā--- vimukhe sati kākatikṣitīndre vanasīmāpi kaṭhorakaṇṭakāgrā / cikureṣu vikarṣati pratīśān adadāneva nijāntarapraveśam // viprud_8.88 // atrādadāneti kriyāsvarūpābhāvaḥ / kriyāhetūtprekṣā yathā--- rājñāṃ garvāṅkurodbhedāḥ parimlānā dine dine / kākatīndrapratāpārkatīvroṣmābhibhavādiva // viprud_8.89 // atrabhibhavādiveti kriyāhetutvam / (kriyāhetvabhāvotprekṣā yathā--- kapolaphalakāvasyāḥ kathaṃ bhūtvā tathāvidhau / apaśyantāvivānyonyamīdṛśīṃ kṣāmatāṃ gatau // viprud_8.90 // kriyāphalotprekṣā yathā--- dambholisaṃrambhamahājigopaḥ prasthānabherīninado 'ndhrabhartuḥ / līnānivānveṣṭumarātivargān vigāhate śailaguhāntarāṇi // viprud_8.91 // kriyābhāvaphalotprekṣā yathā--- sīmādrikuñjeṣu vihārabhājaḥ siddhāṅganā kalpitacandrikārdhān / śrīvīrarudrasya yaśovilāsān gāyantyasaṃspraṣṭumivāndhakāram // viprud_8.92 // atrāsaṃspraṣṭumiveti kriyābhāvasya phalatvam / guṇasvarūpotprekṣā yathā--- cakāsti kākatīndrasya kṛpālokanavibhramaḥ / prakṛtiṣvapi sarvāsu prasāda iva mūrtimān // viprud_8.93 // guṇābhāvasvarūpotprekṣā yathā--- pratāparudrasya mahābhiṣekapayaḥ kaṇaiḥ śītalitākhilāṅgā / praśāntabhārārtaphaṇīndragāḍhaśvāsāniloṣmeva vibhāti pṛthvī // viprud_8.94 // atra praśāntoṣmeti guṇābhāvaḥ / guṇahetūtprekṣā yathā--- jayaśriyāmāśrayatāmupetaḥ (ti) śrīvīrarudrasya raṇe kṛpāṇaḥ / jayaśriyaṃ vairimahīpatīnāṃ samutsuko hartumasūyayeva // viprud_8.95 // atrāsūyayeveti guṇasya hetutvam / guṇābhāvahetūtprekṣā yathā--- jātā vayaṃ saṃprati vīrarudranarendragambhīrimagulphadanghāḥ / ityapramodādiva jīvaneṣu mālinyamambhonidhayo bhajanti // viprud_8.96 // atrāpramodādiveti guṇābhāvasya hetutvam / guṇaphalotprekṣā yathā--- āśiṣāṃ viṣadhūmrāṇāṃ nairmalyārthamivotsukāḥ / bhujaṅgyaḥ kākatīndrasya guṇān gātuṃ sudhāmucaḥ // viprud_8.97 // atra nairmalyārthamiti guṇasya phalatvam / guṇābhāvaphalotprekṣā yathā--- araṇyavāsārjitabāndhavāsu mṛgīṣvavairārthamivāśaraṇyāḥ / triliṅgadeśeśvaravairināryaḥ parāṅmukhā locanavibhrameṣu // viprud_8.98 // atrāvairārthamiti guṇābhāvasya phalatvam / dravyasvarūpotprekṣā yathā--- na nityamasmin paripūrṇateti tyaktvā nabhaḥ kṣoṇitalāvatīrṇaḥ / ānandayanninduriva svadhāmnā vibhāti loke navakākatīndraḥ // viprud_8.99 // dravyasvarūpābhāvotprekṣā yathā--- ananyasādhāraṇadānaśauṇḍe sadyaḥ kṛtārthībhavadarthisārthe / śrīkākatīndre bhuvi rājamāne dyauḥ pārijātena vinākṛteva // viprud_8.100 // atra divaḥ pārijātābhāva utprekṣyate / dravyahetūtprekṣā yathā--- pratāparudradevena kṣmābhṛtpakṣavijṛmbhitam / samunmūlitamāmūlādapareṇeva vajriṇā // viprud_8.101 // dravyahetvabhāvotprekṣā yathā--- kākatīyapratāpoṣmavilīnāṅgena meruṇā / asuvarṇācaleneva viriñcirvyākulīkṛtaḥ // viprud_8.102 // atrāsuvarṇācaleneti hetvabhāvaḥ / dravyaphalotprekṣā yathā--- dugghārṇavaśatāyeva kailāsācalakoṭaye / nūnaṃ pratāparudreṇa yaśo dikṣu prasāritam // viprud_8.103 // atra dugghārṇavaśatāyeti dravyasya phalatvam / dravyābhāvaphalotprekṣā yathā--- vīrarudranarendrasya jayaprasthānasaṃbhavam / rajaḥ pihitadiggolaṃ nirākāśamiva sthitam // viprud_8.104 // atra nirākāśamityākāśābhāvāya ityarthaḥ / evaṃ bhedāntaraṃ yathāsaṃbhavamudāhāryam / ityaupamyagarbhālaṃkāravivecanam / [viii.12-atiśayauktyalaṅkāraḥ] atiśayoktyalaṅkāraḥ / viṣayasyānupādānādviṣayyupanibadhyate / yatra sātiśayoktiḥ syāt kaviprauḍhoktijīvitā // viprud_8.105 // yatra kaviprauḍhoktyā viṣayatirodhānena viṣayī nibadhyate sātiśayoktiḥ / tasyāścāturvidhyam---bhede 'bhedaḥ, abhede bhedaḥ, saṃbandhe 'saṃbandhaḥ, asaṃbandhe saṃbandhaśceti / kāryakāraṇayoḥ paurvāparyaviparyayarūpā tvanadhyavasāyamūlatvād vyatiriktaiva / kiṃ tu prauḍhoktimūlatvādatiśayoktiriti kathyate / tatra bhede 'bhedo yathā--- sthāne kalpatarurjātaḥ kākatīyakulodadheḥ / lakṣmīpatirasau citraṃ martyalokamahotsavaḥ // viprud_8.106 // atra pratāparudrakalpavṛkṣayorabhedādhyavasāyaḥ / abhede bhedo yathā--- aunnatyaṃ mahadanyadeva mahitaḥ ko 'pyeṣa gambhīrimā kāpyanyā saraṇiḥ pratāpayaśasoranyaiva bāhvoḥ prathā / sarvaṃ nūtanameva rudranṛpaterjāne na tannirmitau sāmagrī caturānanena kiyatī kīdṛkkramā kalpitā // viprud_8.107 // atraunnatyādervāstavābhede 'pi bhedaḥ kalpitaḥ / tataḥ svataḥ siddhakaviprauḍhoktisiddhayoraunnatyayorbhede 'pi abhedādhyavasāyaḥ / saṃbandhe 'saṃbandho yathā--- śilā cintāratnaṃ, taruramaraśākhī, paśurasau viyaddhenuḥ, sarvaṃ jagadapi tathā doṣavidhuram / na sṛṣṭivaidhātro tadiha caturaśrīḥ kathamiyaṃ spṛśeddevaṃ rudraṃ sakalaguṇasāmrājyanilayam // viprud_8.108 // atra vidhātṛsṛṣṭisaṃbandhe 'pyasaṃbandha uktaḥ / atītabrahmasṛṣṭineśvareṇātrābhedādhyavasāyaḥ / asaṃbandhe saṃbandho yathā--- brahman ! merugirau kṛte 'pi kimidaṃ naivaṃvidhāste mudaḥ svāmin ! satyamadhikriyādya phalitā yadvīrarudraḥ kṛtaḥ / mithyā kiṃ nu vikatthase trijagatastrāṇāya matprārthitaḥ śaṃbhuḥ kṣmāmavatīrṇavāniti kathā jātā haribrahmaṇoḥ // viprud_8.109 // atra haribrahmaṇorevaṃvidhagoṣṭyasaṃbandhe 'pi saṃbandha uktaḥ / śaṃbhunā saha kākatīndrasyābhedādhyavasāyaḥ / kāryakāraṇayoḥ paurvāparyaviparyayarūpātiśayoktiryathā--- mātaḥ ! kathaṃ kākatināthadṛṣṭeragresarāḥ kāmaśarāḥ patanti / tadrūpalāvaṇyajitaḥ smaro 'pi nūnaṃ gataḥ kiṃkaratāmamuṣya // viprud_8.110 // atra kāryabhūtasya smaraśarapātasya kāraṇabhūtāt priyadṛṣṭipātāt pūrvakālatvamuktam / [viii.13-sahoktyalaṅkāraḥ] sahoktyalaṅkāraḥ / athoktisāmyālaṃkāranirūpaṇe 'tiśayoktihetukā sahoktirnirūpyate / sahārthenānvayo yatra bhavedatiśayoktitaḥ / kalpitaupamyaparyantā sā sahoktiritīṣyate // viprud_8.111 // yatra bhede 'bhedarūpayā kāryakāraṇapaurvāparyaviparyayarūpayā vātiśayoktyā ekasya prādhānyenānvaye 'parasya sahārthena saṃbandhe upamānopameyabhāvaḥ kalpyate tatra sahoktiḥ / prākaraṇikāprākaraṇikaviṣayatvādupamānopameyabhāvasya sahārthasaṃbandhena dvayorapi prakṛtatvānna tadātmatā / kāryakāraṇapaurvāparyaviparyayarūpātiśayoktimūlā sahoktiryathā- andhrakṣamābhṛtsubhaṭāsidhārā raṇeṣu nīlotpalapatrabhāsaḥ / patanti kaṇṭheṣvaribhūpatīnāṃ sākaṃ surastrījanamuktamālyaiḥ // viprud_8.112 // atra kṛpāṇapatanottarakālabhāvino divyamālyapatanasya sahakālatvamuktamiti paurvāparyaviparyayaḥ / bhede 'bhedarūpātiśayoktiḥ śleṣagarbhābhedādhyavasāyarūpā cārutvātiśayahetuḥ / tanmūlā yathā--- dine dine rudranarādhipasya pratāpalakṣmīrudayaṃ prayāti / prakāśitāśeṣadigantarālā vivasvatā sārdhamanindyabhāsā // viprud_8.113 // atrodayaṃ prayātīti śleṣeṇodayaparvatābhyudayayorabhedādhyavasāyaḥ / [viii.14-vinoktyalaṅkāraḥ] vinoktyalaṅkāraḥ / atha sahoktipratipakṣarūpā vinoktirnirūpyate / vinā saṃbandhi yatkiṃcidyatrānyasya parābhavet / aramyatā ramyatā vā sā vinoktiriti smṛtā // viprud_8.114 // yatra kasyacidasaṃnidhānādvastu ramyamaramyaṃ vā bhavet sā vinoktiḥ / sā dvividhā---aramyatā, ramyatā ceti / aramyatā yathā--- pratāparudradevasya guṇavarṇanayā vinā / kīdṛśī kāvyaracanā saṃśṛṇudhvaṃ kavīśvarāḥ // viprud_8.115 // atra pratāparudraguṇavarṇanena vinā kāvyaśriyo 'śobhanatvamuktam / anena kāvyaśobhāmicchadbhiḥ kavibhiḥ pratāparudraguṇā varṇayitavyā iti vidhireva prakāśyate / ramyatā yathā--- kalāpūrṇe nityaṃ jayati jagatīndau trijagato vapuṣmatyānande vimalavibhave rudranṛpatau / vinā lakṣma prāpya pratidivasapūrṇāṃ nijatanuṃ prakāśaḥ syādinduryadi divi bhavet so 'pi subhagaḥ // viprud_8.116 // atra pratāparudre candramasaḥ kalaṅkena vinā śobhanatvamuktam / sakalaguṇaśālinaḥ pratipakṣasya purastāt tādṛśaguṇavattayaiva ramyatā, nānyatheti / [viii.15-samāsoktyalaṅkāraḥ] samāsoktyalaṅkāraḥ / viśeṣaṇānāṃ taulyena yatra prastutavartinām / aprastutasya gamyatvaṃ sā samāsoktiriṣyate // viprud_8.117 // yatra prakṛtaviśeṣaṇasāmyādaprastutaṃ gamyate sā samāsoktiḥ / tat trividham---śliṣṭaviśeṣaṇasāmyaṃ, sādhāraṇam, aupamyagarbhaṃ ceti / śliṣṭaviśeṣaṇasāmyaṃ yathā--- sadyo viślathamekhalāṃ pulakitāmṛjvīṃ tanuṃ bibhratī rāgādandhrapateḥ kṛpāṇalatikā gṛhṇāti kaṇṭheṣvarīn / tadyogādanuraktabhāvavivaśāḥ saṃmīlitākṣāściraṃ śūnyāntaḥ karaṇā bhajanti khalu te bhāvasthitiṃ kāmapi // viprud_8.118 // atra viślathamekhalā pulakitāmiti śliṣṭaviśeṣaṇamahimnā kṛpāṇalatikāyā nāyikātvapratītiḥ / anuraktabhāvavivaśā ityādiviśeṣaṇadvārā ripūṇāṃ nāyakatvapratītiḥ / sādhāraṇaviśeṣaṇena yathā--- vītavrīḍamapāstamānamudayadvaisvaryamāvirbhavat- svedaṃ nirbharagātravepathu milanmūrcchaṃ galadbāṣpakam / saṃjātapralayaṃ ca kākatimamīnātha ! smarodvejitā bhūpāḥ śailaguhāsu yānti vijanaṃ bhītyā samāliṅgitāḥ // viprud_8.119 // atra śṛṅgārabhayānakasādhāraṇaviśeṣabalād bhītyā samāliṅgitā iti nṛpāṇāṃ nāyakatvapratītiḥ / aupamyagarbhaviśeṣaṇena yathā--- bhṛtātmā guṇaratnaughaiḥ pūrṇaḥ saujanyavāriṇā / pratāparudranṛpatirdhatte viśvaṃbharāśriyam // viprud_8.120 // atra samāsoktau sarvatra vyavahārasamāropa eva jīvitam / sa caturvidhaḥ / laukike vastuni laukikavyavahārasamāropaḥ, śāstrīyavastuvyavahārasamāropaśceti dvividhaḥ ; tathā śāstrīyavastuni śāstrīyavastuvyavahārasamāropaḥ, laukikavastuvyavahārasamāropaśceti / evaṃ caturvidhaḥ / yathākramamudāharaṇāni / saptāṅgasphuraduddāmadānalakṣmīvirājitaḥ / pratāparudro bhadrātmā tanute sārvabhaumatām // viprud_8.121 // atra laukike prakṛtavastuni laukikasya sārvabhaumanāmadheyasya diggajasya vyavahārapratītiḥ / tathā--- gurupramāṇena nijena sadyastiraskṛtodyatpratipakṣahetau / pratāparudrasya samityudagre khaḍge mahatkhaṇḍanapaṇḍitatvam // viprud_8.122 // atra laukike khaḍge tarkaśāstraprasiddhavastuvyavahārasamāropaḥ / tathā--- apūrvārthaślāghāgurubhaṇitasārasyapadavī śrutigrāhyaṃ tattvaṃ kimapi kalayantī pratipadam / prabandhaśrīrvīrakṣitibhuji kavīnāṃ vijayate budhaśreṇī yasyāṃ nipuṇamadhikartuṃ prabhavati // viprud_8.123 // atrālaṃkāraśāstrīye vastuni tantraśāstraprasiddhavalastuvyavahārasamāropaḥ / tathā--- sālaṃkārā lasadvarṇā saguṇā rasanirbharā / bhāvānubandhinī bhāti bhāratī kākatīśvare // viprud_8.124 // atrālaṃkāraśāstrīye vastuni bhāratyākhye laukikanāyikāvyavahārasamāropaḥ / samāsoktau viśeṣaṇaviśeṣyayordvayorupādānābhāvācchleṣādviśeṣaḥ / [viii.16-vakroktyalaṅkāraḥ] vakroktyalaṅkāraḥ / anyeṣāmapyalaṃkārāṇāmuktisāmye 'pi śleṣagarbhatvaviśeṣāt vakroktirucyate--- anyathoktasya vākyasya kākvā śleṣeṇa vā bhavet / anyathā yojanaṃ yatra sā vakroktirnigadyate // viprud_8.125 // yatra kayācidvivakṣayā prayuktasya vākyasya anyathā vivakṣayā yojanā kriyate sā vakroktiḥ / uktivakratve kathaṃcit saṃbhavatyapyevaṃvidhalakṣaṇābhāvāt sarvālaṃkārebhyo bhidyate / kākvā yathā--- bahuvaḷḷaho khu rāā sahi tassa siriṃmi ṇibhbharāsattī / ṇūṇā sirie vi tumaṃ appāṇaṃ kiṃ ṇu ḷahuvasi // viprud_8.126 // (/bahuvallabhaḥ khalu rājā sakhi tasya śriyāṃ nirbharāsaktiḥ / nyūnā śriyo 'pi tvamātmānaṃ kiṃ nu laghayasi //) atra tvamapi śriyo nyūnaguṇā na bhavati / atastvayyapi nṛpatirāsakta eva, kimityātmānaṃ laghūkaroṣīti kākvā pratīyate / śleṣeṇa yathā--- kaste sundari vartate hṛdi sadā ? kimindurna hi kṣoṇībhṛttilakaḥ; sumerurayi kiṃ ? no rudradevo vibhuḥ / īśaḥ kiṃ sakhi ! satyamāttha subhage ! tvaṃ gotrasārodbhave- tyālyāṃ khalvapahāsavāci virahaṃ kiṃcidvadhūrvyasmarat // viprud_8.127 // [viii.17-svabhāvoktiḥ] atha svabhāvoktiḥ / svabhāvoktirasau cāru yathāvadvastuvarṇanam // viprud_8.128 // yatra cārutayā vastuno yathāvadvarṇanaṃ nibadhyate sā svabhāvoktiḥ / yathā--- madaścyutā nartitakarṇatālamuddhūtamūrdhnā tripadasthitena / lolāgrahastena gajena jāto nityotsavaḥ kākativīrarudraḥ // viprud_8.129 // [viii.18-vyājoktyalaṅkāraḥ] vyājoktyalaṅkāraḥ / athoktisāmyād vyājoktirucyate / vyājoktiḥ sā samudbhūtaṃ vastu yatra nigūhyate // viprud_8.130 // yatra prakāśaṃ vastu sāmyagarbhatvena nigūhanārhatvāt kenacit vyājena pracchādyate sā vyājoktiḥ / yathā--- kṣoṇīpāṇigrahaṇasamaye saṃmadādromaharṣe sarvāṅgīṇe nṛpatitilakaḥ kākatīyānvayenduḥ / dhīrodāttaḥ śiśirasalilaiḥ kiṃ nu rājyābhiṣekaḥ kartavyaḥ syāditi mṛdu hasan vīkṣate mantrivṛddhān // viprud_8.131 // atra kṣoṇīpāṇigrahaṇajanitaṃ romaharṣaṇaṃ dhīrodāttatayā pratāparudradevena mahābhiṣekasalilaśaityavyājena pracchādayatā mantriṇo vīkṣyante / [viii.19-mīlanālaṅkāraḥ] mīlanālaṅkāraḥ / vyājoktyuttaraṃ kiṃcitsāmyānmīlanamucyate / mīlanaṃ vastunā yatra vastvantaranigūhanam // viprud_8.132 // yatra vastunā vastvantaraṃ pracchāditaṃ bhavati sa mīlanālaṃkāraḥ / sa dvividhaḥ---sahajenāgantukatirodhānam, āgantukena sahajatirodhānaṃ ceti / yathākramamudāharaṇe--- ugraiḥ kākativīrarudranṛpaterderdaṇḍavisphūrjitair- yuddhaprāṅgaṇavarjiteṣu patiṣu kvāpi pralīnātmasu / viṣvaktīvratarasmarajvarajuṣāmaṅge dviṣadyoṣitāṃ saṃkrānto 'pi na lakṣyate pathi mahānūṣmā ciraṃ māravaḥ // viprud_8.133 // atra sahajena ripukāminīgatena smarānaloṣmaṇā mārgavaśādāgantuko marūṣmā tirodhīyate / tathā--- pratāparudrasya bhujaprabhāvādantarbhayād bhūmibhujāmajasram / svedāśrukampādyudaye 'pyanaṅgagoṣṭhyāṃ striyaḥ premṇi na viśvasanti // viprud_8.134 // atra bhayajanitena kampādinā'gantukena sahajasya premajanitasya kampādestirodhānam / [viii.20-sāmānyālaṅkāraḥ] sāmānyālaṅkāraḥ / sāmānyaṃ guṇasāmyena yatra vastvantaraikatā // viprud_8.135 // yatra evasya vastuno guṇasāmyena vatsvantaraikātmyaṃ bhavati, sa sāmānyālaṃkāraḥ / yathā-- kailāsadugdhārṇavayānahaṃseṣvalakṣiteṣvandhranarendrakīrttau / trayaḥ pumāṃsaḥ prathame smayante svasevakān saṃbhramato vilokya // viprud_8.136 // atra pratāparudrakīrttyāṃ jagatsu vijṛmbhitāyāṃ kailāsaprabhṛtīnāṃ vimalavastūnāṃ tadaikātmyam / [viii.21-tadguṇālaṅkāraḥ] tadguṇālaṅkāraḥ / itaraguṇasaṃnidhānātiśayasāmyāt tadguṇa ucyate / tadguṇaḥ svaguṇatyāgādanyotkṛṣṭaguṇāhṛtiḥ // viprud_8.137 // yatra nyūnaṃ svaguṇaṃ vihāya saṃnihitavastunaḥ sakāśādutkṛṣṭaguṇaḥ svīkriyate sa tadguṇālaṅkāraḥ / yathā--- pratāparudradevāṅghrinakhajyotsnāvijṛmbhitaiḥ / namannṛpatimāṇikyamaulayaḥ śucayaḥ kṛtāḥ // viprud_8.138 // atra praṇamatāṃ bhūpatīnāṃ padmarāgamukuṭāḥ svāṃ śoṇaprabhāṃ muktvā kākativīrarudrapadanakhajyotsnāgataṃ dhavalimānamudvahanti sma / [viii.22-atadguṇālaṅkāraḥ] atadguṇālaṅkāraḥ / tatprātipakṣyādatadguṇo nirūpyate / sati hetāvanyaguṇāsvīkāraḥ syādatadguṇaḥ // viprud_8.139 // yatra saṃnidhānarūpe hetau satyapyanyaguṇasvīkāro nāsti asāvatadguṇālaṃkāraḥ / yathā--- īśānaṃ samayā jagatyaṭati tallīlāṭṭahāsojjvale daityāriṃ paritastadaṅgavilasannīladyutidyotite / brahmāṇaṃ nikaṣā ca tattanumilatsvarṇaprabhābhāsvare puṣṇan rudranarendrakīrttivibhavaḥ svāmeva śubhrāṃ chavim // viprud_8.140 // atra hariharaviriñcīnāṃ samīpavartiṣu jagatsu tattannānāprabhāsamagreṣvapi nirantaraṃ viharamāṇasya pratāparudrayaśaso niraṅkuśaḥ svakīya eva dhavalim vijṛmbhate / [viii.23-virodhālaṅkāraḥ] virodhālaṅkāraḥ / atadguṇe kiṃcitprakrāntatvād virodhasya virodhālaṃkāro nirūpyate / ābhāsatve virodhasya virodhālaṃkṛtirmatā // viprud_8.141 // yatra prathamamābhāsatayā pratīto virodhaḥ paryavasāne parihriyate sa virodhālaṃkāraḥ / tatra jāterjātyādinā saha virodhe catvāro bhedāḥ / kriyāyāḥ kriyāguṇadravyaiḥ saha virodhe trayo bhedāḥ / guṇasya guṇadravyābhyāṃ virodhe dvau bhedau / dravyasya dravyeṇa saha virodhe eko bhedaḥ / evaṃ daśa virodhe bhedāḥ / jāterjātyā kriyayā ca virodho yathā--- padmākaro 'pi vilasati nitarāmajaḍāśayo 'yamurvīśaḥ / vimalataravāridhārāpyāsīdvairikṣitīśatāpakarī // viprud_8.142 // atra pūrvārdhe jātyorvirodhaḥ, kamalākaro 'pyajaḍāśaya iti virodhāt / uttarārdhe jātikriyayorvirodhaḥ, vimalataravāridhārāyāḥ saṃtāpakaraṇavirodhāt / atra śleṣamūlo virodhaḥ / jāterguṇadravyābhyāṃ virodho yathā--- amadaḥ sārvabhaumo 'pi bhāsvānapi kalānidhiḥ / vīrarudranarendro 'yamadbhutānāṃ vihārabhūḥ // viprud_8.143 // atra sārvabhaumo 'pyamada iti jātiguṇayorvirodhaḥ / bhāsvānapi kalānidhiriti jātidravyayorvirodhaḥ / kalānidherekatvāt dravyatvam / atrāpi śleṣamūlatā / kriyāyāḥ kriyayā virodho yathā--- dharmadviṣāmarthamuṣāṃ ca bhaṅgamutpādayan kākativīrarudraḥ / trivargasādhāraṇagocaro 'pi karoti kāmadviṣi bhāvamārdram // viprud_8.144 // atra trivargasādhāraṇavṛtterdharmārthavirodhiṣu bhaṅgakaraṇaṃ kāmārau snehakaraṇaṃ ca viruddham / kriyāyā guṇadravyābhyāṃ virodho yathā--- eṣa jiṣṇuvihāro 'pi gotravātsalyalālasaḥ / karoti kamalollāsaṃ rājāpyandhranareśvaraḥ // viprud_8.145 // atra jiṣṇuvihārasya gotravātsalyamiti kriyāguṇayorvirodhaḥ / kamalollāsaṃ kurvannapi rājeti kriyādravyayorvirodhaḥ / atrāpi śleṣamūlataiva / guṇasya guṇena virodho yathā--- rajjaṃto bhuvaṇamiaṃ rāetti jae salāhaṇijjo si / ruddaṇariṃda ! kahaṃ sā rattā vi a paṃḍurā jāā // viprud_8.146 // (rañjayan bhuvanamidaṃ rājeti yathā ślāghanīyo 'si / rudranarendra ! kathaṃ sā raktāpi ca puṇḍurā jātā //) atra raktatvapāṇḍuratvayorvihodhaḥ / guṇasya dravyeṇa virodho yathā--- jvalatpratāparaudro 'pi kākatīyanareśvaraḥ / bhūtvā jaivātṛko bhāti śaśvadviśvapriyaṃkaraḥ // viprud_8.147 // atra pratāparaudro 'pi jaivātṛka iti guṇadravyayorvirodhaḥ / dravyasya dravyeṇa virodho yathā--- vibhāti kākatīndro 'yaṃ rudro 'pi caturānanaḥ / tathā ca jiṣṇurityeṣa kathyate puruṣottamaḥ // viprud_8.148 // evaṃ daśa bhedā darśitāḥ / ayamaśleṣeṇāpi bhavati / yathā--- svabhāvaśiśirā dṛṣṭirapi kākatibhūbhujaḥ / sarvāṅgatāpinī jātā pratipakṣamahībhṛtām // viprud_8.149 // atra svabhāvaśiśirāpi tāpinīti virodhaḥ / [viii.24-viśeṣālaṅkāraḥ] viśeṣālaṅkāraḥ / atha virodhagarbhālaṃkārā nirūpyante / ādhārarahitādheyamekaṃ cānekagocaram / aśakyavastukaraṇaṃ viśeṣālaṃkṛtistridhā // viprud_8.150 // yatrādhāramantareṇādheyo nibadhyate sa eko viśeṣaḥ / ekasyānekagocaratve dvitīyo viśeṣaḥ / prakṛtādaśakyavastvantarakaraṇe tṛtīyaḥ / yathākramamudāharaṇāni-- nalanahuṣadilīpadharmaputraprabhṛtinareśvarasaṃśritā yaśaḥ śrīḥ / anudinamadhunābhyupetya maitrīṃ vilasati kākativīrarudrakīrttyā // viprud_8.151 // atra prācāṃ bhūpatīnāmādhārabhūtānāṃ tirodhāne 'pyāśritāyāḥ kīrtteravasthānam / yathā ca--- paśyanto bhayavihvalāḥ pratinṛpāḥ paścāt puraḥ pārśvayor rapyantarbahirandhrapārthivapatiṃ protkṣiptakaukṣeyakam / niḥ sīnotbaṇadhāvanavyatikaraprabhraṣṭadorāyudhāḥ śailācchelamaṭanti kampavilasadgāmbhīryaśauryaśriyaḥ // viprud_8.152 // atra bhayabhrāntānāṃ śatrunṛpatīnāṃ pratāparudranṛpatireko 'pyanekatra pratīyate / tathā ca--- apārakaruṇānidheḥ sadasi vīrarudraprabhoḥ prasādamadhurakramā lagati yatra dṛṣṭirjane / atīndramatikiṃnarādhipamaśeṣalokonnataṃ na kiṃ mimadhitiṣṭhati tribhuvane sa sarvādhikaḥ // viprud_8.153 // apra sādhāraṇo janaḥ pratāparudradṛṣṭiprasādapātrīkṛtaḥ kiṃ kiṃ na labhata ityaśakyavastvantarakaraṇam / [viii.25-adhikālaṅkāraḥ] adhikālaṅkāraḥ / ādhārādheyavaicitryādadhikālaṃkāro nirūpyate / ādhārādheyayorānurūpyābhāvo 'dhiko mataḥ // viprud_8.154 // yatrāśrayāśrayiṇorānurūpyaṃ nāsti so 'dhikālaṃkāraḥ / sa dvividhaḥ, āśrayasyālpatvamahattvābhyām / stoke brahmāṇḍarandhre vipulataratayā svairasaṃcārahelā- saṃkocādekarāśībhavadatanurucau kākatīndrasya kīrttau / etaiḥ prāleyapṛthvīdhararajatagirisvarṇadīśītabhānu- kṣīrambhorāśimukhyaiḥ prakaṭitamadhunā taddhanībhāvarūpam // viprud_8.155 // atrāśrayasya rodaḥ kuharasyālpatvamāśritasya pratāparudrayaśaso vaipulyam / dvitīyo yathā--- kvāpi kvāpi kaliṅgamālavamahārāṣṭrāṅgavaṅgādayo bhūpāstādṛśasainyavaibhavasamākrāntākhilāśāntarāḥ / līnāḥ kākativīrarudranṛpatervyūhaprapañcaśriyā niḥ sīme balavāridhau vidadhate pūrtiṃ na koṇe 'pyaho // viprud_8.156 // atrāśrayasya pratāparudrasainyāmbudhervaipulyam / āśritānāmaṅgavaṅgakaliṅgaprabhṛtirājakānīkinīnāmalpatvam / atha vibhāvanā viśeṣoktiśca / kāraṇena vinā kāryasyotpattiḥ syādvibhāvanā / tatsāmagrayāmanutpattirviśeṣoktirnigadyate // viprud_8.157 // yatra prasiddhakāraṇaparityāgena kāryasyotpattirnigadyate sā vibhāvanā / yatra sākalye satyapi kāryasyānutpattiḥ sā viśeṣoktiḥ / yathā--- pratāparudreṇa parājitānāṃ pratyarthināṃ vindhyaguhāgatānām / tamāṃsyarātrīṇi samudbhavanti tejāṃsi dhasreṣvapi nodbhavanti // viprud_8.158 // atra tamaḥ prādurbhāvasya prasiddhakāraṇaṃ rātriḥ / tayā vināpi tasyotpattirnibaddhā / aprasiddhaṃ kāraṇaṃ śokādyastyeva / tathā ahassu ravikiraṇeṣu satsvapi tejaso 'nutpattiriti atra niṣpratāpatvādi nimittamastyeva / [viii.26-asaṃgatyalaṅkāraḥ] asaṃgatyalaṅkāraḥ / kāryakāraṇavirodhaprastāvād asaṃgatirucyate / kāryakāraṇayorbhinnadeśatve satyasaṃgatiḥ // viprud_8.159 // yatraikadeśavartinorapi kāryakāraṇayorbhinnadeśasthitirnibadhyate 'sāvasaṃgatyalaṃkāraḥ / yathā--- bibhratyurvīdhurāṃ gurvī vīrarudranareśvare / bhavantyatitarāṃ śaśvannamrāḥ sāmantamaulayaḥ // viprud_8.160 // atra rājñi bhūbhāraḥ śatruṣu namanamiti / [viii.27-vicitrālaṅkāraḥ] vicitrālaṅkāraḥ / virodhaprastāvādvicitraṃ nirūpyate / vicitraṃ svaviruddhasya phalaprāptyarthamudyamaḥ // viprud_8.161 // yatra svaviruddhaphalaprāptyarthamudyogaḥ kriyate sa vicitrālaṃkāraḥ / yathā--- pratāparudranṛpateragre dūrānnareśvarāḥ / avarohanti hastibhyastānāroḍhumanargalam // viprud_8.162 // atrāroḍhumavarohantīti viparītaphalaprāptyarthaṃ prayatnaḥ / anyonyālaṃkāraḥ / athānyonyaṃ nirūpyate / asyāpi virodhamūlatā / tadanyonyaṃ mitho yatrotpādyotpādakatā bhavet // viprud_8.163 // yatra parasparaṃ kriyādvārakamutpādyotpādakatvaṃ tadanyonyālaṃkāraḥ / yathā--- ārohatā rudranareśvareṇa virājate kākatirājapīṭham / āruhya tenojjvalaratnabhājā rājāpi lakṣmīmadhikāṃ bibharti // viprud_8.164 // atra pratāparudrabhadrāsanayoranyonyālaṃkāryatvam / viṣamālaṃkāraḥ / atha virodhamūlo viṣamālaṃkāraḥ kathyate / viruddhakāryasyotpattiryatrānarthasya vā bhavet / virūpaghaṭanā cāsau viṣamālaṃkṛtistridhā // viprud_8.165 // yatra kāraṇādviruddhakāryasyotpattistadekaṃ viṣamam / akāryabhūtasyānarthasyotpattirdvitīyam / virūpayorvastunoḥ saṃghaṭane tṛtīyam / tatra prathamaṃ yathā--- rājñaḥ kākativīrarudranṛpateḥ khaḍgāt tamālaprabhād udbhūtāṃ śaradindukāntidhavalāṃ kīrttiśriyaṃ paśyatām / lokānāṃ muravairipādakamalājjātāṃ viyannimnagāṃ śrutvā saṃprati vismayādviramati prāptānubhāvaṃ manaḥ // viprud_8.166 // atra nīlavarṇāt khaḍgādindughavalasya yaśasaḥ samutpattiḥ / dvitīyaṃ yathā--- āstāṃ jayāśā ripubhūpatīnāṃ saṃgrāmasīmāmamupāgatānām / pratāparudrasya vilokanena bhraśyanti jīvaiḥ samamāyudhāni // viprud_8.167 // atra samarodyogaphalasya na kevalaṃ jayasyānutpattiryāvajjīvitabhraṃśarūpānarthotpattirapi / tṛtīyaṃ yathā--- kva bhūpālāstādṛgvibhavamahanīyaprakṛtayaḥ kva ceyaṃ kāntārasthitiraśivavṛttyekanilayā / iti prekṣaṃprekṣaṃ vanabhuvi ripūn rudranṛpateḥ pratāpaṃ ślāghante śabarapuravīrāḥ pratidiśam // viprud_8.168 // atra mahānagaranivāsayogyānāṃ rājñāmaśivānāṃ vanapradeśānāṃ virūpāṇāṃ saṃghaṭanam / evaṃ virodhagarbhālaṅkārā nirṇītāḥ / [viii.28-samālaṅkāraḥ] samālaṅkāraḥ / adhunā viṣamavaidharmyāt samālaṃkāro nirūpyate / sā samālaṃkṛtiryoge vastunoranurūpayoḥ // viprud_8.169 // yatrānyonyānurūpapadārthasaṃghaṭanā kriyate sa samālaṅkāraḥ / yathā--- vijjāo sakalāo lacchīe samaṃ paāvaruddaṃmi / saṃghaṭiūṇa susarisaṃ hoi kaaccho saaṃ bahmā // viprud_8.170 // (vidyāḥ sakalā lakṣmyā samaṃ pratāparudre / saṃghaṭayya susadṛśaṃ bhavati kṛtārthaḥ svayaṃ brahmā //) atra pratāparudre sakalavidyānāṃ lakṣmyāśca yogaḥ / [viii.29-tulyayogitālaṅkāraḥ] tulyayogitālaṅkāraḥ / atha gamyamānopamyālaṃkāravargaprastāvaḥ / prastutānāṃ tathānyeṣāṃ kevalaṃ tulyadharmataḥ / aupamyaṃ gamyate yatra sā matā tulyayogitā // viprud_8.171 // yatra kevalaprastutānāṃ kevalāprastutānāṃ vā samānadharmasaṃbandhādaupamyaṃ gamyate sā tulyayogitā / prastutānāṃ yathā--- bhadrāsanādhyāsini rudradeve tatkīrttayastaddviṣadaṅganāśca / anārataṃ bhrāntiviśeṣabhājaḥ pratikṣaṇaṃ pāṇḍuratāṃ bhajante // viprud_8.172 // atra kīrttīnāṃ dviṣadaṅganānāṃ ca prākaraṇikatvam / pāṇḍuratāṃ bhajanta iti samānadharmaḥ / aprākaraṇikānāṃ yathā--- kūrmendrapannagādhīśaharitkarikulādrayaḥ / mitho niḥ sāratāṃ prāptāḥ kākatīndre mahībhṛti // viprud_8.173 // atra kūrmendraprabhṛtīnāmaprākaraṇikatvam / niḥ sāratāṃ prāptā iti samānadharmaḥ / atra gamyamānaupamyaṃ na vāstavam ; kiṃ tu vaivakṣikam / [viii.30-dīpakālaṅkāraḥ] dīpakālaṅkāraḥ / prasutāprastutānāṃ tu sāmastye tulyadharmataḥ / aupamyaṃ gamyate yatra dīpakaṃ tannigadyate // viprud_8.174 // yatra prastutāprastutānāṃ samastānāmeva samānadharmasaṃbandhenaupamyaṃ gamyate taddīpakam / tasya dharmasyādimadhyāntagatatvena traividhyam / ādidīpakaṃ yathā--- bhāi ṇaleṇa kiajuaṃ rahuuladīveṇa soriṇā tetā / dāvāro tavajaṇiṇā kalījuaṃ vīruddeṇa // viprud_8.175 // (bhāti nalena kṛtayugaṃ raghukuladīpena śauriṇā tretā / dvāparastapojaninā kaliyugaṃ vīrarudreṇa //) atra yathā nalarāmadharmaputraiḥ kṛtatretādvāparāḥ śobhante, tathā vīrarudreṇa kaliyugaṃ śobhata ityaupamyaṃ gamyate / madhyadīpakaṃ yathā--- bhāīrahie jalaṇihī rāaī joṇhāe puṇṇimācaṃdo / suttīe kamalahavo kittīe paāvaruddo vi // viprud_8.176 // (bhāgīrathyā jalanidhī rājate jyotsnayā pūrṇimācandraḥ // śrutyā kamalabhavaḥ kīrttyā pratāparudro 'pi //) atra bhāgīrathyādibhiḥ samudrādayo yathā rājante tathā kīrttyā pratāparudro rājata ityaupamyaṃ gamyate / antadīpakaṃ yathā--- asuraloaṃ suraṇāho ṇaraloaṃ vīraruddaṇaraṇāho / phaṇiloaṃ phaṇiṇāho rakkhai ṇirupaddavojjeaṃ // viprud_8.177 // (asuralokaṃ suranātho naralokaṃ vīrarudranaranāthaḥ // phaṇilokaṃ phaṇinātho rakṣati nirupadravodvegam //) atra yathā suralokaphaṇilokau suranāthaphaṇināthābhyāṃ rakṣitau, tathā vīrarudreṇa naraloko rakṣita ityaupamyaṃ gamyate / atha padārthagatālaṃkāradvayānantaraṃ vākyārthagatamalaṃkāradvayaṃ nirūpyate / pratīvastūpamālaṅkāraḥ / yatra sāmānyanirdeśaḥ pṛthagvākyadvaye yadi / gamyaupamyāśritā sā syāt prativastūpamā matā // viprud_8.178 // yatra vastuprativastubhāvena sāmānyaṃ vākyadvaye nirdiśyate tena gamyaupamyā prativastūpamā / sā sādharmyavaidharmyābhyāṃ dvividhā / prathamā yathā--- manthānācala evaikaḥ kṣamaḥ sindhuviloḍane / pratāparudra evaikaḥ śaktaḥ śatruviloḍane // viprud_8.179 // atra yathā samudraviloḍane manthānācalaḥ kṣamastathā śatruviloḍane pratāparudraḥ śakta ityaupamyaṃ gamyate / dvitīyā yathā--- pratāparudra evaikaḥ paṭīyān janarañjane / candrādṛte kṣamo nānyaścakoraparitoṣaṇe // viprud_8.180 // atra candreṇa yathā cakoraparitoṣaṇaṃ kriyate, tathā vīrarudreṇa janarañjanaṃ kriyata iti vaidharmyeṇaupamyaṃ gamyate / atha dṛṣṭāntaḥ / [viii.31-dṛṣṭāntālaraṅkāraḥ] dṛṣṭāntālaṅkāraḥ / yatra vākyadvaye bimbapratibimbatayocyate / sāmānyadharmo vākyajñaiḥ sa dṛṣṭānto nigadyate // viprud_8.181 // yatra bimbapratibimbabhāvena sāmānyaṃ vākyadvaye nirdiśyate, sa dṛṣṭāntālaṃkāraḥ / so 'pi sādharmyavaidharmyābhyāṃ dvividhaḥ / ādyo yathā--- kṣoṇīṃ bibhratu bhūbhṛtaḥ katipaye kāpi pratiṣṭhā punaḥ svarṇādrerdigadhīśavāsanagarīsaṃdigdhakuñjaśriyaḥ / rājānau janarañjanaṃ vidadhatāṃ śrīvīrarudraprabhoḥ ko 'pyanyo mahimā jagattrayadhurādhaureyadoḥ śālinaḥ // viprud_8.182 // atra pratāparudrasya merośca bimbapratibimbabhāvādaupamyaṃ gamyate / vaidharmyeṇa yathā-- kākatīndrakṛpādṛṣṭimātrājjāgrati saṃpadaḥ / tāvadabjāni nidrānti yāvannodeti bhānumān // viprud_8.183 // atra yathā bhāsvadudayamātreṇa padmāni samunmīlanti tathā pratāparudradayāvilokanamātreṇa saṃpadaḥ saṃbhavantīti vaidharmyeṇa bimbapratibimbanam / [viii.32-nidarśanālaṅkāraḥ] nidarśanālaṅkāraḥ / atha gamyamānaupamyaprastāvānnidarśanālaṃkāro nirūpyate / asaṃbhavaddharmayogādupamānopameyayoḥ / pratibimbakriyā gamyā yatra sā syānnidarśanā // viprud_8.184 // yatropamānadharmasyopameyagatatvena nibaddhasyānvayāsaṃbhavāt tatsambandhārthaṃ bimbapratibimbakaraṇamākṣipyate, saikā nidarśanā / tadviparyaye dvitīyā nidarśanā / prathamā yathā--- riputimiramudasyan ratnasiṃhāsanastha- stribhuvanamahanīyaḥ kākatīyakṣitīśaḥ / vahati mahitaviśvollāsilīlāmabhikhyā- mudayaśikharicūḍācumbinastīvrabhānoḥ // viprud_8.185 // atra tīvrabhānorabhikhyāyāḥ prakṛte 'saṃbhavādabhikhyāsadṛśīmabhikhyāṃ vahatīti bimbapratibimbakaraṇākṣepaḥ / upameyadharmasyopamāne 'saṃbhavād yathā--- vīrarudranarendrasya yaśovaiśadyasaṃpadaḥ / lakṣyante kṣīravārāśilīlādarpaṇamaṇḍale // viprud_8.186 // atra yaśovaiśadyasya dugghārṇavādau asaṃbhavāt sādṛśyopagamena bimbapratibimbanaṃ gamyate / kvacinniṣedhavaśādākṣiptayā prāptyā bimbapratibimbakaraṇākṣepo yathā--- yathā--- kākatīndradviṣatkāntā dhāvantyaḥ pratikānanam / padbhyāṃ muñcantyalākṣābhyāṃ sthale raktotpalaśriyam // viprud_8.187 // atra muñcantīti niṣedhāt pūrvaṃ raktotpalaśrīprāptirākṣiptā / [viii.33-vyatirekālaṅkāraḥ] vyatirekālaṅkāraḥ atha vyatirekaḥ / bhedapradhānasādharmyamupamānopameyayoḥ / ādhikyālpatvakathanād vyatirekaḥ sa ucyate // viprud_8.188 // yatropamānādupameyasyādhikyena nyūnatvena vā pratipādanena bhedapradhānaṃ sādharmyamupagamyate sa vyatirekālaṃkāraḥ / yathā--- dinakṛti kumudairdhṛto na rāgaḥ śaśini parāñci paraṃ saroruhāṇi / kuvalayakamalādṛtaprakāśaḥ prabhavati viśvasuhṛt pratāparudraḥ // viprud_8.189 // atra raviśaśinorasaṃbhavena sarvapriyaṃkaratvenopameyabhūtasya pratāparudrasyādhikyaṃ kuvalayakamalādṛtaprakāśa ityuktamiti śleṣasamutthāpito vyatirekaḥ / atha śleṣālaṅkāro nirūpyate / prakṛtāprakṛtobhayagatamuktaṃ cecchabdamātrasādharmyam / śleṣo 'yaṃ śliṣṭatvaṃ sarvatrādyadvaye nāntye // viprud_8.190 // yatra kevalaprakṛtayoḥ kevalāprakṛtayośca śleṣaḥ kathyate; tatra prakāradvaye viśeṣaṇaviśeṣyaśliṣṭatā / prakṛtāprakṛtaviṣaye 'ntyabhede viśeṣaṇamātraśliṣṭatā / viśeṣyayorapi śliṣṭatve śabdaśaktimūladhvaniprasaṅgāt / kevalaprakṛtayoḥ kevalāprakṛtayoścaikaśabdagocaratve tu na dhvaniśaṅkā / atrārthadvayapratipādane 'prastutatvena prastutatvena vā vaimagyābhāvādabhidhaiva samarthā / prastutāprastutaviṣaye tu abhidhāyāḥ prastutaikaparatantratvādaprastutārthapratipattirvyañjanavyāpārāyattaiva / tathā coktaṃ kāvyaprakāśe--- "anekārthasya śabdasya vācakatve niyantrite / saṃyogādyairavācyārthadhīkṛd vyāpṛtirañjanam //'; iti / tadevaṃ tridhā śleṣaḥ / tatra kevalaprākaraṇikayoryathā--- rājñaḥ pūjāvidhiṃ dhatte sakalomādhave tithiḥ / nīlakaṇṭhakalāpāṅke sphuradabjamaṇitviṣi // viprud_8.191 // atra pūjāviṣayatayā hariharayoḥ prākaraṇikatvam / aprākaraṇikayoryathā--- sadṛśaḥ kākatīndro 'yaṃ mahākulamahībhṛtām / śirogṛhītasanmārgasphuratkaṭakasaṃpadām // viprud_8.192 // atra mahākulānāṃ hariścandraprabhṛtīnāṃ kulaparvatānāṃ copamānatvenāprākaraṇikatvam / prākaraṇikāprākaraṇikayoryathā--- vijitāripuro mūrtau vilasatsarvamaṅgalaḥ / rājamauliḥ pratāpāṅkarudro rudra iva sthitaḥ // viprud_8.193 // atra pratāparudrarudrayoḥ prākaraṇikāprākaraṇikatvam / [viii.34-parikarālaṅkāraḥ] parikarālaṅkāraḥ / viśeṣaṇavaicitryamūlatvāt parikara ucyate / yatrābhiprāyagarbhā syād viśeṣaṇaparamparā / tatrābhiprāyaviduṣāmasau parikaro mataḥ // viprud_8.194 // yatra viśeṣaṇāni sābhiprāyāṇi nibadhyante sa parikarālaṃkāraḥ / yathā--- rājño yādavavaṃśapārthivamaṇeḥ prakhyātaśauryaśriyas tvaṅgattuṅgaturaṅgasainyamahato mānaikavittasya ca / sadyo rudranarendranāyakacamūnāthena kenāpyadhi- kṣiptasyācaritāni sevaṇapaterjānāti sā gautamī // viprud_8.195 // atra rājña ityevamādiviśeṣaṇāni utprāsagarbhāṇi / [viii.35-ākṣepālaṅkāraḥ] ākṣepālaṅkāraḥ / athākṣepālaṃkāraḥ viśeṣabodhāyoktasya vakṣyamāṇasya vā bhavet / niṣedhābhāsakathanamākṣepaḥ sa udāhṛtaḥ // viprud_8.196 // yatra viśeṣapratipattyarthamuktavakṣyamāṇayoḥ prākaraṇikayorniṣedhābhāsaḥ kathyate, sa ākṣepālaṃkāraḥ / uktaviṣaye vastu vā kathanaṃ vā niṣidhyate / vakṣyamāṇaviṣaye kathanameva niṣidhyate / tatrāpi sāmānyarūpeṇa pratijñāya viśeṣarūpeṇa niṣedhaḥ / aṃśoktāvaṃśāntarasya vā niṣedhaḥ / evaṃ caturvidho 'yamākṣepaḥ / krameṇaiṣāmudāharaṇāni / narendramaule ! na vayaṃ tava saṃdeśahāriṇaḥ / jagatkuṭumbinaḥ kaścinna śatruriti kathyate // viprud_8.197 // atra rājasandhivigrahakāriṇāmuktau na vayaṃ saṃdeśahāriṇa iti vastuniṣedhaḥ / sa cānupapadyamānaḥ saṃdhivigrahakālocitakaitavavacanaparihāreṇa tattvavāditve paryavasitaḥ, sarvajagatpālakasya tava śatrubhāvena nālokanīyā rājānaḥ, kiṃ tu bhṛtyarūpeṇa saṃrakṣaṇīyā ityevamādiviśeṣamākṣipati / kathananiṣedho yathā--- vayamaśaraṇā ityeṣoktiḥ kathaṃ ghaṭate jagat- tritayaśaraṇe trāyasvāsmāniti sphuṭamajñatā / sakalajanatārakṣādakṣe tvayi praṇatā iti tribhuvananamaskārye siddhaṃ pratāpamahīpate // viprud_8.198 // atra vayamaśaraṇā ityevamādyuktikathananiṣedhā (dā) bhāsarūpādavaśyaparipālanīyatvādiviśeṣaḥ pratīyate / vakṣyamāṇaviṣaye sāmānyaṃ pratijñāya kathananiṣedho yathā--- vijñāpayāmaste kiṃcit kākatīyakulodvaha / vijñāpyate kimathavā sarvajñe rakṣake tvayi // viprud_8.199 // atra vijñāpayāma iti sāmānyaṃ pratijñāya kathananiṣedhābhāsāt sarvathā vayaṃ rakṣaṇīyā iti viśeṣa ākṣipyate / aṃśoktāvaṃśāntarasya niṣedho yathā--- pratāparudraḥ svayamiddhatejā daivaṃ ca tadvikramadattahastam / yūyaṃ ca tūlopamasārabhājastad yuktamevaṃ yadi vā kimuktaiḥ // viprud_8.200 // atra pratāparudro mahīyān, yūyamalpā ityaṃśoktyā yadi vā kimuktairityaṃśāntaraniṣedhābhāsena sarvathā praṇāmaiḥ prasādanīyo 'yam, na tu prātipakṣyamavalambanīyaṃ yuṣmābhiriti śatrustrīvacanabhaṅgyā viśeṣa ākṣipyate / samānārthatayāniṣṭavidhyābhāso 'pyākṣepa ityabhyupagamyate // viprud_8.201 // yathā ca iṣṭaniṣedhasyānupapadyamānatayā ābhāsatvaṃ tathā aniṣṭavidherapyanupapadyamānatayā ābhāsatvam / yathā--- nātha ! pratāparudrasya sevāṃ tyajasi cet tyaja / araṇyagṛhamedhinyā rītirabhyasyate mayā // viprud_8.202 // atrāniṣṭabhūtaṃ pratāparudrapādasevātyajanaṃ tadripukāminyā vidhīyate / sa vidhiranupapadyamāna ābhāse paryavasyati / araṇyagṛhamedhinyā rītirabhyasyata ityanena vidhyābhāsa eva upabṛṃhitaḥ / [viii.36-vyājastutyalaṅkāraḥ] vyājastutyalaṅkāraḥ / atha gamyaprastāvāt vyājastutirucyate / nindayā vācyayā yatra stutirevāvagamyate / stutyā vā gamyate nindā vyājastutirasau matā // viprud_8.203 // yatra nindākathanamukhena stutirgamyate---ekā sā / yatra stutimukhena nindā gamyate---sā dvitīyā vyājastutiḥ / krameṇa yathā--- kākatīyavibhoḥ kīrttyā kiṃ vādya dhavalīkṛtam / yattadīyārivaktreṣu dṛśyate kālimā mahān // viprud_8.204 // stutyā nindā yathā--- pratāparudranṛpateraho sāhasikā dviṣaḥ / yadviśantyudadhīn śailānārohanti samantataḥ // viprud_8.205 // [viii.37-aprastutapraśaṃsālaṅkāraḥ] aprastutapraśaṃsālaṅkāraḥ / atha gamyatvaprastāvādaprastutapraśaṃsocyate / aprastutasya kathanāt prastutaṃ yatra gamyate / aprastutapraśaṃseyaṃ sārūpyādiniyantritā // viprud_8.206 // yatra sārūpyeṇa sāmānyaviśeṣabhāvena kāryakāraṇabhāvena cāprastutakathanāt prastutapratītistatrāprastutapraśaṃsā / aprastutāt prastutapratītirityanena samāsoktervyāvṛttiḥ / na ca kāryāt kāraṇapratītāvanumānāvirbhāvaśaṅkā ; anumānālaṃkāre pratyāyyapratyāyakayordvayorapi prākaraṇikatvābhyupagamāt / anena paryāyoktasya vyāvṛttirapi / na cāyaṃ dhvaniḥ / pratīyamānasya vācyasiddhyaṅgatvāt / tatra sārūpyeṇa yathā--- āśāsu praśamitavāsanodayebhyaḥ kiṃ labdhaṃ bhramaragaṇairjarattarubhyaḥ / punnāgo navanavasaurabhaprasūnairāmodaṃ diśati vivāsamārabhadhvam // viprud_8.207 // atra bhramaravṛttāntenāprastutena sarvān asaṃpūrṇavibhavān urvīśvarān vihāya sakalaguṇaparipūrṇaḥ sarvajanānandī pratāparudra eka eva sarveṣāṃ viduṣāṃ sevya iti prastutaṃ pratīyate / sāmānyādviśeṣapratītiryathā--- yaśasvinī padmabhavasya sṛṣṭirutpādayitrī nṛpaśekharāṇām / tatpālanāllālanabhāgyayogyo jātaścirānmadhyamaloka eṣaḥ // viprud_8.208 // atra pratāparudrasya guṇamahattve prastute sāmānyamabhihitam / viśeṣāt sāmānyapratipattiryathā--- daṭṭhumaṇā vi ṇa pekkhai ṇa bhaṇai vattuṃ sakoduhalaā vi / parisāsaā vi ṇa ppasai vaṇiāe kīrisī siṭṭī // viprud_8.209 // (draṣṭumanā api na paśyati na bhaṇati vaktuṃ sakautūhalāpi / sparśāśayāpi na spṛśati vanitāyāḥ kīdṛśī sṛṣṭiḥ //) atra mugdhānāṃ navasaṃgame mahatī lajjeti sāmānye prastute viśeṣo 'bhihitaḥ / kāryāt kāraṇapratītiryathā--- gādhā ivārṇavā jātā nīcā iva mahādrayaḥ / mahīmavataratyasmin kākatīyakuleśvare // viprud_8.210 // atrārṇavādīnāṃ gādhatvādibhiḥ kāryabhūtairaprastutaiḥ kāraṇabhūtaṃ pratāparudragāmbhīryādi pratīyate / kāraṇāt kāryapratītiryathā--- pratāparudranṛpaterdharitrīkalpaśākhinaḥ / jātā mayi kṛpādṛṣṭiḥ kiṃ vā vismayase sakhe // viprud_8.211 // atra kathamīdṛśamahāvibhavabhājanamadhunā bhavasīti kāryaṃ pṛcchate savismayāya suhṛde kāraṇabhūtā pratāparudrakṛpādṛṣṭirabhihitā / vācyasaṃbhāvasaṃbhavobhayarūpatayā yathāsaṃbhavaṃ bhedāḥ svayaṃ draṣṭavyāḥ / [viii.38-paryāyoktālaṅkāraḥ] paryāyoktālaṅkāraḥ / gamyatvaprastāvāt paryāyoktamucyate / kāraṇaṃ gamyate yatra prastutāt kāryavarṇanāt / prastutatvena saṃbaddhaṃ tat paryāyoktamucyate // viprud_8.212 // yatra prastutasyaiva kāryasya varṇanāt prastutameva kāraṇaṃ gamyate, tat paryāyoktam / yathā--- pratibhūpālaśuddhāntadīrghikāsvājidhūsaraḥ / prakṣālayanti gātrāṇi kākatīyacamūcarāḥ // viprud_8.213 // atra ripunagarīdīrghikāvārivihāreṇa pratāparudracamūcarakartṛkeṇa kāryabhūtena samaraprārambha eva svapurāṇi vihāya palāyitā pratinṛpāḥ iti kāraṇaṃ pratīyate / [viii.39-pratipālaṅkāraḥ] pratīpālaṅkāraḥ / atha pratīpam / ākṣepa upamānasya kaimarthakyena kathyate / yadvopameyabhāvaḥ syāt tatpratīpamudāhṛtam // viprud_8.214 // yatropameyasya lokottaratvādupamānākṣepaḥ kriyate, tadekaṃ pratīpam / yatropamānasyopameyatvaṃ kalpyate, tat dvitīyam / ādyaṃ yathā--- kīrttau pratāparudrasya vilasantyāṃ digantare / kimarthamudayatyeṣa nirlajjaḥ śaśalāñchanaḥ // viprud_8.215 // dvitīyaṃ yathā--- kākatīyakule lakṣmīpatireṣa na saṃśayaḥ / anena kathamalpajñaiḥ sumerurupamīyate // viprud_8.216 // [viii.40-anumānālaṅkāraḥ] anumānālaṅkāraḥ / atha tarkanyāyamūlālaṃkārā nirūpyante / sādhyasādhananirdeśe tvanumānamudīryate // viprud_8.217 // rūpakahetukatvena tarkānumānavailakṣaṇyam / yathā--- rajodhūmaḥ senāvyatikarabhavo yat prasarati sphuliṅgā dṛśyante bhaṭaghaṭitakaukṣeyakabhuvaḥ / tato manye yātrāśucisamayajo rudranṛpateḥ prabhūtaḥ kopāgnirdahati ripubhūpālanagarīḥ // viprud_8.218 // kāvyaliṅgālaṃkāraḥ / atha kāvyaliṅgam / hetorvākyapadārthatve kāvyaliṅgamudāhṛtam // viprud_8.219 // yatra heturvākyagatatvena padagatatvena vā pratipādyate tat kāvyaliṅgam / yathā--- pratāparudra ityeṣā kāpi pañcākṣarī śubhā / hṛdi yāṃ bibhrato bhūpā vaśīkurvanti saṃpadaḥ // viprud_8.220 // atra vākyārthagato hetuḥ / padārthagato yathā--- mlānāpi bhūbhṛtāṃ phālalipirucchvasitā punaḥ / pratāparudradevāṅghrinakhajyotsnāmṛtokṣitā // viprud_8.221 // atra pūrvaṃ parimlānāyā bhūpālaphālalipeḥ punarucchvāse pratāparudranarendracaraṇanakhacandrikāsecanaṃ hetuḥ / tasya viśeṣaṇagatatvāt padārthagatatvoktiḥ / arthāntaranyāsālaṅkāraḥ / athārthāntaranyāsaḥ / kāryakāraṇasāmānyaviśeṣāṇāṃ parasparam / samarthanaṃ yatra so 'rthāntaranyāsa udāhṛtaḥ // viprud_8.222 // yatra kāryakāraṇabhāvena, sāmānyaviśeṣabhāvena vā prakṛtasamarthanaṃ kriyate, so 'rthāntaranyāsaḥ / kāryakāraṇabhāvena yathā--- bhūpāḥ ! pratāparudrasya natā bhavata, nonnatāḥ / unnatān namayatyeṣa natānunnamayatyapi // viprud_8.223 // atra phalarūpeṇaunnatyena namratvakāraṇaṃ samarthitam / sāmānyādviśeṣasamarthanaṃ yathā--- udvejitā rudranareśvarasya raṇāpadānaiḥ pratipakṣabhūpāḥ / bibhratyamī citramacetanebhyo bhītasya sarvaṃ bhayakāri nūnam // viprud_8.224 // atra bhītasya sarvaṃ bhayakārīti sāmānyamacetanebhyo ripubhūpā bibhyatīti viśeṣaṃ samarthayati / viśeṣāt sāmānyasamarthanaṃ yathā--- duṣṭo 'pi mahatāṃ saṃgādbhavatyeva hi sajjanaḥ / pratāparudramabhyetya kaliḥ kṛtayugāyate // viprud_8.225 // atra pratāparudrasaṃgatimahimnā kaliḥ kṛtayugasadṛśa iti viśeṣeṇa sāmānyasamarthanam / kāryakāraṇabhāve 'pi kāraṇāt kāryasamarthanaṃ kāvyaliṅge 'ntarbhūtamiti tannoktam / ataḥ prakāratrayamarthāntaranyāsasya / [viii.41-yathāsaṃkhyālaṅkāraḥ] yathāsaṃkhyālaṅkāraḥ / tarkanyāyamūlālaṃkārānantaraṃ vākyanyāyamūlālaṃkārā nirūpyante / uddiṣṭānāṃ padārthānāṃ pūrvaṃ paścād yathākramam / anūddeśo bhaved yatra tadyathāsaṃkhyamiṣyate // viprud_8.226 // yatra yena krameṇoddiṣṭāḥ padārthāstenaiva krameṇānūddiśyante ; tatra yathāsaṃkhyālaṃkāraḥ / yathā--- gāmbhīryamaunnaṃtyamanargalatvaṃ pratāparudre samavekṣya dhātā / ambhonidhiṣvadriṣu diggajeṣu sṛṣṭiṃ prayāsaikaphalāmamaṃsta // viprud_8.227 // [viii.42-arthāpyalaṅkāraḥ] arthāpattyalaṅkāraḥ / ekasya vastuno bhāvādyatra vastvanyad āpatet / kaimutyanyāyataḥ sā syādarthāpattiralaṃkriyā // viprud_8.228 // yatra kasyacidarthasya niṣpattau tatsamānanyāyāt kaimutyenārthāntaramāpatati so 'rthāpattiralaṃkāraḥ / na cātrānumānaśaṅkā, kaimutyanyāyasaṃbandharūpatvāt / yathā--- samantādudvelairvi vidhahayadhāṭīkalakalair- jagatyāṃ krāmannapyajani vidhuraḥ sevaṇapatiḥ / manāk krodhodañcadbhrukuṭikuṭile rudranṛpatau nṛpāṇāmanyeṣāṃ viphalitaruṣāṃ kaiva gaṇanā // viprud_8.229 // api ca--- trailokyasāro 'pi suvarṇaśailaḥ pratāparudreṇa nṛpeṇa tulyam / tulāṃ samāroḍhumapūrṇa eva mahībhṛtāṃ kā gaṇanetareṣām // viprud_8.230 // atra pratāparudrāpekṣayā merāvapyasāre 'nyeṣāṃ mahībhṛtāmarthādasāratvaṃ kaimutyādāpatati / parisaṃkhyālaṅkāraḥ / atha parisaṃkhyā / ekasya vastunaḥ prāptāvanekatraikadā yadi / ekatra niyamaḥ sā hi parisaṃkhyā nigadyate // viprud_8.231 // yatraika vastu yugapadanekatra saṃbhāvyamānamekatraiva niyamyate, sā parisaṃkhyā sā prathamaṃ dvividhā, praśnapūrvikā, tadanyathā ceti / tayordvarjayorvarjanīyasya śābdatvārthatvābhyāṃ dvaividhye cāturvidhyam / tatra śābdavarjanīyā praśnapūrvikā yathā--- kiṃ maṇḍanaṃ trilokyāḥ kākatitilako na hāṭakakṣitibhṛt / stotavyaḥ kaḥ sudhiyāṃ rudranarendro na mandaraḥ kṣitibhṛt // viprud_8.232 // ārthavarjanīyā praśnapūrvikā yathā--- kiṃ vā kṣaumavitānaṃ lokānāṃ ? kākatīyakulakīrttiḥ / kiṃ saukhyaṃ vasumatyā ? rudranarendrasya bhujavāsaḥ // viprud_8.233 // śābdavarjanīyā apraśnapūrvikā yathā--- rāgo dharme na viṣayasukhe, saṃgatiḥ satsabhāyāṃ na strīgoṣṭhyāṃ, vyasanamaniśaṃ nītiśāstre na cākṣe / kīrttyāṃ nityārjanacaturatā nārthajāte, vinodo vidyābhyāse na ca parijane rudradevasya rājñaḥ // viprud_8.234 // ārthavarjanīyā apraśnapūrvikā yathā--- bhūreva bhuvanaṃ devaḥ svayaṃbhūreva pārthivaḥ / pratāparudra evaikaśilaiva nagarī śubhā // viprud_8.235 // kṣoṇīṃ rudranarādhīśe rakṣati kṣatavidviṣi / balisadmanyahibhayaṃ tridive gotrabhitkathā // viprud_8.236 // alaṅkārasya śleṣeṇa cārutvātiśayaḥ / [viii.42-uttarālaṅkāraḥ] uttarālaṅkāraḥ / uttarāt praśna unneyo yatra praśnottare tathā / bahudhā ca nibadhyete taduttaramudīryate // viprud_8.237 // yatrottarānnibadhyamānāt praśna unnīyate tadekamuttaram / cārutvārthamasakṛllokottaraṃ praśnapratipādanapūrvamuttaraṃ dvitīyamuttaram / krameṇa yathā--- kimadya vyutpattistava sujanalokavyavahṛtau yadadya jñātavyaṃ prabhavati yadā rudranṛpatiḥ / tadārabhyonmūrdhā jayati viśado dharmavibhavo mahīdevāścodyadvividhavibhavārambhamuditāḥ // viprud_8.238 // atra pratāparudro yadā prabhavati tadārabhya pūrṇadharmapratiṣṭhā mahī / mahīdevā api tathāvidhasaṃtoṣabhājaḥ / kimadhunā pṛcchasītyuttarāt kiṃ pratāparudrarājye dharmapratipālanamasti kiṃ sukhino bhūsurā ityunnīyate praśnaḥ / dvitīyaṃ yathā--- kiṃ ṇu dhaṇaṃ ? kulavijjā ; ko loho ? sajjaṇeṇa sahavāso / kā ṇaarī ? easilā ; ko rāā ? vīraruddaṇaraṇāho // viprud_8.239 // (ki nu dhanaṃ ? kulavidyā ; ko lābhaḥ ? sajjanena sahavāsaḥ / kā nagarī ? ekaśilā ; ko rājā ? vīrarudranaranāthaḥ //) [viii.43-vikalpālaṅkāraḥ] vikalpālaṅkāraḥ / vākyanyāyamūlālaṅkāraprastāvādvikalpa ucyate / virodhe tulyabalayorvikalpālaṃkṛtirmatā // viprud_8.240 // yatra tulyapramāṇānuśiṣṭayorviruddhayoryugapatprāptau ekasyāsaṃbhavastatra vikalpaḥ / aupamyagarbhatvāccārutvam / yathā--- bhūpālāḥ kriyatāṃ mūrdhnāṃ dhanuṣāṃ vā vinamratā / pādacchāyāndhranāthasya vindhyādreryā niṣevyatām // viprud_8.241 // atra pratāparudre prabhavati rājñāṃ saṃdhivigrahābhyāṃ tulyabalapramāṇābhyāṃ śironamanadhanurnamane yugapadeva prāpte, tayorviruddhatvādyaugapadyāsaṃbhave vikalpaḥ / samuccayālaṅkāraḥ / vikalpapratipakṣabhūtaḥ samuccayo nirūpyate / guṇakriyāyaugapadyaṃ samuccaya udāhṛtaḥ // viprud_8.242 // yatra guṇānāṃ vaimalyādīnāṃ kriyāṇāṃ ca darśanādīnāṃ yugapadavasthānaṃ tatra samuccayālaṃkāraḥ / yathā--- pratāparudranṛpatau bhadrāsanamupeyuṣi / satāṃ prasannaṃ hṛdayamasatāṃ kaluṣaṃ manaḥ // viprud_8.243 // kriyāsamuccayo yathā--- pecchai imaṃ ṇarindo pavisai maaṇo a galai māṇo a / ghuṇṇai maṇo a suṇṇaṃ kiṃ edaṃ uvaha sahiāo // viprud_8.244 // (prekṣate imāṃ narendraḥ praviśati madanaśca galati mānaśca / ghūrṇate manaśca śūnyaṃ kimetat paśyata sakhyaḥ //) ete bhinnaviṣayatve udāharaṇe / ekaviṣayatve yathā--- trailokyaprathamānakīrttimahitaśrīvīrarudraprabhoḥ sevārthaṃ cirayatsu kākatipure bhūpeṣu tadyoṣitaḥ / dvāraṃ yānti vilokayanti purato niḥ śvāsamātanvate śuṣyanti pralapanti yānti tanutāṃ muhyanti mūrcchanti ca // viprud_8.245 // guṇakriyāsāmastyena yathā--- deve kākativīrarudranṛpatau jaitraprayāṇonmukhe mādyaddanti calatpadāti vicaladvāji pradhāvadratham / vicchāyānanamākulākṣamudayatkārpaṇyamāvirbhavat kampaṃ bhrāmyati sarvataḥ prativanaṃ pratyarthibhūbhṛdgaṇaḥ // viprud_8.246 // dvitīyaḥ samuccayaḥ / khalekapotanyāyena bahūnāṃ kāryasādhane / kāraṇānāṃ samudyogaḥ sa dvitīyaḥ samuccayaḥ // viprud_8.247 // yatraikaṃ kāryaṃ sādhayitumahamahamikayā bahūnāṃ kāraṇānāmudyamaḥ, so 'pi samuccaya eva, yugapadanekeṣāmavasthānāt / yathā--- śubhraṃ yaśaḥ śauryamahacca vṛttaṃ vidyānavadyā vimalaṃ kulaṃ ca / pratāparudrasya nareśvarasya lokottarāṃ rītimudañcayanti // viprud_8.248 // atra yaśaḥ prabhṛtīnāṃ lokottararītisaṃpādane pratyekaṃ hetutve 'pi yugapatkhalekapotanyāyena saṃbandhaḥ / samādhyalaṅkāraḥ / atha samādhirucyate / ekasmin kāraṇe kāryasādhane 'nyat parāpatet / kākatālīyanayataḥ sa samādhirudīryate // viprud_8.249 // yatraikasmin kāraṇe kāryasādhanāya pravṛtte kākatālīyatayānyat kāraṇamāgatya tatkāryaṃ sukaraṃ karoti sa samādhyalaṅkāraḥ /[viii.44-samādhyalaṅkāraḥ]yathā--- raṇāṅgaṇe rudranarendraroṣaśamāya rājñāṃ vihitastutīnām / vaktreṣu yadvāyuvaśāt patanti tṛṇāni devasya sa pakṣapātaḥ // viprud_8.250 // atra pratāparudranarendrakrodhaśāntyarthaṃ raṇāgre prakrāntastutīnāṃ rājñāṃ vaktreṣu vāyuvaśāt kākatālīyatayā patitaistṛṇaiḥ kopaśāntilakṣaṇakāryasya sukaratvam / [viii.45bhāvilaṅkāraḥ] bhāvikālaṅkāraḥ / atha lokanyāyamūlālaṃkārā nirūpyante / atītānāgate yatra pratyakṣe iva lakṣite / atyadbhutārthakathanādbhāvikaṃ tadudāhṛtam // viprud_8.251 // yatrādbhutacaritopavarṇanād bhūtabhāvinorvastunoḥ pratyakṣāyamāṇatvaṃ bhavati sa bhāvikālaṅkāraḥ / na ca bhūtabhāvinoḥ pratyakṣavadavabhāso viruddhaḥ / atyadbhutavastuvarṇanayā bhāvukānāṃ hṛdi bhāvanodayāt / tathā ca bhāvanāyāḥ (punaḥ) punaścetasi nidarśanāt pratyakṣāyamāṇatvaṃ ghaṭata eva / yathā pānthasya kāminībhāvanayā tasyāḥ pratyakṣāyamāṇatvam / na ceyaṃ svabhāvoktiḥ ; tasyāṃ vastusvabhāvasya yathāvadvarṇanayā pratyakṣāyamāṇatā / iha tvatyadbhutatvena / nāpi rasavadādyalaṅkāraḥ ; tatra vibhāvādyanusaṃdhānenaiva rasāderbhāvyatvam, na tvatyadbhutatvena / na ceyamutprekṣā, atītānāgatayoḥ pratyakṣatvenādhyavasāyābhāvāt, na cāyaṃ bhrāntimadalaṅkāraḥ, bhāvanāyā abhrāntirūpatvāt / ataḥ sarvottīrṇa evāyamalaṅkāraḥ / yathā--- dhvajāgre kākatīndrasya bhāti kroḍākṛtirhariḥ / mṛdbinduriva daṃṣṭrāgre yasyālakṣyata medinī // viprud_8.252 // atrāṣṭādaśadvīpayuktāyā medinyā daṃṣṭrāgre mṛdbindurūpateti atyadbhutavarṇanayā tathāvidhabhāvanāyāṃ pratyakṣavat pratītisaṃbhavaḥ / [viii.46-pratyanīkālaṅkāraḥ] pratyanīkālaṅkāraḥ / atha pratyanīkālaṅkāraḥ pratipādyate / balinaḥ pratipakṣasya pratīkāre suduṣkare / yastadīyatiraskāraḥ pratyanīkaṃ taducyate // viprud_8.253 // yatra prabalasya pratipakṣasya pratīkārāsāmarthyāt tadīyatiraskāro bhavati tat pratyanīkam / yathā--- kākatīyapatiśauryamahoṣmanyakkṛtasvamahimā baḍabāgniḥ / tadgabhīrimasanābhimajasraṃ bādhate nidhimapāṃ bahirantaḥ // viprud_8.254 // atra sādṛśyahetukaṃ tadīyatvamityalaṃkāratvam / [viii.47vyaghātālaṅkāraḥ] vyāghātālaṅkāraḥ / atha vyāghātaḥ / yena yat sādhitaṃ vastu tenaiva kriyate 'nyathā / anyena tadalaṃkāro vyāghātā iti kathyate // viprud_8.255 // yadvastu yena kenacit kartrā yena sādhanena sādhitaṃ, tadvastu tenaiva sādhanenānyena kartrā yadanyathā kriyate sa vyāghātaḥ / yathā--- kākatīyābhijāto 'yaṃ nābhijātādhikasthitiḥ / dorbhyāṃ labdhodayān bhūpāṃstābhyāmanudayān sṛjan // viprud_8.256 // [viii.48-paryāyālaṅkāraḥ] paryāyālaṅkāraḥ / atha lokanyāyamūlālaṅkāranirūpaṇaprastāvāt paryāyālaṃkāro nirūpyate / krameṇaikamanekasminnādhāre vartate yadi / ekasminnathavānekaṃ paryāyālaṅkṛtirmatā // viprud_8.257 // yatra kramādekamādheyamanekasminnādhāre vartate sa ekaḥ paryāyaḥ / na cātra viśeṣālaṃkāraḥ, tatraikasyānekatra yugapadvartanam, atra krameṇa / tathaikasminnādhāre 'nekamādheyaṃ vartate sa dvitīyaḥ paryāyaḥ / na cātra samuccayālaṃkāraḥ, tatrāpyekatrānekeṣāṃ yugapadvartanam, atra krameṇa / yathā--- daṃṣṭrāyāṃ kuhanākiṭerbhagavato devasya śaureḥ purā paścānmastakamaṇḍale phaṇabhṛtaḥ pātālalokeśituḥ / adyorvīpatiśekharasya mahataḥ śrīkākatīyaprabhor- bāhau sarvadhurīṇasāramahite baddhotsavā medīnī // viprud_8.258 // atraikasyā medinyāḥ kramādanekatra vartanam / dvitīyaḥ--- yeṣāṃ mukhe nijavadhūsavidhe nṛpāṇāṃ śauryoktayaḥ samabhavannabhimānagarbhāḥ / teṣāṃ pratāpanṛpavīkṣaṇakātarāṇāṃ tatraiva dīnavacanāni samudbhavanti // viprud_8.259 // [viii.49-sūkṣmālaṅkāraḥ] sūkṣmālaṅkāraḥ / atha sūkṣmālaṅkāro nirūpyate / asaṃlakṣitasūkṣmārthaprakāśaḥ sūkṣma ucyate // viprud_8.260 // vidagdhamātrajñeyasyārthasya yatrākāreṅgitābhyāṃ prakāśanaṃ sa sūkṣmālaṅkāraḥ / yathā--- guruaṇasavihammi vahū daṭhṭhūṇa ṇareṃdapesiāṃ dūiṃ / savvaṃgeśu sahāsaṃ katthūrivilevaṇaṃ kuṇai // viprud_8.261 // (gurujanasavidhe vadhūrdṛṣṭvā narendrapreṣitāṃ dūtīm / sarvāṅgeṣu sahāsaṃ kastūrīvilepanaṃ karoti //) atra kastūrīvilepanena timirasamayaḥ saṃketakāla iti prakāśitam [viii.50-udāttālaṅkāraḥ] udāttālaṃkāraḥ / athodāttālaṃkāraḥ kathyate / tasyāpi lokanyāyamūlataivānantaryakāraṇam / tadudāttaṃ bhaved yatra samṛddhaṃ vastu varṇyate // viprud_8.262 // yatra mahāsamṛddhiśālino vastuno varṇanaṃ kriyate, tatra udāttālaṅkāraḥ / yathā--- ramyāmekaśilābhidānanagarīmāsedivāṃso budhāḥ sauvarṇeṣu gṛheṣu ratnaracitadvāstoraṇeṣu sthitāḥ / āruhyāṅgaṇamedinīṣu kalabhān krīḍotsukānarbhakān modante yadavekṣya rudranṛpatestattyāgalīlāyitam // viprud_8.263 // atha samānanyāyāt parivṛttirnirūpyate / samanyūnādhikānāṃ ca yadā vinimayo bhavet / sākaṃ samādhikanyūnaiḥ parivṛttirasau matā // viprud_8.264 // samanyūnādhikānāṃ samādhikanyūnairvinimayaḥ parivṛttiḥ / samena samaparivṛttiḥ, nyūnenādhikaparivṛttiḥ, adhikena nyūnaparivṛttiśceti / samena samaparivṛttiryathā--- sādhārasamuco vāco dattvā kākatibhūbhuje / ato labhante kavayaḥ sahasraṃ gandhasindhurān // viprud_8.265 // atra vacasāṃ gandhasindhurāṇāṃ ca samatvam / nyūnenādhikaparivṛttiryathā--- upāyanaṃ gajāśvādi kṛtvā sarve 'pi bhūbhujaḥ / pratāparudradevasya labhante susthirāṃ kṛpām // viprud_8.266 // atra tyajyamānādupāyanāderādīyamānasya pratāparudrakṛpāvilasitasyaivādhikyam / adhikena nyūnaparivṛttiryathā--- pratāparudreṇa raṇe jitāḥ pratyarthibhūbhujaḥ / dattvā bhūṣāṃ kirātebhyo labhante valkalādikam // viprud_8.267 // atra tyajyamānādābharaṇajātādādīyamānasya valkalādernyūnatvam / [viii.51-kāraṇamālālaṅkāraḥ] kāraṇamālālaṅkāraḥ / atha śṛṅkhalānyāyamūlālaṅkārā nirūpyante / pūrvapūrvaṃ prati yadā hetuḥ syāduttarottaram / tadā kāraṇamālākhyamalaṅkaraṇamucyate // viprud_8.268 // yadā pūrvapūrvaṃ krameṇottarottaraṃ prati hetutāṃ bhajate, sa kāraṇamālākhyo 'laṅkāraḥ / yathā-- vidyayā vinayotkarṣo vinayena guṇārjanam / guṇaiḥ prajānurāgaśca kramo 'yaṃ kākatīśvare // viprud_8.269 // [viii.52-ekāvalyalaṅkāraḥ] ekāvalyalaṅkāraḥ / yatrottarottareṣāṃ syāt pūrvaṃ pūrvaṃ prati kramāt / viśeṣaṇatvakathanamasāvekāvalī matā // viprud_8.270 // yatra pūrvapūrvaṃ prati krameṇottarottaraṃ viśeṣaṇatvaṃ bhajate, sa ekāvalyalaṅkāraḥ / yathā--- pratāparudranagarī sujanairupaśobhitā / sujanāḥ sphītavibhavairvibhavāḥ sthairyaśālinaḥ // viprud_8.271 // etat sthāpanenodāharaṇam / apohanenāpi bhavati ; yathā--- na tadrājyaṃ prajā yatra na bhavantyūrjitaśriyaḥ / na tāḥ prajāḥ prabhuryāsāṃ na svayaṃ kākatīśvaraḥ // viprud_8.272 // [viii.53-mālādīpakālaṅkāraḥ] mālādīpakālaṅkāraḥ / yadā tu pūrvapūrvasya saṃbhaveduttarottaram / pratyutkarṣāvahatvaṃ tanmālādīpakamucyate // viprud_8.273 // yatra pūrvapūrvasyottarottaraguṇāvahatvaṃ sa mālādīpakālaṅkāraḥ / yathā--- bhāgyabhūmā mahīṃ prāptaḥ kākatīndrabhujaṃ mahī / bhujaḥ pratāpamatulaṃ pratāpaśca jagattrayam // viprud_8.274 // [viii.54-sārālaṅkāraḥ] sārālaṅkāraḥ / uttarottaramutkarṣaḥ sārālaṅkāra ucyate // viprud_8.275 // yathā--- jagatsu vasudhā bhāti tasyāmekaśilāpurī / kākatīyānvayastatra tasmin rudranareśvaraḥ // viprud_8.276 // sakalabhuvanasārabhūtaṃ pratāparudraṃ viṣayīkurvataścirādasyālaṅkārasya sāra ityanvarthābhidhānam // iti śrīvidyānāthakṛtau pratāparudrayaśobhūṣaṇe 'laṅkāra- śāstre 'rthālaṅkāraprakaraṇaṃ samāptam / // atha miśrālaṅkāraprakaraṇam // atha saṃsṛṣṭisaṃkarau nirūpyete / yathā laukikānāmalaṅkārāṇāṃ hiraṇmayānāṃ maṇimayānāṃ ca pṛthak saundaryahetūnāmanyonyasaṃbandhena cārutvātiśayo dṛśyate ; tathaiva kāvyālaṅkārāṇāṃ rūpakādīnāṃ mithaḥ saṃbandhena saundaryātiśayaḥ pratīyate / sa ca saṃbandho dvividhaḥ---saṃyogarūpaḥ, samavāyarūpaśceti / saṃyoge (miśra) tilataṇḍulanyāyaḥ / samavāye---(miśra) kṣīranīranyāyaḥ / tilataṇḍulanyāyena saṃbandhe saṃsṛṣṭiḥ / kṣīranīranyāyena saṃbandhe saṃkaraḥ / anayoḥ pṛthak cārutvātiśayahetutvādalaṅkāradhurandharatvam ; na tu pūrvoktālaṅkāraśeṣatā / saṃsṛṣṭiḥ / tatra prathamaṃ saṃsṛṣṭirnigadyate / tilataṇḍulasaṃśleṣanyāyād yatra parasparam / saṃśliṣyeyuralaṅkārāḥ sā saṃsṛṣṭirnigadyate // viprud_9.1 // yatra tilataṇḍulanyāyena parasparasaṃbaddhā rūpakādayo bhavanti sā saṃsṛṣṭiḥ / sā trividhā---śabdālaṅkāragatatvena, arthālaṅkāragatatvena, ubhayālaṅkāragatatvena ca / [ix.1.1-śabdālaṅkārasaṃsṛṣṭiḥ] śabdālaṅkārasaṃsṛṣṭiryathā--- śumbhatsaṃbhramagandhasindhuradhurānirdāritorvītalā- stvaṅgattuṅgaturaṅgamapratibhayā drāksyandanasyandanāḥ / tīvrārambhasamudyadudbhaṭabhaṭāṭopasphuraddiktaṭā niḥ sīmāḥ prasaranti rudranṛpaterjaitraprayāṇodyamāḥ // viprud_9.2 // atra cchekānuprāsavṛttyanuprāsayoḥ saṃsṛṣṭiḥ / [ix.1.2-arthālaṅkārasaṃsṛṣṭiḥ] arthālaṅkārasaṃsṛṣṭiryathā--- kākatīndracamūrdhatte mahimānamudanvataḥ / grasate yā dviṣadbhūpadhvajinīstaṭinīriva // viprud_9.3 // atra nidarśanopamāyoḥ saṃsṛṣṭiḥ / [ix.1.3-ubhayasaṃsṛṣṭiḥ] ubhayasaṃsṛṣṭiryathā-- pratāparudradordaṇḍo maṇḍalāgreṇa maṇḍitaḥ / dṛśyate samare vīrairutphaṇaḥ phaṇavāniva // viprud_9.4 // atra vṛttyanuprāsopamāyoḥ saṃsṛṣṭiḥ / ix.2saṅkaraḥ / atha saṅkaro nirūpyate / kṣīranīranayād yatra saṃbandhaḥ syāt parasparam / alaṅkṛtīnāmetāsāṃ saṅkaraḥ sa udāhṛtaḥ // viprud_9.5 // yatra kṣīranīranyāyenālaṅkārāṇāṃ mithaḥ saṃbandho bhavati sa saṅkaraḥ / tasyāṅgāṅgibhāvena ekavācakānupraveśena saṃdehena ca traividhyam / tatrāṅgāṅgibhāvasaṅkaro yathā--- udyadbṛṃhitagarjitairdvipaghaṭākādambinīsaṃbhramaiḥ kṣoṇībhṛtkaṭakoparodhapaṭubhiḥ prāvṛḍvihārā iva / śatrustrībahulāśruvṛṣṭiśamitakṣmācakratāpodayā yātrāḥ kākativallabhasya jagatāmānandamātanvate // viprud_9.6 // atra yātrāḥ prāvṛḍvihārā ivetyupamālaṅkāreṇa dvipaghaṭākādambinītyatropamā prasādhyata iti sajātīyayoraṅgāṅgibhāvaḥ ; kādambinīva dvipaghaṭeti samāsāśrayaṇāt / kṣoṇībhṛtkaṭakoparodhetyatra śleṣamūlātiśayoktiḥ / vijātīyasaṅkaro yathā--- pratāparudrasya kṛpāṇadhārā pratyarthiphāleṣu patatyamandam / prakṣālanāyeva kṛtasya dhātrā tadvartino durlipikalmaṣasya // viprud_9.7 // atra prakṣālanāyevetyutprekṣayā durlipikalmaṣasyetyatra rūpakaṃ prasādhyata iti vijātīyayoraṅgāṅgibhāvaḥ / ekavācakānupraviṣṭasaṅkaro yathā--- vijitāripuro mūrtau vilasatsarvamaṅgalaḥ / bhuvi śaṃbhurivābhāti kākatīyanareśvaraḥ // viprud_9.8 // atra vijitāripura ityarthasāmyādupamā, vilasatsarvamaṅgala iti śabdasāmyāt śleṣaśca śambhurivetyekasminnivaśabde 'nupraviṣṭau / saṃdehasaṅkaro yathā--- jātaḥ pratāparudrenduḥ kākatīyānvayāmbudhau / dhatte janacakorāṇāṃ prasādajyotsnayāmṛtam // viprud_9.9 // atra kākatīyakulāmbudhau ityādau rūpakopamāyoḥ saṃdehasaṅkaraḥ / kākatīyānvaya evāmbudhiḥ, kākatīyānvayo 'mbudhiriveti samāsadvayasaṃbhavāt / na cātra sādhakaṃ bādhakaṃ vā pramāṇamanyatarasyāstīti saṃdeha eva paryavasyati / sādhakabādhakapramāṇasaṃbhave tu saṃdehanivṛttiḥ / atra sādhakaṃ yathā--- pratāparudranṛpateḥ pārijātāt samudbhavāḥ / vataṃsayanti diṅnāryo madhurāḥ kīrttimañjarīḥ // viprud_9.10 // atra kīrttaya eva mañjarya iti rūpakālaṅkāre vataṃsayantīti sādhakaṃ pramāṇam/ (a) vataṃsīkaraṇenābhedapratītiḥ / bādhakaṃ yathā--- kākatīndrasya niḥ sāṇadhvanau dikṣu vijṛmbhite / vyākulakṛtasattvo 'bhūt pratipakṣabalārṇavaḥ // viprud_9.11 // atra pratipakṣabalārṇava ityupamāyā vyākulīkṛtasattva iti bādhakaṃ pramāṇam ; "upamitaṃ vyāghrādibhiḥ sāmānyāprayoge'; ityanuśāsanena sāmānyaprayogasyopamābādhakatvāt / ataḥ pāriśeṣyādrūpakālaṅkāraḥ / evaṃ yathāsaṃbhavamanyeṣāmalaṅkārāṇāṃ saṃsṛṣṭisaṅkarau boddhavyau tatra tatra prabandheṣu // iti śrīvidyānāthamahopādhyāyakṛtau pratāparudrayaśobhūṣaṇe 'laṅkāra- śāstre miśrālaṅkāraprakaraṇaṃ samāptam / pritāparudrīyaṃ nāmālaṅkāraśāstraṃ samāptam //