Viṣṇusmṛti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_viSNusmRti.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: I. Shima ## Contribution: I. Shima ## Date of this version: 2020-01-23 ## Source: - V. Krishnamacharya (ed.): Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita (2 Vols.). Madras 1964 (The Adyar Library Series 93,1-2). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Viṣṇusmṛti = ViS, - the number of the adhyāya in arabic numerals, - the number of the verse in arabic numerals. ## Notes: The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis. # Text brahmarātryāṃ vyatītāyāṃ prabuddhe padmasaṃbhave viṣṇuḥ sisṛkṣur bhūtāni jñātvā bhūmiṃ jalānugām // ViS_1.1 jalakrīḍāruci śubhaṃ kalpādhiṣu yathā purā vārāham āsthito rūpam ujjahāra vasuṃdharām // ViS_1.2 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ agnijihvo darbharomā brahmaśīrṣo mahātapāḥ // ViS_1.3 ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān // ViS_1.4 dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ // ViS_1.5 udgātrāntro homaliṅgo bījauṣadhimahāphalaḥ vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ // ViS_1.6 vediskandho havir gandho havyakavyādivegavān prāgvaṃṣakāyo dyutimān nānādīkṣābhir anvitaḥ // ViS_1.7 dakṣiṇāhṛdayo yogamahāmantramayo mahān upākarmoṣṭharuciraḥ pravargyāvartabhūṣaṇaḥ // ViS_1.8 nānācchandogatipatho guhyopaniṣadāsanaḥ chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ // ViS_1.9 mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ // ViS_1.10 daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā ādidevo mahāyogī cakāra jagatīṃ punaḥ // ViS_1.11 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā uddhṛtā pṛthivī devī rasātalagatā purā // ViS_1.12 uddhṛtya niścale sthāne sthāpayitvā tathā svake yathāsthānaṃ vibhajyāpas tadgatā madhusūdanaḥ // ViS_1.13 sāmudryaś ca samudreṣu nādeyīś ca nadīṣu ca palvaleṣu ca pālvalyaḥ saraḥsu ca sarobhavāḥ // ViS_1.14 pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā dvīpānām udadhīnāṃ ca sthānāni vividhāni ca // ViS_1.15 sthānapālān lokapālān nadīḥ śailavanaspatīn ṛṣīṃś ca sapta dharmajñān vedān sānṅān surāsurān // ViS_1.16 piśācoragagandharvayakṣarākṣasamānuṣān paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham meghendracāpaśampādyān yajñāṃś ca vividhāṃs tathā // ViS_1.17 evaṃ varāho bhagavān kṛtvedaṃ sacarācaram jagaj jagāma lokānām avijñātāṃ tadā gatim // ViS_1.18 avijñātāṃ gatiṃ yāte devadeve janārdane vasudhā cintayām āsa kā dhṛtir me bhaviṣyati // ViS_1.19 pṛcchāmi kaśyapaṃ gatvā sa me vakṣyaty asaṃśayam madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ // ViS_1.20 evaṃ sā niścayaṃ kṛtvā devī strīrūpadhāriṇī jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ // ViS_1.21 nīlapaṅkajapatrākṣīṃ śāradendunibhānanām alisaṃghālakāṃ śubhrāṃ bandhujīvādharāṃ śubhām // ViS_1.22 subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam kambukaṇṭhīṃ saṃhatorūṃ pīnorujaghanasthalām // ViS_1.23 virejatuḥ stanau yasyāḥ samau pīnau nirantarau śakrebhakumbhasaṃkāśau śātakumbhasamadyutī // ViS_1.24 mṛṇālakomalau bāhū karau kisalayopamau rukmastambhanibhāv ūrū gūḍhe śliṣṭe ca jānunī // ViS_1.25 jaṅghe virome susame pādāv atimanoramau jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ // ViS_1.26 prabhāyutā nakhās tāmrā rūpaṃ sarvamanoharam kurvāṇāṃ vīkṣitair nityaṃ nīlotpalayutā diśaḥ // ViS_1.27 kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ susūkṣmaśuklavasanāṃ ratnottamavibhūṣitāṃ // ViS_1.28 padanyāsair vasumatīṃ sapadmām iva kurvatīṃ rūpayauvanasaṃpannāṃ vinītavad upasthitām // ViS_1.29 samīpam āgatāṃ dṛṣṭvā pūjayitvātha kaśyapaḥ uvāca tāṃ varārohe vijñātaṃ hṛdgataṃ mayā // ViS_1.30 dhare tava viśālākṣi gaccha devi janārdanam sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ // ViS_1.31 kṣīrode vasatis tasya mayā jñātā śubhānane dhyānayogena cārvaṅgi tvadarthaṃ tatprasādataḥ // ViS_1.32 ity evam uktā saṃpūjya kaśyapaṃ vasudhā tataḥ prayayau keśavaṃ draṣṭuṃ kṣīrodam atha sāgaram // ViS_1.33 sā dadarśāmṛtanidhiṃ candraraśmimanoharam pavanakṣobhasaṃjātavīcīśatasamākulam // ViS_1.34 himavacchatasaṃkāśaṃ bhūmaṇḍalam ivāparam vīcīhastaiḥ pracalitair āhvayānam iva kṣitim // ViS_1.35 tair eva śuklatāṃ candre vidadhānam ivāniśam antarasthena hariṇā vigatāśeṣakalmaṣam // ViS_1.36 yasmāt tasmād dhārayantaṃ suśuklāṃ tanum ūrjitām pāṇḍuraṃ khagamāgamyam adhobhuvanavartinam // ViS_1.37 indranīlakaḍārāḍhyaṃ viparītam ivāmbaram phalāvalīsamudbhūtavanasaṃgham ivācitam // ViS_1.38 nirmokam iva śeṣāher vistīrṇāntam atīva hi taṃ dṛṣṭvā tatra madhyasthaṃ daḍṛśe keśavālayam // ViS_1.39 anirdeśyaparīmāṇam anirdeśyarddhisaṃyutam śeṣaparyaṅkagaṃ tasmin dadarśa madhusūdanam // ViS_1.40 śeṣāhiphaṇaratnāṃśudurvibhāvyamukhāmbujam śaśāṅkaśatasaṃkāśaṃ sūryāyutasamaprabham // ViS_1.41 pītavāsasamakṣobhyaṃ sarvaratnavibhūṣitam [savaratna] mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam // ViS_1.42 saṃvāhyamānāṅghriyugaṃ lakṣmyā karatalaiḥ śubhaiḥ śarīradhāribhiḥ śastraiḥ sevyamānaṃ samantataḥ // ViS_1.43 taṃ dṛṣṭvā puṇḍarīkākṣaṃ vavande madhusūdanam jānubhyām avaniṃ gatvā vijñāpayati cāpy atha // ViS_1.44 uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā svasthāne sthāpitā viṣṇo lokānāṃ hitakāmyayā // ViS_1.45 tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati evam uktas tayā devyā devo vacanam abravīt // ViS_1.46 varṇāśramācāraratāḥ santaḥ śāstraikatatparāḥ tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ // ViS_1.47 evam uktā vasumatī devadevam abhāṣata varṇānām āśramāṇāṃ ca dharmān vada sanātana // ViS_1.48 tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ namas te devadeveśa devāribalasūdana // ViS_1.49 nārāyaṇa jagannātha śaṅkhacakragadādhara padmanābha hṛṣīkeśa mahābalaparākrama // ViS_1.50 atīndriya suduṣpāra deva śārṅgadhanurdhara varāha bhīma govinda purāṇa puruṣottama // ViS_1.51 hiraṇyakeśa viśvākṣa yajñamūrte nirañjana kṣetrakṣetrajñadeveśa salilārṇavaśāyaka // ViS_1.52 mantra mantravahācintya vedavedāṅgavigraha jagato 'sya samagrasya sṛṣṭisaṃhārakāraka // ViS_1.53 dharmādharmajña dharmāṅga dharmayone varaprada viṣvaksenāmṛta vyoma madhukaiṭabhasūdana // ViS_1.54 bṛhatāṃ bṛṃhaṇājñeya sarva sarvābhayaprada vareṇyānagha jīmūta jagannirmāṇakāraka // ViS_1.55 āpyāyana apāṃ sthāna caitanyādhāra niṣkriya saptaśīrṣādhvaraguro purāṇapuruṣottama // ViS_1.56 dhruvākṣara susūkṣmeśa bhaktavatsala pāvana tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām // ViS_1.57 tathā viditavedyānāṃ gatis tvaṃ puruṣottama prapannāsmi jagannātha dhruvaṃ vācaspatiṃ prabhum // ViS_1.58 subrahmaṇyam anādhṛṣyaṃ vasuṣeṇaṃ vasupradam mahāyogabalopetaṃ pṛśnigarbhaṃ dhṛtārciṣam // ViS_1.59 vāsudevaṃ mahātmānaṃ puṇḍarīkākṣaṃ acyutam surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram // ViS_1.60 ekavyūhaṃ caturbāhuṃ jagatkāraṇakāraṇam brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān // ViS_1.61 āśramācārasaṃyuktān sarahasyān sasaṃgrahān evam uktas tu deveśaḥ kṣoṇyā kṣoṇīm abhāṣata // ViS_1.62 śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān āśramācārasaṃyuktān sarahasyān sasaṃgrahān // ViS_1.63 ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān niṣaṇṇā bhava vāmoru kāñcane 'smin varāsane // ViS_1.64 sukhāsīnā nibodha tvaṃ dharmān nigadato mama śuśruve vaiṣṇavān dharmān sukhāsīnā dharā tadā // ViS_1.65 om | brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ ||(ViS_2.1) teṣām ādyā dvijātayas trayaḥ ||(ViS_2.2) teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ ||(ViS_2.3) teṣāṃ ca dharmāḥ ||(ViS_2.4) brāhmaṇasyādhyāpanam ||(ViS_2.5) kṣatriyasya śastranityatā ||(ViS_2.6) vaiśyasya paśupālanam ||(ViS_2.7) śūdrasya dvijātiśuśrūṣā ||(ViS_2.8) dvijānāṃ yajanādhyayane ||(ViS_2.9) athaiteṣāṃ vṛttayaḥ ||(ViS_2.10) brāhmaṇasya yājanapratigrahau ||(ViS_2.11) kṣatriyasya kṣititrāṇam ||(ViS_2.12) kṛṣigorakṣavāṇijyakusīdayonipoṣaṇāni vaiśyasya ||(ViS_2.13) śūdrasya sarvaśilpāni ||(ViS_2.14) āpady anantarā vṛttiḥ ||(ViS_2.15) kṣamā satyam damaḥ śaucaṃ dānam indriyasaṃyamaḥ ahiṃsā guruśuśrūṣā tīrthānusaraṇaṃ dayā // ViS_2.16 ārjavaṃ lobhaśūnyatvaṃ devabrāhmaṇapūjanam anabhyasūyā ca tathā dharmaḥ sāmānya ucyate // ViS_2.17 atha rājadharmāḥ ||(ViS_3.1) prajāparipālanam ||(ViS_3.2) varṇāśramāṇāṃ sve sve dharme vyavasthāpanam ||(ViS_3.3) rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet ||(ViS_3.4) vaiśyaśūdraprāyaṃ ca ||(ViS_3.5) tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet ||(ViS_3.6) tatrasthaś ca svasvagrāmādhipān kuryāt ||(ViS_3.7) daśādhyakṣān ||(ViS_3.8) śatādhyakṣān ||(ViS_3.9) deśādhyakṣāṃś ca ||(ViS_3.10) grāmadoṣāṇāṃ grāmādhyakṣaḥ parihāraṃ kuryāt ||(ViS_3.11) aśakto daśagrāmādhyakṣāya nivedayet ||(ViS_3.12) so 'py aśaktaḥ śatādhyakṣāya ||(ViS_3.13) so 'py aśakto deśādhyakṣāya ||(ViS_3.14) deśādhyakṣo 'pi sarvātmanā doṣam ucchindyāt ||(ViS_3.15) ākaraśulkataranāgavaneśv āptān niyuñjīta ||(ViS_3.16) dharmiṣṭhān dharmakāryeṣu ||(ViS_3.17) nipuṇān arthakāryeṣu ||(ViS_3.18) śūrān saṃgrāmakarmasu ||(ViS_3.19) ugrān ugreṣu ||(ViS_3.20) ṣaṇḍhān strīṣu ||(ViS_3.21) prajābhyo balyarthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt ||(ViS_3.22) sarvasasyebhyaś ca ||(ViS_3.23) dvikaṃ śataṃ paśuhiraṇyebhyo vastrebhyaś ca ||(ViS_3.24) māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣāṣṭhabhāgaṃ rājā ||(ViS_3.25) brāhmaṇebhyaḥ karādānaṃ na kuryāt ||(ViS_3.26) te hi rājño dharmakarāḥ ||(ViS_3.27) rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk ||(ViS_3.28) svadeśapaṇyāc ca śulkāṃśaṃ daśamam ādadyāt ||(ViS_3.29) paradeśapaṇyāc ca viṃśatitamam ||(ViS_3.30) śulkasthānād apākrāman sarvāpahāram āpnuyāt ||(ViS_3.31) śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ ||(ViS_3.32) svāmyamātyadurgakośadaṇḍarāṣṭramitrāṇi prakṛtayaḥ ||(ViS_3.33) taddūṣakāṃś ca hanyāt ||(ViS_3.34) svarāṣṭrapararāṣṭrayoś ca cāracakṣuḥ syāt ||(ViS_3.35) sādhūnāṃ pūjanaṃ kuryāt ||(ViS_3.36) duṣṭāṃś ca hanyāt ||(ViS_3.37) śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta ||(ViS_3.38) saṃdhivigrahayānāsanasaṃśrayadvaidhībhāvāṃś ca yathākālam āśrayet ||(ViS_3.39) caitre mārgaśīrṣe vā yātrāṃ yāyāt ||(ViS_3.40) parasya vyasane vā ||(ViS_3.41) paradeśāvāptau taddeśadharmān nocchindyāt ||(ViS_3.42) pareṇābhiyuktaś ca sarvātmanā svarāṣṭraṃ gopāyet ||(ViS_3.43) nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ ||(ViS_3.44) gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ ||(ViS_3.45) varṇasaṃkararakṣaṇārthaṃ ca ||(ViS_3.46) rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet ||(ViS_3.47) na rājakulam ucchindyāt ||(ViS_3.48) anyatrākulīnarājakulāt ||(ViS_3.49) mṛgayākṣastrīpānābhiratiṃ pariharet ||(ViS_3.50) vākpāruṣyadaṇḍapāruṣye ca ||(ViS_3.51) nārthadūṣaṇaṃ kuryāt ||(ViS_3.52) ādyadvārāṇi nocchindyāt ||(ViS_3.53) nāpātravarṣī syāt ||(ViS_3.54) ākarebhyaḥ sarvam ādadyāt ||(ViS_3.55) nidhiṃ labdhvā tadardhaṃ brāhmaṇebhyo dadyāt ||(ViS_3.56) dvitīym ardhaṃ kośe praveśayet ||(ViS_3.57) nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt ||(ViS_3.58) kṣatriyaś caturtham aṃśaṃ rājñe dadyāt, caturtham aṃśaṃ brāhmaṇebhyaḥ, ardham ādadyāt ||(ViS_3.59) vaiṣyas tu caturtham aṃśaṃ rājñe dadyāt, brāhmaṇebhyo 'rdhaṃ, caturtham aṃśam ādadyāt ||(ViS_3.60) śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt, pañcāṃśān brāhmaṇebhyaḥ, aṃśadvayam ādadyāt ||(ViS_3.61) aniveditavijñātasya sarvam apaharet ||(ViS_3.62) svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ ||(ViS_3.63) paranihitaṃ svanihitam iti bruvaṃs tatsamaṃ daṇḍam āvahet ||(ViS_3.64) bālānāthastrīdhanāni rājā paripālayet ||(ViS_3.65) caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt ||(ViS_3.66) anavāpya ca svakośād eva dadyāt ||(ViS_3.67) śāntisvastyayanopāyair daivopaghātān praśamayet ||(ViS_3.68) paracakropaghātāṃś ca śastranityatayā ||(ViS_3.69) vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet ||(ViS_3.70) śucīn alubdhān avahitān śaktisaṃpannān sarvārtheṣu ca sahāyān ||(ViS_3.71) svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sārdham ||(ViS_3.72) vyavahāradarśane brāhmaṇaṃ vā niyuñjyāt ||(ViS_3.73) janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ, ripau mitre ca ye samāḥ, kāmakrodhabhayalobhādibhiḥ kāryārthabhir anāhāryāḥ ||(ViS_3.74) rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt ||(ViS_3.75) devabrāhmaṇān satatam eva pūjayet ||(ViS_3.76) vṛddhasevī bhavet ||(ViS_3.77) yajñayājī ca ||(ViS_3.78) na cāsya viṣaye brāhmaṇaḥ kṣudhārto 'vasīdet ||(ViS_3.79) na cānyo 'pi satkarmanirataḥ ||(ViS_3.80) brāhmaṇebhyaś ca bhuvaṃ pratipādayet ||(ViS_3.81) yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt ||(ViS_3.82) paradattāṃ ca bhuvaṃ nāpaharet ||(ViS_3.83) brāhmaṇebhyaḥ sarvadāyān prayacchet ||(ViS_3.84) sarvatas tv ātmānaṃ gopāyet ||(ViS_3.85) sudarśanaś ca syāt ||(ViS_3.86) viṣaghnāgadamantradhārī ca ||(ViS_3.87) nāparīkṣitam upayuñjyāt ||(ViS_3.88) smitapūrvābhibhāṣī syāt ||(ViS_3.89) vadhyeṣv api na bhruṃkuṭīm ācaret ||(ViS_3.90) aparādhānurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet ||(ViS_3.91) samyagdaṇḍapraṇayanaṃ kuryāt ||(ViS_3.92) dvitīyam aparādhaṃ na sa kasyacit kṣameta ||(ViS_3.93) svadharmam apālayan nādaṇḍyo nāmāsti rājñām ||(ViS_3.94) yatra śyāmo lohitākṣo daṇḍaś carati nirbhayaḥ prajās tatra vivardhante netā cet sādhu paśyati // ViS_3.95 svarāṣṭro nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ // ViS_3.96 evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ vistīryate yaśo loke tailabindur ivāmbhasi // ViS_3.97 prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ sa kīrtiyukto loke 'smin pretya svarge mahīyate // ViS_3.98 jālasthārkamarīcigataṃ rajaḥ trasareṇusaṃjñakam ||(ViS_4.1) tadaṣṭakaṃ likṣā ||(ViS_4.2) tattrayaṃ rājasarṣapaḥ ||(ViS_4.3) tattrayaṃ gaurasarṣapaḥ ||(ViS_4.4) tatṣaṭkaṃ yavaḥ ||(ViS_4.5) tattrayaṃ kṛṣṇalam ||(ViS_4.6) tatpañcakaṃ māṣaḥ ||(ViS_4.7) taddvādaśakam akṣārdham ||(ViS_4.8) akṣārdham eva sacaturmāṣakaṃ suvarṇaḥ ||(ViS_4.9) catuḥsuvarṇako niṣkaḥ ||(ViS_4.10) dve kṛṣṇale samadhṛte rūpyamāṣakaḥ ||(ViS_4.11) tatṣoḍaśakaṃ dharaṇam ||(ViS_4.12) tāmrakārṣikaḥ kārṣāpaṇaḥ ||(ViS_4.13) paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eṣa cottamaḥ // ViS_4.14 atha mahāpātakino brāhmaṇavarjaṃ sarve vadhyāḥ ||(ViS_5.1) na śārīro brāhmaṇasya daṇḍaḥ ||(ViS_5.2) svadeśāt brāhmaṇaṃ kṛtāṅkaṃ vivāsayet ||(ViS_5.3) tasya ca brahmahatyāyām aśiraskaṃ puruṣaṃ lalāṭe kuryāt ||(ViS_5.4) surādhvajaṃ surāpāne ||(ViS_5.5) śvapadaṃ steye ||(ViS_5.6) bhagaṃ gurutalpagamane ||(ViS_5.7) anyatrāpi vadhyakarmaṇi tiṣṭhantaṃ samagradhanam akṣataṃ vivāsayet ||(ViS_5.8) kūṭaśāsanakartṝṃś ca rājā hanyāt ||(ViS_5.9) kūṭalekhyakārāṃś ca ||(ViS_5.10) garadāgnidaprasahyataskarān strībālapuruṣaghātinaś ca ||(ViS_5.11) ye ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ ||(ViS_5.12) dharimameyānāṃ śatād abhyadhikam ||(ViS_5.13) ye cākulīnā rājyam abhikāmayeyuḥ ||(ViS_5.14) setubhedakāṃś ca ||(ViS_5.15) prasahya taskarāṇāṃ cāvakāśabhaktapradāṃś ca ||(ViS_5.16) anyatra rājāśakteḥ ||(ViS_5.17) striyam aśaktabhartṛkāṃ tadatikramaṇīṃ ca ||(ViS_5.18) hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet ||(ViS_5.19) ekāsanopaveśī kaṭyāṃ kṛtāṅko nirvāsyaḥ ||(ViS_5.20) niṣṭhīvyauṣṭhadvayavihīnaḥ kāryaḥ ||(ViS_5.21) avaśardhayitā ca gudahīnaḥ ||(ViS_5.22) ākrośayitā ca vijihvaḥ ||(ViS_5.23) darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye ||(ViS_5.24) droheṇa ca nāmajātigrahaṇe daśāṅgulo 'sya śaṅkur nikheyaḥ ||(ViS_5.25) śrutadeśajātikarmaṇām anyathāvādī kārśāpaṇaśatadvayaṃ daṇḍyaḥ ||(ViS_5.26) kāṇakhañjādīnāṃ tathyavādy api kārśāpaṇadvayam ||(ViS_5.27) gurūn ākṣipan kārśāpaṇaśatadvayam ||(ViS_5.28) parasya patanīyākṣepe kṛte tūttamasāhasam ||(ViS_5.29) upapātakayukte madhyamam ||(ViS_5.30) traividyavṛddhānāṃ kṣepe jātipūgānāṃ ca ||(ViS_5.31) grāmadeśayoś ca prathamasāhasam ||(ViS_5.32) nyaṅgatāyukte kṣepe kārśāpaṇaśatam ||(ViS_5.33) mātṛyukte tūttamam ||(ViS_5.34) samavarṇākrośane dvādaśa paṇān daṇḍyaḥ ||(ViS_5.35) hīnavarṇākṛośane ṣaṭ ||(ViS_5.36) yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ ||(ViS_5.37) trayo vā kārṣāpaṇāḥ ||(ViS_5.38) śuktavākyābhidhāne tv evam eva ||(ViS_5.39) pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ ||(ViS_5.40) hīnavarṇāgamane madhyamam ||(ViS_5.41) gogamane ca ||(ViS_5.42) antyāgamane vadhyaḥ ||(ViS_5.43) paśugamane kārṣāpaṇaśataṃ daṇḍyaḥ ||(ViS_5.44) doṣam anākhyāya kanyāṃ prayacchaṃś ca ||(ViS_5.45) tāṃ ca bibhṛyāt ||(ViS_5.46) aduṣṭāṃ duṣṭām iti bruvann uttamasāhasam ||(ViS_5.47) gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ ||(ViS_5.48) vimāṃsavikrayī ca ||(ViS_5.49) grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ ||(ViS_5.50) paśusvāmine tanmūlyaṃ dadyāt ||(ViS_5.51) āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān ||(ViS_5.52) pakṣighātī matsyaghātī ca daśa kārṣāpaṇān ||(ViS_5.53) kīṭopaghātī ca kārṣāpaṇam ||(ViS_5.54) phalopagamadrumacchedī tūttamasāhasam ||(ViS_5.55) puṣpopagamadrumacchedī madhyamam ||(ViS_5.56) vallīgulmalatācchedī kārṣāpaṇaśatam ||(ViS_5.57) tṛṇacchedy ekam ||(ViS_5.58) sarve ca tatsvāmināṃ tadutpattim ||(ViS_5.59) hastenodgūrayitā daśakārṣāpaṇam ||(ViS_5.60) pādena viṃśatim ||(ViS_5.61) kāṣṭhena prathamasāhasam ||(ViS_5.62) pāṣāṇena madhyamam ||(ViS_5.63) śastreṇottamam ||(ViS_5.64) pādakeśāṃśukakaraluñcane daśa paṇān ||(ViS_5.65) śoṇitena vinā duḥkham utpādayitā dvātriṃśat paṇān ||(ViS_5.66) saha śoṇitena catuḥṣaṣṭim ||(ViS_5.67) karapādadantabhaṅge karṇanāsāvikartane madhyamam ||(ViS_5.68) ceṣṭābhojanavāgrodhe prahāradāne ca ||(ViS_5.69) netrakaṃdharābāhusakthyaṃsabhaṅge cottamam ||(ViS_5.70) ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet ||(ViS_5.71) tādṛśam eva vā kuryāt ||(ViS_5.72) ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dviguṇaḥ ||(ViS_5.73) utkrośantam anabhidhāvatāṃ tatsamīpavartināṃ saṃsaratāṃ ca ||(ViS_5.74) sarve ca puruṣapīḍākarās tadutthānavyayaṃ dadyuḥ ||(ViS_5.75) grāmyapaśupīḍākarāś ca ||(ViS_5.76) go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ ||(ViS_5.77) ajāvyapahāry ekakaraś ca ||(ViS_5.78) dhānyāpahāry ekādaśaguṇaṃ daṇḍyaḥ ||(ViS_5.79) sasyāpahārī ca ||(ViS_5.80) suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ ||(ViS_5.81) tadūnam ekādaśaguṇaṃ daṇḍyaḥ ||(ViS_5.82) sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ ||(ViS_5.83) pakvānnānāṃ ca ||(ViS_5.84) puṣpaharitagulmavallīlatāparṇānām apaharaṇe pañcakṛṣṇalam ||(ViS_5.85) śākamūlaphalānāṃ ca ||(ViS_5.86) ratnāpahāry uttamasāhasam ||(ViS_5.87) anuktadravyāṇām apahartā mūlyasamam ||(ViS_5.88) stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ ||(ViS_5.89) tatas teṣām abhihitadaṇḍaprayogaḥ ||(ViS_5.90) yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ ||(ViS_5.91) āsanārhasyāsanam adadac ca ||(ViS_5.92) pūjārham apūjayaṃś ca ||(ViS_5.93) prātiveśyabrāhmaṇanimantraṇātikramaṇe ca ||(ViS_5.94) nimantrayitvā bhojanādāyinaś ca ||(ViS_5.95) nimantritas tathety uktvā cābhuñjānaḥ suvarṇamāṣakam ||(ViS_5.96) niketayituś ca dviguṇam annam ||(ViS_5.97) abhakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān ||(ViS_5.98) jātyapahāriṇā śatam ||(ViS_5.99) surayā vadhyaḥ ||(ViS_5.100) kṣatriyaṃ dūṣayitus tadardham ||(ViS_5.101) vaiśyaṃ dūṣayitus tadardham api ||(ViS_5.102) śūdraṃ dūṣayituḥ prathamasāhasam ||(ViS_5.103) aspṛśyaḥ kāmakāreṇa spṛśan spṛśyaṃ traivarṇikaṃ vadhyaḥ ||(ViS_5.104) rajasvalāṃ śiphābhis tāḍayet ||(ViS_5.105) pathyudyānodakasamīpe 'py aśucikārī paṇaśatam ||(ViS_5.106) tac cāpāsyāt ||(ViS_5.107) gṛhabhūkuḍyādyupabhettā madhyamasāhasam ||(ViS_5.108) tac ca yojayet ||(ViS_5.109) gṛhe pīḍākaraṃ dravyaṃ prakṣipan paṇaśatam ||(ViS_5.110) sādhāraṇāpalāpī ca ||(ViS_5.111) preṣitasyāpradātā ca ||(ViS_5.112) pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca ||(ViS_5.113) na ca tān jahyāt ||(ViS_5.114) śūdrapravrajitānāṃ daive pitrye bhojakāś ca ||(ViS_5.115) ayogyakarmakārī ca ||(ViS_5.116) samudragṛhabhedakaś ca ||(ViS_5.117) aniyuktaḥ śapathakārī ||(ViS_5.118) paśūnāṃ puṃstvopaghātakārī ||(ViS_5.119) pitāputravirodhe sākṣiṇāṃ daśapaṇo daṇḍaḥ ||(ViS_5.120) yas tayoś cāntare syāt tasyottamasāhasaḥ ||(ViS_5.121) tulāmānakūṭakartuś ca ||(ViS_5.122) tadakūṭe kūṭavādinaś ca ||(ViS_5.123) dravyāṇāṃ pratirūpavikrayikasya ca ||(ViS_5.124) saṃbhūya vaṇijāṃ paṇyam anargheṇāvarundhatām ||(ViS_5.125) pratyekaṃ vikrīṇatāṃ ca ||(ViS_5.126) gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt, tasyāsau sodayaṃ dāpyaḥ ||(ViS_5.127) rājñā ca paṇaśataṃ daṇḍyaḥ ||(ViS_5.128) krītam akrīṇato yā hāniḥ sā kretur eva syāt ||(ViS_5.129) rājaniṣiddhaṃ vikrīṇatas tadapahāraḥ ||(ViS_5.130) tarikaḥ sthalajaṃ śulkaṃ gṛhṇan daśapaṇān daṇḍyaḥ ||(ViS_5.131) brahmacārivānaprasthabhikṣugurviṇītīrthānusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca ||(ViS_5.132) tac ca teṣāṃ dadyāt ||(ViS_5.133) dyūte kūṭākṣadevināṃ karacchedaḥ ||(ViS_5.134) upadhidevināṃ saṃdaṃśacchedaḥ ||(ViS_5.135) granthibhedakānāṃ ca ||(ViS_5.136) utkṣepakānāṃ ca karacchedaḥ ||(ViS_5.137) divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ ||(ViS_5.138) vinaṣṭapaśumūlyaṃ ca svāmine dadyāt ||(ViS_5.139) ananujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān ||(ViS_5.140) mahiṣī cet sasyanāśaṃ kuryāt, tatpālas tv aṣṭau māṣān daṇḍyaḥ ||(ViS_5.141) apālāyāḥ svāmī ||(ViS_5.142) aśvas tūṣṭro gardabho vā ||(ViS_5.143) gauś cet tadardham ||(ViS_5.144) tadardham ajāvikam ||(ViS_5.145) bhakṣayitvopaviṣṭeṣu dviguṇam ||(ViS_5.146) sarvatra svāmine vinaṣṭasasyamūlyaṃ ca ||(ViS_5.147) pathi grāme vivītānte na doṣaḥ ||(ViS_5.148) anāvṛte ca ||(ViS_5.149) alpakālam ||(ViS_5.150) utsṛṣṭavṛṣabhasūtikānāṃ ca ||(ViS_5.151) yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ ||(ViS_5.152) tyaktapravrajyo rājño dāsyaṃ kuryāt ||(ViS_5.153) bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt ||(ViS_5.154) jājñe ca paṇaśataṃ dadyāt ||(ViS_5.155) taddoṣeṇa yad vinaśyet tat svāmine ||(ViS_5.156) anyatra daivopaghātāt ||(ViS_5.157) svāmī cet bhṛtakam apūrṇe kāle jahyāt, tasya sarvam eva mūlyaṃ dadyāt ||(ViS_5.158) paṇaśataṃ ca rājani ||(ViS_5.159) anyatra bhṛtakadośāt ||(ViS_5.160) yaḥ kanyāṃ pūrvadattām anyasmai dadyāt, sa cauravac chāsyaḥ ||(ViS_5.161) varadoṣaṃ vinā ||(ViS_5.162) nirdoṣāṃ parityajan ||(ViS_5.163) patnīṃ ca ||(ViS_5.164) ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt, tatra tasya na doṣaḥ ||(ViS_5.165) svāmī dravyam āpnuyāt ||(ViS_5.166) yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt, tadā kretā vikretā ca cauravac chāsyau ||(ViS_5.167) gaṇadravyāpahartā vivāsyaḥ ||(ViS_5.168) tatsaṃvidaṃ yaś ca laṅghayet ||(ViS_5.169) nikṣepāpahāryarthavṛddhisahitaṃ dhanaṃ dhanikasya dāpyaḥ ||(ViS_5.170) rājñā cauravac chāsyaḥ ||(ViS_5.171) yaś cānikṣiptaṃ nikṣiptam iti brūyāt ||(ViS_5.172) sīmābhettāram uttamasāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet ||(ViS_5.173) jātibhraṃśakarasyābhakṣyasya bhakṣayitā vivāsyaḥ ||(ViS_5.174) abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ ||(ViS_5.175) bhiṣaṅ mithyācarann uttameṣu puruṣeṣu ||(ViS_5.176) madhyameṣu madhyamam ||(ViS_5.177) tiryakṣu prathamam ||(ViS_5.178) pratiśrutasyāpradāyī tad dāpayitvā prathamasāhasaṃ daṇḍyaḥ ||(ViS_5.179) kūṭasākṣiṇāṃ sarvasvāpahāraḥ kāryaḥ ||(ViS_5.180) utkocopajīvināṃ sabhyānāṃ ca ||(ViS_5.181) gocarmamātrādhikāṃ bhuvam anyasyādhīkṛtāṃ tasmād anirmocyānyasya yaḥ prayacchet sa vadhyaḥ ||(ViS_5.182) ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ ||(ViS_5.183) eko 'śnīyād yad utpannaṃ naraḥ saṃvatsaraṃ phalam gocarmamātrā sā kṣoṇī stokā vā yadi vā bahu // ViS_5.184 yayor nikṣipta ādhis tau vivadetāṃ yadā narau yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā // ViS_5.185 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat āhartā labhate tatra nāpahāryaṃ tu tat kvacit // ViS_5.186 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat // ViS_5.187 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt // ViS_5.188 nakhināṃ śṛṅgiṇāṃ caiva daṃṣṭriṇām ātatāyinām hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk // ViS_5.189 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam ātatāyinam āyāntaṃ hanyād evāvicārayan // ViS_5.190 nātatāyivadhe doṣo hantur bhavati kaścana prakāśaṃ vāprakāśaṃ vā manyus tan manyum ṛcchati // ViS_5.191 udyatāsiviṣāgniṃ ca śāpodyatakaraṃ tathā ātharvaṇena hantāraṃ piśunaṃ caiva rājasu // ViS_5.192 bhāryātikramiṇaṃ caiva vidyāt saptātatāyinaḥ yaśovittaharān anyān āhur dharmārthahārakān // ViS_5.193 uddeśatas te kathito dhare daṇḍavidhir mayā sarveṣām aparādhānāṃ vistarād ativistaraḥ // ViS_5.194 aparādheṣu cānyesu jñātvā jātiṃ dhanaṃ vayaḥ daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha // ViS_5.195 daṇḍyaṃ pramocayan daṇḍyād dviguṇaṃ daṇḍam āvahet niyuktaś cāpy adaṇḍyānāṃ daṇḍakārī narādhamaḥ // ViS_5.196 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk na sāhasikadaṇḍaghnau sa rājā śakralokabhāk // ViS_5.197 athottamarṇo 'dhamarṇād yathādattam arthaṃ gṛhṇīyāt ||(ViS_6.1) dvikaṃ trikaṃ catuṣkaṃ pañcakaṃ ca śataṃ varṇānukrameṇa pratimāsam ||(ViS_6.2) sarve varṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ ||(ViS_6.3) akṛtām api vatsarātikrameṇa yathāvihitam ||(ViS_6.4) ādhyupabhoge vṛddhyabhāvaḥ ||(ViS_6.5) daivarājopaghātād ṛte vinaṣṭam ādhim uttamarṇo dadyāt ||(ViS_6.6) antavṛddhau praviṣṭāyām api ||(ViS_6.7) na sthāvaram ādhim ṛte vacanāt ||(ViS_6.8) gṛhītadhanapraveśārtham eva yat sthāvaraṃ dattaṃ tat gṛhītadhanapraveśe dadyāt ||(ViS_6.9) dīyamānaṃ prayuktam artham uttamarṇasyāgṛhṇatas tataḥ paraṃ na vardhate ||(ViS_6.10) hiraṇyasya parā vṛddhir dviguṇā ||(ViS_6.11) dhānyasya triguṇā ||(ViS_6.12) vastrasya caturguṇā ||(ViS_6.13) rasasyāṣṭaguṇā ||(ViS_6.14) saṃtatiḥ strīpaśūnām ||(ViS_6.15) kiṇvakārpāsasūtracarmāyudheṣṭakāṅgarāṇām akṣayā ||(ViS_6.16) anuktānāṃ dviguṇā ||(ViS_6.17) prayuktam arthaṃ yathā kathaṃcit sādhayan na rājño vācyaḥ syāt ||(ViS_6.18) sādhyamānaś ced rājānam abhigacchet tatsamaṃ daṇḍyaḥ ||(ViS_6.19) uttamarṇaś ced rājānam iyāt, tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt ||(ViS_6.20) prāptārthaś cottamarṇo viṃśatitamam aṃśam ||(ViS_6.21) sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt ||(ViS_6.22) tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca ||(ViS_6.23) sasākṣikam āptaṃ sasākṣikam eva dadyāt ||(ViS_6.24) likhtārthe praviṣṭe likhitaṃ pāṭayet ||(ViS_6.25) asamagradāne lekhyāsaṃnidhāne cottamarṇaḥ svalikhitaṃ dadyāt ||(ViS_6.26) dhanagrāhiṇi prete prevrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam ||(ViS_6.27) nātaḥ param anicchubhiḥ ||(ViS_6.28) saputrasya vāpy aputrasya vā rikthagrāhī ṛṇaṃ dadyāt ||(ViS_6.29) nirdhanasya strīgrāhī ||(ViS_6.30) na strī patiputrakṛtam ||(ViS_6.31) na strīkṛtaṃ patiputrau ||(ViS_6.32) na pitā putrakṛtam ||(ViS_6.33) avibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet sa dadyāt ||(ViS_6.34) paitṛkam ṛṇam avibhaktānāṃ bhrātṝṇāṃ ca ||(ViS_6.35) vibhaktāś ca dāyānurūpam aṃśam ||(ViS_6.36) gopaśauṇḍikaśailūṣarajakavyādhastrīṇāṃ patir dadyāt ||(ViS_6.37) vākpratipannaṃ nādeyaṃ kasyacit ||(ViS_6.38) kuṭumbārthe kṛtaṃ ca ||(ViS_6.39) yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam na dadyāl lobhataḥ paścāt tathā vṛddhim avāpnuyāt // ViS_6.40 darśane pratyaye dāne prātibhāvyaṃ vidhīyate ādyau tu vitathe dāpyāv itarasya sutā api // ViS_6.41 bahavaś cet pratibhuvo dadyus te 'rthaṃ yathākṛtam arthe 'viśeṣite tv eṣu dhanikacchandataḥ kriyā // ViS_6.42 yam arthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ ṛṇikas taṃ pratibhuve dviguṇaṃ dātum arhati // ViS_6.43 atha lekhyaṃ trividham ||(ViS_7.1) rājasākṣikaṃ sasākṣikam asākṣikaṃ ca ||(ViS_7.2) rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam ||(ViS_7.3) yatra kvacana yena kenacil likhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam ||(ViS_7.4) svahastalikhitam asākṣikam ||(ViS_7.5) tat balāt kāritam apramāṇam ||(ViS_7.6) upadhikṛtāni sarvāṇy eva ||(ViS_7.7) dūṣitakarmaduṣṭasākṣyaṅkitaṃ sasākṣikam api ||(ViS_7.8) tādṛgvidhena lekhakena likhitaṃ ca ||(ViS_7.9) strībālāsvatantramattonmattabhītatāḍitakṛtaṃ ca ||(ViS_7.10) deśācārāviruddhaṃ vyaktādhikṛtalakṣaṇam aluptaprakramākṣaraṃ pramāṇam ||(ViS_7.11) varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ saṃdigdhaṃ sādhayel lekhyaṃ tadyuktipratirūpitaiḥ // ViS_7.12 yatra+ṛṇī dhaniko vāpi sākṣī vā lekhako 'pi vā mriyate tatra tallekhyaṃ tatsvahastaiḥ prasādhayet // ViS_7.13 athāsākṣiṇaḥ ||(ViS_8.1) na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmatābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ ||(ViS_8.2) ripumitrārthasaṃbandhivikarmadṛṣṭadoṣasahāyāś ca ||(ViS_8.3) anirdiṣṭas tu sākṣitve yaś copetya brūyāt ||(ViS_8.4) ekaś cāsākṣī ||(ViS_8.5) steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ ||(ViS_8.6) atha sākṣiṇaḥ ||(ViS_8.7) kulajā vṛttavittasaṃpannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca ||(ViS_8.8) abhihitaguṇasaṃpanna ubhayānumata eko 'pi ||(ViS_8.9) dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ ||(ViS_8.10) ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi ||(ViS_8.11) uddiṣṭasākṣiṇi mṛte deśāntaragate ca tadabhihitaśrotāraḥ pramāṇam ||(ViS_8.12) samakṣadarśanāt sākṣī śravaṇād vā ||(ViS_8.13) sākṣiṇaś ca satyena pūyante ||(ViS_8.14) varṇināṃ yatra vadhas tatrānṛtena ||(ViS_8.15) tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt ||(ViS_8.16) śūdra ekāhikam godaśakasya grāsaṃ dadyāt ||(ViS_8.17) svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt ||(ViS_8.18) sākṣiṇaś cāhūya ādityodaye kṛtaśapathān pṛcchet ||(ViS_8.19) brūhīti brāhmaṇaṃ pṛcchet ||(ViS_8.20) satyaṃ brūhīti rājanyam ||(ViS_8.21) gobījakāñcanair vaiśyam ||(ViS_8.22) sarvamahāpātakais tu śūdram ||(ViS_8.23) sākṣiṇaś ca śrāvayet ||(ViS_8.24) ye mahāpātakināṃ lokā ye copapātakināṃ te kūṭasākṣiṇām api ||(ViS_8.25) jananamaraṇāntare kṛtasukṛtahāniś ca ||(ViS_8.26) satyenādityas tapati ||(ViS_8.27) satyena bhāti candramāḥ ||(ViS_8.28) satyena vāti pavanaḥ ||(ViS_8.29) satyena bhūr dhārayati ||(ViS_8.30) satyenāpas tiṣṭhanti ||(ViS_8.31) satyenāgniḥ ||(ViS_8.32) khaṃ ca satyena ||(ViS_8.33) satyena devāḥ ||(ViS_8.34) satyena yajñāḥ ||(ViS_8.35) aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam aśvamedhasahasrād dhi satyam eva viśiṣyate // ViS_8.36 jānanto 'pi hi ye sākṣye tūṣṇīṃbhūtā udāsate te kūṭasākṣiṇāṃ pāpais tulyā daṇḍena cāpy atha // ViS_8.37 evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ // ViS_8.38 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet anyathā vādino yasya dhruvas tasya parājayaḥ // ViS_8.39 bahutvaṃ pratigṛhṇīyāt sākṣidvaidhe narādhipaḥ sameṣu ca guṇotkṛṣṭān guṇidvaidhe dvijottamān // ViS_8.40 yasmin yasmin vivāde tu kūṭasākṣy anṛtaṃ vadet tattatkāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet // ViS_8.41 atha samayakriyā ||(ViS_9.1) rājadrohasāhaseṣu yathākāmam ||(ViS_9.2) nikṣepasteyeṣv arthapramāṇaṃ ||(ViS_9.3) sarveṣv evārthajāteṣu mūlyaṃ kanakaṃ kalpayet ||(ViS_9.4) tatra kṛṣṇalone śūdraṃ dūrvākaraṃ śāpayet ||(ViS_9.5) dvikṛṣṇalone tilakaram ||(ViS_9.6) trikṛṣṇalone rajatakaram ||(ViS_9.7) catuḥkṛṣṇalone suvarṇakaram ||(ViS_9.8) pañcakṛṣṇalone sīroddhṛtamahīkaram ||(ViS_9.9) suvarṇārdhone kośo deyaḥ śūdrasya ||(ViS_9.10) tataḥ paraṃ yathārhaṃ dhaṭāgnyudakaviṣāṇām anyatamam ||(ViS_9.11) dviguṇe 'rthe yathābhihitāḥ samayakriyā vaiśyasya ||(ViS_9.12) triguṇe rājanyasya ||(ViS_9.13) kośavarjaṃ caturguṇe brāhmaṇasya ||(ViS_9.14) na brāhmaṇasya kośaṃ dadyāt ||(ViS_9.15) anyatrāgāmikālasamayanibandhanakriyātaḥ ||(ViS_9.16) kośasthāne brāhmaṇaṃ sītoddhṛtamahīkaram eva śāpayet ||(ViS_9.17) prāgdṛṣṭadoṣe svalpe 'py arthe divyānām anyatamam eva kārayet ||(ViS_9.18) satsu viditaṃ sac caritaṃ na mahaty arthe 'pi ||(ViS_9.19) abhiyoktā vartayec chīrṣam ||(ViS_9.20) abhiyuktaś ca divyaṃ kuryāt ||(ViS_9.21) rājadrohasāhaseṣu vināpi śīrṣavartanāt ||(ViS_9.22) strībrāhmaṇavikalāsamartharogiṇāṃ tulā deyā ||(ViS_9.23) sā ca na vāti vāyau ||(ViS_9.24) na kuṣṭhyasamarthalohakārāṇām agnir deyaḥ ||(ViS_9.25) śaradgrīṣmayoś ca ||(ViS_9.26) na kuṣṭhipaittikabrāhmaṇānāṃ viṣaṃ deyam ||(ViS_9.27) prāvṛṣi ca ||(ViS_9.28) na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam ||(ViS_9.29) hemantaśiśirayoś ca ||(ViS_9.30) na nāstikebhyaḥ kośo deyaḥ ||(ViS_9.31) na deśe vyādhimarakopasṛṣṭe ce ||(ViS_9.32) sacailasnātam āhūya sūryodaya upoṣitam kārayet sarvadivyāni devabrāhmaṇasaṃnidhau // ViS_9.33 atha dhaṭaḥ ||(ViS_10.1) caturhastocchrito dvihastāyataḥ ||(ViS_10.2) tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā ||(ViS_10.3) tāṃ ca suvarṇakārakāṃsyakārāṇām anyatamo bibhṛyāt ||(ViS_10.4) tatra caikasmin śikye puruṣaṃ divyakāriṇam āropayet, dvitīye pratimānaṃ śilādi ||(ViS_10.5) pratimānapuruṣau samadhṛtau sucihnitau kṛtvā puruṣam avatārayet ||(ViS_10.6) dhaṭaṃ ca samayena gṛhṇīyāt ||(ViS_10.7) tulādhāraṃ ca ||(ViS_10.8) brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām tulādhārasya te lokās tulāṃ dhārayato mṛṣā // ViS_10.9 dharmaparyāyavacanair dhaṭa ity abhidhīyase tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ // ViS_10.10 vyavahārābhiśasto 'yaṃ mānuṣas tolyate tvayi tad enaṃ saṃśayād asmād dharmatas trātum arhasi // ViS_10.11 tatas tv āropayec chikye bhūya evātha taṃ naram tulito yadi vardheta tataḥ śuddhaḥ sa dharmataḥ // ViS_10.12 śikyacchedākṣabhaṅgeṣu bhūyas tv āropayen naram evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ // ViS_10.13 athāgniḥ ||(ViS_11.1) ṣoḍaśāṅgulaṃ tāvad antaraṃ maṇḍalasaptakaṃ kuryāt ||(ViS_11.2) tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt ||(ViS_11.3) tāni ca karadvayasahitāni sūtreṇa veṣṭayet ||(ViS_11.4) tatas tatrāgnivarṇaṃ lohapiṇḍaṃ pañcāśatpalikaṃ samaṃ nyaset ||(ViS_11.5) tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet ||(ViS_11.6) tataḥ saptamaṃ maṇḍalam atītya bhūmau lohapiṇḍaṃ jahyāt ||(ViS_11.7) yo hastayoḥ kvacid dagdhas tam aśuddhaṃ vinirdiṣet na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ // ViS_11.8 bhayād vā pātayed yas tu dagdho vā na vibhāvyate punas taṃ hārayel lohaṃ samayasyāviśodhanāt // ViS_11.9 karau vimṛditavrīhes tasyādāv eva lakṣayet abhimantryāsya karayor lohapiṇḍaṃ tato nyaset // ViS_11.10 tvam agne sarvabhūtānām antaś carasi sākṣivat tvam evāgne vijānīṣe na vidur yāni mānavāḥ // ViS_11.11 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati tad enaṃ saṃśayād asmād dharmatas trātum arhasi // ViS_11.12 athodakam ||(ViS_12.1) paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi ||(ViS_12.2) tatra ...nābhimagnasyārogadveṣiṇaḥ puruṣasyānyasya jānunī gṛhītvābhimantritam ambhaḥ praviśet ||(ViS_12.3) tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt ||(ViS_12.4) taṃ cāparaḥ puruṣo javena śaram ānayet ||(ViS_12.5) tanmadhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ anyathā hy aviśuddhaḥ syād ekāṅgasyāpi darśane // ViS_12.6 tvam ambhaḥ sarvabhūtānām antaś carasi sākṣivat tvam evāmbho vijānīṣe na vidur yāni mānuṣāḥ // ViS_12.7 vyavahārābhiśato 'yaṃ mānuṣas tvayi majjati tad enaṃ saṃśayād asmād dharmatas trātum arhasi // ViS_12.8 atha viṣam ||(ViS_13.1) viṣāny adeyāni sārvāṇi ||(ViS_13.2) ṛte himācalodbhavāt śārṅgāt ||(ViS_13.3) tasya ca yavasaptakaṃ ghṛtaplutam abhiśastāya dadyāt ||(ViS_13.4) viṣaṃ vegaklamāpetaṃ sukhena yadi jīryate viśuddhaṃ tam iti jñātvā divasānte visarjayet // ViS_13.5 viṣatvād viṣamatvāc ca krūraṃ tvaṃ sarvadehinām tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ // ViS_13.6 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati tad enaṃ saṃśayād asmād dharmatas trātum arhasi // ViS_13.7 atha kośaḥ ||(ViS_14.1) ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet ||(ViS_14.2) idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ ||(ViS_14.3) yasya paśyed dvisaptāhāt trisaptāhād athāpi vā rogo 'gnir jñātimaraṇaṃ rājātaṅkaṃ athāpi vā // ViS_14.4 tam aśuddhaṃ vijānīyāt tathā śuddhaṃ viparyaye divye ca śuddhaṃ puruṣaṃ sat kuryād dhārmiko nṛpaḥ // ViS_14.5 atha dvādaśa putrā bhavanti ||(ViS_15.1) svakṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ ||(ViS_15.2) niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ ||(ViS_15.3) putrīkāputras tṛtīyaḥ ||(ViS_15.4) yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā ||(ViS_15.5) putrikāvidhiṃ vināpi pratipāditā bhrātṛvihīnā putrikaiva ||(ViS_15.6) paunarbhavaś caturthaḥ ||(ViS_15.7) akṣatā bhūyaḥ saṃskṛtā punarbhūḥ ||(ViS_15.8) bhūyas tv asaṃskṛtāpi parapūrvā ||(ViS_15.9) kānīnaḥ pañcamaḥ ||(ViS_15.10) pitṛgṛhe asaṃskṛtayaivotpāditaḥ ||(ViS_15.11) sa ca pāṇigrāhasya ||(ViS_15.12) gṛhe ca gūḍhotpannaḥ ṣaṣṭhaḥ ||(ViS_15.13) yasya talpajas tasyāsau ||(ViS_15.14) sahoḍhaḥ saptamaḥ ||(ViS_15.15) yā garbhiṇī saṃskriyate tasyāḥ putraḥ ||(ViS_15.16) sa ca pāṇigrāhasya ||(ViS_15.17) dattakaś cāṣṭamaḥ ||(ViS_15.18) sa ca mātāpitṛbhyāṃ yasya dattaḥ ||(ViS_15.19) krītaś ca navamaḥ ||(ViS_15.20) sa ca yena krītaḥ ||(ViS_15.21) svayam upagato daśamaḥ ||(ViS_15.22) sa ca yasyopagataḥ ||(ViS_15.23) apaviddhas tv ekādaśaḥ ||(ViS_15.24) pitrā mātrā ca parityaktaḥ ||(ViS_15.25) sa ca yena gṛhītaḥ ||(ViS_15.26) yatra kvacanotpāditaś ca dvādaśaḥ ||(ViS_15.27) eteṣāṃ pūrvaḥ pūrvaḥ śreyān ||(ViS_15.28) sa eva dāyaharaḥ ||(ViS_15.29) sa cānyān bibhṛyāt ||(ViS_15.30) anūḍhānāṃ svavittānurūpeṇa saṃskāraṃ kuryāt ||(ViS_15.31) patitaklībācikitsyarogavikalās tv abhāgahāriṇaḥ ||(ViS_15.32) rikthagrāhibhis te bhartavyāḥ ||(ViS_15.33) teṣāṃ caurasāḥ putrā bhāgahāriṇaḥ ||(ViS_15.34) na tu patitasya ||(ViS_15.35) patanīye karmaṇi kṛte tv anantarotpannāḥ ||(ViS_15.36) pratilomāsu strīṣu cotpannāś cābhāginaḥ ||(ViS_15.37) tatputrāḥ paitāmahe 'py arthe ||(ViS_15.38) aṃśagrāhibhis te bharaṇīyāḥ ||(ViS_15.39) yaś cārthaharaḥ sa piṇḍadāyī ||(ViS_15.40) ekoḍhānām apy ekasyāḥ putraḥ sarvāsāṃ putra eva ||(ViS_15.41) bhrātṝṇām ekajātānāṃ ca ||(ViS_15.42) putraḥ pitṛvittālābhe 'pi piṇḍaṃ dadyāt ||(ViS_15.43) punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ tasmāt puttra iti proktaḥ svayam eva svayaṃbhuvā // ViS_15.44 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham // ViS_15.45 putreṇa lokān jayati pautreṇānantyam aśnute atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam // ViS_15.46 pautradauhitrayor loke viśeṣo nopapadyate dauhitro 'pi hy aputraṃ taṃ saṃtārayati pautravat // ViS_15.47 samānavarṇāsu putrāḥ savarṇā bhavanti ||(ViS_16.1) anulomāsu mātṛsavarṇāḥ ||(ViS_16.2) pratilomāsv āryavigarhitāḥ ||(ViS_16.3) tatra vaiśyāputraḥ śūdreṇāyogavaḥ ||(ViS_16.4) pulkasamāgadhau kṣatriyāputrau vaiśyaśūdrābhyām ||(ViS_16.5) caṇḍālavaidehakasūtāś ca brāhmaṇīputrāḥ śūdraviṭkṣatriyaiḥ ||(ViS_16.6) saṃkarasaṃkarāś cāsaṃkhyeyāḥ ||(ViS_16.7) raṅgāvataraṇam āyogavānām ||(ViS_16.8) vyādhatā pulkasānām ||(ViS_16.9) stutikriyā māgadhānām ||(ViS_16.10) vadhyaghātitvaṃ caṇḍālānām ||(ViS_16.11) strīraksā tajjīvanaṃ ca vaidehakānām ||(ViS_16.12) aśvasārathyaṃ sūtānām ||(ViS_16.13) caṇḍālānāṃ bahir grāmanivasanaṃ mṛtacailadhāraṇam iti viśeṣaḥ ||(ViS_16.14) sarveṣāṃ ca samānajātibhir vivāhaḥ ||(ViS_16.15) svapitṛvittānuharaṇaṃ ca ||(ViS_16.16) saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // ViS_16.17 brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ strībālādyavapattau ca bāhyānāṃ siddhikāraṇam // ViS_16.18 pitā cet putrān vibhajet tasya svecchā svayam upārjite 'rthe ||(ViS_17.1) paitāmahe tv arthe pitṛputrayos tulyaṃ svāmitvam ||(ViS_17.2) pitṛvibhaktā vibhāgānantarotpannasya bhāgaṃ dadyuḥ ||(ViS_17.3) aputradhanaṃ patnyabhigāmi ||(ViS_17.4) tadabhāve duhitṛgāmi ||(ViS_17.5) tadabhāve pitṛgāmi ||(ViS_17.6) tadabhāve mātṛgāmi ||(ViS_17.7) tadabhāve bhrātṛgāmi ||(ViS_17.8) tadabhāve bhrātṛputragāmi ||(ViS_17.9) tadabhāve bandhugāmi ||(ViS_17.10) tadabhāve sakulyagāmi ||(ViS_17.11) tadabhāve sahādhyāyigāmi ||(ViS_17.12) tadabhāve brāhmaṇadhanavarjaṃ rājagāmi ||(ViS_17.13) brāhmaṇārtho brāhmaṇānām ||(ViS_17.14) vānaprasthadhanam ācāryo gṛhṇīyāt ||(ViS_17.15) śiṣyo vā ||(ViS_17.16) saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca // ViS_17.17 pitṛmātṛsutabhrātṛdattam, adhyagnyupāgatam, ādhivedanikaṃ, bandhudattaṃ, śulkam, anvādheyakam iti strīdhanam ||(ViS_17.18) brāhmādiṣu caturṣu vivāheṣv aprajāyām atītāyāṃ tadbhartuḥ ||(ViS_17.19) śeṣeṣu ca pitā haret ||(ViS_17.20) sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi ||(ViS_17.21) patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet na taṃ bhajeran dāyādā bhajamānāḥ patanti te // ViS_17.22 anekapitṛkāṇāṃ tu pitṛto 'ṃśaprakalpanā yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ // ViS_17.23 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ, te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ ||(ViS_18.1) tatra brāhmaṇīputraś caturo 'ṃśān ādadyāt ||(ViS_18.2) kṣatriyāputras trīn ||(ViS_18.3) dvāv aṃśau vaiśyāputraḥ ||(ViS_18.4) śūdrāputras tv ekam ||(ViS_18.5) atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet, tadā taddhanaṃ navadhā vibhajeyuḥ ||(ViS_18.6) varnānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ ||(ViS_18.7) vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ ||(ViS_18.8) kṣatriyavarjam saptadhā kṛtaṃ caturo dvāv ekaṃ ca ||(ViS_18.9) brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāv ekaṃ ca ||(ViS_18.10) kṣatriyasya kṣatriyāvaiśyāśūdrāputreṣv ayam eva vibhāgaḥ ||(ViS_18.11) atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ, tadā saptadhā kṛtād dhanād brāhmaṇaś caturo 'ṃśān ādadyāt ||(ViS_18.12) trīn rājanyaḥ ||(ViS_18.13) atha brāhmaṇasya brāhmaṇavaiśyau, tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tv ādadyāt ||(ViS_18.14) dvāv aṃśau vaiśyaḥ ||(ViS_18.15) atha brāhmaṇasya brāhmaṇaśūdrau putrau syātāṃ, tadā taddhanam pañcadhā vibhajeyātām ||(ViS_18.16) caturo 'ṃśān brāhmaṇas tv ādadyāt ||(ViS_18.17) ekaṃ śūdraḥ ||(ViS_18.18) atha brāhmaṇasya kṣatriyasya vā kṣatriyavaiśyau putrau syātāṃ, tadā taddhanaṃ pañcadhā vibhajeyātām ||(ViS_18.19) trīn aṃśān kṣatriyas tv ādadyāt ||(ViS_18.20) dvāv aṃśau vaiśyaḥ ||(ViS_18.21) atha brāhmaṇasya kṣatriyasya vā kṣatriyaśūdrau putrau syātāṃ, tadā taddhanaṃ caturdhā vibhajeyātām ||(ViS_18.22) trīn aṃśān kṣatriyas tv ādadyāt ||(ViS_18.23) ekaṃ śūdraḥ ||(ViS_18.24) atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ, tadā taddhanaṃ tridhā vibhajeyātām ||(ViS_18.25) dvāv aṃśau vaiśyas tv ādadyāt ||(ViS_18.26) ekaṃ śūdraḥ ||(ViS_18.27) athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ ||(ViS_18.28) kṣatriyasya rājanyavaiśyau ||(ViS_18.29) vaiśyasya vaiśyaḥ ||(ViS_18.30) śūdraḥ śūdrasya ||(ViS_18.31) dvijātīnāṃ śūdras tv ekaḥ putro 'rdhaharaḥ ||(ViS_18.32) aputrarikthasya yā gatiḥ, sātrārdhasya dvitīyasya ||(ViS_18.33) mātaraḥ putrabhāgānusāreṇa bhāgāpahāriṇyaḥ ||(ViS_18.34) anūḍhāś ca duhitaraḥ ||(ViS_18.35) samānavarṇāḥ putrāḥ samān aṃśān ādadyuḥ ||(ViS_18.36) jyeṣṭhāya śreṣṭham uddhāraṃ dadyuḥ ||(ViS_18.37) yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ, tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ ||(ViS_18.38) atha śūdrāputrāv ubhau syātām eko brāhmaṇīputraḥ, tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tv ādadyāt, dvāv aṃśau śūdrāputrau ||(ViS_18.39) anena krameṇānyatrāpy aṃśakalpanā bhavati ||(ViS_18.40) vibhaktāḥ saha jīvanto vibhajeran punar yadi samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate // ViS_18.41 anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet svayam īhitalabdhaṃ tan nākāmo dātum arhati // ViS_18.42 paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt na tat putrair bhajet sārdham akāmaḥ svayam arjitam // ViS_18.43 vastraṃ patram alaṃkāraḥ kṛtānnam udakaṃ striyaḥ yogakṣemaṃ pracāraś ca na vibhājyaṃ ca pustakam // ViS_18.44 mṛtaṃ dvijaṃ na śūdreṇa nirhārayet ||(ViS_19.1) na śūdraṃ dvijena ||(ViS_19.2) pitaraṃ mātaraṃ ca putrā nirhareyuḥ ||(ViS_19.3) na dvijaṃ pitaram api śūdrāḥ ||(ViS_19.4) brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ ||(ViS_19.5) nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ ||(ViS_19.6) pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ ||(ViS_19.7) privartitavāsasaś ca nimbapatrāṇi vidaśya dvāry aśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ ||(ViS_19.8) akṣatāṃś cāgnau kṣipeyuḥ ||(ViS_19.9) caturthe divase 'sthisaṃcayanaṃ kuryuḥ ||(ViS_19.10) teṣāṃ gaṅgāmbhasi prakṣepaḥ ||(ViS_19.11) yāvat saṃkhyam asthi puruṣasya gaṅgāmbhasi tiṣṭhati, tāvad varṣasahasrāṇi svargalokam adhitiṣṭhati ||(ViS_19.12) yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ ||(ViS_19.13) krītalabdhāśanāś ca bhaveyuḥ ||(ViS_19.14) amāṃsāśanāś ca ||(ViS_19.15) sthaṇḍilaśāyinaḥ ||(ViS_19.16) pṛthakśāyinaś ca ||(ViS_19.17) grāmān niṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ ||(ViS_19.18) tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ ||(ViS_19.19) devāḥ parokṣadevāḥ, pratyakṣadevā brāhmāṇāḥ ||(ViS_19.20) brāhmaṇair lokā dhāryante ||(ViS_19.21) brāhmaṇānāṃ prasādena divi tiṣṭhanti devatāḥ brāhmaṇābhihitaṃ vākyaṃ na mithyā jāyate kvacit // ViS_19.22 yad brāhmaṇās tuṣṭatamā vadanti tad devatāḥ pratyabhinandayanti tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti pratyakṣadeveṣu parokṣadevāḥ // ViS_19.23 duḥkhānvitānāṃ mṛtabāndhavānām āśvāsanaṃ kuryur adīnasattvāḥ vākyais tu yair bhūmi tavābhidhāsye vākyāny ahaṃ tāni mano 'bhirāme // ViS_19.24 yad uttarāyaṇaṃ tad ahar devānām ||(ViS_20.1) dakṣiṇāyanaṃ rātriḥ ||(ViS_20.2) saṃvatsaro 'horātraḥ ||(ViS_20.3) tattriṃśatā māsāḥ ||(ViS_20.4) māsā dvādaśa varṣam ||(ViS_20.5) dvādaśa varṣaśatāni divyāni kaliyugam ||(ViS_20.6) dviguṇāni dvāparam ||(ViS_20.7) triguṇāni tretā ||(ViS_20.8) caturguṇāni kṛtayugam ||(ViS_20.9) dvādaśavarṣasahasrāṇi divyāni caturyugam ||(ViS_20.10) caturyugāṇām ekasaptatir manvantaram ||(ViS_20.11) caturyugasahasram ca kalpaḥ ||(ViS_20.12) sa ca pitāmahasyāhaḥ ||(ViS_20.13) tāvatī cāsya rātriḥ ||(ViS_20.14) evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ ||(ViS_20.15) brahmāyuṣā ca paricchinnaḥ pauruṣo divasaḥ ||(ViS_20.16) tasyānte mahākalpaḥ ||(ViS_20.17) tāvaty evāsya niśā ||(ViS_20.18) paurūṣeyāṇām ahorātrāṇām atītānāṃ saṃkhyaiva nāsti ||(ViS_20.19) na ca bhaviṣyāṇām ||(ViS_20.20) anādyantatvāt kālasya ||(ViS_20.21) evam asmin nirālambe kāle satatayāyini na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā // ViS_20.22 gaṅgāyāḥ sikatā dhārās tathā varṣati vāsave śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ // ViS_20.23 caturdaśa vinaśyanti kalpe kalpe sureśvarāḥ sarvalokapradhānāś ca manavaś ca caturdaśa // ViS_20.24 bahūnīndrasahasrāṇi daityendraniyutāni ca vinaṣtānīha kālena manujeṣv atha kā kathā // ViS_20.25 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ // ViS_20.26 ye samarthā jagaty asmin sṛṣṭisaṃhārakāraṇe te 'pi kālena nīyante kālo hi duratikramaḥ // ViS_20.27 ākramya sarvaḥ kālena paralokaṃ ca nīyate karmapāśavaśo jantus tatra kā paridevanā // ViS_20.28 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca arthe duṣparihārye 'smin nāsti loke sahāyatā // ViS_20.29 śocanto nopakurvanti mṛtasyeha janā yataḥ ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ // ViS_20.30 sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā // ViS_20.31 bāndhavānām aśauce tu sthitiṃ preto na vindati atas tv abhyeti tān eva piṇḍatoyapradāyinaḥ // ViS_20.32 arvāk sapiṇdīkaraṇāt preto bhavati yo mṛtaḥ pretalokagatasyānnaṃ sodakumbhaṃ prayacchata // ViS_20.33 pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam pitṛlokagatasyāsya tasmāc chrāddhaṃ prayacchata // ViS_20.34 devatve yātanāsthāne tiryagyonau tathaiva ca mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ // ViS_20.35 pretasya śrāddhakartuś ca puṣṭiḥ śrāddhe kṛte dhruvam tasmāc chrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā nirarthakam // ViS_20.36 etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ nopakuryān naraḥ śocan pretasyātmana eva ca // ViS_20.37 dṛṣṭvā lokam anākrandaṃ mriyamāṇāṃś ca bāndhavān dharmam ekaṃ sahāyārthaṃ varayadhvaṃ sadā narāḥ // ViS_20.38 mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtam jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate // ViS_20.39 dharma eko 'nuyāty enaṃ yatra kvacana gāminam nanv asāre nṛloke 'smin dharmaṃ kuruta mā ciram // ViS_20.40 śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam // ViS_20.41 kṣetrāpaṇagṛhāsaktam anyatra gatamānasam vṛkīvoraṇam āsādya mṛtyur ādāya gacchati // ViS_20.42 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate āyuṣye karmaṇi kṣīṇe prasahya harate janam // ViS_20.43 nāprāptakālo mriyate viddhaḥ śaraśatair api kuśāgreṇāpi saṃṣpṛṣṭaḥ prāptakālo na jīvati // ViS_20.44 nauśadhāni na mantrāś ca na homā na punar japāḥ trāyante mṛtyunopetaṃ jarayā vāpi mānavam // ViS_20.45 āgāminam anarthaṃ hi pravidhānaśatair api na nivārayituṃ śaktas tatra kā paridevanā // ViS_20.46 yathā dhenusahasreṣu vatso vindati mātaram tathā pūrvakṛtaṃ karma kartāraṃ vindate dhruvam // ViS_20.47 avyaktādīni bhūtāni vyaktamadhyāni cāpy atha avyaktanidhanāny eva tatra kā paridevanā // ViS_20.48 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā tahtā dehāntaraprāptir dhīras tatra na muhyati // ViS_20.49 gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ gṛhṇāty evaṃ navaṃ dehī dehaṃ karmanibandhanam // ViS_20.50 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ na cainaṃ kledayanty āpo na śoṣayati mārutaḥ // ViS_20.51 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ // ViS_20.52 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate tasmād evaṃ viditvainaṃ nānuśocitum arhatha // ViS_20.53 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tv evaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet ||(ViS_21.1) ekavanmantrān ūhed ekoddiṣṭe ||(ViS_21.2) ucchiṣṭasaṃnidhāv ekam eva tannāmagotrābhyāṃ piṇḍaṃ nirvapet ||(ViS_21.3) bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt ||(ViS_21.4) karṣūsamīpe cāgnitrayam upasamādhāya paristīrya tatraikaikasmin āhutitrayaṃ juhuyāt ||(ViS_21.5) somāya pitṛmate svadhā namaḥ ||(ViS_21.6) agnaye kavyavāhanāya svathā namaḥ ||(ViS_21.7) yamāyāṅgirase svadhā namaḥ ||(ViS_21.8) sthānatraye ca prāgvat piṇḍanirvapaṇaṃ kuryāt ||(ViS_21.9) annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet ||(ViS_21.10) evaṃ mṛtāhe pratimāsaṃ kuryāt ||(ViS_21.11) saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet ||(ViS_21.12) atrāgnaukaraṇam āvāhanaṃ pādyaṃ ca kuryāt ||(ViS_21.13) saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet ||(ViS_21.14) ucchiṣṭasaṃnidhau piṇḍacatuṣṭayaṃ kuryāt ||(ViS_21.15) brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet ||(ViS_21.16) tataḥ pretapiṇḍaṃ pādyapātrodakavat piṇḍatraye nidadhyāt ||(ViS_21.17) karṣūtrayasaṃnikrṣe 'py evam eva ||(ViS_21.18) sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt ||(ViS_21.19) mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hni ||(ViS_21.20) saṃvatsarābhyantare yady adhimāso bhavet, tadā māsikārthe dinam ekaṃ vardhayet ||(ViS_21.21) sapiṇḍīkaraṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet yāvaj jīvaṃ tathā kuryāc chrāddhaṃ tu prativatsaram // ViS_21.22 arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarāt kṛtaṃ tasyāpy annaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane // ViS_21.23 brāhmaṇasya sapiṇḍānāṃ jananamaraṇayor daśāham āśaucam ||(ViS_22.1) dvādaśāhaṃ rājanyasya ||(ViS_22.2) pañcadaśāhaṃ vaiśyasya ||(ViS_22.3) māsaṃ śūdrasya ||(ViS_22.4) sapiṇḍatā ca puruṣe saptame vinivartate ||(ViS_22.5) āśauce homadānapratigrahasvādhyāyā nivartante ||(ViS_22.6) nāśauce kasyacid annam aśnīyāt ||(ViS_22.7) brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām ||(ViS_22.8) āśauśāpagame prāyaścittaṃ kuryāt ||(ViS_22.9) savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet ||(ViS_22.10) kṣatriyāśauce brāhmaṇas tv etad evopoṣitaḥ kṛtvā śudhyati ||(ViS_22.11) vaiśyāśauce rājanyaś ca ||(ViS_22.12) vaiśyāśauce brāhmaṇas trirātropoṣitaś ca ||(ViS_22.13) brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaś ca sravantīm āsādya gāyatrīśatapañcakaṃ japet ||(ViS_22.14) vaiśyaś ca brāhmaṇāśauce gāyatryaṣṭaśataṃ japet ||(ViS_22.15) śūdrāśauce dvijo bhuktvā prājāpatyaṃ caret ||(ViS_22.16) śūdraś ca dvijāśauce snānam ācaret ||(ViS_22.17) śūdraḥ śūdrāśauce snātaḥ pañcagavyaṃ pibet ||(ViS_22.18) patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam ||(ViS_22.19) mṛte svāminy ātmīyam ||(ViS_22.20) hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ ||(ViS_22.21) brāhmaṇasya kṣatriviṭśūdreṣu sapiṇḍeṣu ṣaḍrātratrirātraikarātraiḥ ||(ViS_22.22) kṣatriyasya viṭśūdrayoḥ ṣaḍrātratrirātrābhyām ||(ViS_22.23) vaiśyasya śūdreṣu ṣaḍrātreṇa ||(ViS_22.24) māsatulyair ahorātrair garbhasrāve ||(ViS_22.25) jātamṛte mṛtajāte vā kulasya sadyaḥ śaucam ||(ViS_22.26) adantajāte bāle prete sadya eva ||(ViS_22.27) nāsyāgnisaṃskāro nodakakriyā ||(ViS_22.28) dantajāte tv akṛtacūḍe tv ahorātreṇa ||(ViS_22.29) kṛtacūḍe tv asaṃskṛte trirātreṇa ||(ViS_22.30) tataḥ paraṃ yathoktakālena ||(ViS_22.31) strīṇāṃ vivāhaḥ saṃskāraḥ ||(ViS_22.32) saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe ||(ViS_22.33) tatprasavamaraṇe cet pitṛgṛhe syātāṃ , tadā ekarātraṃ trirātraṃ ca ||(ViS_22.34) jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt , tadā pūrvāśaucavyapagame śuddhiḥ ||(ViS_22.35) rātriśeṣe dinadvayena ||(ViS_22.36) prabhāte dinatrayeṇa ||(ViS_22.37) maraṇāśaucamadhye jñātimaraṇe 'py evam ||(ViS_22.38) śrutvā deśāntarastho jananamaraṇe āśaucaśeṣeṇa śudhyet ||(ViS_22.39) vyatīte 'śauce saṃvatsarāntas tv ekarātreṇa ||(ViS_22.40) tataḥ paraṃ snānena ||(ViS_22.41) ācārye mātāmahe ca vyatīte trirātreṇa ||(ViS_22.42) anauraseṣu putreṣu jāteṣu ca mṛteṣu ca parapūrvāsu bhāryāsu prasūtāsu mṛtāsu ca // ViS_22.43 ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣv atīteṣv ekarātreṇa ||(ViS_22.44) svadeśarājani ca ||(ViS_22.45) asapiṇḍe svaveśmani mṛte ca ||(ViS_22.46) bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam ||(ViS_22.47) na rājñāṃ rajakarmaṇi ||(ViS_22.48) na vratināṃ vrate ||(ViS_22.49) na satriṇāṃ satre ||(ViS_22.50) na kārūṇāṃ kārukarmaṇi ||(ViS_22.51) na rājājñākāriṇāṃ tadicchayā ||(ViS_22.52) na devapratiṣṭhāvivāhayoḥ pūrvasaṃbhṛtayoḥ ||(ViS_22.53) na deśavibhrame ||(ViS_22.54) āpady api ca kaṣṭāyām ||(ViS_22.55) ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ ||(ViS_22.56) patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet ||(ViS_22.57) udbandhanamṛtasya yaḥ pāśaṃ chindyāt sa taptakṛcchreṇa śudhyati ||(ViS_22.58) ātmatyāgināṃ saṃskartā ca ||(ViS_22.59) tadaśrupātakārī ca ||(ViS_22.60) sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena ||(ViS_22.61) akṛte 'sthisaṃcaye sacailasnānena ||(ViS_22.62) dvijaḥ śūdrapretānugamanaṃ kṛtvā sravantīm āsādya tannimagnaḥ triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet ||(ViS_22.63) dvijapretasyāṣṭaśatam ||(ViS_22.64) śūdraḥ pretānugamanaṃ kṛtvā snānam ācaret ||(ViS_22.65) citādhūmasevane sarve varṇāḥ snānam ācareyuḥ ||(ViS_22.66) maithune duḥsvapne rudhiropagatakaṇṭhe vamanavirekayoś ca ||(ViS_22.67) śmaśrukarmaṇi kṛte ca ||(ViS_22.68) śavaspṛśaṃ ca spṛṣṭvā rajasvalācaṇḍālayūpāṃś ca ||(ViS_22.69) bhakṣyavarjaṃ pañcanakhaśavaṃ tadasthisnehaṃ ca ||(ViS_22.70) sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt ||(ViS_22.71) rajasvalā caturthe 'hni snānāc chudhyati ||(ViS_22.72) rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā ||(ViS_22.73) savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati ||(ViS_22.74) kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthy asnehaṃ spṛṣṭvā cācamet ||(ViS_22.75) caṇḍālamlecchasaṃbhāṣaṇe ca ||(ViS_22.76) nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś copahato mṛttoyais tadaṅgaṃ prakṣālya śudhyet ||(ViS_22.77) anyatropahato mṛttoyais tadaṅgaṃ prakṣālya snānena ||(ViS_22.78) vaktropahatas tv upoṣya snātvā pañcagavyena ||(ViS_22.79) daśanacchadopahataś ca ||(ViS_22.80) vasā śukram asṛṅ majjā mūtraṃ viṭ karṇaviṇnakhāḥ śleṣmāśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ // ViS_22.81 gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ // ViS_22.82 mādhūkam aikṣavaṃ ṭāṅkaṃ kaulaṃ khārjūrapānase mṛdvīkārasamādhvīke maireyaṃ nārikelajam // ViS_22.83 amedhyāni daśaitāni madyāni brāhmaṇasya ca rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ // ViS_22.84 guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran pretāhāraiḥ samaṃ tatra daśarātreṇa śudhyati // ViS_22.85 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum nirhṛtya tu vratī pretān na vratena viyujyate // ViS_22.86 ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati // ViS_22.87 jñānaṃ tapo 'gnir āhāro mṛnmano vāryupāñjanam vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām // ViS_22.88 sarveṣām eva śaucānām annaśaucaṃ paraṃ smṛtam yo 'nne śuciḥ sa hi śucir na mṛdvāriśuciḥ śuciḥ // ViS_22.89 kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ pracchannapāpā japyena tapasā vedavittamāḥ // ViS_22.90 mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // ViS_22.91 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati // ViS_22.92 eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇu vinirṇayam // ViS_22.93 śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyantopahatam ||(ViS_23.1) atyantopahataṃ sarvaṃ lohabhāṇḍam agnau prakṣiptaṃ śudhyet ||(ViS_23.2) maṇimayam aśmamayam abjaṃ ca saptarātraṃ mahīnikhananena ||(ViS_23.3) śṛṅgadantāsthimayaṃ takṣaṇena ||(ViS_23.4) dāravaṃ mṛnmayaṃ ca jahyāt ||(ViS_23.5) atyantopahatasya vastrasya yat prakṣālitaṃ sad virajyate tac chindyāt ||(ViS_23.6) sauvarṇarājatābjamaṇimayānāṃ nirlepānām adbhiḥ śuddhiḥ ||(ViS_23.7) aśmamayānāṃ camasānāṃ grahāṇāṃ ca ||(ViS_23.8) carusruksruvāṇām uṣṇenāmbhasā ||(ViS_23.9) yajñakarmaṇi yajñapātrāṇāṃ pāṇinā saṃmārjanena ||(ViS_23.10) sphyaśūrpaśakaṭamusalolūkhalānāṃ prokṣaṇena ||(ViS_23.11) śayanayānāsanānāṃ ca ||(ViS_23.12) bahūnāṃ ca ||(ViS_23.13) dhānyājinarajjutāntavavaidalasūtrakārpāsavāsasāṃ ca ||(ViS_23.14) śākamūlaphalapuṣpāṇāṃ ca ||(ViS_23.15) tṛṇakāṣṭhaśuṣkapalāśānāṃ ca ||(ViS_23.16) eteṣāṃ prakṣālanena ||(ViS_23.17) alpānāṃ ca ||(ViS_23.18) ūṣaiḥ kauśeyāvikayoḥ ||(ViS_23.19) ariṣṭakaiḥ kutapānām ||(ViS_23.20) śrīphalair aṃśupaṭṭānām ||(ViS_23.21) gaurasarṣapaiḥ kṣaumāṇām ||(ViS_23.22) śṛṅgāsthidantamayānāṃ ca ||(ViS_23.23) padmākṣair mṛgalomikānām ||(ViS_23.24) tāmrarītitrapusīsamayānām amlodakena ||(ViS_23.25) bhasmanā kāṃsyalohayoḥ ||(ViS_23.26) takṣaṇena dāravāṇām ||(ViS_23.27) govālaiḥ phalasaṃbhavānām ||(ViS_23.28) prokṣaṇena saṃhatānām ||(ViS_23.29) utpavanena dravāṇām ||(ViS_23.30) guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena ||(ViS_23.31) sarvalavaṇānāṃ ca ||(ViS_23.32) punaḥ pākena mṛnmayānām ||(ViS_23.33) dravyavat kṛtaśaucānāṃ devatārcānāṃ bhūyaḥ pratiṣṭhāpanena ||(ViS_23.34) asiddhasyānnasya yanmātram upahataṃ tanmātraṃ parityajya śeṣasya kaṇḍanaprakṣālane kuryāt ||(ViS_23.35) droṇābhyadhikam siddham annam upahataṃ na duṣyati ||(ViS_23.36) tasyopahatamātram apāsya gāyatryābhimantritaṃ suvarṇāmbhaḥ prakṣipet bastasya ca pradarśayed agneś ca ||(ViS_23.37) pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati // ViS_23.38 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu // ViS_23.39 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // ViS_23.40 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ mārutenaiva śudhyanti pakveṣṭakacitāni ca // ViS_23.41 prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet atyantopahatānāṃ ca śaucaṃ nityam atandritam // ViS_23.42 bhūmiṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet avyāptaṃ ced amedhyena tadvad eva śilāgatam // ViS_23.43 mṛtapañcanakhāt kūpād atyantopahatāt tathā apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet // ViS_23.44 vahniprajvālanaṃ kuryāt kūpe pakveṣṭakācite pañcagavyaṃ nyaset paścān navatoyasamudbhave // ViS_23.45 jalāśayeṣv athālpeṣu sthāvareṣu vasuṃdhare kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam // ViS_23.46 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // ViS_23.47 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam brāhamaṇāntaritaṃ bhaikṣyam ākarāḥ sarva eva ca // ViS_23.48 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ // ViS_23.49 śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ // ViS_23.50 ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet yāny adhastāny amedhyāni dehāc caiva malāś cyutāḥ // ViS_23.51 makṣikā vipruṣaś chāyā gaur gajāśvamarīcayaḥ rajo bhūr vāyur agniś ca mārjāraś ca sadā śuciḥ // ViS_23.52 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ na śmaśrūṇi gatāny āsyaṃ na dantāntaraveṣṭitam // ViS_23.53 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān bhaumikais te samā jñeyā na tair aprayato bhavet // ViS_23.54 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // ViS_23.55 mārjanopāñjanair veśma prokṣaṇenaiva pustakam saṃmārjanenāñjanena sekenollekhanena ca // ViS_23.56 dāhena ca bhuvaḥ śuddhir vāsenāpy atha vā gavām gāvaḥ pavitramaṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ // ViS_23.57 gāvo vitanvate yjñaṃ gāvaḥ sarvāghasūdanāḥ gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā // ViS_23.58 ṣaḍaṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām śṛṅgodakaṃ gavāṃ puṇyaṃ sarvāghaviniṣūdanam // ViS_23.59 gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam gavāṃ grāsapradānena svargaloke mahīyate // ViS_23.60 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt // ViS_23.61 atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti ||(ViS_24.1) tisraḥ kṣatriyasya ||(ViS_24.2) dve vaiśyasya ||(ViS_24.3) ekā śūdrasya ||(ViS_24.4) tāsāṃ savarṇāvedane pāṇir grāhyaḥ ||(ViS_24.5) asavarṇāvedane śaraḥ kṣatriyakanyayā ||(ViS_24.6) pratodo vaiśyakanyayā ||(ViS_24.7) vasanadaśāntaḥ śūdrakanyayā ||(ViS_24.8) na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta ||(ViS_24.9) mātṛtas tv ā pañcamāt puruṣāt cā saptamāt ||(ViS_24.10) nākulīnām ||(ViS_24.11) na ca vyādhitām ||(ViS_24.12) nādhikāṅgīm ||(ViS_24.13) na hīnāṅgīm ||(ViS_24.14) nātikapilām ||(ViS_24.15) na vācāṭām ||(ViS_24.16) athāṣṭau vivāhā bhavanti ||(ViS_24.17) brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti ||(ViS_24.18) āhūya guṇavate kanyādānaṃ brāhmaḥ ||(ViS_24.19) yajñasthartvije daivaḥ ||(ViS_24.20) gomithunagrahaṇenārṣaḥ ||(ViS_24.21) prārthitapradānena prājāpatyaḥ ||(ViS_24.22) dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ ||(ViS_24.23) krayeṇāsuraḥ ||(ViS_24.24) yuddhaharaṇena rākṣasaḥ ||(ViS_24.25) suptapramattābhigamanāt ||(ViS_24.26) eteṣv ādyāś catvāro dharmyāḥ ||(ViS_24.27) gāndharvo 'pi rājanyānām ||(ViS_24.28) brāhmīputraḥ puruṣān ekaviṃśatiṃ punīte ||(ViS_24.29) daivīputraś caturdaśa ||(ViS_24.30) ārṣīputraś ca sapta ||(ViS_24.31) prājāpatyaś caturaḥ ||(ViS_24.32) brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati ||(ViS_24.33) daivena svargam ||(ViS_24.34) ārṣeṇa vaiṣṇavam ||(ViS_24.35) prājāpatyena devalokam ||(ViS_24.36) gāndharveṇa gandharvalokaṃ gacchati ||(ViS_24.37) pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ ||(ViS_24.38) pūrvābhāve prakṛtisthaḥ paraḥ para iti ||(ViS_24.39) ṛtutrayam upāsyaiva kanyā kuryāt svayaṃ varam ṛtutraye vyatīte tu prabhavaty ātmanaḥ sadā // ViS_24.40 pitṛveśmani yā kanyā rajaḥ paśyaty asaṃskṛtā sā kanyā vṛṣalī jñeyā haraṃs tāṃ na viduṣyati // ViS_24.41 atha strīṇāṃ dharmāḥ ||(ViS_25.1) bhartuḥ samānavratacāritvam ||(ViS_25.2) śvaśrūśvaśuragurudevatātithipūjanam ||(ViS_25.3) susaṃskṛtopaskaratā ||(ViS_25.4) amuktahastatā ||(ViS_25.5) suguptabhāṇḍatā ||(ViS_25.6) mūlakriyāsv anabhiratiḥ ||(ViS_25.7) maṅgalācāratatparatā ||(ViS_25.8) bhartari pravasite 'pratikarmakriyā ||(ViS_25.9) paragṛheṣv anabhigamanam ||(ViS_25.10) dvāradeśagavākṣeṣv anavasthānam ||(ViS_25.11) sarvakarmasv asvatantratā ||(ViS_25.12) bālyayauvanavārdhakeṣv api pitṛbhartṛputrādhīnatā ||(ViS_25.13) mṛte bhartari brahmacaryaṃ tadanv ārohaṇaṃ vā ||(ViS_25.14) nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpy upoṣitam patiṃ śuśrūṣate yat tu tena svarge mahīyate // ViS_25.15 patyau jīvati yā yoṣid upavāsavrataṃ caret āyuḥ sā harate bhartur narakaṃ caiva gacchati // ViS_25.16 mṛte bhartari sādhvī strī brahmacarye vyavasthitā svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ // ViS_25.17 savarṇāsu bahubhāryāsu vidyamānāsu saha dharmakāryaṃ kuryāt ||(ViS_26.1) miśrāsu ca kaniṣṭhayāpi samānavarṇayā ||(ViS_26.2) samānavarṇāyā abhāve tv anantarayaivāpdi ca ||(ViS_26.3) na tv eva dvijaḥ śūdrayā ||(ViS_26.4) dvijasya bhāryā śūdrā tu dharmārthaṃ na kvacid bhavet ratyartham eva sā tasya rāgāndhasya prakīrtitā // ViS_26.5 hīnajātiṃ striyaṃ mohād udvahanto dvijātayaḥ kulāny eva nayanty āśu sasaṃtānāni śūdratāṃ // ViS_26.6 daivapitryāthiteyāni tatpradhānāni yasya tu nāśnanti pitṛdevās tu na ca svargaṃ sa gacchati // ViS_26.7 garbhasya spaṣṭatājñāne niṣekakarma ||(ViS_27.1) spandanāt purā puṃsavanam ||(ViS_27.2) 'ṣṭame vā māsi sīmantonnayanam ||(ViS_27.3) jāte ca dārake jātakarma ||(ViS_27.4) āśaucavyapagame nāmadheyam ||(ViS_27.5) maṅgalyaṃ brāhamaṇasya ||(ViS_27.6) balavat kṣatriyasya ||(ViS_27.7) dhanopetaṃ vaiśyasya ||(ViS_27.8) jugupsitaṃ śūdrasya ||(ViS_27.9) caturthe māsy ādityadarśanam ||(ViS_27.10) ṣaṣṭhe 'nnaprāśanam ||(ViS_27.11) tṛtīye 'bde cūḍākaraṇam ||(ViS_27.12) etā eva kriyāḥ strīṇām amantrakāḥ ||(ViS_27.13) tāsāṃ samantrako vivāhaḥ ||(ViS_27.14) garbhāṣṭame 'bde brāhmaṇasyopanayanam ||(ViS_27.15) garbhaikādaśe rājñaḥ ||(ViS_27.16) garbhadvādaśe viśaḥ ||(ViS_27.17) teṣāṃ muñjajyābalbajamayyo mauñjyaḥ ||(ViS_27.18) kārpāsaśāṇāvikāny upavītāni vāsāṃsi ca ||(ViS_27.19) mārgavaiyāghrabāstāni carmāṇi ||(ViS_27.20) pālāśakhādiraudumbarā daṇḍāḥ ||(ViS_27.21) keśāntalalāṭanāsādeśatulyāḥ ||(ViS_27.22) sarva eva vā ||(ViS_27.23) akuṭilāḥ satvacaś ca ||(ViS_27.24) bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaranam ||(ViS_27.25) ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // ViS_27.26 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // ViS_27.27 yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // ViS_27.28 mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // ViS_27.29 atha brahmacariṇāṃ gurukulavāsaḥ ||(ViS_28.1) saṃdhyādvayopāsanam ||(ViS_28.2) pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ ||(ViS_28.3) kāladvayam abhiṣekāgnikarmakaraṇam ||(ViS_28.4) apsu daṇḍavan majjanam ||(ViS_28.5) āhūtādhyayanam ||(ViS_28.6) guroḥ priyahitācaraṇam ||(ViS_28.7) mekhalādaṇḍājinopavītadhāraṇam ||(ViS_28.8) gurukulavarjaṃ guṇavatsu bhaikṣyacaraṇam ||(ViS_28.9) gurvanujñātaṃ bhaikṣyābhyavaharaṇam ||(ViS_28.10) śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam ||(ViS_28.11) adhaḥ śayyā ||(ViS_28.12) guroḥ pūrvotthānaṃ caramaṃ saṃveśanam ||(ViS_28.13) kṛtasaṃdhyopāsanaś ca gurvabhivādanaṃ kuryāt ||(ViS_28.14) tasya ca vyatyastakaraḥ pādāv upaspṛśet ||(ViS_28.15) dakṣiṇaṃ dakṣiṇenetaram itareṇa ||(ViS_28.16) svaṃ ca nāmāsyābhivādanānte bhoḥśabdāntaṃ nivedayet ||(ViS_28.17) tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt ||(ViS_28.18) āsīnasya sthitaḥ kuryād abhigacchaṃs tu gacchataḥ | āgacchataḥ pratyudgamya paścād dhāvaṃs tu dhāvataḥ ||(ViS_28.19) parāṅmukhasyābhimukhaḥ ||(ViS_28.20) dūrasthasyāntikam upetya ||(ViS_28.21) śayānasya praṇamya ||(ViS_28.22) tasya ca cakṣurviṣaye na yatheṣṭāsanaḥ syāt ||(ViS_28.23) na cāsya kevalaṃ nāma brūyāt ||(ViS_28.24) gaticeṣṭābhāṣitādyaṃ nāsyānukuryāt ||(ViS_28.25) yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet ||(ViS_28.26) nāsyaikāsano bhavet ||(ViS_28.27) ṛte śilāphalakanauyānebhyaḥ ||(ViS_28.28) guror gurau saṃnihite guruvad varteta ||(ViS_28.29) anirdiṣṭaś ca guruṇā svān gurun nābhivādayet ||(ViS_28.30) bāle samānavayasi vādhyāpake guruputre guruvad varteta ||(ViS_28.31) nāsya pādau prakṣālayet ||(ViS_28.32) nocchiṣṭam aśnīyāt ||(ViS_28.33) evaṃ vedaṃ vedau vedān vā svīkuryāt ||(ViS_28.34) tato vedāṅgāni ||(ViS_28.35) yas tv anadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti ||(ViS_28.36) mātur agre vijananaṃ dvitīyaṃ mauñjibandhanam ||(ViS_28.37) tatrāsya mātā sāvitrī bhavati pitā tv ||(ViS_28.38) etenaiva teṣāṃ dvijatvam ||(ViS_28.39) prāṅ mauñjībandhanād dvijaḥ śūdrasamo bhavati ||(ViS_28.40) brahmacāriṇā muṇḍena jaṭilena vā bhāvyam ||(ViS_28.41) vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt ||(ViS_28.42) tato gurukula eva vā janmanaḥ śeṣaṃ nayet ||(ViS_28.43) tatrācārye prete guruvat guruputre varteta ||(ViS_28.44) gurudāreṣu savarṇeṣu vā ||(ViS_28.45) tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt ||(ViS_28.46) evaṃ carati yo vipro brahmacaryam atandritaḥ sa gacchaty uttamaṃ sthānaṃ na cehājāyate punaḥ // ViS_28.47 kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ atikramaṃ vratasyāhur dharmajñā brahmacāriṇaḥ // ViS_28.48 etasminn enasi prāpte vasitvā gardabhājinam saptāgāraṃ cared bhaikṣaṃ svakarma parikīrtayan // ViS_28.49 tebhyo labdhena bhaikṣyeṇa vartayann ekakālikam upaspṛśaṃs triṣavaṇam abdena sa viśudhyati // ViS_28.50 svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // ViS_28.51 akṛtvā bhaikṣacaraṇam asamiddhya ca pāvakam anāturaḥ saptarātram avakīrṇivrataṃ caret // ViS_28.52 taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmakārataḥ nimloced vāpy+avijñānāj japann upavased dinam // ViS_28.53 yas tūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt ||(ViS_29.1) yas tv enaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā ||(ViS_29.2) yo yasya yajñnakarmāṇi kuryāt tam ṛtvijaṃ vidyāt ||(ViS_29.3) nāparīkṣitaṃ yojayet ||(ViS_29.4) nādhyāpayet ||(ViS_29.5) nopanayet ||(ViS_29.6) adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // ViS_29.7 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā tatra vidyā na vaktavyā śubhaṃ bījam ivoṣare // ViS_29.8 vidyā ha vai brahmaṇam ājagāma gopāya mā śevadhiṣṭe 'ham asti asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām // ViS_29.9 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam yas te na druhyet katamac ca nāha tasmai māṃ brūyā nidhipāya brahman // ViS_29.10 śrāvaṇyāṃ prauṣṭhapadyāṃ vā chandāṃsy upākṛtyārdhapañcamān māsān adhīyīta ||(ViS_30.1) tatas teṣām utsargaṃ bahiḥ kuryāt ||(ViS_30.2) utsarjanopākarmaṇor madhye vedāṅgādhyayanaṃ kuryāt ||(ViS_30.3) nādhīyītāhorātraṃ caturdaśyaṣṭamīṣu ca ||(ViS_30.4) na+ṛtvantaragrahasūtake ||(ViS_30.5) nendraprayāṇe ||(ViS_30.6) na vāti caṇḍapavane ||(ViS_30.7) nākālavarṣavidyutstaniteṣu ||(ViS_30.8) na bhūkaṃpolkāpātadigdāheṣu ||(ViS_30.9) nāntaḥśave grāme ||(ViS_30.10) na śāstrasaṃpāte ||(ViS_30.11) na śvasṛgālagardabhanirhrādeṣu ||(ViS_30.12) na vāditraśabde ||(ViS_30.13) na śūdrapatitayoḥ samīpe ||(ViS_30.14) na devatāyatanaśmaśānacatuṣpatharathyāsu ||(ViS_30.15) nodakāntaḥ ||(ViS_30.16) na pīṭhopahitapādaḥ ||(ViS_30.17) na hastyaśvoṣṭranaugoyāneṣu ||(ViS_30.18) na vāntaḥ ||(ViS_30.19) na viriktaḥ ||(ViS_30.20) nājīrṇī ||(ViS_30.21) na pañcanakhāntarāgamane ||(ViS_30.22) na rājaśrotriyagobrāhmaṇavyasane ||(ViS_30.23) nopākarmaṇi ||(ViS_30.24) notsarge ||(ViS_30.25) na sāmadhvanāv ṛgyajuṣī ||(ViS_30.26) nāpararātram adhītya śayīta ||(ViS_30.27) abhiyukto 'py anadhyāyeṣv adhyayanaṃ pariharet ||(ViS_30.28) yasmād anadhyāyādhītaṃ nehāmutra phalapradam ||(ViS_30.29) tadadhyayanenāyuṣaḥ kṣayo guruśiṣyayoś ca ||(ViS_30.30) tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā ||(ViS_30.31) śiṣyeṇa brahmārambhāvasānayor guroḥ pādopasaṃgrahaṇaṃ kāryam ||(ViS_30.32) praṇavaś ca vyāhartavyaḥ ||(ViS_30.33) tatra ca yad ṛco 'dhīte tenāsyājyena pitṝṇāṃ tṛptir bhavati ||(ViS_30.34) yad yajūṃṣi tena madhunā ||(ViS_30.35) yat sāmāni tena payasā ||(ViS_30.36) yad ātharvaṇaṃ tena māṃsena ||(ViS_30.37) yat purāṇetihāsavedāṅgadharmaśāstrāṇy adhīte tenāsyānnena ||(ViS_30.38) yaś ca vidyām āsādyāsmin loke tayā jīvet, na sā tasya paraloke phalapradā bhavet ||(ViS_30.39) yaś ca vidyayā yaśaḥ pareṣāṃ hanti ||(ViS_30.40) ananujñātaś cānyasmād adhīyānān na vidyām ādadyāt ||(ViS_30.41) tadādānam asya brahmasteyaṃ narakāya bhavati ||(ViS_30.42) laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā ādadīta yato jñānaṃ na taṃ druhyet kadācana // ViS_30.43 utpādakabrahmadātror garīyān brahmadaḥ pitā brahmajanma hi viprasya pretya ceha ca śāśvatam // ViS_30.44 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ saṃbhūtiṃ tasya tāṃ vidyād yad yonāv iha jāyate // ViS_30.45 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ utpādayati sāvitryā sā satyā sājarāmarā // ViS_30.46 ya āvṛṇoty avitathena karṇāv aduḥkhaṃ kurvann amṛtaṃ saṃprayacchan taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan // ViS_30.47 trayaḥ puruṣasyātiguravo bhavanti ||(ViS_31.1) mātā pitā ācāryaś ca ||(ViS_31.2) teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam ||(ViS_31.3) yat te brūyus tat kuryāt ||(ViS_31.4) teṣāṃ priyahitam ācaret ||(ViS_31.5) na tair ananujñātaḥ kiṃcid api kuryāt ||(ViS_31.6) eta eva trayo vedā eta eva trayaḥ surāḥ eta eva trayo lokā eta eva trayo 'gnayaḥ // ViS_31.7 pitā gārhaptyo 'gniḥ dakṣināgnir mātā gurur āhavanīyaḥ ||(ViS_31.8) sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ anādṛtyās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // ViS_31.9 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam guruśuśrūṣayā tv eva brahmalokaṃ samāśnute // ViS_31.10 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat ||(ViS_32.1) patnya eteṣāṃ savarṇāḥ ||(ViS_32.2) mātṛṣvasā pitṛṣvasā jyeṣṭhā svasā ca ||(ViS_32.3) śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam ||(ViS_32.4) hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam ||(ViS_32.5) gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt ||(ViS_32.6) asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā ||(ViS_32.7) na ca gurūṇāṃ tvam iti brūyāt ||(ViS_32.8) tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt ||(ViS_32.9) na ca guruṇā saha vigṛhya kathāḥ kuryāt ||(ViS_32.10) na caivāsya parīvādam ||(ViS_32.11) na cānabhipretam ||(ViS_32.12) gurupatnī tu yuvatir nābhivādyeha pādayoḥ pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // ViS_32.13 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi vidhivad vandanaṃ kuryād asāv aham iti bruvan // ViS_32.14 viproṣya pādagrahaṇam anvahaṃ cābhivādanam gurudāreṣu kurvīta satāṃ dharmam anusmaran // ViS_32.15 vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī etāni mānasthānāni garīyo yad yad uttaram // ViS_32.16 brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // ViS_32.17 viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // ViS_32.18 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati ||(ViS_33.1) parigrahaprasaṅgād viśeṣeṇa gṛhāśramiṇaḥ ||(ViS_33.2) tenāyam ākrānto 'tipātakamahāpātakānupātakopapātakeṣu pravartate ||(ViS_33.3) jātibhraṃśakareṣu saṃkarīkaraṇeṣv apātrīkaraṇeṣu ||(ViS_33.4) malāvaheṣu prakīrṇakeṣu ca ||(ViS_33.5) trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ jyayet // ViS_33.6 mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanam ity atipātakāni ||(ViS_34.1) atipātakinas tv ete praviśeyur hutāśanam na hy anyā niṣkṛtis teṣāṃ vidyate hi kathaṃcana // ViS_34.2 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni ||(ViS_35.1) tatsaṃyogaś ca ||(ViS_35.2) saṃvatsareṇa patati patitena sahācaran ||(ViS_35.3) ekayānabhojanāśanaśayanaiḥ ||(ViS_35.4) yaunasrauvamukhyaiḥ saṃbandhais tu sadya eva ||(ViS_35.5) aśvamedhena śuddhyeyur mahāpātakinas tv ime pṛthivyāṃ sarvatīrthānāṃ tathānusaraṇena ca // ViS_35.6 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti ||(ViS_36.1) kauṭasākṣyaṃ suhṛdvadha ity etau surāpānasamau ||(ViS_36.2) brāhmaṇasya bhūmyapaharaṇaṃ nikṣepāpaharaṇaṃ suvarṇasteyasamam ||(ViS_36.3) pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam ||(ViS_36.4) pitṛṣvasṛmātṛṣvasṛsvasṛgamanam ca ||(ViS_36.5) śrotriyartvigupādhyāyamitrapatnyabhigamanaṃ ca ||(ViS_36.6) svasuḥ sakhyāḥ sagotrāya uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ nikṣiptāyāś ca ||(ViS_36.7) anupātakinas tv ete mahāpātakino yathā aśvamedhena śudhyanti tīrthānusaraṇena vā // ViS_36.8 anṛtavacanam utkarṣe ||(ViS_37.1) rājagāmi paiśunyam ||(ViS_37.2) guroś cālīkanirbandhaḥ ||(ViS_37.3) vedanindā ||(ViS_37.4) adhītasya ca tyāgaḥ ||(ViS_37.5) agnipitṛmātṛsutadārāṇāṃ ca ||(ViS_37.6) abhojyānnābhakṣyabhakṣaṇam ||(ViS_37.7) parasvāpaharaṇam ||(ViS_37.8) paradārābhigamanam ||(ViS_37.9) ayājyayājanam ||(ViS_37.10) vikarmajīvanam ||(ViS_37.11) asatpratigrahaś ca ||(ViS_37.12) kṣatraviṭśūdragovadhaḥ ||(ViS_37.13) avikreyavikrayaḥ ||(ViS_37.14) parivittitānujena jyeṣṭhasya ||(ViS_37.15) parivedanam ||(ViS_37.16) tasya ca kanyādānam ||(ViS_37.17) yājanaṃ ca ||(ViS_37.18) vrātyatā ||(ViS_37.19) bhṛtakādhyāpanam ||(ViS_37.20) bhṛtakāc cādhyayanādānam ||(ViS_37.21) sarvākareṣv adhīkāraḥ ||(ViS_37.22) mahāyantrapravartanam ||(ViS_37.23) drumagulmavallīlatauṣadhīnāṃ hiṃsā ||(ViS_37.24) stryā jīvanam ||(ViS_37.25) abhicārabalakarmasu ca pravṛttiḥ ||(ViS_37.26) ātmārthe kriyārambhaḥ ||(ViS_37.27) anāhitāgnitā ||(ViS_37.28) devarṣipitṛṛṇānām anapakriyā ||(ViS_37.29) asatśāstrābhigamanam ||(ViS_37.30) nāstikatā ||(ViS_37.31) kuśīlavatā ||(ViS_37.32) madyapastrīniṣevaṇam ||(ViS_37.33) ity upapātakāni ||(ViS_37.34) upapātakinas tv ete kuryuś cāndrāyaṇaṃ narāḥ parākaṃ ca tathā kuryur yajeyur gosavena vā // ViS_37.36 brāhmaṇasya rujaḥ karaṇam ||(ViS_38.1) aghreyamadyayor ghrātiḥ ||(ViS_38.2) jaihmyam ||(ViS_38.3) paśuṣu maithunācaraṇam ||(ViS_38.4) puṃsi ca ||(ViS_38.5) iti jātibhraṃśakarāṇi ||(ViS_38.6) jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā // ViS_38.7 grāmyāraṇyānāṃ paśūnāṃ hiṃsā saṃkarīkaraṇam ||(ViS_39.1) saṃkarīkaraṇaṃ kṛtvā māsam aśnīta yāvakam kṛcchrātikṛcchram atha vā prāyaścittaṃ tu kārayet // ViS_39.2 ninditebhyo ghanādānaṃ vāṇijyaṃ kusīdajīvanam asatyabhāṣaṇaṃ śūdrasevanam ity apātrīkaraṇam ||(ViS_40.1) apātrīkaraṇaṃ kṛtvā taptakṛcchreṇa śudhyati śītakṛcchreṇa vā bhūyo mahāsāṃtapanena vā // ViS_40.2 pakṣiṇāṃ jalacarāṇāṃ jalajānāṃ ca ghātanam ||(ViS_41.1) krimikīṭānāṃ ca ||(ViS_41.2) madhyānugatabhojanam ||(ViS_41.3) iti malāvahāni ||(ViS_41.4) malinīkaraṇīyeṣu taptakṛcchraṃ viśodhanam kṛcchrātikṛcchram atha vā prāyaścittaṃ viśodhanam // ViS_41.5 yad anuktaṃ tat prakīrṇakam ||(ViS_42.1) prakīrṇapātake jñātvā gurutvam atha lāghavam prāyaścittaṃ budhaḥ kuryād brāhmaṇānumato yathā // ViS_42.2 atha narakāḥ ||(ViS_43.1) tāmisram ||(ViS_43.2) andhatāmisram ||(ViS_43.3) rauravam ||(ViS_43.4) mahārauravam ||(ViS_43.5) kālasūtram ||(ViS_43.6) mahānarakam ||(ViS_43.7) saṃjīvanam ||(ViS_43.8) avīci ||(ViS_43.9) tapanam ||(ViS_43.10) saṃpratāpanam ||(ViS_43.11) saṃghātakam ||(ViS_43.12) kākolam ||(ViS_43.13) kuḍmalam ||(ViS_43.14) pūtimṛttikam ||(ViS_43.15) lohaśaṅkuḥ ||(ViS_43.16) ṛbīsam ||(ViS_43.17) viṣamapanthāḥ ||(ViS_43.18) kaṇṭakaśālmaliḥ ||(ViS_43.19) dīpanadī ||(ViS_43.20) asipatravanam ||(ViS_43.21) lohacārakam iti ||(ViS_43.22) eteṣv akṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante ||(ViS_43.23) mahāpātakino manvantaram ||(ViS_43.24) anupātakinaś ca ||(ViS_43.25) upapātakinaś caturyugam ||(ViS_43.26) kṛtasaṃkarīkaraṇāś ca saṃvatsarasahasram ||(ViS_43.27) kṛtajātibhraṃśakaraṇāś ca ||(ViS_43.28) kṛtāpātrīkaraṇāś ca ||(ViS_43.29) kṛtamalinīkaraṇāś ca ||(ViS_43.30) prakīrṇapātakinaś ca bahūn varṣapūgān ||(ViS_43.31) kṛtapātakinaḥ pāpāḥ prāṇatyāgād anantaram yāmyaṃ panthānam āsādya duḥkham aśnanti dāruṇam // ViS_43.32 yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ sakṛcchreṇānukāreṇa nīyamānāś ca te yathā // ViS_43.33 śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ agnituṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā // ViS_43.34 agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā // ViS_43.35 kṣudhayā vyathamānāś ca ghorair vyāghragaṇais tathā pūyaśoṇitagandhena mūrchamānāḥ pade pade // ViS_43.36 parānnapānaṃ lipsantas tādyamānāś ca kiṃkaraiḥ kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ // ViS_43.37 kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit āyasīṣu ca vaṭyante śilāsu ca tathā kvacit // ViS_43.38 kvacid vāntam athāśnanti kvacit pūyam asṛk kvacit kvacid viṣṭhāṃ kvacin māṃsaṃ pūyagandhi sudāruṇam // ViS_43.39 andhakāreṣu tiṣṭhanti dāruṇeṣu tathā kvacit krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ // ViS_43.40 kvacic chītena bādhyante kvacit cāmedhyamadhyagāḥ parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ // ViS_43.41 kvacid bhūtena tāḍyante lambamānās tathā kvacit kvacit kṣipyanti bānaughair utkṛtyante tathā kvacit // ViS_43.42 kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ // ViS_43.43 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ // ViS_43.44 evaṃ pātakinaḥ pāpam anubhūya suduḥkhitāḥ tiryagyonau prapadyante duḥkhāni vividhāni ca // ViS_43.45 atha pāpātmanāṃ narakeṣv anubhūtaduḥkhānāṃ tiryagyonayo bhavanti ||(ViS_44.1) atipātakināṃ paryāyeṇa sarvāḥ sthāvarayonayaḥ ||(ViS_44.2) mahāpātakināṃ ca krimiyonayaḥ ||(ViS_44.3) anupātakināṃ pakṣiyonayaḥ ||(ViS_44.4) upapātakināṃ jalajayonayaḥ ||(ViS_44.5) kṛtajātibhraṃśakarāṇāṃ jalacarayonayaḥ ||(ViS_44.6) kṛtasaṃkarīkaraṇakarmaṇāṃ mṛgayonayaḥ ||(ViS_44.7) kṛtāpātrīkaraṇakarmaṇāṃ paśuyonayaḥ ||(ViS_44.8) kṛtamalinīkaraṇakarmaṇāṃ manuṣyeṣv aspṛśyayonayaḥ ||(ViS_44.9) prakīrṇakeṣu prakīrṇā hiṃsrāḥ kravyādā bhavanti ||(ViS_44.10) abhojyānnābhakṣyāśī krimiḥ ||(ViS_44.11) stenaḥ śyenaḥ ||(ViS_44.12) prakṛṣṭavartmāpahārī bileśayaḥ ||(ViS_44.13) ākhur dhānyahārī ||(ViS_44.14) haṃsaḥ kāṃsyāpahārī ||(ViS_44.15) jalahṛj jalābhiplavaḥ ||(ViS_44.16) madhu daṃśaḥ ||(ViS_44.17) payaḥ kākaḥ ||(ViS_44.18) rasaṃ śvā ||(ViS_44.19) ghṛtaṃ nakulaḥ ||(ViS_44.20) māṃsaṃ gṛdhraḥ ||(ViS_44.21) vasāṃ madguḥ ||(ViS_44.22) tailaṃ tailapāyikaḥ ||(ViS_44.23) lavaṇaṃ cīvivāk ||(ViS_44.24) dadhi balākā ||(ViS_44.25) kauśeyaṃ hṛtvā bhavati tittiriḥ ||(ViS_44.26) kṣaumaṃ darduraḥ ||(ViS_44.27) kārpāsatāntavaṃ krauñcaḥ ||(ViS_44.28) godhā gām ||(ViS_44.29) vālgudo guḍam ||(ViS_44.30) chuchundarir gandhān ||(ViS_44.31) patraśākaṃ barhī ||(ViS_44.32) kṛtānnaṃ sedhā ||(ViS_44.33) akṛtānnaṃ śalyakaḥ ||(ViS_44.34) agniṃ bakaḥ ||(ViS_44.35) gṛhakāry upaskaram ||(ViS_44.36) raktavāsāṃsi jīvajīvakaḥ ||(ViS_44.37) gajaṃ kūrmaḥ ||(ViS_44.38) aśvaṃ vyāghraḥ ||(ViS_44.39) phalaṃ puṣpaṃ vā markaṭaḥ ||(ViS_44.40) ṛkṣaḥ striyam ||(ViS_44.41) yānam uṣṭraḥ ||(ViS_44.42) paśūn gṛdhraḥ ||(ViS_44.43) yad vā tad vā paradravyam apahṛtya balān naraḥ avaśyam yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ // ViS_44.44 striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ // ViS_44.45 narakābhibhūtaduḥkhānāṃ tiryaktvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti ||(ViS_45.1) kuṣṭhy atipātakī ||(ViS_45.2) brahmahā yakṣmī ||(ViS_45.3) surāpaḥ śyāvadantakaḥ ||(ViS_45.4) suvarṇahārī kunakhī ||(ViS_45.5) gurutarlpago duścarmā ||(ViS_45.6) pūtināsaḥ piśunaḥ ||(ViS_45.7) pūtivaktraḥ sūcakaḥ ||(ViS_45.8) dhānyacoro 'ṅgahīnaḥ ||(ViS_45.9) miśracoro 'tiriktāṅgaḥ ||(ViS_45.10) annāpahārakas tv āmayāvī ||(ViS_45.11) vāgapahārako mūkaḥ ||(ViS_45.12) vastrāpahārakaḥ śvitrī ||(ViS_45.13) aśvāpahārakaḥ paṅguḥ ||(ViS_45.14) devabrāhmaṇākrośako mūkaḥ ||(ViS_45.15) lolajihvo garadaḥ ||(ViS_45.16) unmatto 'gnidaḥ ||(ViS_45.17) guroḥ pratikūlo 'pasmārī ||(ViS_45.18) goghnas tv andhaḥ ||(ViS_45.19) dīpāpahārakaś ca ||(ViS_45.20) kāṇaś ca dīpanirvāpakaḥ ||(ViS_45.21) trapucāmarasīsakavikrayī rajakaḥ ||(ViS_45.22) ekaśaphavikrayī mṛgavyādhaḥ ||(ViS_45.23) kuṇḍāśī bhagāsyaḥ ||(ViS_45.24) ghāṇṭikaḥ stenaḥ ||(ViS_45.25) vārdhuṣiko bhrāmarī ||(ViS_45.26) mṛṣṭāśy ekākī vātagulmī ||(ViS_45.27) samayabhettā khalvāṭaḥ ||(ViS_45.28) ślīpady avakīrṇī ||(ViS_45.29) paravṛttighno daridraḥ ||(ViS_45.30) parapīḍākaro dīrgharogī ||(ViS_45.31) evaṃ karmaviśeṣeṇa jāyante lakṣaṇānvitāḥ rogānvitās tathāndhāś ca kubjakhañjaikalocanāḥ // ViS_45.32 vāmanā badhirā mūkā durbalāś ca tathāpare tasmāt sarvaprayatnena prāyaścittaṃ samācaret // ViS_45.33 atha kṛcchrāṇi bhavanti ||(ViS_46.1) tryahaṃ nāśnīyāt ||(ViS_46.2) pratyahaṃ ca triṣavaṇaṃ snānam ācaret ||(ViS_46.3) triḥ pratisnānam apsu majjanam ||(ViS_46.4) magnas trir aghamarṣaṇaṃ japet ||(ViS_46.5) divā sthitas tiṣṭhet ||(ViS_46.6) rātrāv āsīnaḥ ||(ViS_46.7) karmaṇo 'nte payasvinīṃ dadyāt ||(ViS_46.8) ity aghmarṣaṇam ||(ViS_46.9) tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt | eṣa prājāpatyaḥ ||(ViS_46.10) tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ ||(ViS_46.11) etair eva śītaiḥ śītakṛcchraḥ ||(ViS_46.12) kṛcchrātikṛcchraḥ payasā divasaikaviṃśatikṣapaṇam ||(ViS_46.13) udakasaktūnāṃ māsābhyavahāreṇodakakṛcchraḥ ||(ViS_46.14) bisābhyavahāreṇa mūlakṛcchraḥ ||(ViS_46.15) bilvābhyavahāreṇa śrīphalakṛcchraḥ ||(ViS_46.16) padmākṣair vā ||(ViS_46.17) nirāhārasya dvādaśāhena parākaḥ ||(ViS_46.18) gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt | dvitīyam upavaset | etat sāṃtapanam ||(ViS_46.19) gomūtrādibhiḥ pratyaham abhyastair mahāsāṃtapanam ||(ViS_46.20) tryahābhyastaiś cātisāṃtapanam ||(ViS_46.21) piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ ||(ViS_46.22) kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ ||(ViS_46.23) kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ // ViS_46.24 strīśūdrapatitānāṃ ca varjayec cātibhāṣaṇam pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ // ViS_46.25 atha cāndrāyaṇam ||(ViS_47.1) grāsān avikārān aśnīyāt ||(ViS_47.2) tāṃś candrakalābhivṛddhau vardhayet, hānau hrāsayet, amāvāsyāyāṃ nāśnīyāt | eṣa cāndrāyaṇo yavamadhyaḥ ||(ViS_47.3) pipīlikāmadhyo vā ||(ViS_47.4) yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ ||(ViS_47.5) yasya paurṇamāsī sa yavamadhyaḥ ||(ViS_47.6) aṣṭau grāsān pratidivasaṃ māsam aśnīyāt sa yaticāndrāyaṇaḥ ||(ViS_47.7) sāyaṃ prātaś caturaś caturaḥ sa śiśucāndrāyaṇaḥ ||(ViS_47.8) yathā kathaṃcit ṣaṣṭyonāṃ triśatīṃ māsenāśnīyāt sa sāmānyacāndrāyaṇaḥ ||(ViS_47.9) vratam etat purā bhūmi kṛtvā saptarṣayo 'malāḥ prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathaiva ca // ViS_47.10 atha karmabhir ātmakṛtair gurum ātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayet ||(ViS_48.1) na tato 'gnau juhuyāt ||(ViS_48.2) na cātra balikarma ||(ViS_48.3) aśṛtaṃ śrapyamāṇaṃ śṛtaṃ cābhimantrayet ||(ViS_48.4) śrapyamāṇe rakṣāṃ kuryāt ||(ViS_48.5) brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram atyeti rebhan // ViS_48.6 iti darbhān badhnāti ||(ViS_48.6) śṛtaṃ ca tam aśnīyāt pātre niṣicya ||(ViS_48.7) ye devā manojātā monojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt ||(ViS_48.8) athācānto nābhim ālabheta ||(ViS_48.9) snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ, tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtāṃ ṛtāvṛdha iti ||(ViS_48.10) trirātraṃ medhārthī ||(ViS_48.11) ṣaḍrātraṃ pāpakṛt ||(ViS_48.12) saptarātraṃ pītvā mahāpātakinām anyatamaṃ punāti ||(ViS_48.13) dvādaśarātreṇa pūrvapuruṣakṛtam api pāpaṃ nirdahati ||(ViS_48.14) māsaṃ pītvā sarvapāpāni ||(ViS_48.15) gonihāramuktānāṃ yavānām ekaviṃśatirātraṃ ca ||(ViS_48.16) yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhir dhṛtam // ViS_48.17 ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam // ViS_48.18 vācā kṛtaṃ karmakṛtaṃ manasā durvicintitam alakṣmīṃ kālakarṇīṃ ca nāśayadhvaṃ yavā mama // ViS_48.19 śvasūkarāvalīḍhaṃ ca ucchiṣṭopahataṃ ca yat mātāpitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama // ViS_48.20 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam caurasyānnaṃ navaśrāddhaṃ punīdhvaṃ ca yavā mama // ViS_48.21 bāladhūrtam adharmaṃ ca rājadvārakṛtaṃ ca yat suvarṇastainyam avrātyam ayājyasya ca yājanam brāhmaṇānāṃ parīvādaṃ punīdhvaṃ ca yavā mama // ViS_48.22 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet ||(ViS_49.1) puṣpadhūpānulepanadīpanaivedyaiḥ vahnibrāhmaṇatarpaṇaiś ca ||(ViS_49.2) vratam etat saṃvatsaraṃ kṛtvā pāpebhyaḥ pūto bhavati ||(ViS_49.3) yāvaj jīvaṃ kṛtvā śvetadvīpam āpnoti ||(ViS_49.4) ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti ||(ViS_49.5) yāvaj jīvaṃ kṛtvā viṣṇulokam ||(ViS_49.6) evam eva pañcadaśīṣv api ||(ViS_49.7) brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt // ViS_49.8 dṛśyete sahitau yasyāṃ divi candrabṛhaspatī paurṇamāsī tu mahatī proktā saṃvatsare tu sā // ViS_49.9 tasyāṃ dānopavāsādyam akṣayaṃ parikīrtitam tathaiva dvādaśī śuklā yā syāc chravaṇasaṃyutā // ViS_49.10 vane parṇakuṭīṃ kṛtvā vaset ||(ViS_50.1) triṣavaṇaṃ snāyāt ||(ViS_50.2) svakarma cācakṣāṇo grāme grāme bhaikṣyam ācaret ||(ViS_50.3) tṛṇaśāyī ca syāt ||(ViS_50.4) etan mahāvratam ||(ViS_50.5) brāhmaṇaṃ hatvā dvādaśasaṃvatsaraṃ kuryāt ||(ViS_50.6) yāgasthaṃ kṣatriyaṃ vaiśyaṃ vā ||(ViS_50.7) gurviṇīṃ rajasvalāṃ vā ||(ViS_50.8) atrigotrāṃ vā nārīm ||(ViS_50.9) mitraṃ vā ||(ViS_50.10) nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt ||(ViS_50.11) pādonaṃ kṣatriyavadhe ||(ViS_50.12) ardhaṃ vaiśyavadhe ||(ViS_50.13) tadardhaṃ śūdravadhe ||(ViS_50.14) sarveṣu śavaśirodhvajī syāt ||(ViS_50.15) māsam ekaṃ kṛtavāpano gavām anugamanaṃ kuryāt ||(ViS_50.16) tāsv āsīnāsv āsīta ||(ViS_50.17) sthitāsu sthitaś ca syāt ||(ViS_50.18) sannāṃ coddharet ||(ViS_50.19) bhayebhyaś ca rakṣet ||(ViS_50.20) tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt ||(ViS_50.21) gomūtreṇa snāyāt ||(ViS_50.22) gorasaiś ca varteta ||(ViS_50.23) etad govrataṃ govadhe kuryāt ||(ViS_50.24) gajaṃ hatvā pañca nīlavṛṣabhān dadyāt ||(ViS_50.25) turagaṃ vāsaḥ ||(ViS_50.26) ekahāyanam anaḍvāhaṃ kharavadhe ||(ViS_50.27) meṣājavadhe ca ||(ViS_50.28) suvarṇakṛṣṇalam uṣṭravadhe ||(ViS_50.29) śvānaṃ hatvā trirātram upavaset ||(ViS_50.30) hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt ||(ViS_50.31) godholūkakākajhaṣavadhe trirātram upavaset ||(ViS_50.32) haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt ||(ViS_50.33) sarpaṃ hatvābhrīṃ kārṣṇāyasīṃ dadyāt ||(ViS_50.34) ṣaṇḍhaṃ hatvā palālabhārakam ||(ViS_50.35) varāhaṃ hatvā ghṛtakumbham ||(ViS_50.36) tittiriṃ tiladroṇam ||(ViS_50.37) śukaṃ dvihāyanavatsam ||(ViS_50.38) krauñcaṃ trihāyanam ||(ViS_50.39) kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt ||(ViS_50.40) akravyādamṛgavadhe vatsatarīm ||(ViS_50.41) anuktamṛgavadhe trirātraṃ payasā varteta ||(ViS_50.42) pakṣivadhe naktāśī syāt ||(ViS_50.43) rūpyamāṣaṃ vā dadyāt ||(ViS_50.44) hatvā jalacaram upavaset ||(ViS_50.45) asthanvatāṃ tu sattvānāṃ sahasrasya pramāpaṇe pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret // ViS_50.46 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe anashthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // ViS_50.47 phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām // ViS_50.48 annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // ViS_50.49 kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ // ViS_50.50 surāpaḥ sarvakarmavarjitaḥ kaṇān varṣam aśnīyāt ||(ViS_51.1) malānāṃ madyānāṃ cānyatamasya prāśane cāndrāyaṇaṃ kuryāt ||(ViS_51.2) laśunapalāṇḍugṛñjanaitadgandhiviḍvarāhagrāmakukkuṭavānaragomāṃsabhakṣaṇe ca ||(ViS_51.3) sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt ||(ViS_51.4) vapanamekhalādaṇḍabhaikṣyacaryāvratāni punaḥsaṃskārakarmaṇi varjanīyāni ||(ViS_51.5) śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset ||(ViS_51.6) gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta ||(ViS_51.7) takṣakānnaṃ carmakartuś ca ||(ViS_51.8) vārdhuṣikakadaryadīkṣitabaddhanigaḍābhiśastaṣaṇḍhānāṃ ca ||(ViS_51.9) puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca ||(ViS_51.10) avīrastrī suvarṇakārasapatnapatitānāṃ ca ||(ViS_51.11) piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca ||(ViS_51.12) śailūṣatantuvāyakṛtaghnarajakānāṃ ca ||(ViS_51.13) karmakāraniṣādaraṅgāvatārivaiṇaśastravikrayiṇāṃ ca ||(ViS_51.14) śvajīviśauṇḍikatailikacailanirṇejakānāṃ ca ||(ViS_51.15) rajasvalāsahopapativeśmānāṃ ca ||(ViS_51.16) bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca ||(ViS_51.17) kāmataḥ padā spṛṣṭam avakṣutam ||(ViS_51.18) mattakruddhāturāṇāṃ ca ||(ViS_51.19) anarcitaṃ vṛthā māṃsaṃ ca ||(ViS_51.20) pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset ||(ViS_51.21) sarvajalajamāṃsāśane ca ||(ViS_51.22) āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet ||(ViS_51.23) madyabhāṇḍasthāś ca pañcarātram ||(ViS_51.24) somapaḥ surāpasyāghrāya gandham udakamagnas trir aghamarṣaṇaṃ japtvā ghṛtaprāśanam ācaret ||(ViS_51.25) kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt ||(ViS_51.26) prāśyājñātaṃ sūnāsthaṃ śuṣkamāṃsaṃ ca ||(ViS_51.27) kravyādamṛgapakṣimāṃsāśane taptakṛcchram ||(ViS_51.28) kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset ||(ViS_51.29) ekaśaphobhayadantāśane ca ||(ViS_51.30) tittirikapiñjalalāvakavartikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram ||(ViS_51.31) kīṭāśane dinam ekaṃ brahmasuvarcalāṃ pibet ||(ViS_51.32) śunāṃ māṃsāśane ca ||(ViS_51.33) chatrākakavakāśane sāṃtapanam ||(ViS_51.34) yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset ||(ViS_51.35) vraścanāmedhyaprabhavān lohitāṃś ca vṛkṣaniryāsān ||(ViS_51.36) śālūkavṛthākṛsarasaṃyāvapāyasāpūpaśaṣkulīdevānnāni havīṃṣi ca ||(ViS_51.37) goajāmahiṣīvarjaṃ sarvapayāṃsi ca ||(ViS_51.38) anirdaśāhāni tāny api ||(ViS_51.39) syandinīsandhinīvivatsākṣīraṃ ca ||(ViS_51.40) amedhyabhujaś ca ||(ViS_51.41) dadhivarjaṃ kevalāni ca śuktāni ||(ViS_51.42) brahmacaryāśramī śrāddhabhojane trirātram upavaset ||(ViS_51.43) dinam ekaṃ codake vaset ||(ViS_51.44) madhumāṃsāśane prājāpatyam ||(ViS_51.45) biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet ||(ViS_51.46) śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet ||(ViS_51.47) pañcanakhaviṇmūtrāśane saptarātram ||(ViS_51.48) āmaśrāddhāśane trirātraṃ payasā varteta ||(ViS_51.49) brāhmaṇaḥ śūdrocchiṣṭāśane saptarātram ||(ViS_51.50) vaiśyocchiṣṭāśane pañcarātram ||(ViS_51.51) rājanyocchiṣṭāśane trirātram ||(ViS_51.52) brāhmaṇocchiṣṭāśane tv ekāham ||(ViS_51.53) rājanyaḥ śūdrocchiṣṭāśī pañcarātram ||(ViS_51.54) vaiśyocchiṣṭāśī trirātram ||(ViS_51.55) vaiśyaḥ śūdrocchiṣṭāśī ca ||(ViS_51.56) caṇḍālānnaṃ bhuktvā trirātram upavaset ||(ViS_51.57) siddhaṃ bhuktvā parākaḥ ||(ViS_51.58) asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana mantrais tu saṃskṛtān adyāc chāśvataṃ vidhim āsthitaḥ // ViS_51.59 yāvanti paśuromāṇi tāvat kṛtveha māraṇam vṛthā paśughnaḥ prāpnoti pretya ceha ca niṣkṛtim // ViS_51.60 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ // ViS_51.61 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ // ViS_51.62 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā yajñārthaṃ nidhanam prāptāḥ prāpnuvanty ucchritīḥ punaḥ // ViS_51.63 madhuparke ca yajñe ca pitṛdaivatakarmaṇi atraiva paśavo hiṃsyā nānyatreti kathaṃcana // ViS_51.64 yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ ātmānaṃ ca paśūṃś caiva gamayaty uttamāṃ gatim // ViS_51.65 gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ nāvedavihitāṃ hiṃsām āpady api samācaret // ViS_51.66 yā vedavihitā hiṃsā niyatāsmiṃś carācare ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau // ViS_51.67 yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate // ViS_51.68 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati sa sarvasya hitaprepsuḥ sukham atyantam aśnute // ViS_51.69 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca tad evāpnoty ayatnena yo hinasti na kiṃcana // ViS_51.70 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet // ViS_51.71 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // ViS_51.72 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate // ViS_51.73 anumantā viśasitā nihantā krayavikrayī saṃskartā copahartā ca khādakaś ceti ghātakāḥ // ViS_51.74 svamāṃsaṃ paramāṃsena yo vardhayitum icchati anabhyarcya pitṝn devān na tato 'nyo 'sty apuṇyakṛt // ViS_51.75 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam // ViS_51.76 phalamūlāśanair divyair munyannānāṃ ca bhojanaiḥ na tat phalam avāpnoti yan māṃsaparivarjanāt // ViS_51.77 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham etan māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // ViS_51.78 suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet ||(ViS_52.1) vadhāt tyāgād vā prayato bhavati ||(ViS_52.2) mahāvrataṃ dvādaśābdāni vā kuryāt ||(ViS_52.3) nikṣepāpahārī ca ||(ViS_52.4) dhānyadhanāpahārī ca kṛcchram abdam ||(ViS_52.5) manuṣyastrīkūpakṣetravāpīnām apahāre cāndrāyaṇam ||(ViS_52.6) dravyāṇām alpasārāṇāṃ sāṃtapanam ||(ViS_52.7) bhakṣyabhojyayānaśayyāsanapuṣpamūlaphalānāṃ pañcagavyapānam ||(ViS_52.8) tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset ||(ViS_52.9) maṇimuktāpravālatāmrarajatāyaḥkāṃsyānāṃ dvādaśāhaṃ kaṇān aśnīyāt ||(ViS_52.10) kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta ||(ViS_52.11) dviśaphaikaśaphāpaharaṇe dvirātram upavaset ||(ViS_52.12) pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset ||(ViS_52.13) dattvaivāpahṛtaṃ dravyaṃ dhanikasyāpy upāyataḥ prāyaścittaṃ tataḥ kuryāt kalmaṣasyāpanuttaye // ViS_52.14 yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ tena tena vihīnaḥ syād yatra yatrābhijāyate // ViS_52.15 jīvitaṃ dharmakāmau ca dhane yasmāt pratiṣṭhitau tasmāt sarvaprayatnena dhanahiṃsāṃ vivarjayet // ViS_52.16 prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā mahad duḥkham avāpnoti dhanahiṃsāparas tayoḥ // ViS_52.17 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt ||(ViS_53.1) paradāragamane ca ||(ViS_53.2) govrataṃ gogamane ca ||(ViS_53.3) puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret ||(ViS_53.4) caṇḍālīgamane tatsāmyam āpnuyāt ||(ViS_53.5) ajñānataś cāndrāyaṇadvayaṃ kuryāt ||(ViS_53.6) paśuveśyāgamane ca prājāpatyam ||(ViS_53.7) sakṛd duṣṭā ca strī yat puruṣasya paradāre tadvrataṃ kuryāt ||(ViS_53.8) yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ tad bhaikṣyabhug japan nityaṃ tribhir varṣair vyapohati // ViS_53.9 yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt ||(ViS_54.1) mṛtapañcanakhāt kūpād atyantopahatāc codakaṃ pītvā brāhamaṇas trirātram upavaset ||(ViS_54.2) dvyahaṃ rājanyaḥ ||(ViS_54.3) ekāhaṃ vaiśyaḥ ||(ViS_54.4) śūdro naktam ||(ViS_54.5) sarve cānte vratasya pañcagavyaṃ pibeyuḥ ||(ViS_54.6) pañcagavyaṃ pibec chūdro brāhmaṇas tu surāṃ pibet ubhau tau narakaṃ yāto mahārauravasaṃjñitam // ViS_54.7 parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset ||(ViS_54.8) kūṭasākṣī brahmahatyāvrataṃ caret ||(ViS_54.9) anudakamūtrapurīṣakaraṇe sacailaṃ snānaṃ mahāvyāhṛtihomaś ca ||(ViS_54.10) sūryābhyuditanirmuktaḥ sacailasnātaḥ sāvitryaṣṭaśatam āvartayet ||(ViS_54.11) śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt ||(ViS_54.12) vedāgnyutsādī triṣavaṇasnāyy adhaḥśāyī saṃvatsaraṃ sakṛdbhaikṣyeṇa varteta ||(ViS_54.13) samutkarṣānṛte guroś cālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta ||(ViS_54.14) nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaś caite saṃvatsaraṃ bhaikṣyeṇa varteran ||(ViS_54.15) parivittiḥ parivettā ca yayā ca parividyate dātā yājakaś ca cāndrāyaṇaṃ kuryāt ||(ViS_54.16) prāṇibhūpuṇyasomavikrayī taptakṛcchram ||(ViS_54.17) ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam ||(ViS_54.18) ślaiṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt ||(ViS_54.19) raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset ||(ViS_54.20) māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt ||(ViS_54.21) taṃ ca bhūyaś copanayet ||(ViS_54.22) uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt ||(ViS_54.23) japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt // ViS_54.24 ayājyayājanaṃ kṛtvā pareṣām antyakarma ca abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati // ViS_54.25 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi tāṃś cārayitvā trīn kṛcchrān yathāvidhy upanāyayet // ViS_54.26 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ brāhmaṇyāc ca parityaktās teṣām apy etad ādiśet // ViS_54.27 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam tasyotsargeṇa śudhyanti japyena tapasā tathā // ViS_54.28 vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame snātakavratalope ca prāyaścittam abhojanam // ViS_54.29 avagūrya caret kṛcchram atikṛcchraṃ nipātane kurvīta viprasyotpādya śoṇitam // ViS_54.30 enasvibhir nirṇiktair nārthaṃ kiṃcit samācaret kṛtanirṇejanāṃś caitān na jugupseta dharmavit // ViS_54.31 bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset // ViS_54.32 aśītir yasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ prāyaścittārdham arhanti striyo rogiṇa eva ca // ViS_54.33 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpyet // ViS_54.34 atha rahasyaprāyaścittāni bhavanti ||(ViS_55.1) sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati ||(ViS_55.2) karmaṇo 'nte payasvinīṃ gāṃ dadyāt ||(ViS_55.3) vratenāghamarṣaṇena ca surāpaḥ pūto bhavati ||(ViS_55.4) gāyatrīdaśasāhasrajapena suvarṇasteyakṛt ||(ViS_55.5) trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ ||(ViS_55.6) yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam // ViS_55.7 prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye dahyante sarvapāpāni prāṇāyāmair dvijasya tu // ViS_55.8 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate // ViS_55.9 akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // ViS_55.10 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // ViS_55.11 etad akṣaram etāṃ ca japan vyāhṛtipūrvikām saṃdhyayor vedavid vipro vedapuṇyena yujyate // ViS_55.12 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ mahato 'py enaso māsāt tvacevāhir vimucyate // ViS_55.13 etattrayavisaṃyuktaḥ kāle ca kriyayā svayā viprakṣatriyaviḍjātir garhaṇāṃ yāti sādhuṣu // ViS_55.14 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ tripadā caiva gāyatrī vijñeyā brāhmaṇo mukham // ViS_55.15 yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // ViS_55.16 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate // ViS_55.17 kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ // ViS_55.18 vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ upāṃśuḥ syāc chataguṇaḥ sahasro mānasaḥ smṛtaḥ // ViS_55.19 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm // ViS_55.20 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // ViS_55.21 athāthaḥ sarvavedapavitrāṇi bhavanti ||(ViS_56.1) yeṣāṃ japyaiś ca homaiś ca dvijātayaḥ pāpebhyaḥ pūyante ||(ViS_56.2) aghamarṣaṇam ||(ViS_56.3) devakṛtam ||(ViS_56.4) śuddhavatyaḥ ||(ViS_56.5) taratsamandīyam ||(ViS_56.6) kūśmāṇḍyaḥ ||(ViS_56.7) pāvamānyaḥ ||(ViS_56.8) durgāsāvitrī ||(ViS_56.9) atīṣaṅgāḥ ||(ViS_56.10) padastomāḥ ||(ViS_56.11) samāni vyāhṛtayaḥ ||(ViS_56.12) bhāruṇḍāṇi ||(ViS_56.13) candrasāma ||(ViS_56.14) puruṣavrate sāmanī ||(ViS_56.15) abliṅgam ||(ViS_56.16) bārhaspatyam ||(ViS_56.17) gosūktam ||(ViS_56.18) aśvasūktam ||(ViS_56.19) sāmanī candrasūkte ca ||(ViS_56.20) śatarudriyam ||(ViS_56.21) atharvaśiraḥ ||(ViS_56.22) trisuparṇam ||(ViS_56.23) mahāvratam ||(ViS_56.24) nārāyaṇīyam ||(ViS_56.25) puruṣasūktaṃ ca ||(ViS_56.26) trīṇy ājyadohāni rathantaraṃ ca agnivrataṃ vāmadevyaṃ bṛhac ca etāni gītāni punāti jantūn jātismaratvaṃ labhate yadīcchet // ViS_56.27 atha tyājyāḥ ||(ViS_57.1) vrātyāḥ ||(ViS_57.2) patitāḥ ||(ViS_57.3) tripuruṣaṃ mātṛtaḥ pitṛtaś cāśuddhāḥ ||(ViS_57.4) sarva evābhojyāś cāpratigrāhyāḥ ||(ViS_57.5) apratigrāhyebhyaś ca pratigrahaprasaṅgaṃ varjayet ||(ViS_57.6) pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati ||(ViS_57.7) dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati ||(ViS_57.8) pratigrahasamarthaś ca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti ||(ViS_57.9) edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākaṃś cābhyudyatān na nirṇudet ||(ViS_57.10) āhūyābhyudyatāṃ bhikṣāṃ purastād anucoditām grāhyāṃ prajāpatir mene api duṣkṛtakarmaṇaḥ // ViS_57.11 nāśnanti pitaras tasya daśa varṣāṇi pañca ca na ca havyaṃ vahaty agnir yas tām abhyavamanyate // ViS_57.12 gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛdevatāḥ sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // ViS_57.13 eteṣv api ca kāryeṣu samarthas tatpratigrahe nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ // ViS_57.14 guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā // ViS_57.15 ardhikaḥ kulamitraṃ ca dāsagopālanāpitāḥ ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet // ViS_57.16 atha gṛhāśramiṇas trividho 'rtho bhavati ||(ViS_58.1) śuklaḥ śabalo 'sitaś ca ||(ViS_58.2) śuklenārthena yad+aurdhvadehikaṃ karoti tenāsya devatvam āsādayati ||(ViS_58.3) yac chabalena tan mānuṣyam ||(ViS_58.4) yat kṛṣṇena tat tiryaktvam ||(ViS_58.5) svavṛttyupārjitaṃ sarveṣāṃ śuklam ||(ViS_58.6) anantaravṛttyupāttaṃ śabalam ||(ViS_58.7) ekāntaritavṛttyupāttaṃ ca kṛṣṇam ||(ViS_58.8) kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam // ViS_58.9 utkocaśulkasaṃprāptam avikreyasya vikrayaiḥ kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam // ViS_58.10 pārśvikadyūtacauryāptapratirūpakasāhasaiḥ vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam // ViS_58.11 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ tathāvidham avāpnoti sa phalaṃ pretya ceha ca // ViS_58.12 gṛhāśramī vaivāhikāgnau pākayajñān kuryāt ||(ViS_59.1) sāyaṃ prātaś cāgnihotraṃ ||(ViS_59.2) juhuyāt ||(ViS_59.3) candrārkasaṃnikarṣaviprakarṣayor darśapūrṇamāsābhyāṃ yajeta ||(ViS_59.4) pratyayanaṃ paśunā ||(ViS_59.5) śaradgrīṣmayoś ca āgrayaṇena ||(ViS_59.6) vrīhiyavayor vā pāke ||(ViS_59.7) traivārṣikābhyadhikān naḥ ||(ViS_59.8) pratyabdaṃ somena ||(ViS_59.9) vittābhāve iṣṭyā vaiśvānaryā ||(ViS_59.10) yajñārthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret ||(ViS_59.11) sāyaṃ prātar vaiśvadevaṃ juhuyāt ||(ViS_59.12) bhikṣāṃ ca bhikṣave dadyāt ||(ViS_59.13) arcitabhikṣādānena godānaphalam āpnoti ||(ViS_59.14) bhikṣvabhāve grāsamātraṃ gavāṃ dadyāt ||(ViS_59.15) vahnau vā prakṣipet ||(ViS_59.16) bhukte 'py anne vidyamāne na bhikṣukaṃ pratyācakṣīta ||(ViS_59.17) kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya ||(ViS_59.18) tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt ||(ViS_59.19) svādhyāyo brahmayajñaḥ ||(ViS_59.20) homo daivaḥ ||(ViS_59.21) pitṛtarpaṇaṃ pitryaḥ ||(ViS_59.22) balir bhautaḥ ||(ViS_59.23) nṛyajñaś cātithipūjanam ||(ViS_59.24) devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ na nirvapati pañcānām ucchvasan na sa jīvati // ViS_59.25 brahmacārī yatir bhikṣur jīvanty ete gṛhāśramāt tasmād abhyāgatān etān gṛhastho nāvamānayet // ViS_59.26 gṛhastha eva yajate gṛhasthas tapyate tapaḥ pradadāti gṛhasthaś ca tasmāc chreṣṭho gṛhāśramī // ViS_59.27 ṛṣayaḥ pitaro devā bhūtāny atithayas tathā āśāsate kuḍumbibhyas tasmāc chreṣṭho gṛhāśramī // ViS_59.28 trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti // ViS_59.29 brāhme muhūrte utthāya mūtrapurīṣotsargaṃ kuryāt ||(ViS_60.1) dakṣiṇābhimukho rātrau divā codaṅmukhaḥ saṃdhyayoś ca ||(ViS_60.2) nāpracchāditāyāṃ bhūmau ||(ViS_60.3) na phālakṛṣṭāyām ||(ViS_60.4) na chāyāyām ||(ViS_60.5) na coṣare ||(ViS_60.6) na śādvale ||(ViS_60.7) na sasattve ||(ViS_60.8) na garte ||(ViS_60.9) na valmīke ||(ViS_60.10) na pathi ||(ViS_60.11) na rathyāyām ||(ViS_60.12) na parāśucau ||(ViS_60.13) nodyāne ||(ViS_60.14) nodyānodkasamīpayoḥ ||(ViS_60.15) na bhasmani ||(ViS_60.16) nāṅgāre ||(ViS_60.17) na gomaye ||(ViS_60.18) na govraje ||(ViS_60.19) nākāśe ||(ViS_60.20) nodake ||(ViS_60.21) na pratyanilānalendvarkastrīgurubrāhmaṇānām ||(ViS_60.22) naivānavaguṇṭhitaśirāḥ ||(ViS_60.23) loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaś cotthāyādbhir mṛdbhiś coddhṛtābhir gandhalepakṣayakaraṃ śaucaṃ kuryāt ||(ViS_60.24) ekā liṅge gude tisras tathaikatra kare daśa ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ // ViS_60.25 etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām triguṇaṃ tu vanasthānāṃ yatīnāṃ tu caturguṇam // ViS_60.26 atha pālāśaṃ dantadhāvanaṃ nādyāt ||(ViS_61.1) naiva śleṣmātakāriṣṭavibhītakadhavadhanvanajam ||(ViS_61.2) na ca bandhūkanirguṇḍīśigrutilvatindukajam ||(ViS_61.3) na ca kovidāraśamīpīlupippaleṅgudaguggulujam ||(ViS_61.4) na pāribhadrakāmlikāmocakaśālmalīśaṇajam ||(ViS_61.5) na madhuram ||(ViS_61.6) nāmlam ||(ViS_61.7) nordhvaśuṣkam ||(ViS_61.8) na suṣiram ||(ViS_61.9) na pūtigandhi ||(ViS_61.10) na picchilam ||(ViS_61.11) na dakṣiṇāparābhimukhaḥ ||(ViS_61.12) adyāc codaṅmukhaḥ prāṅmukho vā ||(ViS_61.13) vaṭāsanārkakhadirakarañjabadarasarjanimbārimedāpāmārgamālatīkakubhabilvānām anyatamam ||(ViS_61.14) kaṣāyaṃ tiktaṃ kaṭukaṃ ca ||(ViS_61.15) kanīnyagrasamasthaulyaṃ sakūrcaṃ dvādaśāṅgulam prātarbhūtvā ca yatavāg bhakṣayed dantadhāvanam // ViS_61.16 prakṣālya bhaṅktvā taj jahyāc chucau deśe prayatnataḥ amāvāsyāṃ na cāśnīyād dantakāṣṭhaṃ kadācana // ViS_61.17 atha dvijātīnāṃ kanīnikāmūle prājāpatyaṃ nāma tīrtham ||(ViS_62.1) aṅguṣṭhamūle brāhmam ||(ViS_62.2) aṅgulyagre daivam ||(ViS_62.3) tarjanīmūle pitryam ||(ViS_62.4) anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāś cācāmet ||(ViS_62.5) brāhmeṇa tīrthena trir ācāmet ||(ViS_62.6) dviḥ pramṛjyāt ||(ViS_62.7) khāny adbhir mūrdhānaṃ hṛdayaṃ spṛśet ||(ViS_62.8) hṛtkaṇṭhatālugābhiś ca yathāsaṃkhyaṃ dvijātayaḥ śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // ViS_62.9 atha yogakṣemārtham īśvaram abhigacchet ||(ViS_63.1) naiko 'dhvānaṃ prapadyeta ||(ViS_63.2) nādhārmikaiḥ sārdham ||(ViS_63.3) na vṛṣalaiḥ ||(ViS_63.4) na dviṣadbhiḥ ||(ViS_63.5) nātipratyūṣasi ||(ViS_63.6) nātisāyam ||(ViS_63.7) na saṃdhyayoḥ ||(ViS_63.8) na madhyāhne ||(ViS_63.9) na saṃnihitapānīyam ||(ViS_63.10) nātitūrṇam ||(ViS_63.11) na satataṃ bālavyādhitārtair vāhanaiḥ ||(ViS_63.12) na hīnāṅgaiḥ ||(ViS_63.13) na dīnaiḥ ||(ViS_63.14) na gobhiḥ ||(ViS_63.15) nādāntaiḥ ||(ViS_63.16) yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt ||(ViS_63.17) na catuṣpatham adhitiṣṭhet ||(ViS_63.18) na rātrau vṛkṣamūle ||(ViS_63.19) na śūnyālayam ||(ViS_63.20) na tṛṇam ||(ViS_63.21) na paśūnāṃ bandhanāgāram ||(ViS_63.22) na keśatuṣakapālāsthibhasmāṅgārān ||(ViS_63.23) na kārpāsāsthi ||(ViS_63.24) catuṣpathaṃ prakakṣiṇīkuryāt ||(ViS_63.25) devatārcāṃ ca ||(ViS_63.26) prajñātāṃś ca vanasptīn ||(ViS_63.27) agnibrāhmaṇagaṇikāpūrṇakumbhādarśacchatradhvajapatākāśrīvṛkṣavardhamānanandyāvartāṃś ca ||(ViS_63.28) tālavṛntacāmarāśvagajājagodadhikṣīramadhusiddhārthakāṃś ca ||(ViS_63.29) vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃś ca ||(ViS_63.30) uṣṇīṣālaṃkāramaṇikanakarajatavastrāsanayānāmiṣāṃś ca ||(ViS_63.31) bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃś ca dṛṣṭvā prayāyād iti ||(ViS_63.32) atha mattonmattavyaṅgān dṛṣṭvā nivarteta ||(ViS_63.33) vāntaviriktamuṇḍajaṭilavāmanāṃś ca ||(ViS_63.34) kāṣāyipravrajitamalināṃś ca ||(ViS_63.35) tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃś ca ||(ViS_63.36) lavaṇaklībāsavanapuṃsakakārpāsarajjunigaḍamuktakeśāṃś ca ||(ViS_63.37) vīnācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti ||(ViS_63.38) devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet ||(ViS_63.39) niṣṭhyūtavāntarudhiraviṇmūtrasnānodakāni ca ||(ViS_63.40) na vatsatantrīṃ laṅghayet ||(ViS_63.41) pravarṣati na dhāvet ||(ViS_63.42) na vṛthā nadīṃ taret ||(ViS_63.43) na devatābhyaḥ pitṛbhyaś codakam apradāya ||(ViS_63.44) na bāhubhyām ||(ViS_63.45) na bhinnayā nāvā ||(ViS_63.46) na kūlam adhitiṣṭhet ||(ViS_63.47) na kūpam avalokayet ||(ViS_63.48) na laṅghayet ||(ViS_63.49) vṛddhabhārinṛpasnātastrīrogivaracakriṇām panthā deyā nṛpas tv eṣāṃ mānyaḥ snātaś ca bhūpateḥ // ViS_63.50 paranipāneṣu na snānam ācaret ||(ViS_64.1) ācaret pañca piṇḍān uddhṛtyāpas tad āpadi ||(ViS_64.2) nājīrṇe ||(ViS_64.3) na cāturaḥ ||(ViS_64.4) na nagnaḥ ||(ViS_64.5) na rātrau ||(ViS_64.6) rāhudarśanavarjam ||(ViS_64.7) na saṃdhyayoḥ ||(ViS_64.8) prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt ||(ViS_64.9) snātaḥ śiro nāvadhunet ||(ViS_64.10) nāṅgebhyas toyam uddharet ||(ViS_64.11) na tailavat saṃspṛśet ||(ViS_64.12) nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt ||(ViS_64.13) snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt ||(ViS_64.14) na mlecchāntyajapatitaiḥ saha saṃbhāṣaṇaṃ kuryāt ||(ViS_64.15) snāyāt prasravaṇadevakhātasarovareṣu ||(ViS_64.16) uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ, sthāvarāt prasravat, tasmān nādeyaṃ, tasmād api sādhuparigṛhītaṃ, sarvata eva gāṅgam ||(ViS_64.17) mṛttoyaiḥ kṛtamalāpakaṛṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet ||(ViS_64.18) tato 'psu nimagnas trir aghamarṣaṇaṃ japet ||(ViS_64.19) tadviṣṇoḥ paramaṃ padam iti vā ||(ViS_64.20) drupadāṃ sāvitrīṃ ca ||(ViS_64.21) yuñjate mana ity anuvākaṃ vā ||(ViS_64.22) puruṣasūktaṃ vā ||(ViS_64.23) snātaś cārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt ||(ViS_64.24) parivartitavāsāś cet tīrtham uttīrya ||(ViS_64.25) akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet ||(ViS_64.26) snātvācamya vidhivad upaspṛśet ||(ViS_64.27) puruṣasūktena pratyṛcaṃ puruṣāya puṣpāni dadyāt ||(ViS_64.28) udakāñjalīṃś ca ||(ViS_64.29) ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt ||(ViS_64.30) tadanantaraṃ pitryeṇa pitṝṇām ||(ViS_64.31) tatrādau svavaṃśyānāṃ tarpaṇaṃ kuryāt ||(ViS_64.32) tataḥ saṃbandhibāndhavānām ||(ViS_64.33) tataḥ suhṛdām ||(ViS_64.34) evaṃ nityasnāyī syāt ||(ViS_64.35) snātaś ca pavitrāṇi yathāśakti japet ||(ViS_64.36) viśeṣataḥ sāvitrīm ||(ViS_64.37) puruṣasūktaṃ ca ||(ViS_64.38) naitābhyām adhikam asti ||(ViS_64.39) snāto 'dhikārī bhavati daive pitrye ca karmaṇi pavitrāṇāṃ tathā japye dāne ca vidhibodhite // ViS_64.40 alaksmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam abmātreṇābhiṣiktasya naśyanta iti dhāraṇā // ViS_64.41 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati nityasnānena pūyante ye 'pi pāpakṛto narāḥ // ViS_64.42 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet ||(ViS_65.1) aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ity anuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt ||(ViS_65.2) āpo hi ṣṭheti tisṛbhir arghyaṃ nivedayet ||(ViS_65.3) hiraṇyavarṇā iti catasṛbhiḥ pādyam ||(ViS_65.4) śaṃ na āpo dhanvanyā ity ācamanīyam ||(ViS_65.5) idam āpaḥ pravahateti snānīyam ||(ViS_65.6) rathe akṣeṣu vrṣabhasya vāje ity anulepanālaṃkārau ||(ViS_65.7) yuvā suvāsā iti vāsaḥ ||(ViS_65.8) puṣpāvatīr iti puṣpam ||(ViS_65.9) dhūr asi dhūrveti dhūpam ||(ViS_65.10) tejo 'si śukram iti dīpam ||(ViS_65.11) dadhikrāvṇa iti madhuparkam ||(ViS_65.12) hiraṇyagarbha ity aṣṭābhir naivedyam ||(ViS_65.13) cāmaraṃ vyajanaṃ mātrāṃ chatraṃ yānāsane tathā sāvitreṇaiva tat sarvaṃ devāya vinivedayet // ViS_65.14 evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ tenaiva cājyaṃ juhuyād yadīcchec chāśvataṃ padam // ViS_65.15 na naktaṃ gṛhītenodakena devapitṛkarma kuryāt ||(ViS_66.1) cadanamṛgamadadārukarpūrakuṅkumajātīphalavarjam anulepanaṃ na dadyāt ||(ViS_66.2) na vāso nīlīraktam ||(ViS_66.3) na maṇisuvarṇayoḥ pratirūpam alaṃkaraṇam ||(ViS_66.4) nograghandhi ||(ViS_66.5) nāgandhi ||(ViS_66.6) na kaṇṭakijam ||(ViS_66.7) kaṇṭakijam api śuklaṃ sugandhikaṃ tu dadyāt ||(ViS_66.8) raktam api kuṅkumaṃ jalajaṃ ca dadyāt ||(ViS_66.9) na dhūpārthe jīvajātam ||(ViS_66.10) na ghṛtatailaṃ vinā kiṃcana dīpārthe ||(ViS_66.11) nābhakṣyaṃ naivedyārthe ||(ViS_66.12) na bhakṣye apy ajāmahiṣīkṣīre ||(ViS_66.13) pañcanakhamatsyavarāhamāṃsāni ca ||(ViS_66.14) prayataś ca śucir bhūtvā sarvam eva nivedayet tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ // ViS_66.16 athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt ||(ViS_67.1) vāsudevāya saṃkarṣaṇāya pradyumnāyāniruddhāya puruṣāya satyāyācyutāya vāsudevāya ||(ViS_67.2) athāgnaye, somāya, mitrāya, varuṇāya, indrāya, indrāgnibhyāṃ, viśvebhyo devebhyaḥ, prajāpataye, anumatyai, dhanvantaraye, vāstoṣpataye, agnaye sviṣṭakṛte ca ||(ViS_67.3) tato 'nnaśeṣeṇa balim upaharet ||(ViS_67.4) bhakṣopabhakṣābhyām ||(ViS_67.5) abhitaḥ pūrveṇāgnim ||(ViS_67.6) ambā nāmāsīti, dulā nāmāsīti, nitantī nāmāsīti, cupuṇīkā nāmāsīti sarvāsām ||(ViS_67.7) nandini subhage sumaṅgali bhadraṃkarīti svaśriṣv abhipradakṣiṇam ||(ViS_67.8) sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ca ||(ViS_67.9) dharmādharmayor dvāre mṛtyave ca ||(ViS_67.10) udadhāne varuṇāya ||(ViS_67.11) viṣṇava ity ulūkhale ||(ViS_67.12) marudbhya iti dṛṣadi ||(ViS_67.13) upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ca ||(ViS_67.14) indrāyendrapuruṣebhyaś ceti pūrvārdhe ||(ViS_67.15) yamāya yamapuruṣebhya iti dakṣinārdhe ||(ViS_67.16) varuṇāya varuṇapuruṣebhya iti paścārdhe ||(ViS_67.17) somāya somapuruṣebhya ity uttarārdhe ||(ViS_67.18) brahmaṇe brahmapuruṣebhya iti madhye ||(ViS_67.19) ūrdhvam ākāśāya ||(ViS_67.20) sthaṇḍile divācarebhyo bhūtebhya iti divā ||(ViS_67.21) naktaṃcarebhya iti naktam ||(ViS_67.22) tato darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt ||(ViS_67.23) piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt ||(ViS_67.24) udakakalaśam upanidhāya svastyayanaṃ vācayet ||(ViS_67.25) śvakākaśvapacānāṃ bhuvi nirvapet ||(ViS_67.26) bhikṣāṃ ca dadyāt ||(ViS_67.27) atithipūjane ca paraṃ yatnam ātiṣṭheta ||(ViS_67.28) sāyam atithiṃ prāptaṃ prayatnenārcayet ||(ViS_67.29) anāśitam atithiṃ gṛhe na vāsayet ||(ViS_67.30) yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ ||(ViS_67.31) tatpūjayā svargam āpnoti ||(ViS_67.32) atithir yasya bhagnāśo gṛhāt pratinivartate tasmāt sukṛtam ādāya duṣkṛtaṃ tu prayacchati // ViS_67.33 ekarātraṃ hi nivasann atithir brāhmaṇaḥ smṛtaḥ anityaṃ hi sthito yasmāt tasmād atithir ucyate // ViS_67.34 naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā upasthitaṃ gṛhe vindyād bhāryā yatrāgnayo 'pi vā // ViS_67.35 yadi tv atithidharmeṇa kṣatriyo gṛham āgataḥ bhuktavatsu ca vipresu kāmaṃ tam api bhojayet // ViS_67.36 vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // ViS_67.37 itarān api sakhyādīn saṃprītyā gṛham āgatān prakṛtānnaṃ yathāśakti bhojayet saha bhāryayā // ViS_67.38 svavāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tathā atithibhyo 'gra evaitān bhojayed avicārayan // ViS_67.39 adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ // ViS_67.40 bhuktavatsu ca vipreṣu sveṣu bhṛtyeṣu caiva hi bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu daṃpatī // ViS_67.41 devān pitṝn manuṣyāṃś ca bhṛtyān gṛhyāś ca devatāḥ pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet // ViS_67.42 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacaty ātmakāraṇāt yajñaśiṣṭāśanaṃ hy etat satām annaṃ vidhīyate // ViS_67.43 svādhyāyenāgnihotreṇa yajñena tapasā tathā na cāpnoti gṛhī lokān yathā tv atithipūjanāt // ViS_67.44 sāyaṃ prātas tv atithaye pradadyād āsanodake annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam // ViS_67.45 pratiśrayaṃ tathā śayyāṃ pādābhyaṅgaṃ sadīpakam pratyekadānenāpnoti gopradānasamaṃ phalam // ViS_67.46 candrārkoparāge nāśnīyāt ||(ViS_68.1) snātvā muktayor aśnīyāt ||(ViS_68.2) amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni ||(ViS_68.3) na gobrāhmaṇoparāge 'śnīyāt ||(ViS_68.4) na rājño vyasane ||(ViS_68.5) pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt ||(ViS_68.6) yadā kṛtaṃ manyeta vaiśvadevam api ||(ViS_68.7) parvaṇi ca yadā kṛtaṃ manyeta parva ||(ViS_68.8) nāśnīyāc cājīrṇe ||(ViS_68.9) nārdharātre ||(ViS_68.10) na madyāhne ||(ViS_68.11) na saṃdhyayoḥ ||(ViS_68.12) nārdravāsāḥ ||(ViS_68.13) naikavāsāḥ ||(ViS_68.14) na nagnaḥ ||(ViS_68.15) nodake ||(ViS_68.16) notkuṭakaḥ ||(ViS_68.17) na bhinnāsanagataḥ ||(ViS_68.18) na ca śayanagataḥ ||(ViS_68.19) na bhinnabhojane ||(ViS_68.20) notsaṅge ||(ViS_68.21) na bhuvi ||(ViS_68.22) na pāṇau ||(ViS_68.23) lavaṇaṃ ca yatra dadyāt tan nāśnīyāt ||(ViS_68.24) na bālakān nirbhatseyan ||(ViS_68.25) naiko mṛṣṭam ||(ViS_68.26) noddhṛtasneham ||(ViS_68.27) na divā dhānāḥ ||(ViS_68.28) na rātrau tilasaṃbandham ||(ViS_68.29) na dadhisaktūn ||(ViS_68.30) na kovidāravaṭapippalaśāṇaśākam ||(ViS_68.31) nādattvā ||(ViS_68.32) nāhutvā ||(ViS_68.33) nānārdrapādaḥ ||(ViS_68.34) nānārdrakaramukhaś ca ||(ViS_68.35) nocchiṣṭaś ca ghṛtam ādadyāt ||(ViS_68.36) na candrārkatārakā nirīkṣeta ||(ViS_68.37) na mūrdhānaṃ spṛśet ||(ViS_68.38) na brahma kīrtayet ||(ViS_68.39) prāṅmukho 'śnīyāt ||(ViS_68.40) dakṣiṇāmukho vā ||(ViS_68.41) abhipūjyānnam ||(ViS_68.42) sumanāḥ sragvyanuliptaś ca ||(ViS_68.43) na niḥśeṣakṛt syāt ||(ViS_68.44) anyatra dadhimadhusarpiḥpayaḥsaktupalamodakebhyaḥ ||(ViS_68.45) nāśnīyād bhāryayā sārdhaṃ nākāśe na tathotthitaḥ bahūnāṃ prekṣamāṇānāṃ naikasmin bahavas tathā // ViS_68.46 śūnyālaye vahnigṛhe devāgāre kathaṃcana piben nāñjalinā toyaṃ nātisauhityam ācaret // ViS_68.47 na tṛtīyam athāśnīta na cāpathyaṃ kathaṃcana nātiprage nātisāyaṃ na sāyaṃ prātar āśitaḥ // ViS_68.48 na bhāvaduṣṭam aśnīyān na bhāṇḍe bhāvadūṣite śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām // ViS_68.49 nāṣṭamīcaturdaśīpañcadaśīṣu striyam upeyāt ||(ViS_69.1) na śrāddhaṃ bhuktvā ||(ViS_69.2) na dattvā ||(ViS_69.3) nopanimantritaḥ śrāddhe ||(ViS_69.4) na vratī ||(ViS_69.5) na dīkṣitaḥ ||(ViS_69.6) na devāyatanaśmaśānaśūnyālayeṣu ||(ViS_69.7) na vṛkṣamūleṣu ||(ViS_69.8) na divā ||(ViS_69.9) na saṃdhyayoḥ ||(ViS_69.10) na malinām ||(ViS_69.11) na malinaḥ ||(ViS_69.12) nābhyaktām ||(ViS_69.13) nābhyaktaḥ ||(ViS_69.14) na rogārtām ||(ViS_69.15) na rogārtaḥ ||(ViS_69.16) na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo 'dhikām nopeyād gurviṇīṃ nārīṃ dīrgham āyur jijīviṣuḥ // ViS_69.17 nārdrapādaḥ supyāt ||(ViS_70.1) nottarāparaśirāḥ ||(ViS_70.2) na nagnaḥ ||(ViS_70.3) nānuvaṃśam ||(ViS_70.4) nākāśe ||(ViS_70.5) na pālāśe śayane ||(ViS_70.6) na pañcadārukṛte ||(ViS_70.7) na gajabhagnakṛte ||(ViS_70.8) na vidyuddagdhakṛte ||(ViS_70.9) na bhinne ||(ViS_70.10) nāgnipṛṣṭhe ||(ViS_70.11) na ghaṭāsiktadrumaje ||(ViS_70.12) na śmaśānaśūnyālayadevatāyataneṣu ||(ViS_70.13) na capalamadhye ||(ViS_70.14) na nārīmadhye ||(ViS_70.15) na dhānyagoguruhutāśanasurāṇām upari ||(ViS_70.16) nocchiṣṭo na divā supyāt saṃdhyayor na ca bhasmani deśe na ca aśucau nārdre na ca parvatamastake // ViS_70.17 atha na kaṃcanāvamanyeta ||(ViS_71.1) na ca hīnādhikāṅgān mūrkhān dhanahīnān avahaset ||(ViS_71.2) na hīnān seveta ||(ViS_71.3) svādhyāyavirodhi karma nācaret ||(ViS_71.4) vayo 'nurūpaṃ veṣaṃ kuryāt ||(ViS_71.5) śrutasyābhijanasya dhanasya deśasya ca ||(ViS_71.6) noddhataḥ ||(ViS_71.7) nityaṃ śāstrādyavekṣī syāt ||(ViS_71.8) sati vibhave na jīrṇamalavadvāsāḥ syāt ||(ViS_71.9) na nāstīty abhibhāṣeta ||(ViS_71.10) na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt ||(ViS_71.11) bibhṛyāj jalajaṃ raktam api ||(ViS_71.12) yaṣṭiṃ ca vaiṇavīm ||(ViS_71.13) kamaṇḍaluṃ ca sodakam ||(ViS_71.14) kārpāsam upavītam ||(ViS_71.15) raukme ca kuṇḍale ||(ViS_71.16) nādityam udyantam īkṣeta ||(ViS_71.17) nāstaṃ yāntam ||(ViS_71.18) na vāsasā tirohitam ||(ViS_71.19) na cādarśajalamadhyastham ||(ViS_71.20) na madhyāhne ||(ViS_71.21) na kruddhasya guror mukham ||(ViS_71.22) na tailodakayoḥ svāṃ chāyām ||(ViS_71.23) na malavaty ādarśe ||(ViS_71.24) na patnīṃ bhojanasamaye ||(ViS_71.25) na striyaṃ nagnām ||(ViS_71.26) na kaṃcana mehamānam ||(ViS_71.27) na cālānabhraṣṭaṃ kuñjaram ||(ViS_71.28) na ca viṣamastho vṛṣādiyuddham ||(ViS_71.29) nonmattam ||(ViS_71.30) na mattam ||(ViS_71.31) nāmedhyam agnau prakṣipet ||(ViS_71.32) nāsṛk ||(ViS_71.33) na viṣam ||(ViS_71.34) ambhasyāpi ||(ViS_71.35) nāgniṃ laṅghayet ||(ViS_71.36) na pādau pratāpayet ||(ViS_71.37) na kuśeṣu parimṛjyāt ||(ViS_71.38) na kāṃsyabhājane dhāvayet ||(ViS_71.39) na pādaṃ pādena ||(ViS_71.40) na bhuvam ālikhet ||(ViS_71.41) na loṣṭamardī syāt ||(ViS_71.42) na tṛṇacchedī syāt ||(ViS_71.43) na dantair nakhalomāni chindyāt ||(ViS_71.44) dyūtaṃ ca varjayet ||(ViS_71.45) bālātapasevāṃ va ||(ViS_71.46) vastropānahamālyopavītāny anyadhṛtāni na dhārayet ||(ViS_71.47) na śūdrāya matiṃ dadyāt ||(ViS_71.48) nocchiṣṭahaviṣī ||(ViS_71.49) na tilān ||(ViS_71.50) na cāsyopadiśed dharmam ||(ViS_71.51) na vratam ||(ViS_71.52) na saṃhatābhyāṃ pāṇibhyāṃ śira udaraṃ ca kaṇḍūyet ||(ViS_71.53) na dadhisumanasī pratyācakṣīta ||(ViS_71.54) nātmanaḥ srajam apakarṣet ||(ViS_71.55) suptaṃ na prabodhayet ||(ViS_71.56) na raktaṃ virāgayet ||(ViS_71.57) nodakyām abhibhāṣeta ||(ViS_71.58) na mlecchāntyajān ||(ViS_71.59) agnidevabrāhmaṇasaṃnidhau dakṣiṇaṃ pāṇim uddharet ||(ViS_71.60) na parakṣetre carantīṃ gām ācakṣīta ||(ViS_71.61) na pibantaṃ vatsakam ||(ViS_71.62) noddhatān praharṣayet ||(ViS_71.63) na śūdrarājye nivaset ||(ViS_71.64) nādhārmikajanākīrṇe ||(ViS_71.65) na saṃvased vaidyahīne ||(ViS_71.66) nopasṛṣṭe ||(ViS_71.67) na ciraṃ parvate ||(ViS_71.68) na vṛthāceṣṭāṃ kuryāt ||(ViS_71.69) na nṛtyagīte ||(ViS_71.70) nāsphoṭanam ||(ViS_71.71) nāślīlaṃ kīrtayet ||(ViS_71.72) nānṛtam ||(ViS_71.73) nāpriyam ||(ViS_71.74) na kaṃcin marmaṇi spṛśet ||(ViS_71.75) nātmānam avajānīyād dīrgham āyur jijīviṣuḥ ||(ViS_71.76) ciraṃ saṃdhyopāsanaṃ kuryāt ||(ViS_71.77) na sarpaśastraiḥ kṛīḍet ||(ViS_71.78) animittataḥ khāni na spṛśet ||(ViS_71.79) parasya daṇḍaṃ nodyacchet ||(ViS_71.80) śāsyaṃ śāsanārthaṃ tāḍayet ||(ViS_71.81) taṃ veṇudalena rajjvā vā pṛṣṭhe ||(ViS_71.82) devabrāhmaṇaśāstramahātmanāṃ parivādaṃ pariharet ||(ViS_71.83) dharmaviruddhau cārthakāmau ||(ViS_71.84) lokavidviṣṭaṃ ca dharmam api ||(ViS_71.85) parvasu ca śāntihomān kuryāt ||(ViS_71.86) na tṛṇam api chindyāt ||(ViS_71.87) alaṃkṛtaś ca tiṣṭhet ||(ViS_71.88) evam ācārasevī syāt ||(ViS_71.89) śrutismṛtyuditaṃ dharmyaṃ sādhubhiś ca niṣevitam tam ācāraṃ niṣeveta dharmakāmo jitendriyaḥ // ViS_71.90 ācārāl labhate cāyur ācārād īpsitāṃ gatim ācārād dhanam akṣayyam ācārād dhanty alakṣaṇam // ViS_71.91 sarvalakṣanahīno 'pi yaḥ sadācāravān naraḥ śraddhadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // ViS_71.93 damayamena tiṣṭhet ||(ViS_72.1) damaś cendriyāṇāṃ prakīrtitaḥ ||(ViS_72.2) dāntasyāyaṃ lokaḥ paraś ca ||(ViS_72.3) nādāntasya kriyā kācit samṛdhyati ||(ViS_72.4) damaḥ pavitraṃ paramaṃ maṅgalyaṃ paramaṃ damaḥ damena sarvam āpnoti yat kiṃcin manasecchati // ViS_72.5 daśārdhayuktena rathena yāto manovaśenāryapathānuvartinā taṃ ced rathaṃ nāpaharanti vājinas tathāgataṃ nāvajayanti śatravaḥ // ViS_72.6 āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī // ViS_72.7 atha śrāddhepsuḥ pūrvedyur brāhmaṇān āmantrayet ||(ViS_73.1) dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet ||(ViS_73.2) dvau daive prāṅmukhau trīṃś ca pitrye udaṅmukhān ||(ViS_73.3) ekaikam ubhayatra veti ||(ViS_73.4) āmaśrāddheṣu kāmyeṣu ca prathamapañcakenāgniṃ hutvā ||(ViS_73.5) paśuśrāddheṣu madhyamapañcakena ||(ViS_73.6) amāvāsyāsūttamapañcakena ||(ViS_73.7) āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ ||(ViS_73.8) anvaṣṭakāsu ca ||(ViS_73.9) tato brāhmaṇānujñātaḥ pitṝn āvāhayet ||(ViS_73.10) apayantv asurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā ||(ViS_73.11) eta pitaraḥ sarvāṃs tān agra ā me yantv etad vaḥ pitara ity āvāhanaṃ kṛtvā, kuśatilamiśreṇa gandhodakena yās tiṣṭhanty amṛtā vāg iti yan me māteti ca pādyaṃ nivedya, arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya, agnau karavāṇīty uktvā tac ca vipraiḥ kurv ity ukte āhutitrayaṃ dadyāt ||(ViS_73.12) ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca havir anumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ity annam ādau prāṅmukhayor nivedayet ||(ViS_73.13) pitre pitāmahāya prapitāmahāya ca nāmagotrābhyām udaṅmukheṣu ||(ViS_73.14) tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet ||(ViS_73.15) itihāsapurāṇadharmaśāstrāṇi ceti ||(ViS_73.16) ucchiṣṭasaṃnidhau dakṣināgreṣu kuśeṣu pṛthivī darvir akṣitā ity ekaṃ piṇḍaṃ pitre nidadhyāt ||(ViS_73.17) antarikṣaṃ darvir akṣitā ity dvitīyaṃ piṇḍaṃ pitāmahāya ||(ViS_73.18) dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya ||(ViS_73.19) ye atra pitaraḥ pretā iti vāso deyam ||(ViS_73.20) vīrānnaḥ pitaro dhatta ity annam ||(ViS_73.21) atra pitaro mādayadhvaṃ yathābhāgam iti darbhamūle karāvagharṣaṇam ||(ViS_73.22) ūrjaṃ vahantīr ity anena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet ||(ViS_73.23) udakapātraṃ madhughṛtatilaiḥ saṃyuktaṃ ca ||(ViS_73.24) bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu, mā me kṣeṣthety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā, tṛptā bhavantaḥ saṃpannam iti ca pṛṣṭvā udaṅmukheṣv ācamanam ādau dattvā, tataḥ prāṅmukheṣu dattvā, tataś ca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya, darbhapāṇiḥ sarvaṃ kuryāt ||(ViS_73.25) tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca, yathāśaktidakṣiṇābhiḥ samabhyarcya, abhiramantu bhavanta ity uktvā, tair ukte 'bhiratāḥ sma iti, devāś ca pitaraś cety abhijapet ||(ViS_73.26) akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta ||(ViS_73.27) dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti // ViS_73.28 tathāstv iti brūyuḥ ||(ViS_73.29) annaṃ ca no bahu bhaved atithīṃś ca labhemahi yācitāraś ca naḥ santu mā ca yāciṣma kaṃcana // ViS_73.30 ity etābhyām āśiṣaḥ pratigṛhya ||(ViS_73.31) vāje vāja ity ca tato brāhmaṇāṃś ca visarjayet pūjayitvā yathānyāyam anuvrajyābhivādya ca // ViS_73.32 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiś cābhyarcyānuvrajya visarjayet ||(ViS_74.1) tataḥ karṣūḥ kuryāt ||(ViS_74.2) tanmūle prāgudagagnyupasamādhānaṃ kṛtvā piṇḍanirvapaṇam ||(ViS_74.3) karṣūtrayamūle puruṣāṇāṃ karṣūtrayamūle strīṇām ||(ViS_74.4) puruṣakarṣūtrayaṃ sānnenodakena pūrayet ||(ViS_74.5) strīkarṣūtrayaṃ sānnena payasā ||(ViS_74.6) dadhnā māṃsena payasā pratyekaṃ karṣūtrayam ||(ViS_74.7) pūrayitvā japed etad bhavadbhyo bhavatībyo 'stu cākṣayam ||(ViS_74.8) pitari jīvati yaḥ śrāddhaṃ kuryāt, sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt ||(ViS_75.1) pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ ||(ViS_75.2) pitari pitāmahe prapitāmahe ca jīvati naiva kuryāt ||(ViS_75.3) yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt ||(ViS_75.4) yasya pitā pitāmahaś ca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt ||(ViS_75.5) yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt ||(ViS_75.6) mātāmahānām apy evaṃ śrāddhaṃ kuryād vicakṣaṇaḥ mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam // ViS_75.7 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti ||(ViS_76.1) etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ śrāddham eteṣv akurvāṇo narakaṃ pratipadyate // ViS_76.2 ādityasaṃkramaṇam ||(ViS_77.1) viṣuvaddvayam ||(ViS_77.2) viśeṣeṇāyanadvayam ||(ViS_77.3) vyatīpātaḥ ||(ViS_77.4) janmarkṣam ||(ViS_77.5) abhyudayaś ca ||(ViS_77.6) etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ śrāddham eteṣu yad dattaṃ tad ānantyāya kalpate // ViS_77.7 saṃdhyārātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ tayor api ca kartavyaṃ yadi syād rāhudarśanam // ViS_77.8 rāhudarśanadattaṃ hi śrāddham ācandratārakam guṇavatsarvakāmīyaṃ pitṝṇām upatiṣṭhate // ViS_77.9 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti ||(ViS_78.1) saubhāgyaṃ cāndre ||(ViS_78.2) samaravijayaṃ kauje ||(ViS_78.3) sarvān kāmān baudhe ||(ViS_78.4) vidyām abhīṣṭāṃ jaive ||(ViS_78.5) dhanaṃ śaukre ||(ViS_78.6) jīvitaṃ śanaiścare ||(ViS_78.7) svargaṃ kṛttikāsu ||(ViS_78.8) apatyaṃ rohiṇīṣu ||(ViS_78.9) brahmavarcasyaṃ saumye ||(ViS_78.10) karmasiddhiṃ raudre ||(ViS_78.11) bhuvaṃ punarvasau ||(ViS_78.12) puṣṭiṃ puṣye ||(ViS_78.13) śriyaṃ sārpe ||(ViS_78.14) sarvān kāmān paitrye ||(ViS_78.15) saubhāgyaṃ bhāgye ||(ViS_78.16) dhanam āyamaṇe ||(ViS_78.17) jñātiśraiṣṭhyaṃ haste ||(ViS_78.18) rūpavataḥ sutāṃs tvāṣṭre ||(ViS_78.19) vāṇijyasiddhiṃ svātau ||(ViS_78.20) kanakaṃ viśākhāsu ||(ViS_78.21) mitrāṇi maitre ||(ViS_78.22) rājyaṃ śākre ||(ViS_78.23) kṛṣiṃ mūle ||(ViS_78.24) samudrayānasiddhim āpye ||(ViS_78.25) sarvān kāmān vaiśvadeve ||(ViS_78.26) śraiṣṭhyam abhijiti ||(ViS_78.27) sarvān kāmān śravaṇe ||(ViS_78.28) lavaṇaṃ vāsave ||(ViS_78.29) ārogyaṃ vāruṇe ||(ViS_78.30) kupyadravyam āje ||(ViS_78.31) gṛhamāhir budhnye ||(ViS_78.32) gāḥ pauṣṇe ||(ViS_78.33) turaṅgamān āśvine ||(ViS_78.34) jīvitaṃ yāmye ||(ViS_78.35) gṛhaṃ surūpāḥ striyaḥ pratipadi ||(ViS_78.36) kanyāṃ varadāṃ dvitīyāyām ||(ViS_78.37) sarvān kāmāṃs tṛtīyāyām ||(ViS_78.38) paśūṃś caturthyām ||(ViS_78.39) surūpān sutān pañcamyām ||(ViS_78.40) dyūtavijayaṃ ṣaṣṭhyām ||(ViS_78.41) kṛṣiṃ saptamyām ||(ViS_78.42) vāṇijyam aṣṭamyām ||(ViS_78.43) paśūn navamyām ||(ViS_78.44) vājino daśamyām ||(ViS_78.45) putrān brahmavarcasvina ekādaśyām ||(ViS_78.46) kanakarajataṃ dvādaśyām ||(ViS_78.47) sāubhāgyaṃ trayodaśyām ||(ViS_78.48) sarvān kāmān pañcadaśyām ||(ViS_78.49) śastrahatānāṃ śrāddhakarmaṇi caturdaśī śastā ||(ViS_78.50) api pitṛgīte gāthe bhavataḥ ||(ViS_78.51) api jāyeta so 'smākaṃ kule kaścin narottamaḥ prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ // ViS_78.52 madhūtkaṭena yaḥ śrāddhaṃ pāyasena samācaret kārttikaṃ sakalaṃ māsaṃ prākchāye kuñjarasya ca // ViS_78.53 atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt ||(ViS_79.1) kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt ||(ViS_79.2) vāso 'rthe kārpāsotthaṃ sūtram ||(ViS_79.3) daśāṃ visarjayet yady apy ahatavastrajā syāt ||(ViS_79.4) ugragandhīny agandhīni kaṇṭakijāni ca puṣpāṇi ||(ViS_79.5) śuklāni sugandhīni kaṇṭakijāny api jalajāni raktāny api dadyāt ||(ViS_79.6) vasāṃ medaṃ ca dīpārthe na dadyāt ||(ViS_79.7) ghṛtaṃ tailaṃ vā dadyāt ||(ViS_79.8) jīvajaṃ sarvaṃ dhūpārthe na dadyāt ||(ViS_79.9) madhughṛtasaṃyuktaṃ gugguluṃ dadyāt ||(ViS_79.10) candanakuṅkumakarpūrāgarupadmakāny anulepanārthe ||(ViS_79.11) na pratyakṣalavaṇaṃ dadyāt ||(ViS_79.12) hastena ca ghṛtavyañjanādi ||(ViS_79.13) taijasāni pātrāṇi dadyāt ||(ViS_79.14) viśeṣato rājatāni ||(ViS_79.15) khaḍgakutapakṛṣṇājinatilasiddhārthakākṣatāni ca pavitrāṇi rakṣoghnāni ca nidadhyāt ||(ViS_79.16) pippalīmukundakabhūstṛṇaśigrusarṣapasurasāsarjakasuvarcalakūśmāṇḍālābuvārtākapālakyopodakītaṇḍulīyakakusumbhapiṇḍālukamahiṣīkṣīrāṇi varjayet ||(ViS_79.17) rājamāṣamasūraparyuṣitakṛtalavaṇāni ca ||(ViS_79.18) kopaṃ pariharet ||(ViS_79.19) nāśru pātayet ||(ViS_79.20) na tvarāṃ kuryāt ||(ViS_79.21) ghṛtādidāne taijasāni pātrāṇi khaḍgapātrāṇi phalgupātrāṇi ca praśastāni ||(ViS_79.22) atra ca śloko bhavati ||(ViS_79.23) sauvarṇarājatābhyāṃ ca khaḍgenaudumbareṇa vā dattam akṣayyatāṃ yāti phalgupātreṇa cāpy atha // ViS_79.24 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiś ca māsaṃ prīyante ||(ViS_80.1) dvau māsau matsyamāṃsena ||(ViS_80.2) trīn hāriṇena ||(ViS_80.3) caturaś caurabhreṇa ||(ViS_80.4) pañca śākunena ||(ViS_80.5) ṣaṭ chāgena ||(ViS_80.6) sapta rauraveṇa ||(ViS_80.7) aṣṭau pārṣatena ||(ViS_80.8) nava gāvayena ||(ViS_80.9) daśa māhiṣeṇa ||(ViS_80.10) ekādaśa tūpareṇājena ||(ViS_80.11) saṃvatsaraṃ gavyena payasā tadvikārair vā ||(ViS_80.12) atra pitṛgītā gāthā bhavati ||(ViS_80.13) kālaśākaṃ mahāśalkaṃ māṃsaṃ vārdhrīṇasasya ca viṣāṇavarjyā ye khaḍgā āsūryaṃ tāṃs tu bhuṅkṣmahe // ViS_80.14 nānnam āsanam āropayet ||(ViS_81.1) na padā spṛśet ||(ViS_81.2) nāvakṣutaṃ kuryāt ||(ViS_81.3) tilaiḥ sarṣapair vā yātudhānān visarjayet ||(ViS_81.4) saṃvṛte ca śrāddhaṃ kuryāt ||(ViS_81.5) na rajasvalāṃ paśyet ||(ViS_81.6) na śvānam ||(ViS_81.7) na viḍvarāham ||(ViS_81.8) na grāmakukkuṭam ||(ViS_81.9) prayatnāt śrāddham ajasya darśayet ||(ViS_81.10) aśnīyur brāhmaṇāś ca vāgyatāḥ ||(ViS_81.11) na veṣṭitaśirasaḥ ||(ViS_81.12) na sopānatkāḥ ||(ViS_81.13) na pīṭhopahitapādāḥ ||(ViS_81.14) na hīnāṅgā adhikāṅgāḥ śrāddhaṃ paśyeyuḥ ||(ViS_81.15) na śūdrāḥ ||(ViS_81.16) na patitāḥ ||(ViS_81.17) na mahārogiṇaḥ ||(ViS_81.18) tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet ||(ViS_81.19) havir guṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ ||(ViS_81.20) yāvad ūṣmā bhavaty anne yāvad aśnanti vāgyatāḥ tāvad aśnanti pitaro yāvan noktā havir guṇāḥ // ViS_81.21 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā samutsṛjed bhuktavatām agrato vikiran bhuvi // ViS_81.22 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ // ViS_81.23 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate // ViS_81.24 daive karmaṇi brāhmaṇaṃ na parīkṣeta ||(ViS_82.1) prayatnāt pitrye parīkṣeta ||(ViS_82.2) hīnādhikāṅgān vivarjayet ||(ViS_82.3) vikarmasthāṃś ca ||(ViS_82.4) baiḍālavratikān ||(ViS_82.5) vṛthāliṅginaḥ ||(ViS_82.6) nakṣatrajīvinaḥ ||(ViS_82.7) devalakāṃś ca ||(ViS_82.8) cikitsakān ||(ViS_82.9) anūḍhāputrān ||(ViS_82.10) tatputrān ||(ViS_82.11) bahuyājinaḥ ||(ViS_82.12) grāmayājinaḥ ||(ViS_82.13) śūdrayājinaḥ ||(ViS_82.14) ayājyayājinaḥ ||(ViS_82.15) vrātyān ||(ViS_82.16) tadyājinaḥ ||(ViS_82.17) parvakārān ||(ViS_82.18) sūcakān ||(ViS_82.19) bhṛtakādhyāpakān ||(ViS_82.20) bhṛtakādhyāpitān ||(ViS_82.21) śūdrānnapuṣṭān ||(ViS_82.22) patitasaṃsargān ||(ViS_82.23) anadhīyānān ||(ViS_82.24) saṃdhyopāsanabhraṣṭān ||(ViS_82.25) rājasevakān ||(ViS_82.26) nagnān ||(ViS_82.27) pitrā vivadamānān ||(ViS_82.28) pitṛmātṛgurvagnisvādhyāyatyāginaś ca ||(ViS_82.29) brāhmaṇāpaśadā hy ete kathitāḥ paṅktidūṣakāḥ etān vivarjayed yatnāc chrāddhakarmaṇi paṇḍitaḥ // ViS_82.30 atha paṅktipāvanāḥ ||(ViS_83.1) triṇāciketaḥ ||(ViS_83.2) pañcāgniḥ ||(ViS_83.3) jyeṣṭhasāmagaḥ ||(ViS_83.4) vedapāragaḥ ||(ViS_83.5) vedāṅgasyāpy ekasya pāragaḥ ||(ViS_83.6) purāṇetihāsavyākaraṇapāragaḥ ||(ViS_83.7) dharmaśāstrasyāpy ekasya pāragaḥ ||(ViS_83.8) tīrthapūtaḥ ||(ViS_83.9) yajñapūtaḥ ||(ViS_83.10) tapaḥpūtaḥ ||(ViS_83.11) satyapūtaḥ ||(ViS_83.12) mantrapūtaḥ ||(ViS_83.13) gāyatrījapanirataḥ ||(ViS_83.14) brahmadeyānusaṃtānaḥ ||(ViS_83.15) trisuparṇaḥ ||(ViS_83.16) jāmātā ||(ViS_83.17) dauhitraś ceti pātram ||(ViS_83.18) viśeṣeṇa ca yoginaḥ ||(ViS_83.19) atra pitṛgītā gāthā bhavati ||(ViS_83.20) api sa syāt kule 'smākaṃ bhojayed yas tu yoginam vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam // ViS_83.21 na mlecchaviṣaye śrāddhaṃ kuryāt ||(ViS_84.1) na gacchen mlecchaviṣayam ||(ViS_84.2) paranipāneṣv apaḥ pītvā tatsāmyam upagacchatīti ||(ViS_84.3) cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate sa mlecchadeśo jijñeya āryāvartas tataḥ paraḥ // ViS_84.4 atha puṣkareṣv akṣayaṃ śrāddham ||(ViS_85.1) japyahomatapāṃsi ca ||(ViS_85.2) puṣkare snānamātrāt sarvapāpebhyaḥ pūto bhavati ||(ViS_85.3) evam eva gayāśīrṣe ||(ViS_85.4) vaṭe ||(ViS_85.5) amarakaṇṭakaparvate ||(ViS_85.6) varāhaparvate ||(ViS_85.7) yatra kvacana narmadātīre ||(ViS_85.8) yamunātīre ||(ViS_85.9) gaṅgāyāṃ viśeṣataḥ ||(ViS_85.10) kuśāvarte ||(ViS_85.11) binduke ||(ViS_85.12) nīlaparvate ||(ViS_85.13) kanakhale ||(ViS_85.14) kubjāmre ||(ViS_85.15) bhṛgutuṅge ||(ViS_85.16) kedāre ||(ViS_85.17) mahālaye ||(ViS_85.18) naḍantikāyām ||(ViS_85.19) sugandhāyām ||(ViS_85.20) śākaṃbharyām ||(ViS_85.21) phalgutīrthe ||(ViS_85.22) mahāgaṅgāyām ||(ViS_85.23) trihalikāgrāme ||(ViS_85.24) kumāradhārāyām ||(ViS_85.25) prabhāse ||(ViS_85.26) yatra kvacana sarasvatyāṃ viśeṣataḥ ||(ViS_85.27) gaṅgādvāre ||(ViS_85.28) prayāge ca ||(ViS_85.29) gaṅgāsāgarasaṃgame ||(ViS_85.30) satataṃ naimiṣāraṇye ||(ViS_85.31) vārāṇasyāṃ viśeṣataḥ ||(ViS_85.32) agastyāśrame ||(ViS_85.33) kaṇvāśrame ||(ViS_85.34) kauśikyām ||(ViS_85.35) sarayūtīre ||(ViS_85.36) śoṇasya jyotiṣāyāś ca saṃgame ||(ViS_85.37) śrīparvate ||(ViS_85.38) kālodake ||(ViS_85.39) uttaramānase ||(ViS_85.40) baḍabāyām ||(ViS_85.41) mataṅgavāpyām ||(ViS_85.42) saptārṣe ||(ViS_85.43) viṣṇupade ||(ViS_85.44) svargamārgapade ||(ViS_85.45) godāvaryām ||(ViS_85.46) gomatyām ||(ViS_85.47) vetravatyām ||(ViS_85.48) vipāśāyām ||(ViS_85.49) vitastāyām ||(ViS_85.50) śatadrūtīre ||(ViS_85.51) candrabhāgāyām ||(ViS_85.52) irāvatyām ||(ViS_85.53) sindhos tīre ||(ViS_85.54) dakṣiṇe pañcanade ||(ViS_85.55) ausaje ||(ViS_85.56) evamādiṣv athānyeṣu tīrtheṣu ||(ViS_85.57) saridvarāsu ||(ViS_85.58) sarveṣv api svabhāveṣu ||(ViS_85.59) pulineṣu ||(ViS_85.60) prasravaṇeṣu ||(ViS_85.61) parvateṣu ||(ViS_85.62) nikuñjeṣu ||(ViS_85.63) vaneṣu ||(ViS_85.64) upavaneṣu ||(ViS_85.65) gomayenopalipteṣu gṛheṣu ||(ViS_85.66) manojñeṣu ||(ViS_85.67) atra ca pitṛgītā gāthā bhavanti ||(ViS_85.68) kule 'smākaṃ sa jantuḥ syād yo no dadyāj jalāñjalīn nadīṣu bahutoyāsu śītalāsu viśeṣataḥ // ViS_85.69 api jāyeta so 'smākaṃ kule kaścin narottamaḥ gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt samāhitaḥ // ViS_85.70 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet // ViS_85.71 atha vṛṣotsargaḥ ||(ViS_86.1) kārttikyām āśvayujyāṃ vā ||(ViS_86.2) tatrādāv eva vṛṣabhaṃ parīkṣeta ||(ViS_86.3) jīvadvatsāyāḥ payasvinyāḥ putram ||(ViS_86.4) sarvalakṣaṇopetam ||(ViS_86.5) nīlam ||(ViS_86.6) lohitaṃ vā mukhapucchapādaśṛṅgaśuklam ||(ViS_86.7) yūthasyācchādakam ||(ViS_86.8) tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet ||(ViS_86.9) ekasmin pārśve cakreṇāparasmin pārśve śūlena ||(ViS_86.10) aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet ||(ViS_86.11) snātam alaṃkṛtaṃ snātālaṃkṛtābhiś catasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīś ca japet ||(ViS_86.12) pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet ||(ViS_86.13) imaṃ ca ||(ViS_86.14) vṛṣo hi bhagavān dharmaś catuṣpādaḥ prakīrtitaḥ vṛṇomi tam ahaṃ bhaktyā sa me rakṣatu sarvataḥ // ViS_86.15 etaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś carata priyeṇa mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan // ViS_86.16 vṛṣaṃ vatsatarīyuktam aiśānyāṃ kārayed diśi hotur vastrayugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca // ViS_86.17 ayaskārasya dātavyaṃ vetanaṃ manasepsitam bhojanaṃ bahusarpiṣkaṃ brāhmaṇāṃś cātra bhojayet // ViS_86.18 utsṛṣṭo vṛṣabho yasmin pibaty atha jalāśaye jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatisṭhati // ViS_86.19 śṛṅgeṇollikhate bhūmiṃ yatra kvacana darpitaḥ pitṝṇām annapānaṃ tat prabhūtam upatiṣṭhati // ViS_86.20 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet ||(ViS_87.1) tatas tilaiḥ pracchādayet ||(ViS_87.2) suvarṇanābhiṃ ca kuryāt ||(ViS_87.3) ahatena vāsoyugena pracchādayet ||(ViS_87.4) sarvagandharatnaiś cālaṃkṛtaṃ kuryāt ||(ViS_87.5) catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhyāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt ||(ViS_87.6) atra ca gāthā bhavanti ||(ViS_87.7) yas tu kṛṣṇājinaṃ dadyāt sakhuraṃ śṛṅgasaṃyutam tilaiḥ pracchādya vāsobhiḥ sarvaratnair alaṃkṛtam // ViS_87.8 sasamudraguhā tena saśailavanakānanā caturantā bhaved dattā pṛthivī nātra saṃśayaḥ // ViS_87.9 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam // ViS_87.10 atha prasūyamānā gauḥ pṛthivī bhavati ||(ViS_88.1) tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti ||(ViS_88.2) atra gāthā bhavati ||(ViS_88.3) savatsāromatulyāni yugāny ubhayatomukhīm dattvā svargam avāpnoti śraddadhānaḥ samāhitaḥ // ViS_88.4 māsaḥ kārttiko 'gnidaivatyaḥ ||(ViS_89.1) agniś ca sarvadevānāṃ mukham ||(ViS_89.2) tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati ||(ViS_89.3) kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ japan haviṣyabhugdāntaḥ sarvapāpaiḥ pramucyate // ViS_89.4 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet ||(ViS_90.1) anena karmaṇā rūpasaubhāgyavān abhijāyate ||(ViS_90.2) pauṣī cet puṣyayuktā syāt, tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiś ca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiś ca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet ||(ViS_90.3) vāsoyugaṃ kartre dadyāt ||(ViS_90.4) anena karmaṇā puṣyate ||(ViS_90.5) māghī maghāyutā cet, tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati ||(ViS_90.6) phālgunī phalgunīyutā cet, tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti ||(ViS_90.7) nāry api bhartāram ||(ViS_90.8) caitrī citrāyutā cet, tasyāṃ citravastrapradānena saubhāgyam āpnoti ||(ViS_90.9) vaiśākhī viśākhāyutā cet, tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati ||(ViS_90.10) jyaiṣṭhī jyeṣṭhāyutā cet syāt, tasyāṃ chatropānahapradānena gavādhipatyaṃ prāpnoti ||(ViS_90.11) āṣāḍhyām āṣāḍhāyuktāyām annapānadānena tad evākṣayyam āpnoti ||(ViS_90.12) śrāvaṇyāṃ śravaṇayuktāyāṃ jaladhenuṃ sānnāṃ vāsoyugāc chāditāṃ dattvā svargam āpnoti ||(ViS_90.13) prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati ||(ViS_90.14) āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati ||(ViS_90.15) kārttikī kṛttikāyutā cet syāt, tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati ||(ViS_90.16) vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati ||(ViS_90.17) yac ca tasminn ahani prayacchati tad akṣayyatām āpnoti ||(ViS_90.18) pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilokakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati ||(ViS_90.19) māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt ||(ViS_90.20) dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā ||(ViS_90.21) vāmapārśve tilatailayutāṃ sāṣṭāṃ dattvā śvetena samagreṇa vāsasā ||(ViS_90.22) etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati ||(ViS_90.23) āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati ||(ViS_90.24) tasminn eva māsi pratyahaṃ gorasair brāhmaṇān bhojayitvā rājyabhāg bhavati ||(ViS_90.25) pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati ||(ViS_90.26) māghe māsy agniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati ||(ViS_90.27) sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati ||(ViS_90.28) yadīcched vipulān bhogāṃś candrasūryagrahopagān prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau // ViS_90.29 atha kūpakartus tatpravṛtte pānīye duṣkṛtasyārdhaṃ vinaśyati ||(ViS_91.1) taḍāgakṛn nityatṛpto vāruṇaṃ lokam aśnute ||(ViS_91.2) jalapradaḥ sadā tṛpto bhavati ||(ViS_91.3) vṛkṣāropayitur vṛkṣāḥ paraloke putrā bhavanti ||(ViS_91.4) vṛkṣaprado vṛkṣaprasūnair devān prīṇayati ||(ViS_91.5) phalaiś cātithīn ||(ViS_91.6) chāyayā cābhyāgatān ||(ViS_91.7) deve varṣaty udakena pitṝn ||(ViS_91.8) setukṛt svargam āpnoti ||(ViS_91.9) devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti ||(ViS_91.10) sudhāsiktaṃ kṛtvā yaśasā virājate ||(ViS_91.11) vicitraṃ kṛtvā gandharvalokam āpnoti ||(ViS_91.12) puṣpapradānena śrīmān bhavati ||(ViS_91.13) anulepanapradānena kīrtimān ||(ViS_91.14) dīpapradānena cakṣuṣmān sarvatrojjvalaś ca ||(ViS_91.15) annapradānena balavān ||(ViS_91.16) devanirmālyāpanayanāt godānaphalam āpnoti ||(ViS_91.17) devagṛhamārjanāt tadupalepanāt brāhmaṇocchiṣṭamārjanāt pādaśaucād akalyaparicaraṇāc ca ||(ViS_91.18) kūpārāmataḍāgeṣu devatāyataneṣu ca punaḥ saṃskārakartā ca labhate maulikaṃ phalam // ViS_91.19 sarvadānādhikam abhayapradānam ||(ViS_92.1) tatpradānenābhīpsitaṃ lokam āpnoti ||(ViS_92.2) bhūmidānena ca ||(ViS_92.3) gocarmamātrām api bhuvaṃ pradāya sarvapāpebhyaḥ pūto bhavati ||(ViS_92.4) gopradānena svargalokam āpnoti ||(ViS_92.5) daśadhenuprado golokān ||(ViS_92.6) śatadhenuprado brahamalokān ||(ViS_92.7) suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti ||(ViS_92.8) viśeṣataḥ kapilām ||(ViS_92.9) dāntaṃ dhuraṃdharaṃ dattvā daśadhenuprado bhavati ||(ViS_92.10) aśvadaḥ sūryasālokyam āpnoti ||(ViS_92.11) vāsodaś candrasālokyam ||(ViS_92.12) suvarṇadānenāgnisālokyam ||(ViS_92.13) rūpyadānena rūpam ||(ViS_92.14) taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām ||(ViS_92.15) ghṛtamadhutailapradānenārogyam ||(ViS_92.16) auṣadhapradānena ||(ViS_92.17) lavaṇadānena ca lāvaṇyam ||(ViS_92.18) dhānyapradānena tṛptim ||(ViS_92.19) sasyapradānena ca ||(ViS_92.20) annadaḥ sarvam ||(ViS_92.21) dhānyapradānena saubhāgyam ||(ViS_92.22) tilapradaḥ prajām iṣṭām ||(ViS_92.23) indhanapradānena dīptāgnir bhavati ||(ViS_92.24) saṃgrāme ca sarvajayam āpnoti ||(ViS_92.25) āsanapradānena sthānam ||(ViS_92.26) śayyāpradānena bhāryām ||(ViS_92.27) upānatpradānenāśvatarīyuktaṃ ratham ||(ViS_92.28) chatrapradānena svargam ||(ViS_92.29) tālavṛntacāmarapradānenādhvasukhitvam ||(ViS_92.30) vāstupradānena nagarādhipatyam ||(ViS_92.31) yad yad iṣṭatamaṃ loke yac cāsti dayitaṃ gṛhe tat tad guṇavate deyaṃ tad evākṣayam icchatā // ViS_92.32 abrāhmaṇe dattaṃ tatsamam eva pāralaukikam ||(ViS_93.1) dviguṇaṃ brāhmaṇabruve ||(ViS_93.2) sahasraguṇaṃ prādhīte ||(ViS_93.3) anantaṃ vedapārage ||(ViS_93.4) purohitas tv ātmana eva pātram ||(ViS_93.5) svasā duhitṛjāmātaraś ca ||(ViS_93.6) na vāry api prayaccheta baiḍālavratike dvije na bakavratike pāpe nāvedavidi dharmavit // ViS_93.7 dharmadhvajī sadā lubdhaś chādmiko lokadāmbhikaḥ baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ // ViS_93.8 adhodṛṣṭir naikṛtikaḥ svārthasādhanatatparaḥ śaṭho mithyāvinītaś ca bakavrataparo dvijaḥ // ViS_93.9 ye bakavratino loke ye ca mārjāraliṅginaḥ te patanty andhatāmisre tena pāpena karmaṇā // ViS_93.10 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // ViS_93.11 pretyeha cedṛśo vipro garhyate brahmavādibhiḥ chadmanācaritaṃ yac ca vrataṃ rakṣāṃsi gacchati // ViS_93.12 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati sa liṅgināṃ haraty enas tiryagyonau prajāyate // ViS_93.13 na dānaṃ yaśase dadyān na bhayān nopakāriṇe na nṛtyagītaśīlebhyo dharmārtham iti niścitam // ViS_93.14 gṛhī valīpalitadarśane vanāśrayo bhavet ||(ViS_94.1) apatyasya cāpatyadarśane vā ||(ViS_94.2) putreṣu bhāryāṃ nikṣipya tayānugmyamāno vā ||(ViS_94.3) tatrāpy agnīn upacaret ||(ViS_94.4) aphālakṛṣṭena pañca yajñān na hāpayet ||(ViS_94.5) svādhyāyaṃ ca na jahyāt ||(ViS_94.6) brahmacaryaṃ pālayet ||(ViS_94.7) carmacīravāsāḥ syāt ||(ViS_94.8) jaṭāśmaśrulomanakhāṃś ca bibhṛyāt ||(ViS_94.9) triṣavaṇasnāyī syāt ||(ViS_94.10) kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā ||(ViS_94.11) saṃvatsaranicayī pūrvanicitam āśvayujyāṃ jahyāt ||(ViS_94.12) grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan puṭenaiva palāśena pāṇinā śakalena vā // ViS_94.13 vānaprasthas tapasā śarīraṃ śoṣayet ||(ViS_95.1) grīṣme pañcatapāḥ syāt ||(ViS_95.2) ākāśaśāyī prāvṛṣi ||(ViS_95.3) ārdravāsā hemante ||(ViS_95.4) naktāśī syāt ||(ViS_95.5) ekāntaradvyantaratryantarāśī vā syāt ||(ViS_95.6) puṣpāśī ||(ViS_95.7) phalāśī ||(ViS_95.8) śākāśī ||(ViS_95.9) parṇāśī vā ||(ViS_95.10) yavānnaṃ pakṣāntayor vā sakṛd aśnīyāt ||(ViS_95.11) cāndrāyaṇair vā varteta ||(ViS_95.12) aśmakuṭṭaḥ ||(ViS_95.13) dantolūkhaliko vā ||(ViS_95.14) tapomūlam idaṃ sarvaṃ devamānuṣikaṃ jagat tapomadhyaṃ tapo 'ntaṃ ca tapasā ca tathā dhṛtam // ViS_95.15 yad duṣcaraṃ yad durāpaṃ yad dūraṃ yac ca duṣkaram sarvaṃ tat tapasā sādhyaṃ tapo hi duratikramam // ViS_95.16 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt ||(ViS_96.1) ātmany agnīn āropya bhikṣārthaṃ grāmam iyāt ||(ViS_96.2) saptāgārikaṃ bhaikṣam ācaret ||(ViS_96.3) alābhe na vyatheta ||(ViS_96.4) na bhikṣukaṃ bhikṣeta ||(ViS_96.5) bhuktavati jane atīte pātrasaṃpāte bhaikṣam ādadyāt ||(ViS_96.6) mṛnmaye dārupātre 'lābupātre vā ||(ViS_96.7) teṣāṃ ca tasyādbhiḥ śuddhiḥ syāt ||(ViS_96.8) abhipūjitalābhād udvijeta ||(ViS_96.9) śūnyāgāraniketanaḥ syāt ||(ViS_96.10) vṛkṣamūlaniketano vā ||(ViS_96.11) na grāme dvitīyāṃ rātrim āvaset ||(ViS_96.12) kaupīnācchādanamātram eva vasanam ādadyāt ||(ViS_96.13) dṛṣṭipūtaṃ nyaset pādam ||(ViS_96.14) vastrapūtaṃ jalam ādadyāt ||(ViS_96.15) satyapūtaṃ vadet ||(ViS_96.16) manaḥpūtam ācaret ||(ViS_96.17) maraṇaṃ nābhikāmayeta jīvitaṃ ca ||(ViS_96.18) ativādāṃs titikṣeta ||(ViS_96.19) na kaṃcanāvamanyeta ||(ViS_96.20) nirāśīḥ syāt ||(ViS_96.21) nirnamaskāraḥ ||(ViS_96.22) vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ nākalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet // ViS_96.23 prāṇāyāmadhāraṇādhyānanityaḥ syāt ||(ViS_96.24) saṃsārasyānityatāṃ paśyet ||(ViS_96.25) śarīrasyāśucibhāvam ||(ViS_96.26) jarayā rūpaviparyayam ||(ViS_96.27) śārīramānasāgantukavyādhibhiś copatāpam ||(ViS_96.28) sahajaiś ca ||(ViS_96.29) nityāndhakāre garbhe vasatim ||(ViS_96.30) mūtrapurīṣamadhye ca ||(ViS_96.31) tatra ca śītoṣṇaduḥkhānubhavanam ||(ViS_96.32) janmasamaye yonisaṃkaṭanirgamanāt mahadduḥkhānubhavanam ||(ViS_96.33) bālye mohaṃ guruparavaśyatām ||(ViS_96.34) adhyayanād anekakleśam ||(ViS_96.35) yauvane ca viṣayāprāptāv amārgeṇa tadavāptau viṣayasevanān narake patanam ||(ViS_96.36) apriyair vasatiṃ priyaiś ca viprayogam ||(ViS_96.37) narake ca sumahadduḥkham ||(ViS_96.38) saṃsārasaṃsṛtau tiryagyoniṣu ca ||(ViS_96.39) evam asmin satatayāyini saṃsāre na kiṃcit sukham ||(ViS_96.40) yad api kiṃcit duḥkhābhāvāpekṣayā sukhasaṃjñaṃ tad apy anityam ||(ViS_96.41) tatsevāśaktāv alābhe vā mahadduḥkham ||(ViS_96.42) śarīraṃ cedaṃ saptadhātukaṃ paśyet ||(ViS_96.43) vasārudhiramāṃsamedo 'sthimajjāśukrātmakam ||(ViS_96.44) carmāvanaddham ||(ViS_96.45) durgandhi ca ||(ViS_96.46) malāyatanam ||(ViS_96.47) sukhaśatair api vṛtaṃ vikāri ||(ViS_96.48) prayatnād dhṛtam api vināśi ||(ViS_96.49) kāmakrodhalobhamohamadamātsaryasthānam ||(ViS_96.50) pṛthivyaptejovāyvākāśātmakam ||(ViS_96.51) asthisirādhamanīsnāyuyutam ||(ViS_96.52) rajasvalam ||(ViS_96.53) ṣaṭtvacam ||(ViS_96.54) asthnāṃ tribhiḥ śataiḥ ṣaṣtyadhikair dhāryamāṇam ||(ViS_96.55) teṣāṃ vibhāgaḥ ||(ViS_96.56) sūkṣmaiḥ saha catuḥṣaṣṭir daśanāḥ ||(ViS_96.57) viṃśatir nakhāḥ ||(ViS_96.58) pāṇipādaśalākāś ca ||(ViS_96.59) ṣaṣṭir aṅgulīnāṃ parvāṇi ||(ViS_96.60) dve pārṣṇyoḥ ||(ViS_96.61) catuṣṭayaṃ gulpheṣu ||(ViS_96.62) catvāry aratnyoḥ ||(ViS_96.63) catvāri jaṅghayoḥ ||(ViS_96.64) dve dve jānukapolayoḥ ||(ViS_96.65) ūrvaṃsayoh ||(ViS_96.66) akṣatālūṣakaśroṇiphalakeṣu ||(ViS_96.67) bhagāsthyekam ||(ViS_96.68) pṛṣṭhāsthi pañcacatvāriṃśad bhāgam ||(ViS_96.69) pañcadaśāsthīni grīvā ||(ViS_96.70) jatrvekam ||(ViS_96.71) tathā hanuḥ ||(ViS_96.72) tanmūle ca dve ||(ViS_96.73) dve lalāṭākṣigaṇḍe ||(ViS_96.74) nāsā ghanāsthikā ||(ViS_96.75) arbudaiḥ sthālakaiś ca sārdhaṃ dvāsaptatiḥ pārśvakāḥ ||(ViS_96.76) uraḥ saptadaśa ||(ViS_96.77) dvau śaṅkhakau ||(ViS_96.78) catvāri kapālāni śirasaś ceti ||(ViS_96.79) śarīre 'smin sapta sirāśatāni ||(ViS_96.80) nava snāyuśatāni ||(ViS_96.81) dhamanīśate dve ||(ViS_96.82) pañca peśīśatāni ||(ViS_96.83) kṣudradhamanīnām ekonatriṃśallakṣāṇi navaśatāni ṣaṭpañcāśaddhamanyaḥ ||(ViS_96.84) lakṣatrayaṃ śmaśrukeśakūpānām ||(ViS_96.85) saptottaraṃ marmaśatam ||(ViS_96.86) saṃdhiśate dve ||(ViS_96.87) catuṣpañcāśadromakoṭyaḥ saptaṣaṣṭiś ca lakṣāṇi ||(ViS_96.88) nābhirājo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ceti prāṇāyatanāṇi ||(ViS_96.89) bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni ||(ViS_96.90) vasā vapā avahananaṃ nābhiḥ klomā yakṛt plīhā kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānaṃ āmāśayaḥ hṛdayaṃ sthūlāntraṃ gudam udaraṃ gudakoṣṭham ||(ViS_96.91) kanīnike akṣikūṭe śaṣkulī karṇau karṇapatrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuś cety asmin śarīre sthānāni ||(ViS_96.92) śabdasparśarūparasagandhāś ca viṣayāḥ ||(ViS_96.93) nāsikālocanatvagjihvāśrotram iti buddhīndriyāṇi ||(ViS_96.94) hastau pādau pāyūpasthaṃ jihveti karmendriyāṇi ||(ViS_96.95) mano buddhir ātmā cāvyaktam itīndriyātītāḥ ||(ViS_96.96) idaṃ śarīraṃ vasudhe kṣetram ity abhidhīyate etad yo vetti taṃ prāhuḥ kṣetrajñam iti tadvidaḥ // ViS_96.97 kṣetrajñam api māṃ viddhi sarvakṣetreṣu bhāvini kṣetrakṣetrajñavijñānaṃ jñeyaṃ nityaṃ mumukṣuṇā // ViS_96.98 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaś cānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet ||(ViS_97.1) nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam ||(ViS_97.2) sarvagam atisūkṣmam ||(ViS_97.3) sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim ||(ViS_97.4) evaṃ dhyāyet ||(ViS_97.5) dhyānaniratasya ca saṃvatsareṇa yogāvirbhāvo bhavati ||(ViS_97.6) atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti, tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet ||(ViS_97.7) evaṃ puruṣadhyānam ārabheta ||(ViS_97.8) tatrāpy asamarthaḥ svahṛdayapadmasya avāṅmukhasya madhye dīpavat puruṣaṃ dhyāyet ||(ViS_97.9) tatrāpy asamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet ||(ViS_97.10) yad dhyāyati tad āpnotīti dhyānaguhyam ||(ViS_97.11) tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet ||(ViS_97.12) na ca puruṣaṃ vinā kiṃcid apy akṣaram asti ||(ViS_97.13) taṃ prāpya mukto bhavati ||(ViS_97.14) puram ākramya sakalaṃ śete yasmān mahāprabhuḥ tasmāt puruṣa ity evaṃ procyate tattvacintakaiḥ // ViS_97.15 prāgrātrāpararātreṣu yogī nityam atandritaḥ dhyāyeta puruṣaṃ viṣṇuṃ nirguṇaṃ pañcaviṃśakam // ViS_97.16 tattvātmānam agamyaṃ ca sarvatattvavivarjitam aśaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca // ViS_97.17 bahir antaś ca bhūtānām acaraṃ caram eva ca sūkṣmatvāt tadavijñeyaṃ dūrasthaṃ cāntike ca tat // ViS_97.18 avibhaktaṃ ca bhūtena vibhaktam iva ca sthitam bhūtabhavyabhavadrūpaṃ grasiṣṇu prabhaviṣṇu ca // ViS_97.19 jyotiṣām api tajjyotis tamasaḥ param ucyate jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam // ViS_97.20 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ madbhakta etadvijñāya madbhāvāyopapadyate // ViS_97.21 ity evam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca ||(ViS_98.1) bhagavan, tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī, vāyuś cakrarūpī, tejaś ca gadārūpi, ambho 'mbhoruharūpi | aham apy anenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi ||(ViS_98.2) ity evam ukto bhagavāṃs tathety uvāca ||(ViS_98.3) vasudhāpi labdhakāmā tathā cakre ||(ViS_98.4) devadevaṃ ca tuṣṭāva ||(ViS_98.5) oṃ namas te ||(ViS_98.6) devadeva ||(ViS_98.7) vāsudeva ||(ViS_98.8) ādideva ||(ViS_98.9) kāmadeva ||(ViS_98.10) kāmapāla ||(ViS_98.11) mahīpāla ||(ViS_98.12) anādimadhyanidhana ||(ViS_98.13) prajāpate ||(ViS_98.14) suprajāpate ||(ViS_98.15) mahāprajāpate ||(ViS_98.16) ūrjaspate ||(ViS_98.17) vācaspate ||(ViS_98.18) jagatpate ||(ViS_98.19) divaspate ||(ViS_98.20) vanaspate ||(ViS_98.21) payaspate ||(ViS_98.22) pṛthivīpate ||(ViS_98.23) salilapate ||(ViS_98.24) dikpate ||(ViS_98.25) mahatpate ||(ViS_98.26) marutpate ||(ViS_98.27) lakṣmīpate ||(ViS_98.28) brahmarūpa ||(ViS_98.29) brāhmaṇapriya ||(ViS_98.30) sarvaga ||(ViS_98.31) acintya ||(ViS_98.32) jñānagamya ||(ViS_98.33) puruhūta ||(ViS_98.34) puruṣṭuta ||(ViS_98.35) brahmaṇya ||(ViS_98.36) brahmapriya ||(ViS_98.37) brahmakāyika ||(ViS_98.38) mahākāyika ||(ViS_98.39) mahārājika ||(ViS_98.40) caturmahārājika ||(ViS_98.41) bhāsvara ||(ViS_98.42) mahābhāsvara ||(ViS_98.43) sapta ||(ViS_98.44) mahābhāga ||(ViS_98.45) svara ||(ViS_98.46) tuṣita ||(ViS_98.47) mahātuṣita ||(ViS_98.48) pratardana ||(ViS_98.49) parinirmita ||(ViS_98.50) aparinirmita ||(ViS_98.51) vaśavartin ||(ViS_98.52) yajña ||(ViS_98.53) mahāyajña ||(ViS_98.54) yajñayoga ||(ViS_98.55) yajñagamya ||(ViS_98.56) yajñanidhana ||(ViS_98.57) ajita ||(ViS_98.58) vaikuṇṭha ||(ViS_98.59) apāra ||(ViS_98.60) para ||(ViS_98.61) purāṇa ||(ViS_98.62) lekhya ||(ViS_98.63) prajādhara ||(ViS_98.64) citraśikhaṇḍadhara ||(ViS_98.65) yajñabhāgahara ||(ViS_98.66) puroḍāśahara ||(ViS_98.67) viśveśvara ||(ViS_98.68) viśvadhara ||(ViS_98.69) śuciśravaḥ ||(ViS_98.70) acyutārcana ||(ViS_98.71) ghṛtārciḥ ||(ViS_98.72) khaṇḍaparaśo ||(ViS_98.73) padmanābha ||(ViS_98.74) padmadhara ||(ViS_98.75) padmadhārādhara ||(ViS_98.76) hṛṣīkeśa (hṛṣīkeśa or hṛṣīkeśa ) ||(ViS_98.77) ekaśṛṅga ||(ViS_98.78) mahāvarāha ||(ViS_98.79) druhiṇa ||(ViS_98.80) acyuta ||(ViS_98.81) ananta ||(ViS_98.82) puruṣa ||(ViS_98.83) mahāpuruṣa ||(ViS_98.84) kapila ||(ViS_98.85) sāṃkhyācārya ||(ViS_98.86) viṣvaksena ||(ViS_98.87) dharma ||(ViS_98.88) dharmada ||(ViS_98.89) dharmāṅga ||(ViS_98.90) dharmavasuprada ||(ViS_98.91) varaprada ||(ViS_98.92) viṣṇo ||(ViS_98.93) jiṣṇo ||(ViS_98.94) sahiṣṇo ||(ViS_98.95) kṛṣṇa ||(ViS_98.96) puṇḍarīkākṣa ||(ViS_98.97) nārāyaṇa ||(ViS_98.98) parāyaṇa ||(ViS_98.99) jagatparāyana ||(ViS_98.100) namonama iti ||(ViS_98.101) stutvā tv evaṃ prasannena manasā pṛthivī tadā uvāca saṃmukhaṃ devīṃ labdhakāmā vasuṃdharā // ViS_98.102 dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā // ViS_99.1 unnidrakokanadacārukare vareṇye unnidrakokanadanābhigṛhītapāde unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe // ViS_99.2 nīlābjanetre tapanīyavarṇe śuklāmbare ratnavibhūṣitāṅgi candrānane sūryasamānabhāse mahāprabhāve jagataḥ pradhāne // ViS_99.3 tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca // ViS_99.4 svadhā titikṣā vasudhā pratiṣṭhā sthitiḥ sudīkṣā ca tathā sunītiḥ khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ // ViS_99.5 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhaty ayaṃ devavaro 'sitākṣi tathā sthitā tvaṃ varade tathāpi pṛcchāmy ahaṃ te vasatiṃ vibhūteḥ // ViS_99.6 ity evam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe // ViS_99.7 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ saṃsmāraṇe cāpy atha yatra cāhaṃ sthitā sadā tac chṛṇu lokadhātri // ViS_99.8 vasāmy athārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe // ViS_99.9 tathā suvarṇe vimale ca rūpye ratneṣu vastreṣv amaleṣu bhūme prāsādamālāsu ca pāṇḍurāsu devālayeṣu dhvajabhūṣiteṣu // ViS_99.10 sadyaḥ kṛte cāpy atha gomaye ca matte gajendre turage prahṛṣṭe vṛṣe tathā darpasamanvite ca vipre tathaivādhyayanaprapanne // ViS_99.11 siṃhāsane cāmalake ca bilve chatre ca śaṅkhe ca tathaiva padme dīpte hutāśe vimale ca khḍga ādarśabimbe ca tathā sthitāham // ViS_99.12 pūrṇodakumbheṣu sacāmareṣu satālavṛnteṣu vibhūṣiteṣu bhṛṅgārapātreṣu manohareṣu mṛdi sthitāhaṃ ca navoddhṛtāyām // ViS_99.13 kṣīre tathā sarpiṣi śādbale ca kṣaudre tathā dadhni puraṃdhrigātre dehe kumāryāś ca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe // ViS_99.14 śare ca saṃgrāmavinirgate ca sthitā mṛte svargasadaḥprayāte vedadhvanau cāpy atha śaṅkhaśabde svāhāsvadhāyām atha vādyaśabde // ViS_99.15 rājyābhiṣeke ca tathā vivāhe yajñe vare snātaśirasy athāpi puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu saridvarāsu // ViS_99.16 saraḥsu pūrṇeṣu tathā jaleṣu saśādvalāyāṃ bhuvi padmakhaṇḍe vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca // ViS_99.17 ācāraseviny atha śāstranitye vinītaveṣe ca tathā suveṣe suśuddhadānte malavarjite ca mṛṣṭāśane cātithipūjake ca // ViS_99.18 svadāratuṣṭe nirate ca dharme dharmotkaṭe cātyaśanād vimukte sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca // ViS_99.19 satye sthite bhūtahite niviṣṭe kṣamānvite krodhavivarjite ca svakāryadakṣe parakāryadakṣe kalyāṇacitte ca sadā vinīte // ViS_99.20 nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu amuktahastāsu sutānvitāsu suguptabhāṇḍāsu balipriyāsu // ViS_99.21 saṃmṛṣṭaveśmāsu jitendriyāsu kalivyapetāsv avilolupāsu dharmavyapekṣāsu dayānvitāsu sthitā sadāhaṃ madhusūdane ca // ViS_99.22 nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena // ViS_99.23 dharmaśāstram idaṃ śreṣṭhaṃ svayaṃ devena bhāṣitam ye dvijā dhārayiṣyanti teṣāṃ svarge gatiḥ parā // ViS_100.1 idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca jñānaṃ caiva yaśasyaṃ ca dhanasaubhāgyavardhanam // ViS_100.2 adhyetavyaṃ dhāraṇīyaṃ śrāvyaṃ śrotavyam eva ca śrāddheṣu śrāvaṇīyaṃ ca bhūtikāmair naraiḥ sadā // ViS_100.3 ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava // ViS_100.4 mayā prasannena jagaddhitārthaṃ saubhāgyam etat paramaṃ yaśasyam duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram // ViS_100.5