Viṣṇupurāṇa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_viSNupurANa-crit.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Peter Schreiner ## Contribution: Peter Schreiner ## Date of this version: 2020-07-31 ## Source: - The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Viṣṇupurāṇa-crit = ViP, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vipce_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Visnu-Purana Based on: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999. Input by Peter Schreiner TEXT WITH PADA MARKERS STRUCTURE OF REFERENCES: ViP_n,nn.nn = number of aṃśa,adhyāya.verse ViP_n,nn.nn*nn(:nn) = number of PRECEDING aṃśa,adhyāya.verse*insertion(:line [optional for insertions of more than one line]) ViP_n,nn.nn@n:nn = number of PRECEDING aṃśa,adhyāya.verse@appendix:line / = daṇḍa in metric parts | = daṇḍa in prose parts §... = interlocutors xxx = missing/illegible character ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ namo bhagavate vāsudevāya | oṃ śrīgaṇeśāya namaḥ oṃ namo nārāyaṇāya oṃ | oṃ namo kṛṣṇāya | oṃ namo bhagavate vāsudevāya | namo gaṇapataye | oṃ śrīkṛṣṇaḥ | jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana namas te 'stu hṛṣīkeśa mahāpuruṣa pūrvaja // ViP_1,1.0*1 sadakṣaraṃ brahma ya īśvaraḥ pumān guṇormisṛṣṭisthitikālasaṃlayaḥ pradhānabuddhyādijagatprapañcasūḥ sa no 'stu viṣṇur matibhūtimuktidaḥ // ViP_1,1.0*2 praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca guruṃ praṇamya vakṣyāmi purāṇaṃ vedasaṃmitam // ViP_1,1.0*3 itihāsapurāṇajñaṃ vedavedāṅgapāragam dharmaśāstrāditattvajñaṃ vasiṣṭhatanayātmajam // ViP_1,1.0*4 svasti śrīgurugaṇeśabhāratīsvarūpiṇe śrīnārāyaṇāya namaḥ | samastacetobhimatārthasiddhaye gaṇaiḥ surāṇām api saṃstutau yaḥ aśeṣavighnendhanajātavedasaṃ namāmi taṃ śuddhadhiyaṃ gaṇādhipam // ViP_1,1.0*5 padmāsanaṃ padmasamānanaṃ ca padmasya yoniś caturānanaṃ ca ṣaḍaṅgavedaiś ca vibhūṣitāṅgaṃ pitāmahaṃ taṃ praṇato 'smi nityam // ViP_1,1.0*6 .... .... .... .tātmane [lacuna] itihāsapurāṇānām ādikartre namo namaḥ // ViP_1,1.0*7 kṛtvā tan narasiṃharūpam atulaṃ lokatrayavyāpi yad vyālaṃ visphuṭacārukesarasaṭāsaṃghātaramyākṛtiḥ vakṣo vajraśilāsamūhakaṭhinaṃ vistāri devadviṣo bhinnaṃ yena nakhair mudes tu bhagavān devaḥ sa vaḥ keśavaḥ // ViP_1,1.0*8 oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ | jayati kamalodaravapuḥ kama[la]mukhaḥ kamalagarbhasaṃbhūtaḥ / suranamitacaraṇakamalaḥ kamalāsanasaṃsthito brahmā // ViP_1,1.0*9* jayati jalabhāragarbhitanilāmbudanīlavapuḥ / mandaragiriparivartanaviṣamaśilālāñchano vibhuḥ // ViP_1,1.0*10* jayati śaśikhaṇḍamaṇḍitavikaṭajaṭāmukuṭasaṃkaṭalalāṭam / sphuṭadaśanakiraṇavikasitamukhakamalacatuṣṭayaṃ śaṃbhoḥ // ViP_1,1.0*11* śrīgaṇeśāya namaḥ oṃ namo bhagavate śrīvāsudevāya | oṃ | oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ | oṃ | śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam prasannavadanaṃ dhyāyet sarvavighnopaśāntaye // ViP_1,1.0*12 agajānanapadmārkaṃ gajānanam aharniśam anekadantaṃ bhaktānām ekadantam upāsmahe // ViP_1,1.0*13 yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsana ya brahmācyutaśaṃkaraprabhṛtibhir devaiḥ sadā pūjitā sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā // ViP_1,1.0*14 oṃ | yasmād idaṃ jagad ajāyata yatra tiṣṭhaty ante samastam idaṃ astam upaiti yatra / tasmai namaḥ sadasadādivikalpaśūnya caitanyamātravapuṣe puruṣottamāya // ViP_1,1.0*15* tattvena yaś ca dadhadīśvaratatsvabhāva bhogāpavargatadupāyagatīr udāraḥ / saṃdarśayan niramimīta purāṇaratnaṃ tasmai namo munivarāya parāśarāya // ViP_1,1.0*16* aṃśaiḥ ṣaḍbhiḥ samākīṇam aṅgair vedam ivāparam purāṇaṃ vaiṣṇavaṃ cakre yas tam vande parāśaram // ViP_1,1.0*17 oṃ śrīviṣṇave namaḥ | śrīmahāgaṇapataye namaḥ | avighnam astu | paṅkeruhākṣāya bhavauṣadhāya bhaktārtināśāya parāt parāya tārkṣyādhirūḍhāya sukhapradāya akṣmīvarāhāya namaḥ parasmai // ViP_1,1.0*18 hariḥ oṃ viṣṇupurāṇaṃ saṃputaṃ ārambhaṃ śubham astu avighnam astu śrīśriyai nmaḥ [namaḥ] śrīhayagrīvāya nmaḥ [namaḥ] śrīrāmacandrāya parasmai brahmaṇe nmaḥ [namaḥ] hariḥ oṃ avighnam astu | śrīgaṇeśāya namaḥ avighnena parisamāptir astu | yasyāsīt prapitāmaho guṇanidher devaḥ purāṇo jagat sṛṣṭā yasya pitāmaho matimatāṃ śreṣṭho vasiṣṭhaḥ pitā śaktir yasya jagaddhitāya bhagavān vyāso hariḥ putratāṃ yāto yasya parāśaraṃ tam atulam vandāmahe nirmalam // ViP_1,1.0*19 parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam maitreyaḥ paripapraccha praṇipatyābhivādya ca // ViP_1,1.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam // ViP_1,1.2 tvatprasādān muniśreṣṭha mām anye nākṛtaśramam vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ // ViP_1,1.3 so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // ViP_1,1.4 yanmayaṃ ca jagad brahman yataś caitac carācaram līnam āsīd yathā yatra layam eṣyati yatra ca // ViP_1,1.5 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ // ViP_1,1.6 sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca // ViP_1,1.7 kalpān kalpavikalpāṃś ca caturyugavikalpitān kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ // ViP_1,1.8 devarṣipārthivānāṃ ca caritaṃ yan mahāmune vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam // ViP_1,1.9 dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana // ViP_1,1.10 brahman prasādapravaṇaṃ kuruṣva mayi mānasam yenāham etaj jānīyāṃ tvatprasādān mahāmune // ViP_1,1.11 sādhu maitreya dharmajña smārito 'smi purātanam pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha // ViP_1,1.12 viśvāmitraprayuktena rakṣasā bhakṣito mayā śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ // ViP_1,1.13 tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ // ViP_1,1.14 tataḥ saṃkṣīyamāṇeṣu teṣu rakṣaḥsv aśeṣataḥ mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ // ViP_1,1.15 alam atyantakopena tāta manyum imaṃ jahi rākṣasā nāparādhyante pitus te vihitaṃ tathā // ViP_1,1.16 mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān // ViP_1,1.17 saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ // ViP_1,1.18 svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ varjayanti sadā krodhaṃ tāta mā tadvaśo bhava // ViP_1,1.19 alaṃ niśācarair dagdhair dīnair anaparādhibhiḥ satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ // ViP_1,1.20 evaṃ tātena tenāham anunīto mahātmanā upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt // ViP_1,1.21 tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ saṃprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ // ViP_1,1.22 pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ mām uvāca mahābhāgo maitreya pulahāgrajaḥ // ViP_1,1.23 vaire mahati yad vākyād guror asyāśritā kṣamā tvayā tasmāt samastāni bhavāñ chāstrāṇi vetsyati // ViP_1,1.24 saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram // ViP_1,1.25 purāṇasaṃhitākartā bhavān vatsa bhaviṣyati devatāpāramārthyaṃ ca yathāvad vetsyate bhavān // ViP_1,1.26 pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ matprasādād asaṃdigdhā tava vatsa bhaviṣyati // ViP_1,1.27 tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ pulastyena yad uktaṃ te sarvam etad bhaviṣyati // ViP_1,1.28 iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama // ViP_1,1.29 so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham // ViP_1,1.30 viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ // ViP_1,1.31 mitrāputravaco niśamya sakalaṃ smṛtvātmanas tad varam satraṃ caiva nivāritaṃ sa sumahābhāgo 'bhavat tāraṇam kṛtvā vaiṣṇavam uttamaṃ munivaraṃ maitreyam adhyāpayat tattvārthapratipādanaṃ pravadatāṃ sarvārthadaṃ śṛṇvatām // ViP_1,1.31*20 [[iti śrīviṣṇupurāṇe prathame 'ṃśe prathamo 'dhyāyaḥ ]] avikārāya śuddhāya nityāya paramātmane sadaikarūparūpāya viṣṇave sarvajiṣṇave // ViP_1,2.1 namo hiraṇyagarbhāya haraye śaṃkarāya ca vāsudevāya tārāya sargasthityantakāriṇe // ViP_1,2.2 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ avyaktavyaktarūpāya viṣṇave muktihetave // ViP_1,2.3 sargasthitivināśānāṃ jagato yo jaganmayaḥ mūlabhūto namas tasmai viṣṇave paramātmane // ViP_1,2.4 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām praṇamya sarvabhūtastham acyutaṃ puruṣottamam // ViP_1,2.5 jñānasvarūpam atyantanirmalaṃ paramārthataḥ tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // ViP_1,2.6 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum praṇamya jagatām īśam ajam akṣayam avyayam // ViP_1,2.7 kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // ViP_1,2.8 taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe sārasvatāya tenāpi mama sārasvatena ca // ViP_1,2.9 paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ // ViP_1,2.10 apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam // ViP_1,2.11 sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate // ViP_1,2.12 tad brahma paramaṃ nityam ajam akṣayam avyayam ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam // ViP_1,2.13 tad eva sarvam evaitad vyaktāvyaktasvarūpavat tathā puruṣarūpeṇa kālarūpeṇa ca sthitam // ViP_1,2.14 parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija vyaktāvyakte tathaivānye rūpe kālas tathāparam // ViP_1,2.15 pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat paśyanti sūrayaḥ śuddhaṃ tad viṣṇoḥ paramaṃ padam // ViP_1,2.16 pradhānapuruṣavyaktakālās tu pravibhāgaśaḥ rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ // ViP_1,2.17 vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya // ViP_1,2.18 avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā // ViP_1,2.19 akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam // ViP_1,2.20 triguṇaṃ taj jagadyonir anādiprabhavāvyayam tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu // ViP_1,2.21 vedavādavido vidvan niyatā brahmavādinaḥ paṭhanti caitam evārthaṃ pradhānapratipādakam // ViP_1,2.22 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt // ViP_1,2.23 viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam // ViP_1,2.24 prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ // ViP_1,2.25 anādir bhagavān kālo nānto 'sya dvija vidyate avyucchinnās tatas tv ete sargasthityantasaṃyamāḥ // ViP_1,2.26 guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite kālasvarūpaṃ tad viṣṇor maitreya parivartate // ViP_1,2.27 kālasvarūparūpaṃ tad viṣṇor maitreya vartate // ViP_1,2.27*21 tatas tat paramaṃ brahma paramātmā jaganmayaḥ sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ // ViP_1,2.28 pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ kṣobhayām āsa saṃprāpte sargakāle vyayāvyayau // ViP_1,2.29 yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate manaso nopakartṛtvāt tathāsau parameśvaraḥ // ViP_1,2.30 sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ // ViP_1,2.31 vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ // ViP_1,2.32 guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama // ViP_1,2.33 pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot sāttviko rājasaś caiva tāmasaś ca tridhā mahān pradhānatattvena samaṃ tvacā bījam ivāvṛtam // ViP_1,2.34 vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ trividho 'yam ahaṃkāro mahattattvād ajāyata // ViP_1,2.35 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune yathā pradhānena mahān mahatā sa tathāvṛtaḥ // ViP_1,2.36 bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam // ViP_1,2.37 śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha // ViP_1,2.38 balavān abhavad vāyus tasya sparśo guṇo mataḥ ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot // ViP_1,2.39 tato vāyur vikurvāṇo rūpamātraṃ sasarja ha jyotir utpadyate vāyos tad rūpaguṇam ucyate // ViP_1,2.40 sparśamātras tato vāyū rūpamātraṃ samāvṛṇot jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha // ViP_1,2.41 saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot // ViP_1,2.42 vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ // ViP_1,2.43 tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā tanmātrāṇy aviśeṣāṇi aviśeṣās tato hi te // ViP_1,2.44 na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt // ViP_1,2.45 taijasānīndriyāṇy āhur devā vaikārikā daśa ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ // ViP_1,2.46 tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija // ViP_1,2.47 pāyūpasthau karau pādau vāk ca maitreya pañcamī visargaśilpagatyukti karma teṣāṃ ca kathyate // ViP_1,2.48 ākāśavāyutejāṃsi salilaṃ pṛthivī tathā śabdādibhir guṇair brahman saṃyuktāny uttarottaraiḥ // ViP_1,2.49 śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ // ViP_1,2.50 nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ // ViP_1,2.51 sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ ekasaṃghātalakṣyāś ca saṃprāpyaikyam aśeṣataḥ // ViP_1,2.52 puruṣādhiṣṭhitatvāc ca avyaktānugraheṇa ca mahadādyā viśeṣāntā hy aṇḍam utpādayanti te // ViP_1,2.53 tat krameṇa vivṛddhaṃ tu jalabudbudavat samam bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam // ViP_1,2.54 tatrāvyaktasvarūpo 'sau vyaktarūpī jagatpatiḥ viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ // ViP_1,2.55 merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ // ViP_1,2.56 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ // ViP_1,2.57 vārivahnyanilākāśais tato bhūtādinā bahiḥ vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā // ViP_1,2.58 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam nālikeraphalasyāntar bījaṃ bāhyadalair iva // ViP_1,2.59 juṣan rajoguṇaṃ tatra svayaṃ viśveśvaro hariḥ brahmā bhūtvāsya jagato visṛṣṭau saṃpravartate // ViP_1,2.60 sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ // ViP_1,2.61 tamoudrekī ca kalpānte rudrarūpī janārdanaḥ maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ // ViP_1,2.62 saṃbhakṣayitvā bhūtāni jagaty ekārṇavīkṛte nāgaparyaṅkaśayane śete 'sau parameśvaraḥ // ViP_1,2.63 prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk // ViP_1,2.64 sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ // ViP_1,2.65 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ // ViP_1,2.66 pṛthivy āpas tathā tejo vāyur ākāśam eva ca sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yaj jagat // ViP_1,2.67 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ sargādikaṃ tato 'syaiva bhūtastham upakārakam // ViP_1,2.68 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ // ViP_1,2.69 [[iti śrīviṣṇupurāṇe prathame 'ṃśe dvitīyo 'dhyāyaḥ ]] nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ kathaṃ sargādikartṛtvaṃ brahmaṇo 'bhyupagamyate // ViP_1,3.1 śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā // ViP_1,3.2 tan nibodha yathā sarge bhagavān saṃpravartate nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ // ViP_1,3.3 utpannaḥ procyate vidvan nitya evopacārataḥ // ViP_1,3.4 nijena tasya mānena āyur varṣaśataṃ smṛtam tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate // ViP_1,3.5 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha tena tasya nibodha tvaṃ parimāṇopapādanam // ViP_1,3.6 anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama // ViP_1,3.7 kāṣṭhā pañcadaśākhyātā nimeṣā munisattama kāṣṭhātriṃśat kalā triṃśat kalā mauhūrtiko vidhiḥ // ViP_1,3.8 tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // ViP_1,3.9 taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam // ViP_1,3.10 divyair varṣasahasrais tu kṛtatretādisaṃjñitam caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me // ViP_1,3.11 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ // ViP_1,3.12 tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ // ViP_1,3.13 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ // ViP_1,3.14 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam procyate tatsahasraṃ ca brahmaṇo divasaṃ mune // ViP_1,3.15 brahmaṇo divase brahman manavas tu caturdaśa bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu // ViP_1,3.16 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ ekakāle hi sṛjyante saṃhriyante ca pūrvavat // ViP_1,3.17 caturyugāṇāṃ saṃkhyātā sādhikā hy ekasaptatiḥ manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama // ViP_1,3.18 aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam dvāpañcāśat tathānyāni sahasrāṇy adhikāni tu // ViP_1,3.19 triṃśatkoṭyas tu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija saptaṣaṣṭis tathānyāni niyutāni mahāmune // ViP_1,3.20 dvicatvāriṃśatā yukta śatenāpy adhikās tathā // ViP_1,3.20*22:1 divyāhnaḥ pañcasāhasramāsā daśa dināṣṭakam // ViP_1,3.20*22:2 catur yāmā muhūrtau dvāv aṣṭāv api kalās tathā // ViP_1,3.20*22:3 kāṣṭā saptadaśa dvau ca nimeṣau tadanantaram // ViP_1,3.20*22:4 daivasyaikanimeṣasya saptamo bhāga iṣyate // ViP_1,3.20*22:5 mānuṣābdās tu lakṣyāṇi tathāṣṭādaśa tatparam // ViP_1,3.20*22:6 sahasram aṣṭāviṃśatyā yutāś cābdā catuḥśatī // ViP_1,3.20*22:7 caturviṃśed ahorātre yutā māsāś ca ṣaṭ tathā // ViP_1,3.20*22:8 nāḍyo dvādaśa tāvatyaḥ kalāś ca tadanantaram // ViP_1,3.20*22:9 pañcaviṃśati kāṣṭāś ca nimeṣā daśasāyikā // ViP_1,3.20*22:10 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija // ViP_1,3.21 caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam brāhmo naimittiko nāma tasyānte pratisaṃcaraḥ // ViP_1,3.22 tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam janaṃ prayānti tāpārtā maharlokanivāsinaḥ // ViP_1,3.23 ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ // ViP_1,3.24 janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ // ViP_1,3.25 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat śataṃ hi tasya varṣāṇāṃ paramāyur mahātmanaḥ // ViP_1,3.26 ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ // ViP_1,3.27 dvitīyasya parārdhasya vartamānasya vai dvija vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ // ViP_1,3.28 [[iti śrīviṣṇupurāṇe prathame 'ṃśe tṛtīyo 'dhyāyaḥ ]] brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā sasarja sarvabhūtāni tad ācakṣva mahāmune // ViP_1,4.1 prajāḥ sasarja bhagavān brahmā nārāyaṇātmakaḥ prajāpatipatir devo yathā tan me niśāmaya // ViP_1,4.2 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata // ViP_1,4.3 nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ // ViP_1,4.4 imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // ViP_1,4.5 āpo nārā iti proktā āpo vai narasūnavaḥ ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // ViP_1,4.6 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ // ViP_1,4.7 akarot sa tanūm anyāṃ kalpādiṣu yathā purā matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ // ViP_1,4.8 vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ // ViP_1,4.9 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ praviveśa tadā toyam ātmādhāro dharādharaḥ // ViP_1,4.10 nirīkṣya taṃ tadā devī pātālatalam āgatam tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā // ViP_1,4.11 namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā // ViP_1,4.12 tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana tathānyāni ca bhūtāni gaganādīny aśeṣataḥ // ViP_1,4.13 namas te paramātmātman puruṣātman namo 'stu te pradhānavyaktabhūtāya kālabhūtāya te namaḥ // ViP_1,4.14 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk // ViP_1,4.15 saṃbhakṣayitvā sakalaṃ jagaty ekārṇavīkṛte śeṣe tvam eva govinda cintyamāno manīṣibhiḥ // ViP_1,4.16 bhavato yat paraṃ rūpaṃ tan na jānāti kaścana avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ // ViP_1,4.17 tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ vāsudevam anārādhya ko mokṣaṃ samavāpsyati // ViP_1,4.18 yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava // ViP_1,4.19 tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā mādhavīm iti loko 'yam abhidhatte tato hi mām // ViP_1,4.20 jayākhilajñānamaya jaya sthūlamayāvyaya jayānanta jayāvyakta jaya vyaktamaya prabho parāparātman viśvātmañ jaya yajñapate 'nagha // ViP_1,4.21 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāras tvam agnayaḥ tvaṃ vedās tvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare // ViP_1,4.22 sūryādayo grahās tārā nakṣatrāṇy akhilāni ca mūrtāmūrtam adṛśyaṃ ca dṛśyaṃ ca puruṣottama // ViP_1,4.23 tathaiva māyayā sarvaṃ tvatto 'ham iva dṛśyate // ViP_1,4.23*23 yac coktaṃ yac ca naivoktaṃ mayātra parameśvara tat sarvaṃ tvaṃ namas tubhyaṃ bhūyo bhūyo namo namaḥ // ViP_1,4.24 evaṃ saṃstūyamānas tu pṛthivyā pṛthivīdharaḥ sāmasvaradhvaniḥ śrīmāñ jagarja parighargharam // ViP_1,4.25 tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān // ViP_1,4.26 uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam // ViP_1,4.27 prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti // ViP_1,4.28 nārāyaṇasyāpi tanur viśanti ... // ViP_1,4.28*24 uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti // ViP_1,4.29 taṃ tuṣṭuvus toṣaparītacetaso loke jane ye nivasanti yoginaḥ sanandanādyā natinamrakandharā dharādharaṃ dhīrataroddhatekṣaṇam // ViP_1,4.30 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam // ViP_1,4.31 pādeṣu vedās tava yūpadaṃṣṭra danteṣu yajñāś citayaś ca vaktre hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva // ViP_1,4.32 vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva // ViP_1,4.33 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda // ViP_1,4.34 padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya // ViP_1,4.35 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te vigāhataḥ padmavanaṃ vilagnaṃ sarojinīpatram ivoḍhapaṅkam // ViP_1,4.36 dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam // ViP_1,4.37 paramārthas tvam evaiko nānyo 'sti jagataḥ pate tavaiṣa mahimā yena vyāptam etac carācaram // ViP_1,4.38 yad etad dṛśyate mūrtam etaj jñānātmanas tava bhrāntijñānena paśyanti jagadrūpam ayoginaḥ // ViP_1,4.39 jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave // ViP_1,4.40 ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat jñānātmakaṃ prapaśyanti tvadrūpaṃ parameśvara // ViP_1,4.41 prasīda sarvasarvātman bhavāya jagatām imām uddharorvīm ameyātmañ śaṃ no dehy abjalocana // ViP_1,4.42 sattvodrikto 'si bhagavan govinda pṛthivīm imām samuddhara bhavāyeśa śaṃ no dehy abjalocana // ViP_1,4.43 sargapravṛttir bhavato jagatām upakāriṇī bhavatv eṣā namas te 'stu śaṃ no dehy abjalocana // ViP_1,4.44 evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave // ViP_1,4.45 tasyopari jalaughasya mahatī naur iva sthitā vitatatvāt tu dehasya na mahī yāti saṃplavam // ViP_1,4.46 tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn yathāvibhāgaṃ bhagavān anādiḥ sarvasaṃbhavaḥ // ViP_1,4.47 prāksargadagdhān akhilān parvatān pṛthivītale amoghena prabhāvena sasarjāmoghavāñchitaḥ // ViP_1,4.48 bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham bhūrādyāṃś caturo lokān pūrvavat samakalpayat // ViP_1,4.49 brahmarūpadharo devas tato 'sau rajasā vṛtaḥ cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ // ViP_1,4.50 nimittamātram evāsau sṛjyānāṃ sargakarmaṇi pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // ViP_1,4.51 nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām // ViP_1,4.52 [[iti śrīviṣṇupurāṇe prathame 'ṃśe caturtho 'dhyāyaḥ ]] yathā sasarja devo 'sau devarṣipitṛdānavān manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ // ViP_1,5.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt // ViP_1,5.2 maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ yathā sasarja devo 'sau devādīn akhilān vibhuḥ // ViP_1,5.3 sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā abuddhipūrvakaḥ sargaḥ prādurbhūtas tamomayaḥ // ViP_1,5.4 tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // ViP_1,5.5 pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ // ViP_1,5.6 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam // ViP_1,5.7 taṃ dṛṣṭvāsādhakaṃ sargam amanyad aparaṃ punaḥ // ViP_1,5.8 tasyābhidhyāyataḥ sargaṃ tiryaksroto 'bhyavartata yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ // ViP_1,5.9 paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ // ViP_1,5.10 ahaṃkṛtā ahaṃmānā aṣṭāviṃśadvadhātmakāḥ antaḥprakāśās te sarve āvṛtāś ca parasparam // ViP_1,5.11 tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat ūrdhvasrotas tṛtīyas tu sāttvikordhvam avartata // ViP_1,5.12 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ // ViP_1,5.13 tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā // ViP_1,5.14 tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān // ViP_1,5.15 tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ prādurbhūtas tadāvyaktād arvāksrotas tu sādhakaḥ // ViP_1,5.16 yasmād arvāg vyavartanta tato 'rvāksrotasas tu te te ca prakāśabahulās tamoudriktā rajo'dhikāḥ // ViP_1,5.17 tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te // ViP_1,5.18 pañcamo 'nugrahaḥ sargaḥ sa caturdhā vyavasthitaḥ // ViP_1,5.18*25:1 viparyayeṇa cāśaktyā siddhyā tuṣṭyā tathaiva ca // ViP_1,5.18*25:2 nivṛttaṃ vartamānaṃ ca sarve jānanti vai punaḥ // ViP_1,5.18*25:3 bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate // ViP_1,5.18*25:4 te parigrāhiṇaḥ sarge saṃvibhāganatāḥ sadā // ViP_1,5.18*25:5 krodhanāś cāpy aśīlāś ca jñeyā bhūtādikās tu te // ViP_1,5.18*25:6 ity ete kathitāḥ sargāḥ ṣaḍ atra munisattama prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ // ViP_1,5.19 tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ // ViP_1,5.20 ity eṣa prākṛtaḥ sargaḥ saṃbhūto buddhipūrvakaḥ mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ // ViP_1,5.21 pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ // ViP_1,5.22 tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // ViP_1,5.23 aṣṭamo 'nugrahaḥ sargaḥ sāttvikas tāmasaś ca saḥ pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ // ViP_1,5.24 prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ ity ete vai samākhyātā nava sargāḥ prajāpateḥ // ViP_1,5.25 prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ sṛjato jagadīśasya kim anyac chrotum icchasi // ViP_1,5.26 saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā vistarāc chrotum icchāmi tvatto munivarottama // ViP_1,5.27 karmabhir bhāvitāḥ pūrvaiḥ kuśalākuśalais tu tāḥ khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ // ViP_1,5.28 sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ // ViP_1,5.29 tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam sisṛkṣur ambhāṃsy etāni svam ātmānam ayūyujat // ViP_1,5.30 yuktātmanas tamomātrā udriktābhūt prajāpateḥ sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ // ViP_1,5.31 utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum sā tu tyaktā tatas tena maitreyābhūd vibhāvarī // ViP_1,5.32 sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija // ViP_1,5.33 tyaktā sāpi tanus tena sattvaprāyam abhūd dinam tato hi balino rātrāv asurā devatā divā // ViP_1,5.34 sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum pitṛvan manyamānasya pitaras tasya jajñire // ViP_1,5.35 utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā // ViP_1,5.36 rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ rajomātrotkaṭā jātā manuṣyā dvijasattama // ViP_1,5.37 tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ jyotsnā samabhavat sāpi prāksaṃdhyā yābhidhīyate // ViP_1,5.38 jyotsnāgame tu balino manuṣyāḥ pitaras tathā maitreya saṃdhyāsamaye tasmād ete bhavanti vai // ViP_1,5.39 jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu // ViP_1,5.40 rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ // ViP_1,5.41 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum // ViP_1,5.42 maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt // ViP_1,5.43 apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ // ViP_1,5.44 sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame varṇena kapiśenogrā bhūtās te piśitāśanāḥ // ViP_1,5.45 dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt pibanto jajñire vācaṃ gandharvās tena te dvija // ViP_1,5.46 etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat // ViP_1,5.47 avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ // ViP_1,5.48 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān uṣṭrān aśvatarāṃś caiva nyaṅkūn anyāś ca jātayaḥ // ViP_1,5.49 oṣadhyaḥ phalamūlinyo romabhyas tasya jajñire tretāyugamukhe brahmā kalpasyādau dvijottama sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare // ViP_1,5.50 gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ etān grāmyān paśūn āhur āraṇyāṃś ca nibodha me // ViP_1,5.51 śvāpado dvikhuro hastī vānaraḥ pakṣipañcamāḥ audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ // ViP_1,5.52 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt // ViP_1,5.53 yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā bṛhat sāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt // ViP_1,5.54 sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā vairūpam atirātraṃ ca paścimād asṛjan mukhāt // ViP_1,5.55 ekaviṃśam atharvāṇam āptoryāmāṇam eva ca anuṣṭubhaṃ sa vairājam uttarād asṛjan mukhāt // ViP_1,5.56 uccāvacāni bhūtāni gātrebhyas tasya jajñire devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ // ViP_1,5.57 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān // ViP_1,5.58 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam // ViP_1,5.59 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ // ViP_1,5.60 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte tadbhāvitāḥ prapadyante tasmāt tat tasya rocate // ViP_1,5.61 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ nānātvaṃ viniyogāṃś ca dhātaivaṃ vyasṛjat svayam // ViP_1,5.62 nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam vedaśabdebhya evādau devādīnāṃ cakāra saḥ // ViP_1,5.63 ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai yathā niyogayogyāni sarveṣām api so 'karot // ViP_1,5.64 yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye dṛśyante tāni tāny eva tathā bhāvā yugādiṣu // ViP_1,5.65 karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ // ViP_1,5.66 [[iti śrīviṣṇupurāṇe prathame 'ṃśe pañcamo 'dhyāyaḥ ]] arvāksrotas tu kathito bhavatā yas tu mānuṣaḥ brahman vistarato brūhi brahmā tam asṛjad yathā // ViP_1,6.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune yac ca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām // ViP_1,6.2 satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ // ViP_1,6.3 vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan rajasā tamasā caiva samudriktās tathorutaḥ // ViP_1,6.4 padbhyām anyāḥ prajā brahmā sasarja dvijasattama tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ // ViP_1,6.5 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ // ViP_1,6.6 yajñaniṣpattaye sarvam etad brahmā cakāra vai cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam // ViP_1,6.7 yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ // ViP_1,6.8 niṣpādyante narais tais tu svakarmābhirataiḥ sadā viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ // ViP_1,6.9 svargāpavargau mānuṣyāt prāpnuvanti narā mune yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija // ViP_1,6.10 prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau samyakchraddhāḥ samācārapravaṇā munisattama // ViP_1,6.11 yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ śuddhāntaḥkaraṇāḥ śuddhāḥ sarvānuṣṭhānanirmalāḥ // ViP_1,6.12 śuddhe ca tāsāṃ manasi śuddhe 'ntaḥsaṃsthite harau śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam // ViP_1,6.13 tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ sa pātayaty aghaṃ ghoram alpam alpālpasāravat // ViP_1,6.14 adharmabījam udbhūtaṃ tamolobhasamudbhavam prajāsu tāsu maitreya rāgādikam asādhakam // ViP_1,6.15 tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ // ViP_1,6.16 tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ // ViP_1,6.17 tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat // ViP_1,6.18 gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu śītātapādibādhānāṃ praśamāya mahāmate // ViP_1,6.19 pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām // ViP_1,6.20 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ priyaṃgavo hy udārāś ca koradūṣāḥ satīnakāḥ // ViP_1,6.21 māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ // ViP_1,6.22 ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa // ViP_1,6.23 vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ priyaṃgusaptamā hy etā aṣṭamās tu kulatthakāḥ // ViP_1,6.24 śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ tathā veṇuyavāḥ proktās tadvan markaṭakā mune // ViP_1,6.25 grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ // ViP_1,6.26 etāś ca saha yajñena prajānāṃ kāraṇaṃ param parāvaravidaḥ prājñās tato yajñān vitanvate // ViP_1,6.27 ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam // ViP_1,6.28 yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam // ViP_1,6.29 vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat tat sarvaṃ nindamānās te yajñavyāsedhakāriṇaḥ // ViP_1,6.30 pravṛttimārgavyucchittikāriṇo vedanindakāḥ durātmāno durācārā babhūvuḥ kuṭilāśayāḥ // ViP_1,6.31 saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ maryādāṃ sthāpayām āsa yathāsthānaṃ yathāguṇam // ViP_1,6.32 varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām // ViP_1,6.33 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām sthānam aindraṃ kṣatriyāṇāṃ saṃgrāmeṣv anivartinām // ViP_1,6.34 vaiśyānāṃ mārutaṃ sthānaṃ svadharmaniratātmanām gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām // ViP_1,6.35 aṣṭāśītisahasrāṇi munīnām ūrdhvaretasām smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām // ViP_1,6.36 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam // ViP_1,6.37 yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam // ViP_1,6.38 ekāntinaḥ sadā brahmadhyāyino yogino hi ye teṣāṃ tat paramaṃ sthānaṃ yad vai paśyanti sūrayaḥ // ViP_1,6.39 gatvā gatvā nivartante candrasūryādayo grahāḥ adyāpi na nivartante dvādaśākṣaracintakāḥ // ViP_1,6.40 tāmisram andhatāmisraṃ mahārauravarauravau asipatravanaṃ ghoraṃ kālasūtram avīcimat // ViP_1,6.41 vinindakānāṃ vedasya yajñavyāsedhakāriṇām sthānam etat samākhyātaṃ svadharmatyāginaś ca ye // ViP_1,6.42 [[iti śrīviṣṇupurāṇe prathame 'ṃśe ṣaṣṭho 'dhyāyaḥ ]] tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha kṣetrajñāḥ samavartanta gātrebhyas tasya dhīmataḥ // ViP_1,7.1 te sarve samavartanta ye mayā prāg udāhṛtāḥ devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ // ViP_1,7.2 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca // ViP_1,7.3 yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ tadānyān mānasān putrān sadṛśān ātmano 'sṛjat // ViP_1,7.4 bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān // ViP_1,7.5 nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ // ViP_1,7.6 khyātiṃ bhūtiṃ ca saṃbhūtiṃ kṣamāṃ prītiṃ tathaiva ca // ViP_1,7.6*26:1 sannatiṃ ca tathaivorjām anasūyāṃ tathaiva ca // ViP_1,7.6*26:2 prasūtiṃ ca tataḥ sṛṣṭvā dadau teṣāṃ mahātmanām // ViP_1,7.6*26:3 patnyo bhavadhvam ity uktvā teṣām eva tu dattavān // ViP_1,7.6*26:4 sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā na te lokeṣv asajjanta nirapekṣāḥ prajāsu te // ViP_1,7.7 sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ // ViP_1,7.8 tasya krodhasamudbhūtaṃ jvālāmālāvidīpitam brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune // ViP_1,7.9 bhrukuṭīkuṭilāt tasya lalāṭāt krodhadīpitāt samutpannas tadā rudro madhyāhnārkasamaprabhaḥ ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān // ViP_1,7.10 vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ // ViP_1,7.11 tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ // ViP_1,7.12 saumyāsaumyais tathā śānta(a)śāntaiḥ strītvaṃ ca sa prabhuḥ bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ // ViP_1,7.13 tato brahmātmasaṃbhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ ātmānam eva kṛtavān prājāpatye manuṃ dvija // ViP_1,7.14 śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ // ViP_1,7.15 tasmāc ca puruṣād devī śatarūpā vyajāyata priyavratottānapādau prasūtyākūtisaṃjñitam kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam // ViP_1,7.16 dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ putro yajño mahābhāga dampatyor mithunaṃ tataḥ // ViP_1,7.17 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire yāmā iti samākhyātā devāḥ svāyambhuve manau // ViP_1,7.18 prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā sasarja kanyās tāsāṃ tu samyaṅ nāmāni me śṛṇu // ViP_1,7.19 śraddhā lakṣmīr dhṛtis tuṣṭir puṣṭir medhā kriyā tathā buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī // ViP_1,7.20 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // ViP_1,7.21 khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā sannatiś cānasūyā ca ūrjā svāhā svadhā tathā // ViP_1,7.22 bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ pulastyaḥ pulahaś caiva kratuś carṣivaras tathā // ViP_1,7.23 atrir vasiṣṭho vahniś ca pitaraś ca yathākramam khyātyādyā jagṛhuḥ kanyā munayo munisattama // ViP_1,7.24 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata // ViP_1,7.25 medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata // ViP_1,7.26 sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata // ViP_1,7.27 hiṃsā bhāryā tv adharmasya tayor jajñe tathānṛtam kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca // ViP_1,7.28 māyā ca vedanā caiva mithunaṃ tv idam etayoḥ tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // ViP_1,7.29 vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire // ViP_1,7.30 duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ // ViP_1,7.31 raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja nityapralayahetutvaṃ jagato 'sya prayānti vai // ViP_1,7.32 dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ jagaty atra mahābhāga nityaṃ sargasya hetavaḥ // ViP_1,7.33 manavo manuputrāś ca bhūpā vīryadharāś ca ye sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ // ViP_1,7.34 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām // ViP_1,7.35 sargasthitivināśāṃś ca bhagavān madhusūdanaḥ tais tai rūpair acintyātmā karoty avyāhatān vibhuḥ // ViP_1,7.36 naimittikaḥ prākṛtikas tathaivātyantiko dvija nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ // ViP_1,7.37 brāhmo naimittikas tatra yac chete jagataḥ patiḥ prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam // ViP_1,7.38 jñānād ātyantikaḥ prokto yoginaḥ paramātmani nityaḥ sadaiva jātānāṃ yo vināśo divāniśam // ViP_1,7.39 prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā dainaṃdinī tathā proktā yāntarapralayād anu // ViP_1,7.40 bhūtāny anudinaṃ yatra jāyante munisattama nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ // ViP_1,7.41 evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān // ViP_1,7.42 sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu vaiṣṇavyaḥ parivartante maitreyāharniśaṃ sadā // ViP_1,7.43 guṇatrayamayaṃ hy etad brahmañ chaktitrayaṃ mahat yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ // ViP_1,7.44 [[iti śrīviṣṇupurāṇe prathame 'ṃśe saptamo 'dhyāyaḥ ]] kathitas tāmasaḥ sargo brahmaṇas te mahāmune rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu // ViP_1,8.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ prādur āsīt prabhor aṅke kumāro nīlalohitaḥ // ViP_1,8.2 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha // ViP_1,8.3 nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai // ViP_1,8.4 tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ // ViP_1,8.5 bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija bhīmam ugraṃ mahādevam uvāca sa pitāmahaḥ // ViP_1,8.6 cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt // ViP_1,8.7 suvarcalā tathaivoṣā vikeśī cāparā śivā svāhā diśas tathā dīkṣā rohiṇī ca yathākramam // ViP_1,8.8 sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu // ViP_1,8.9 yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat // ViP_1,8.10 śanaiścaras tathā śukro lohitāṅgo manojavaḥ skandaḥ svargo 'tha santāno budhaś cānukramāt sutāḥ // ViP_1,8.11 evaṃprakāro rudro 'sau satīṃ bhāryām avindata dakṣakopāc ca tatyāja sā satī svaṃ kalevaram // ViP_1,8.12 upayeme duhitaraṃ dakṣasyaiva prajāpateḥ // ViP_1,8.12*27 himavadduhitā sābhūn menāyāṃ dvijasattama upayeme punaś comām ananyāṃ bhagavān bhavaḥ // ViP_1,8.13 devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata śriyaṃ ca devadevasya patnī nārāyaṇasya yā // ViP_1,8.14 kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān // ViP_1,8.15 nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī yathā sarvagato viṣṇus tathaiveyaṃ dvijottama // ViP_1,8.16 artho viṣṇur iyaṃ vāṇī nītir eṣā nayo hariḥ bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam // ViP_1,8.17 sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ saṃtoṣo bhagavāṃl lakṣmīs tuṣṭir maitreya śāśvatī // ViP_1,8.18 icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā ājyāhutir asau devī puroḍāśo janārdanaḥ // ViP_1,8.19 patnīśālā mune lakṣmīḥ prāgvaṃśo madhusūdanaḥ citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ // ViP_1,8.20 sāmasvarūpī bhagavān udgītiḥ kamalālayā svāhā lakṣmīr jagannātho vāsudevo hutāśanaḥ // ViP_1,8.21 śaṃkaro bhagavāñ chaurir gaurī lakṣmīr dvijottama maitreya keśavaḥ sūryas tatprabhā kamalālayā // ViP_1,8.22 viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā dyauḥ śrīḥ sarvātmako viṣṇur avakāśo 'tivistaraḥ // ViP_1,8.23 śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ // ViP_1,8.24 jaladhir dvija govindas tadvelā śrīr mahāmate lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ // ViP_1,8.25 yamaś cakradharaḥ sākṣād dhūmorṇā kamalālayā ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ // ViP_1,8.26 gaurī lakṣmīr mahābhāgā keśavo varuṇaḥ svayam śrīr devasenā viprendra devasenāpatir hariḥ // ViP_1,8.27 avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā // ViP_1,8.28 jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ // ViP_1,8.29 vibhāvarī śrīr divaso devaś cakragadādharaḥ varaprado varo viṣṇur vadhūḥ padmavanālayā // ViP_1,8.30 nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā // ViP_1,8.31 tṛṣṇā lakṣmīr jagatsvāmī lobho nārāyaṇaḥ paraḥ ratirāgau ca dharmajña lakṣmīr govinda eva ca // ViP_1,8.32 kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate // ViP_1,8.33 devatiryaṅmanuṣyeṣu puṃnāmni bhagavān hariḥ strīnāmni lakṣmīr maitreya nānayor vidyate param // ViP_1,8.34 [[iti śrīviṣṇupurāṇe prathame 'ṃśe 'ṣṭamo 'dhyāyaḥ ]] idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā śrīsaṃbaddhaṃ mayāpy etac śrutam āsīn marīcitaḥ // ViP_1,9.1 durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare // ViP_1,9.2 saṃtānakānām akhilaṃ yasyā gandhena vāsitam atisevyam abhūd brahman tad vanaṃ vanacāriṇām // ViP_1,9.3 unmattavratadhṛg vipraḥ sa dṛṣṭvā śobhanāṃ srajam tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ // ViP_1,9.4 yācitā tena tanvaṅgī mālāṃ vidyādharāṅganā dadau tasmai viśālākṣī sādaraṃ praṇipatya tam // ViP_1,9.5 tām ādāyātmano mūrdhni srajam unmattarūpadhṛk kṛtvā sa vipro maitreya paribabhrāma medinīm // ViP_1,9.6 sa dadarśa samāyāntam unmattairāvatasthitam trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim // ViP_1,9.7 tām ātmanaḥ sa śirasaḥ srajam unmattaṣaṭpadām ādāyāmararājāya cikṣeponmattavan muniḥ // ViP_1,9.8 gṛhītvāmararājena srag airāvatamūrdhani nyastā rarāja kailāsaśikhare jāhnavī yathā // ViP_1,9.9 madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale // ViP_1,9.10 tataś cukrodha bhagavān durvāsā munisattamaḥ maitreya devarājānaṃ kruddhaś caitad uvāca ha // ViP_1,9.11 aiśvaryamadaduṣṭātmann atistabdho 'si vāsava śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi // ViP_1,9.12 prasāda iti noktaṃ te praṇipātapuraḥsaram harṣotphullakapolena na cāpi śirasā dhṛtā // ViP_1,9.13 mayā dattām imāṃ mālāṃ yasmān na bahu manyase trailokyaśrīr ato mūḍha vināśam upayāsyati // ViP_1,9.14 māṃ manyate 'nyaiḥ sadṛśaṃ nūnaṃ śakra bhavān dvijaiḥ ato 'vamānam asmāsu māninā bhavatā kṛtam // ViP_1,9.15 maddattā bhavatā yasmāt kṣiptā mālā mahītale tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati // ViP_1,9.16 yasya saṃjātakopasya bhayam eti carācaram taṃ tvaṃ mām atigarveṇa devarājāvamanyase // ViP_1,9.17 mahendro vāraṇaskandhād avatīrya tvarānvitaḥ prasādayām āsa muniṃ durvāsasam akalmaṣam // ViP_1,9.18 prasādyamānaḥ sa tadā praṇipātapuraḥsaram pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ // ViP_1,9.19 nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā anye te munayaḥ śakra durvāsasam avehi mām // ViP_1,9.20 gautamādibhir anyais tvaṃ garvam āpādito mudhā akṣāntisārasarvasvaṃ durvāsasam avehi mām // ViP_1,9.21 vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase // ViP_1,9.22 jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham nirīkṣya kas tribhuvane mama yo na gato bhayam // ViP_1,9.23 nāhaṃ kṣamiṣye bahunā kim uktena śatakrato viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām // ViP_1,9.24 ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ āruhyairāvataṃ brahman prayayāv amarāvatīm // ViP_1,9.25 tataḥprabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam maitreyāsīd apadhvastaṃ saṃkṣīṇauṣadhivīrudham // ViP_1,9.26 na yajñāḥ saṃpravartante na tapasyanti tāpasāḥ na ca dānādidharmeṣu manaś cakre tadā janaḥ // ViP_1,9.27 niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ svalpe 'pi hi babhūvus te sābhilāṣā dvijottama // ViP_1,9.28 yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca niḥśrīkāṇāṃ kutaḥ sattvaṃ vinā tena guṇāḥ kutaḥ // ViP_1,9.29 balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā laṅghanīyaḥ samastasya balaśauryavivarjitaḥ bhavaty apadhvastamatir laṅghitaḥ prathitaḥ pumān // ViP_1,9.30 evam atyantaniḥśrīke trailokye sattvavarjite devān prati balodyogaṃ cakrur daiteyadānavāḥ // ViP_1,9.31 lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam // ViP_1,9.32 vijitās tridaśā daityair indrādyāḥ śaraṇaṃ yayuḥ pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ // ViP_1,9.33 yathāvat kathito devair brahmā prāha tataḥ surān parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam // ViP_1,9.34 utpattisthitināśānām ahetuṃ hetum īśvaram prajāpatipatiṃ viṣṇum anantam aparājitam // ViP_1,9.35 pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati // ViP_1,9.36 evam uktvā surān sarvān brahmā lokapitāmahaḥ kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau // ViP_1,9.37 sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim // ViP_1,9.38 namāmi sarvaṃ sarveśam anantam ajam avyayam lokadhāmadharādhāram aprakāśam abhedinam // ViP_1,9.39 nārāyaṇam aṇīyāṃsam aśeṣāṇām aṇīyasām samastānāṃ gariṣṭhaṃ ca bhūrādīnāṃ garīyasām // ViP_1,9.40 yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ // ViP_1,9.41 paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ // ViP_1,9.42 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ sa śuddhaḥ sarvaśuddhebhyaḥ pumān ādyaḥ prasīdatu // ViP_1,9.43 kalākāṣṭhānimeṣādi kālasūtrasya gocare yasya śaktir na śuddhasya prasīdatu sa no hariḥ // ViP_1,9.44 procyate parameśo hi yaḥ śuddho 'py upacārataḥ prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām // ViP_1,9.45 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ // ViP_1,9.46 kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam tatkāryakāryabhūto yas tataś ca praṇato 'smi tam // ViP_1,9.47 kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram // ViP_1,9.48 bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca kāryakartṛsvarūpaṃ taṃ praṇato 'smi paraṃ padam // ViP_1,9.49 viśuddhabodhavan nityam ajam akṣayam avyayam avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam // ViP_1,9.50 na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram tat padaṃ paramaṃ viṣṇoḥ praṇamāmi sadāmalam // ViP_1,9.51 yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā parabrahmasvarūpasya praṇamāmi tam avyayam // ViP_1,9.52 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ jānanti parameśasya tad viṣṇoḥ paramaṃ padam // ViP_1,9.53 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam // ViP_1,9.54 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam // ViP_1,9.55 sarveśa sarvabhūtātman sarva sarvāśrayācyuta prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram // ViP_1,9.56 ity udīritam ākarṇya brahmaṇas tridaśās tataḥ praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram // ViP_1,9.57 yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam taṃ natāḥ smo jagaddhāma tava sarvagatācyuta // ViP_1,9.58 ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ // ViP_1,9.59 ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ taṃ natāḥ smo jagatsraṣṭuḥ sraṣṭāram aviśeṣaṇam // ViP_1,9.60 bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam // ViP_1,9.61 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ // ViP_1,9.62 aśvinau vasavaś ceme sarve caite marudgaṇāḥ sādhyā viśve tathā devā devendraś cāyam īśvaraḥ // ViP_1,9.63 praṇāmapravaṇā nātha daityasainyaparājitāḥ śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ // ViP_1,9.64 evaṃ saṃstūyamānas tu bhagavāñ chaṅkhacakradhṛk jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ // ViP_1,9.65 taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam // ViP_1,9.66 praṇamya praṇatāḥ pūrvaṃ saṃkṣobhastimitekṣaṇāḥ tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ // ViP_1,9.67 namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ vasavo marutaḥ sādhyā viśvedevagaṇā bhavān // ViP_1,9.68 yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān // ViP_1,9.69 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat // ViP_1,9.70 tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ // ViP_1,9.71 tāvad ārtis tathā vāñchā tāvan mohas tathāsukham yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam // ViP_1,9.72 tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru // ViP_1,9.73 evaṃ saṃstūyamānas tu praṇatair amarair hariḥ prasannadṛṣṭir bhagavān idam āha sa viśvakṛt // ViP_1,9.74 tejaso bhavatāṃ devāḥ kariṣyāmy upabṛṃhaṇam vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ // ViP_1,9.75 ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim mathyatām amṛtaṃ devāḥ sahāye mayy avasthite // ViP_1,9.76 sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha // ViP_1,9.77 mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam tatpānād balino yūyam amarāś ca bhaviṣyatha // ViP_1,9.78 tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ // ViP_1,9.79 ity uktā devadevena sarva eva tataḥ surāḥ saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan // ViP_1,9.80 nānauṣadhīḥ samānīya devadaiteyadānavāḥ kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi // ViP_1,9.81 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim tato mathitum ārabdhā maitreya tarasāmṛtam // ViP_1,9.82 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ kṛṣṇena vāsuker daityāḥ pūrvakāye niveśitāḥ // ViP_1,9.83 te tasya phaṇaniḥśvāsavahnināpahatatviṣaḥ nistejaso 'surāḥ sarve babhūvur amitadyute // ViP_1,9.84 tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ // ViP_1,9.85 kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune // ViP_1,9.86 rūpeṇānyena devānāṃ madhye cakragadādharaḥ cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca // ViP_1,9.87 upary ākrāntavāñ chailaṃ bṛhadrūpeṇa keśavaḥ tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ // ViP_1,9.88 tejasā nāgarājānaṃ tathāpyāyitavān hariḥ anyena tejasā devān upabṛṃhitavān vibhuḥ // ViP_1,9.89 mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā // ViP_1,9.90 jagmur mudaṃ tato devā dānavāś ca mahāmune vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ // ViP_1,9.91 kim etad iti siddhānāṃ divi cintayatāṃ tataḥ babhūva vāruṇī devī madāghūrṇitalocanā // ViP_1,9.92 kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat gandhena pārijāto 'bhūd devastrīnandanas taruḥ // ViP_1,9.93 rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ kṣīrodadheḥ samutpanno maitreya paramādbhutaḥ // ViP_1,9.94 tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam // ViP_1,9.95 tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ // ViP_1,9.96 tataḥ svasthamanaskās te sarve daiteyadānavāḥ babhūvur muditāḥ sadyo maitreya munibhiḥ saha // ViP_1,9.97 tataḥ sphuratkāntimatī vikāsikamale sthitā śrīr devī payasas tasmād utthitā dhṛtapaṅkajā // ViP_1,9.98 tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ // ViP_1,9.99 viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ // ViP_1,9.100 gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire diggajā hemapātrastham ādāya vimalaṃ jalam snāpayāṃ cakrire devīṃ sarvalokamaheśvarīm // ViP_1,9.101 kṣīrodo rūpadhṛk tasyai mālām amlānapaṅkajām dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha // ViP_1,9.102 divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ // ViP_1,9.103 tato 'valokitā devā harivakṣaḥsthalasthayā lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ // ViP_1,9.104 udvegaṃ paramaṃ jagmur daityā viṣṇuparāṅmukhāḥ tyaktā lakṣmyā mahābhāga vipracittipurogamāḥ // ViP_1,9.105 tatas te jagṛhur daityā dhanvantarikare sthitam kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam // ViP_1,9.106 māyayā mohayitvā tān viṣṇuḥ strīrūpam āsthitaḥ dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ // ViP_1,9.107 tataḥ papuḥ suragaṇāḥ śakrādyās tat tadāmṛtam udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ // ViP_1,9.108 pīte 'mṛte ca balibhir devair daityacamūs tadā vadhyamānā diśo bheje pātālaṃ ca viveśa vai // ViP_1,9.109 tato devā mudā yuktāḥ śaṅkhacakragadādharam praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam // ViP_1,9.110 devadeve gate tasmin vāsudeveśvaraṃ harim // ViP_1,9.110*28:1 tuṣṭuvuḥ puṇḍarīkākṣam antardhānagataṃ harim // ViP_1,9.110*28:2 tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā jyotīṃṣi ca yathāmārgaṃ prayayur munisattama // ViP_1,9.111 jajvāla bhagavāṃś coccaiś cārudīptir vibhāvasuḥ dharme ca sarvabhūtānāṃ tadā matir ajāyata // ViP_1,9.112 śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata // ViP_1,9.113 siṃhāsanagataḥ śakraḥ saṃprāpya tridivaṃ punaḥ devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ // ViP_1,9.114 durvāsaśāpapātena punar mā bhūd iyaṃ hare // ViP_1,9.114*29:1 tathyeti cābhiprāyeṇas tuṣṭāva śriyamānataḥ // ViP_1,9.114*29:2 namasye sarvalokānāṃ jananīm abjasaṃbhavām śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām // ViP_1,9.115 padmālayāṃ padmakarāṃ padmapatranibhekṣaṇām // ViP_1,9.115*30:1 vande padmamukhāṃ devīṃ padmanābhapriyām aham // ViP_1,9.115*30:2 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī // ViP_1,9.116 yajñavidyā mahāvidyā guhyavidyā ca śobhane ātmavidyā ca devi tvaṃ vimuktiphaladāyinī // ViP_1,9.117 ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca saumyāsaumyair jagad rūpais tvayaitad devi pūritam // ViP_1,9.118 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ // ViP_1,9.119 tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam // ViP_1,9.120 dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikam bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām // ViP_1,9.121 śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham // ViP_1,9.122 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram // ViP_1,9.123 mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani // ViP_1,9.124 mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam tyajethā mama devasya viṣṇor vakṣaḥsthalālaye // ViP_1,9.125 sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale // ViP_1,9.126 tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ kulaiśvaryaiś ca yujyante puruṣā nirguṇā api // ViP_1,9.127 sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ // ViP_1,9.128 sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe // ViP_1,9.129 na te varṇayituṃ śaktā guṇāñ jihvāpi vedhasaḥ prasīda devi padmākṣi māsmāṃs tyākṣīḥ kadācana // ViP_1,9.130 evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija // ViP_1,9.131 parituṣṭāsmi deveśa stotreṇānena te hare varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā // ViP_1,9.132 varadā yadi me devi varārho yadi cāpy aham trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ // ViP_1,9.133 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave sa tvayā na parityājyo dvitīyo 'stu varo mama // ViP_1,9.134 trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava datto varo mayāyaṃ te stotrārādhanatuṣṭayā // ViP_1,9.135 yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī // ViP_1,9.136 evaṃ dadau varau devī devarājāya vai purā maitreya śrīr mahābhāgā stotrārādhanatoṣitā // ViP_1,9.137 bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ devadānavayatnena prasūtāmṛtamanthane // ViP_1,9.138 evaṃ yadā jagatsvāmī devadevo janārdanaḥ avatāraṃ karoty eṣā tadā śrīs tatsahāyinī // ViP_1,9.139 punaś ca padmā saṃbhūtā ādityo 'bhūd yadā hariḥ yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam // ViP_1,9.140 rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani anyeṣu cāvatāreṣu viṣṇor eṣā sahāyinī // ViP_1,9.141 devatve devadeheyaṃ manuṣyatve ca mānuṣī viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum // ViP_1,9.142 yaś caitac chṛṇuyāj janma lakṣmyā yaś ca paṭhen naraḥ śriyo na vicyutis tasya gṛhe yāvat kulatrayam // ViP_1,9.143 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune alakṣmīḥ kalahādhārā na teṣv āste kadācana // ViP_1,9.144 etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī // ViP_1,9.145 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ // ViP_1,9.146 [[iti śrīviṣṇupurāṇe prathame 'ṃśe navamo 'dhyāyaḥ ]] kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune bhṛgusargāt prabhṛty eṣa sargo me kathyatāṃ punaḥ // ViP_1,10.1 bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ // ViP_1,10.2 āyatir niyatiś caiva meroḥ kanye mahātmanaḥ dhātṛvidhātros te bhārye tayor jātau sutāv ubhau // ViP_1,10.3 prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu // ViP_1,10.4 prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ // ViP_1,10.5 patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata virajāḥ parvataś caiva tasya putrau mahātmanaḥ // ViP_1,10.6 vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā sinīvālī kuhūś caiva rākā cānumatī tathā // ViP_1,10.7 anasūyā tathaivātrer jajñe putrān akalmaṣān somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // ViP_1,10.8 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare // ViP_1,10.9 kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ // ViP_1,10.10 kratoś ca sannatir bhāryā vālakhilyān asūyata ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām // ViP_1,10.11 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ // ViP_1,10.12 rajo gotrordhvabāhuś ca savanaś cānaghas tathā sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ // ViP_1,10.13 yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ tasmāt svāhā sutāṃl lebhe trīn udāraujaso dvija // ViP_1,10.14 pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam // ViP_1,10.15 teṣāṃ tu saṃtatāv anye catvāriṃśac ca pañca ca kathyante vahnayaś caite pitā putratrayaṃ ca yat // ViP_1,10.16 evam ekonapañcāśad vahnayaḥ parikīrtitāḥ // ViP_1,10.17 pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye // ViP_1,10.18 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā te ubhe brahmavādinyau yoginyau cāpy ubhe dvija // ViP_1,10.19 uttamajñānasaṃpanne sarvaiḥ samuditair guṇaiḥ // ViP_1,10.20 ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ śraddhāvān saṃsmarann etām anapatyo na jāyate // ViP_1,10.21 [[iti śrīviṣṇupurāṇe prathame 'ṃśe daśamo 'dhyāyaḥ ]] priyavratottānapādau manoḥ svāyambhuvasya tu dvau putrau sumahāvīryau dharmajñau kathitau tava // ViP_1,11.1 tayor uttānapādasya surucyām uttamaḥ sutaḥ abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ // ViP_1,11.2 sunītir nāma yā rājñas tasyābhūn mahiṣī dvija sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ // ViP_1,11.3 rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham // ViP_1,11.4 pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata praṇayenāgataṃ putram utsaṅgārohaṇotsukam // ViP_1,11.5 sapatnī tanayaṃ dṛṣṭvā tam aṅkārohaṇotsukam svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt // ViP_1,11.6 kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ anyastrīgarbhajātena asaṃbhūya mamodare uttamottamam aprāpyam aviveko 'bhivāñchasi // ViP_1,11.7 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ // ViP_1,11.8 etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā // ViP_1,11.9 uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā sunītyām ātmano janma kiṃ tvayā nāvagamyate // ViP_1,11.10 utsṛjya pitaraṃ bālas tac chrutvā mātṛbhāṣitam jagāma kupito mātur nijāyā dvija mandiram // ViP_1,11.11 taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam sunītir aṅkam āropya maitreyaitad abhāṣata // ViP_1,11.12 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati ko 'vajānāti pitaraṃ tava yas te 'parādhyati // ViP_1,11.13 ity uktaḥ sakalaṃ mātre kathayām āsa tad yathā suruciḥ prāha bhūpālapratyakṣam atigarvitā // ViP_1,11.14 niḥśvasya seti kathite tasmin putreṇa durmanāḥ śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt // ViP_1,11.15 suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka na hi puṇyavatāṃ vatsa sapatnair evam ucyate // ViP_1,11.16 nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā // ViP_1,11.17 tat tvayā nātra kartavyaṃ duḥkhaṃ tadvākyasaṃbhavam // ViP_1,11.17*31 rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ yasya puṇyāni tasyaiva matvaitac chāmya putraka // ViP_1,11.18 anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ bhāryeti procyate cānyā madvidhā puṇyavarjitā // ViP_1,11.19 puṇyopacayasaṃpannas tasyāḥ putras tathottamaḥ mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān // ViP_1,11.20 tathāpi duḥkhaṃ na bhavān kartum arhati putraka yasya yāvat sa tenaiva svena tuṣyati buddhimān // ViP_1,11.21 yadi ced duḥkham atyarthaṃ surucyā vacanāt tava tat puṇyopacaye yatnaṃ kuru sarvaphalaprade // ViP_1,11.22 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ nimnaṃ yathāpaḥ pravaṇāḥ pātram āyānti saṃpadaḥ // ViP_1,11.23 amba yat tvam idaṃ prāha praśamāya vaco mama naitad durvacasā bhinne hṛdaye mama tiṣṭhati // ViP_1,11.24 so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam // ViP_1,11.25 surucir dayitā rājñas tasyā jāto 'smi nodarāt prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare // ViP_1,11.26 uttamaḥ sa mama bhrātā yo garbheṇa dhṛtas tayā sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat // ViP_1,11.27 nānyadattam abhīpsyāmi sthānam amba svakarmaṇā icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama // ViP_1,11.28 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ purāc ca nirgamya tatas tadbāhyopavanaṃ yayau // ViP_1,11.29 sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ kṛṣṇājinottarīyeṣu viṣṭareṣu samāsthitān // ViP_1,11.30 sa rājaputras tān sarvān praṇipatyābhyabhāṣata praśrayāvanataḥ samyag abhivādanapūrvakam // ViP_1,11.31 uttānapādatanayaṃ māṃ nibodhata sattamāḥ jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam // ViP_1,11.32 catuḥpañcābdasaṃbhūto bālas tvaṃ nṛpanandana nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate // ViP_1,11.33 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā na caiveṣṭaviyogādi tava paśyāma bālaka // ViP_1,11.34 śarīre na ca te vyādhir asmābhir upalakṣyate nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate // ViP_1,11.35 tataḥ sa kathayām āsa surucyā yad udāhṛtam tan niśamya tataḥ procur munayas te parasparam // ViP_1,11.36 aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā sapatnyā mātur uktasya hṛdayān nāpasarpati // ViP_1,11.37 bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate // ViP_1,11.38 yac ca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase // ViP_1,11.39 nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā // ViP_1,11.40 etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā sthānam agryaṃ samastebhyaḥ sthānebhyo munisattamāḥ // ViP_1,11.41 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja na hi saṃprāpyate śreṣṭhaṃ tasmād ārādhayācyutam // ViP_1,11.42 paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam // ViP_1,11.43 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi // ViP_1,11.44 paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param tam ārādhya hariṃ yāti muktim apy atidurlabhām // ViP_1,11.45 yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane // ViP_1,11.46 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata // ViP_1,11.47 prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi trailokyāntargataṃ sthānaṃ kim u vatsottamottamam // ViP_1,11.48 kṛṣṇārādhanam evaikaṃ puṃsaḥ sarvaphalapradam // ViP_1,11.48*32:1 sarvair apy evam evoktaṃ tad upāyam abṛhat sate // ViP_1,11.48*32:2 ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me mayā tatparitoṣāya yaj japtavyaṃ tad ucyatām // ViP_1,11.49 yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ prasādasumukhās tan me kathayantu maharṣayaḥ // ViP_1,11.50 rājaputra yathā viṣṇor ārādhanaparair naraiḥ kāryam ārādhanaṃ tan no yathāvac chrotum arhasi // ViP_1,11.51 bāhyārthād akhilāc cittaṃ tyājayet prathamaṃ naraḥ tasminn eva jagaddhāmni tataḥ kurvīta niścalam // ViP_1,11.52 evam ekāgracittena tanmayena dhṛtātmanā japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana // ViP_1,11.53 hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe oṃ namo vāsudevāya śuddhajñānasvabhāvine // ViP_1,11.54 etaj jajāpa bhagavān japyaṃ svāyambhuvo manuḥ pitāmahas tava purā tasya tuṣṭo janārdanaḥ // ViP_1,11.55 dadau yathābhilaṣitām ṛddhiṃ trailokyadurlabhām tathā tvam api govindaṃ toṣayaitat sadā japan // ViP_1,11.56 [[iti śrīviṣṇupurāṇe prathame 'ṃśe ekādaśo 'dhyāyaḥ ]] niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ nirjagāma vanāt tasmāt praṇipatya sa tān ṛṣīn // ViP_1,12.1 kṛtakṛtyam ivātmānaṃ manyamānas tato dvija madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam // ViP_1,12.2 punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ tato madhuvanaṃ nāmnā khyātam atra mahītale // ViP_1,12.3 hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam śatrughno madhurāṃ nāma purīṃ yatra cakāra vai // ViP_1,12.4 yatra vai devadevasya sāṃnidhyaṃ harimedhasaḥ sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ // ViP_1,12.5 marīcimiśrair munibhir yathoddiṣṭam abhūt tathā ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata // ViP_1,12.6 ananyacetasas tasya dhyāyato bhagavān hariḥ sarvabhūtagato vipra sarvabhāvagato 'bhavat // ViP_1,12.7 manasy avasthite tasya viṣṇau maitreya yoginaḥ na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī // ViP_1,12.8 vāmapādasthite tasmin nanāmārdhena medinī dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite // ViP_1,12.9 pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ tadā sā vasudhā vipra cacāla saha parvataiḥ // ViP_1,12.10 nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune // ViP_1,12.11 yāmā nāma tadā devā maitreya paramākulāḥ indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ // ViP_1,12.12 kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune samādhibhaṅgam atyantam ārabdhāḥ kartum āturāḥ // ViP_1,12.13 sunītir nāma tanmātā sāsrā tatpurataḥ sthitā putreti karuṇāṃ vācam āha māyāmayī tadā // ViP_1,12.14 putrakāsmān nivartasva śarīravyayadāruṇāt nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ // ViP_1,12.15 dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi sapatnīvacanād vatsa agates tvaṃ gatir mama // ViP_1,12.16 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt // ViP_1,12.17 kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ // ViP_1,12.18 kālaḥ krīḍanakānāṃ yas tava bālasya putraka tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ // ViP_1,12.19 matprītiḥ paramo dharmo vayovasthākriyākramam anuvartasva mā mohaṃ nivartāsmād adharmataḥ // ViP_1,12.20 parityajati vatsādya yady etan na bhavāṃs tapaḥ tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava // ViP_1,12.21 sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām samāhitamanā viṣṇau paśyann api na dṛṣṭavān // ViP_1,12.22 vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe vane 'bhyudyataśastrāṇi samāyānty apagamyatām // ViP_1,12.23 ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ // ViP_1,12.24 tato nādān atīvogrān rājaputrasya te puraḥ mumucur dīptaśastrāṇi bhrāmayanto niśācarāḥ // ViP_1,12.25 śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ trāsāya tasya bālasya yogayuktasya sarvataḥ // ViP_1,12.26 hanyatāṃ hanyatām eṣa chidyatāṃ chidyatām ayam bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ // ViP_1,12.27 tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ trāsāya rājaputrasya nedus te rajanīcarāḥ // ViP_1,12.28 rakṣāṃsi tāni te nādāḥ śivās tāny āyudhāni ca govindāsaktacittasya yayur nendriyagocaram // ViP_1,12.29 ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana // ViP_1,12.30 tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ saṃkṣobhaṃ paramaṃ jagmus tatparābhavaśaṅkitāḥ // ViP_1,12.31 te sametya jagadyonim anādinidhanaṃ harim śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ // ViP_1,12.32 devadeva jagannātha pareśa puruṣottama dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ // ViP_1,12.33 dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā tathāyaṃ tapasā deva prayāty ṛddhim aharniśam // ViP_1,12.34 auttānapāditapasā vayam itthaṃ janārdana bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya // ViP_1,12.35 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim // ViP_1,12.36 tad asmākaṃ prasīdeśa hṛdayāc chalyam uddhara uttānapādatanayaṃ tapasaḥ saṃnivartaya // ViP_1,12.37 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ // ViP_1,12.38 yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam // ViP_1,12.39 ity uktā devadevena praṇamya tridaśās tataḥ prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ // ViP_1,12.40 bhagavān api sarvātmā tanmayatvena toṣitaḥ gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ // ViP_1,12.41 auttānapāde bhadraṃ te tapasā paritoṣitaḥ varado 'ham anuprāpto varaṃ varaya suvrata // ViP_1,12.42 bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam tuṣṭo 'haṃ bhavatas tena tad vṛṇīṣva varaṃ param // ViP_1,12.43 śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ unmīlitākṣo dadṛśe dhyānadṛṣṭaṃ hariṃ puraḥ // ViP_1,12.44 śaṅkhacakragadāśārṅgavarāsidharam acyutam kirīṭinaṃ samālokya jagāma śirasā mahīm // ViP_1,12.45 romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ stavāya devadevasya sa cakre mānasaṃ dhruvaḥ // ViP_1,12.46 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ ity ākulamatir devaṃ tam eva śaraṇaṃ yayau // ViP_1,12.47 bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ stotuṃ tad aham icchāmi varam enaṃ prayaccha me // ViP_1,12.48 brahmādyair vedavedajñair jñāyate yasya no gatiḥ taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ // ViP_1,12.49 tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me // ViP_1,12.50 śaṅkhaprāntena govindas taṃ pasparśa kṛtāñjalim uttānapādatanayaṃ dvijavarya jagatpatiḥ // ViP_1,12.51 atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam // ViP_1,12.52 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam // ViP_1,12.53 śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān yasya rūpaṃ namas tasmai puruṣāya guṇātmane // ViP_1,12.54 bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ // ViP_1,12.55 taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim prapadye śaraṇaṃ śuddhaṃ tvadrūpaṃ parameśvara // ViP_1,12.56 bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam tasmai namas te sarvātman yogicintyāvikāravat // ViP_1,12.57 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt sarvavyāpī bhuvaḥ sparśād atyatiṣṭhad daśāṅgulam // ViP_1,12.58 yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ // ViP_1,12.59 atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī // ViP_1,12.60 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā // ViP_1,12.61 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ // ViP_1,12.62 gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata // ViP_1,12.63 vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava // ViP_1,12.64 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata nābhito gaganaṃ dyauś ca śirasaḥ samavartata diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam // ViP_1,12.65 nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ saṃyame viśvam akhilaṃ bījabhūte tathā tvayi // ViP_1,12.66 bījād aṅkurasaṃbhūto nyagrodhaḥ sa samucchritaḥ vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat // ViP_1,12.67 yathā hi kadalī nānyā tvakpatrān nātha dṛśyate evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate // ViP_1,12.68 hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau hlādatāpakarī miśrā tvayi no guṇavarjite // ViP_1,12.69 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ // ViP_1,12.70 vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān // ViP_1,12.71 sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te // ViP_1,12.72 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam // ViP_1,12.73 sarvātman sarvabhūteśa sarvasattvasamudbhava sarvabhūto bhavān vetti sarvasattvamanoratham // ViP_1,12.74 yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate // ViP_1,12.75 tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva maddarśanaṃ hi viphalaṃ rājaputra na jāyate // ViP_1,12.76 varaṃ varaya tasmāt tvaṃ yathābhimatam ātmanaḥ sarvaṃ saṃpadyate puṃsāṃ mayi dṛṣṭipathaṃ gate // ViP_1,12.77 bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi kim ajñātaṃ tava svāmin manasā yan mayepsitam // ViP_1,12.78 tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā prārthyate durvinītena hṛdayenātidurlabham // ViP_1,12.79 kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api // ViP_1,12.80 naitad rājāsanaṃ yogyam ajātasya mamodarāt iti garvād avocan māṃ sapatnī mātur uccakaiḥ // ViP_1,12.81 ādhārabhūtaṃ jagataḥ sarveṣām uttamottamam prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam // ViP_1,12.82 yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān tvayāhaṃ toṣitaḥ pūrvam anyajanmani bālaka // ViP_1,12.83 tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ // ViP_1,12.84 kālena gacchatā mitraṃ rājaputras tavābhavat yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ // ViP_1,12.85 tatsaṅgāt tasya tām ṛddhim avalokyātidurlabhām bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā // ViP_1,12.86 tato yathābhilaṣitā prāptā te rājaputratā uttānapādasya gṛhe jāto 'si dhruva durlabhe // ViP_1,12.87 anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat // ViP_1,12.88 tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ mām ārādhya naro muktim avāpnoty avilambitam // ViP_1,12.89 mayy arpitamanā bāla kim u svargādikaṃ padam trailokyād adhike sthāne sarvatārāgrahāśrayaḥ bhaviṣyati na saṃdeho matprasādād bhavān dhruva // ViP_1,12.90 sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva // ViP_1,12.91 saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ sarveṣām upari sthānaṃ tava dattaṃ mayā dhruva // ViP_1,12.92 kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ // ViP_1,12.93 sunītir api te mātā tvadāsannātinirmalā vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati // ViP_1,12.94 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati // ViP_1,12.95 .... .... ...tardadhe hariḥ // ViP_1,12.95*33:1 dhruvo 'pi taṃ namaskṛtya jagāma svapitur gṛham // ViP_1,12.95*33:2 ākarṇyātmajam āyāntaṃ saṃparetaṃ yathāgatam // ViP_1,12.95*33:3 rājānaṃ śraddadhe candra sa candrasya suto mama // ViP_1,12.95*33:4 satyaṃ devarṣiṇā uktam ākarṇya mudito bhavat // ViP_1,12.95*33:5 vārtā hartur api prītyāṃ hīnaprādrān mahādhanam // ViP_1,12.95*33:6 śaṅkhatūryaninādena brahmaghoṣeṇa bhūyasā // ViP_1,12.95*33:7 niścakrāma purā tūrṇaṃ sadaśvaratham āsthitaḥ // ViP_1,12.95*33:8 taṃ dṛṣṭvā pavanābhyāse āyāntaṃ tarasā rathāt // ViP_1,12.95*33:9 avaruhya nṛpaxx dorbhyāṃ x parirebhire // ViP_1,12.95*33:10 athābhinanditaḥ sarvair bandhuvargair dvijottama // ViP_1,12.95*33:11 tenābhivāditāḥ sarve praviveśuḥ saharcix // ViP_1,12.95*33:12 ity uktvā bhagavān īśaḥ tatraivāntaradhīyata // ViP_1,12.95*34 evaṃ pūrvaṃ jagannāthād devadevāj janārdanāt varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ // ViP_1,12.96 svayaṃ śuśrūṣaṇād dharmyān mātāpitroś ca vai tathā // ViP_1,12.96*35:1 dvādaśākṣaramāhātmyāt tapasaś ca prabhāvataḥ // ViP_1,12.96*35:2 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca devāsurāṇām ācāryaḥ ślokam atrośanā jagau // ViP_1,12.97 aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // ViP_1,12.98 dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi // ViP_1,12.99 trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati sthānaṃ prāptā paraṃ kṛtvā yā kukṣivivare dhruvam // ViP_1,12.100 yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi sarvapāpavinirmuktaḥ svargaloke mahīyate // ViP_1,12.101 sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati // ViP_1,12.102 [[iti śrīviṣṇupurāṇe prathame 'ṃśe dvādaśo 'dhyāyaḥ ]] dhruvāc chiṣṭiṃ ca bhavyaṃ ca bhavyāc chaṃbhur vyajāyata śiṣṭer ādhatta succhāyā pañca putrān akalmaṣān // ViP_1,13.1 ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam ripor ādhatta bṛhatī cākṣuṣaṃ sarvatejasam // ViP_1,13.2 ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ // ViP_1,13.3 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ kanyāyāṃ tapatāṃ śreṣṭha vairājasya prajāpateḥ // ViP_1,13.4 kuruḥ puruḥ śatadyumnas tapasvī satyavāñ chuciḥ agniṣṭud atirātraś ca sudyumnaś ceti te nava abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ // ViP_1,13.5 kuror ajanayat putrān ṣaḍ āgneyī mahāprabhān aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ śibim // ViP_1,13.6 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam // ViP_1,13.7 venasya pāṇau mathite saṃbabhūva mahāmune vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate // ViP_1,13.8 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt // ViP_1,13.9 kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ yatra jajñe mahāvīryaḥ sa pṛthur munisattama // ViP_1,13.10 sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata // ViP_1,13.11 sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ nisargād eva maitreya duṣṭabhāvo vyajāyata // ViP_1,13.12 abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ ghoṣayām āsa sa tadā pṛthivyāṃ pṛthivīpatiḥ // ViP_1,13.13 na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ // ViP_1,13.14 tatas tam ṛṣayaḥ pūrvaṃ saṃpūjya pṛthivīpatim ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ // ViP_1,13.15 bho bho rājañ chṛṇuṣva tvaṃ yad vadāmas tava prabho rājyadehopakārāya prajānāṃ ca hitaṃ param // ViP_1,13.16 dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati // ViP_1,13.17 yajñena yajñapuruṣo viṣṇuḥ saṃprīṇito nṛpa asmābhir bhavataḥ kāmān sarvān eva pradāsyati // ViP_1,13.18 yajñair yajñeśvaro yeṣāṃ rāṣṭre saṃpūjyate hariḥ teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām // ViP_1,13.19 mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ // ViP_1,13.20 brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ hutabhug varuṇo dhātā pūṣā bhūmir niśākaraḥ // ViP_1,13.21 ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ // ViP_1,13.22 etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ // ViP_1,13.23 bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ // ViP_1,13.24 dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat // ViP_1,13.25 dharme ca saṃkṣayaṃ yāte kṣīyate cākhilaṃ jagat // ViP_1,13.25*36 iti vijñāpyamāno 'pi sa venaḥ paramarṣibhiḥ pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ // ViP_1,13.26 tatas te munayaḥ sarve kopāmarṣasamanvitāḥ hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam // ViP_1,13.27 yo yajñapuruṣaṃ viṣṇum anādinidhanaṃ prabhum vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ // ViP_1,13.28 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā // ViP_1,13.29 tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija kim etad iti cāsannaṃ papracchus te janaṃ tadā // ViP_1,13.30 ākhyātaṃ ca janais teṣāṃ caurībhūtair arājake rāṣṭre tu lokair ārabdhaṃ parasvādānam āturaiḥ // ViP_1,13.31 teṣām udīrṇavegānāṃ caurāṇāṃ munisattamāḥ sumahān dṛśyate reṇuḥ paravittāpahāriṇām // ViP_1,13.32 tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ mamanthur ūruṃ putrārtham anapatyasya yatnataḥ // ViP_1,13.33 mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila dagdhasthūṇāpratīkāśaḥ kharvaṭāsyo 'tihrasvakaḥ // ViP_1,13.34 kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ niṣīdeti tam ūcus te niṣādas tena so 'bhavat // ViP_1,13.35 tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ niṣādā muniśārdūla pāpakarmopalakṣaṇāḥ // ViP_1,13.36 tena dvāreṇa tat pāpaṃ niṣkrāntaṃ tasya bhūpateḥ niṣādās te tato jātā venakalmaṣanāśanāḥ // ViP_1,13.37 tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ // ViP_1,13.38 mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan // ViP_1,13.39 ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha // ViP_1,13.40 tasmiñ jāte tu bhūtāni saṃprahṛṣṭāni sarvaśaḥ // ViP_1,13.41 satputreṇa ca jātena veno 'pi tridivaṃ yayau punnāmno narakāt trātaḥ sa tena sumahātmanā // ViP_1,13.42 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire // ViP_1,13.43 pitāmahaś ca bhagavān devair āṅgirasaiḥ saha sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ samāgamya tadā vainyam abhyaṣiñcan narādhipam // ViP_1,13.44 haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau // ViP_1,13.45 viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām bhavaty avyāhato yasya prabhāvas tridaśair api // ViP_1,13.46 mahatā rājarājyena pṛthur vainyaḥ pratāpavān so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ // ViP_1,13.47 pitrāparañjitās tasya prajās tenānurañjitāḥ anurāgāt tatas tasya nāma rājety ajāyata // ViP_1,13.48 āpas tastambhire cāsya samudram abhiyāsyataḥ parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat // ViP_1,13.49 akṛṣṭapacyā pṛthivī siddhyanty annāni cintayā sarvakāmadughā gāvaḥ puṭake puṭake madhu // ViP_1,13.50 tasya vai jātamātrasya yajñe paitāmahe śubhe sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ // ViP_1,13.51 pṛthur evābhavat tasmāt tataḥ pṛthur ajāyata // ViP_1,13.51*37 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ proktau tadā munivarais tāv ubhau sūtamāgadhau // ViP_1,13.52 stūyatām eṣa nṛpatiḥ pṛthur vainyaḥ pratāpavān karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam // ViP_1,13.53 tatas tāv ūcatur viprān sarvān eva kṛtāñjalī adyajātasya no karma jñāyate 'sya mahīpateḥ // ViP_1,13.54 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām // ViP_1,13.55 kariṣyaty eṣa yat karma cakravartī mahābalaḥ guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ // ViP_1,13.56 tataḥ sa nṛpatis toṣaṃ tac chrutvā paramaṃ yayau sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama // ViP_1,13.57 tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ // ViP_1,13.58 yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ // ViP_1,13.59 atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau // ViP_1,13.60 satyavāg dānaśīlo 'yaṃ satyasandho nareśvaraḥ hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ // ViP_1,13.61 dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ // ViP_1,13.62 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ // ViP_1,13.63 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau // ViP_1,13.64 tataḥ sa pṛthivīpālaḥ pālayan vasudhām imām iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ // ViP_1,13.65 taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake tam ūcus tena tāḥ pṛṣṭās tatrāgamanakāraṇam // ViP_1,13.66 prajāpatiguṇaṃ śūraṃ pṛthuṃ satyaparākramam // ViP_1,13.66*38 arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara // ViP_1,13.67 tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ // ViP_1,13.68 tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ śarāṃś ca divyān kupitaḥ so 'nvadhāvad vasuṃdharām // ViP_1,13.69 tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā sā lokān brahmalokādīn saṃtrāsād agaman mahī // ViP_1,13.70 yatra yatra yayau devī sā tadā bhūtadhāriṇī tatra tatra tu sā vainyaṃ dadṛśe 'bhyudyatāyudham // ViP_1,13.71 tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam pravepamānā tadbāṇaparitrāṇaparāyaṇā // ViP_1,13.72 strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam // ViP_1,13.73 ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ // ViP_1,13.74 prajānām upakārāya yadi māṃ tvaṃ haniṣyasi ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati // ViP_1,13.75 tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ // ViP_1,13.76 tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam pravepitāṅgī paramaṃ sādhvasaṃ samupāgatā // ViP_1,13.77 upāyataḥ samārabdhāḥ sarve siddhyanty upakramāḥ tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi // ViP_1,13.78 samastā yā mayā jīrṇā naranātha mahauṣadhīḥ yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ // ViP_1,13.79 tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā // ViP_1,13.80 samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ varauṣadhībījabhūtaṃ vīra sarvatra bhāvaye // ViP_1,13.81 tata utsārayām āsa śailāñ chatasahasraśaḥ dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ // ViP_1,13.82 na hi pūrvavisarge vai viṣame pṛthivītale pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat // ViP_1,13.83 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ vainyāt prabhṛti maitreya sarvasyaitasya saṃbhavaḥ // ViP_1,13.84 yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ tatra tatra prajānāṃ hi nivāsaṃ samarocayat // ViP_1,13.85 āhāraḥ phalamūlāni prajānām abhavat tadā kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai // ViP_1,13.86 sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ sasyajātāni sarvāṇi prajānāṃ hitakāmyayā // ViP_1,13.87 tenānnena prajās tāta vartante 'dyāpi nityaśaḥ // ViP_1,13.88 prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī // ViP_1,13.89 tataś ca devair munibhir daityai rakṣobhir adribhiḥ gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā // ViP_1,13.90 tat tat pātram upādāya tat tad dugdhaṃ mune payaḥ vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan // ViP_1,13.91 saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā // ViP_1,13.92 evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān jajñe mahīpatiḥ pūrvaṃ rājābhūj janarañjanāt // ViP_1,13.93 ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate // ViP_1,13.94 duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām // ViP_1,13.95 [[iti śrīviṣṇupurāṇe prathame 'ṃśe trayodaśo 'dhyāyaḥ ]] pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau śikhaṇḍinī havirdhānam antardhānād vyajāyata // ViP_1,14.1 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vṛjājinau // ViP_1,14.2 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ havirdhānir mahārājo yena saṃvardhitāḥ prajāḥ // ViP_1,14.3 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune prācīnabarhir abhavat khyāto bhuvi mahābalaḥ // ViP_1,14.4 samudratanayāyāṃ tu kṛtadāro mahīpatiḥ mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ // ViP_1,14.5 savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ sarve pracetaso nāma dhanurvedasya pāragāḥ // ViP_1,14.6 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ daśa varṣasahasrāṇi samudrasalileśayāḥ // ViP_1,14.7 yadarthaṃ te mahātmānas tapas tepur mahāmune pracetasaḥ samudrāmbhasy etad ākhyātum arhasi // ViP_1,14.8 pitrā pracetasaḥ proktāḥ prajārtham amitātmanā prajāpatiniyuktena bahumānapuraḥsaram // ViP_1,14.9 brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat // ViP_1,14.10 tan mama prītaye putrāḥ prajāvṛddhim atandritāḥ kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ // ViP_1,14.11 tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune // ViP_1,14.12 yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam bhavema tat samastaṃ naḥ karma vyākhyātum arhasi // ViP_1,14.13 ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ // ViP_1,14.14 tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim ārādhayata govindaṃ yadi siddhim abhīpsatha // ViP_1,14.15 dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā ārādhanīyo bhagavān anādiḥ puruṣottamaḥ // ViP_1,14.16 yasminn ārādhite sargaṃ cakārādau prajāpatiḥ tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati // ViP_1,14.17 ity evam uktās te pitrā putrāḥ pracetaso daśa magnāḥ payodhisalile tapas tepuḥ samāhitāḥ // ViP_1,14.18 daśa varṣasahasrāṇi nyastacittā jagatpatau nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe // ViP_1,14.19 tatraiva te sthitā devam ekāgramanaso harim tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati // ViP_1,14.20 stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi // ViP_1,14.21 śṛṇu maitreya govindaṃ yathāpūrvaṃ pracetasaḥ tuṣṭuvus tanmayībhūtāḥ samudrasalileśayāḥ // ViP_1,14.22 natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum // ViP_1,14.23 jagadbījatayā natvā carurūpavibhāgataḥ // ViP_1,14.23*39:1 śuddharūpapraṇāmeta tuṣṭo viṣṇuḥ pracetasām // ViP_1,14.23*39:2 jyotir ādyam anaupamyam aṇv anantam apāravat yonibhūtam aśeṣasya sthāvarasya carasya ca // ViP_1,14.24 yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā saṃdhyā ca parameśasya tasmai kālātmane namaḥ // ViP_1,14.25 bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ jīvabhūtaḥ samastasya tasmai somātmane namaḥ // ViP_1,14.26 yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ gharmaśītāmbhasāṃ yonis tasmai sūryātmane namaḥ // ViP_1,14.27 kāṭhinyavān yo bibharti jagad etad aśeṣataḥ śabdādisaṃśrayo vyāpī tasmai bhūmyātmane namaḥ // ViP_1,14.28 yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām tat toyarūpam īśasya namāmo harimedhasaḥ // ViP_1,14.29 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane // ViP_1,14.30 pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam ākāśayonir bhagavāṃs tasmai vāyvātmane namaḥ // ViP_1,14.31 avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati anantamūrtimāñ chuddhas tasmai vyomātmane namaḥ // ViP_1,14.32 samastendriyavargasya yaḥ sadā sthānam uttamam tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase // ViP_1,14.33 gṛhṇāti viṣayān nityam indriyātmā kṣarākṣaraḥ yas tasmai jñānamūlāya natāḥ sma harimedhase // ViP_1,14.34 gṛhītān indriyair arthān ātmane yaḥ prayacchati antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ // ViP_1,14.35 yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe // ViP_1,14.36 śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam // ViP_1,14.37 avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam // ViP_1,14.38 adīrghahrasvam asthūlam anaṇv agryam alohitam asnehacchāyam atanum asaktam asamīraṇam // ViP_1,14.39 anākāśam asaṃsparśam agandham arasaṃ ca yat acakṣuḥśrotram acalam avākpāṇim amānasam // ViP_1,14.40 anāmagotram asukham atejaskam ahetukam abhayaṃ bhrāntirahitam anidram ajarāmaram // ViP_1,14.41 arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam // ViP_1,14.42 param īśitvaguṇavat sarvabhūtam asaṃśrayam natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat // ViP_1,14.43 evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ daśa varṣasahasrāṇi tapaś cerur mahārṇave // ViP_1,14.44 tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ dadau darśanam unnidranīlotpaladalacchaviḥ // ViP_1,14.45 patatrirājam ārūḍham avalokya pracetasaḥ praṇipetuḥ śirobhis taṃ bhaktibhārāvanāmitaiḥ // ViP_1,14.46 tatas tān āha bhagavān vriyatām īpsito varaḥ prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ // ViP_1,14.47 tatas tam ūcur varadaṃ praṇipatya pracetasaḥ yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam // ViP_1,14.48 sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam antardhānaṃ jagāmāśu te ca niścakramur jalāt // ViP_1,14.49 [[iti śrīviṣṇupurāṇe prathame 'ṃśe caturdaśo 'dhyāyaḥ ]] tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ // ViP_1,15.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ daśavarṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ // ViP_1,15.2 tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ // ViP_1,15.3 unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ // ViP_1,15.4 drumakṣayam atho dṛṣṭvā kiṃcic chiṣṭeṣu śākhiṣu upagamyābravīd etān rājā somaḥ prajāpatīn // ViP_1,15.5 kopaṃ yacchata rājānaḥ śṛṇudhvaṃ ca vaco mama saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham // ViP_1,15.6 ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā // ViP_1,15.7 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī // ViP_1,15.8 yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ // ViP_1,15.9 mama cāṃśena saṃyukto yuṣmattejomayena vai agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati // ViP_1,15.10 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ suramye gomatītīre sa tepe paramaṃ tapaḥ // ViP_1,15.11 tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ prayuktā kṣobhayām āsa tam ṛṣiṃ sā śucismitā // ViP_1,15.12 kṣobhitaḥ sa tayā sārdhaṃ varṣāṇām adhikaṃ śatam atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ // ViP_1,15.13 sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam prasādasumukho brahmann anujñāṃ dātum arhasi // ViP_1,15.14 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ dināni katicid bhadre sthīyatām ity abhāṣata // ViP_1,15.15 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ bubhuje viṣayāṃs tanvī tena sārdhaṃ mahātmanā // ViP_1,15.16 anujñāṃ dehi bhagavan vrajāmi tridaśālayam uktas tayeti sa muniḥ sthīyatām ity abhāṣata // ViP_1,15.17 punar gate varṣaśate sādhike sā śubhānanā yāmīty āha divaṃ brahman praṇayasmitaśobhanam // ViP_1,15.18 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi // ViP_1,15.19 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ śatadvayaṃ kiṃcid ūnaṃ varṣāṇām anvatiṣṭhata // ViP_1,15.20 gamanāya mahābhāgo devarājaniveśanam proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata // ViP_1,15.21 yayau ravaṃ bhayaṃ prema sadbhāvaṃ pūrvanāyake // ViP_1,15.21*40:1 na muñcaty anyasaktāpi sā jñeyā dakṣiṇā budhaiḥ // ViP_1,15.21*40:2 taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā proktā praṇayabhaṅgārtivedinī na jahau munim // ViP_1,15.22 tayā ca ramatas tasya paramarṣer aharniśam navaṃ navam abhūt prema manmathāviṣṭacetasaḥ // ViP_1,15.23 ekadā tu tvarāyukto niścakrāmoṭajān muniḥ niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā // ViP_1,15.24 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet // ViP_1,15.25 tataḥ prahasya muditā taṃ sā prāha mahāmunim kim adya sarvadharmajña parivṛttam ahas tava // ViP_1,15.26 bahūnāṃ vipra varṣāṇāṃ pariṇāmam ahas tava gatam etan na kurute vismayaṃ kasya kathyatām // ViP_1,15.27 prātas tvam āgatā bhadre nadītīram idaṃ śubham mayā dṛṣṭā ca tanvaṅgi praviṣṭā ca mamāśramam // ViP_1,15.28 kṣaṇe kṣaṇe mayāsūtra praxxddhā nanūttame // ViP_1,15.28*41 iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama // ViP_1,15.29 pratyūṣasy āgatā brahman satyam etan na tan mṛṣā kintv adya tasya kālasya gatāny abdaśatāni te // ViP_1,15.30 tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha // ViP_1,15.31 saptottarāṇy atītāni nava varṣaśatāni te māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam // ViP_1,15.32 satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe dinam ekam ahaṃ manye tvayā sārdham ihāsitam // ViP_1,15.33 vadiṣyāmy anṛtaṃ brahman katham atra tavāntike viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā // ViP_1,15.34 niśamya tad vacaḥ tasyāḥ sa munir nṛpanandanāḥ dhiṅ māṃ dhiṅ mām atīvetthaṃ ninindātmānam ātmanā // ViP_1,15.35 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā // ViP_1,15.36 ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham // ViP_1,15.37 kṣuḍtṛxśokamohau ca jarāmṛtyū ṣaḍūrmayaḥ // ViP_1,15.37*42 vratāni vedavedyāptikāraṇāny akhilāni ca narakagrāmamārgeṇa saṅgenāpahṛtāni me // ViP_1,15.38 vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā tām apsarasam āsīnām idaṃ vacanam abravīt // ViP_1,15.39 gaccha pāpe yathā kāmaṃ yat kāryaṃ tat kṛtaṃ tvayā devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ // ViP_1,15.40 na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha // ViP_1,15.41 atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ // ViP_1,15.42 yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām // ViP_1,15.43 yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām tāvad galatsvedajalā sā babhūvātivepathuḥ // ViP_1,15.44 pravepamānāṃ satataṃ khinnagātralatāṃ satīm gaccha gaccheti sakrodham uvāca munisattamaḥ // ViP_1,15.45 sā tu nirbhartsitā tena viniṣkramya tadāśramāt ākāśagāminī svedaṃ mamārja tarupallavaiḥ // ViP_1,15.46 vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ nirmārjamānā gātrāṇi galatsvedajalāni vai // ViP_1,15.47 ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ nirjagāma saromāñcasvedarūpī tadaṅgataḥ // ViP_1,15.48 taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ // ViP_1,15.49 vṛkṣāgragarbhasaṃbhūtā māriṣākhyā varānanā tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām // ViP_1,15.50 kaṇḍor apatyam evaṃ sā vṛkṣebhyaś ca samudgatā mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā // ViP_1,15.51 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau // ViP_1,15.52 tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ brahmapāramayaṃ kurvañ japam ekāgramānasaḥ ūrdhvabāhur mahāyogī sthitvāsau bhūpanandanāḥ // ViP_1,15.53 brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam japatā kaṇḍunā devo yenārādhyata keśavaḥ // ViP_1,15.54 pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ // ViP_1,15.55 saṃkīrtya tvaṃ triślokyā x prārthanā ca caturthataḥ // ViP_1,15.55*43:1 brahmapārastavenaivaṃ kaṇḍos tuṣṭo 'cirād dhariḥ // ViP_1,15.55*43:2 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ kāryeṣu caivaṃ saha karmakartṛ rūpair aśeṣair avatīha sarvam // ViP_1,15.56 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi // ViP_1,15.57 brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama // ViP_1,15.58 etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan avāpa paramāṃ siddhiṃ sa samārādhya keśavam // ViP_1,15.59 imaṃ stavaṃ yaḥ paṭhati śṛṇuyād vāpi nityaśaḥ // ViP_1,15.59*44:1 sa kāmadoṣair akhilair muktaḥ prāpnoti vāñchitam // ViP_1,15.59*44:2 yaḥ imaṃ stavaṃ paṭhate śṛṇuyād api nityaśaḥ // ViP_1,15.59*45:1 sa kāmadoṣair akhilair vimukto bhavati dhruvam // ViP_1,15.59*45:2 iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ kāryagauravam etasyāḥ kathane phaladāyi vaḥ // ViP_1,15.60 aputrā prāg iyaṃ viṣṇuṃ mṛte bhartari sattamāḥ bhūpapatnī mahābhāgā toṣayām āsa bhaktitaḥ // ViP_1,15.61 ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam // ViP_1,15.62 bhagavan bālavaidhavyād vṛthājanmāham īdṛśī mandabhāgyā samudbhūtā viphalā ca jagatpate // ViP_1,15.63 bhavantu patayaḥ ślāghyā mama janmani janmani tvatprasādāt tathā putraḥ prajāpatisamo 'stu me // ViP_1,15.64 kulaṃ śīlaṃ vayaḥ satyaṃ dākṣiṇyaṃ kṣiprakāritā // ViP_1,15.64*46:1 avisaṃvāditā sattvaṃ vṛddhasevā kṛtajñatā // ViP_1,15.64*46:2 rūpasaṃpatsamāyuktā sarvasya priyadarśanā ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja // ViP_1,15.65 tayaivam ukto deveśo hṛṣīkeśa uvāca tām praṇāmanamrām utthāpya varadaḥ parameśvaraḥ // ViP_1,15.66 bhaviṣyanti mahāvīryā ekasminn eva janmani prakhyātodārakarmāṇo bhavatyāḥ patayo daśa // ViP_1,15.67 putraṃ ca sumahātmānam ativīryaparākramam prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane // ViP_1,15.68 vaṃśānāṃ tasya kartṛtvaṃ jagaty asmin bhaviṣyati trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati // ViP_1,15.69 tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi // ViP_1,15.70 ity uktvāntardadhe devas tāṃ viśālavilocanām sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ // ViP_1,15.71 tataḥ somasya vacanāj jagṛhus te pracetasaḥ saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmeṇa māriṣām // ViP_1,15.72 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat // ViP_1,15.73 sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate putrān utpādayām āsa prajāsṛṣṭyartham ātmanaḥ // ViP_1,15.74 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ // ViP_1,15.75 sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ dadau sa daśa dharmāya kaśyapāya trayodaśa kālasya nayane yuktāḥ saptaviṃśatim indave // ViP_1,15.76 tāsu devās tathā daityā nāgā gāvas tathā khagāḥ gandharvāpsarasaś caiva dānavādyāś ca jajñire // ViP_1,15.77 tataḥ prabhṛti maitreya prajā maithunasaṃbhavāḥ saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ tapoviśaiṣair iddhānāṃ tadātyantatapasvinām // ViP_1,15.78 aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā kathaṃ prācetaso bhūyaḥ sa saṃbhūto mahāmune // ViP_1,15.79 eṣa me saṃśayo brahman sumahān hṛdi vartate yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ // ViP_1,15.80 utpattiś ca nirodhaś ca nityo bhūteṣu sattama ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ // ViP_1,15.81 yuge yuge bhavanty ete dakṣādyā munisattama punaś caiva niruddhyante vidvāṃs tatra na muhyati // ViP_1,15.82 kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam // ViP_1,15.83 devānāṃ dānavānāṃ ca gandharvoragarakṣasām utpattiṃ vistareṇeha mama brahman prakīrtaya // ViP_1,15.84 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā yathā sasarja bhūtāni tathā śṛṇu mahāmate // ViP_1,15.85 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā devān ṛṣīn sagandharvān asurān pannagāṃs tathā // ViP_1,15.86 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ // ViP_1,15.87 maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ asiknīm āvahat kanyāṃ vīraṇasya prajāpateḥ sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm // ViP_1,15.88 atha putrasahasrāṇi vairiṇyāṃ pañca vīryavān asiknyāṃ janayām āsa sargahetoḥ prajāpatiḥ // ViP_1,15.89 tān dṛṣṭvā nārado vipra saṃvivarddhayiṣūn prajāḥ saṃgamya priyasaṃvādo devarṣir idam abravīt // ViP_1,15.90 he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam // ViP_1,15.91 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ // ViP_1,15.92 ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ // ViP_1,15.93 te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam adyāpi na nivartante samudrebhya ivāpagāḥ // ViP_1,15.94 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ // ViP_1,15.95 vivardhayiṣavas te tu śabalāśvāḥ prajāḥ punaḥ pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ // ViP_1,15.96 anyonyam ūcus te sarve samyag āha mahāmuniḥ bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ // ViP_1,15.97 jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ // ViP_1,15.98 te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam adyāpi na nivartante samudrebhya ivāpagāḥ // ViP_1,15.99 tataḥ prabhṛti vai bhrātā bhrātur anveṣaṇe dvija prayāto naśyati tathā tan na kāryaṃ vijānatā // ViP_1,15.100 tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca // ViP_1,15.101 haryaśveṣv atha naṣṭeṣu dakṣaḥ kruddo śapaṃ dvijaḥ // ViP_1,15.101*47:1 nāradā nāśam eheti garbhavāsaṃ vaseti ca // ViP_1,15.101*47:2 tato dakṣasutāṃ prādāt priyāṃ vai parame dine // ViP_1,15.101*47:3 tasmāt sa nārado jajñe bhūyaḥ śāpabalād ṛṣīn // ViP_1,15.101*47:4 sargakāmas tato vidvān sa maitreya prajāpatiḥ ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam // ViP_1,15.102 dadau sa daśa dharmāya kaśyapāya trayodaśa saptaviṃśati somāya catasro 'riṣṭanemine // ViP_1,15.103 dve caiva bahuputrāya dve caivāṅgirase tathā dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu // ViP_1,15.104 arundhatī vasur jāmir lambā bhānur marutvatī saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa dharmapatnyo daśa tv etās tāsv apatyāni me śṛṇu // ViP_1,15.105 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ // ViP_1,15.106 bhānos tu bhānavas tatra muhūrtāyā muhūrtajāḥ lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā // ViP_1,15.107 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca // ViP_1,15.108 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram // ViP_1,15.109 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ // ViP_1,15.110 āpasya putro vaitaṇḍaḥ śramaḥ śrānto 'dhunis tathā dhruvasya putro bhagavān kālo lokaprakālanaḥ // ViP_1,15.111 somasya bhagavān varcā varcasvī yena jāyate // ViP_1,15.112 dharasya putro draviṇo hutahavyavahas tathā manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā // ViP_1,15.113 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ avijñātagatiś caiva dvau putrāv anilasya tu // ViP_1,15.114 agniputraḥ kumāras tu śarastambe vyajāyata tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ // ViP_1,15.115 apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ // ViP_1,15.116 pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam dvau putrau devalasyāpi kṣamāvantau manīṣiṇau // ViP_1,15.117 bṛhaspates tu bhaginī varastrī brahmacāriṇī yogasiddhā jagat kṛtsnam asaktā vicaraty uta prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha // ViP_1,15.118 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ // ViP_1,15.119 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ // ViP_1,15.120 tasya putrāś ca catvāro teṣāṃ nāmāni me śṛṇu // ViP_1,15.120*48 ajaikapād ahirbudhnyas tvaṣṭā rudraś ca buddhimān tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ // ViP_1,15.121 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā // ViP_1,15.122 mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune ekādaśaite kathitā rudrās tribhuvaneśvarāḥ // ViP_1,15.123 śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām // ViP_1,15.124 kāśyapasya tu bhāryā yās tāsāṃ nāmāni me śṛṇu // ViP_1,15.124*49 aditir ditir danuś caiva ariṣṭā surasā svasā surabhir vinatā caiva tāmrā krodhavaśā irā kadrur muniś ca dharmajña tadapatyāni me śṛṇu // ViP_1,15.125 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare // ViP_1,15.126 upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ samavāyīkṛtāḥ sarve samāgamya parasparam // ViP_1,15.127 āgacchata drutaṃ devā aditiṃ saṃpraviśya vai manvantare prasūyāmas tan naḥ śreyo bhaved iti // ViP_1,15.128 eva svāmin sa pitā caiva mitrāvaruṇa eva ca // ViP_1,15.128*50 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā // ViP_1,15.129 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca // ViP_1,15.130 vivasvān savitā caiva mitro varuṇa eva ca aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ // ViP_1,15.131 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ // ViP_1,15.132 saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ // ViP_1,15.133ab sarvā nakṣatrayoginyas tannāmnaś caiva tāḥ smṛtāḥ // ViP_1,15.133ab*51 dakṣaśāpād yā sapatyāḥ tāsu yakṣagṛhārthite // ViP_1,15.133*52 tāsām apatyāny abhavan dīptāny amitatejasām // ViP_1,15.133cd ariṣṭanemipatnīnām apatyānīha ṣoḍaśa // ViP_1,15.134 bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ // ViP_1,15.135 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ // ViP_1,15.136 kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ // ViP_1,15.137 ete yugasahasrānte jāyante punar eva hi sarve devagaṇās tāta trayas triṃśat tu chandajāḥ teṣām apīha satataṃ nirodhotpattir ucyate // ViP_1,15.138 yathā sūryasya maitreya udayāstamanāv iha evaṃ devanikāyās te saṃbhavanti yuge yuge // ViP_1,15.139 dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ // ViP_1,15.140 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ // ViP_1,15.141 hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ // ViP_1,15.142 teṣāṃ madhye mahābhāgaḥ sarvatra samadṛg vaśī prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane // ViP_1,15.143 prahlādavan nṛsiṃhaikabhaktibhāvāya dehinām // ViP_1,15.143*53:1 āvahac chravaṇautsukyaṃ tatprabhāvam asūcayat // ViP_1,15.143*53:2 daityendradīpito vahniḥ sarvāṅgopacito dvija na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite // ViP_1,15.144 mahārṇavāntaḥsalile sthitasya calato mahī cacāla sakalā yasya pāśabaddhasya dhīmataḥ // ViP_1,15.145 na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ // ViP_1,15.146 viṣānalojjvalamukhā yasya daityapracoditāḥ nāntāya sarpapatayo babhūvur urutejasaḥ // ViP_1,15.147 śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ // ViP_1,15.148 patantam uccād avanir yam upetya mahāmatim dadhāra daityapatinā kṣiptaṃ svarganivāsinā // ViP_1,15.149 yasya saṃśoṣako vāyur dehe daityendrayojitaḥ avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane // ViP_1,15.150 viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ // ViP_1,15.151 yasya cotpāditā kṛtyā daityarājapurohitaiḥ babhūva nāntāya purā govindāsaktacetasaḥ // ViP_1,15.152 śambarasya ca māyānāṃ sahasram atimāyinaḥ yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam // ViP_1,15.153 daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam jarayām āsa matimān avikāram amatsarī // ViP_1,15.154 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu yathātmani tathānyatra paraṃ maitraguṇānvitaḥ // ViP_1,15.155 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat // ViP_1,15.156 [[iti śrīviṣṇupurāṇe prathame 'ṃśe pañcadaśo 'dhyāyaḥ ]] kathito bhavatā vaṃśo mānavānāṃ mahāmune kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ // ViP_1,16.1 yat tv etad bhagavān āha prahlādaṃ daityasattamam dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam // ViP_1,16.2 jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite bandhabaddho 'pi calati vikṣiptāṅgaiḥ samāhatā // ViP_1,16.3 śailair ākrāntadeho 'pi na mamāra ca yaḥ purā tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ // ViP_1,16.4 tasya prabhāvam atulaṃ viṣṇor bhaktimato mune śrotum icchāmi yasyaitac caritaṃ tv amitaujasaḥ // ViP_1,16.5 kiṃnimittam asau śastrair vikṣato ditijair mune kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ // ViP_1,16.6 ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye // ViP_1,16.7 digdantināṃ dantabhūmiḥ sa ca kasmān nirūpitaḥ saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ // ViP_1,16.8 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān // ViP_1,16.9 hālāhalaṃ viṣaṃ ghoraṃ daityasūdair mahātmanaḥ kasmād dattaṃ vināśāya yaj jīrṇaṃ tena dhīmatā // ViP_1,16.10 etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ caritaṃ śrotum icchāmi mahāmāhātmyasūcakam // ViP_1,16.11 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ ananyamanaso viṣṇau kaḥ samartho nipātane // ViP_1,16.12 tasmin dharmapare nityaṃ keśavārādhanodyate svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ // ViP_1,16.13 dharmātmani mahābhāge viṣṇubhakte vimatsare daiteyaiḥ prahṛtaṃ kasmāt tan mamākhyātum arhasi // ViP_1,16.14 praharanti mahātmāno vipakṣe cāpi nedṛśe guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ // ViP_1,16.15 tad etat kathyatāṃ sarvaṃ vistarān munisattama daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ // ViP_1,16.16 [[iti śrīviṣṇupurāṇe prathame 'ṃśe ṣoḍaśo 'dhyāyaḥ ]] maitreya śrūyatāṃ samyak caritaṃ tasya dhīmataḥ prahlādasya sadodāracaritasya mahātmanaḥ // ViP_1,17.1 diteḥ putro mahāvīryo hiraṇyakaśipuḥ purā trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ // ViP_1,17.2 indratvam akarod daityaḥ sa cāsīt savitā svayam vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ // ViP_1,17.3 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ // ViP_1,17.4 devāḥ svargaṃ parityajya tattrāsān munisattama vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum // ViP_1,17.5 jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ udgīyamāno gandharvair bubhuje viṣayān priyān // ViP_1,17.6 pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā upāsāṃ cakrire sarve siddhagandharvapannagāḥ // ViP_1,17.7 avādayañ jaguś cānye jayaśabdān athāpare daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ // ViP_1,17.8 tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ papau pānaṃ mudā yuktaḥ prāsāde sumanohare // ViP_1,17.9 tasya putro mahābhāgaḥ prahlādo nāma nāmataḥ papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ // ViP_1,17.10 ekadā tu sa dharmātmā jagāma guruṇā saha pānāsaktasya purataḥ pitur daityapates tadā // ViP_1,17.11 pādapraṇāmāvanataṃ tam utthāpya pitā sutam hiraṇyakaśipuḥ prāha prahlādam amitaujasam // ViP_1,17.12 paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam kālenaitāvatā yat te sadodyuktena śikṣitam // ViP_1,17.13 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā samāhitamanā bhūtvā yan me cetasy avasthitam // ViP_1,17.14 anādimadhyāntam ajam avṛddhikṣayam acyutam praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam // ViP_1,17.15 etan niśamya daityendraḥ kopasaṃraktalocanaḥ vilokya tadguruṃ prāha sphuritādharapallavaḥ // ViP_1,17.16 brahmabandho kim etat te vipakṣastutisaṃhitam asāraṃ grāhito bālo mām avajñāya durmate // ViP_1,17.17 daityeśvara na kopasya vaśam āgantum arhasi mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ // ViP_1,17.18 anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām mayopadiṣṭaṃ nety eṣa prabravīti gurus tava // ViP_1,17.19 śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate // ViP_1,17.20 ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ jagatām īśvarasyeha purataḥ prasabhaṃ mama // ViP_1,17.21 na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ // ViP_1,17.22 parameśvarasaṃjño 'jña kim anyo mayy avasthite tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ // ViP_1,17.23 na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham // ViP_1,17.24 praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ // ViP_1,17.25 na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ sa māṃ tvadādīṃś ca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ // ViP_1,17.26 niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe yojito durmatiḥ kena vipakṣavitathastutau // ViP_1,17.27 ity ukte sa tadā daityair nīto gurugṛhaṃ punaḥ jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ // ViP_1,17.28 kāle 'tīte 'timahati prahlādam asureśvaraḥ samāhūyābravīd gāthā kācit putraka gīyatām // ViP_1,17.29 yataḥ pradhānapuruṣau yataś caitac carācaram kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu // ViP_1,17.30 durātmā vadhyatām eṣa nānenārtho 'sti jīvatā svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ // ViP_1,17.31 ity ājñaptās tatas tena pragṛhītamahāyudhāḥ udyatās tasya nāśāya daityāḥ śatasahasraśaḥ // ViP_1,17.32 viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau yathā sthitaḥ daiteyās tena satyena mā krāmantv āyudhāni vaḥ // ViP_1,17.33 tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san nāvāpa vedanām alpām abhūc caiva punar navaḥ // ViP_1,17.34 durbuddhe vinivartasva vairipakṣastavād ataḥ abhayaṃ te prayacchāmi mātimūḍhamatir bhava // ViP_1,17.35 bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati / yasmin smṛte janmajarāntakādi bhayāni sarvāṇy apayānti tāta // ViP_1,17.36* bho bhoḥ sarpāḥ durācāram enam atyantadurmatim viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam // ViP_1,17.37 ity uktās tena te sarpāḥ kuhakās takṣakādayaḥ adaṃśanta samasteṣu gātreṣv ativiṣolbaṇāḥ // ViP_1,17.38 sa tv āsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ // ViP_1,17.39 daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti phaṇeṣu tāpo hṛdayeṣu kampaḥ nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat // ViP_1,17.40 he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ // ViP_1,17.41 tataḥ sa diggajair bālo bhūbhṛcchikharasaṃnibhaiḥ pātito dharaṇīpṛṣṭhe viṣāṇair apy apīḍyata // ViP_1,17.42 smaratas tasya govindam ibhadantāḥ sahasraśaḥ śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ // ViP_1,17.43 dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat mahāvipatpāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ // ViP_1,17.44 jvālyatām asurā vahnir apasarpata diggajāḥ vāyo samedhayāgniṃ tvaṃ dahyatām eṣa pāpakṛt // ViP_1,17.45 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ // ViP_1,17.46 tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni // ViP_1,17.47 trailokyam etat sacarācaraṃ yad viṣṇuṃ vijiṣṇuṃ prabhaviṣṇum īḍyaṃ alaṃ kariṣṇuṃ tv asahiṣṇum itthaṃ sthāṇuṃ sadā staumi sadā sadaiva // ViP_1,17.47*54 atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ // ViP_1,17.48 rājan niyamyatāṃ kopo bāle 'tra tanaye nije kopo devanikāyeṣu tatra te saphalo yataḥ // ViP_1,17.49 tataḥ purohitair ukto hiraṇyakaśipuḥ svakaiḥ // ViP_1,17.49*55 tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa yathā vipakṣanāśāya vinītas te bhaviṣyati // ViP_1,17.50 bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake // ViP_1,17.51 na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm // ViP_1,17.52 evam abhyarthitas tais tu daityarājaḥ purohitaiḥ daityair niṣkrāmayām āsa putraṃ pāvakasaṃcayāt // ViP_1,17.53 tato gurugṛhe bālaḥ sa vasan bāladānavān adhyāpayām āsa muhur upadeśāntare guroḥ // ViP_1,17.54 śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ na cānyathaitan mantavyaṃ nātra lobhādikāraṇam // ViP_1,17.55 janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam avyāhataiva bhavati tato 'nudivasaṃ jarā // ViP_1,17.56 tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ pratyakṣaṃ dṛśyate caitad asmākaṃ bhavatāṃ tathā // ViP_1,17.57 mṛtasya ca punar janma bhavaty etac ca nānyathā āgamo 'yaṃ tathā tac ca nopādānaṃ vinodbhavaḥ // ViP_1,17.58 garbhavāsādi yāvat tu punarjanmopapādanam samastāvasthakaṃ tāvad duḥkham evāvagamyatām // ViP_1,17.59 kṣuttṛṣṇopaśamaṃ tadvac śītādyupaśamaṃ sukham manyate bālabuddhitvād duḥkham eva hi tat punaḥ // ViP_1,17.60 atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām bhrāntijñānavatāṃ puṃsāṃ prahāro 'pi sukhāyate // ViP_1,17.61 kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ // ViP_1,17.62 māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau dehe cet prītimān mūḍho bhavitā narake 'pi saḥ // ViP_1,17.63 agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ // ViP_1,17.64 karoti he daityaputrā yāvanmātraṃ parigraham tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati // ViP_1,17.65 yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ // ViP_1,17.66 yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati // ViP_1,17.67 janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca // ViP_1,17.68 garbhe ca sukhaleśo 'pi bhavadbhir anumīyate yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat // ViP_1,17.69 tad etad atiduḥkhānām āspade 'tra bhavārṇave bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ // ViP_1,17.70 mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ jarāyauvanajanmādyā dharmā dehasya nātmanaḥ // ViP_1,17.71 bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam // ViP_1,17.72 vṛddho 'haṃ mama kāryāṇi samastāni na gocare kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam // ViP_1,17.73 evaṃ durāśayākṣiptamānasaḥ puruṣaḥ sadā śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ // ViP_1,17.74 bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ ajñānayanty aśaktyā ca vārddhakaṃ samupasthitam // ViP_1,17.75 tasmād bālye vivekātmā yateta śreyase sadā bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ // ViP_1,17.76 tad etad vo mayākhyātaṃ yadi jānīta nānṛtam tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ // ViP_1,17.77 āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam pāpakṣayaś ca bhavati smaratāṃ tam aharniśam // ViP_1,17.78 sarvabhūtasthite tasmin matir maitrī divāniśam bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha // ViP_1,17.79 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ // ViP_1,17.80 atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ // ViP_1,17.81 baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ śocyāny aho 'timohena vyāptānīti manīṣiṇām // ViP_1,17.82 ete bhinnadṛśāṃ daityā vikalpāḥ kathitā mayā kṛtvābhyupagamaṃ tatra saṃkṣepaḥ śrūyatāṃ mama // ViP_1,17.83 vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ // ViP_1,17.84 samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim // ViP_1,17.85 naivāgninā na cārkeṇa nendunā na ca vāyunā parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ // ViP_1,17.86 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ // ViP_1,17.87 jvarākṣirogātīsāraplīhagulmādikais tathā dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam // ViP_1,17.88 na cānyair nīyate kaiścin nityā yātyantanirmalā tām āpnoty amale nyasya keśave hṛdayaṃ naraḥ // ViP_1,17.89 asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya // ViP_1,17.90 tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam // ViP_1,17.91 [[iti śrīviṣṇupurāṇe prathame 'ṃśe saptadaśo 'dhyāyaḥ ]] tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ // ViP_1,18.1 he sūdā mama putro 'sāv anyeṣām api durmatiḥ kumārgadeśiko duṣṭo hanyatām avilambitam // ViP_1,18.2 hālāhalaṃ viṣaṃ tasya sarvabhakṣyeṣu dīyatām avijñātam asau pāpo vadhyatāṃ mā vicāryatām // ViP_1,18.3 te tathaiva tataś cakruḥ prahlādāya mahātmane viṣadānaṃ yathājñaptaṃ pitrā tasya mahātmanaḥ // ViP_1,18.4 hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ abhimantrya sahānnena maitreya bubhuje tadā // ViP_1,18.5 avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ anantakhyātinirvīryaṃ jarayām āsa durviṣam // ViP_1,18.6 tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam daityeśvaram upāgamya praṇipatyedam abruvan // ViP_1,18.7 daityarāja viṣaṃ dattam asmābhir atibhīṣaṇam jīrṇaṃ tac ca sahānnena prahlādena sutena te // ViP_1,18.8 tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ kṛtyāṃ tasya vināśāya utpādayata mā ciram // ViP_1,18.9 sakāśam āgamya tataḥ prahlādasya purohitāḥ sāmapūrvam athocus te prahlādaṃ vinayānvitam // ViP_1,18.10 jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule daityarājasya tanayo hiraṇyakaśipor bhavān // ViP_1,18.11 kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi // ViP_1,18.12 tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ // ViP_1,18.13 evam etan mahābhāgāḥ ślāghyam etan mahākulam marīceḥ sakale 'py asmin trailokye nānyathā vadet // ViP_1,18.14 pitā ca mama sarvasmiñ jagaty utkṛṣṭaceṣṭitaḥ etad apy avagacchāmi satyam atrāpi nānṛtam // ViP_1,18.15 gurūṇām api sarveṣāṃ pitā paramako guruḥ yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate // ViP_1,18.16 pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ tatrāpi nāparādhyāmīty evaṃ manasi me sthitam // ViP_1,18.17 yat tv etat kim anantenety uktaṃ yuṣmābhir īdṛśam ko bravīti yathāyuktaṃ kiṃ tu naitad vaco 'rthavat // ViP_1,18.18 ity uktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ prahasya ca punaḥ prāha kim anantena sādhv iti // ViP_1,18.19 sādhu bhoḥ kim anantena sādhu bho guravo mama śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha // ViP_1,18.20 dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā // ViP_1,18.21 marīcimiśrair dakṣeṇa tathaivānyair anantataḥ dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ // ViP_1,18.22 tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ avāpur muktim apare puruṣā dhvastabandhanāḥ // ViP_1,18.23 saṃpadaiśvaryamāhātmyajñānasaṃtatikarmaṇām vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ // ViP_1,18.24 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ tenāpi hi kim ity evam anantena kim ucyate // ViP_1,18.25 kiṃ vātra bahunoktena bhavanto guravo mama vadantu sādhu vāsādhu viveko 'smākam alpakaḥ // ViP_1,18.26 bahunātra kim uktena sa eva jagataḥ patiḥ // ViP_1,18.26*56:1 sa kartā ca vikartā ca saṃhartā ca hṛdi sthitaḥ // ViP_1,18.26*56:2 sa bhoktā bhojyam apy evaṃ sa eva jagadīśvaraḥ // ViP_1,18.26*56:3 bhavadbhir etat kṣantavyaṃ bālyād uktaṃ tu yan mayā // ViP_1,18.26*56:4 dahyamānas tvam asmābhir agninā bāla rakṣitaḥ bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'sy abuddhimān // ViP_1,18.27 yady asmadvacanān mohagrāhaṃ na tyakṣyate bhavān tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate // ViP_1,18.28 kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate hanti rakṣati caivātmā jagat sarvaṃ carācaram // ViP_1,18.29 karmaṇā jāyate sarvaṃ karmaiva gatisādhanam // ViP_1,18.29*57:1 tasmāt sarvaprayatnena sādhu karma samācaret // ViP_1,18.29*57:2 ity uktās tena te kruddhā daityarājapurohitāḥ kṛtyām utpādayām āsur jvālāmālojjvalānanām // ViP_1,18.30 atibhīmā samāgamya pādanyāsakṣatakṣitiḥ śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi // ViP_1,18.31 tat tasya hṛdayaṃ prāpya śūlaṃ bālasya dīptimat jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhābhavat // ViP_1,18.32 yatrānapāyī bhagavān hṛdy āste harir īśvaraḥ bhaṅgo bhavati vajrasya tatra śūlasya kā kathā // ViP_1,18.33 apāpe tatra pāpaiś ca pātitā daityayājakaiḥ tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca // ViP_1,18.34 kṛtyayā dahyamānāṃs tān vilokya sa mahāmatiḥ trāhi kṛṣṇety ananteti vadann abhyavapadyata // ViP_1,18.35 sarvavyāpiñ jagadrūpa jagatsraṣṭar janārdana trāhi viprān imān asmād duḥsahān mantrapāvakāt // ViP_1,18.36 yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ viṣṇur eva tathā sarve jīvantv ete purohitāḥ // ViP_1,18.37 yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam cintayāmy aripakṣe 'pi jīvantv ete tathā dvijāḥ // ViP_1,18.38 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham // ViP_1,18.39 teṣv ahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit yathā tenādya satyena jīvantv asurayājakāḥ // ViP_1,18.40 ity uktās tena te sarve saṃspṛṣṭāś ca nirāmayāḥ samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam // ViP_1,18.41 dīrghāyur apratihato balavīryasamanvitaḥ putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ // ViP_1,18.42 ity uktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ daityarājāya sakalam ācacakṣur mahāmune // ViP_1,18.43 [[iti śrīviṣṇupurāṇe prathame 'ṃśe 'ṣṭādaśo 'dhyāyaḥ ]] hiraṇyakaśipuḥ śrutvā tāṃ kṛtyāṃ vitathīkṛtām āhūya putraṃ papraccha prabhāvasyāsya kāraṇam // ViP_1,19.1 prahlāda suprabhāvo 'si kim etat te viceṣṭitam etan mantrādijanitam utāho sahajaṃ tava // ViP_1,19.2 evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ praṇipatya pituḥ pādāv idaṃ vacanam abravīt // ViP_1,19.3 na mantrādikṛtas tāta na ca naisargiko mama prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi // ViP_1,19.4 anyeṣāṃ yo na pāpāni cintayaty ātmano yathā tasya pāpāgamas tāta hetvabhāvān na vidyate // ViP_1,19.5 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ tad bījaṃ janma phalati prabhūtaṃ tasya cāśubham // ViP_1,19.6 so 'haṃ na pāpam icchāmi na karomi vadāmi vā cintayan sarvabhūtastham ātmany api ca keśavam // ViP_1,19.7 śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā sarvatra śubhacittasya tasya me jāyate kutaḥ // ViP_1,19.8 evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim // ViP_1,19.9 iti śrutvā sa daityendraḥ prāsādaśikhare sthitaḥ krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān // ViP_1,19.10 durātmā kṣipyatām asmāt prāsādāc chatayojanāt giripṛṣṭhe patatv asmiñ śilābhinnāṅgasaṃhatiḥ // ViP_1,19.11 tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ papāta so 'py adhaḥ kṣipto hṛdayenodvahan harim // ViP_1,19.12 patamānaṃ jagaddhātrī jagaddhātari keśave bhaktiyuktaṃ dadhārainam upagamya ca medinī // ViP_1,19.13 tato vilokya taṃ svastham aviśīrṇāsthibandhanam hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam // ViP_1,19.14 nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ māyāṃ vetti bhavāṃs tasmān māyayainaṃ niṣūdaya // ViP_1,19.15 sūdayāmy eṣa daityendra paśya māyābalaṃ mama sahasram atra māyānāṃ paśya koṭiśataṃ tathā // ViP_1,19.16 tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ vināśam icchan durbuddhiḥ sarvatra samadarśini // ViP_1,19.17 samāhitamanā bhūtvā śambare 'pi vimatsaraḥ maitreya so 'pi prahlādaḥ sasmāra madhusūdanam // ViP_1,19.18 tato bhagavatā tasya rakṣārthaṃ cakram uttamam ājagāma samājñaptaṃ jvālāmāli sudarśanam // ViP_1,19.19 tena māyāsahasraṃ tac śambarasyāśugāminā bālasya rakṣatā deham ekaikaśyena sūditam // ViP_1,19.20 saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam // ViP_1,19.21 tathety uktvātha so 'py enaṃ viveśa pavano laghuḥ śīto 'tirūkṣaḥ śoṣāya taddehasyātiduḥsahaḥ // ViP_1,19.22 tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ hṛdayena mahātmānaṃ dadhāra dharaṇīdharam // ViP_1,19.23 hṛdayasthas tatas tasya taṃ vāyum atiśoṣaṇam papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam // ViP_1,19.24 kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ // ViP_1,19.25 ahany ahany athācāryo nītiṃ rājyaphalapradām grāhayām āsa taṃ bālaṃ rājñām uśanasā kṛtām // ViP_1,19.26 gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ mene tadainaṃ tatpitre kathayām āsa śikṣitam // ViP_1,19.27 gṛhītanītiśāstras te putro daityapate kṛtaḥ prahlādas tattvato vetti bhārgaveṇa yad īritam // ViP_1,19.28 mitreṣu varteta katham arivargeṣu bhūpatiḥ prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret // ViP_1,19.29 kathaṃ mantriṣv amātyeṣu bāhyeṣv ābhyantareṣu ca cāreṣu pauravargeṣu śaṅkiteṣv itareṣu ca // ViP_1,19.30 kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam // ViP_1,19.31 etac cānyac ca sakalam adhītaṃ bhavatā yathā tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam // ViP_1,19.32 praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭaḥ sthitaḥ // ViP_1,19.33 mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ gṛhītaṃ ca mayā kintu na sad etan mataṃ mama // ViP_1,19.34 sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca upāyāḥ kathitā hy ete mitrādīnāṃ ca sādhane // ViP_1,19.35 tān evāhaṃ na paśyāmi mitrādīṃs tāta mā krudhaḥ sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam // ViP_1,19.36 sarvabhūtātmake tāta jagannāthe jaganmaye paramātmani govinde mitrāmitrakathā kutaḥ // ViP_1,19.37 tvayy asti bhagavān viṣṇur mayi cānyatra cāsti saḥ yatas tato 'yaṃ mitraṃ me śatruś ceti pṛthak kutaḥ // ViP_1,19.38 tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ avidyāntargatair yatnaḥ kartavyas tāta śobhane // ViP_1,19.39 vidyābuddhir avidyāyām ajñānāt tāta jāyate bālo 'gniṃ kiṃ na khadyotam asureśvara manyate // ViP_1,19.40 tat karma yan na bandhāya sā vidyā yā vimuktaye āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam // ViP_1,19.41 tad etad avagamyāham asāraṃ sādhyam uttamam niśāmaya mahābhāga praṇipatya bravīmi yat // ViP_1,19.42 na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ // ViP_1,19.43 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ // ViP_1,19.44 jaḍānām avivekānām aśūrāṇām api prabho bhāgyabhojyāni rājyāni santy anītimatām api // ViP_1,19.45 tasmād yateta puṇyeṣu ya icchen mahatīṃ śriyam yatitavyaṃ samatve ca nirvāṇam api cecchatā // ViP_1,19.46 devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ rūpam etad anantasya viṣṇor bhinnam iva sthitam // ViP_1,19.47 etad vijānatā sarvaṃ jagat sthāvarajaṅgamam draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk // ViP_1,19.48 evaṃ jñāte sa bhagavān anādiḥ parameśvaraḥ prasīdaty acyutas tasmin prasanne kleśasaṃkṣayaḥ // ViP_1,19.49 etac chrutvā tu kopena samutthāya varāsanāt hiraṇyakaśipuḥ putraṃ padā vakṣasy atāḍayat // ViP_1,19.50 uvāca ca sa kopena sāmarṣaḥ prajvalann iva niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā // ViP_1,19.51 he vipracitte he rāho he balaiṣa mahārṇave nāgapāśair dṛḍhaṃ baddhvā kṣipyatāṃ mā vilambatha // ViP_1,19.52 anyathā sakalā lokās tathā daiteyadānavāḥ anuyāsyanti mūḍhasya matam asya durātmanaḥ // ViP_1,19.53 bahuśo vārito 'smābhir ayaṃ pāpas tathāpy areḥ stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ // ViP_1,19.54 tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave // ViP_1,19.55 tataś cacāla calatā prahlādena mahārṇavaḥ udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ // ViP_1,19.56 bhūrlokam akhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā hiraṇyakaśipur daityān idam āha mahāmune // ViP_1,19.57 daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye niśchidraiḥ sarvataḥ sarvaiś cīyatām eṣa durmatiḥ // ViP_1,19.58 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā // ViP_1,19.59 na māyābhir na caivoccāt pātito na ca diggajaiḥ bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā // ViP_1,19.60 tad eṣa toyadhāv atra samākrānto mahīdharaiḥ tiṣṭhatv abdasahasrāntaṃ prāṇān hāsyati durmatiḥ // ViP_1,19.61 tato daityā dānavāś ca parvatais taṃ mahodadhau ākramya cayanaṃ cakrur yojanāni sahasraśaḥ // ViP_1,19.62 sa citaḥ parvatair antaḥ samudrasya mahāmatiḥ tuṣṭāvāhnikavelāyām ekāgramatir acyutam // ViP_1,19.63 namas te puṇḍarīkākṣa namas te puruṣottama namas te sarvalokātman namas te tigmacakriṇe // ViP_1,19.64 namo brahmaṇyadevāya gobrāhmaṇahitāya ca jagaddhitāya kṛṣṇāya govindāya namo namaḥ // ViP_1,19.65 brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye // ViP_1,19.66 devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā // ViP_1,19.67 pakṣiṇaḥ sthāvarāś caiva pipīlikasarīsṛpāḥ bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ // ViP_1,19.68 rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ eteṣāṃ paramārthaś ca sarvam etat tvam acyuta // ViP_1,19.69 vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān // ViP_1,19.70 samastakarmabhoktā ca karmopakaraṇāni ca tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat // ViP_1,19.71 mayy anyatra tathāśeṣabhūteṣu bhuvaneṣu ca tavaiva vyāptir aiśvaryaguṇasaṃsūcikī prabho // ViP_1,19.72 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ havyakavyabhug ekas tvaṃ pitṛdevasvarūpadhṛk // ViP_1,19.73 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣv antar ātmākhyam atīva sūkṣmam // ViP_1,19.74 tasmāc ca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam kim apy acintyaṃ tava rūpam asti tasmai namas te puruṣottamāya // ViP_1,19.75 sarvabhūteṣu sarvātman yā śaktir aparā tava guṇāśrayā namas tasyai śāśvatāyai sureśvara // ViP_1,19.76 yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām // ViP_1,19.77 oṃ namo vāsudevāya tasmai bhagavate sadā vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ // ViP_1,19.78 namas tasmai namas tasmai namas tasmai mahātmane nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate // ViP_1,19.79 yasyāvatārarūpāṇi samarcanti divaukasaḥ apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane // ViP_1,19.80 yo 'ntas tiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham taṃ sarvasākṣiṇaṃ viṣṇuṃ namasye parameśvaram // ViP_1,19.81 namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ // ViP_1,19.82 yatrotam etat protaṃ ca viśvam akṣarasaṃjñake ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ // ViP_1,19.83 oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ // ViP_1,19.84 sarvagatvād anantasya sa evāham avasthitaḥ mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane // ViP_1,19.85 aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān // ViP_1,19.86 [[iti śrīviṣṇupurāṇe prathame 'ṃśa ekonaviṃśo 'dhyāyaḥ ]] evaṃ saṃcintayan viṣṇum abhedenātmano dvija tanmayatvam avāpāgryaṃ mene cātmānam acyutam // ViP_1,20.1 visasmāra tathātmānaṃ nānyat kiṃcid ajānata aham evāvyayo 'nantaḥ paramātmety acintayat // ViP_1,20.2 tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt śuddhe 'ntaḥkaraṇe viṣṇus tasthau jñānamayo 'cyutaḥ // ViP_1,20.3 yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt // ViP_1,20.4 bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ cacāla ca mahī sarvā saśailavanakānanā // ViP_1,20.5 sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari prakṣipya tasmāt salilān niścakrāma mahāmatiḥ // ViP_1,20.6 dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam prahlādo 'smīti sasmāra punar ātmānam ātmanā // ViP_1,20.7 tuṣṭāva ca punar dhīmān anādiṃ puruṣottamam ekāgramatir avyagro yatavākkāyamānasaḥ // ViP_1,20.8 oṃ namaḥ paramārthārtha sthūlasūkṣma kṣarākṣara vyaktāvyakta kalātīta sakaleśa nirañjana // ViP_1,20.9 guṇāñjana guṇādhāra nirguṇātman guṇasthita mūrtāmūrta mahāmūrte sūkṣmamūrte sphuṭāsphuṭa // ViP_1,20.10 karālasaumyarūpātman vidyāvidyāmayācyuta sadasadrūpasadbhāva sadasadbhāvabhāvana // ViP_1,20.11 nityānitya prapañcātman niṣprapañcāmalāśraya ekāneka namas tubhyaṃ vāsudevādikāraṇa // ViP_1,20.12 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya // ViP_1,20.13 tasya taccetaso devaḥ stutim itthaṃ prakurvataḥ āvirbabhūva bhagavān pītāmbaradharo hariḥ // ViP_1,20.14 sasaṃbhramas tam ālokya samutthāyākulākṣaram namo 'stu viṣṇavaity etad vyājahārāsakṛd dvija // ViP_1,20.15 deva prapannārtihara prasādaṃ kuru keśava avalokanadānena bhūyo māṃ pāvayāvyaya // ViP_1,20.16 kurvatas te prasanno 'haṃ bhaktim avyabhicāriṇīm yathābhilaṣito mattaḥ prahlāda vriyatāṃ varaḥ // ViP_1,20.17 nātha yonisahasreṣu yeṣu yeṣu vrajāmy aham teṣu teṣv acyutā bhaktir acyutāstu sadā tvayi // ViP_1,20.18 yā prītir avivekānāṃ viṣayeṣv anapāyinī tvām anusmarataḥ sā me hṛdayān māpasarpatu // ViP_1,20.19 mayi bhaktis tavāsty eva bhūyo 'py evaṃ bhaviṣyati varaś ca mattaḥ prahlāda vriyatāṃ yas tavepsitaḥ // ViP_1,20.20 mayi dveṣānubandho 'bhūt saṃstutāv udyate tava matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu // ViP_1,20.21 śastrāṇi pātitāny aṅge kṣipto yac cāgnisaṃhatau daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane // ViP_1,20.22 baddhvā samudre yat kṣipto yac cito 'smi śiloccayaiḥ anyāni cāpy asādhūni yāni pitrā kṛtāni me // ViP_1,20.23 tvayi bhaktimato dveṣād aghaṃ tatsaṃbhavaṃ ca yat tvatprasādāt prabho sadyas tena mucyeta me pitā // ViP_1,20.24 prahlāda sarvam etat te matprasādād bhaviṣyati anyaṃ ca te varaṃ dadmi vriyatām asurātmaja // ViP_1,20.25 kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi bhavitrī tvatprasādena bhaktir avyabhicāriṇī // ViP_1,20.26 dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi // ViP_1,20.27 yathā te niścalaṃ ceto mayi bhaktisamanvitam tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi // ViP_1,20.28 ity uktvāntardadhe viṣṇus tasya maitreya paśyataḥ sa cāpi punar āgamya vavande caraṇau pituḥ // ViP_1,20.29 taṃ pitā mūrdhny upāghrāya pariṣvajya ca pīḍitam jīvasīty āha vatseti bāṣpārdranayano dvija // ViP_1,20.30 prītimāṃś cābhavat tasminn anutāpī mahāsuraḥ gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit // ViP_1,20.31 pitary uparatiṃ nīte narasiṃhasvarūpiṇā viṣṇunā so 'pi daityānāṃ maitreyābhūt patis tataḥ // ViP_1,20.32 tadrājyabhūtiṃ saṃprāpya karmaśuddhikarīṃ dvija putrapautrāṃś ca subahūn avāpyaiśvaryam eva ca // ViP_1,20.33 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ tadāsau bhagavaddhyānāt paraṃ nirvāṇam āptavān // ViP_1,20.34 evaṃprabhāvo daityo 'sau maitreyāsīn mahāmatiḥ prahlādo bhagavadbhakto yaṃ tvaṃ mām anupṛcchasi // ViP_1,20.35 yas tv etac caritaṃ tasya prahlādasya mahātmanaḥ śṛṇoti tasya pāpāni sadyo gacchanti saṃkṣayam // ViP_1,20.36 ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ śṛṇvan paṭhaṃś ca maitreya vyapohati na saṃśayaḥ // ViP_1,20.37 paurṇamāsyām amāvāsyām aṣṭamyām atha vā paṭhan dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija // ViP_1,20.38 prahlādaṃ sakalāpatsu yathā rakṣitavān hariḥ tathā rakṣati yas tasya śṛṇoti caritaṃ sadā // ViP_1,20.39 karuṇaṃ caraṇānamre cāruṇaṃ praṇatadruhi // ViP_1,20.39*58:1 prahlādavaradaṃ vande nṛsiṃhaghṛṇibhīṣaṇaṃ // ViP_1,20.39*58:2 [[iti śrīviṣṇupurāṇe prathame 'ṃśe viṃśo 'dhyāyaḥ ]] saṃhlādaputra āyuṣmāñ śibir bāṣkala eva ca virocanas tu prāhlādir balir jajñe virocanāt // ViP_1,21.1 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ mahāmune hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ // ViP_1,21.2 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā mahānābho mahābāhuḥ kālanābhas tathāparaḥ // ViP_1,21.3 abhavan danuputrāś ca dvimūrdhā śaṃkaras tathā ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambaras tathā // ViP_1,21.4 ekacakro mahābāhus tārakaś ca mahābalaḥ svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ // ViP_1,21.5 ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān // ViP_1,21.6 svarbhānos tu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī upadānavī hayaśirāḥ prakhyātā varakanyakāḥ // ViP_1,21.7 vaiśvānarasute cobhe pulomā kālakā tathā ubhe te tu mahābhāge mārīces tu parigrahaḥ // ViP_1,21.8 tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ // ViP_1,21.9 tato 'pare mahāvīryā dāruṇās tv atinirghṛṇāḥ siṃhikāyām athotpannā vipracitteḥ sutās tathā // ViP_1,21.10 tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ vātāpir namuciś caiva ilvalaḥ khasṛmas tathā // ViP_1,21.11 andhako narakaś caiva kālanābhas tathaiva ca svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ // ViP_1,21.12 ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ // ViP_1,21.13 prahlādasya tu daityasya nivātakavacāḥ kule samutpannāḥ sumahatā tapasā bhāvitātmanaḥ // ViP_1,21.14 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā // ViP_1,21.15 śukī śukān ajanayad ulūkī pratyulūkakān śyenī śyenāṃs tathā bhāsī bhāsān gṛddhrāṃś ca gṛddhry api // ViP_1,21.16 śucy audakān pakṣigaṇān sugrīvī tu vyajāyata aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśāḥ prakīrtitāḥ // ViP_1,21.17 vinatāyās tu dvau putrau vikhyātau garuḍāruṇau suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ // ViP_1,21.18 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām anekaśirasāṃ brahman khecarāṇāṃ mahātmanām // ViP_1,21.19 kādraveyās tu balinaḥ sahasram amitaujasaḥ suparṇavaśagā brahmañ jajñire naikamastakāḥ // ViP_1,21.20 teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ śaṅkhaśveto mahāpadmaḥ kambalāśvatarāv ubhau // ViP_1,21.21 elāputras tathā nāgaḥ karkoṭakadhanaṃjayau ete cānye ca bahavo dandaśūkā viṣolbaṇāḥ // ViP_1,21.22 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ // ViP_1,21.23 krodhāt tu janayām āsa piśācāṃś ca mahābalān // ViP_1,21.23*59 gās tu vai janayām āsa surabhir mahiṣīs tathā irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ // ViP_1,21.24 khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā ariṣṭā tu mahāsattvān gandharvān samajījanat // ViP_1,21.25 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ // ViP_1,21.26 eṣa manvantare sargo brahman svārociṣe smṛtaḥ vaivasvate ca mahati vāruṇe vitate kratau // ViP_1,21.27 juhvānasya brahmaṇo vai prajāsarga ihocyate pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān // ViP_1,21.28 putratve kalpayām āsa svayam eva pitāmahaḥ gandharvabhogidevānāṃ dānavānāṃ ca sattama // ViP_1,21.29 ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ // ViP_1,21.30 vareṇa chandayām āsa sā ca vavre tato varam putram indravadhārthāya samartham amitaujasam // ViP_1,21.31 sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ dattvā ca varam avyagraḥ kaśyapas tām uvāca ha // ViP_1,21.32 śakraṃ putro nihantā te yadi garbhaṃ śaracchatam // ViP_1,21.33ab saṃdhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // ViP_1,21.33ab*60:1 na sthātavyaṃ na bhoktavyaṃ vṛkṣamūleṣu sarvadā // ViP_1,21.33ab*60:2 samāhitātiprayatā śucinī dhārayiṣyasi // ViP_1,21.33cd ity evam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ dadhāra sā ca taṃ garbhaṃ samyak chaucasamanvitā // ViP_1,21.34 garbham ātmavadhārthāya jñātvā taṃ maghavān api śuśrūṣus tām athāgacchad vinayād amarādhipaḥ // ViP_1,21.35 tasyāś caivāntaraprepsur atiṣṭhat pākaśāsanaḥ ūne varṣaśate cāsyā dadarśāntaram ātmavān // ViP_1,21.36 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat nidrām āhārayām āsa tasyāḥ kukṣiṃ praviśya saḥ // ViP_1,21.37 vajrapāṇir mahāgarbhaṃ taṃ cicchedātha saptadhā sa pāṭyamāno vajreṇa prarurodātidāruṇam // ViP_1,21.38 mā rodīr iti taṃ śakraḥ punaḥ punar abhāṣata so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ // ViP_1,21.39 ekaikaṃ saptadhā cakre vajreṇārividāriṇā maruto nāma devās te babhūvur ativeginaḥ // ViP_1,21.40 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan devā ekonapañcāśat sahāyā vajrapāṇinaḥ // ViP_1,21.41 [[iti śrīviṣṇupurāṇe prathame 'ṃśa ekaviṃśo 'dhyāyaḥ ]] yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ tataḥ krameṇa rājyāni dadau lokapitāmahaḥ // ViP_1,22.1 nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpy aśeṣataḥ somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api // ViP_1,22.2 rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam // ViP_1,22.3 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api daityānāṃ dānavānāṃ ca prahlādam adhipaṃ dadau // ViP_1,22.4 marutāṃ ditiputrāṇāṃ vāsavam adhipaṃ dadau // ViP_1,22.4*61 pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau // ViP_1,22.5 patatriṇāṃ ca garuḍaṃ devānām api vāsavam uccaiḥśravasam aśvānāṃ vṛṣabhaṃ tu gavām api // ViP_1,22.6 himālayaṃ sthāvaraṇāṃ munīnāṃ kapilaṃ munim // ViP_1,22.6*62 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram // ViP_1,22.7ab mṛgāṇām api sarveṣāṃ rājye siṃhaṃ dadau vibhuḥ // ViP_1,22.7ab*63:1 kravyādānāṃ daṃṣṭriṇāṃ ca mṛgāṇāṃ vyāghram īśvaram // ViP_1,22.7ab*63:2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // ViP_1,22.7cd evaṃ vibhajya jātīnāṃ prādhānyenākarot prabhūn // ViP_1,22.7*64 evaṃ vibhajya rājyāni diśāṃ pālān anantaram prajāpatipatir brahmā sthāpayām āsa sarvataḥ // ViP_1,22.8 pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat // ViP_1,22.9 dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat // ViP_1,22.10 paścimasyāṃ diśi tathā rajasaḥ putram acyutam ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān // ViP_1,22.11 tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat // ViP_1,22.12 tair iyaṃ pṛthivī sarvā saptadvīpā sakānanā yathāpradeśam adyāpi dharmataḥ paripālyate // ViP_1,22.13 ete sarve pravṛttasya sthitau viṣṇor mahātmanaḥ vibhūtibhūtā rājāno ye cānye munisattama // ViP_1,22.14 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija te sarve sarvabhūtasya viṣṇor aṃśā dvijottama // ViP_1,22.15 ye tu devādhipatayo ye ca daityādhipās tathā dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām // ViP_1,22.16 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye // ViP_1,22.17 vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ atītā vartamānāś ca ye bhaviṣyanti cāpare te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ // ViP_1,22.18 na hi pālanasāmarthyam ṛte sarveśvaraṃ harim sthitau sthitaṃ mahāprājña bhavaty anyasya kasyacit // ViP_1,22.19 sṛjaty eṣa jagat sṛṣṭau sthitau pāti sanātanaḥ hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ // ViP_1,22.20 caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau pralayaṃ ca karoty ante caturbhedo janārdanaḥ // ViP_1,22.21 ekenāṃśena brahmāsau bhavaty avyaktamūrtimān marīcimiśrāḥ patayaḥ prajānām anyabhāgataḥ // ViP_1,22.22 kālas tṛtīyas tasyāṃśaḥ sarvabhūtāni cāparaḥ itthaṃ caturdhā saṃsṛṣṭau vartate 'sau rajoguṇaḥ // ViP_1,22.23 ekāṃśenāsthito viṣṇuḥ karoti paripālanam manvādirūpī cānyena kālarūpo 'pareṇa ca // ViP_1,22.24 sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ // ViP_1,22.25 āśritya tamaso vṛttim antakāle tathā prabhuḥ rudrasvarūpī bhagavān ekāṃśena bhavaty ajaḥ // ViP_1,22.26 agnyantakādirūpeṇa bhāgenānyena vartate kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ // ViP_1,22.27 vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ vibhāgakalpanā brahman kathyate sārvakālikī // ViP_1,22.28 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ // ViP_1,22.29 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ // ViP_1,22.30 rudraḥ kālo 'ntakādyāś ca samastāś caiva jantavaḥ caturdhā pralayāyaitā janārdanavibhūtayaḥ // ViP_1,22.31 jagadādau tathā madhye sṛṣṭir āpralayād dvija dhātrā marīcimiśraiś ca kriyate jantubhis tathā // ViP_1,22.32 brahmā sṛjaty ādikāle marīcipramukhās tataḥ utpādayanty apatyāni jantavaś ca pratikṣaṇam // ViP_1,22.33 kālena na vinā brahmā sṛṣṭiniṣpādako dvija na prajāpatayaḥ sarve na caivākhilajantavaḥ // ViP_1,22.34 evam eva vibhāgo 'yaṃ sthitāv apy upadiśyate caturdhā devadevasya maitreya pralaye tathā // ViP_1,22.35 yat kiṃcit sṛjyate yena sattvajātena vai dvija tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ // ViP_1,22.36 hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam janārdanasya tad raudraṃ maitreyāntakaraṃ vapuḥ // ViP_1,22.37 evam eva jagatsraṣṭā jagatpātā tathā jagat jagadbhakṣayitā devaḥ samastasya janārdanaḥ // ViP_1,22.38 sargasthityantakāleṣu tridhaivaṃ saṃpravartate guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat // ViP_1,22.39 tac ca jñānamayaṃ vyāpi svasaṃvedyam anaupamam catuṣprakāraṃ tad api svarūpaṃ paramātmanaḥ // ViP_1,22.40 catuṣprakāratāṃ tasya brahmabhūtasya vai mune tvām ācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam // ViP_1,22.41 maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu sādhyaṃ ca vastv abhimataṃ yat sādhayitum ātmanaḥ // ViP_1,22.42 yogino muktikāmasya prāṇāyāmādi sādhanam sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ // ViP_1,22.43 sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat sa bhedaḥ prathamas tasya jñānabhūtasya vai mune // ViP_1,22.44 yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ tadālambanavijñānaṃ dvitīyo 'ṃśo mahāmune // ViP_1,22.45 ubhayos tv avibhāgena sādhyasādhanayor hi yat vijñānam advaitamayaṃ tadbhāgo 'nyo mayoditaḥ // ViP_1,22.46 jñānatrayasya caitasya viśeṣo yo mahāmune tan nirākaraṇadvāradarśitātmasvarūpavat // ViP_1,22.47 nirvyāpāram anākhyeyaṃ vyāptimātram anaupamam ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam // ViP_1,22.48 praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam viṣṇor jñānamayasyoktaṃ taj jñānaṃ paramaṃ padam // ViP_1,22.49 tatrājñānanirodhena yogino yānti ye layam saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija // ViP_1,22.50 evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam // ViP_1,22.51 tad brahma paramaṃ yogī yato nāvartate punaḥ apuṇyapuṇyoparame kṣīṇakleśo 'tinirmalaḥ // ViP_1,22.52 dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite // ViP_1,22.53 akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat ekadeśasthitasyendor jyotsnā vistāriṇī yathā parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat // ViP_1,22.54 tatrāpy āsannadūratvād bahutvasvalpatāmayaḥ jyotsnābhedo 'sti tacchaktes tadvan maitreya vidyate // ViP_1,22.55 brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ tataś ca devā maitreya nyūnā dakṣādayas tataḥ // ViP_1,22.56 tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ // ViP_1,22.57 tad etad akṣayaṃ nityaṃ jagan munivarākhilam āvirbhāvatirobhāvajanmanāśavikalpavat // ViP_1,22.58 sarvaśaktimayo viṣṇuḥ svarūpaṃ brahmaṇo 'param mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate // ViP_1,22.59 sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ manasy avyāhate samyag yuñjatāṃ jāyate mune // ViP_1,22.60 sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ // ViP_1,22.61 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat tato jagaj jagat tasmin sa jagac cākhilaṃ mune // ViP_1,22.62 kṣarākṣaramayo viṣṇur bibharty akhilam īśvaraḥ puruṣāvyākṛtamayaṃ bhūṣaṇāstrasvarūpavat // ViP_1,22.63 bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat bibharti bhagavān viṣṇus tan mamākhyātum arhasi // ViP_1,22.64 namas kṛtvāprameyāya viṣṇave prabhaviṣṇave kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat // ViP_1,22.65 ātmānam asya jagato nirlepam aguṇāmalam bibharti kaustubhamaṇisvarūpaṃ bhagavān hariḥ // ViP_1,22.66 asya jagata ātmānaṃ puruṣaṃ śuddhaṃ kṣatrajñam // ViP_1,22.66*65 śrīvatsasaṃsthānadharam anante ca samāśritam pradhānaṃ buddhir apy āste gadārūpeṇa mādhave // ViP_1,22.67 bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam // ViP_1,22.68 calatsvarūpam atyantaṃ javenāntaritānilam cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam // ViP_1,22.69 pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ sā bhūtahetusaṃghātā bhūtamālā ca vai dvija // ViP_1,22.70 yānīndriyāṇy aśeṣāṇi buddhikarmātmakāni vai śararūpāṇy aśeṣāṇi tāni dhatte janārdanaḥ // ViP_1,22.71 bibharti yac cāsiratnam acyuto 'tyantanirmalam vidyāmayaṃ tu taj jñānam avidyācarmasaṃsthitam // ViP_1,22.72 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca vidyāvidye ca maitreya sarvam etat samāśritam // ViP_1,22.73 astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ bibharti māyārūpo 'sau śreyase prāṇināṃ hariḥ // ViP_1,22.74 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat bibharti puṇḍarīkākṣas tad evaṃ parameśvaraḥ // ViP_1,22.75 yā vidyā yā tathāvidyā yat sad yac cāsad avyaye tat sarvaṃ sarvabhūteśe maitreya madhusūdane // ViP_1,22.76 kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ kālasvarūpo bhagavān apāro harir avyayaḥ // ViP_1,22.77 bhūrloko 'tha bhuvarlokaḥ svarloko munisattama mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ // ViP_1,22.78 lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ // ViP_1,22.79 devamānuṣapaśvādisvarūpair bahubhir vibhuḥ sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān // ViP_1,22.80 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca itihāsopavedāś ca vedānteṣu tathoktayaḥ // ViP_1,22.81 vedāṅgāni samastāni manvādigaditāni ca śāstrāṇy aśeṣāṇy ākhyānāny anuvākāś ca ye kvacit // ViP_1,22.82 kāvyālāpāś ca ye kecid gītakāny akhilāni ca śabdamūrtidharasyaitad vapur viṣṇor mahātmanaḥ // ViP_1,22.83 yāni mūrtāny amūrtāni yāny atrānyatra vā kvacit santi vai vastujātāni tāni sarvāṇi tadvapuḥ // ViP_1,22.84 ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti // ViP_1,22.85 ity eṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija yathāvat kathito yasmiñ śrute pāpair vimucyate // ViP_1,22.86 kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam tad asya śravaṇe sarvaṃ maitreyāpnoti mānavaḥ // ViP_1,22.87 devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam bhavanti śṛṇvataḥ puṃso devādyā varadā mune // ViP_1,22.88 [[iti śrīviṣṇupurāṇe prathame 'ṃśe dvāvimśo 'dhyāyaḥ ]] [[samāptaḥ prathamo 'ṃśaḥ ]] bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā // ViP_2,1.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama // ViP_2,1.2 priyavratottānapādau sutau svāyambhuvasya yau tayor uttānapādasya dhruvaḥ putras tvayoditaḥ // ViP_2,1.3 priyavratasya naivoktā bhavatā dvija saṃtatiḥ tām ahaṃ śrotum icchāmi prasanno vaktum arhasi // ViP_2,1.4 kardamasyātmajāṃ kanyām upayeme priyavrataḥ samrāṭ kukṣiś ca tatkanye daśaputrās tathāpare // ViP_2,1.5 mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu // ViP_2,1.6 āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā medhā medhātithir bhavyaḥ savanaḥ putra eva ca // ViP_2,1.7 jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat priyavratasya putrāṇāṃ prakhyātā balavīryataḥ // ViP_2,1.8 medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ jātismarā mahābhāgā na rājyāya mano dadhuḥ // ViP_2,1.9 nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te // ViP_2,1.10 priyavrato dadau teṣāṃ saptānāṃ munisattama vibhajya sapta dvīpāni maitreya sumahātmanām // ViP_2,1.11 jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā medhātithes tathā prādāt plakṣadvīpam athāparam // ViP_2,1.12 śālmale ca vapuṣmantaṃ narendram abhiṣiktavān jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ // ViP_2,1.13 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ // ViP_2,1.14 puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ jambūdvīpeśvaro yas tu āgnīdhro munisattama tasya putrā babhūvus te prajāpatisamā nava // ViP_2,1.15 nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ ramyo hiraṇvān ṣaṣṭhas tu kurur bhadrāśva eva ca ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat // ViP_2,1.16 jambūdvīpavibhāgāṃs tu teṣāṃ vipra niśāmaya pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam // ViP_2,1.17 hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān // ViP_2,1.18 ilāvṛtāya pradadau merur yatra tu madhyame nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā // ViP_2,1.19 śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate // ViP_2,1.20 yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān // ViP_2,1.21 gandhamādanavarṣaṃ tu ketumālāya dattavān ity etāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ // ViP_2,1.22 varṣeṣv eteṣu tān putrān abhiṣicya sa bhūpatiḥ sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau // ViP_2,1.23 yāni kiṃpuruṣādīni varṣāṇy aṣṭau mahāmune teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hy ayatnataḥ // ViP_2,1.24 viparyayo na teṣv asti jarāmṛtyubhayaṃ na ca dharmādharmau na teṣv āstāṃ nottamādhamamadhyamāḥ // ViP_2,1.25 na teṣv asti yugāvasthā kṣetreṣv aṣṭasu sarvadā himāhvayaṃ tu vai varṣaṃ nābher āsīn mahātmanaḥ tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ // ViP_2,1.26 ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān // ViP_2,1.27 abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau // ViP_2,1.28 vānaprasthavidhānena tatrāpi kṛtaniścayaḥ tapas tepe yathānyāyam iyāja sa mahīpatiḥ // ViP_2,1.29 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ // ViP_2,1.30 tataś ca bhārataṃ varṣam etal lokeṣu gīyate bharatāya yataḥ pitrā dattaṃ prātiṣṭhatā vanam // ViP_2,1.31 sumatir bharatasyābhūt putraḥ paramadhārmikaḥ kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā // ViP_2,1.32 putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ yogābhyāsarataḥ prāṇān sālagrāme 'tyajan mune // ViP_2,1.33 ajāyata ca vipro 'sau yogināṃ pravare kule maitreya tasya caritaṃ kathayiṣyāmi te punaḥ // ViP_2,1.34 sumates tejasas tasmād indradyumno vyajāyata parameṣṭhī tatas tasmāt pratihāras tadanvayaḥ // ViP_2,1.35 pratiharteti vikhyāta utpannas tasya cātmajaḥ bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ // ViP_2,1.36 pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ // ViP_2,1.37 tasya putro mahāvīryo dhīmāṃs tasmād ajāyata mahānto 'pi tataś cābhūn manasyus tasya cātmajaḥ // ViP_2,1.38 tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpy abhūt sutaḥ śatajid rajasas tasya jajñe putraśataṃ mune // ViP_2,1.39 viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam // ViP_2,1.40 teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ // ViP_2,1.41 eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat vārāhe tu mune kalpe pūrvamanvantarādhipaḥ // ViP_2,1.42 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe prathamo 'dhyāyaḥ ]] kathito bhavatā brahman sargaḥ svāyambhuvasya me śrotum icchāmy ahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ // ViP_2,2.1 yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ vanāni saritaḥ puryo devādīnāṃ tathā mune // ViP_2,2.2 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam saṃsthānam asya ca mune yathāvad vaktum arhasi // ViP_2,2.3 maitreya śrūyatām etat saṃkṣepād gadato mama nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram // ViP_2,2.4 jambūplakṣāhvayau dvīpau śālmalaś cāparo dvija kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ // ViP_2,2.5 ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam // ViP_2,2.6 jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ tasyāpi merur maitreya madhye kanakaparvataḥ // ViP_2,2.7 caturaśītisāhasro yojanair asya cocchrayaḥ // ViP_2,2.8 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ mūle ṣoḍaśasāhasro vistāras tasya sarvataḥ // ViP_2,2.9 bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ // ViP_2,2.10 himavān hemakūṭaś ca niṣadhaś cāsya dakṣiṇe nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ // ViP_2,2.11 lakṣapramāṇau dvau madhyau daśahīnās tathāpare sahasradvitayocchrāyās tāvadvistāriṇaś ca te // ViP_2,2.12 bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam harivarṣaṃ tathaivānyan meror dakṣiṇato dvija // ViP_2,2.13 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā // ViP_2,2.14 navasāhasram ekaikam eteṣāṃ dvijasattama ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ // ViP_2,2.15 meroś caturdiśaṃ tatra navasāhasravistṛtam ilāvṛtaṃ mahābhāga catvāraś cātra parvatāḥ // ViP_2,2.16 viṣkambhā racitā meror yojanāyutam ucchritāḥ // ViP_2,2.17ab sarvaiḥ sarobhiś ca samaṃ dikṣv ete kesarācalāḥ // ViP_2,2.17ab*1 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ // ViP_2,2.17cd vipulaḥ paścime pārśve supārśvaś cottare smṛtaḥ // ViP_2,2.17ef kadambas teṣu jambūś ca pippalo vaṭa eva ca ekādaśaśatāyāmāḥ pādapā giriketavaḥ // ViP_2,2.18 jambūdvīpasya sā jambūr nāmahetur mahāmune mahāgajapramāṇāni jambvās tasyāḥ phalāni vai patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // ViP_2,2.19 rasena teṣāṃ prakhyātā tatra jambūnadīti vai sarit pravartate sā ca pīyate tannivāsibhiḥ // ViP_2,2.20 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ tatpānāt svacchamanasāṃ janānāṃ tatra jāyate // ViP_2,2.21 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // ViP_2,2.22 bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam // ViP_2,2.23 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam // ViP_2,2.24 aruṇodaṃ mahābhadram asitodaṃ samānasam sarāṃsy etāni catvāri devabhogyāni sarvadā // ViP_2,2.25 śītaambhaś ca kumundaś ca kurarī mālyavāṃs tathā vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ // ViP_2,2.26 trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā niṣadhādyā dakṣiṇatas tasya kesaraparvatāḥ // ViP_2,2.27 śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ jārudhipramukhās tadvat paścime kesarācalāḥ // ViP_2,2.28 meror anantarāṅgeṣu jaṭharādiṣv avasthitāḥ śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparaḥ kālañjanādyāś ca tadā uttare kesarācalāḥ // ViP_2,2.29 kesarās tu tathocchrāyas te 'śītipṛthulāyatāḥ // ViP_2,2.29*2 caturdaśasahasrāṇi yojanānāṃ mahāpurī meror upari maitreya brahmaṇaḥ prathitā divi // ViP_2,2.30 tasyāḥ samantataś cāṣṭau diśāsu vidiśāsu ca indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ // ViP_2,2.31 viṣṇupādaviniṣkrāntā plāvayitvendumaṇḍalam samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ // ViP_2,2.32 sā tatra patitā dikṣu caturdhā pratipadyate sītā cālakanandā ca cakṣur bhadrā ca vai kramāt // ViP_2,2.33 pūrveṇa sītā śailāt tu śailaṃ yāty antarikṣagā tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam // ViP_2,2.34 tathaivālakanandāpi dakṣiṇenaitya bhāratam prayāti sāgaraṃ bhūtvā saptabhedā mahāmune // ViP_2,2.35 cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram // ViP_2,2.36 bhadrā tathottaragirīn uttarāṃś ca tathā kurūn atītyottaram ambhodhiṃ samabhyeti mahāmune // ViP_2,2.37 ānīlaniṣadhāyāmau mālyavadgandhamādanau tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ // ViP_2,2.38 bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā patrāṇi lokapadmasya maryādāśailabāhyataḥ // ViP_2,2.39 jaṭharo devakūṭaś ca maryādāparvatāv ubhau tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau // ViP_2,2.40 gandhamādanakailāsau pūrvapaścāyatāv ubhau aśītiyojanāyāmāv arṇavāntarvyavasthitau // ViP_2,2.41 niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau meroḥ paścimadigbhāge yathāpūrvau tathā sthitau // ViP_2,2.42 triśṛṅgo jārudhiś caiva uttarau varṣaparvatau pūrvapaścāyatāv etāv arṇavāntarvyavasthitau // ViP_2,2.43 ity ete munivaryoktā maryādāparvatās tava jaṭharādyāḥ sthitā meros yeṣāṃ dvau dvau caturdiśam // ViP_2,2.44 meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ śītādyāś ca mune teṣām atīva hi manoramāḥ śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ // ViP_2,2.45 suramyāṇi tathā tāsu kānanāni purāṇi ca lakṣmīviṣṇvagnisūryādidevānāṃ munisattama tāsv āyatanavaryāṇi juṣṭāni varakiṃnaraiḥ // ViP_2,2.46 gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam // ViP_2,2.47 bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā mune naiteṣu pāpakartāro yānti janmaśatair api // ViP_2,2.48 bhadrāśve bhagavān viṣṇur āste hayaśirā dvija varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk // ViP_2,2.49 matsyarūpaś ca govindaḥ kuruṣv āste janārdanaḥ viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ // ViP_2,2.50 sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ // ViP_2,2.51 yāni kiṃpuruṣādyāni varṣāṇy aṣṭau mahāmune na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam // ViP_2,2.52 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ daśa dvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ // ViP_2,2.53 na teṣu varṣate devo bhaumāny ambhāṃsi teṣu vai kṛtatretādikā naiva teṣu sthāneṣu kalpanā // ViP_2,2.54 sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottama // ViP_2,2.55 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe dvitīyo 'dhyāyaḥ ]] uttaraṃ yat samudrasya himādreś caiva dakṣiṇam varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ // ViP_2,3.1 navayojanasāhasro vistāro 'sya mahāmune karmabhūmir iyaṃ svargam apavargaṃ ca gacchatām // ViP_2,3.2 mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ vindhyaś ca pāriyātraś ca saptātra kulaparvatāḥ // ViP_2,3.3 ataḥ saṃprāpyate svargo muktim asmāt prayānti ca tiryaktvaṃ narakaṃ cāpi yānty ataḥ puruṣā mune // ViP_2,3.4 itaḥ svargaś ca mokṣaś ca madhyaṃ cāntaś ca gamyate na khalv anyatra martyānāṃ karma bhūmau vidhīyate // ViP_2,3.5 bhāratasyāsya varṣasya nava bhedān niśāmaya indradvīpaḥ kaseruś ca tāmraparṇo gabhastimān // ViP_2,3.6 nāgadvīpas tathā saumyo gāndharvas tv atha vāruṇaḥ ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ // ViP_2,3.7 yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottarāt pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ // ViP_2,3.8 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca bhāgaśaḥ ijyāyudhavaṇijyādyair vartayanto vyavasthitāḥ // ViP_2,3.9 śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ vedasmṛtimukhāś cānyāḥ pāriyātrodbhavā mune // ViP_2,3.10 narmadāsurasādyāś ca nadyo vindhyādrinirgatāḥ tāpīpayoṣṇīnirvindhyāpramukhā ṛkṣasaṃbhavāḥ // ViP_2,3.11 godāvarī bhīmarathī kṛṣṇaveṇyādikās tathā sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ // ViP_2,3.12 kṛtamālātāmraparṇīpramukhā malayodbhavāḥ trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ // ViP_2,3.13 ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ āsāṃ nadyupanadyaś ca santy anyāś ca sahasraśaḥ // ViP_2,3.14 tāsv ime kurupāñcālā madhyadeśādayo janāḥ pūrvadeśādikāś caiva kāmarūpanivāsinaḥ // ViP_2,3.15 puṇḍrāḥ kaliṅgā magadhā dākṣiṇādyāś ca kṛtsnaśaḥ tathāparāntāḥ saurāṣṭrāḥ śūrābhīrās tathārbudāḥ // ViP_2,3.16 kārūṣā mālavāś caiva pāriyātranivāsinaḥ sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ // ViP_2,3.17 madrā rāmās tathāmbaṣṭhāḥ pārasīkādayas tathā āsāṃ pibanti salilaṃ vasanti saritāṃ sadā samīpato mahābhāgā hṛṣṭapuṣṭajanākulāḥ // ViP_2,3.18 catvāri bhārate varṣe yugāny atra mahāmune kṛtaṃ tretā dvāparaṃ ca kaliś cānyatra na kvacit // ViP_2,3.19 tapas tapyanti yatayo juhvate cātra yajvinaḥ dānāni cātra dīyante paralokārtham ādarāt // ViP_2,3.20 puruṣair yajñapuruṣo jambūdvīpe sadejyate yajñair yajñamayo viṣṇur anyadvīpeṣu cānyathā // ViP_2,3.21 atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune yato hi karmabhūr eṣā hy ato 'nyā bhogabhūmayaḥ // ViP_2,3.22 atra janmasahasrāṇāṃ sahasrair api sattama kadācil labhate jantur mānuṣyaṃ puṇyasaṃcayāt // ViP_2,3.23 gāyanti devāḥ kila gītakāni dhanyās tu ye bhāratabhūmibhāge svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt // ViP_2,3.24 karmāṇy asaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe avāpya tāṃ karmamahīm anante tasmiṃl layaṃ ye tv amalāḥ prayānti // ViP_2,3.25 jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ // ViP_2,3.26 navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ tava // ViP_2,3.27 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ maitreya valayākāraḥ sthitaḥ kṣārodadhir bahiḥ // ViP_2,3.28 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe tṛtīyo 'dhyāyaḥ ]] kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ // ViP_2,4.1 atha plakṣādikadvīpān varṣādrisaridabdhibhiḥ // ViP_2,4.1*3:1 varṇarūpādibhedena varṇayaty ākaṭāhataḥ // ViP_2,4.1*3:2 jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ // ViP_2,4.2 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai jyeṣṭhaḥ śāntabhayo nāma śiśiras tadanantaraḥ // ViP_2,4.3 sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te // ViP_2,4.4 pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca // ViP_2,4.5 maryādākārakās teṣāṃ tathānye varṣaparvatāḥ saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama // ViP_2,4.6 gomedaś caiva candraś ca nārado dundubhis tathā somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ // ViP_2,4.7 varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ vasanti devagandharvasahitāḥ satataṃ prajāḥ // ViP_2,4.8 teṣu puṇyā janapadāś cirāc ca mriyate janaḥ nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat // ViP_2,4.9 teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ // ViP_2,4.10 anutaptā śikhī caiva vipāśā tridivā kramuḥ amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ // ViP_2,4.11 ete śailās tathā nadyaḥ pradhānāḥ kathitās tava kṣudranadyas tathā śailās tatra santi sahasraśaḥ tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te // ViP_2,4.12 apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija na tv evāsti yugāvasthā teṣu sthāneṣu saptasu // ViP_2,4.13 tretāyugasamaḥ kālaḥ sarvadaiva mahāmate plakṣadvīpādiṣu brahmañ śākadvīpāntikeṣu vai // ViP_2,4.14 pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ dharmaḥ pañcasv athaiteṣu varṇāśramavibhāgaśaḥ // ViP_2,4.15 varṇāś ca tatra catvāras tān nibodha vadāmi te // ViP_2,4.16 āryakāḥ kurarāś caiva viviṃśā bhāvinaś ca ye viprakṣatriyavaiśyās te śūdrāś ca munisattama // ViP_2,4.17 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃs taruḥ plakṣas tannāmasaṃjño 'yaṃ plakṣadvīpo dvijottama // ViP_2,4.18 ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ // ViP_2,4.19 plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ tathaivekṣurasodena pariveṣānukāriṇā // ViP_2,4.20 ity eṣa tava maitreya plakṣadvīpa udāhṛtaḥ saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya // ViP_2,4.21 śālmalasyeśvaro vīro vapuṣmāṃs tatsutāñ chṛṇu yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai // ViP_2,4.22 śveto 'tha haritaś caiva jīmūto rohitas tathā vaidyuto mānasaś caiva suprabhaś ca mahāmune // ViP_2,4.23 śālmalena samudro 'sau dvīpenekṣurasodakaḥ vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ // ViP_2,4.24 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ // ViP_2,4.25 kumudaś connataś caiva tṛtīyaś ca balāhakaḥ droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ // ViP_2,4.26 kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā kakudmān parvatavaraḥ sarinnāmāni me śṛṇu // ViP_2,4.27 yonī toyā vitṛṣṇā ca candrā śuklā vimocanī nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ // ViP_2,4.28 śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam saptaitāni tu varṣāṇi cāturvarṇyayutāni vai // ViP_2,4.29 śālmale ye tu varṇāś ca vasanty ete mahāmune kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak // ViP_2,4.30 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam bhagavantaṃ samastasya viṣṇum ātmānam avyayam vāyubhūtaṃ makhaśreṣṭhair yajvino yajñasaṃsthitam // ViP_2,4.31 devānām atra sāṃnidhyam atīva sumanorame śālmaliś ca mahāvṛkṣo nāma nirvṛtikārakaḥ // ViP_2,4.32 eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ vistārāc chālmalasyaiva samena tu samantataḥ // ViP_2,4.33 surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ śālmalasya tu vistārād dviguṇena samantataḥ // ViP_2,4.34 jyotiṣmataḥ kuśadvīpe sapta putrān śṛṇuṣva tān // ViP_2,4.35 udbhido veṇumāṃś caiva svairatho lambano dhṛtiḥ prabhākaro 'tha kapilas tannāmā varṣapaddhatiḥ // ViP_2,4.36 tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ tathaiva devagandharvayakṣakiṃpuruṣādayaḥ // ViP_2,4.37 varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ daminaḥ śuṣmiṇaḥ snehā mandehāś ca mahāmune // ViP_2,4.38 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ // ViP_2,4.39 yathoktakarmakartṛtvāt svādhikārakṣayāya te tatra te tu kuśadvīpe brahmarūpaṃ janārdanam yajantaḥ kṣapayanty ugram adhikāraphalapradam // ViP_2,4.40 vidrumo hemaśailaś ca dyutimān puṣpavāṃs tathā kuśeśayo hariś caiva saptamo mandarācalaḥ // ViP_2,4.41 varṣācalās tu saptaite tatra dvīpe mahāmune nadyaś ca sapta tāsāṃ tu śṛṇu nāmāny anukramāt // ViP_2,4.42 dhūtapāpā śivā caiva pavitrā saṃmatis tathā vidyud ambhā mahī cānyā sarvapāpaharās tv imāḥ // ViP_2,4.43 anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam // ViP_2,4.44 tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ // ViP_2,4.45 krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān kuśadvīpasya vistārād dviguṇo yasya vistaraḥ // ViP_2,4.46 krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ // ViP_2,4.47 kuśalo manugaś coṣṇaḥ pīvaro 'thāndhakārakaḥ muniś ca dundubhiś caiva saptaite tatsutā mune // ViP_2,4.48 tatrāpi devagandharvasevitāḥ sumanoramāḥ varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu // ViP_2,4.49 krauñcaś ca vāmanaś caiva tṛtīyaś cāndhakārakaḥ caturtho ratnaśailaś ca svāhinī hayasaṃnibhaḥ // ViP_2,4.50 divāvṛt pañcamaś cātra tathānyaḥ puṇḍarīkavān dundubhiś ca mahāśailo dviguṇās te parasparam dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā // ViP_2,4.51 varṣeṣv eteṣu ramyeṣu varṣaśailavareṣu ca nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ // ViP_2,4.52 puṣkarāḥ puṣkalā dhanyās tiṣyākhyāś ca mahāmune brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ // ViP_2,4.53 te tatra nadyo maitreya yāḥ pibanti śṛṇuṣva tāḥ sapta pradhānāḥ śataśas tatrānyāḥ kṣudranimnagāḥ // ViP_2,4.54 gaurī kumudvatī caiva saṃdhyā rātrir manojavā khyātiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ // ViP_2,4.55 atrāpi varṇair bhagavān puṣkarādyair janārdanaḥ yāgai rudrasvarūpastha ijyate yajñasaṃnidhau // ViP_2,4.56 krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ // ViP_2,4.57 dadhimaṇḍodakaś cāpi śākadvīpena saṃvṛtaḥ krauñcadvīpasya vistārād dviguṇena mahāmune // ViP_2,4.58 śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ saptaiva tanayās teṣāṃ dadau varṣāṇi sapta saḥ // ViP_2,4.59 jaladaś ca kumāraś ca sukumāro maṇīcakaḥ kusumodaḥ sumodākiḥ saptamaś ca mahādrumaḥ // ViP_2,4.60 tatsaṃjñāny eva tatrāpi sapta varṣāṇy anukramāt tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ // ViP_2,4.61 pūrvas tatrodayagirir jaladhāras tathāparaḥ tathā raivatakaḥ śyāmas tathaivāmbhogirir dvija āmbikeyas tathā ramyaḥ kesarī parvatottamaḥ // ViP_2,4.62 nivasanti mahātmāno nirātaṅkā nirāmayāḥ // ViP_2,4.62*4 śākas tatra mahāvṛkṣaḥ siddhagandharvasevitaḥ yatpatravātasaṃsparśād āhlādo jāyate paraḥ // ViP_2,4.63 tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ // ViP_2,4.64 sukumārī kumārī ca nalinī veṇukā ca yā ikṣuś ca dhenukā caiva gabhastī saptamī tathā // ViP_2,4.65 anyās tv ayutaśas tatra kṣudranadyo mahāmune mahīdharās tathā santi śataśo 'tha sahasraśaḥ // ViP_2,4.66 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ varṣeṣu te janapadāḥ svargād abhyetya medinīm // ViP_2,4.67 dharmahānir na teṣv asti na saṃgharṣaḥ parasparam maryādāvyutkramo vāpi teṣu deśeṣu saptasu // ViP_2,4.68 magāś ca māgadhāś caiva mānasā mandagās tathā magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te vaiśyās tu mānasās teṣāṃ śūdrās teṣāṃ tu mandagāḥ // ViP_2,4.69 śākadvīpe tu tair viṣṇuḥ sūryarūpadharo mune yathoktair ijyate samyak karmabhir niyatātmabhiḥ // ViP_2,4.70 śākadvīpas tu maitreya kṣīrodena samantataḥ śākadvīpapramāṇena valayeneva veṣṭitaḥ // ViP_2,4.71 kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ dvīpena śākadvīpāt tu dviguṇena samantataḥ // ViP_2,4.72 puṣkareṇāvṛto brahman kṣīrodusāpi sarvataḥ // ViP_2,4.72*5 puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ dhātakiś ca tayos tatra dve varṣe nāmacihnite mahāvīraṃ tathaivānyad dhātakīkhaṇḍasaṃjñitam // ViP_2,4.73 ekaś cātra mahābhāga prakhyāto varṣaparvataḥ mānasottarasaṃjño vai madhyato valayākṛtiḥ // ViP_2,4.74 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // ViP_2,4.75 puṣkaradvīpavalayaṃ madhyena vibhajann iva sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune // ViP_2,4.76 valayākāram ekaikaṃ tayor varṣaṃ tathā giriḥ // ViP_2,4.77 daśa varṣasahasrāṇi tatra jīvanti mānavāḥ nirāmayā viśokāś ca rāgadveṣavivarjitāḥ // ViP_2,4.78 adhamottamau na teṣv āstāṃ na vadhyavadhakau dvija nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca // ViP_2,4.79 mahāvīraṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ mānasottaraśailasya devadaityādisevitam // ViP_2,4.80 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite // ViP_2,4.81 tulyaveṣās tu manujā devais tatraikarūpiṇaḥ // ViP_2,4.82 varṇāśramācārahīnaṃ dharmācaraṇavarjitam trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat // ViP_2,4.83 varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ sarvasya sukhadaḥ kālo jarārogādivarjitaḥ puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune // ViP_2,4.84 nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ // ViP_2,4.85 svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ samena puṣkarasyaiva vistārān maṇḍalāt tathā // ViP_2,4.86 evaṃ dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ dvīpaś caiva samudraś ca samānau dviguṇau parau // ViP_2,4.87 payāṃsi sarvadā sarvasamudreṣu samāni vai nyūnātiriktatā teṣāṃ kadācin naiva jāyate // ViP_2,4.88 sthālīstham agnisaṃyogād udreki salilaṃ yathā tathenduvṛddhau salilam ambhodhau munisattama // ViP_2,4.89 anyūnānatiriktāś ca vardhanty āpo hrasanti ca udayāstamayeṣv indoḥ pakṣayoḥ śuklakṛṣṇayoḥ // ViP_2,4.90 daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune // ViP_2,4.91 bhojanaṃ puṣkaradvīpe tatra svayam upasthitam ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi // ViP_2,4.92 svādūdakasya purato dṛśyate 'lokasaṃsthitiḥ dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā // ViP_2,4.93 lokālokas tataḥ śailo yojanāyutavistṛtaḥ ucchrāyeṇāpi tāvanti sahasrāṇy acalo hi saḥ // ViP_2,4.94 tatas tamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam tamaś cāṇḍakaṭāhena samantāt pariveṣṭitam // ViP_2,4.95 kvacit kvacit purāṇeṣu virodho yadi lakṣyate // ViP_2,4.95*6:1 kalpabhedādibhis tatra vyavasthā sadbhir iṣyate // ViP_2,4.95*6:2 pañcāśatkoṭivistārā seyam urvī mahāmune sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā // ViP_2,4.96 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā ādhārabhūtā sarveṣāṃ maitreya jagatām iti // ViP_2,4.97 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe caturtho 'dhyāyaḥ ]] vistāra eṣa kathitaḥ pṛthivyā bhavato mayā saptatis tu sahasrāṇi dvijocchrāyo 'pi kathyate // ViP_2,5.1 saptabhūmikavistāraḥ prāsādavad adhobhuvaḥ // ViP_2,5.1*7:1 saptapātālavyaktis tu varṇyate 'nantamastake // ViP_2,5.1*7:2 daśasāhasram ekaikaṃ pātālaṃ munisattama atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam // ViP_2,5.2 śuklakṛṣṇāruṇāḥ pītāḥ śarkarāḥ śailakāñcanāḥ bhūmayo yatra maitreya varaprāsādaśobhitāḥ // ViP_2,5.3 teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ nivasanti mahānāgajātayaś ca mahāmune // ViP_2,5.4 svarlokād api ramyāṇi pātālānīti nāradaḥ prāha svargasadāṃ madhye pātālābhyāgato divi // ViP_2,5.5 āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam // ViP_2,5.6 daityadānavakanyābhir itaś cetaś ca śobhite pātāle kasya na prītir vimuktasyāpi jāyate // ViP_2,5.7 divārkaraśmayo yatra prabhāṃ tanvanti nātapam śaśinaś ca na śītāya niśi dyotāya kevalam // ViP_2,5.8 bhakṣyabhojyamahāpānamuditair atibhogibhiḥ yatra na jñāyate kālo gato 'pi danujādibhiḥ // ViP_2,5.9 vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ puṃskokilābhilāpāś ca manojñāny ambarāṇi ca // ViP_2,5.10 bhūṣaṇāny atiśubhrāṇi gandhāḍhyaṃ cānulepanam vīṇāveṇumṛdaṅgānāṃ svanās tūryāṇi ca dvija // ViP_2,5.11 etāny anyāni codārabhāgyabhogyāni dānavaiḥ daityoragaiś ca bhujyante pātālāntaragocaraiḥ // ViP_2,5.12 pātālānām adhaś cāste viṣṇor yā tāmasī tanuḥ śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ // ViP_2,5.13 yo 'nantaḥ paṭhyate siddhair devadevarṣipūjitaḥ sahasraśirasā vyaktasvastikāmalabhūṣaṇaḥ // ViP_2,5.14 phaṇāmaṇisahasreṇa yaḥ sa vidyotayan diśaḥ sarvān karoti nirvīryān hitāya jagato 'surān // ViP_2,5.15 madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ // ViP_2,5.16 nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ sābhragaṅgāprapāto 'sau kailāsādrir ivonnataḥ // ViP_2,5.17 lāṅgalāsaktahastāgro bibhran musalam uttamam upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā // ViP_2,5.18 kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam // ViP_2,5.19 sa bibhrac chekharībhūtam aśeṣaṃ kṣitimaṇḍalam āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ // ViP_2,5.20 tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpam eva ca na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api // ViP_2,5.21 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā āste kusumamāleva kas tadvīryaṃ vadiṣyati // ViP_2,5.22 yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ tadā calati bhūr eṣā sādritoyā sakānanā // ViP_2,5.23 gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ // ViP_2,5.24 yasya nāgavadhūhastair lepitaṃ haricandanam muhuḥ śvāsānilāpāstaṃ yāti dikṣūdavāsatām // ViP_2,5.25 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam // ViP_2,5.26 teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī bibharti mālāṃ lokānāṃ sadevāsuramānuṣām // ViP_2,5.27 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe pañcamo 'dhyāyaḥ ]] tataś ca narakān vipra bhuvo 'dhaḥ salilasya ca pāpino yeṣu pātyante tāñ chṛṇuṣva mahāmune // ViP_2,6.1 rauravaḥ sūkaro rodhas tālo viśasanas tathā mahājvālas taptakumbho lavaṇo 'tha vilohitaḥ // ViP_2,6.2 rudhirāmbho vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ asipatravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ // ViP_2,6.3 tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ saṃdaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca // ViP_2,6.4 śvabhojano 'thāpratiṣṭho avīciś ca tathāparaḥ ity evamādayaś cānye narakā bhṛśadāruṇāḥ // ViP_2,6.5 yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ patanti yeṣu puruṣāḥ pāpakarmaratās tu ye // ViP_2,6.6 kūṭasākṣī tathāsamyak pakṣapātena yo vadet yaś cānyad anṛtaṃ vakti sa naro yāti rauravam // ViP_2,6.7 bhrūṇahā guruhantā ca goghnaś ca munisattama yānti te narakaṃ rodhaṃ yaś cocchvāsanirodhakaḥ // ViP_2,6.8 surāpo brahmahā hartā suvarṇasya ca sūkare prayāti narake yaś ca taiḥ saṃsargam upaiti vai // ViP_2,6.9 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ // ViP_2,6.10 sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī taptalohe patanty ete yaś ca bhaktaṃ parityajet // ViP_2,6.11 snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ // ViP_2,6.12 vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ agamyagāmī yaś ca syāt te yānti lavaṇaṃ dvija // ViP_2,6.13 cauro vimohe patati maryādādūṣakas tathā // ViP_2,6.14 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ sa yāti kṛmibhakṣe vai kṛmiśe ca duriṣṭakṛt // ViP_2,6.15 pitṛdevātithīn yas tu paryaśnāti narādhamaḥ lālābhakṣe sa yāty ugre śarakartā ca vedhake // ViP_2,6.16 karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ prayānty ete viśasane narake bhṛśadāruṇe // ViP_2,6.17 asatpratigrahītā tu narake yāty adhomukhe ayājyayājakas tatra tathā nakṣatrasūcakaḥ // ViP_2,6.18 vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅ naraḥ // ViP_2,6.19 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca vikretā brāhmaṇo yāti tam eva narakaṃ dvija // ViP_2,6.20 mārjārakukkuṭacchāgaśvavarāhavihaṃgamān poṣayan narakaṃ yāti tam eva dvijasattama // ViP_2,6.21 apūpavikrayāc caiva tathā pustakavikrayāḥ // ViP_2,6.21*8 raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ // ViP_2,6.22 agāradāhī mitraghnaḥ śākunir grāmayājakaḥ rudhirāndhe patanty ete somaṃ vikrīṇate ca ye // ViP_2,6.23 madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ // ViP_2,6.24 dhanayauvanamattās tu maryādābhedino hi ye te kṛṣṇe yānty aśaucāś ca kuhakājīvinaś ca ye // ViP_2,6.25 asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ aurabhriko mṛgavyādho vahnijvāle patanti vai // ViP_2,6.26 yānty ete dvija tatraiva yaś cāpākeṣu vahnidaḥ // ViP_2,6.27 vrateṣu lopako yaś ca svāśramād vicyutaś ca yaḥ saṃdaṃśayātanāmadhye patatas tāv ubhāv api // ViP_2,6.28 divā svapneṣu skandante ye narā brahmacāriṇaḥ putrair adhyāpitā ye ca te patanti śvabhojane // ViP_2,6.29 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ // ViP_2,6.30 tathaiva pāpāny etāni tathānyāni sahasraśaḥ bhujyante yāni puruṣair narakāntaragocaraiḥ // ViP_2,6.31 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ karmaṇā manasā vācā nirayeṣu patanti te // ViP_2,6.32 adhaḥśirobhir dṛśyante nārakair divi devatāḥ devāś cādhomukhān sarvān adhaḥ paśyanti nārakān // ViP_2,6.33 sthāvarāḥ kṛmayo 'bjāś ca pakṣiṇaḥ paśavo narāḥ dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam // ViP_2,6.34 sahasrabhāgaprathamā dvitīyānukramās tathā sarve hy ete mahābhāga yāvan muktisamāśrayāḥ // ViP_2,6.35 yāvanto jantavaḥ svarge tāvanto narakaukasaḥ pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ // ViP_2,6.36 pāpānām anurūpāṇi prāyaścittāni yad yathā tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ // ViP_2,6.37 pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ // ViP_2,6.38 prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // ViP_2,6.39 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // ViP_2,6.40 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ // ViP_2,6.41 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ muktiṃ prayāti svargāptis tasya vighno 'numīyate // ViP_2,6.42 vāsudeve mano yasya japahomārcanādiṣu tasyāntarāyo maitreya devendratvādikaṃ phalam // ViP_2,6.43 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam kva japo vāsudeveti muktibījam anuttamam // ViP_2,6.44 tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo mune na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ // ViP_2,6.45 manaḥprītikaraḥ svargo narakas tadviparyayaḥ narakasvargasaṃjñe vai pāpapuṇye dvijottama // ViP_2,6.46 vastv ekam eva duḥkhāya sukhāyerṣyodbhavāya ca kopāya ca yatas tasmād vastu vastvātmakaṃ kutaḥ // ViP_2,6.47 tad eva prītaye bhūtvā punar duḥkhāya jāyate tad eva kopāya yataḥ prasādāya ca jāyate // ViP_2,6.48 tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ // ViP_2,6.49 jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate jñānātmakam idaṃ viśvaṃ na jñānād vidyate param // ViP_2,6.50 vidyāvidyeti maitreya jñānam evopadhāraya // ViP_2,6.51 evam etan mayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ pātālāni ca sarvāṇi tathaiva narakā dvija // ViP_2,6.52 samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ saṃkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // ViP_2,6.53 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ṣaṣṭho 'dhyāyaḥ ]] kathitaṃ bhavatā brahman mamaitad akhilaṃ tvayā bhuvarlokādikāṃl lokāñ śrotum icchāmy ahaṃ mune // ViP_2,7.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate // ViP_2,7.2 ravicandramasor yāvan mayūkhair avabhāsyate sasamudrasaricchailā tāvatī pṛthivī smṛtā // ViP_2,7.3 yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija // ViP_2,7.4 bhūmer yojanalakṣe tu sauraṃ maitreya maṇḍalam lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam // ViP_2,7.5 pūrṇe śatasahasre tu yojanānāṃ niśākarāt nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate // ViP_2,7.6 dve lakṣe cottare brahman budho nakṣatramaṇḍalāt tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ // ViP_2,7.7 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ lakṣadvaye tu bhaumasya sthito devapurohitaḥ // ViP_2,7.8 saurir bṛhaspateś cordhvaṃ dvilakṣe samavasthitaḥ saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottama // ViP_2,7.9 ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ // ViP_2,7.10 trailokyam etat kathitam utsedhena mahāmune ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā // ViP_2,7.11 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ ekayojanakoṭī tu maharloko 'bhidhīyate // ViP_2,7.12 dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ sanandanādyāḥ kathitā maitreyāmalacetasaḥ // ViP_2,7.13 caturguṇottare cordhvaṃ janalokāt tapaḥ smṛtaḥ vairājā yatra te devāḥ sthitā dāhavivarjitāḥ // ViP_2,7.14 ṣaḍguṇena tapolokāt satyaloko virājate apunarmārakā yatra brahmaloko hi sa smṛtaḥ // ViP_2,7.15 pādagamyaṃ tu yat kiṃcid vastv asti pṛthivīmayam sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ // ViP_2,7.16 bhūmisūryāntaraṃ yat tu siddhādimunisevitam bhuvarlokas tu so 'py ukto dvitīyo munisattama // ViP_2,7.17 dhruvasūryāntaraṃ yat tu niyutāni caturdaśa svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ // ViP_2,7.18 trailokyam etat kṛtakaṃ maitreya paripaṭhyate janas tapas tathā satyam iti cākṛtakaṃ trayam // ViP_2,7.19 kṛtakākṛtayor madhye maharloka iti smṛtaḥ śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati // ViP_2,7.20 ete sapta mayā lokā maitreya kathitās tava pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ // ViP_2,7.21 etad aṇḍakaṭāhena tiryak cordhvam adhas tathā kapitthasya yathā bījaṃ sarvato vai samāvṛtam // ViP_2,7.22 daśottareṇa payasā maitreyāṇḍaṃ ca tad vṛtam sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ // ViP_2,7.23 vahniś ca vāyunā vāyur maitreya nabhasā vṛtaḥ bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ daśottarāṇy aśeṣāṇi maitreyaitāni sapta vai // ViP_2,7.24 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate // ViP_2,7.25 tad anantam asaṃkhyātapramāṇaṃ cāpi vai yataḥ hetubhūtam aśeṣasya prakṛtiḥ sā parā mune // ViP_2,7.26 aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca // ViP_2,7.27 dāruṇy agnir yathā tailaṃ tile tadvat pumān api pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ // ViP_2,7.28 pradhānaṃ ca pumāṃś caiva sarvabhūtātmabhūtayā viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau // ViP_2,7.29 tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca kṣobhakāraṇabhūtā ca sargakāle mahāmate // ViP_2,7.30 yathā saktaṃ jale vāto bibharti kaṇikāśatam śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam // ViP_2,7.31 yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ ādibījāt prabhavati bījāny anyāni vai tataḥ // ViP_2,7.32 prabhavanti tatas tebhyaḥ saṃbhavanty apare drumāḥ te 'pi tallakṣaṇadravyakāraṇānugatā mune // ViP_2,7.33 evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ viśeṣāntās tatas tebhyaḥ saṃbhavanti surādayaḥ tebhyaś ca putrās teṣāṃ ca putrāṇām apare sutāḥ // ViP_2,7.34 bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā // ViP_2,7.35 saṃnidhānād yathākāśakālādyāḥ kāraṇaṃ taroḥ tathaivāpariṇāmena viśvasya bhagavān hariḥ // ViP_2,7.36 vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā kāṇḍakoṣas tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulāḥ // ViP_2,7.37 tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ prarohahetusāmagrīm āsādya munisattama // ViP_2,7.38 tathā karmasv anekeṣu devādyāḥ samavasthitāḥ viṣṇuśaktiṃ samāsādya praroham upayānti vai // ViP_2,7.39 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat jagac ca yo yatra cedaṃ yasmiṃś ca layam eṣyati // ViP_2,7.40 tad brahma tat paraṃ dhāma sadasatparamaṃ padam yasya sarvam abhedena jagad etac carācaram // ViP_2,7.41 sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati // ViP_2,7.42 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat srugādi yat sādhanam apy aśeṣato harer na kiṃcid vyatiriktam asti vai // ViP_2,7.43 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe saptamo 'dhyāyaḥ ]] vyākhyātam etad brahmāṇḍasaṃsthānaṃ tava suvrata tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me // ViP_2,8.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava īṣādaṇḍas tathaivāsya dviguṇo munisattama // ViP_2,8.2 sārdhakoṭis tathā sapta niyutāny adhikāni vai yojanānāṃ tu tasyākṣas tatra cakraṃ pratiṣṭhitam // ViP_2,8.3 trinābhimati pañcāre ṣaṇṇeminy akṣayātmake saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam // ViP_2,8.4 catvāriṃśat sahasrāṇi dvitīyo 'kṣo vivasvataḥ pañcānyāni tu sārdhāni syandanasya mahāmate // ViP_2,8.5 akṣapramāṇam ubhayoḥ pramāṇaṃ tadyugārdhayoḥ hrasvo 'kṣas tadyugārdhaṃ ca dhruvādhāro rathasya vai dvitīye 'kṣe tu tac cakraṃ saṃsthitaṃ mānasācale // ViP_2,8.6 hayāś ca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu gāyatrī ca bṛhaty uṣṇig jagatī triṣṭub eva ca anuṣṭup paṅktir ity uktāś chandāṃsi harayo raveḥ // ViP_2,8.7 mānasottaraśaile tu pūrvato vāsavī purī dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu // ViP_2,8.8 vasvokasārā śakrasya yāmyā saṃyamanī tathā purī sukhā jaleśasya somasya ca vibhāvarī // ViP_2,8.9 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣur iva sarpati maitreya bhagavān bhānur jyotiṣāṃ cakrasaṃyutaḥ // ViP_2,8.10 ahorātravyavasthānakāraṇaṃ bhagavān raviḥ devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye // ViP_2,8.11 divasasya ravir madhye sarvakālaṃ vyavasthitaḥ sarvadvīpeṣu maitreya niśārdhasya ca saṃmukhaḥ // ViP_2,8.12 udayāstamane caiva sarvakālaṃ tu saṃmukhe diśāsv aśeṣāsu tathā maitreya vidiśāsu ca // ViP_2,8.13 yair yatra dṛśyate bhāsvān sa teṣām udayaḥ smṛtaḥ tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ // ViP_2,8.14 naivāstamanam arkasya nodayaḥ sarvadā sataḥ udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ // ViP_2,8.15 śakrādīnāṃ pure tiṣṭhan spṛśaty eṣa puratrayam vikarṇau dvau vikarṇasthas trīn koṇān dve pure tathā // ViP_2,8.16 udito vardhamānābhir āmadhyāhnāt tapan raviḥ tataḥ paraṃ hrasantībhir gobhir astaṃ niyacchati // ViP_2,8.17 udayāstamanābhyāṃ ca smṛte pūrvāpare diśau yāvat purastāt tapati tāvat pṛṣṭhe ca pārśvayoḥ // ViP_2,8.18 ṛte 'maragirer meror upari brahmaṇaḥ sabhām ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām te te nirastās tadbhāsā pratīpam upayānti vai // ViP_2,8.19 tasmād diśy uttarasyāṃ vai divārātriḥ sadaiva hi sarveṣāṃ dvīpavarṣāṇāṃ merur uttarato yataḥ // ViP_2,8.20 prabhā vivasvato rātrāv astaṃ gacchati bhāskare viśaty agnim ato rātrau vahnir dūrāt prakāśate // ViP_2,8.21 vahnipādas tathā bhānuṃ dineṣv āviśati dvija atīva vahnisaṃyogād ataḥ sūryaḥ prakāśate // ViP_2,8.22 tejasī bhāskarāgneye prakāśoṣṇasvarūpiṇī parasparānupraveśād āpyāyete divāniśam // ViP_2,8.23 dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare ahorātraṃ viśaty ambhas tamaḥprākāśyaśīlavat // ViP_2,8.24 ātāmrā hi bhavanty āpo divā naktapraveśanāt dinaṃ viśati caivāmbho bhāskare 'stam upāgate tasmāc chuklībhavanty āpo naktam ahnaḥ praveśanāt // ViP_2,8.25 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ triṃśadbhāgaṃ tu medinyās tadā mauhūrtikī gatiḥ // ViP_2,8.26 kulālacakraparyanto bhramann eṣa divākaraḥ karoty ahas tathā rātriṃ vimuñcan medinīṃ dvija // ViP_2,8.27 ayanasyottarasyādau makaraṃ yāti bhāskaraḥ tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija // ViP_2,8.28 triṣv eteṣv atha bhukteṣu tato vaiṣuvatīṃ gatim prayāti savitā kurvann ahorātraṃ tataḥ samam // ViP_2,8.29 tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam // ViP_2,8.30 tataś ca mithunasyānte parāṃ kāṣṭhām upāgataḥ rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam // ViP_2,8.31 kulālacakraparyanto yathā śīghraṃ pravartate dakṣiṇe prakrame sūryas tathā śīghraṃ pravartate // ViP_2,8.32 ativegitayā kālaṃ vāyuvegagatiś caran tasmāt prakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // ViP_2,8.33 sūryo dvādaśabhiḥ śaighryān muhūrtair dakṣiṇāyane trayodaśārdham ṛkṣāṇām ahnā tu carate dvija muhūrtais tāvadṛkṣāṇi naktam aṣṭādaśaiś caran // ViP_2,8.34 kulālacakramadhyastho yathā mandaṃ prasarpati tathodagayane sūryaḥ sarpate mandavikramaḥ // ViP_2,8.35 tasmād dīrgheṇa kālena bhūmim alpāṃ tu gacchati aṣṭādaśamuhūrtaṃ yad uttarāyaṇapaścimam // ViP_2,8.36 ahar bhavati tatrāpi carate mandavikramaḥ // ViP_2,8.37 trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ muhūrtais tāvadṛkṣāṇi rātrau dvādaśabhiś caran // ViP_2,8.38 adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā // ViP_2,8.39 kulālacakranābhis tu yathā tatraiva vartate dhruvas tathā hi maitreya tatraiva parivartate // ViP_2,8.40 ubhayoḥ kāṣṭhayor madhye bhramato maṇḍalāni ca divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ // ViP_2,8.41 mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ śīghrā niśi yadā cāsya tadā mandā divā gatiḥ // ViP_2,8.42 ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ ahorātreṇa yo bhuṅkte samastā rāśayo dvija // ViP_2,8.43 ṣaḍ eva rāśayo bhuṅkte rātrāv anyāṃś ca ṣaḍ divā // ViP_2,8.44 rāśipramāṇajanitā dīrghahrasvātmatā dine tathā niśāyāṃ rāśīnāṃ pramāṇair laghudīrghatā // ViP_2,8.45 dināder dīrghahrasvatvaṃ tadbhogenaiva jāyate uttare prakrame śīghrā niśi mandā gatir divā // ViP_2,8.46 dakṣiṇe tv ayane caiva viparītā vivasvataḥ // ViP_2,8.47 uṣā rātriḥ samākhyātā vyuṣṭiś cāpy ucyate dinam procyate ca tathā saṃdhyā uṣāvyuṣṭyor yad antaram // ViP_2,8.48 saṃdhyākāle tu saṃprāpte raudre paramadāruṇe mandehā rākṣasā ghorāḥ sūryam icchanti khāditum // ViP_2,8.49 prajāpatikṛtaḥ śāpas teṣāṃ maitreya rakṣasām akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine // ViP_2,8.50 tataḥ sūryasya tair yuddhaṃ bhavaty atyantadāruṇam tato dvijottamās toyaṃ yat kṣipanti mahāmune // ViP_2,8.51 oṃkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam tena dahyanti te pāpā vajrībhūtena vāriṇā // ViP_2,8.52 agnihotre hūyate yā samantrā prathamāhutiḥ sūryo jyotiḥ sahasrāṃśus tayā dīpyati bhāskaraḥ // ViP_2,8.53 oṃkāro bhagavān viṣṇus tridhāmā vacasāṃ patiḥ taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ // ViP_2,8.54 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotir asaṃplavam abhidhāyaka oṃkāras tasya sa prerakaḥ paraḥ // ViP_2,8.55 tena tat preritaṃ jyotir oṃkāreṇātha dīptimat dahaty aśeṣarakṣāṃsi mandehākhyāny aghāni vai // ViP_2,8.56 tasmān nollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ // ViP_2,8.57 tataḥ prayāti bhagavān brāhmaṇair abhirakṣitaḥ vālakhilyādibhiś caiva jagataḥ pālanodyataḥ // ViP_2,8.58 .... .... prabhur vaikhānasair api // ViP_2,8.58*9:1 mahātmabhir mahātmā vai .... .... // ViP_2,8.58*9:2 kāṣṭhā nimeṣā daśa pañca caiva triṃśac ca kāṣṭhā gaṇayet kalāṃ tām triṃśatkalāś caiva bhaven muhūrtas tais triṃśatā rātryahanī samete // ViP_2,8.59 hrāsavṛddhī tv aharbhāgair divasānāṃ yathākramam saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā // ViP_2,8.60 rekhāprabhṛty athāditye trimuhūrtagate tu vai prātaḥ smṛtas tataḥ kālo bhāgaś cāhnaḥ sa pañcamaḥ // ViP_2,8.61 tasmāt prātastanāt kālāt trimuhūrtas tu saṃgavaḥ madhyāhnas trimuhūrtas tu tasmāt kālāt tu saṃgavāt // ViP_2,8.62 tasmān mādhyāhnikāt kālād aparāhṇa iti smṛtaḥ traya eva muhūrtās tu kālabhāgaḥ smṛto budhaiḥ // ViP_2,8.63 aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate daśapañcamuhūrtāho muhūrtās traya eva ca // ViP_2,8.64 daśapañcamuhūrtaṃ vai ahar vaiṣuvataṃ smṛtam // ViP_2,8.65 vardhate 'ho hrasati ca ayane dakṣiṇottare ahas tu grasate rātriṃ rātrir grasati vāsaram // ViP_2,8.66 śaradvasantayor madhye viṣuvaṃ tu vibhāvyate tulāmeṣagate bhānau samarātridinaṃ tu tat // ViP_2,8.67 karkaṭāvasthite bhānau dakṣiṇāyanam ucyate uttarāyaṇam apy uktaṃ makarasthe divākare // ViP_2,8.68 triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yan mayā tāni pañcadaśa brahman pakṣa ity abhidhīyate // ViP_2,8.69 māsaḥ pakṣadvayenokto dvau māsau cārkajāv ṛtuḥ ṛtutrayaṃ cāpy ayanaṃ dve 'yane varṣasaṃjñite // ViP_2,8.70 saṃvatsarādayaḥ pañca caturmāsavikalpitāḥ niścayaḥ sarvakālasya yugam ity abhidhīyate // ViP_2,8.71 saṃvatsaras tu prathamo dvitīyaḥ parivatsaraḥ idvatsaras tṛtīyas tu caturthaś cānuvatsaraḥ vatsaraḥ pañcamaś cātra kālo 'yaṃ yugasaṃjñitaḥ // ViP_2,8.72 yaḥ śvetasyottare śailaḥ śṛṅgavān iti viśrutaḥ trīṇi tasya tu śṛṅgāṇi yair asau śṛṅgavān smṛtaḥ // ViP_2,8.73 dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā śaradvasantayor madhye tad bhānuḥ pratipadyate meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ // ViP_2,8.74 tadā tulyam ahorātraṃ karoti timirāpahaḥ daśapañcamuhūrtaṃ vai tad etad ubhayaṃ smṛtam // ViP_2,8.75 prathame kṛttikābhāge yadā bhāsvāṃs tadā śaśī viśākhānāṃ caturthe 'ṃśe mune tiṣṭhaty asaṃśayam // ViP_2,8.76 viśākhānāṃ yadā sūryaś caraty aṃśaṃ tṛtīyakam tadā candraṃ vijānīyāt kṛttikāśirasi sthitam // ViP_2,8.77 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ // ViP_2,8.78 brāhmaṇebhyaḥ pitṛbhyaś ca mukham etat tu dānajam dattadānas tu viṣuve kṛtakṛtyo 'bhijāyate // ViP_2,8.79 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇās tathā paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca sinīvālī kuhūś caiva rākā cānumatis tathā // ViP_2,8.80 tapastapasyau madhumādhavau ca śukraḥ śuciś cāyanam uttaraṃ syāt nabho nabhasyo 'tha iṣaś ca sorjaḥ sahaḥsahasyāv iti dakṣiṇaṃ syāt // ViP_2,8.81 lokālokas tu yaḥ śailaḥ prāgukto bhavato mayā lokapālās tu catvāras tatra tiṣṭhanti suvratāḥ // ViP_2,8.82 sudhāmā śaṅkhapāc caiva kardamasyātmajau dvija hiraṇyaromā caivānyaś caturthaḥ ketumān api // ViP_2,8.83 nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ lokapālāḥ sthitā hy ete lokāloke caturdiśam // ViP_2,8.84 uttaraṃ yad agastyasya ajavīthyāś ca dakṣiṇam pitṛyānaḥ sa vai panthā vaiśvānarapathād bahiḥ // ViP_2,8.85 tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ lokārambhaṃ prārabhante teṣāṃ panthāḥ sa dakṣiṇaḥ // ViP_2,8.86 calitaṃ te punar brahma sthāpayanti yuge yuge saṃtatyā tapasā caiva maryādābhiḥ śrutena ca // ViP_2,8.87 jāyamānās tu pūrve tu paścimānāṃ gṛheṣu vai paścimāś caiva pūrveṣāṃ jāyante nidhaneṣv iha // ViP_2,8.88 evam āvartamānās te tiṣṭhanty ābhūtasaṃplavāt savitur dakṣiṇaṃ mārgaṃ śritā hy ācandratārakam // ViP_2,8.89 nāgavīthyuttaraṃ yac ca saptarṣibhyaś ca dakṣiṇam uttaraḥ savituḥ panthā devayānas tu sa smṛtaḥ // ViP_2,8.90 tatra te vaśinaḥ siddhā vimalā brahmacāriṇaḥ saṃtatiṃ te jugupsanti tasmān mṛtyur jitaś ca taiḥ // ViP_2,8.91 aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām udakpanthānam aryamṇaḥ śritā hy ābhūtasaṃplavāt // ViP_2,8.92 te 'saṃprayogāl lobhasya maithunasya ca varjanāt icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt // ViP_2,8.93 punaś cākāmasaṃyogāc śabdāder doṣadarśanāt ity ebhiḥ kāraṇaiḥ śuddhās te 'mṛtatvaṃ hi bhejire // ViP_2,8.94 ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate trailokyasthitikālo 'yam apunarmāra ucyate // ViP_2,8.95 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayor dvija // ViP_2,8.96 yāvanmātrapradeśe tu maitreyāvasthito dhruvaḥ kṣayam āyāti tāvat tu bhūmer ābhūtasaṃplave // ViP_2,8.97 ūrdhvottaram ṛṣibhyas tu dhruvo yatra vyavasthitaḥ etad viṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram // ViP_2,8.98 nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām sthānaṃ tat paramaṃ vipra puṇyapāpaparikṣaye // ViP_2,8.99 apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ yatra gatvā na śocanti tad viṣṇoḥ paramaṃ padam // ViP_2,8.100 dharmadhruvādyās tiṣṭhanti yatra te lokasākṣiṇaḥ tatsārṣṭyotpannayogeddhās tad viṣṇoḥ paramaṃ padam // ViP_2,8.101 yatrotam etat protaṃ ca yad bhūtaṃ sacarācaram bhāvyaṃ ca viśvaṃ maitreya tad viṣṇoḥ paramaṃ padam // ViP_2,8.102 divīva cakṣur ātataṃ vitataṃ yan mahātmanām vivekajñānadṛṣṭaṃ ca tad viṣṇoḥ paramaṃ padam // ViP_2,8.103 yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ dhruve ca sarvajyotīṃṣi jyotiṣv ambhomuco dvija // ViP_2,8.104 megheṣu saṃtatā vṛṣṭir vṛṣṭeḥ sṛṣṭeś ca poṣaṇam āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune // ViP_2,8.105 tataś cājyāhutidvārā poṣitās te havirbhujaḥ vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ // ViP_2,8.106 evam etat padaṃ viṣṇos tṛtīyam amalātmakam ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam // ViP_2,8.107 tataḥ prabhavati brahman sarvapāpaharā sarit gaṅgā devāṅganāṅgānām anulepanapiñjarā // ViP_2,8.108 vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām viṣṇor bibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ // ViP_2,8.109 tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ tiṣṭhanti vīcimālābhir uhyamānajaṭājale // ViP_2,8.110 vāryoghaiḥ saṃtatair yasyāḥ plāvitaṃ śaśimaṇḍalam bhūyo 'dhikatarāṃ kāntiṃ vahaty etad upakṣayam // ViP_2,8.111 merupṛṣṭhe pataty uccair niṣkrāntā śaśimaṇḍalāt jagataḥ pāvanārthāya yā prayāti caturdiśam // ViP_2,8.112 sītā cālakanandā ca cakṣur bhadrā ca saṃsthitā ekaiva yā caturbhedā digbhedagatilakṣaṇā // ViP_2,8.113 bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam // ViP_2,8.114 śambhor jaṭākalāpāc ca viniṣkrāntāsthiśarkarān plāvayitvā divaṃ ninye yā pāpān sagarātmajān // ViP_2,8.115 snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati apūrvapuṇyaprāptiś ca sadyo maitreya jāyate // ViP_2,8.116 dattāḥ pitṛbhyo yatrāpas tanayaiḥ śraddhayānvitaiḥ samātrayaṃ prayacchanti tṛptiṃ maitreya durlabhām // ViP_2,8.117 yasyām iṣṭvā mahāyajñair yajñeśaṃ puruṣottamam dvijabhūpāḥ parām ṛddhim avāpur divi ceha ca // ViP_2,8.118 snānād vidhūtapāpāś ca yajjale yatayas tathā keśavāsaktamanasaḥ prāptā nirvāṇam uttamam // ViP_2,8.119 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā yā pāvayati bhūtāni kīrtitā ca dine dine // ViP_2,8.120 gaṅgā gaṅgeti yan nāma yojanānāṃ śateṣv api sthitair uccāritaṃ hanti pāpaṃ janmatrayārjitam // ViP_2,8.121 yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api samudbhūtā paraṃ tat tu tṛtīyaṃ bhagavatpadam // ViP_2,8.122 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe 'ṣṭamo 'dhyāyaḥ ]] tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ divi rūpaṃ harer yat tu tasya pucche sthito dhruvaḥ // ViP_2,9.1 eṣa bhraman bhrāmayati candrādityādikān grahān bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat // ViP_2,9.2 sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha vātānīkamayair bandhair dhruve baddhāni tāni vai // ViP_2,9.3 śiśumārākṛti proktaṃ yad rūpaṃ jyotiṣāṃ divi // ViP_2,9.4ab ity evaṃ vāyavaḥ sapta vahanti bhuvanatrayam // ViP_2,9.4ab*10 nārāyaṇo 'yanaṃ dhāmnāṃ tasyādhāraḥ svayaṃ hṛdi // ViP_2,9.4cd uttānapādaputras tu tam ārādhya jagatpatim satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ // ViP_2,9.5 ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ dhruvasya śiśumāraś ca dhruve bhānur vyavasthitaḥ // ViP_2,9.6 tadādhāraṃ jagac cedaṃ sadevāsuramānuṣam // ViP_2,9.7 yena vipra vidhānena tan mamaikamanāḥ śṛṇu vivasvān aṣṭabhir māsair ādāyāpo rasānvitāḥ varṣaty ambu tataś cānnam annād apy akhilaṃ jagat // ViP_2,9.8 vivasvān aṃśubhis tīkṣṇair ādāya jagato jalam some muñcaty athenduś ca vāyunāḍīmayair divi nālair vikṣipate 'bhreṣu dhūmāgnyanilamūrtiṣu // ViP_2,9.9 na bhraśyanti yatas tebhyo jalāny abhrāṇi tāny ataḥ abhrasthāḥ prapatanty āpo vāyunā samudīritāḥ saṃskāraṃ kālajanitaṃ maitreyāsādya nirmalāḥ // ViP_2,9.10 saritsamudrabhaumās tu tathāpaḥ prāṇisaṃbhavāḥ catuṣprakārā bhagavān ādatte savitā mune // ViP_2,9.11 ākāśagaṅgāsalilaṃ tathādāya gabhastimān anabhragatam evorvyāṃ sadyaḥ kṣipati raśmibhiḥ // ViP_2,9.12 tasya saṃsparśanirdhūtapāpapaṅko dvijottama na yāti narakaṃ martyo divyaṃ snānaṃ hi tat smṛtam // ViP_2,9.13 dṛṣṭasūryaṃ hi yad vāri pataty abhrair vinā divaḥ ākāśagaṅgāsalilaṃ tad gobhiḥ kṣipyate raveḥ // ViP_2,9.14 kṛttikādiṣu ṛkṣeṣu viṣameṣv ambu yad divaḥ dṛṣṭārkaṃ patitaṃ jñeyaṃ tad gāṅgaṃ diggajojjhitam // ViP_2,9.15 yugmarkṣeṣu tu yat toyaṃ pataty arkojjhitaṃ divaḥ tat sūryaraśmibhiḥ sadyaḥ samādāya nirasyate // ViP_2,9.16 ubhayaṃ puṇyam atyarthaṃ nṛṇāṃ pāpaharaṃ dvija ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune // ViP_2,9.17 yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvija puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat // ViP_2,9.18 tena vṛddhiṃ parāṃ nītaḥ salilenauṣadhīgaṇaḥ sādhakaḥ phalapākāntaḥ prajānāṃ dvija jāyate // ViP_2,9.19 tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ kurvanty aharahas taiś ca devān āpyāyayanti te // ViP_2,9.20 evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ sarve devanikāyāś ca paśubhūtagaṇāś ca ye // ViP_2,9.21 vṛṣṭyā dhṛtam idaṃ sarvam annaṃ niṣpādyate yayā sāpi niṣpādyate vṛṣṭiḥ savitrā munisattama // ViP_2,9.22 ādhārabhūtaḥ savitur dhruvo munivarottama dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ // ViP_2,9.23 hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ bibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ // ViP_2,9.24 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe navamo 'dhyāyaḥ ]] aśītimaṇḍalaśataṃ kāṣṭhayor antaraṃ dvayoḥ ārohaṇāvarohābhyāṃ bhānor abdena yā gatiḥ // ViP_2,10.1 sa ratho 'dhiṣṭhito devair ādityai ṛṣibhis tathā gandharvair apsarobhiś ca grāmaṇīsarparākṣasaiḥ // ViP_2,10.2 dhātā kṛtasthalā caiva pulastyo vāsukis tathā rathakṛd grāmaṇīr hetis tumburuś caiva saptamaḥ // ViP_2,10.3 ete vasanti vai caitre madhumāse sadaiva hi maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ // ViP_2,10.4 aryamā pulahaś caiva rathaujāḥ puñjikasthalā prahetiḥ kacchanīraś ca nāradaś ca rathe raveḥ // ViP_2,10.5 mādhave nivasanty ete śucisaṃjñe nibodha me // ViP_2,10.6 mitro 'tris takṣako rakṣaḥ pauruṣeyo 'tha menakā hāhā rathasvanaś caiva maitreyaite vasanti vai // ViP_2,10.7 varuṇo vasiṣṭho rambhā sahajanyā huhū rathaḥ rathacitras tathā śukre vasanty āṣāḍhasaṃjñite // ViP_2,10.8 indro viśvāvasuḥ srota elāpatras tathāṅgirāḥ pramlocā ca nabhasy ete sarpaś cārke vasanti vai // ViP_2,10.9 vivasvān ugrasenaś ca bhṛgur āpūraṇas tathā umlocā śaṅkhapālaś ca vyāghro bhādrapade tathā // ViP_2,10.10 pūṣā ca surucir vāto gautamo 'tha dhanaṃjayaḥ suṣeṇo 'nyo ghṛtācī ca vasanty āśvayuje ravau // ViP_2,10.11 viśvāvasur bharadvājaḥ parjanyairāvatau tathā viśvācī senajic cāpi kārttike cādhikāriṇaḥ // ViP_2,10.12 aṃśukāśyapatārkṣyās tu mahāpadmas tathorvaśī citrasenas tathā vidyun mārgaśīrṣādhikāriṇaḥ // ViP_2,10.13 kratur bhagas tathorṇāyuḥ sphūrjaḥ karkoṭakas tathā ariṣṭanemiś caivānyā pūrvacittir varāpsarāḥ // ViP_2,10.14 pauṣamāse vasanty ete sapta bhāskaramaṇḍale lokaprakāśanārthāya vipravaryādhikāriṇaḥ // ViP_2,10.15 tvaṣṭā ca jamadagniś ca kambalo 'tha tilottamā brahmāpeto 'tha ṛtajid dhṛtarāṣṭraś ca saptamaḥ // ViP_2,10.16 māghamāse vasanty ete sapta maitreya bhāskare śrūyatāṃ cāpare sūrye phālgune nivasanti ye // ViP_2,10.17 viṣṇur aśvataro rambhā sūryavarcāś ca satyajit viśvāmitras tathā rakṣo yajñopeto mahāmune // ViP_2,10.18 māseṣv eteṣu maitreya vasanty ete tu saptakāḥ savitur maṇḍale brahman viṣṇuśaktyupabṛṃhitāḥ // ViP_2,10.19 stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ nṛtyanty apsaraso yānti sūryasyānu niśācarāḥ // ViP_2,10.20 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ // ViP_2,10.21 vālakhilyās tathaivainaṃ parivārya samāsate // ViP_2,10.22 so 'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ // ViP_2,10.23 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe daśamo 'dhyāyaḥ ]] yad etad bhagavān āha gaṇaḥ saptavidho raveḥ maṇḍale himatāpādeḥ kāraṇaṃ tan mayā śrutam // ViP_2,11.1 vyāpārāś cāpi kathitā gandharvoragarakṣasām ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro // ViP_2,11.2 yakṣāṇāṃ ca rathe bhānor viṣṇuśaktidhṛtātmanām kiṃ tvādityasya yat karma tan nātroktaṃ tvayā mune // ViP_2,11.3 yadi saptagaṇo vāri himam uṣṇaṃ ca varṣati tat kim atra raver yena vṛṣṭiḥ sūryād itīryate // ViP_2,11.4 vivasvān udito madhye yāty astam iti kiṃ janaḥ bravīty etat samaṃ karma yadi saptagaṇasya tat // ViP_2,11.5 maitreya śrūyatām etad yad bhavān paripṛcchati yathā saptagaṇe 'py ekaḥ prādhānyenādhiko raviḥ // ViP_2,11.6 yā tu śaktiḥ parā viṣṇor ṛgyajuḥsāmasaṃjñitā saiṣā trayī tapaty aṃho jagataś ca hinasti yat // ViP_2,11.7 saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ ṛgyajuḥsāmabhūto 'ntaḥ savitur dvija tiṣṭhati // ViP_2,11.8 māsi māsi ravir yo yas tatra tatra hi sā parā trayīmayī viṣṇuśaktir avasthānaṃ karoti vai // ViP_2,11.9 ṛcas tapanti pūrvāhṇe madhyāhne ca yajūṃṣy atha bṛhadrathantarādīni sāmāny ahnaḥ kṣaye ravau // ViP_2,11.10 aṃśa eṣā trayī viṣṇor ṛgyajuḥsāmasaṃjñitā viṣṇuśaktir avasthānaṃ sadāditye karoti sā // ViP_2,11.11 na kevalaṃ raveḥ śaktir vaiṣṇavī sā trayīmayī brahmātha puruṣo rudras trayam etat trayīmayam // ViP_2,11.12 sargādau ṛṅmayo brahmā sthitau viṣṇur yajurmayaḥ rudraḥ sāmamayo 'ntāya tasmāt tasyāśucir dhvaniḥ // ViP_2,11.13 evaṃ sā sāttvikī śaktir vaiṣṇavī yā trayīmayī ātmasaptagaṇasthaṃ taṃ bhāsvantam adhitiṣṭhati // ViP_2,11.14 tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam // ViP_2,11.15 stuvanti taṃ vai munayo gandharvair gīyate puraḥ nṛtyanty apsaraso yānti tasya cānu niśācarāḥ // ViP_2,11.16 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ vālakhilyās tathaivainaṃ parivārya samāsate // ViP_2,11.17 nodetā nāstametā ca kadācic chaktirūpadhṛk viṣṇur viṣṇoḥ pṛthak tasya gaṇaḥ saptavidho 'py ayam // ViP_2,11.18 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ chāyādarśanasaṃyogaṃ sa saṃprāpnoty athātmanaḥ // ViP_2,11.19 evaṃ sā vaiṣṇavī śaktir naivāpaiti tato dvija māsānumāsaṃ bhāsvantam adhyāste tatra saṃsthitam // ViP_2,11.20 pitṛdevamanuṣyādīn sa sadāpyāyayan prabhuḥ parivartaty ahorātrakāraṇaṃ savitā dvija // ViP_2,11.21 sūryaraśmiḥ suṣumṇo yas tarpitas tena candramāḥ kṛṣṇapakṣe 'maraiḥ śaśvat pīyate vai sudhāmayaḥ // ViP_2,11.22 pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija pibanti pitaras teṣāṃ bhāskarāt tarpaṇaṃ tathā // ViP_2,11.23 ādatte raśmibhir yaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ tam utsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye // ViP_2,11.24 tena prīṇāty aśeṣāṇi bhūtāni bhagavān raviḥ pitṛdevamanuṣyādīn evam āpyāyayaty asau // ViP_2,11.25 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm śaśvat tṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati // ViP_2,11.26 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ekādaśo 'dhyāyaḥ ]] rathas tricakraḥ somasya kundābhās tasya vājinaḥ vāmadakṣiṇato yuktā daśa tena caraty asau // ViP_2,12.1 vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā hrāsavṛddhikramas tasya raśmīnāṃ savitur yathā // ViP_2,12.2 arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te kalpam ekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ // ViP_2,12.3 kṣīṇaṃ pītaṃ suraiḥ somam āpyāyayati dīptimān maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ // ViP_2,12.4 krameṇa yena pīto 'sau devais tena niśākaram āpyāyayaty anudinaṃ bhāskaro vāritaskaraḥ // ViP_2,12.5 saṃbhṛtaṃ cārdhamāsena tat somasthaṃ sudhāmṛtam pibanti devā maitreya sudhāhārā yato 'marāḥ // ViP_2,12.6 trayas triṃśatsahasrāṇi trayas triṃśacchatāni ca trayas triṃśat tathā devāḥ pibanti kṣaṇadākaram // ViP_2,12.7 kalādvayāvaśiṣṭas tu praviṣṭaḥ sūryamaṇḍalam amākhyaraśmau vasati amāvāsyā tataḥ smṛtā // ViP_2,12.8 apsu tasminn ahorātre pūrvaṃ viśati candramāḥ tato vīrutsu vasati prayāty arkaṃ tataḥ kramāt // ViP_2,12.9 chinatti vīrudho yas tu vīrutsaṃsthe niśākare patraṃ vā pātayaty ekaṃ brahmahatyāṃ sa vindati // ViP_2,12.10 śeṣe pañcadaśe bhāge kiṃcicchiṣṭe kalātmake aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // ViP_2,12.11 pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā sudhāmṛtamayī puṇyā tām indoḥ pitaro mune // ViP_2,12.12 niḥsṛtaṃ tad amāvāsyāṃ gabhastibhyaḥ sudhāmṛtam māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ saumyā barhiṣadaś caiva agniṣvāttāś ca te tridhā // ViP_2,12.13 evaṃ devān site pakṣe kṛṣṇapakṣe tathā pitṝn vīrudhaś cāmṛtamayaiḥ śītair apparamāṇubhiḥ // ViP_2,12.14 vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān āpyāyayati śītāṃśuḥ prākāśyāhlādanena tu // ViP_2,12.15 vāyvagnidravyasaṃbhūto rathaś candrasutasya ca piśaṅgais turagair yuktaḥ so 'ṣṭābhir vāyuvegibhiḥ // ViP_2,12.16 savarūthaḥ sānukarṣo yukto bhūsaṃbhavair hayaiḥ sopāsaṅgapatākas tu śukrasyāpi ratho mahān // ViP_2,12.17 aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān padmarāgāruṇair aśvaiḥ saṃyukto vahnisaṃbhavaiḥ // ViP_2,12.18 aṣṭābhiḥ pāṇḍarair yuktair vājibhiḥ kāñcane rathe tasmiṃs tiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ // ViP_2,12.19 ākāśasaṃbhavair aśvaiḥ śabalaiḥ syandanaṃ yutam samāruhya śanair yāti mandagāmī śanaiścaraḥ // ViP_2,12.20 svarbhānos turagā hy aṣṭau bhṛṅgābhā dhūsaraṃ ratham sakṛdyuktās tu maitreya vahanty avirataṃ sadā // ViP_2,12.21 ādityān niḥsṛto rāhuḥ somaṃ gacchati parvasu ādityam eti somāc ca punaḥ saureṣu parvasu // ViP_2,12.22 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ // ViP_2,12.23 ete mayā grahāṇāṃ vai tavākhyātā rathā nava sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ // ViP_2,12.24 graharkṣatārādhiṣṇyāni dhruve baddhāny aśeṣataḥ bhramanty ucitacāreṇa maitreyānilaraśmibhiḥ // ViP_2,12.25 yāvantyaś caiva tārās tās tāvanto vātaraśmayaḥ sarve dhruve nibaddhās te bhramanto bhrāmayanti tam // ViP_2,12.26 tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ // ViP_2,12.27 alātacakravad yānti vātacakreritāni tu yasmāj jyotīṃṣi vahati pravahas tena sa smṛtaḥ // ViP_2,12.28 śiśumāras tu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati saṃniveśaṃ ca tasyāpi śṛṇuṣva munisattama // ViP_2,12.29 yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate yāvantyaś caiva tārās tāḥ śiśumārāśritā divi tāvanty eva tu varṣāṇi jīvaty abhyadhikāni ca // ViP_2,12.30 uttānapādas tasyātha vijñeyo hy uttaro hanuḥ yajño 'dharaś ca vijñeyo dharmo mūrdhānam āśritaḥ // ViP_2,12.31 hṛdi nārāyaṇaś cāste aśvinau pūrvapādayoḥ varuṇaś cāryamā caiva paścime tasya sakthinī // ViP_2,12.32 śiśnaṃ saṃvatsaras tasya mitro 'pānaṃ samāśritaḥ // ViP_2,12.33 pucche 'gniś ca mahendraś ca kaśyapo 'tha tato dhruvaḥ tārakā śiśumārasya nāstam eti catuṣṭayam // ViP_2,12.34 ity eṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ // ViP_2,12.35 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai teṣāṃ svarūpam ākhyātaṃ saṃkṣepāc chrūyatāṃ punaḥ // ViP_2,12.36 yad ambu vaiṣṇavaḥ kāyas tato vipra vasuṃdharā padmākārā samudbhūtā parvatābdhyādisaṃyutā // ViP_2,12.37 jyotīṃṣi viṣṇur bhuvanāni viṣṇur vanāni viṣṇur girayo diśaś ca nadyaḥ samudrāś ca sa eva sarvaṃ yad asti yan nāsti ca vipravarya // ViP_2,12.38 jñānasvarūpo bhagavān yato 'sāv aśeṣamūrtir na tu vastubhūtaḥ tato hi śailābdhidharādibhedāñ jānīhi vijñānavijṛmbhitāni // ViP_2,12.39 yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ // ViP_2,12.40 vastv asti kiṃ kutracid ādimadhya paryantahīnaṃ satataikarūpam yac cānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam // ViP_2,12.41 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajas tato 'ṇuḥ janaiḥ svakarmastimitātmaniścayair ālakṣyate brūhi kim atra vastu // ViP_2,12.42 tasmān na vijñānam ṛte 'sti kiṃcit kvacit kadācid dvija vastujātam vijñānam ekaṃ nijakarmabheda vibhinnacittair bahudhābhyupetam // ViP_2,12.43 jñānaṃ viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyad asti // ViP_2,12.44 sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat etat tu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te // ViP_2,12.45 yajñaḥ paśur vahnir aśeṣa-ṛtvik somaḥ surāḥ svargamayaś ca kāmaḥ ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāś ca phalāni teṣām // ViP_2,12.46 yac caitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tat kuryād viśati hi yena vāsudevam // ViP_2,12.47 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe dvādaśo 'dhyāyaḥ ]] bhagavan samyag ākhyātaṃ yat pṛṣṭo 'si mayākhilam bhūsamudrādisaritāṃ saṃsthānaṃ grahasaṃsthitiḥ // ViP_2,13.1 viṣṇvādhāraṃ yathā caitat trailokyaṃ samavasthitam paramārthaś ca me prokto yathā jñānaṃ pradhānataḥ // ViP_2,13.2 yat tu tad bhagavān āha bharatasya mahīpateḥ kathayiṣyāmi caritaṃ tan mamākhyātum arhasi // ViP_2,13.3 bharataḥ sa mahīpālaḥ sālagrāme 'vasat kila yogayuktaḥ samādhāya vāsudeve manaḥ sadā // ViP_2,13.4 puṇyadeśaprabhāvena dhyāyataś ca sadā harim kathaṃ tu nābhavan muktir yadābhūt sa dvijaḥ punaḥ // ViP_2,13.5 vipratve ca kṛtaṃ tena yad bhūyaḥ sumahātmanā pūrvakarmasvabhāvena tan mamākhyātum arhasi // ViP_2,13.6 sālagrāme mahābhāgo bhagavannyastamānasaḥ uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ // ViP_2,13.7 ahiṃsādiṣv aśeṣeṣu guṇeṣu guṇināṃ varaḥ avāpa paramāṃ kāṣṭhāṃ manasaś cāpi saṃyame // ViP_2,13.8 yajñeśācyuta govinda mādhavānanta keśava kṛṣṇa viṣṇo hṛṣīkeśety āha rājā sa kevalam // ViP_2,13.9 .... .... vāsudeva namo 'stu te // ViP_2,13.9*11:1 iti rājāha bharato ... // ViP_2,13.9*11:2 nānyaj jagāda maitreya kiṃcit svapnāntareṣv api etat padaṃ tadarthaṃ ca vinā nānyad acintayat // ViP_2,13.10 samitpuṣpakuśādānaṃ cakre devakriyākṛte nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ // ViP_2,13.11 jagāma so 'bhiṣekārtham ekadā tu mahānadīm sasnau tatra tadā cakre snānasyānantarakriyāḥ // ViP_2,13.12 athājagāma tat tīrthaṃ jalaṃ pātuṃ pipāsitā āsannaprasavā brahmann ekaiva hariṇī vanāt // ViP_2,13.13 tataḥ samabhavat tatra pītaprāye jale tayā siṃhasya nādaḥ sumahān sarvaprāṇibhayaṃkaraḥ // ViP_2,13.14 tataḥ sā sahasā trāsād āplutā nimnagātaṭam atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ // ViP_2,13.15 tam ūhyamānaṃ vegena vīcimālāpariplutam jagrāha sa nṛpo garbhāt patitaṃ mṛgapotakam // ViP_2,13.16 garbhapracyutiduḥkhena prottuṅgākramaṇena ca maitreya sāpi hariṇī papāta ca mamāra ca // ViP_2,13.17 hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ mṛgapotaṃ samādāya punar āśramam āgataḥ // ViP_2,13.18 cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ poṣaṇaṃ puṣyamāṇaś ca sa tena vavṛdhe mune // ViP_2,13.19 cacārāśramaparyante tṛṇāni gahaneṣu saḥ dūraṃ gatvā ca śārdūlatrāsād abhyāyayau punaḥ // ViP_2,13.20 prātar gatvātidūraṃ ca sāyam āyāt tadāśramam punaś ca bharatasyābhūd āśramasyoṭajājire // ViP_2,13.21 tasya tasmin mṛge dūrasamīpaparivartini āsīc cetaḥ samāsaktaṃ na yayāv anyato dvija // ViP_2,13.22 vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ mamatvaṃ sa cakāroccais tasmin hariṇabālake // ViP_2,13.23 kiṃ vṛkair bhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ cirāyamāṇe niṣkrānte tasyāsīd iti mānasam // ViP_2,13.24 eṣā vasumatī tasya khurāgrakṣatakarburā // ViP_2,13.25 prītaye mama yāto 'sau kva mamaiṇakabālakaḥ viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ kṣemeṇābhyāgato 'raṇyād api māṃ sukhayiṣyati // ViP_2,13.26 ete lūnaśikhās tasya daśanair acirodgataiḥ kuśakāśā virājante baṭavaḥ sāmagā iva // ViP_2,13.27 itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ prītiprasannavadanaḥ pārśvasthe cābhavan mṛge // ViP_2,13.28 samādhibhaṅgas tasyāsīt tanmayatvādṛtātmanaḥ saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ // ViP_2,13.29 capale capalaṃ tasmin dūragaṃ dūragāmini mṛgapote 'bhavac cittaṃ sthairyavat tasya bhūpateḥ // ViP_2,13.30 kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ // ViP_2,13.31 mṛgam eṣa tadādrākṣīt tyajan prāṇān asāv api tanmayatvena maitreya nānyat kiṃcid acintayat // ViP_2,13.32 tataś ca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ // ViP_2,13.33 jātismaratvād udvignaḥ saṃsārāt sa dvijottama vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau // ViP_2,13.34 śuṣkais tṛṇais tathā parṇaiḥ sa kurvann ātmapoṣaṇam mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau // ViP_2,13.35 tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ sadācāravatāṃ śuddhe yogināṃ pravare kule // ViP_2,13.36 sarvavijñānasaṃpannaḥ sarvaśāstrārthatattvavit apaśyat sa ca maitreya ātmānaṃ prakṛteḥ param // ViP_2,13.37 ātmano 'dhigatajñāno devādīni mahāmune sarvabhūtāny abhedena dadarśa sa mahāmatiḥ // ViP_2,13.38 na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca // ViP_2,13.39 ukto 'pi bahuśaḥ kiṃcij jaḍavākyam abhāṣata tad apy asaṃskāraguṇaṃ grāmyavākyoktisaṃśritam // ViP_2,13.40 apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ // ViP_2,13.41 saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ janenāvamato yogī yogasiddhiṃ ca vindati // ViP_2,13.42 tasmāc careta vai yogī satāṃ dharmam adūṣayan janā yathāvamanyeran gaccheyur naiva saṃgatim // ViP_2,13.43 hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ ātmānaṃ darśayām āsa jaḍonmattākṛtiṃ jane // ViP_2,13.44 bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān yad yad āpnoti subahu tad atte kālasaṃyamam // ViP_2,13.45 pitary uparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ // ViP_2,13.46 sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi sarvalokopakaraṇaṃ babhūvāhāravetanaḥ // ViP_2,13.47 taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam kṣattā sauvīrarājasya viṣṭiyogyam amanyata // ViP_2,13.48 .... .... kālyai paśum ayojayat // ViP_2,13.48*12:1 rātrau taṃ samalaṃkṛtya vaiśaṃsanavidhānataḥ // ViP_2,13.48*12:2 adhiṣṭhitaṃ mahākālī jñātvā yogeśvaraṃ tadā // ViP_2,13.48*12:3 tataḥ khaḍgaṃ samādāya niśitaṃ niśi sā tadā // ViP_2,13.48*12:4 kṣattāraṃ krūrakarmāṇam acchinat kaṇṭhamūlataḥ // ViP_2,13.48*12:5 piśitārthaparikaraiḥ papau rudhiram ulbaṇam // ViP_2,13.48*12:6 tataḥ sauvīrarājasya prayātasya mahātmanaḥ // ViP_2,13.48*12:7 viṣṭikartātha taṃ tatra viṣṭiyogyo 'yam ity api // ViP_2,13.48*12:8 kṣattā sauvīrarājasya .... .... // ViP_2,13.48*12:9 sa rājā śibikārūḍho gantuṃ kṛtamatir dvija babhūvekṣumatītīre kapilarṣer varāśramam // ViP_2,13.49 śreyaḥ kim atra saṃsāre duḥkhaprāye nṛṇām iti praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim // ViP_2,13.50 uvāha śibikāṃ tasya kṣattur vacanacoditaḥ nṛṇāṃ viṣṭigṛhītānām anyeṣāṃ so 'pi madhyagaḥ // ViP_2,13.51 gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanaḥ jātismaro 'sau pāpasya kṣayakāma uvāha tām // ViP_2,13.52 yayau jaḍagatiḥ so 'tha yugamātrāvalokanam kurvan matimatāṃ śreṣṭhas te tv anye tvaritaṃ yayuḥ // ViP_2,13.53 vilokya nṛpatiḥ so 'pi viṣamāṃ śibikāgatim kim etad ity āha samaṃ gamyatāṃ śibikāvahāḥ // ViP_2,13.54 punas tathaiva śibikāṃ vilokya viṣamāṃ hasan nṛpaḥ kim etad ity āha bhavadbhir gamyate 'nyathā // ViP_2,13.55 bhūpater vadatas tasya śrutvetthaṃ bahuśo vacaḥ śibikodvāhakāḥ procur ayaṃ yātīty asatvaram // ViP_2,13.56 kiṃ śrānto 'sy alpam adhvānaṃ tvayoḍhā śibikā mama kim āyāsasaho na tvaṃ pīvān asi nirīkṣyase // ViP_2,13.57 nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate // ViP_2,13.58 pratyakṣaṃ dṛśyase pīvān adyāpi śibikā tvayi śramaś ca bhārodvahane bhavaty eva hi dehinām // ViP_2,13.59 pratyakṣaṃ bhavatā bhūpa yad dṛṣṭaṃ mama tad vada balavān abalaś ceti vācyaṃ paścād viśeṣaṇam // ViP_2,13.60 tvayoḍhā śibikā ceti tvayy adyāpi ca saṃsthitā mithyaitad atra tu bhavāñ śṛṇotu vacanaṃ mama // ViP_2,13.61 bhūmau pādayugasyāsthā jaṅghe pādadvaye sthite ūrū jaṅghādvayāvasthau tadādhāraṃ tathodaram // ViP_2,13.62 vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ // ViP_2,13.63 śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam tatra tvam aham apy atra procyate cedam anyathā // ViP_2,13.64 ahaṃ tvaṃ ca tathānye ca bhūtair uhyāma pārthiva guṇapravāhapatito bhūtavargo 'pi yāty ayam // ViP_2,13.65 karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate avidyāsaṃcitaṃ karma tac cāśeṣeṣu jantuṣu // ViP_2,13.66 ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ pravṛddhyapacayau nāsya ekasyākhilajantuṣu // ViP_2,13.67 yadā nopacayas tasya na caivāpacayo nṛpa tadā pīvān asītītthaṃ kayā yuktyā tvayeritam // ViP_2,13.68 bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite śibikeyaṃ yadā skandhe tadā bhāraḥ samas tvayā // ViP_2,13.69 tathānyair jantubhir bhūpa śibikottho na kevalam śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā // ViP_2,13.70 yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇair nṛpa voḍhavyas tu tadā bhāraḥ katamo nṛpate mayā // ViP_2,13.71 yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ bhavato me 'khilasyāsya mamatvenopabṛṃhitaḥ // ViP_2,13.72 evam uktvābhavan maunī sa vahañ chibikāṃ dvijaḥ so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran // ViP_2,13.73 bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija kathyatāṃ ko bhavān atra jālmarūpadharaḥ sthitaḥ // ViP_2,13.74 yo bhavān yan nimittaṃ vā yad āgamanakāraṇam tat sarvaṃ kathyatāṃ vidvan mahyaṃ śuśrūṣave tvayā // ViP_2,13.75 śrūyatāṃ ko 'ham ity etad vaktuṃ bhūpa na śakyate upabhoganimittaṃ ca sarvatrāgamanakriyā // ViP_2,13.76 sukhaduḥkhopabhogau tu tau dehādyupapādakau dharmādharmodbhavau bhoktuṃ jantur dehādim ṛcchati // ViP_2,13.77 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam dharmādharmau yatas tasmāt kāraṇaṃ pṛcchyate kutaḥ // ViP_2,13.78 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam upabhoganimittaṃ ca dehīdeśāntarāgamaḥ // ViP_2,13.79 yat tv etad bhavatā proktaṃ ko 'ham ity etad ātmanaḥ vaktuṃ na śakyate śrotuṃ tan mamecchā pravartate // ViP_2,13.80 yo 'sti so 'ham iti brahman kathaṃ vaktuṃ na śakyate ātmany eva na doṣāya śabdo 'ham iti yo dvija // ViP_2,13.81 śabdo 'ham iti doṣāya nātmany eṣa tathaiva tat anātmany ātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ // ViP_2,13.82 jihvā bravīty aham iti dantauṣṭhau tālukaṃ nṛpa ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ // ViP_2,13.83 kiṃ hetubhir vadaty eṣā vāg evāham iti svayam tathāpi vāṅ nāham etad vaktum itthaṃ na yujyate // ViP_2,13.84 piṇḍaḥ pṛthag yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ tato 'ham iti kutraitāṃ saṃjñāṃ rājan karomy aham // ViP_2,13.85 yady anyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama tadaiṣo 'ham ayaṃ cānyo vaktum evam apīṣyate // ViP_2,13.86 yadā samastadeheṣu pumān eko vyavasthitaḥ tadā hi ko bhavān ko 'ham ity etad viphalaṃ vacaḥ // ViP_2,13.87 tvaṃ rājā śibikā ceyam vayaṃ vāhāḥ puraḥsarāḥ ayaṃ ca bhavato loko na sad etan nṛpocyate // ViP_2,13.88 vṛkṣād dāru tataś ceyaṃ śibikā tvadadhiṣṭhitā kva vṛkṣasaṃjñā yātā syād dārusaṃjñātha vā nṛpa // ViP_2,13.89 vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ na ca dāruṇi sarvas tvāṃ bravīti śibikāgatam // ViP_2,13.90 śibikādārusaṃghāto racanāsthitisaṃsthitiḥ anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā // ViP_2,13.91 evaṃ chatraśalākānāṃ pṛthagbhāvo vimṛśyatām kva yātaṃ chatram ity eṣa nyāyas tvayi tathā mayi // ViP_2,13.92 pumān strī gaur ayaṃ vājī kuñjaro vihagas taruḥ deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu // ViP_2,13.93 pumān na devo na naro na paśur na ca pādapaḥ śarīrākṛtibhedās tu bhūpaite karmayonayaḥ // ViP_2,13.94 vastu rājeti yal loke yac ca rājabhaṭātmakam tathānyac ca nṛpetthaṃ tan na satsaṃkalpanāmayam // ViP_2,13.95 yat tu kālāntareṇāpi nānyasaṃjñām upaiti vai pariṇāmādisaṃbhūtaṃ tad vastu nṛpa tac ca kim // ViP_2,13.96 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmy aham // ViP_2,13.97 tvaṃ kim etac chiraḥ kiṃ nu śiras tava tathodaram kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // ViP_2,13.98 samastāvayavebhyas tvaṃ pṛthag bhūpa vyavasthitaḥ ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // ViP_2,13.99 evaṃ vyavasthite tattve mayāham iti bhāṣitum pṛthakkaraṇaniṣpādyaṃ śakyate nṛpate katham // ViP_2,13.100 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe trayodaśo 'dhyāyaḥ ]] niśamya tasyeti vacaḥ paramārthasamanvitam praśrayāvanato bhūtvā tam āha nṛpatir dvijam // ViP_2,14.1 nāham ityādivākyena pramāṇāsaṃbhave gate // ViP_2,14.1*13:1 prameyāsaṃbhavāśaṅkī bhūyo bhūyo 'tha pṛcchati // ViP_2,14.1*13:2 bhagavan yat tvayā proktaṃ paramārthamayaṃ vacaḥ śrute tasmin bhramantīva manaso mama vṛttayaḥ // ViP_2,14.2 etad vivekavijñānaṃ yad aśeṣeṣu jantuṣu bhavatā darśitaṃ vipra tat paraṃ prakṛter mahat // ViP_2,14.3 nāhaṃ vahāmi śibikāṃ śibikā na mayi sthitā śarīram anyad asmatto yeneyaṃ śibikā dhṛtā // ViP_2,14.4 guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā pravartante guṇāś caite kiṃ mameti tvayoditam // ViP_2,14.5 etasmin paramārthajña mama śrotrapathaṃ gate mano vihvalatām eti paramārthārthitāṃ gatam // ViP_2,14.6 pūrvam eva mahābhāgaṃ kapilarṣim ahaṃ dvija praṣṭum abhyudyato gatvā śreyaḥ kiṃ nv ity asaṃśayam // ViP_2,14.7 tadantare ca bhavatā yad idaṃ vākyam īritam tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati // ViP_2,14.8 kapilarṣir bhagavataḥ sarvabhūtasya vai kila viṣṇor aṃśo jaganmohanāśāyorvīm upāgataḥ // ViP_2,14.9 sa eva bhagavān nūnam asmākaṃ hitakāmyayā pratyakṣatām atra gato yathaitad bhavatocyate // ViP_2,14.10 tan mahyaṃ praṇatāya tvaṃ yac chreyaḥ paramaṃ dvija tad vadākhilavijñānajalavīcyudadhir bhavān // ViP_2,14.11 bhūpa pṛcchasi kiṃ śreyaḥ paramārthaṃ nu pṛcchasi śreyāṃsy aparamārthāni aśeṣāṇy eva bhūpate // ViP_2,14.12 devatārādhanaṃ kṛtvā dhanasaṃpadam icchati putrān icchati rājyaṃ ca śreyas tatprāptilakṣaṇam // ViP_2,14.13 karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat śreyaḥ pradhānaṃ ca phale tad evānabhisaṃhite // ViP_2,14.14 ātmā dhyeyaḥ sadā bhūpa yogayuktais tathā param śreyas tasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ // ViP_2,14.15 śreyāṃsy evam anekāni śataśo 'tha sahasraśaḥ santy atra paramārthās tu na tv ete śrūyatāṃ ca me // ViP_2,14.16 dharmāya tyajyate kiṃ tu paramārtho dhanaṃ yadi vyayaś ca kriyate kasmāt kāmaprāptyupalakṣaṇaḥ // ViP_2,14.17 putraś cet paramārthākhyaḥ so 'py anyasya nareśvara paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā // ViP_2,14.18 evaṃ na paramārtho 'sti jagaty asmiṃś carācare paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ // ViP_2,14.19 rājyādiprāptir atroktā paramārthatayā yadi paramārthā bhavanty atra na bhavanti ca vai tataḥ // ViP_2,14.20 ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama // ViP_2,14.21 yat tu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā tat kāraṇānugamanāj jñāyate nṛpa mṛṇmayam // ViP_2,14.22 evaṃ vināśibhir dravyaiḥ samidājyakuśādibhiḥ niṣpādyate kriyā yā tu sā bhavitrī vināśinī // ViP_2,14.23 anāśī paramārthaś ca prājñair abhyupagamyate tat tu nāśi na saṃdeho nāśidravyopapāditam // ViP_2,14.24 tad evāphaladaṃ karma paramārtho matas tava muktisādhanabhūtatvāt paramārtho na sādhanam // ViP_2,14.25 dhyānaṃ caivātmano bhūpa paramārthārthaśabditam bhedakāri parebhyas tat paramārtho na bhedavān // ViP_2,14.26 paramātmātmanor yogaḥ paramārtha itīṣyate mithyaitad anyadravyaṃ hi naiti taddravyatāṃ yataḥ // ViP_2,14.27 tasmāc chreyāṃsy aśeṣāṇi nṛpaitāni na saṃśayaḥ paramārthas tu bhūpāla saṃkṣepāc chrūyatāṃ mama // ViP_2,14.28 eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ // ViP_2,14.29 parajñānamayo 'sadbhir nāmajātyādibhir vibhuḥ na yogavān na yukto 'bhūn naiva pārthiva yokṣyati // ViP_2,14.30 tasyātmaparadeheṣu sato 'py ekamayaṃ hi yat vijñānaṃ paramārtho 'sau dvaitino 'tattvadarśinaḥ // ViP_2,14.31 veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ abhedavyāpino vāyos tathā tasya mahātmanaḥ // ViP_2,14.32 ekatvaṃ rūpabhedaś ca bāhyakarmapravṛttijaḥ devādibhede 'padhvaste nāsty evāvaraṇo hi saḥ // ViP_2,14.33 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe caturdaśo 'dhyāyaḥ ]] ity ukte mauninaṃ bhūyaś cintayānaṃ mahīpatim pratyuvācātha vipro 'sāv advaitāntargatāṃ kathām // ViP_2,15.1 śrūyatāṃ nṛpaśārdūla yad gītam ṛbhuṇā purā avabodhaṃ janayatā nidāghasya dvijanmanaḥ // ViP_2,15.2 ṛbhur nāmābhavat putro brahmaṇaḥ parameṣṭhinaḥ vijñātatattvasadbhāvo nisargād eva bhūpate // ViP_2,15.3 pramāṇatarkataḥ samyak māne meye 'pi niścite // ViP_2,15.3*14 tasya śiṣyo nidāgho 'bhūt pulastyatanayaḥ purā prādād aśeṣavijñānaṃ sa tasmai parayā mudā // ViP_2,15.4 avāptajñānatattvasya na tasyādvaitavāsanām sa ṛbhus tarkayām āsa nidāghasya nareśvara // ViP_2,15.5 devikāyās taṭe vīranagaraṃ nāma vai puram samṛddham atiramyaṃ ca pulastyena niveśitam // ViP_2,15.6 ramyopavanaparyante sa tasmin pārthivottama nidāgho nāma yogajña ṛbhuśiṣyo 'vasat purā // ViP_2,15.7 divye varṣasahasre tu samatīte 'sya tat puram jagāma sa ṛbhuḥ śiṣyaṃ nidāgham avalokitum // ViP_2,15.8 sa tasya vaiśvadevānte dvārālokanagocare sthitas tena gṛhītārgho nijaveśmapraveśitaḥ // ViP_2,15.9 prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham uvāca sa dvijaśreṣṭho bhujyatām iti sādaram // ViP_2,15.10 bho vipravarya bhoktavyaṃ yad annaṃ bhavato gṛhe tat kathyatāṃ kadanneṣu na prītiḥ satataṃ mama // ViP_2,15.11 saktuyāvakavāṭyānām apūpānāṃ ca me gṛhe yad rocate dvijaśreṣṭha tat tvaṃ bhuṅkṣva yathecchayā // ViP_2,15.12 kadannāni dvijaitāni miṣṭam annaṃ prayaccha me saṃyāvapāyasādīni drapsaphāṇitavanti ca // ViP_2,15.13 he he śālini madgehe yat kiṃcid atiśobhanam bhakṣyopasādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya // ViP_2,15.14 ity uktā tena sā patnī miṣṭam annaṃ dvijasya yat prasādhitavatī tad vai bhartur vacanagauravāt // ViP_2,15.15 taṃ bhuktavantam icchāto miṣṭam annaṃ mahāmunim nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ // ViP_2,15.16 api te paramā tṛptir utpannā tuṣṭir eva ca api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija // ViP_2,15.17 kvanivāso bhavān vipra kva ca gantuṃ samudyataḥ āgamyate ca bhavatā yatas tac ca dvijocyatām // ViP_2,15.18 kṣud yasya tasya bhukte 'nne tṛptir brāhmaṇa jāyate na me kṣud abhavat tṛptiṃ kasmān māṃ paripṛcchasi // ViP_2,15.19 vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ bhavaty ambhasi ca kṣīṇe nṛṇāṃ tṛḍ api jāyate // ViP_2,15.20 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija tataḥ kṣutsaṃbhavābhāvāt tṛptir asty eva me sadā // ViP_2,15.21 manasaḥ svasthatā tuṣṭiś cittadharmāv imau dvija cetaso yasya tat pṛccha pumān ebhir na yujyate // ViP_2,15.22 kva nivāsas tavety uktaṃ kva gantāsi ca yat tvayā kutaś cāgamyate tatra tritaye 'pi nibodha me // ViP_2,15.23 pumān sarvagato vyāpī ākāśavad ayaṃ yataḥ kutaḥ kutra kva gantāsīty etad apy arthavat katham // ViP_2,15.24 so 'haṃ gantā na cāgantā naikadeśaniketanaḥ tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apy aham // ViP_2,15.25 mṛṣṭaṃ na mṛṣṭam ity eṣā jijñāsā me kṛtā tava kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama // ViP_2,15.26 kim asvādv atha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama mṛṣṭam eva yadāmṛṣṭaṃ tad evodvegakāraṇam // ViP_2,15.27 amṛṣṭaṃ jāyate mṛṣṭaṃ mṛṣṭād udvijate janaḥ ādimadhyāvasāneṣu kim annaṃ rucikārakam // ViP_2,15.28 mṛṇmayaṃ hi gṛhaṃ yadvan mṛdā liptaṃ sthiraṃ bhavet pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ // ViP_2,15.29 ālipta āpyāyayataḥ puṃso bhogo 'tra kiṃ kṛtaḥ // ViP_2,15.29*15 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ // ViP_2,15.30 tad etad bhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat tan manaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye // ViP_2,15.31 ity ākarṇya vacas tasya paramārthāśritaṃ nṛpa praṇipatya mahābhāgo nidāgho vākyam abravīt // ViP_2,15.32 prasīda maddhitārthāya kathyatāṃ yas tvam āgataḥ naṣṭo mohas tavākarṇya vacāṃsy etāni me dvija // ViP_2,15.33 ṛbhur asmi tavācāryaḥ prajñādānāya te dvija ihāgato 'haṃ yāsyāmi paramārthas tavoditaḥ // ViP_2,15.34 evam ekam idaṃ viddhi na bhedi sakalaṃ jagat vāsudevābhidheyasya svarūpaṃ paramātmanaḥ // ViP_2,15.35 tathety uktvā nidāghena praṇipātapuraḥsaram pūjitaḥ parayā bhaktyā icchātaḥ prayayāv ṛbhuḥ // ViP_2,15.36 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe pañcadaśo 'dhyāyaḥ ]] ṛbhur varṣasahasre tu samatīte nareśvara nidāghajñānadānāya tad eva nagaraṃ yayau // ViP_2,16.1 nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ mahābalaparīvāre puraṃ viśati pārthive // ViP_2,16.2 dūre sthitaṃ mahābhāgaṃ janasaṃmardavarjakam kṣutkṣāmakaṇṭham āyāntam araṇyāt sasamitkuśam // ViP_2,16.3 dṛṣṭvā nidāghaṃ sa ṛbhur upagamyābhivādya ca uvāca kasmād ekānte sthīyate bhavatā dvija // ViP_2,16.4 bho vipra janasaṃmardo mahān eṣa nareśvare pravivikṣau puraṃ ramyaṃ tenātra sthīyate mayā // ViP_2,16.5 narādhipo 'tra katamaḥ katamaś cetaro janaḥ kathyatāṃ me dvijaśreṣṭha tvam abhijño mato mama // ViP_2,16.6 yo 'yaṃ gajendram unmattam adriśṛṅgasamucchritam adhirūḍho narendro 'yaṃ parilokas tathetaraḥ // ViP_2,16.7 etau hi gajarājānau yugapad darśitau mama bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau // ViP_2,16.8 tat kathyatāṃ mahābhāga viśeṣo bhavatānayoḥ jñātum icchāmy ahaṃ ko 'tra gajaḥ ko vā narādhipaḥ // ViP_2,16.9 gajo yo 'yam adho brahmann upary asyaiva bhūpatiḥ vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija // ViP_2,16.10 jānāmy ahaṃ yathā brahmaṃs tathā mām avabodhaya adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate // ViP_2,16.11 ity uktaḥ sahasāruhya nidāghaḥ prāha tam ṛbhum śrūyatāṃ kathayāmy eṣa yan māṃ tvaṃ paripṛcchasi // ViP_2,16.12 upary ahaṃ yathā rājā tvam adhaḥ kuñjaro yathā avabodhāya te brahman dṛṣṭānto darśito mayā // ViP_2,16.13 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavad yadi tad eva tvaṃ mamācakṣva katamas tvam ahaṃ tathā // ViP_2,16.14 ity uktaḥ satvaras tasya pragṛhya caraṇāv ubhau nidāghaḥ prāha bhagavān ācāryas tvam ṛbhur dhruvam // ViP_2,16.15 nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā yathācāryasya tena tvāṃ manye prāptam ahaṃ gurum // ViP_2,16.16 tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ gurus te 'ham ṛbhur nāmnā nidāgha samupāgataḥ // ViP_2,16.17 tad etad upadiṣṭaṃ te saṃkṣepeṇa mahāmate paramārthasārabhūtaṃ yad advaitam aśeṣataḥ // ViP_2,16.18 evam uktvā yayau vidvān nidāghaṃ sa ṛbhur guruḥ nidāgho 'py upadeśena tenādvaitaparo 'bhavat // ViP_2,16.19 sarvabhūtāny abhedena dadṛśe sa tadātmanaḥ tathā brahma tato muktim avāpa paramāṃ dvijaḥ // ViP_2,16.20 tathā tvam api dharmajña tulyātmaripubāndhavaḥ bhava sarvagataṃ jānann ātmānam avanīpate // ViP_2,16.21 sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ bhrāntadṛṣṭibhir ātmāpi tathaikaḥ san pṛthak pṛthak // ViP_2,16.22 ekaḥ samastaṃ yad ihāsti kiṃcit tad acyuto vāsti paraṃ tato 'nyat so 'haṃ sa ca tvaṃ sa ca sarvam etad ātmasvarūpaṃ tyaja bhedamoham // ViP_2,16.23 itīritas tena sa rājavaryas tatyāja bhedaṃ paramārthadṛṣṭiḥ sa cāpi jātismaraṇāptabodhas tatraiva janmany apavargam āpa // ViP_2,16.24 iti bharatanarendrasāravṛttaṃ kathayati yaś ca śṛṇoti bhaktiyuktaḥ sa vimalamatir eti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ // ViP_2,16.25 [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ṣoḍaśo 'dhyāyaḥ ]] kathitā guruṇā samyag bhūsamudrādisaṃsthitiḥ sūryādīnāṃ ca saṃsthānaṃ jyotiṣām api vistarāt // ViP_3,1.1 devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā cāturvarṇyasya cotpattis tiryagyonigatasya ca // ViP_3,1.2 dhruvaprahlādacaritaṃ vistarāc ca tvayoditam manvantarāṇy aśeṣāṇi śrotum icchāmy anukramāt // ViP_3,1.3 manvantarādhipāṃś caiva śakradevapurogamān bhavatā kathitān etāñ śrotum icchāmy ahaṃ guro // ViP_3,1.4 atītānāgatānīha yāni manvantarāṇi vai tāny ahaṃ bhavate samyak kathayāmi yathākramam // ViP_3,1.5 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā uttamas tāmasaś caiva raivataś cākṣuṣas tathā // ViP_3,1.6 ṣaḍ ete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram // ViP_3,1.7 svāyaṃbhuvaṃ tu kathitaṃ kalpādāv antaraṃ mayā devās tatrarṣayaś caiva yathāvat kathitā mayā // ViP_3,1.8 ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu manvantarādhipān samyag devarṣīṃs tatsutāṃs tathā // ViP_3,1.9 pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare vipaścit tatra devendro maitreyāsīn mahābalaḥ // ViP_3,1.10 ūrjaḥ stambhas tathā prāṇo dattolir ṛṣabhas tathā niścaraś cārvarīvāṃś ca tatra saptarṣayo 'bhavan // ViP_3,1.11 caitrakiṃpuruṣādyāś ca sutāḥ svārociṣasya tu dvitīyam etat kathitam antaraṃ śṛṇu cottaram // ViP_3,1.12 tṛtīye 'py antare brahmann uttamo nāma yo manuḥ suśāntir nāma devendro maitreyābhūt sureśvaraḥ // ViP_3,1.13 sudhāmānas tathā satyāḥ śivāś cāsan pratardanāḥ vaśavartinaś ca pañcaite gaṇā dvādaśakāḥ smṛtāḥ // ViP_3,1.14 vasiṣṭhatanayās tatra sapta saptarṣayo 'bhavan ajaḥ paraśudivyādyās tathottamamanoḥ sutāḥ // ViP_3,1.15 tāmasasyāntare devāḥ surūpā harayas tathā satyāś ca sudhiyaś caiva saptaviṃśatikā gaṇāḥ // ViP_3,1.16 śibir indras tathā cāsīc śatayajñopalakṣaṇaḥ saptarṣayaś ca ye teṣāṃ tatra nāmāni me śṛṇu // ViP_3,1.17 jyotirdhāmā pṛthuḥ kāvyaś caitro 'gnir vanakas tathā pīvaraś carṣayo hy ete sapta tatrāpi cāntare // ViP_3,1.18 naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā putrās tu tāmasasyāsan rājānaḥ sumahābalāḥ // ViP_3,1.19 pañcame cāpi maitreya raivato nāma nāmataḥ manur vibhuś ca tatrendro devāṃś caivāntare śṛṇu // ViP_3,1.20 amitābhā bhūtarayā vaikuṇṭhāḥ sasumedhasaḥ ete devagaṇās tatra caturdaśa caturdaśa // ViP_3,1.21 hiraṇyaromā vedaśrīr ūrdhvabāhus tathāparaḥ vedabāhuḥ sudhāmā ca parjanyaś ca mahāmuniḥ ete saptarṣayo vipra tatrāsan raivate 'ntare // ViP_3,1.22 balabandhuḥ susaṃbhāvyaḥ satyakādyāś ca tatsutāḥ narendrāḥ sumahāvīryā babhūvur munisattama // ViP_3,1.23 svārociṣaś cottamaś ca tāmaso raivatas tathā priyavratānvayā hy ete catvāro manavaḥ smṛtāḥ // ViP_3,1.24 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ manvantarādhipān etāṃl labdhavān ātmavaṃśajān // ViP_3,1.25 ṣaṣṭhe manvantare cāsīc cākṣuṣākhyas tathā manuḥ manojavas tathaivendro devān api nibodha me // ViP_3,1.26 āpyāḥ prasūtā bhavyāś ca pṛthugāś ca divaukasaḥ mahānubhāvā lekhāś ca pañcaite hy aṣṭakā gaṇāḥ // ViP_3,1.27 sumedhā virajāś caiva haviṣmān uttamo madhuḥ atināmā sahiṣṇuś ca saptāsann iti carṣayaḥ // ViP_3,1.28 ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan // ViP_3,1.29 vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ manuḥ saṃvartate dhīmān sāmprataṃ saptame 'ntare // ViP_3,1.30 ādityavasurudrādyā devāś cātra mahāmune puraṃdaras tathaivātra maitreya tridaśeśvaraḥ // ViP_3,1.31 vasiṣṭhaḥ kāśyapo 'thātrir jamadagniḥ sagautamaḥ viśvāmitrabharadvājau sapta saptarṣayo 'tra tu // ViP_3,1.32 ikṣvākuś ca nṛgaś caiva dhṛṣṭaḥ śaryātir eva ca nariṣyantaś ca vikhyāto nābhāgo diṣṭa eva ca // ViP_3,1.33 karūṣaś ca pṛṣadhraś ca vasumāṃl lokaviśrutaḥ manor vaivasvatasyaite nava putrāḥ sudhārmikāḥ // ViP_3,1.34 viṣṇuśaktir anaupamyā sattvodriktā sthitau sthitā manvantareṣv aśeṣeṣu devatvenādhitiṣṭhati // ViP_3,1.35 aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare // ViP_3,1.36 tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare tuṣitāyāṃ samutpanno hy ajitas tuṣitaiḥ saha // ViP_3,1.37 auttame hy antare cāpi tuṣitas tu punaḥ sa vai satyāyām abhavat satyaḥ satyaiḥ saha surottamaiḥ // ViP_3,1.38 tāmasasyāntare caiva saṃprāpte punar eva hi haryāyāṃ haribhiḥ sārdhaṃ harir eva babhūva ha // ViP_3,1.39 raivate 'py antare devaḥ saṃbhūtyāṃ mānaso 'bhavat saṃbhūto rājasaiḥ sārdhaṃ devair devavaro hariḥ // ViP_3,1.40 cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ vikuṇṭhāyām asau jajñe vaikuṇṭhair daivataiḥ saha // ViP_3,1.41 manvantare tu saṃprāpte tathā vaivasvate dvija vāmanaḥ kaśyapād viṣṇur adityāṃ saṃbabhūva ha // ViP_3,1.42 tribhiḥ kramair imāṃl lokāñ jitvā yena mahātmanā puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam // ViP_3,1.43 ity etās tanavas tasya sapta manvantareṣu vai saptasv evābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ // ViP_3,1.44 yasmād viṣṭam idaṃ sarvaṃ tasya śaktyā mahātmanaḥ tasmāt sa procyate viṣṇur viśer dhātoḥ praveśanāt // ViP_3,1.45 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaś ca indraś ca yo yas tridaśeśabhūto viṣṇor aśeṣās tu vibhūtayas tāḥ // ViP_3,1.46 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe prathamo 'dhyāyaḥ ]] proktāny etāni bhavatā sapta manvantarāṇi vai bhaviṣyāṇy api viprarṣe mamākhyātuṃ tvam arhasi // ViP_3,2.1 sūryasya patnī saṃjñābhūt tanayā viśvakarmaṇaḥ manur yamo yamī caiva tadapatyāni vai mune // ViP_3,2.2 asahantī tu sā bhartus tejaś chāyāṃ yuyoja vai bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau // ViP_3,2.3 saṃjñeyam ity athārkaś ca chāyāyām ātmajatrayam śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpy ajījanat // ViP_3,2.4 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā tadānyeyam asau buddhir ity āsīd yamasūryayoḥ // ViP_3,2.5 tato vivasvān ākhyāte tayaivāraṇyasaṃsthitām samādhidṛṣṭyā dadṛśe tām aśvāṃ tapasi sthitām // ViP_3,2.6 vājirūpadharaḥ so 'pi tasyāṃ devāv athāśvinau janayām āsa revantaṃ retaso 'nte ca bhāskaraḥ // ViP_3,2.7 āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavān raviḥ tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha // ViP_3,2.8 bhramam āropya sūryaṃ tu tasya tejoviśātanam kṛtavān aṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam // ViP_3,2.9 yat sūryād vaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā jājvalyamānam apatat tad bhūmau munisattama // ViP_3,2.10 tvaṣṭaiva tejasā tena viṣṇoś cakram akalpayat triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca // ViP_3,2.11 śaktiṃ guhasya devānām anyeṣāṃ ca yad āyudham tat sarvaṃ tejasā tena viśvakarmā vyavardhayat // ViP_3,2.12 chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ pūrvajasya savarṇo 'sau sāvarṇis tena kathyate // ViP_3,2.13 tasya manvantaraṃ hy etat sāvarṇikam athāṣṭamam tac chṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te // ViP_3,2.14 sāvarṇis tu manur yo 'sau maitreya bhavitā tataḥ sutapāś cāmitābhāś ca mukhyāś cāpi tadā surāḥ // ViP_3,2.15 teṣāṃ gaṇas tu devānām ekaiko viṃśakaḥ smṛtaḥ saptarṣīn api vakṣyāmi bhaviṣyān munisattama // ViP_3,2.16 dīptimān gālavo rāmaḥ kṛpo drauṇis tathāparaḥ matputraś ca tathā vyāsa ṛśyaśṛṅgaś ca saptamaḥ // ViP_3,2.17 viṣṇuprasādād anaghaḥ pātālāntaragocaraḥ virocanasutas teṣāṃ balir indro bhaviṣyati // ViP_3,2.18 virajāś cārvarīvaṃś ca nirmohādyās tathāpare sāvarṇes tu manoḥ putrā bhaviṣyanti nareśvarāḥ // ViP_3,2.19 navamo dakṣasāvarṇir maitreya bhavitā manuḥ // ViP_3,2.20 pārā marīcigarbhāś ca sudharmāṇas tathā tridhā bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ // ViP_3,2.21 teṣām indro mahāvīryo bhaviṣyaty adbhuto dvija // ViP_3,2.22 savano dyutimān bhavyo vasur medhātithis tathā jyotiṣmān saptamaḥ satyas tatraite ca maharṣayaḥ // ViP_3,2.23 dhṛtaketur dīptiketuḥ pañcahasto nirāmayaḥ pṛthuśravādyāś ca tathā dakṣasāvarṇikātmajāḥ // ViP_3,2.24 daśamo brahmasāvarṇir bhaviṣyati mune manuḥ sudhāmāno viruddhāś ca śatasaṃkhyās tathā surāḥ // ViP_3,2.25 teṣām indraś ca bhavitā śāntir nāma mahābalaḥ saptarṣayo bhaviṣyanti ye tadā tāñ chṛṇuṣva ca // ViP_3,2.26 haviṣmān sukṛtiḥ satyo hy apāṃmūrtis tathāparaḥ nābhāgo 'pratimaujāś ca satyaketus tathaiva ca // ViP_3,2.27 sukṣetraś cottamaujāś ca bhūriṣeṇādayo daśa brahmasāvarṇiputrās tu rakṣiṣyanti vasuṃdharām // ViP_3,2.28 ekādaśaś ca bhavitā dharmasāvarṇiko manuḥ // ViP_3,2.29 vihaṃgamāḥ kāmagamā nirmāṇarucayas tathā gaṇās tv ete tadā mukhyā devānāṃ ca bhaviṣyatām ekaikas triṃśakas teṣāṃ gaṇaś cendraś ca vai vṛṣaḥ // ViP_3,2.30 niścaraś cāgnitejāś ca vapuṣmān viṣṇur āruṇiḥ haviṣmān anaghaś caite bhavyāḥ saptarṣayas tathā // ViP_3,2.31 sarvagaḥ sarvadharmā ca devānīkādayas tathā bhaviṣyanti manos tasya tanayāḥ pṛthivīśvarāḥ // ViP_3,2.32 rudraputras tu sāvarṇir bhavitā dvādaśo manuḥ ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān // ViP_3,2.33 haritā lohitā devās tathā sumanaso dvija sukarmāṇaḥ supārāś ca daśakāḥ pañca vai gaṇāḥ // ViP_3,2.34 tapasvī sutapāś caiva tapomūrtis taporatiḥ tapodhṛtir dyutiś cānyaḥ saptamas tu tapodhanaḥ // ViP_3,2.35 devavān upadevaś ca devaśreṣṭhādayas tathā manos tasya mahāvīryā bhaviṣyanti sutā nṛpāḥ // ViP_3,2.36 trayodaśo raucyanāmā bhaviṣyati mune manuḥ // ViP_3,2.37 sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇas tathā surāḥ trayas triṃśadvibhedās te devānāṃ ye tu vai gaṇāḥ // ViP_3,2.38 divaspatir mahāvīryas teṣām indro bhaviṣyati // ViP_3,2.39 nirmohas tattvadarśī ca niṣprakampo nirutsukaḥ dhṛtimān avyayaś cānyaḥ saptamaḥ sutapā muniḥ saptarṣayas tv ime tasya putrān api nibodha me // ViP_3,2.40 citrasenavicitrādyā bhaviṣyanti mahīkṣitaḥ // ViP_3,2.41 bhautyaś caturdaśaś cātra maitreya bhavitā manuḥ śucir indraḥ suragaṇās tatra pañca śṛṇuṣva tān // ViP_3,2.42 cākṣuṣāś ca pavitrāś ca kaniṣṭhā bhrājirās tathā vācāvṛddhāś ca vai devāḥ saptarṣīn api me śṛṇu // ViP_3,2.43 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca yuktas tathā jitaś cānyo manuputrān ataḥ śṛṇu // ViP_3,2.44 ūrugambhīrabudhnādyā manos tasya sutā nṛpāḥ kathitā muniśārdūla pālayiṣyanti ye mahīm // ViP_3,2.45 caturyugānte vedānāṃ jāyate kila viplavaḥ pravartayanti tān etya bhuvi saptarṣayo divaḥ // ViP_3,2.46 kṛte kṛte smṛter vipra praṇetā jāyate manuḥ devā yajñabhujas te tu yāvan manvantaraṃ tu tat // ViP_3,2.47 bhavanti ye manoḥ putrā yāvan manvantaraṃ tu taiḥ tadanvayodbhavaiś caiva tāvad bhūḥ paripālyate // ViP_3,2.48 manuḥ saptarṣayo devā bhūpālāś ca manoḥ sutāḥ manvantare bhavanty ete śakraś caivādhikāriṇaḥ // ViP_3,2.49 caturdaśabhir etais tu gatair manvantarair dvija sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate // ViP_3,2.50 tāvatpramāṇā ca niśā tato bhavati sattama brahmarūpadharaḥ śete śeṣāhāv ambusaṃplave // ViP_3,2.51 trailokyam akhilaṃ grastvā bhagavān ādikṛd vibhuḥ svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ // ViP_3,2.52 tataḥ prabuddho bhagavān yathā pūrvaṃ tathā punaḥ sṛṣṭiṃ karoty avyayātmā kalpe kalpe rajoguṇaḥ // ViP_3,2.53 manavo bhūbhujaḥ sendrā devāḥ saptarṣayas tathā sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama // ViP_3,2.54 caturyuge 'py asau viṣṇuḥ sthitivyāpāralakṣaṇaḥ yugavyavasthāṃ kurute yathā maitreya tac chṛṇu // ViP_3,2.55 kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk dadāti sarvabhūtātmā sarvabhūtahite rataḥ // ViP_3,2.56 cakravartisvarūpeṇa tretāyām api sa prabhuḥ duṣṭānāṃ nigrahaṃ kurvan paripāti jagattrayam // ViP_3,2.57 vedam ekaṃ caturbhedaṃ kṛtvā śākhāśatair vibhuḥ karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk // ViP_3,2.58 vedāṃs tu dvāpare vyasya kaler ante punar hariḥ kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ // ViP_3,2.59 evam eṣa jagat sarvaṃ paripāti karoti ca hanti cānteṣv anantātmā nāsty asmād vyatireki yat // ViP_3,2.60 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtān mahātmanaḥ tad atrānyatra vā vipra sadbhāvaḥ kathitas tava // ViP_3,2.61 manvantarāṇy aśeṣāṇi kathitāni mayā tava manvantarādhipāṃś caiva kim anyat kathayāmi te // ViP_3,2.62 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe dvitīyo 'dhyāyaḥ ]] jñātam etan mayā tvatto yathā sarvam idaṃ jagat viṣṇur viṣṇau viṣṇutaś ca na paraṃ vidyate tataḥ // ViP_3,3.1 etat tu śrotum icchāmi vyastā vedā mahātmanā vedavyāsasvarūpeṇa yathā tena yuge yuge // ViP_3,3.2 yasmin yasmin yuge vyāso yo ya āsīn mahāmune taṃ tam ācakṣva bhagavañ śākhābhedāṃś ca me vada // ViP_3,3.3 vedadrumasya maitreya śākhābhedaiḥ sahasraśaḥ na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam // ViP_3,3.4 dvāpare dvāpare viṣṇur vyāsarūpī mahāmune vedam ekaṃ sa bahudhā kurute jagato hitaḥ // ViP_3,3.5 vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇām avekṣya ca hitāya sarvabhūtānāṃ vedabhedān karoti saḥ // ViP_3,3.6 yayā sa kurute tanvā vedam ekaṃ pṛthak prabhuḥ vedavyāsābhidhānā tu sā mūrtir madhuvidviṣaḥ // ViP_3,3.7 yasmin manvantare ye ye vyāsās tāṃs tān nibodha me yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune // ViP_3,3.8 aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ vaivasvate 'ntare tasmin dvāpareṣu punaḥ punaḥ // ViP_3,3.9 vedavyāsā vyatītā ye aṣṭāviṃśati sattama caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ // ViP_3,3.10 dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ // ViP_3,3.11 tṛtīye cośanā vyāsaś caturthe ca bṛhaspatiḥ savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ // ViP_3,3.12 saptame ca tathaivendro vasiṣṭhaś cāṣṭame smṛtaḥ sārasvataś ca navame tridhāmā daśame smṛtaḥ // ViP_3,3.13 ekādaśe tu trivṛṣā bhāradvājas tataḥ param trayodaśe cāntarikṣo varṇī cāpi caturdaśe // ViP_3,3.14 trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ kratuṃjayaḥ saptadaśe ṛṇajyo 'ṣṭādaśe smṛtaḥ // ViP_3,3.15 tato vyāso bharadvājo bharadvājāt tu gautamaḥ gautamād uttamo vyāso haryātmā yo 'bhidhīyate // ViP_3,3.16 atha haryātmano venaḥ smṛto vājaśravās tu yaḥ somaḥ śuṣmāyaṇas tasmāt tṛṇabindur iti smṛtaḥ // ViP_3,3.17 ṛkṣo 'bhūd bhārgavas tasmād vālmīkir yo 'bhidhīyate tasmād asmatpitā śaktir vyāsas tasmād ahaṃ mune // ViP_3,3.18 jātukarṇo 'bhavan mattaḥ kṛṣṇadvaipāyanas tataḥ aṣṭāviṃśatir ity ete vedavyāsāḥ purātanāḥ // ViP_3,3.19 eko vedaś caturdhā tu yaiḥ kṛto dvāparādiṣu // ViP_3,3.20 bhaviṣye dvāpare cāpi drauṇir vyāso bhaviṣyati vyatīte mama putre 'smin kṛṣṇadvaipāyane munau // ViP_3,3.21 dhruvam ekākṣaraṃ brahma om ity evaṃ vyavasthitam bṛhatvād bṛṃhaṇatvāc ca tad brahmety abhidhīyate // ViP_3,3.22 praṇavāvasthitaṃ nityaṃ bhūr bhuvaḥ svar itīryate ṛgyajuḥsāmātharvāṇaṃ yat tasmai brahmaṇe namaḥ // ViP_3,3.23 jagataḥ pralayotpattau yat tat kāraṇasaṃjñitam mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ // ViP_3,3.24 agādhāpāram akṣayyaṃ jagatsaṃmohanālayam saṃprakāśapravṛttibhyāṃ puruṣārthaprayojanam // ViP_3,3.25 sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām yat tad avyaktam amṛtaṃ pravṛttir brahma śāśvatam // ViP_3,3.26 pradhānam ātmayoniś ca guhāsattvaṃ ca śabdyate avibhāgaṃ tathā śukram akṣaraṃ bahudhātmakam // ViP_3,3.27 paramabrahmaṇe tasmai nityam eva namo namaḥ yad rūpaṃ vāsudevasya paramātmasvarūpiṇaḥ // ViP_3,3.28 etad brahma tridhābhedam abhedam api sa prabhuḥ sarvabhūteṣv abhedo 'sau bhidyate bhinnabuddhibhiḥ // ViP_3,3.29 sa ṛṅmayaḥ sāmamayaḥ sarvātmā sa yajurmayaḥ ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām // ViP_3,3.30 sa bhidyate vedamayaḥ sa vedaṃ karoti bhedair bahubhiḥ saśākham śākhāpraṇetā sa samastaśākhā jñānasvarūpo bhagavān anantaḥ // ViP_3,3.31 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe tṛtīyo 'dhyāyaḥ ]] ādyo vedaś catuṣpādaḥ śatasāhasrasaṃmitaḥ tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk // ViP_3,4.1 tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare vedam ekaṃ catuṣpādaṃ caturdhā vyabhajat prabhuḥ // ViP_3,4.2 yathā tu tena vai vyastā vedavyāsena dhīmatā vedās tathā samastais tair vyastā vyāsais tathā mayā // ViP_3,4.3 tad anenaiva vedānāṃ śākhābhedān dvijottama caturyugeṣu racitān samasteṣv avadhāraya // ViP_3,4.4 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum ko 'nyo hi bhuvi maitreya mahābhāratakṛd bhavet // ViP_3,4.5 tena vyastā yathā vedā matputreṇa mahātmanā dvāpare hy atra maitreya tan me śṛṇu yathārthataḥ // ViP_3,4.6 brahmaṇā codito vyāso vedān vyastuṃ pracakrame atha śiṣyān sa jagrāha caturo vedapāragān // ViP_3,4.7 ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ vaiśampāyananāmānaṃ yajurvedasya cāgrahīt // ViP_3,4.8 jaiminiṃ sāmavedasya tathaivātharvavedavit sumantus tasya śiṣyo 'bhūd vedavyāsasya dhīmataḥ // ViP_3,4.9 romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ // ViP_3,4.10 ārṣādi bahudhā sthānaṃ devarṣiracitāśrayam // ViP_3,4.10*2:1 itihāsam iti proktaṃ sthaviṣṭhādbhutakarmayuk // ViP_3,4.10*2:2 eka āsīd yajurvedas taṃ caturdhā vyakalpayat cāturhotram abhūd yasmiṃs tena yajñam athākarot // ViP_3,4.11 ādhvaryavaṃ yajurbhis tu ṛgbhir hotraṃ tathā muniḥ audgātraṃ sāmabhiś cakre brahmatvaṃ cāpy atharvabhiḥ // ViP_3,4.12 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān muniḥ yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ // ViP_3,4.13 rājñas tv atharvavedena sarvakarmāṇi sa prabhuḥ kārayām āsa maitreya brahmatvaṃ ca yathāsthitiḥ // ViP_3,4.14 so 'yam eko mahāvedatarus tena pṛthakkṛtaḥ caturdhā tu tato jātaṃ vedapādapakānanam // ViP_3,4.15 bibheda prathamaṃ vipra paila ṛgvedapādapam indrapramataye prādād bāṣkalāya ca saṃhite // ViP_3,4.16 caturdhā sa bibhedātha bāṣkalo nijasaṃhitām baudhyādibhyo dadau tās tu śiṣyebhyaḥ sa mahāmatiḥ // ViP_3,4.17 baudhyāgnimāṭharau tadvad yājñavalkyaparāśarau pratiśākhās tu śākhāyās tasyās te jagṛhur mune // ViP_3,4.18 indrapramatir ekāṃ tu saṃhitāṃ svasutaṃ tataḥ māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayat tadā // ViP_3,4.19 tasya śiṣyapraśiṣyebhyaḥ putraśiṣyān kramād yayau // ViP_3,4.20 vedamitras tu śākalyaḥ saṃhitāṃ tām adhītavān cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ // ViP_3,4.21 tasya śiṣyās tu ye pañca teṣāṃ nāmāni me śṛṇu mudgalo gālavaś caiva vātsyaḥ śālīya eva ca śiśiraḥ pañcamaś cāsīt maitreya sumahāmuniḥ // ViP_3,4.22 etāni pañcanāmāni saṃhitāyāḥ samāśritāḥ // ViP_3,4.22*3 saṃhitātritayaṃ cakre śākapūṇir athetaraḥ niruktam akarot tadvac caturthaṃ munisattama // ViP_3,4.23 krauñco vaitālakis tadvad balākaś ca mahāmuniḥ niruktaś ca caturtho 'bhūd vedavedāṅgapāragaḥ // ViP_3,4.24 ity etāḥ pratiśākhābhyo 'py anuśākhā dvijottama bāṣkalaś cāparās tisraḥ saṃhitāḥ kṛtavān dvija śiṣyaḥ kālāyanir gārgyas tṛtīyaś ca tathā javaḥ // ViP_3,4.25 ity ete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ // ViP_3,4.26 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe caturtho 'dhyāyaḥ ]] yajurvedataroḥ śākhāḥ saptaviṃśan mahāmatiḥ vaiśampāyananāmāsau vyāsaśiṣyaś cakāra vai // ViP_3,5.1 śiṣyebhyaḥ pradadau tāś ca jagṛhus te 'py anukramāt // ViP_3,5.2 yājñavalkyas tu tasyābhūd brahmarātasuto dvija śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā // ViP_3,5.3 ṛṣir yo 'dya mahāmerau samājenāgamiṣyati tasya vai saptarātrāt tu brahmahatyā bhaviṣyati // ViP_3,5.4 pūrvam evaṃ munigaṇaiḥ samayo 'bhūt kṛto dvija vaiśampāyana ekas tu taṃ vyatikrāntavāṃs tadā // ViP_3,5.5 svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭam aghātayat // ViP_3,5.6 śiṣyān āha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam caradhvaṃ matkṛte sarve na vicāryam idaṃ tathā // ViP_3,5.7 athāha yājñavalkyas taṃ kim ebhir bhagavan dvijaiḥ kleśitair alpatejobhiś cariṣye 'ham idaṃ vratam // ViP_3,5.8 tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka // ViP_3,5.9 nistejaso vadasy etān yas tvaṃ brāhmaṇapuṃgavān tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā // ViP_3,5.10 yājñavalkyas tataḥ prāha bhaktyaitat te mayoditam mamāpy alaṃ tvayādhītaṃ yan mayā tad idaṃ dvija // ViP_3,5.11 ity uktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ chardayitvā dadau tasmai yayau ca svecchayā muniḥ // ViP_3,5.12 yajūṃṣy atha visṛṣṭāni yājñavalkyena vai dvija jagṛhus tittirībhūtvā taittirīyās tu te tataḥ // ViP_3,5.13 brahmahatyā vrataṃ cīrṇaṃ guruṇā coditais tu yaiḥ carakādhvaryavas te tu caraṇān munisattama // ViP_3,5.14 yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ tuṣṭāva praṇataḥ sūryaṃ yajūṃṣy abhilaṣaṃs tataḥ // ViP_3,5.15 namaḥ savitre dvārāya mukter amitatejase ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ // ViP_3,5.16 namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane bhāskarāya paraṃ tejaḥ sauṣumṇam uru bibhrate // ViP_3,5.17 kalākāṣṭhānimeṣādikālajñānātmane namaḥ dhyeyāya viṣṇurūpāya paramākṣararūpiṇe // ViP_3,5.18 bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ svadhāmṛtena ca pitṝṃs tasmai tṛptyātmane namaḥ // ViP_3,5.19 namo 'gnīsomabhūtāya sarvasiddhikarāya ca // ViP_3,5.19*4 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ tasmai trikālabhūtāya namaḥ sūryāya vedhase // ViP_3,5.20 apahanti tamo yaś ca jagato 'sya jagatpatiḥ sattvadhāmadharo devo namas tasmai vivasvate // ViP_3,5.21 satkarmayogyo na jano naivāpaḥ śaucakāraṇam yasminn anudite tasmai namo devāya bhāsvate // ViP_3,5.22 spṛṣṭo yadaṃśubhir lokaḥ kriyāyogyo 'bhijāyate pavitratākāraṇāya tasmai śuddhātmane namaḥ // ViP_3,5.23 namaḥ savitre sūryāya bhāskarāya vivasvate ādityāyādibhūtāya devādīnāṃ namo namaḥ // ViP_3,5.24 hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ vahanti bhuvanālokacakṣuṣas taṃ namāmy aham // ViP_3,5.25 ity evamādibhis tena stūyamānaḥ stavai raviḥ vājirūpadharaḥ prāha vrīyatām iti vāñchitam // ViP_3,5.26 yājñavalkyas tadā prāha praṇipatya divākaram yajūṃṣi tāni me dehi yāni santi na me gurau // ViP_3,5.27 evam ukto dadau tasmai yajūṃṣi bhagavān raviḥ ayātayāmasaṃjñāni yāni vetti na tadguruḥ // ViP_3,5.28 yajūṃṣi yair adhītāni tāni viprair dvijottama vājinas te samākhyātāḥ sūryo 'śvaḥ so 'bhavad yataḥ // ViP_3,5.29 śākhābhedās tu teṣāṃ vai daśa pañca ca vājinām kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ // ViP_3,5.30 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe pañcamo 'dhyāyaḥ ]] sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ krameṇa yena maitreya bibheda śṛṇu tan mama // ViP_3,6.1 ṛgyajuḥśākhiśākho 'yaṃ śākhāsaṃkhyyā prapañcitā // ViP_3,6.1*5:1 sāmātharvapurāṇoktaṃ śākhāsaṃjñātha kathyate // ViP_3,6.1*5:2 sumantus tasya putro 'bhūt sukarmāsyāpy abhūt sutaḥ adhītavantāv ekaikāṃ saṃhitāṃ tau mahāmunī // ViP_3,6.2 sāhasraṃ saṃhitābhedaṃ sukarmā tatsutas tataḥ cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau // ViP_3,6.3 putram adhyāpayām āsa sumantum atha jaiminiḥ // ViP_3,6.3*6:1 sumantuś capi sumulaṃ putram adhyāpayan muniḥ // ViP_3,6.3*6:2 hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiś ca dvijottama udīcyāḥ sāmagāḥ śiṣyās tasya pañcadaśa smṛtāḥ // ViP_3,6.4 hiraṇyanābhāt tāvatyaḥ saṃhitā yair dvijottamaiḥ gṛhītās te 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ // ViP_3,6.5 lokākṣiḥ kuthumiś caiva kuṣīdī lāṅgalis tathā pauṣpiñjiśiṣyās tadbhedaiḥ saṃhitā bahulīkṛtāḥ // ViP_3,6.6 hiraṇyanābhaśiṣyaś ca caturviṃśatisaṃhitāḥ provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ // ViP_3,6.7 taiś cāpi sāmavedo 'sau śākhābhir bahulīkṛtaḥ atharvaṇām atho vakṣye saṃhitānāṃ samuccayam atharvavedaṃ sa muniḥ sumantur amitadyutiḥ // ViP_3,6.8 śiṣyam adhyāpayām āsa kabandhaṃ so 'pi taṃ dvidhā kṛtvā tu devadarśāya tathā pathyāya dattavān // ViP_3,6.9 devadarśasya śiṣyās tu maudgo brahmabalis tathā śaulkāyaniḥ pippalādas tathānyo munisattama // ViP_3,6.10 pathyasyāpi trayaḥ śiṣyāḥ kṛtā yair dvija saṃhitāḥ jājaliḥ kumudādiś ca tṛtīyaḥ śaunako dvija // ViP_3,6.11 śaunakas tu dvidhā kṛtvā dadāv ekāṃ tu babhrave dvitīyāṃ saṃhitāṃ prādāt saindhavāya ca saṃjñine // ViP_3,6.12 saindhavān muñjakeśaś ca 'bhinad vedaṃ dvidhā punaḥ nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca // ViP_3,6.13 caturthaḥ syād āṅgirasaḥ śāntikalpaś ca pañcamaḥ śreṣṭhās tv atharvaṇām ete saṃhitānāṃ vikalpakāḥ // ViP_3,6.14 ākhyānaiś cāpy upākhyānair gāthābhiḥ kalpaśuddhibhiḥ purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ // ViP_3,6.15 svayaṃ dṛṣṭvārthakathanaṃ prāhur ākhyānakaṃ budhāḥ // ViP_3,6.15*7:1 śrutasyārthasya kathanam upākhyānaṃ pracakṣate // ViP_3,6.15*7:2 prakhyāto vyāsaśiṣyo 'bhūt sūto vai romaharṣaṇaḥ purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ // ViP_3,6.16 sumatiś cāgnivarcāś ca mitrāyuḥ śāṃśapāyanaḥ akṛtavraṇo 'tha sāvarṇiḥ ṣaṭ śiṣyās tasya cābhavan // ViP_3,6.17 kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā // ViP_3,6.18 catuṣṭayenāpy etena saṃhitānām idaṃ mune // ViP_3,6.19 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmam ucyate aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate // ViP_3,6.20 brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam // ViP_3,6.21 āgneyam aṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā daśamaṃ brahmavaivartaṃ laiṅgam ekādaśaṃ smṛtam // ViP_3,6.22 vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param // ViP_3,6.23 mahāpurāṇāny etāni hy aṣṭādaśa mahāmune // ViP_3,6.23*8:1 tathā copapurāṇāni munibhiḥ kathitāni ca // ViP_3,6.23*8:2 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca sarveṣv eteṣu kathyante vaṃśānucaritaṃ ca yat // ViP_3,6.24 yad etat tava maitreya purāṇaṃ kathyate mayā etad vaiṣṇavasaṃjñaṃ vai pādmasya samanantaram // ViP_3,6.25 sarge ca pratisarge ca vaṃśamanvantarādiṣu kathyate bhagavān viṣṇur aśeṣeṣv eva sattama // ViP_3,6.26 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ purāṇaṃ dharmaśāstraṃ ca vidyā hy etāś caturdaśa // ViP_3,6.27 āyurvedo dhanurvedo gāndharvaś caiva te trayaḥ arthaśāstraṃ caturthaṃ tu vidyā hy aṣṭādaśaiva tāḥ // ViP_3,6.28 jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ rājarṣayaḥ punas tebhya ṛṣiprakṛtayas trayaḥ // ViP_3,6.29 iti śākhāḥ samākhyātāḥ śākhābhedās tathaiva ca kartāraś caiva śākhānāṃ bhedahetus tathoditaḥ // ViP_3,6.30 sarvamanvantareṣv evaṃ śākhābhedāḥ samāḥ smṛtāḥ // ViP_3,6.31 prājāpatyā śrutir nityā tadvikalpās tv ime dvija // ViP_3,6.32 etat tavoditaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā maitreya vedasaṃbaddhaṃ kim anyat kathayāmi te // ViP_3,6.33 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe ṣaṣṭho 'dhyāyaḥ ]] yathāvat kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā guro śrotum icchāmy ahaṃ tv ekaṃ tad bhavān prabravītu me // ViP_3,7.1 vedarāśir apāro 'sāv uktaḥ śākhāvibhāgataḥ // ViP_3,7.1*9:1 xxxx paro dharmo varṇādīnām athocyate // ViP_3,7.1*9:2 saptadvīpāni pātālavīthyaś ca sumahāmune sapta lokāś ca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ // ViP_3,7.2 sthūlaiḥ sūkṣmais tathāsūkṣmaiḥ sūkṣmāt sūkṣmatarais tathā sthūlaiḥ sthūlataraiś caitat sarvaṃ prāṇibhir āvṛtam // ViP_3,7.3 aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama na santi prāṇino yatra karmabandhanibandhanāḥ // ViP_3,7.4 sarve caite vaśaṃ yānti yamasya bhagavan kila āyuṣo 'nte tato yānti yātanās tatpracoditāḥ // ViP_3,7.5 yātanābhyaḥ paribhraṣṭā devādyāsv atha yoniṣu jantavaḥ parivartante śāstrāṇām eṣa nirṇayaḥ // ViP_3,7.6 so 'ham icchāmi tac chrotuṃ yamasya vaśavartinaḥ na bhavanti narā yena tat karma kathayāmalam // ViP_3,7.7 ayam eva mune praśno nakulena mahātmanā pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yat tac chṛṇuṣva me // ViP_3,7.8 purā mamāgato vatsa sakhā kāliṅgako dvijaḥ mām uvāca sa pṛṣṭo vai mayā jātismaro muniḥ // ViP_3,7.9 tenākhyātam idaṃ cedam itthaṃ caitad bhaviṣyati tathā ca tad abhūd vatsa yathoktaṃ tena dhīmatā // ViP_3,7.10 sa pṛṣṭaś ca mayā bhūyaḥ śraddadhānena vai dvijaḥ yad yad āha na tad dṛṣṭam anyathā hi mayā kvacit // ViP_3,7.11 ekadā tu mayā pṛṣṭam yad etad bhavatoditam prāha kāliṅgako vipraḥ smṛtvā tasya muner vacaḥ // ViP_3,7.12 jātismareṇa kathitaṃ rahasyaṃ paramaṃ mama yamakiṃkarayor yo 'bhūt saṃvādas taṃ bravīmi te // ViP_3,7.13 narake pacyamānas tu yamena paribhāṣitaḥ // ViP_3,7.13*10:1 kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ // ViP_3,7.13*10:2 svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle parihara madhusūdanaprapannān prabhur aham anyanṛṇāṃ na vaiṣṇavānām // ViP_3,7.14 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ // ViP_3,7.15ab hariguruvimukhān praśāsmi martyān haricaraṇapraṇatān namaskaromi sugatim abhilaṣāmi vāsudevād aham api bhāgavatasthitāntarātmā // ViP_3,7.15ab*11 hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ // ViP_3,7.15cd varṣaśatam apīha dharmyamānaṃ vrajati na kāñcanatāmayaḥ kadācit bhagavati vimukhasya nāsti siddhir viṣam amṛtaṃ bhavatīti naitad asti // ViP_3,7.15*12:[1] na hi śaśikaluṣacchaviḥ kadācit timiraparābhavatām upaiti candraḥ bhavati hi harau sthitāntarātmā bhṛśamalino 'pi virājate manuṣyaḥ // ViP_3,7.15*12:[2] vṛṣagaṇakaṇabhakṣaśaṃkaroktir daśabalapañcaśikhākṣapādavādān mahad api suvicārya lokatantraṃ bhagavadupāsyam ṛte na siddhir asti // ViP_3,7.15*12:[3] mukulitakarakuṅmalaiḥ surendraiḥ satatanamaskṛtapādapaṅkajāya avihatagataye sanātanāya prathamajagatpataye namo 'stv ajāya // ViP_3,7.15*12:[4] kaṭakamukuṭakarṇikādibhedaiḥ kanakam abhedam apīṣyate yathaikam surapaśumanujādikalpanābhir harir akhilābhir udīryate tathaikaḥ // ViP_3,7.16 kṣitijalaparamāṇavo 'nilānte punar api yānti yathaikatāṃ dharitryāḥ surapaśumanujādayas tathānte guṇakaluṣeṇa sanātanena tena // ViP_3,7.17 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ tam apagatasamastapāpabandhaṃ vraja parihṛtya yathāgnim ājyasiktam // ViP_3,7.18 iti yamavacanaṃ niśamya pāśī yamapuruṣas tam uvāca dharmarājam kathaya mama vibho samastadhātur bhavati hareḥ khalu yādṛśo 'sya bhaktaḥ // ViP_3,7.19 na calati nijavarṇadharmato yaḥ samamatir ātmasuhṛdvipakṣapakṣe na harati na ca hanti kiṃcid uccaiḥ sitamanasaṃ tam avaihi viṣṇubhaktam // ViP_3,7.20 kalikaluṣamalena yasya nātmā vimalamater malinīkṛto 'stamohe manasi kṛtajanārdanaṃ manuṣyaṃ satatam avaihi harer atīva bhaktam // ViP_3,7.21 kanakam api rahasy avekṣya buddhyā tṛṇam iva yaḥ samavaiti vai parasvam bhavati ca bhagavaty ananyacetāḥ puruṣavaraṃ tam avaihi viṣṇubhaktam // ViP_3,7.22 sphaṭikagiriśilāmalaḥ kva viṣṇur manasi nṛṇāṃ kva ca matsarādidoṣaḥ na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ // ViP_3,7.23 vimalamatir amatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ // ViP_3,7.24 vasati hṛdi sanātane ca tasmin bhavati pumāñ jagato 'sya saumyarūpaḥ kṣitirasam atiramyam ātmano 'ntaḥ kathayati cārutayaiva śālapotaḥ // ViP_3,7.25 yamaniyamavidhūtakalmaṣāṇām anudinam acyutasaktamānasānām apagatamadamānamatsarāṇāṃ vraja bhaṭa dūratareṇa mānavānām // ViP_3,7.26 hṛdi yadi bhagavān anādir āste harir asiśaṅkhagadādharo 'vyayātmā tadagham aghavighātakartṛbhinnaṃ bhavati kathaṃ sati cāndhakāram arke // ViP_3,7.27 harati paradhanaṃ nihanti jantūn vadati tathānṛtaniṣṭhurāṇi yaś ca aśubhajanitadurmadasya puṃsaḥ kaluṣamater hṛdi tasya nāsty anantaḥ // ViP_3,7.28 na sahati parasaṃpadaṃ vinindāṃ kaluṣamatiḥ kurute satām asādhuḥ na yajati na dadāti yaś ca santaṃ manasi na tasya janārdano 'dhamasya // ViP_3,7.29 paramasuhṛdi bāndhave kalatre sutatanayāpitṛmātṛbhṛtyavarge śaṭhamatir upayāti yo 'rthatṛṣṇāṃ tam adhamaceṣṭam avaihi nāsya bhaktam // ViP_3,7.30 aśubhamatir asatpravṛttisaktaḥ satatam anāryaviśālasaṅgamattaḥ anudinakṛtapāpabandhayatnaḥ puruṣapaśur na hi vāsudevabhaktaḥ // ViP_3,7.31 sakalam idam ahaṃ ca vāsudevaḥ paramapumān parameśvaraḥ sa ekaḥ iti matir amalā bhavaty anante hṛdayagate vraja tān vihāya dūrāt // ViP_3,7.32 kamalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṅkhacakrapāṇe bhava śaraṇam itīrayanti ye vai tyaja bhaṭa dūratareṇa tān apāpān // ViP_3,7.33 vasati manasi yasya so 'vyayātmā puruṣavarasya na tasya dṛṣṭipāte tava gatir athavā mamāsti cakra pratihatavīryabalasya so 'nyalokyaḥ // ViP_3,7.34 iti nijabhaṭaśāsanāya devo ravitanayaḥ sa kilāha dharmarājaḥ mama kathitam idaṃ ca tena tubhyaṃ kuruvara samyag idaṃ mayāpi coktam // ViP_3,7.35 nakulaitan mamākhyātaṃ pūrvaṃ tena dvijanmanā kaliṅgadeśād abhyetya prīyatā sumahātmanā // ViP_3,7.36 mayāpy etad yathānyāyaṃ samyag vatsa tavoditam yathā viṣṇum ṛte nānyat trāṇaṃ saṃsārasāgare // ViP_3,7.37 kiṃkarā daṇḍapāśau vā na yamo na ca yātanā samarthās tasya yasyātmā keśavālambanaḥ sadā // ViP_3,7.38 etan mune tavākhyātaṃ gītaṃ vaivasvatena yat tvatpraśnānugataṃ samyak kim anyac chrotum icchasi // ViP_3,7.39 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe saptamo 'dhyāyaḥ ]] bhagavan bhagavān devaḥ saṃsāravijigīṣubhiḥ samākhyāhi jagannātho viṣṇur ārādhyate yathā // ViP_3,8.1 viṣṇubhaktādicihnaṃ yo nijadharmaḥ puroditaḥ // ViP_3,8.1*13:1 tam evātisphuṭaṃ vaktuṃ pañcādhyāyī vidhīyate // ViP_3,8.1*13:2 ārādhitāc ca govindād ārādhanaparair naraiḥ yat prāpyate phalaṃ śrotuṃ tac cecchāmi mahāmune // ViP_3,8.2 yat pṛcchati bhavān etat sagareṇa mahātmanā aurvaḥ prāha yathā pṛṣṭas tan me kathayataḥ śṛṇu // ViP_3,8.3 sagaraḥ praṇipatyedam aurvaṃ papraccha bhārgavam viṣṇor ārādhanopāyasaṃbandhaṃ munisattama // ViP_3,8.4 phalaṃ cārādhite viṣṇau yat puṃsām abhijāyate sa cāha pṛṣṭo yat tena tan maitreyākhilaṃ śṛṇu // ViP_3,8.5 bhaumān manorathān svargaṃ svargavandyaṃ tathāspadam prāpnoty ārādhite viṣṇau nirvāṇam api cottamam // ViP_3,8.6 yad yad icchati yāvac ca phalam ārādhite 'cyute tat tad āpnoti rājendra bhūri svalpam athāpi vā // ViP_3,8.7 yat tu pṛcchasi bhūpāla katham ārādhyate hi saḥ tad ahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me // ViP_3,8.8 varṇāśramācāravatā puruṣeṇa paraḥ pumān viṣṇur ārādhyate panthā nānyas tattoṣakāraṇam // ViP_3,8.9 yajan yajñān yajaty enaṃ japaty enaṃ japan nṛpa ghnaṃs tathānyān hinasty enaṃ sarvabhūto yato hariḥ // ViP_3,8.10 tasmāt sadācāravatā puruṣeṇa janārdanaḥ ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā // ViP_3,8.11 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca pṛthivīpate svadharmatatparo viṣṇum ārādhayati nānyathā // ViP_3,8.12 parāpavādaṃ paiśunyam anṛtaṃ ca na bhāṣate anyodvegakaraṃ vāpi toṣyate tena keśavaḥ // ViP_3,8.13 parapatnīparadravyaparahiṃsāsu yo matim na karoti pumān bhūpa toṣyate tena keśavaḥ // ViP_3,8.14 na tāḍayati no hanti prāṇino 'nyāṃś ca dehinaḥ yo manuṣyo manuṣyendra toṣyate tena keśavaḥ // ViP_3,8.15 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ toṣyate tena govindaḥ puruṣeṇa nareśvara // ViP_3,8.16 yathātmani ca putre ca sarvabhūteṣu yas tathā hitakāmo haris tena toṣyate sarvadā sukham // ViP_3,8.17 yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam viśuddhacetasā viṣṇus toṣyate tena sarvadā // ViP_3,8.18 varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama teṣu tiṣṭhan naro viṣṇum ārādhayati nānyathā // ViP_3,8.19 tad ahaṃ śrotum icchāmi varṇadharmān aśeṣataḥ tathaivāśramadharmāṃś ca dvijavarya bravīhi tān // ViP_3,8.20 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam tvam ekāgramanā bhūtvā śṛṇu dharmān mayoditān // ViP_3,8.21 dānaṃ dadyād yajed devān yajñaiḥ svādhyāyatatparaḥ nityodakī bhaved vipraḥ kuryāc cāgniparigraham // ViP_3,8.22 vṛttyarthaṃ yājayec cānyān anyān adhyāpayet tathā kuryāt pratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ // ViP_3,8.23 sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijaḥ maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam // ViP_3,8.24 grāvṇi ratne ca pārakye samabuddhir bhaved dvijaḥ ṛtāv abhigamaḥ patnyāṃ śasyate cāsya pārthiva // ViP_3,8.25 dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi yajec ca vividhair yajñair adhīyīta ca pārthivaḥ // ViP_3,8.26 śastrājīvo mahīrakṣā pravarā tasya jīvikā tasyāpi prathame kalpe pṛthivīparipālanam // ViP_3,8.27 dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ bhavanti nṛpater aṃśā yato yajñādikarmaṇām // ViP_3,8.28 duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt prāpnoty abhimatāṃl lokān varṇasaṃsthākaro nṛpaḥ // ViP_3,8.29 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ // ViP_3,8.30 tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām // ViP_3,8.31 dvijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā // ViP_3,8.32 śūdrasya sannatiḥ śaucaṃ sevā svāminy amāyayā // ViP_3,8.32*14:1 amantrayajñā hy aste 'yaṃ tatsaṅgo viprarakṣaṇam // ViP_3,8.32*14:2 dānaṃ ca dadyāc chūdro 'pi pākayajñair yajeta ca pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai // ViP_3,8.33 bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ ṛtukālābhigamanaṃ svadāreṣu mahīpate // ViP_3,8.34 dayā samastabhūteṣu titikṣā nābhimānitā satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā // ViP_3,8.35 śarīraṃ yā tṛtīyena svaśubhenāpi karmaṇā // ViP_3,8.35*15:1 atyantaṃ na tu kartavyam anāyāsaḥ sa ucyate // ViP_3,8.35*15:2 maitry aspṛhā tathā tadvad akārpaṇyaṃ nareśvara anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ // ViP_3,8.36 āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ guṇāṃs tathāpaddharmāṃś ca viprādīnām imāñ chṛṇu // ViP_3,8.37 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ // ViP_3,8.38 sāmarthye sati tat tyājyam ubhābhyām api pārthiva tad evāpadi kartavyaṃ na kuryāt karmasaṃkaram // ViP_3,8.39 ity ete kathitā rājan varṇadharmā mayā tava dharmam āśramiṇāṃ samyag bruvato me niśāmaya // ViP_3,8.40 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe 'ṣṭamo 'dhyāyaḥ ]] bālaḥ kṛtopanayano vedāharaṇatatparaḥ gurugehe vased bhūpa brahmacārī samāhitaḥ // ViP_3,9.1 śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ vratāni caratā grāhyo vedaś ca kṛtabuddhinā // ViP_3,9.2 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ upatiṣṭhet tathā kuryād guror apy abhivādanam // ViP_3,9.3 sthite tiṣṭhed vrajed yāte nīcair āsīta cāsati śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret // ViP_3,9.4 tenaivoktaḥ paṭhed vedaṃ nānyacittaḥ puraḥ sthitaḥ anujñātaś ca bhikṣānnam aśnīyād guruṇā tataḥ // ViP_3,9.5 avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ samijjalādikaṃ cāsya kālyaṃ kālyam upānayet // ViP_3,9.6 gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ // ViP_3,9.7 vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā gṛhasthakāryam akhilaṃ kuryād bhūpāla śaktitaḥ // ViP_3,9.8 nivāpena pitṝn arced yajñair devāṃs tathātithīn annair munīṃś ca svādhyāyair apatyena prajāpatim // ViP_3,9.9 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat prāpnoti lokān puruṣo nijakarmasamārjitān // ViP_3,9.10 bhikṣābhujaś ca ye kecit parivrāḍbrahmacāriṇaḥ te 'py atraiva pratiṣṭhante gārhasthyaṃ tena vai param // ViP_3,9.11 vedāharaṇakāryeṇa tīrthasnānāya ca prabho aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca // ViP_3,9.12 aniketā hy anāhārā yatrasāyaṃgṛhās tu ye teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonir eva ca // ViP_3,9.13 teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam // ViP_3,9.14 atithir yasya bhagnāśo gṛhāt pratinivartate sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // ViP_3,9.15 avajñānam ahaṃkāro dambhaś caiva gṛhe sataḥ paritāpopaghātau ca pāruṣyaṃ ca na śasyate // ViP_3,9.16 yas tu samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim sarvabandhavimukto 'sau lokān āpnoty anuttamān // ViP_3,9.17 vayaḥpariṇatau rājan kṛtakṛtyo gṛhāśramī putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // ViP_3,9.18 parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ bhūmiśāyī bhavet tatra muniḥ sarvātithir nṛpa // ViP_3,9.19 carmakāśakuśaiḥ kuryāt paridhānottarīyake tadvat triṣavaṇaṃ snānaṃ śastam asya nareśvara // ViP_3,9.20 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam bhikṣābalipradānaṃ ca śastam asya nareśvara // ViP_3,9.21 vanyasnehena gātrāṇām abhyaṅgaś cāsya śasyate tapasyataś ca rājendra śītoṣṇādisahiṣṇutā // ViP_3,9.22 yas tv etāṃ niyataś caryāṃ vānaprasthaś caren muniḥ sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān // ViP_3,9.23 caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi // ViP_3,9.24 putradravyakalatreṣu tyaktasneho narādhipa caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ // ViP_3,9.25 traivargikāṃs tyajet sarvān ārambhān avanīpate mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu // ViP_3,9.26 jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet // ViP_3,9.27 ekarātrasthitir grāme pañcarātrasthitiḥ pure tathā tiṣṭhed yathā prītir dveṣo vā nāsya jāyate // ViP_3,9.28 prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭed gṛhān // ViP_3,9.29 kāmaḥ krodhas tathā darpamohalobhādayaś ca ye tāṃs tu doṣān parityajya parivrāḍ nirmamo bhavet // ViP_3,9.30 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ na tasya sarvabhūtebhyo bhayam utpadyate kvacit // ViP_3,9.31 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti vipras tu bhikṣopagatair havirbhiś citāgninā sa vrajati sma lokān // ViP_3,9.32 mokṣāśramaṃ yaś carate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ anindhanaṃ jyotir iva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ // ViP_3,9.33 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe navamo 'dhyāyaḥ ]] kathitaṃ cāturāśramyaṃ cāturvarṇyakriyās tathā puṃsaḥ kriyām ahaṃ śrotum icchāmi dvijasattama // ViP_3,10.1 nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsām aśeṣataḥ samākhyāhi bhṛguśreṣṭha sarvajño hy asi me mataḥ // ViP_3,10.2 yad etad uktaṃ bhavatā nityanaimittikāśritam tad ahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa // ViP_3,10.3 jātasya jātakarmādi kriyākāṇḍam aśeṣataḥ putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam // ViP_3,10.4 yugmāṃs tu prāṅmukhān viprān bhojayen manujeśvara yathāvṛtti tathā kuryād daivaṃ pitryaṃ dvijanmanām // ViP_3,10.5 dadhnā yavaiḥ sabadarair miśrān piṇḍān mudā yutaḥ nāndīmukhebhyas tīrthena dadyād daivena pārthiva // ViP_3,10.6 prājāpatyena vā sarvam upacāraṃ pradakṣiṇam kurvīta tat tathāśeṣavṛddhikāleṣu bhūpate // ViP_3,10.7 tataś ca nāma kurvīta pitaiva daśame 'hani devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam // ViP_3,10.8 nāmadheyaṃ daśamyāṃ tu kecid icchanti pārthiva // ViP_3,10.8*16:1 dvādaśyām athavā rājan māse pūrṇe 'thavā pare // ViP_3,10.8*16:2 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ // ViP_3,10.9 nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryāt samākṣaram // ViP_3,10.10 nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam sukhoccāryaṃ tu tan nāma kuryād yat pravaṇākṣaram // ViP_3,10.11 tato 'nantarasaṃskārasaṃskṛto guruveśmani yathoktaṃ vidhim āśritya kuryād vidyāparigraham // ViP_3,10.12 gṛhītavidyo gurave dattvā ca gurudakṣiṇām gārhasthyam icchan bhūpāla kuryād dāraparigraham // ViP_3,10.13 brahmacaryeṇa vā kālaṃ kuryāt saṃkalpapūrvakam guroḥ śuśrūṣaṇaṃ kuryāt tatputrāder athāpi vā // ViP_3,10.14 vaikhānaso vāpi bhavet parivrāḍ athavecchayā pūrvasaṃkalpitaṃ yādṛk tādṛk kuryān mahīpate // ViP_3,10.15 varṣair ekaguṇāṃ bhāryām udvahet triguṇaḥ svayam nātikeśām akeśāṃ vā nātikṛṣṇāṃ na piṅgalām // ViP_3,10.16 nisargato vikalāṅgīm adhikāṅgīṃ ca nodvahet nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm // ViP_3,10.17 na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim // ViP_3,10.18 na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca nātibaddhekṣaṇāṃ tadvad vṛttākṣīṃ nodvahet striyam // ViP_3,10.19 yasyāś ca lomaśe jaṅghe gulphau yasyās tathonnatau kūpo yasyā hasantyāś ca gaṇḍayos tāṃ ca nodvahet // ViP_3,10.20 nodvahet tādṛśīṃ kanyāṃ prājñaḥ kāryaviśāradaḥ // ViP_3,10.20*17 nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām āpīnahastapādāṃ ca na kanyām udvahed budhaḥ // ViP_3,10.21 na vāmanāṃ nātidīrghāṃ nodvahet saṃhatabhruvam na cāticchidradaśanāṃ na karālamukhīṃ naraḥ // ViP_3,10.22 pañcamīṃ mātṛpakṣāc ca pitṛpakṣāc ca saptamīm gṛhasthas tūdvahet kanyāṃ nyāyyena vidhinā nṛpa // ViP_3,10.23 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ gāndharvarākṣasau cānyau paiśācaś cāṣṭamo 'dhamaḥ // ViP_3,10.24 yajñeṣu ṛtvije daiva ādāyārṣas tu godvayam // ViP_3,10.24*18:1 sahau tau caratāṃ dharmaṃ prājāpatyo vidhiḥ smṛtaḥ // ViP_3,10.24*18:2 eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet // ViP_3,10.25 sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitas tayā samudvahed dadāty etat samyagūḍhaṃ mahāphalam // ViP_3,10.26 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe daśamo 'dhyāyaḥ ]] gṛhasthasya sadācāraṃ śrotum icchāmy ahaṃ mune lokād asmāt parasmāc ca yam ātiṣṭhan na hīyate // ViP_3,11.1 śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam sadācāravatā puṃsā jitau lokāv ubhāv api // ViP_3,11.2 sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate // ViP_3,11.3 saptarṣayo 'tha manavaḥ prajānāṃ patayas tathā sadācārasya vaktāraḥ kartāraś ca mahīpate // ViP_3,11.4 brāhme muhūrte svasthe ca mānase matimān nṛpa vibuddhaś cintayed dharmam arthaṃ cāsyāvirodhinam // ViP_3,11.5 apīḍayā tayoḥ kāmam ubhayor api cintayet dṛṣṭādṛṣṭavināśāya trivarge samadarśitā // ViP_3,11.6 parityajed arthakāmau dharmapīḍākarau nṛpa dharmam apy asukhodarkaṃ lokavikruṣṭam eva ca // ViP_3,11.7 tataḥ kalyaṃ samutthāya kuryān maitraṃ nareśvara // ViP_3,11.8 nairṛtyām iṣuvikṣepam atītyābhyadhikaṃ bhuvaḥ dūrād āvasathān mūtraṃ purīṣaṃ ca samutsṛjet // ViP_3,11.9 pādāvasecanocchiṣṭe prakṣipen na gṛhāṅgaṇe // ViP_3,11.10 ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃs tathā guruṃ dvijātīṃś ca budho na meheta kadācana // ViP_3,11.11 na kṛṣṭe sasyamadhye vā govraje janasaṃsadi na vartmani na nadyāditīrtheṣu puruṣarṣabha // ViP_3,11.12 nāpsu naivāmbhasas tīre śmaśāne na samācaret utsargaṃ vai purīṣasya mūtrasya ca visarjanam // ViP_3,11.13 udaṅmukho divā mūtraṃ viparītamukho niśi kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva // ViP_3,11.14 tṛṇair āstīrya vasudhāṃ vastraprāvṛtamastakaḥ tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet // ViP_3,11.15 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā śaucāvaśiṣṭāṃ gehāc ca nādadyāl lepasaṃbhavām // ViP_3,11.16 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane // ViP_3,11.17 ekā liṅge gude tisro daśa vāmakare nṛpa // ViP_3,11.18ab .... .... ubhayor mṛdvayaṃ smṛtam // ViP_3,11.18a*19:1 pañcāpāne gṛhasthasya .... .... // ViP_3,11.18a*19:2 hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ // ViP_3,11.18cd acchenāgandhaphenena jalenābudbudena ca ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ // ViP_3,11.19 niṣpāditāṅghriśaucas tu pādāv abhyukṣya vai punaḥ triḥ pibet salilaṃ tena tathā dviḥ parimārjayet // ViP_3,11.20 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet // ViP_3,11.21 prakṣālya pādau hastau ca triḥ pibed ambu vīkṣitam // ViP_3,11.21*20:1 saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjet tato mukham // ViP_3,11.21*20:2 saṃhatābhis tribhiḥ pūrvaṃ soṣṭaṃ tu samupaspṛśet // ViP_3,11.21*20:3 aṅguṣṭhena pradeśinyā xxxxxxxx [lacuna] // ViP_3,11.21*20:4 aṅguṣṭhānāmikābhyāṃ ca cakṣuḥ śrotraṃ punaḥ punaḥ // ViP_3,11.21*20:5 kaniṣṭhāṅguṣṭhato nābhiṃ hṛdayaṃ tu talena vai // ViP_3,11.21*20:6 sarvāṅgeṣu śiraḥ paścāc cāśreṇa [??] saṃspṛśed iti // ViP_3,11.21*20:7 svācāntaś ca tataḥ kuryāt pumān keśaprasādhanam ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca // ViP_3,11.22 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam kurvīta śraddhāsaṃpanno yajec ca pṛthivīpate // ViP_3,11.23 somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāś ca saṃsthitāḥ dhane yato manuṣyāṇāṃ yatetāto dhanārjane // ViP_3,11.24 nadīnadataḍāgeṣu devakhātajaleṣu ca nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca // ViP_3,11.25 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi snāyītoddhṛtatoyena athavā bhuvy asaṃbhave // ViP_3,11.26 śucivastradharaḥ snāto devarṣipitṛtarpaṇam teṣām eva hi tīrthena kurvīta susamāhitaḥ // ViP_3,11.27 trir apaḥ prīṇanārthāya devānām apavarjayet tatharṣīṇāṃ yathānyāyaṃ sakṛc cāpi prajāpateḥ // ViP_3,11.28 pitṝṇāṃ prīṇanārthāya trir apaḥ pṛthivīpate pitāmahebhyaś ca tathā prīṇayet prapitāmahān // ViP_3,11.29 mātāmahāya tatpitre tatpitre ca samāhitaḥ dadyāt paitreṇa tīrthena kāmyaṃ cānyac chṛṇuṣva me // ViP_3,11.30 mātre pramātre tanmātre gurupatnyai tathā nṛpa gurave mātulādīnāṃ snigdhamitrāya bhūbhuje // ViP_3,11.31 idaṃ cāpi japed ambu dadyād ātmecchayā nṛpa upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ // ViP_3,11.32 devāsurās tathā yakṣā nāgā gandharvarākṣasāḥ piśācā guhyakāḥ siddhāḥ kūṣmāṇḍās taravaḥ khagāḥ // ViP_3,11.33 jalecarā bhūnilayā vāyvādhārāś ca jantavaḥ tṛptim ete prayāntv āśu maddattenāmbunākhilāḥ // ViP_3,11.34 narakeṣu samasteṣu yātanāsu ca ye sthitāḥ teṣām āpyāyanāyaitad dīyate salilaṃ mayā // ViP_3,11.35 ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ te tṛptim akhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ // ViP_3,11.36 yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām idam apy akṣayaṃ cāstu mayā dattaṃ tilodakam // ViP_3,11.37 kāmyodakapradānaṃ te mayaitat kathitaṃ nṛpa yad dattvā prīṇayed etan manuṣyaḥ sakalaṃ jagat jagadāpyāyanodbhūtaṃ puṇyam āpnoti cānagha // ViP_3,11.38 dattvā kāmyodakaṃ samyag etebhyaḥ śraddhayānvitaḥ ācamya ca tato dadyāt sūryāya salilāñjalim // ViP_3,11.39 namo vivasvate brahman bhāsvate viṣṇutejase jagatsavitre śucaye savitre karmadāyine // ViP_3,11.40 tato gṛhārcanaṃ kuryād abhīṣṭasurapūjanam jalābhiṣekapuṣpāṇāṃ dhūpādeś ca nivedanaiḥ // ViP_3,11.41 apūrvam agnihotraṃ ca kuryāt prāg brahmaṇe tataḥ // ViP_3,11.42 prajāpatiṃ samuddiśya dadyād āhutim ādarāt gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt // ViP_3,11.43 taccheṣaṃ maṇikebhyo 'tha parjanyebhyaḥ kṣipet tataḥ dvāre dhātur vidhātuś ca madhye ca brahmaṇaḥ kṣipet // ViP_3,11.44 gṛhasya puruṣavyāghra digdevān api me śṛṇu // ViP_3,11.45 indrāya dharmarājāya varuṇāya tathendave prācyādiṣu budho dadyād dhutaśeṣātmakaṃ balim // ViP_3,11.46 prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ nirvaped vaiśvadevaṃ ca karma kuryād ataḥ param // ViP_3,11.47 vāyavye vāyave dikṣu samastāsu tato diśām brahmaṇe cāntarikṣāya bhānave ca kṣiped balim // ViP_3,11.48 viśvedevān viśvabhūtāṃs tathā viśvapatīn pitṝn yakṣmāṇaṃ ca samuddiśya baliṃ dadyān nareśvara // ViP_3,11.49 tato 'nyad annam ādāya bhūmibhāge śucau budhaḥ dadyād aśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ // ViP_3,11.50 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ pretāḥ piśācās taravaḥ samastā ye cānnam icchanti mayā pradattam // ViP_3,11.51 pipīlikāḥ kīṭapataṃgakādyā bubhukṣitāḥ karmanibandhabaddhāḥ prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu // ViP_3,11.52 yeṣāṃ na mātā na pitā na bandhur naivānnasiddhir na tadānnam asti tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu // ViP_3,11.53 bhūtāni sarvāṇi tathānnam etad ahaṃ ca viṣṇur na yato 'nyad asti tasmād ahaṃ bhūtanikāyabhūtam annaṃ prayacchāmi bhavāya teṣām // ViP_3,11.54 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ tṛptyartham annaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu // ViP_3,11.55 ity uccārya naro dadyād annaṃ śraddhāsamanvitaḥ bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ // ViP_3,11.56 śvacaṇḍālavihaṃgānāṃ bhuvi dadyāt tato naraḥ ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ // ViP_3,11.57 tato godohamātraṃ vai kālaṃ tiṣṭhed gṛhāṅgaṇe atithigrahaṇārthāya tadūrdhvaṃ vā yathecchayā // ViP_3,11.58 atithiṃ tatra saṃprāptaṃ pūjayet svāgatādinā tathāsanapradānena pādaprakṣālanena ca // ViP_3,11.59 śraddhayā cānnadānena priyapraśnottareṇa ca gacchataś cānuyānena prītim utpādayed gṛhī // ViP_3,11.60 ajñātakulanāmānam anyataḥ samupāgatam pūjayed atithiṃ samyaṅ naikagrāmanivāsinam // ViP_3,11.61 akiṃcanam asaṃbandham anyadeśād upāgatam asaṃpūjyātithiṃ bhuñjan bhoktukāmaṃ vrajaty adhaḥ // ViP_3,11.62 svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī // ViP_3,11.63 pitrarthaṃ cāparaṃ vipram ekam apy āśayen nṛpa taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam // ViP_3,11.64 annāgraṃ ca samuddhṛtya hantakāropakalpitam nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet // ViP_3,11.65 dadyāc ca bhikṣātritayaṃ parivrāḍbrahmacāriṇām icchayā ca budho dadyād vibhave saty avāritam // ViP_3,11.66 ity ete 'tithayaḥ proktāḥ prāguktā bhikṣavaś ca ye caturaḥ pūjayed etān nṛyajñarṇāt pramucyate // ViP_3,11.67 atithir yasya bhagnāśo gṛhād yāty anyatomukhaḥ sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // ViP_3,11.68 dhātā prajāpatiḥ śakro vahnir vasugaṇo 'ryamā praviśyātithim ete vai bhuñjante 'nnaṃ nareśvara // ViP_3,11.69 ye ca viṣṇuparā nityaṃ ye ca vikhānasāśramāḥ // ViP_3,11.69*21:1 pañcarātraṃ vidhānajñā ye ca viṣṇuparāyaṇāḥ // ViP_3,11.69*21:2 viṣṇurūpadharā ye te viṣṇum eva samāśritāḥ // ViP_3,11.69*21:3 sarvo viṣṇumayo loka iti matvā sthitāś ca ye // ViP_3,11.69*21:4 sarva ete hy atithayo mṛṣyā vai sārvakālikam // ViP_3,11.69*21:5 eteṣām ekam atithiṃ pūjayet puṇyalokabhāk // ViP_3,11.69*21:6 tasmād atithipūjāyāṃ yateta satataṃ naraḥ sa kevalam aghaṃ bhuṅkte yo bhuṅkte tv atithiṃ vinā // ViP_3,11.70 tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān bhojayet saṃskṛtānnena prathamaṃ caramaṃ gṛhī // ViP_3,11.71 abhuktavatsu caiteṣu bhuñjan bhuṅkte 'tiduṣkṛtam mṛtaś ca narakaṃ gatvā śleṣmabhug jāyate naraḥ // ViP_3,11.72 asnātāśī malaṃ bhuṅkte hy ajapī pūyaśoṇitam asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt // ViP_3,11.73 abhūtāśī kṛmiṃ bhuṅkte adātā viṣam aśnute // ViP_3,11.73*22 tasmāc chṛṇuṣva rājendra yathā bhuñjīta vai gṛhī bhuñjataś ca yathā puṃsaḥ pāpabandho na jāyate // ViP_3,11.74 iha cārogyam atulaṃ balavṛddhis tathā nṛpa bhavaty ariṣṭaśāntiś ca vairipakṣābhicārikā // ViP_3,11.75 snāto yathāvat kṛtvā ca devarṣipitṛtarpaṇam praśastaratnapāṇiś ca bhuñjīta prayato gṛhī // ViP_3,11.76 kṛte jape hute vahnau śuddhavastradharo nṛpa dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca puṇyagandhadharaḥ śastamālyadhārī nareśvara // ViP_3,11.77 naikavastradharo 'thārdrapāṇipādo nareśvara viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ // ViP_3,11.78 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ // ViP_3,11.79 na kutsitāhṛtaṃ naiva jugupsāvad asaṃskṛtam dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhī // ViP_3,11.80 praśastaśuddhapātreṣu bhuñjītākupito nṛpa // ViP_3,11.81 nāsandīsaṃsthite pātre nādeśe ca nareśvara nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye // ViP_3,11.82 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa anyatra phalamāṃsebhyaḥ śuṣkaśākādikāṃs tathā // ViP_3,11.83 tadvad bādarikebhyaś ca guḍapakvebhya eva ca bhuñjītoddhṛtasārāṇi na kadācin nareśvara // ViP_3,11.84 nāśeṣaṃ puruṣo 'śnīyād anyatra jagatīpate madhvambudadhisarpibhyaḥ saktubhyaś ca vivekavān // ViP_3,11.85 aśnīyāt tanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ // ViP_3,11.86 prāg dravaṃ puruṣo 'śnan vai madhye ca kaṭhināśanam punar ante dravāśī tu balārogye na muñcati // ViP_3,11.87 anindyaṃ bhakṣayed itthaṃ vāgyato 'nnam akutsayan pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat // ViP_3,11.88 bhuktvā samyag athācamya prāṅmukhodaṅmukho 'pi vā yathāvat punar ācāmet pāṇī prakṣālya mūlataḥ // ViP_3,11.89 svasthaḥ praśāntacittas tu kṛtāsanaparigrahaḥ abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ // ViP_3,11.90 agnir āpyāyayatv annaṃ pārthivaṃ pavaneritaḥ dattāvakāśaṃ nabhasā jarayatv astu me sukham // ViP_3,11.91 annaṃ balāya me bhūmer apām agnyanilasya ca bhavatv etat pariṇatau mamāstv avyāhataṃ sukham // ViP_3,11.92 prāṇāpānasamānānām udānavyānayos tathā annaṃ puṣṭikaraṃ cāstu mamāstv avyāhataṃ sukham // ViP_3,11.93 agastir agnir vaḍavānalaś ca bhuktaṃ mayānnaṃ jarayatv aśeṣam sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantv arogo mama cāstu dehe // ViP_3,11.94 deheṣu sarveṣu yathā ca dehī .... // ViP_3,11.94*23 viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavān yathaikaḥ satyena tenānnam aśeṣam etad ārogyadaṃ me pariṇāmam etu // ViP_3,11.95 viṣṇur attā tathaivānnaṃ pariṇāmaś ca vai yathā satyena tena vai bhuktaṃ jīryatv annam idaṃ tathā // ViP_3,11.96 ity uccārya svahastena parimṛjya tathodaram anāyāsapradāyīni kuryāt karmāṇy atandritaḥ // ViP_3,11.97 sacchāstrādivinodena sanmārgād avirodhinā dinaṃ nayet tataḥ saṃdhyām upatiṣṭhet samāhitaḥ // ViP_3,11.98 dināntasaṃdhyāṃ sūryeṇa pūrvām ṛkṣair yutāṃ budhaḥ upatiṣṭhed yathānyāyaṃ samyag ācamya pārthiva // ViP_3,11.99 sarvakālam upasthānaṃ saṃdhyayoḥ pārthiveṣyate anyatrasūtakāśaucavibhramāturabhītitaḥ // ViP_3,11.100 sūryeṇābhyudito yaś ca tyaktaḥ sūryeṇa ca svapan anyatrāturabhāvāt tu prāyaścittīyate naraḥ // ViP_3,11.101 tasmād anudite sūrye samutthāya mahīpate upatiṣṭhen naraḥ saṃdhyām asvapaṃś ca dināntajām // ViP_3,11.102 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām vrajanti te durātmānas tāmisraṃ narakaṃ nṛpa // ViP_3,11.103 punaḥ pākam upādāya sāyam apy avanīpate vaiśvadevanimittaṃ vai patny amantraṃ baliṃ haret // ViP_3,11.104 tatrāpi śvapacādibhyas tathaivānnāpavarjanam // ViP_3,11.105 atithiṃ cāgataṃ tatra svaśaktyā pūjayed budhaḥ pādaśaucāsanaprahvasvāgatoktyā ca pūjanam tataś cānnapradānena śayanena ca pārthiva // ViP_3,11.106 dinātithau tu vimukhe gate yat pātakaṃ nṛpa tad evāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate // ViP_3,11.107 tasmāt svaśaktyā rājendra sūryoḍham atithiṃ naraḥ pūjayet pūjite tasmin pūjitāḥ sarvadevatāḥ // ViP_3,11.108 annaśākāmbudānena svaśaktyā prīṇayet pumān śayanaprastaramahīpradānair athavāpi tam // ViP_3,11.109 kṛtapādādiśaucaś ca bhuktvā sāyaṃ tato gṛhī gacched asphuṭitāṃ śayyām api dārumayīṃ nṛpa // ViP_3,11.110 nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca na ca jantumayīṃ śayyām adhitiṣṭhed anāstṛtām // ViP_3,11.111 prācyāṃ diśi śiraḥ śastaṃ yāmyāyām athavā nṛpa sadaiva svapataḥ puṃso viparītaṃ tu rogadam // ViP_3,11.112 ṛtāv upagamaḥ śastaḥ svapatnyām avanīpate punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu // ViP_3,11.113 nāsnātāṃ tu striyaṃ gacchen nāturāṃ na rajasvalām nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm // ViP_3,11.114 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam kṣutkṣāmām atibhuktāṃ vā svayaṃ caibhir guṇair yutaḥ // ViP_3,11.115 snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā sakāmaḥ sānurāgaś ca vyavāyaṃ puruṣo vrajet // ViP_3,11.116 caturdaśy aṣṭamī caiva amāvāsyātha pūrṇimā parvāṇy etāni rājendra ravisaṃkrāntir eva ca // ViP_3,11.117 tailastrīmāṃsasaṃbhogī parvasv eteṣu vai pumān viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ // ViP_3,11.118 aśeṣaparvasv eteṣu tasmāt saṃyamibhir budhaiḥ bhāvyaṃ sacchāstradevejyādhyānajapyaparair naraiḥ // ViP_3,11.119 nānyayonāv ayonau vā nopayuktauṣadhas tathā devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet // ViP_3,11.120 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe naiva śmaśānopavane salileṣu mahīpate // ViP_3,11.121 proktaparvasv aśeṣeṣu naiva bhūpāla saṃdhyayoḥ gacched vyavāyaṃ matimān na mūtroccārapīḍitaḥ // ViP_3,11.122 parvasv abhigamo 'dhanyo divā pāpaprado nṛpa bhuvi rogaprado nṝṇām apraśasto jalāśaye // ViP_3,11.123 paradārān na gaccheta manasāpi kadācana kim u vācāsthibandho 'pi nāsti teṣu vyavāyinām // ViP_3,11.124 mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ paradāraratiḥ puṃsām ubhayatrāpi bhītidā // ViP_3,11.125 iti matvā svadāreṣu ṛtumatsu budho vrajet yathoktadoṣahīneṣu sakāmeṣv anṛtāv api // ViP_3,11.126 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe ekādaśo 'dhyāyaḥ ]] devagobrāhmaṇān siddhavṛddhācāryāṃs tathārcayet dvikālaṃ ca namet saṃdhyām agnīn upacaret tathā // ViP_3,12.1 sadānupahate vastre praśastāś ca tathauṣadhīḥ gāruḍāni ca ratnāni bibhṛyāt prayato naraḥ // ViP_3,12.2 prasnigdhāmalakeśaś ca sugandhaś cāruveṣadhṛk sitāḥ sumanaso hṛdyā bibhṛyāc ca naraḥ sadā // ViP_3,12.3 kiṃcit parasvaṃ na haren nālpam apy apriyaṃ vadet priyaṃ ca nānṛtaṃ brūyān nānyadoṣān udīrayet // ViP_3,12.4 nānyastriyaṃ tathā vairaṃ rocayet puruṣeśvara na duṣṭayānam ārohet kūlacchāyāṃ na saṃśrayet // ViP_3,12.5 vidviṣṭapatitonmattabahuvairādikīṭakaiḥ bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha // ViP_3,12.6 tathātivyayaśīlaiś ca parivādarataiḥ śaṭhaiḥ budho maitrīṃ na kurvīta naikaḥ panthānam āśrayet // ViP_3,12.7 nāvagāhej jalaughasya vegam agre nareśvara pradīptaṃ veśma na viśen nārohec chikharaṃ taroḥ // ViP_3,12.8 na kuryād dantasaṃgharṣaṃ na kuṣṇīyāc ca nāsikām nāsaṃvṛtamukho jṛmbhec śvāsakāsau ca varjayet // ViP_3,12.9 noccair haset saśabdaṃ ca na muñcet pavanaṃ budhaḥ nakhān na khādayec chindyān na tṛṇaṃ na mahīṃ likhet // ViP_3,12.10 na śmaśru bhakṣayel loṣṭaṃ na mṛd nīyād vicakṣaṇaḥ jyotīṃṣy amedhyaḥ śastāni nābhivīkṣeta ca prabho // ViP_3,12.11 nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye na huṃkuryāc chavaṃ caiva śavagandho hi somajaḥ // ViP_3,12.12 catuṣpathaṃ caityataruṃ śmaśānopavanāni ca duṣṭastrīsaṃnikarṣaṃ ca varjayen niśi sarvadā // ViP_3,12.13 pūjyadevadvijajyotiśchāyāṃ nātikramed budhaḥ naikaḥ śūnyāṭavīṃ gacchen na ca śūnyagṛhe vaset // ViP_3,12.14 keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃs tathā snānārdradharaṇīṃ caiva dūrataḥ parivarjayet // ViP_3,12.15 nānāryān āśrayet kāṃścin na jihmaṃ rocayed budhaḥ upasarpeta na vyālāṃś ciraṃ tiṣṭhen na cotthitaḥ // ViP_3,12.16 atīva jāgarasvapne tadvat sthānāsane budhaḥ na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara // ViP_3,12.17 daṃṣṭriṇaḥ śṛṅgiṇaś caiva prājño dūreṇa varjayet avaśyāyaṃ ca rājendra puro vātātapau tathā // ViP_3,12.18 na snāyān na svapen nagno na caivopaspṛśed budhaḥ muktakacchaś ca nācāmed devādyarcāṃ ca varjayet // ViP_3,12.19 homadevārcanādyāsu kriyāsv ācamane tathā naikavastraḥ pravarteta dvijavācanake jape // ViP_3,12.20 nāsamañjasaśīlais tu sahāsīta kadācana sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate // ViP_3,12.21 virodhaṃ nottamair gacchen nādhamaiś ca sadā budhaḥ vivāhaś ca vivādaś ca tulyaśīlair nṛpeṣyate // ViP_3,12.22 nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet apy alpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet // ViP_3,12.23 snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā na ca nirdhūnayet keśān nācāmec caiva cotthitaḥ // ViP_3,12.24 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet vīrāsanaṃ guror agre bhajeta vinayānvitaḥ // ViP_3,12.25 apasavyaṃ na gacchec ca devāgāracatuṣpathān māṅgalyapūjyāṃś ca tato viparītān na dakṣiṇam // ViP_3,12.26 somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ // ViP_3,12.27 tiṣṭhan na mūtrayet tadvat panthānaṃ nāvamūtrayet śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet // ViP_3,12.28 śleṣmasiṃhānakotsargo nānnakāle praśasyate balimaṅgalajapyādau na home na mahājane // ViP_3,12.29 yoṣito nāvamanyeta na cāsāṃ viśvased budhaḥ na caiverṣyur bhavet tāsu nādhikuryāt kadācana // ViP_3,12.30 maṅgalyapuṣparatnājyapūjyān anabhivādya ca na niṣkramed gṛhāt prājñaḥ sadācāraparo nṛpa // ViP_3,12.31 catuṣpathān namas kuryāt kāle homaparo bhavet dīnān abhyuddharet sādhūn upāsīta bahuśrutān // ViP_3,12.32 devarṣipūjakaḥ samyak pitṛpiṇḍodakapradaḥ satkartā cātithīnāṃ yaḥ sa lokān uttamān vrajet // ViP_3,12.33 ekāgracittasya dṛḍhavratasya sarvendriyaprītinivartakasya adhyātmayoge yatamānasasya mokṣo dhruvaṃ nityam ahiṃsakasya // ViP_3,12.33*24 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate sa yāti lokān āhlādahetubhūtān nṛpākṣayān // ViP_3,12.34 dhīmān hrīmān kṣamāyukta āstiko vinayānvitaḥ vidyābhijanavṛddhānāṃ yāti lokān anuttamān // ViP_3,12.35 akālagarjitādau tu parvasv āśaucakādiṣu anadhyāyaṃ budhaḥ kuryād uparāgādike tathā // ViP_3,12.36 śamaṃ nayati yaḥ kruddhān sarvabandhur amatsarī bhītāśvāsanakṛt sādhuḥ svargas tasyālpakaṃ phalam // ViP_3,12.37 varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet // ViP_3,12.38 nordhvaṃ na tiryag dūraṃ vā nirīkṣan paryaṭed budhaḥ yugamātraṃ mahīpṛṣṭhaṃ naro gacched vilokayan // ViP_3,12.39 doṣahetūn aśeṣāṃś ca vaśyātmā yo nirasyati tasya dharmārthakāmānāṃ hānir nālpāpi jāyate // ViP_3,12.40 sadācārarataḥ prājño vidyāvinayaśikṣitaḥ // ViP_3,12.40*25 pāpe 'py apāpaḥ puruṣe 'py abhidhatte priyāṇi yaḥ maitrīdravāntaḥkaraṇas tasya muktiḥ kare sthitā // ViP_3,12.41 ye kāmakrodhalobhānāṃ vītarāgā na gocare sadācārasthitās teṣām anubhāvair dhṛtā mahī // ViP_3,12.42 tasmāt satyaṃ vadet prājño yat paraprītikāraṇam satyaṃ yat paraduḥkhāya tatra maunaparo bhavet // ViP_3,12.43 priyam uktaṃ hitaṃ naitad iti matvā na tad vadet śreyas tatra hitaṃ vākyaṃ yady apy atyantam apriyam // ViP_3,12.44 prāṇinām upakārāya yad eveha paratra ca karmaṇā manasā vācā tad eva matimān bhajet // ViP_3,12.45 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe dvādaśo 'dhyāyaḥ ]] sacailasya pituḥ snānaṃ jāte putre vidhīyate jātakarma tathā kuryāc śrāddham abhyudaye ca yat // ViP_3,13.1 yugmān devāṃś ca pitryāṃś ca samyak savyakramād dvijān pūjayed bhojayec caiva tanmanā nānyamānasaḥ // ViP_3,13.2 dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā devatīrthena vai piṇḍān dadyāt kāyena vā nṛpa // ViP_3,13.3 nāndīmukhaḥ pitṛgaṇas tena śrāddhena pārthiva prīyate tat tu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu // ViP_3,13.4 kanyāputravivāheṣu praveśe navaveśmanaḥ nāmakarmaṇi bālānāṃ cūḍākarmādike tathā // ViP_3,13.5 sīmantonnayane caiva putrādimukhadarśane nāndīmukhaṃ pitṛgaṇaṃ pūjayet prayato gṛhī // ViP_3,13.6 pitṛpūjākramaḥ prokto vṛddhāv eṣa samāsataḥ śrūyatām avanīpāla pretakarmakriyāvidhiḥ // ViP_3,13.7 pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam dagdhvā grāmād bahiḥ snātvā sacailāḥ salilāśaye // ViP_3,13.8 yatra tatra sthitāyaitad amukāyeti vādinaḥ dakṣiṇābhimukhā dadyur bāndhavāḥ salilāñjalim // ViP_3,13.9 praviṣṭāś ca samaṃ gobhir grāmaṃ nakṣatradarśane kaṭadharmāṃs tataḥ kuryur bhūmau prastaraśāyinaḥ // ViP_3,13.10 dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva divā ca bhaktaṃ bhoktavyam amāṃsaṃ manujarṣabha // ViP_3,13.11 dināni tāni cecchātaḥ kartavyaṃ viprabhojanam pretas tṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā // ViP_3,13.12 prathame 'hni tṛtīye ca saptame navame tathā vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāt tilodakam // ViP_3,13.13 tato 'nubandhuvargas tu bhuvi dadyāt tilodakam // ViP_3,13.13*26 caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa tadūrdhvam aṅgasparśaś ca sapiṇḍānām apīṣyate // ViP_3,13.14 yogyāḥ sarvakriyāṇāṃ tu samānasalilās tathā anulepanapuṣpādibhogād anyatra pārthiva // ViP_3,13.15 śayyāsanopabhogaś ca sapiṇḍānām apīṣyate bhasmāsthicayanād ūrdhvaṃ saṃyogo na tu yoṣitām // ViP_3,13.16 bāle deśāntarasthe ca patite ca munau mṛte sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu // ViP_3,13.17 mṛtabandhor daśāhāni kulasyānnaṃ na bhujyate dānaṃ pratigraho yajñaḥ svādhyāyaś ca nivartate // ViP_3,13.18 viprasyaitad dvādaśāhaṃ rājanyasyāpy aśaucakam ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye // ViP_3,13.19 ayujo bhojayet kāmaṃ dvijān ādye tato dine dadyād darbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau // ViP_3,13.20 vāryāyudhapratodās tu daṇḍaś ca dvijabhojanāt spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃs te tataḥ kramāt // ViP_3,13.21 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ tān kurvīta pumāñ jīven nijadharmārjanais tathā // ViP_3,13.22 mṛte 'hani ca kartavyam ekoddiṣṭam ataḥ param āhvānādikriyādaivaniyogarahitaṃ hi tat // ViP_3,13.23 eko 'rghyas tatra dātavyas tathaivaikaṃ pavitrakam pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu // ViP_3,13.24 praśnaś ca tatrābhiratir yajamānadvijanmanām akṣayyam amukasyeti vaktavyaṃ viratau tathā // ViP_3,13.25 ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ sapiṇḍīkaraṇaṃ tasmin kāle rājendra tac chṛṇu // ViP_3,13.26 ekoddiṣṭavidhānena kāryaṃ tad api pārthiva // ViP_3,13.27ab saṃvatsare 'tha ṣaṣṭhe vā māsi vā dvādaśe 'hni vā // ViP_3,13.27ab*27 tilagandhodakair yuktaṃ tatra pātracatuṣṭayam // ViP_3,13.27cd pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā secayet pitṛpātreṣu pretapātraṃ nṛpa triṣu // ViP_3,13.28 tataḥ pitṛtvam āpanne tasmin prete mahīpate śrāddhadharmair aśeṣais tu tatpūrvān arcayet pitṝn // ViP_3,13.29 putraḥ pautraḥ prapautro vā bandhur vā bhrātṛsaṃtatiḥ sapiṇḍasaṃtatir vāpi kriyārho nṛpa jāyate // ViP_3,13.30 teṣām abhāve sarveṣāṃ samānodakasaṃtatiḥ mātṛpakṣasya piṇḍena saṃbaddhā ye jalena vā // ViP_3,13.31 kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa saṃghātāntargatair vāpi kāryāḥ pretasya yāḥ kriyāḥ utsannabandhurikthānāṃ kārayed avanīpatiḥ // ViP_3,13.32 pūrvāḥ kriyā madhyamāś ca tathā caivottarāḥ kriyāḥ triḥprakārāḥ kriyā hy etās tāsāṃ bhedaṃ śṛṇuṣva me // ViP_3,13.33 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ tāḥ pūrvā madhyamā māsi māsy ekoddiṣṭasaṃjñitāḥ // ViP_3,13.34 prete pitṛtvam āpanne sapiṇḍīkaraṇād anu kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ // ViP_3,13.35 pitṛmātṛsapiṇḍais tu samānasalilais tathā tatsaṃghātagataiś caiva rājñā vā dhanahāriṇā // ViP_3,13.36 pūrvāḥ kriyās tu kartavyāḥ putrādyair eva cottarāḥ dauhitrair vā naraśreṣṭha kāryās tattanayais tathā // ViP_3,13.37 mṛtāhani ca kartavyāḥ strīṇām apy uttarāḥ kriyāḥ pratisaṃvatsaraṃ rājann ekoddiṣṭavidhānataḥ // ViP_3,13.38 tasmād uttarasaṃjñā yāḥ kriyās tāḥ śṛṇu pārthiva yadā yadā ca kartavyā vidhinā yena cānagha // ViP_3,13.39 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe trayodaśo 'dhyāyaḥ ]] brahmendrarudranāsatyasūryāgnivasumārutān viśvedevān ṛṣigaṇān vayāṃsi manujān paśūn // ViP_3,14.1 sarīsṛpān pitṛgaṇān yac cānyad bhūtasaṃjñitam śrāddhaṃ śraddhānvitaḥ kurvan tarpayaty akhilaṃ jagat // ViP_3,14.2 māsi māsy asite pakṣe pañcadaśyāṃ nareśvara tathāṣṭakāsu kurvīta kāmyān kālāñ chṛṇuṣva me // ViP_3,14.3 śrāddhārham āgataṃ dravyaṃ viśiṣṭam athavā dvijam śrāddhaṃ kurvīta vijñāya vyatīpāte 'yane tathā // ViP_3,14.4 viṣuve cāpi saṃprāpte grahaṇe śaśisūryayoḥ samasteṣv eva bhūpāla rāśiṣv arke ca gacchati // ViP_3,14.5 nakṣatragrahapīḍāsu duṣṭasvapnāvalokane icchāśrāddhāni kurvīta navasasyāgame tathā // ViP_3,14.6 amāvāsyā yadā maitraviśākhāsvātiyoginī śrāddhaiḥ pitṛgaṇas tṛptiṃ tathāpnoty aṣṭavārṣikīm // ViP_3,14.7 amāvāsyā yadā puṣye raudre carkṣe punarvasau dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ // ViP_3,14.8 vāsavājaikapādarkṣe pitṝṇāṃ tṛptim icchatām vāruṇe cāpy amāvāsyā devānām api durlabhā // ViP_3,14.9 navasv ṛkṣeṣv amāvāsyā yadaiteṣv avanīpate tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam // ViP_3,14.10 gītaṃ sanatkumāreṇa yad'ilāya mahātmane pṛcchate pitṛbhaktāya śraddhayāvanatāya ca // ViP_3,14.11 vaiśākhamāsasya ca yā tṛtīyā navamy asau kārttikaśuklapakṣe nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe // ViP_3,14.12 etā yugādyās tithayaś catasro 'py anantapuṇyā nṛpa saṃpradiṣṭāḥ // ViP_3,14.13ab dve śukle dve tathā kṛṣṇe yugādye munayo viduḥ // ViP_3,14.13ab*28:1 śukle pūrvāhnike grāhye kṛṣṇe caivāparāhnike // ViP_3,14.13ab*28:2 yugādyeṣu yugānteṣu dattam akṣayam iṣyate // ViP_3,14.13ab*28:3 upaplave candramaso raveś ca triṣv aṣṭakāsv apy ayanadvaye ca // ViP_3,14.13cd candrakṣaye māghavamāsi yatra dinakṣaye vai viṣuvaddvayaṃ ca manvantarādyās tithayas tathaiva chāyāgajasya vyatipātakālaḥ // ViP_3,14.13*29 pānīyam apy atra tilair vimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyam etat pitaro vadanti // ViP_3,14.14 māghāsite pañcadaśī kadācid upaiti yogaṃ yadi vāruṇena ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hy alpapuṇyair nṛpa labhyate 'sau // ViP_3,14.15 kāle dhaniṣṭhā yadi nāma tasmin bhavanti bhūpāla tadā pitṛbhyaḥ dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajair manuṣyaiḥ // ViP_3,14.16 tatraiva ced bhādrapadās tu pūrvāḥ kāle tadā yat kriyate pitṛbhyaḥ śrāddhaṃ parāṃ tṛptim upetya tena yugaṃ samagraṃ pitaraḥ svapanti // ViP_3,14.17 gaṅgāṃ śatadrūm atha vā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ vā tato 'vagāhyārcanam ādareṇa kṛtvā pitṝṇāṃ duritāni hanti // ViP_3,14.18 gāyanti caitat pitaraḥ sadaiva varṣāmaghātṛptim avāpya bhūyaḥ māghāsitānte śubhatīrthatoyair yāsyāma tṛptiṃ tanayādidattaiḥ // ViP_3,14.19 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaś ca kālaḥ kathito vidhiś ca pātraṃ yathoktaṃ paramā ca bhaktir nṛṇāṃ prayacchaty abhivāñchitāni // ViP_3,14.20 pitṛgītāṃs tathaivātra ślokāṃs tāṃś ca śṛṇuṣva me śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā // ViP_3,14.21 api dhanyaḥ kule jāyād asmākaṃ matimān naraḥ akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati // ViP_3,14.22 ratnavastramahīyānamahābhogādikaṃ vasu vibhave sati viprebhyo yo 'smān uddiśya dāsyati // ViP_3,14.23 annena vā yathāśaktyā kāle 'smin bhaktinamradhīḥ bhojayiṣyati viprāgryāṃs tanmātravibhavo naraḥ // ViP_3,14.24 asamartho 'nnadānasya dhānyam āmaṃ svaśaktitaḥ pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām // ViP_3,14.25 tatrāpy asāmarthyayutaḥ karāgrāgrasthitāṃs tilān praṇamya dvijamukhyāya kasmaicid bhūpa dāsyati // ViP_3,14.26 tilaiḥ saptāṣṭabhir vāpi samavetāñ jalāñjalīn bhaktinamraḥ samuddiśya bhuvy asmākaṃ pradāsyati // ViP_3,14.27 yataḥ kutaścit saṃprāpya gobhyo vāpi gavāhnikam abhāve prīṇayann asmāñ śraddhāyuktaḥ pradāsyati // ViP_3,14.28 sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ sūryādilokapālānām idam uccair paṭhiṣyati // ViP_3,14.29 na me 'sti vittaṃ na dhanaṃ ca nānyac chrāddhopayogyaṃ svapitṝn nato 'smi tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya // ViP_3,14.30 ity etat pitṛbhir gītaṃ bhāvābhāvaprayojanam yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva // ViP_3,14.31 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe caturdaśo 'dhyāyaḥ ]] brāhmaṇān bhojayec chrāddhe yadguṇāṃs tān nibodha me // ViP_3,15.1 triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit vedavic chrotriyo yogī tathā vai jyeṣṭhasāmagaḥ // ViP_3,15.2 ṛtviksvasrīyadauhitrajāmātṛśvaśurās tathā mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratas tathā śiṣyāḥ saṃbandhinaś caiva mātāpitṛrataś ca yaḥ // ViP_3,15.3 etān niyojayec chrāddhe pūrvoktān prathamaṃ nṛpa brāhmaṇān pitṛpuṣṭyartham anukalpeṣv anantarān // ViP_3,15.4 mitradhruk kunakhī klībaḥ śyāvadantas tathā dvijaḥ kanyādūṣayitā vahnivedojjhaḥ somavikrayī // ViP_3,15.5 abhiśastas tathā stenaḥ piśuno grāmayājakaḥ bhṛtakādhyāpakas tadvad bhṛtakādhyāpitaś ca yaḥ // ViP_3,15.6 parapūrvāpatiś caiva mātāpitros tathojjhakaḥ // ViP_3,15.7ab tathā bhrātṛparityāgī dūṣakaḥ sarvanindakaḥ // ViP_3,15.7ab*30 vṛṣalīsūtipoṣṭā ca vṛṣalīpatir eva ca // ViP_3,15.7cd tathā devalakaś caiva śrāddhe nārhati ketanam // ViP_3,15.8 prathame 'hni budhaḥ śastāñ śrotriyādīn nimantrayet kathayec ca tadaivaiṣāṃ niyogān pitṛdaivikān // ViP_3,15.9 tataḥ krodhavyavāyādīn āyāsaṃ ca dvijaiḥ saha yajamāno na kurvīta doṣas tatra mahān ayam // ViP_3,15.10 śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca vyavāyī retaso garte majjayaty ātmanaḥ pitṝn // ViP_3,15.11 tasmāt prathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam animantrya dvijān geham āgatān bhojayed yatīn // ViP_3,15.12 pādaśaucādinā geham āgatān pūjayed dvijān // ViP_3,15.13 pavitrapāṇir ācāntān āsaneṣūpaveśayet pitṝṇām ayujo yugmān devānām icchayā dvijān // ViP_3,15.14 devānām ekam ekaṃ vā pitṝṇāṃ ca niyojayet // ViP_3,15.15 tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam kurvīta bhaktisaṃpannas tantraṃ vā vaiśvadevikam // ViP_3,15.16 prāṅmukhān bhojayed viprān devānām ubhayātmakān pitṛpaitāmahānāṃ ca bhojayec cāpy udaṅmukhān // ViP_3,15.17 pṛthak tayoḥ kecid āhuḥ śrāddhasya karaṇaṃ nṛpa ekatraikena pākena vadanty anye maharṣayaḥ // ViP_3,15.18 viṣṭarārthaṃ kuśān dattvā saṃpūjyārghyaṃ vidhānataḥ kuryād āvāhanaṃ prājño devānāṃ tadanujñayā // ViP_3,15.19 yavāmbunā ca devānāṃ dadyād arghyaṃ vidhānataḥ sraggandhadhūpadīpāṃś ca dattvā tebhyo yathāvidhi // ViP_3,15.20 pitṝṇām apasavyaṃ tat sarvam evopakalpayet anujñāṃ ca tataḥ prāpya dattvā darbhān dvidhākṛtān // ViP_3,15.21 mantrapūrvaṃ pitṝṇāṃ tu kuryād āvāhanaṃ budhaḥ tilāmbunā cāpasavyaṃ dadyād arghyādikaṃ nṛpa // ViP_3,15.22 kāle tatrātithiṃ prāptam annakāmaṃ nṛpādhvagam brāhmaṇair abhyanujñātaḥ kāmaṃ tam api bhojayet // ViP_3,15.23 yogino vividhai rūpair narāṇām upakāriṇaḥ bhramanti pṛthivīm etām avijñātasvarūpiṇaḥ // ViP_3,15.24 tasmād abhyarcayet prāptaṃ śrāddhakāle 'tithiṃ budhaḥ śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ // ViP_3,15.25 juhuyād vyañjanakṣāravarjam annaṃ tato 'nale anujñāto dvijais tais tu trikṛtvaḥ puruṣarṣabha // ViP_3,15.26 agnaye kavyavāhāya svāhety ādau nṛpāhutiḥ somāya vai pitṛmate dātavyā tadanantaram // ViP_3,15.27 vaivasvatāya caivānyā tṛtīyā dīyate tataḥ hutāvaśiṣṭam alpālpaṃ viprapātreṣu nirvapet // ViP_3,15.28 tato 'nnaṃ mṛṣṭam atyartham abhīṣṭam atisaṃskṛtam dattvā juṣadhvam icchāto vācyam etad aniṣṭhuram // ViP_3,15.29 bhoktavyaṃ taiś ca taccittair maunibhiḥ sumukhaiḥ sukham akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ // ViP_3,15.30 rakṣoghnamantrapaṭhanaṃ bhūmer āstaraṇaṃ tilaiḥ kṛtvā dhyeyāḥ svapitaras ta eva dvijasattamāḥ // ViP_3,15.31 pitā pitāmahaś caiva tathaiva prapitāmahaḥ mama tṛptiṃ prayāntv adya vipradeheṣu saṃsthitāḥ // ViP_3,15.32 pitā pitāmahaś caiva tathaiva prapitāmahaḥ mama tṛptiṃ prayāntv agnihomāpyāyitamūrtayaḥ // ViP_3,15.33 pitā pitāmahaś caiva tathaiva prapitāmahaḥ tṛptiṃ prayāntu piṇḍena mayā dattena bhūtale // ViP_3,15.34 pitā pitāmahaś caiva tathaiva prapitāmahaḥ tṛptiṃ prayāntu me bhaktyā yan mayaitad ihāhṛtam // ViP_3,15.35 mātāmahas tṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ // ViP_3,15.36 yajñeśvaro havyasamastakavya bhoktāvyayātmā harir īśvaro 'tra tatsaṃnidhānād apayāntu sadyo rakṣāṃsy aśeṣāṇy asurāś ca sarve // ViP_3,15.37 tṛpteṣu teṣu vikired annaṃ vipreṣu bhūtale dadyāc cācamanārthāya tebhyo vāri sakṛt sakṛt // ViP_3,15.38 sutṛptais tair anujñātaḥ sarveṇānnena bhūtale satilena tataḥ piṇḍān samyag dadyāt samāhitaḥ // ViP_3,15.39 pitṛtīrthena salilaṃ dadyād atha jalāñjalim mātāmahebhyas tenaiva piṇḍāṃs tīrthena nirvapet // ViP_3,15.40 dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet // ViP_3,15.40*31:1 avakāśeṣu cokṣeṣu jalatīreṣu caiva hi // ViP_3,15.40*31:2 dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam svapitre prathamaṃ piṇḍaṃ dadyād ucchiṣṭasaṃnidhau // ViP_3,15.41 pitāmahāya caivānyaṃ tatpitre ca tathā param darbhamūle lepabhujaḥ prīṇayel lepagharṣaṇaiḥ // ViP_3,15.42 piṇḍair mātāmahāṃs tadvad gandhamālyādisaṃyutaiḥ pūjayitvā dvijāgryāṇāṃ dadyād ācamanaṃ tataḥ // ViP_3,15.43 pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara susvadhety āśiṣā yuktāṃ dadyāc chaktyā ca dakṣiṇām // ViP_3,15.44 dattvā ca dakṣiṇāṃ tebhyo vācayed vaiśvadevikān prīyantām iti ye viśvedevās tena itīrayet // ViP_3,15.45 tatheti cokte tair vipraiḥ prārthanīyās tathāśiṣaḥ paścād visarjayed devān pūrvaṃ paitrān mahāmate // ViP_3,15.46 mātāmahānām apy evaṃ saha devaiḥ kramaḥ smṛtaḥ bhojane ca svaśaktyā ca dāne tadvad visarjane // ViP_3,15.47 āpādaśaucanāt pūrvaṃ kuryād devadvijanmasu visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai // ViP_3,15.48 visarjayet prītivacaḥ sanmānābhyarcitāṃs tataḥ nivartetābhyanujñāta ādvārāt tān anuvrajet // ViP_3,15.49 tatas tu vaiśvadevākhyāṃ kuryān nityakriyāṃ budhaḥ bhuñjīyāc ca samaṃ pūjyabhṛtyabandhubhir ātmanaḥ // ViP_3,15.50 evaṃ śrāddhaṃ budhaḥ kuryāt paitraṃ mātāmahaṃ tathā śrāddhair āpyāyitā dadyuḥ sarvakāmān pitāmahāḥ // ViP_3,15.51 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ rajatasya tathā dānaṃ kathāsaṃdarśanādikam // ViP_3,15.52 varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā bhoktur apy atra rājendra trayam etan na śasyate // ViP_3,15.53 viśvedevāḥ sapitaras tathā mātāmahā nṛpa kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām // ViP_3,15.54 somādhāraḥ pitṛgaṇo yogādhāraś ca candramāḥ śrāddhe yoginiyogas tu tasmād bhūpāla śasyate // ViP_3,15.55 sahasrasyāpi viprāṇāṃ yogī cet purataḥ sthitaḥ sarvān bhoktṝṃs tārayati yajamānaṃ tathā nṛpa // ViP_3,15.56 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe pañcadaśo 'dhyāyaḥ ]] haviṣyamatsyamāṃsais tu śaśasya śakunasya ca saukaracchāgalaiṇeyarauravair gavayena ca // ViP_3,16.1 aurabhragavyaiś ca tathā māsavṛddhyā pitāmahāḥ prayānti tṛptiṃ māṃsais tu nityaṃ vārdhrīṇasām iṣaiḥ // ViP_3,16.2 khaḍgamāṃsam atīvātra kālaśākaṃ tathā madhu śastāni karmaṇy atyantatṛptidāni nareśvara // ViP_3,16.3 gayām upetya yaḥ śrāddhaṃ karoti pṛthivīpate saphalaṃ tasya taj janma jāyate pitṛtuṣṭidam // ViP_3,16.4 prasātikāḥ sanīvārāḥ śyāmākā dvividhās tathā vanyauṣadhīpradhānās tu śrāddhārhāḥ puruṣarṣabha // ViP_3,16.5 yavāḥ priyaṃgavo mudgā godhūmā vrīhayas tilāḥ niṣpāvāḥ kovidārāś ca sarṣapāś cātra śobhanāḥ // ViP_3,16.6 akṛtāgrayaṇaṃ yac ca dhānyajātaṃ nareśvara rājamāṣān aṇūṃś caiva masūrāṃś ca vivarjayet // ViP_3,16.7 alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam gandhārakaṃ karambhāṇi lavaṇāny auṣarāṇi ca // ViP_3,16.8 āraktāś caiva niryāsāḥ pratyakṣalavaṇāni ca varjyāny etāni vai śrāddhe yac ca vācā na śasyate // ViP_3,16.9 naktāhṛtam anutsṛṣṭaṃ tṛpyate na ca yatra gauḥ durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva // ViP_3,16.10 kṣīram ekaśaphānāṃ yad auṣṭram āvikam eva ca mārgaṃ ca māhiṣaṃ caiva varjayec chrāddhakarmaṇi // ViP_3,16.11 ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ kṛkavākuśvanagnaiś ca vānaragrāmasūkaraiḥ // ViP_3,16.12 udakyāsūtikāśaucimṛtahāraiś ca vīkṣite śrāddhe surā na pitaro bhuñjate puruṣarṣabha // ViP_3,16.13 tasmāt pariśrite kuryāc śrāddhaṃ śraddhāsamanvitaḥ urvyāṃ ca tilavikṣepād yātudhānān nivārayet // ViP_3,16.14 na pūti naivopapannaṃ keśakīṭādibhir nṛpa na caivābhiṣavair miśram annaṃ paryuṣitaṃ tathā // ViP_3,16.15 śraddhāsamanvitair dattaṃ pitṛbhyo nāmagotrataḥ yadāhārās tu te jātās tadāhāratvam eti tat // ViP_3,16.16 śrūyante cāpi pitṛbhir gītā gāthā mahīpate ikṣvākor manuputrasya kalāpopavane purā // ViP_3,16.17 api nas te bhaviṣyanti kule sanmārgaśīlinaḥ gayām upetya ye piṇḍān dāsyanty asmākam ādarāt // ViP_3,16.18 api naḥ sa kule jāyād yo no dadyāt trayodaśīm pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca // ViP_3,16.19 gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet yajeta vāśvamedhena vidhivad dakṣiṇāvatā // ViP_3,16.20 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe ṣoḍaśo 'dhyāyaḥ ]] ity āha bhagavān aurvaḥ sagarāya mahātmane sadācārān purā samyaṅ maitreya paripṛcchate // ViP_3,17.1 evaṃ navabhir adhyāyais trayīdharmaḥ prapañcitaḥ // ViP_3,17.1*32:1 tatparityāganindārtham adhyāyadvayam uttaram // ViP_3,17.1*32:2 mayāpy etad aśeṣeṇa kathitaṃ bhavato dvija samullaṅghya sadācāraṃ kaścin nāpnoti śobhanam // ViP_3,17.2 ṣaṇḍāpaviddhapramukhā viditā bhagavan mayā udakyādyāś ca ye sarve nagnam icchāmi veditum // ViP_3,17.3 ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet nagnasvarūpam icchāmi yathāvat gaditaṃ tvayā // ViP_3,17.4 śrotuṃ dharmabhṛtāṃ śreṣṭha na hy asty aviditaṃ tava // ViP_3,17.4*33 ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtir dvija etām ujjhati yo mohāt sa nagnaḥ pātakī smṛtaḥ // ViP_3,17.5 trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ nagno bhavaty ujjhitāyām atas tasyām asaṃśayam // ViP_3,17.6 idaṃ ca śrūyatām anyad bhīṣmāya sumahātmane kathayām āsa dharmajño vasiṣṭho 'smatpitāmahaḥ // ViP_3,17.7 mayāpi tasya gadataḥ śrutam etan mahātmanaḥ nagnasaṃbandhi maitreya yat pṛṣṭo 'ham iha tvayā // ViP_3,17.8 devāsuram abhūd yuddhaṃ divyam abdaṃ purā dvija tasmin parājitā devā daityair hrādapurogamaiḥ // ViP_3,17.9 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ viṣṇor ārādhanārthāya jaguś cemaṃ stavaṃ tadā // ViP_3,17.10 ārādhanāya lokānāṃ viṣṇor īśasya yāṃ giram vakṣyāmo bhagavān ādyas tayā viṣṇuḥ prasīdatu // ViP_3,17.11 yato bhūtāny aśeṣāṇi prasūtāni mahātmanaḥ yasmiṃś ca layam eṣyanti kas taṃ saṃstotum īśvaraḥ // ViP_3,17.12 tathāpy arātividhvaṃsadhvastavīryā bhavārthinaḥ tvāṃ stoṣyāmas tavoktīnāṃ yāthārthyaṃ naiva gocare // ViP_3,17.13 tvam urvī salilaṃ vahnir vāyur ākāśam eva ca samastam antaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān // ViP_3,17.14 ekaṃ tavaitad bhūtātman mūrtāmūrtamayaṃ vapuḥ ābrahmastambaparyantaṃ sthānakālavibhedavat // ViP_3,17.15 tatreśa tava yat pūrvaṃ tvannābhikamalodbhavam rūpaṃ sargopakārāya tasmai brahmātmane namaḥ // ViP_3,17.16 śakrārkarudravasvaśvimarutsomādibhedavat vayam evaṃ svarūpaṃ te tasmai devātmane namaḥ // ViP_3,17.17 dambhaprāyam asaṃbodhi titikṣādamavarjitam yad rūpaṃ tava govinda tasmai daityātmane namaḥ // ViP_3,17.18 nātijñānavahā yasmin nāḍyaḥ stimitatejasi śabdādilobhi yat tasmai tubhyaṃ yakṣātmane namaḥ // ViP_3,17.19 krauryamāyāmayaṃ ghoraṃ yac ca rūpaṃ tavāsitam niśācarātmane tasmai namas te puruṣottama // ViP_3,17.20 svargasthadharmisaddharmaphalopakaraṇaṃ tava dharmākhyaṃ ca tathā rūpaṃ namas tasmai janārdana // ViP_3,17.21 harṣaprāyam asaṃsargi gatimad gamanādiṣu siddhātmaṃs tava yad rūpaṃ tasmai siddhātmane namaḥ // ViP_3,17.22 atitikṣādhanaṃ krūram upabhogasahaṃ hare dvijihvaṃ tava yad rūpaṃ tasmai sarpātmane namaḥ // ViP_3,17.23 avabodhi ca yac chāntam adoṣam apakalmaṣam ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ // ViP_3,17.24 bhakṣayaty atha kalpānte bhūtāni yad avāritam tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ // ViP_3,17.25 saṃbhakṣya sarvabhūtāni devādīny aviśeṣataḥ nṛtyaty ante ca yad rūpaṃ tasmai rudrātmane namaḥ // ViP_3,17.26 pravṛttyā rajaso yac ca karmaṇāṃ kāraṇātmakam janārdana namas tasmai tvadrūpāya narātmane // ViP_3,17.27 aṣṭāviṃśadvadhopetaṃ yad rūpaṃ tāmasaṃ tava unmārgagāmi sarvātmaṃs tasmai paśvātmane namaḥ // ViP_3,17.28 yajñāṅgabhūtaṃ yad rūpaṃ jagataḥ siddhisādhanam vṛkṣādibhedair yad bhedi tasmai mukhyātmane namaḥ // ViP_3,17.29 tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ // ViP_3,17.30 pradhānabuddhyādimayād aśeṣād yad anyad asmāt paramaṃ parātman rūpaṃ tavādyaṃ na yad anyatulyaṃ tasmai namaḥ kāraṇakāraṇāya // ViP_3,17.31 śuklādidīrghādighanādihīnam agocare yac ca viśeṣaṇānām śuddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavan natāḥ smaḥ // ViP_3,17.32 yan naḥ śarīreṣu yad anyadeheṣv aśeṣavastuṣv ajam avyayaṃ yat yasmāc ca nānyad vyatiriktam asti brahmasvarūpāya natāḥ sma tasmai // ViP_3,17.33 sakalam idam ajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya tam anidhanam aśeṣabījabhūtaṃ prabhum amalaṃ praṇatāḥ sma vāsudevam // ViP_3,17.34 stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim // ViP_3,17.35 tam ūcuḥ sakalā devāḥ praṇipātapuraḥsaram prasīda deva daityebhyas trāhīti śaraṇārthinaḥ // ViP_3,17.36 trailokyaṃ yajñabhāgāś ca daityair hrādapurogamaiḥ hṛtaṃ no brahmaṇo 'py ājñām ullaṅghya parameśvara // ViP_3,17.37 yady apy aśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ tathāpy avidyābhedena bhinnaṃ paśyāmahe jagat // ViP_3,17.38 svavarṇadharmābhiratā vedamārgānusāriṇaḥ na śakyās te 'rayo hantum asmābhis tapasānvitāḥ // ViP_3,17.39 tam upāyam aśeṣātmann asmākaṃ dātum arhasi yena tān asurān hantuṃ bhavema bhagavan kṣamāḥ // ViP_3,17.40 ity ukto bhagavāṃs tebhyo māyāmohaṃ śarīrataḥ samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān // ViP_3,17.41 māyāmoho 'yam akhilān daityāṃs tān mohayiṣyati tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ // ViP_3,17.42 sthitau sthitasya me vadhyā yāvantaḥ paripanthinaḥ brahmaṇo hy adhikārasya devā daityādikāḥ surāḥ // ViP_3,17.43 tad gacchata na bhīḥ kāryā māyāmoho 'yam agrataḥ gacchatv adyopakārāya bhavatāṃ bhavitā surāḥ // ViP_3,17.44 ity uktāḥ praṇipatyainaṃ yayur devā yathāgatam māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ // ViP_3,17.45 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe saptadaśo 'dhyāyaḥ ]] tapasy abhiratān so 'tha māyāmoho mahāsurān maitreya dadṛśe gatvā narmadātīrasaṃśrayān // ViP_3,18.1 tato digambaro muṇḍo barhipatradharo dvija māyāmoho 'surān ślakṣṇam idaṃ vacanam abravīt // ViP_3,18.2 bho daityapatayo brūta yadarthaṃ tapyate tapaḥ aihikaṃ vātha pāratryaṃ tapasaḥ phalam icchatha // ViP_3,18.3 pāratryaphalalābhāya tapaścaryā mahāmate asmābhir iyam ārabdhā kiṃ vā te 'tra vivakṣitam // ViP_3,18.4 kurudhvaṃ mama vākyāni yadi muktim abhīpsatha arhadhvaṃ dharmam etaṃ ca muktidvāram asaṃvṛtam // ViP_3,18.5 dharmo vimukter arho 'yaṃ naitasmād aparaḥ paraḥ atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha // ViP_3,18.6 arhadhvaṃ dharmam etaṃ ca sarve yūyaṃ mahābalāḥ // ViP_3,18.7 evaṃprakārair bahubhir yuktidarśanavardhitaiḥ māyāmohena daityās te vedamārgād apākṛtāḥ // ViP_3,18.8 dharmāyaitad adharmāya sad etan na sad ity api vimuktaye tv idaṃ naitad vimuktiṃ saṃprayacchati // ViP_3,18.9 paramārtho 'yam atyarthaṃ paramārtho na cāpy ayam // ViP_3,18.10 kāryam etad akāryaṃ ca naitad evaṃ sphuṭaṃ tv idam digvāsasām ayaṃ dharmo dharmo 'yaṃ bahuvāsasām // ViP_3,18.11 ity anekāntavādaṃ ca māyāmohena naikadhā tena darśayatā daityāḥ svadharmāṃs tyājitā dvija // ViP_3,18.12 arhathemaṃ mahādharmaṃ māyāmohena te yataḥ proktās tam āśritā dharmam arhatās tena te 'bhavan // ViP_3,18.13 trayīdharmasamutsargaṃ māyāmohena te 'surāḥ kāritās tanmayā hy āsaṃs tathānye tatprabodhitāḥ // ViP_3,18.14 tair apy anye pare taiś ca tair apy anye pare ca taiḥ alpair ahobhiḥ saṃtyaktā tair daityaiḥ prāyaśas trayī // ViP_3,18.15 punaś ca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ anyān āhāsurān gatvā mṛdvalpamadhurākṣaram // ViP_3,18.16 svargārthaṃ yadi vo vāñchā nirvāṇārtham athāsurāḥ tad alaṃ paśughātādiduṣṭadharmaṃ nibodhata // ViP_3,18.17 vijñānamayam evaitad aśeṣam avagacchata budhyadhvaṃ me vacaḥ samyag budhair evam udīritam // ViP_3,18.18 jagad etad anādhāraṃ bhrāntijñānārthatatparam rāgādiduṣṭam atyarthaṃ bhrāmyate bhavasaṃkaṭe // ViP_3,18.19 evaṃ budhyata budhyadhvaṃ budhyataivam itīrayan māyāmohaḥ sa daityeyān dharmam atyājayan nijam // ViP_3,18.20 nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam tathā tathāvadad dharmaṃ tatyajus te yathā yathā // ViP_3,18.21 te 'py anyeṣāṃ tathaivocur anyair anye tathoditāḥ maitreya tatyajur dharmaṃ vedasmṛtyuditaṃ param // ViP_3,18.22 anyān apy anyapāṣaṇḍaprakārair bahubhir dvija daiteyān mohayām āsa māyāmoho 'timohakṛt // ViP_3,18.23 svalpenaiva hi kālena māyāmohena te 'surāḥ mohitās tatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām // ViP_3,18.24 kecid vinindāṃ vedānāṃ devānām apare dvija yajñakarmakalāpasya tathānye ca dvijanmanām // ViP_3,18.25 naitad yuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate havīṃṣy analadagdhāni phalāyety arbhakoditam // ViP_3,18.26 yajñair anekair devatvam avāpyendreṇa bhujyate śamyādi yadi cet kāṣṭhaṃ tadvaraṃ patrabhuk paśuḥ // ViP_3,18.27 .... .... bhaved yajñasya sādhanam // ViP_3,18.27*34:1 tadāhāras tadā nityaṃ .... .... // ViP_3,18.27*34:2 nihatasya paśor yajñe svargaprāptir yadīṣyate svapitā yajamānena kiṃ nu tasmān na hanyate // ViP_3,18.28 tṛptaye jāyate puṃso bhuktam anyena cet tataḥ dadyāc chrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ // ViP_3,18.29 janaśraddheyam ity etad avagamya tato 'tra vaḥ upekṣā śreyasī vākyaṃ rocatāṃ yan mayeritam // ViP_3,18.30 na hy āptavādā nabhaso nipatanti mahāsurāḥ yuktimad vacanaṃ grāhyaṃ mayānyaiś ca bhavadvidhaiḥ // ViP_3,18.31 māyāmohena te daityāḥ prakārair bahubhis tathā vyutthāpitā yathā naiṣāṃ trayīṃ kaścid arocayat // ViP_3,18.32 ittham unmārgayāteṣu teṣu daityeṣu te 'marāḥ udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ // ViP_3,18.33 tato devāsuraṃ yuddhaṃ punar evābhavad dvija hatāś ca te 'surā devaiḥ sanmārgaparipanthinaḥ // ViP_3,18.34 saddharmakavacas teṣām abhūd yaḥ prathamaṃ dvija tena rakṣābhavat pūrvaṃ neśur naṣṭe ca tatra te // ViP_3,18.35 tato maitreya tanmārgavartino ye 'bhavañ janāḥ nagnās te tair yatas tyaktaṃ trayīsaṃvaraṇaṃ vṛthā // ViP_3,18.36 kṛtāś ca te 'surā devair nānāvedavinindakāḥ // ViP_3,18.36*35 brahmacārī gṛhasthaś ca vānaprasthas tathāśramāḥ parivrāḍ vā caturtho 'tra pañcamo nopapadyate // ViP_3,18.37 yas tu saṃtyajya gārhasthyaṃ vānaprastho na jāyate parivrāḍ vāpi maitreya sa nagnaḥ pāpakṛn naraḥ // ViP_3,18.38 nityānāṃ karmaṇāṃ vipra tasya hānir aharniśam akurvan vihitaṃ karma śaktaḥ patati taddine // ViP_3,18.39 prāyaścittena mahatā śuddhiṃ prāpnoty anāpadi pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ // ViP_3,18.40 saṃvatsaraṃ kriyāhānir yasya puṃso 'bhijāyate tasyāvalokanāt sūryo nirīkṣyaḥ sādhubhiḥ sadā // ViP_3,18.41 spṛṣṭe snānaṃ sacailasya śuddhihetur mahāmune puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ // ViP_3,18.42 devarṣipitṛbhūtāni yasya niḥśvasya veśmani prayānty anarcitāny atra na tasmāt pāpakṛn naraḥ // ViP_3,18.43 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca na tena saṃkaraṃ kuryād gṛhāsanaparicchadaiḥ // ViP_3,18.44 saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ jāyate tulyatā puṃsas tenaiva dvija vatsaram // ViP_3,18.45 atha bhuṅkte gṛhe tasya karoty āsyāṃ tathāsane śete cāpy ekaśayane sa sadyas tatsamo bhavet // ViP_3,18.46 devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtis tasya kīdṛśī // ViP_3,18.47 brāhmaṇādyāś ca ye varṇāḥ svadharmād anyatomukham yānti te nagnasaṃjñāṃ tu hīnakarmasv avasthitāḥ // ViP_3,18.48 caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ tatrāsyā sādhuvṛttīnām upaghātāya jāyate // ViP_3,18.49 anabhyarcya ṛṣīn devān pitṛbhūtātithīṃs tathā yo bhuṅkte tasya saṃbhāṣāt patanti narake narāḥ // ViP_3,18.50 tasmād etān naro nagnāṃs trayīsaṃtyāgadūṣitān sarvadā varjayet prājña ālāpasparśanādiṣu // ViP_3,18.51 śraddhāvadbhiḥ kṛtaṃ yatnād devān pitṛpitāmahān na prīṇayati tac chrāddhaṃ yady ebhir avalokitam // ViP_3,18.52 śrūyate ca purā khyāto rājā śatadhanur bhuvi patnī ca śaibyā tasyābhūd atidharmaparāyaṇā // ViP_3,18.53 pativratā mahābhāgā satyaśaucadayānvitā sarvalakṣaṇasaṃpannā saṃpannā vinayena ca // ViP_3,18.54 sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam ārādhayām āsa vibhuṃ parameṇa samādhinā // ViP_3,18.55 homair japais tathā dānair upavāsaiś ca bhaktitaḥ pūjābhiś cānudivasaṃ tanmanā nānyamānasaḥ // ViP_3,18.56 ekadā tu samaṃ snātau tau tu bhāryāpatī jale bhāgīrathyāḥ samuttīrṇau kārttikyāṃ samupoṣitau pāṣaṇḍinam apaśyetām āyāntaṃ saṃmukhaṃ dvija // ViP_3,18.57 cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ atas tadgauravāt tena sahālāpam athākarot // ViP_3,18.58 na tu sā vāgyatā devī tasya patnī yatavratā upoṣitāsmīti raviṃ tasmin dṛṣṭe dadarśa ca // ViP_3,18.59 samāgamya yathānyāyaṃ dampatī tau yathāvidhi viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama // ViP_3,18.60 kālena gacchatā rājā mamārāsau sapatnajit anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim // ViP_3,18.61 sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat // ViP_3,18.62 sāpi jātismarā jajñe kāśirājasutā śubhā sarvavijñānasaṃpannā sarvalakṣaṇabhūṣitā // ViP_3,18.63 tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ tayaiva tanvyā virato vivāhārambhato nṛpaḥ // ViP_3,18.64 tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam // ViP_3,18.65 taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham // ViP_3,18.66 bhuñjan dattaṃ tayā so 'nnam atimiṣṭam abhīpsitam śvajātilalitaṃ kurvan bahu cāṭu cakāra vai // ViP_3,18.67 atīva vrīḍitā bālā kurvatā cāṭu tena sā praṇāmapūrvam āhedaṃ dayitaṃ taṃ kuyonijam // ViP_3,18.68 smaryatāṃ tan mahārāja dākṣiṇyalalitaṃ tvayā yena śvayonim āpanno mama cāṭukaro bhavān // ViP_3,18.69 pāṣaṇḍinaṃ samābhāṣya tīrthasnānād anantaram prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tat prabho // ViP_3,18.70 tayaivaṃ smārite tatra pūrvajātikṛte tadā dadhyau ciram athāvāpa nirvedam atidurlabham // ViP_3,18.71 nirviṇṇacittaḥ sa tato nirgamya nagarād bahiḥ maruprapatanaṃ kṛtvā śārgālīṃ yonim āgataḥ // ViP_3,18.72 sāpi dvitīye saṃprāpte varṣe divyena cakṣuṣā jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim // ViP_3,18.73 tatrāpi dṛṣṭvā taṃ prāha śārgālīṃ yonim āgatam bhartāram api cārvaṅgī tanayā pṛthivīkṣitaḥ // ViP_3,18.74 api smarasi rājendra śvayonisthasya yan mayā proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam // ViP_3,18.75 punas tayoktaṃ taj jñātvā satyaṃ satyavatāṃ varaḥ kānane sa nirāhāras tatyāja svaṃ kalevaram // ViP_3,18.76 bhūyas tato vṛkaṃ jātaṃ gatvā taṃ nirjane vane smārayām āsa bhartāraṃ pūrvavṛttam aninditā // ViP_3,18.77 na tvaṃ vṛko mahābhāga rājā śatadhanur bhavān śvā bhūtvā tvaṃ śṛgālo 'bhūr vṛkatvaṃ sāmprataṃ gataḥ // ViP_3,18.78 smāritena yathā vyaktas tenātmā gṛdhratāṃ gataḥ apāpā sā punaś cainaṃ bodhayām āsa bhāminī // ViP_3,18.79 narendra smaryatām ātmā hy alaṃ te gṛdhraceṣṭayā pāṣaṇḍālāpajāto 'yaṃ doṣo yad gṛdhratāṃ gataḥ // ViP_3,18.80 tataḥ kākatvam āpannaṃ samanantarajanmani uvāca tanvī bhartāram upalabhyātmayogataḥ // ViP_3,18.81 aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ sa tvaṃ kākatvam āpanno jāto 'dya balibhuk prabho // ViP_3,18.82 evam eva ca kākatve smāritaḥ sa purātanam tatyāja bhūpatiḥ prāṇān mayūratvam avāpa ca // ViP_3,18.83 mayūratve tataḥ sā vai cakārānugataṃ śubhā dattaiḥ pratikṣaṇaṃ bhojyair bālā tajjātibhojanaiḥ // ViP_3,18.84 tatas tu janako rājā vājimedhaṃ mahākratum cakāra tasyāvabhṛthe snāpayām āsa taṃ tadā // ViP_3,18.85 sasnau svayaṃ ca tanvaṅgī smārayām āsa cāpi tam yathāsau śvaśṛgālādyā yonīr jagrāha pārthivaḥ // ViP_3,18.86 smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram jajñe ca janakasyaiva putro 'sau sumahātmanaḥ // ViP_3,18.87 tataḥ sā pitaraṃ tanvī vivāhārtham acodayat sa cāpi kārayām āsa pitā tasyāḥ svayaṃvaram // ViP_3,18.88 svayaṃvare kṛte sā taṃ saṃprāptaṃ patim ātmanaḥ varayām āsa bhūyo 'pi bhartṛbhāvena bhāminī // ViP_3,18.89 bubhuje ca tayā sārdhaṃ saṃbhogān nṛpanandanaḥ pitary uparate rājyaṃ videheṣu cakāra saḥ // ViP_3,18.90 iyāja yajñān subahūn dadau dānāni cārthinām putrān utpādayām āsa yuyudhe ca sahāribhiḥ // ViP_3,18.91 rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām tatyāja sa priyān prāṇān saṃgrāme dharmato nṛpaḥ // ViP_3,18.92 tataś citāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā anvāruroha vidhivad yathāpūrvaṃ mudāvatī // ViP_3,18.93 tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ aindrān atītya vai lokāṃl lokān kāmaduho 'kṣayān // ViP_3,18.94 svargākṣayatvam atulaṃ dāmpatyam atidurlabham prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama // ViP_3,18.95 eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija tathāśvamedhāvabhṛthasnānamāhātmyam eva ca // ViP_3,18.96 tasmāt pāṣaṇḍibhiḥ pāpair ālāpasparśanaṃ tyajet viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ // ViP_3,18.97 kriyāhānir gṛhe yasya māsam ekaṃ prajāyate tasyāvalokanāt sūryaṃ paśyeta matimān naraḥ // ViP_3,18.98 kiṃ punar yais tu saṃtyaktā trayī sarvātmanā dvija parānnabhojibhiḥ pāpair vedavādavirodhibhiḥ // ViP_3,18.99 sahālāpas tu saṃsargaḥ sahāsyā cātipāpinī // ViP_3,18.99*36:1 pāṣaṇḍibhir durācārais tasmāt tān parivarjayet // ViP_3,18.99*36:2 pāṣaṇḍino vikarmasthān baiḍālavratikāñ chaṭhān haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet // ViP_3,18.100 bhraṣṭaḥ svadharmāt pāṣaṇḍo vikarmastho niṣiddhakṛt // ViP_3,18.100*37:1 yasya dharmasya yo nityaṃ suradhvaja ivocchritaḥ // ViP_3,18.100*37:2 pracchannāni ca pāpāni baiḍālaṃ nāma tadvratam // ViP_3,18.100*37:3 priyaṃ vakti puro 'nyatra vipriyaṃ kurute bhṛśam // ViP_3,18.100*37:4 tyaktāparādhaceṣṭaś ca śaṭho 'yaṃ kathito budhaiḥ // ViP_3,18.100*37:5 saṃdehakṛd dhetubhir yaḥ satkarmasu sa haitukaḥ // ViP_3,18.100*37:6 arvāgdṛṣṭir nikṛtikāḥ svārthasādhanatatparāḥ // ViP_3,18.100*37:7 śaṭho mithyāvinītaś ca bakavṛttir udāhṛtaḥ // ViP_3,18.100*38 dūrād apāstaḥ saṃparkas sahāsyāpi ca pāpibhiḥ pāṣaṇḍibhir durācārais tasmāt tān parivarjayet // ViP_3,18.101 ete nagnās tavākhyātā dṛṣṭyā śrāddhopaghātakāḥ yeṣāṃ saṃbhāṣaṇāt puṃsāṃ dinapuṇyaṃ praṇaśyati // ViP_3,18.102 ete pāṣaṇḍinaḥ pāpā na hy etān ālaped budhaḥ puṇyaṃ naśyati saṃbhāṣād eteṣāṃ taddinodbhavam // ViP_3,18.103 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśinām akhilaśaucanirākṛtānām toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇād api narā narakaṃ prayānti // ViP_3,18.104 [[iti śrīviṣṇupurāṇe tṛtīyāṃśe 'ṣṭādaśo 'dhyāyaḥ ]] bhagavan yan naraiḥ kāryaṃ sādhukarmaṇy avasthitaiḥ tan mahyaṃ guruṇākhyātaṃ nityanaimittikātmakam // ViP_4,1.1 varṇadharmās tathākhyātā dharmā ye cāśrameṣu vai śrotum icchāmy ahaṃ vaṃśāṃs tāṃs tvaṃ prabrūhi me guro // ViP_4,1.2 maitreya śrūyatām ayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādir mānavo vaṃśaḥ ||(ViP_4,1.3|) tathā coktam | brahmādyaṃ yo manor vaṃśam ahany ahani saṃsmaret tasya vaṃśasamucchedo na kadācid bhaviṣyati // ViP_4,1.4 tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu ||(ViP_4,1.5|) tad yathā sakalajagatām anādir ādibhūta-ṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavān brahmā prāg babhūva ||(ViP_4,1.6|) brahmaṇaś ca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatir dakṣasyāditir aditer vivasvān vivasvato manuḥ ||(ViP_4,1.7|) manor ikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhāganediṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ ||(ViP_4,1.8|) iṣṭiṃ ca mitrāvaruṇayor manuḥ putrakāmaś cakāra ||(ViP_4,1.9|) tatrāpahute hotur apacārād ilā nāma kanyā babhūva ||(ViP_4,1.10|) saiva ca mitrāvaruṇayoḥ prasādāt sudyumno nāma manoḥ putro maitreyāsīt ||(ViP_4,1.11|) punaś ceśvarakopāt strī satī somasūnor budhasyāśramasamīpe babhrāma ||(ViP_4,1.12|) sānurāgaś ca tasyāṃ budhaḥ purūravasam ātmajam utpādayām āsa ||(ViP_4,1.13|) jāte ca tasminn amitatejobhiḥ paramarṣibhir ṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo na kiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvam abhilaṣadbhir yathāvad iṣṭas tatprasādāc cāsāv ilā punar api sudyumno 'bhavat ||(ViP_4,1.14|) tasyāpy utkalagayavinatasaṃjñās trayaḥ putrā babhūvuḥ ||(ViP_4,1.15|) sudyumnas tu strīpūrvakatvād rājyabhāgaṃ na lebhe ||(ViP_4,1.16|) tatpitrā tu vasiṣṭhavacanāt pratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ tac cāsau purūravase prādāt ||(ViP_4,1.17|) pṛṣadhras tu manoḥ putro gurugovadhāc chūdratvam agamat ||(ViP_4,1.18|) karūṣāt kārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ ||(ViP_4,1.19|) nābhāgo nediṣṭaputras tu vaiśyatām agamat | tasmād bhalandanaḥ putro 'bhavat ||(ViP_4,1.20) bhalandanād vatsaprir udārakīrtiḥ ||(ViP_4,1.21|) vatsapreḥ prāṃśur abhavat ||(ViP_4,1.22|) prajāniś ca prāṃśor eko 'bhavat ||(ViP_4,1.23|) tataś ca khanitras tasmāc cakṣupaḥ cakṣupāc cātibalaparākramo viṃśo 'bhavat ||(ViP_4,1.24|) tato viviṃśas tasmāc ca khaninetras tataś cātivibhūtiḥ ||(ViP_4,1.25|) ativibhūter bhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavat tasmād apy avikṣir avikṣer apy atibalaḥ putro marutto 'bhavad yasyemāv adyāpi ślokau gīyete ||(ViP_4,1.26|) maruttasya yathā yajñas tathā kasyābhavad bhuvi sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam // ViP_4,1.27 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ // ViP_4,1.28 maruttaś cakravartī nariṣyantanāmānaṃ putram avāpa ||(ViP_4,1.29|) tasmāc ca damo damasya putro rājyavardhano jajñe ||(ViP_4,1.30|) rājyavardhanāt sudhṛtir abhūt tataś ca naras tasmāc ca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaś tataś ca tṛṇabinduḥ ||(ViP_4,1.31|) tasyāpy ekā kanyā ilavilā nāma ||(ViP_4,1.32|) taṃ cālambuṣā nāma varāpsarās tṛṇabinduṃ bheje ||(ViP_4,1.33|) tasyām asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame ||(ViP_4,1.34|) hemacandro viśālasya putro 'bhavat ||(ViP_4,1.35|) tasmāc ca sucandras tattanayo dhūmrāśvas tasyāpi sṛñjayo 'bhūt ||(ViP_4,1.36|) sṛñjayāt sahadevaḥ | tataḥ kṛśāśvo nāma putro 'bhavat ||(ViP_4,1.37) somadattaḥ kṛśāśvāj jajñe yo daśāśvamedhān ājahāra ||(ViP_4,1.38|) tatputraś ca janamejayaḥ | janamejayāt sumatiḥ | ete vaiśālikā bhūbhṛtaḥ ||(ViP_4,1.39) śloko 'py atra gīyate | tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ // ViP_4,1.40 śaryāteḥ kanyā sukanyā nāmābhavad yām upayeme cyavanaḥ ||(ViP_4,1.41|) ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt ||(ViP_4,1.42|) ānartasyāpi revato nāma putro jajñe yo 'sāv ānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa ||(ViP_4,1.43|) revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat ||(ViP_4,1.44|) tasya ca revatī nāma kanyā | tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma || ViP_4,1.45 tāvac ca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata ||(ViP_4,1.46|) tāvac ca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene ||(ViP_4,1.47|) gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat ||(ViP_4,1.48|) taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti ||(ViP_4,1.49|) punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayām āsa | ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti || ViP_4,1.50 tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha ||(ViP_4,1.51|) ya ete bhavato 'bhimatā naiteṣāṃ sāmpratam apatyāpatyasaṃtatir apy avanītale 'sti ||(ViP_4,1.52|) bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugāny atītāni ||(ViP_4,1.53|) sāmprataṃ hi bhūtale 'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ ||(ViP_4,1.54|) anyasmai kanyāratnam idaṃ bhavataikākinā deyam ||(ViP_4,1.55|) bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ ||(ViP_4,1.56|) tataḥ punar utpannasādhvasaḥ sa rājā bhagavantaṃ praṇamya papraccha ||(ViP_4,1.57|) bhagavann evam avasthite mayeyaṃ kasmai deyeti ||(ViP_4,1.58|) tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha ||(ViP_4,1.59|) na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya // ViP_4,1.60 kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ ajanmanāśasya samastamūrter anāmarūpasya sanātanasya // ViP_4,1.61 yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī krodhāc ca rudraḥ sthitihetubhūto yasmāc ca madhye puruṣaḥ parasmāt // ViP_4,1.62 madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam // ViP_4,1.63 śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā // ViP_4,1.64 ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī // ViP_4,1.65 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ viśvātmanā saṃhriyate 'ntakārī pṛthak trayasyāsya ca yo 'vyayātmā // ViP_4,1.66 yasmiñ jagad yo jagad etad ādyo yaś cāśrito 'smiñ jagati svayaṃbhūḥ sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ // ViP_4,1.67 kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā // ViP_4,1.68 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ // ViP_4,1.69 itīrito 'sau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām dadarśa hrasvān puruṣān aśeṣān alpaujasaḥ svalpavivekavīryān // ViP_4,1.70 kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām sīradhvajāya sphaṭikācalābha vakṣaḥsthalāyātuladhīr narendraḥ // ViP_4,1.71 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa sa tālaketuḥ vināmayām āsa tataś ca sāpi babhūva sadyo vanitā yathānyā // ViP_4,1.72 tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā // ViP_4,1.73 [[iti śrīviṣṇupurāṇe caturthe 'ṃśe prathamo 'dhyāyaḥ ]] yāvac ca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ ||(ViP_4,2.1|) tac cāsya bhrātṛśataṃ puṇyajanatrāsād diśo bheje ||(ViP_4,2.2|) tadanvayāś ca kṣatriyāḥ sarvadikṣv abhavan ||(ViP_4,2.3|) dhṛṣṭasyāpi dhārṣṭakaṃ kṣatram abhavat ||(ViP_4,2.4|) nabhagasyātmajo nābhāgasaṃjño 'bhavat | tasya ambarīṣaḥ | ambarīṣasyāpi virūpo 'bhavat ||(ViP_4,2.5) virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ ||(ViP_4,2.6|) tatrāyaṃ ślokaḥ | ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ | rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ || ViP_4,2.7 kṣuvataś ca manor ikṣvākur ghrāṇataḥ putro jajñe ||(ViP_4,2.8|) tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā | śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ | catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ || (ViP_4,2.9) sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayām āsa | sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat | śeṣaṃ ca māṃsam ānīya pitre nivedayām āsa ||(ViP_4,2.10) ikṣvākukulācāryas tatprokṣaṇāya vasiṣṭhaś coditaḥ prāha | alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ ||(ViP_4,2.11) tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ ||(ViP_4,2.12|) pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa ||(ViP_4,2.13|) śaśādasya puraṃjayo nāma putro 'bhavat ||(ViP_4,2.14|) idaṃ cānyat purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt | tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃ cakruḥ ||(ViP_4,2.15) prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha | jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām | puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti etac ca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ ||(ViP_4,2.16) ūcuś cainaṃ | bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ | tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kāryaḥ | ity uktaḥ puraṃjayaḥ prāha | sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ | ity ākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam ||(ViP_4,2.17) tataś ca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna ||(ViP_4,2.18|) yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa ||(ViP_4,2.19|) kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaśvas tasyāpi cāndro yuvanāśvaś cāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayām āsa ||(ViP_4,2.20|) śrāvastasya bṛhadaśvas tasyāpi kuvalayāśvo yo 'sāv uttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa ||(ViP_4,2.21|) tasya ca samastā eva putrā dhundhumukhaniḥśvāsāgninā vipluṣṭā vineśuḥ ||(ViP_4,2.22|) dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ ||(ViP_4,2.23|) dṛḍhāśvād dharyaśvas tasmān nikumbho nikumbhāt saṃhitāśvaḥ | tataś ca kṛśāśvas | tasmāc ca prasenajit tato yuvanāśvo 'bhavat ||(ViP_4,2.24) tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā | tasyāṃ ca madhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ ||(ViP_4,2.25) teṣu ca supteṣv atitṛṭparītaḥ sa bhūpālas tam āśramaṃ viveśa ||(ViP_4,2.26|) suptāṃś ca tān ṛṣīn naivotthāpayām āsa | tac ca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau ||(ViP_4,2.27) prabuddhāś ca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam ||(ViP_4,2.28|) atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ākarṇya sa rājā ajānatā mayā pītam ity āha ||(ViP_4,2.29|) garbhaś ca yuvanāśvasyodare 'bhavat krameṇa ca vavṛdhe ||(ViP_4,2.30|) prāptasamayaś ca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma na cāsau rājā mamāra ||(ViP_4,2.31|) jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ ||(ViP_4,2.32|) athāgamya devarāḍ abravīt mām ayaṃ dhāsyatīti ||(ViP_4,2.33|) tato māṃdhātā nāmato 'bhavat | vaktre cāsya pradeśinī devarājena nyastā tāṃ papau | tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata ||(ViP_4,2.34) sa tu māṃdhātā cakravartī saptadvīpāṃ mahīṃ bubhuje ||(ViP_4,2.35|) bhavati cātra ślokaḥ | yāvat sūrya udeti sma yāvac ca pratitiṣṭhati | sarvaṃ tad yauvanāśvasya māṃdhātuḥ kṣetram ucyate ||(ViP_4,2.36) māṃdhātā śaśabindor duhitaraṃ bindumatīm upayeme | purukutsam ambarīṣaṃ ca mucakundaṃ ca tasyāṃ putratrayam utpādayām āsa ||(ViP_4,2.37) pañcāśac ca duhitaras tasya nṛpater babhūvuḥ ||(ViP_4,2.38|) bahvṛcaś ca saubharir nāma ṛṣir antarjale dvādaśābdaṃ kālam uvāsa ||(ViP_4,2.39|) tatra cāntarjale saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt | tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grato vakṣaḥpucchaśirasāṃ copari bhramantas tenaiva sahāharniśam atinirvṛtā remire ||(ViP_4,2.40) sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatas tair ātmajapautradauhitrādibhiḥ sahānudinaṃ bahuprakāraṃ reme ||(ViP_4,2.41|) athāntarjalāvasthitaḥ sa saubharir ekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat | aho dhanyo 'yam īdṛśam apy anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati | vayam apy evaṃ putrādibhiḥ saha ramiṣyāmaḥ | ity evam abhisamīkṣya sa tasmād antarjalān niṣkramya nirveṣṭukāmaḥ kanyārthaṃ māṃdhātāraṃ rājānam agacchat ||(ViP_4,2.42) āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubharir uvāca ||(ViP_4,2.43|) nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ na hy arthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti // ViP_4,2.44 anye 'pi santy eva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃtanayāḥ prasūtāḥ kiṃtv arthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te // ViP_4,2.45 śatārdhasaṃkhyās tava santi kanyās tāsāṃ mamaikāṃ nṛpate prayaccha yat prārthanābhaṅgabhayād bibhemi tasmād ahaṃ rājavarātiduḥkhāt // ViP_4,2.46 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadehaṃ tam ṛṣim ālokya pratyākhyānakātaras tasmāc ca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau ||(ViP_4,2.47|) narendra kasmāt samupaiṣi cintām aśakyam uktaṃ na mayātra kiṃcit yāvaśyadeyā tanayā tayaiva kṛtārthatā no yadi kiṃ na labdham // ViP_4,2.48 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā ||(ViP_4,2.49|) bhagavann asmatkulasthitir iyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate | bhagavadājñāsmanmanorathānām apy agocaravartinī | katham apy eṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ity etan mayā cintyate | ity abhihite ca tena bhūbhujā munir acintayat | aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kim uta kanyānām ity amunā saṃcintyaivam abhihitam | evam astu tathā kariṣyāmīti saṃcintya māṃdhātāram uvāca ||(ViP_4,2.50) yady evaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ | yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmīty anyathā cet tad alam asmākam etenātītakālārambhenety uktvā virarāma ||(ViP_4,2.51) tataś ca māṃdhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣavaraḥ samājñaptaḥ ||(ViP_4,2.52|) kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣyebhyo 'tiśayena kamanīyaṃ rūpam akarot ||(ViP_4,2.53|) praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha ||(ViP_4,2.54|) bhavatīnāṃ janayitā mahārājaḥ samājñāpayati | ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yady asmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāś chande nāhaṃ paripanthānaṃ kariṣyāmīty ākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃ babhūvuḥ ||(ViP_4,2.55|) alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi // ViP_4,2.56 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva // ViP_4,2.57 yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ // ViP_4,2.58 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ity ākulamatir anicchann api kathamapi rājānumene ||(ViP_4,2.59|) kṛtānurūpavivāhaś ca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat ||(ViP_4,2.60|) tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādi vihaṃgamābhirāmajalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāparicchadāḥ prāsādāḥ kriyantām ity ādideśa ||(ViP_4,2.61|) tac ca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryas tvaṣṭā darśitavān ||(ViP_4,2.62|) tataś ca paramarṣiṇā saubhariṇājñaptas teṣu gṛheṣv anapāyī nandanāmā mahānidhir āsāṃ cakre ||(ViP_4,2.63|) tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayām āsuḥ ||(ViP_4,2.64|) ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitās tāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādamālām atiramyopavanajalāśayāṃ dadarśa ||(ViP_4,2.65|) praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt ||(ViP_4,2.66|) apy atra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha ||(ViP_4,2.67|) tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgābhirutāḥ protphullapadmākarā jalāśayāḥ | manonukūlabhakṣyabhojyānulepanavastra bhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam tathāpi kena vā janmabhūmir na smaryate ||(ViP_4,2.68|) tvatprasādād idam aśeṣam atiśobhanam ||(ViP_4,2.69|) kiṃtv ekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām ||(ViP_4,2.70|) evaṃ ca mama sahodaryā duḥkhitā ity evam atiduḥkhakāraṇam ity uktas tayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān ||(ViP_4,2.71|) tayāpi tathaiva sarvam etat prāsādādyupabhogasukham ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ity evamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayās tathaivāpṛcchat ||(ViP_4,2.72|) sarvābhiś ca tābhis tathaivābhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt ||(ViP_4,2.73|) dṛṣṭas te bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ | kiyad etad bhagavaṃs tapasaḥ phalam ity abhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma ||(ViP_4,2.74|) kālena gacchatā tasya rājatanayāsu putraśataṃ sārdham abhavat ||(ViP_4,2.75|) anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat ||(ViP_4,2.76|) apy ete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ | apy ete yauvanino bhaveyuḥ | api kṛtadārān etān paśyeyam | apy eṣāṃ putrā bhaveyuḥ | apy etatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim avetyaitat saṃcintayām āsa | aho me mohasyātivistāraḥ ||(ViP_4,2.77|) manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ pūrṇeṣu pūrṇeṣu punar navānām utpattayaḥ santi manorathānām // ViP_4,2.78 padbhyāṃ gatā yauvaninaś ca jātā dāraiś ca saṃyogam itāḥ prasūtāḥ dṛṣṭāḥ sutās tattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā // ViP_4,2.79 drakṣyāmi teṣām api cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ pūrṇe 'pi tatrāpy aparasya janma nivāryate kena manorathasya // ViP_4,2.80 āmṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi // ViP_4,2.81 sa me samādhir jalavāsamitra matsyasya saṅgāt sahasaiva naṣṭaḥ parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā // ViP_4,2.82 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ yad idaṃ prasūtam parigraheṇa kṣitipātmajānāṃ sutair anekair bahulīkṛtaṃ tat // ViP_4,2.83 sutātmajais tattanayaiś ca bhūyo bhūyaś ca teṣāṃ svaparigraheṇa vistāram eṣyaty atiduḥkhahetuḥ parigraho vai mamatānidhānam // ViP_4,2.84 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhir eṣā tapaso 'ntarāyaḥ matsyasya saṅgād abhavac ca yo me sutādirāgo muṣito 'smi tena // ViP_4,2.85 niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ // ViP_4,2.86 ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī // ViP_4,2.87 sarvasya dhātāram acintyarūpam aṇor aṇīyāṃsam atipramāṇam sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum // ViP_4,2.88 tasminn aśeṣaujasi sarvarūpiṇy avyaktavispaṣṭatanāv anante mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāv abhavāya bhūyaḥ // ViP_4,2.89 samastabhūtād amalād anantāt sarveśvarād anyad anādimadhyāt yasmān na kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum // ViP_4,2.90 ity ātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa ||(ViP_4,2.91|) tatrāpy anudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmany agnīn samāropya bhikṣur abhavat ||(ViP_4,2.92|) bhagavaty āsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paravatām acyutapadam ||(ViP_4,2.93|) ity etan māṃdhātur duhitṛsaṃbandhād ākhyātam ||(ViP_4,2.94|) yaś caitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmany asanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati ||(ViP_4,2.95|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturthāṃśe dvitīyo 'dhyāyaḥ ]] ato māṃdhātuḥ putrasaṃtatir abhidhīyate ||(ViP_4,3.1|) ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt ||(ViP_4,3.2|) tasmād dharīto yato 'ṅgiraso hārītāḥ ||(ViP_4,3.3|) rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta ||(ViP_4,3.4|) taiś ca gandharvavīryāvadhūtair urageśvarair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ | bhagavann apy asmākam etebhyo gandharvebhyo bhayam upaśamam eṣyatīti āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māṃdhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmi ||(ViP_4,3.5|) ity ākarṇya bhagavate kṛtapraṇāmāḥ punar nāgalokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayām āsuḥ ||(ViP_4,3.6|) sā cainaṃ rasātalaṃ nītavatī ||(ViP_4,3.7|) rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñ jaghāna | punaś ca svabhavanam ājagāma ||(ViP_4,3.8|) sakalapannagapatayaś ca narmadāyai varaṃ daduḥ | yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti ||(ViP_4,3.9|) atra ca ślokaḥ | narmadāyai namaḥ prātar narmadāyai namo niśi namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ // ViP_4,3.10/ ity uccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati ||(ViP_4,3.11|) purukutsāya ca saṃtativicchedo na bhavato bhaviṣyatīty uragapatayo varaṃ daduḥ ||(ViP_4,3.12|) purukutso narmadāyāṃ trasadasyum ajījanat ||(ViP_4,3.13|) trasadasyutaḥ saṃbhūtas tato 'naraṇyas taṃ rāvaṇo digvijaye nijaghāna | anaraṇyasya pṛṣadaśvaḥ pṛṣadaśvasya haryaśvaḥ putro 'bhavat | tataś ca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ ||(ViP_4,3.20|) tasmāt satyavrato yo 'sau triśaṅkusaṃjñām avāpa | caṇḍālatām upagataś ca ||(ViP_4,3.14|) dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ cāṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha ||(ViP_4,3.15|) parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ ||(ViP_4,3.16|) triśaṅkor hariścandras tasmād rohitāśvas tataś ca harito haritāc cañcuś cañcor vijayasudevau ruruko vijayād rurukasya vṛkaḥ ||(ViP_4,3.17|) tato bāhur yo 'sau haihayatālajaṅghādibhir avajito 'ntarvatnyā mahiṣyā saha vanaṃ viveśa ||(ViP_4,3.18|) tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ ||(ViP_4,3.19|) tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau | sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra ||(ViP_4,3.20|) sā tasya bhāryā citāṃ kṛtvā tam āropyānumaraṇakṛtaniścayābhūt ||(ViP_4,3.21|) athaitām atītānāgatavartamānakālavedī bhagavān aurvaḥ svāśramān nirgatyābravīt | alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati ||(ViP_4,3.22|) maivaṃ maivaṃ sāhasādhyavasāyinī bhavetyukte ca sā tasmād anumaraṇanirbandhād virarāma ||(ViP_4,3.23|) tenaiva bhagavatā svāśramam ānīyata | katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe | tasyaurvo jātakarmādikriyāṃ niṣpādya sagara iti nāma cakāra ||(ViP_4,3.24|) kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayām āsa ||(ViP_4,3.25|) utpannabuddhiś ca mātaram apṛcchat | amba katham atra vayaṃ kva tāto 'smākam ity evamādi pṛcchatas tanmātā sarvam avocat ||(ViP_4,3.26|) tataḥ pitṛrājyaharaṇāmarṣito haihayatālajaṅghādivadhāya pratijñām akarot | prāyaśaś ca haihayāñ jaghāna ||(ViP_4,3.27|) śakayavanakāmbojapāradapahlavā hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ yayuḥ ||(ViP_4,3.28|) athaitān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha | vatsālam ebhir jīvanmṛtakair anumṛtaiḥ ||(ViP_4,3.29|) ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ ||(ViP_4,3.30|) sa tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat yavanān muṇḍitaśiraso 'rdhamuṇḍāñ chakān pralambakeśān pāradān pahlavāṃś ca śmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra ||(ViP_4,3.31|) te ca nijadharmaparityāgād brāhmaṇaiś ca parityaktā mlecchatāṃ yayuḥ ||(ViP_4,3.32|) sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa ||(ViP_4,3.33|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe tṛtīyo 'dhyāyaḥ ]] kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām ||(ViP_4,4.1|) tābhyāṃ cāpatyārtham ārādhita aurvaḥ parameṇa samādhinā varam adāt ||(ViP_4,4.2|) ekā vaṃśadharam ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇi janayiṣyati || yasyā yad abhimataṃ tad icchayā gṛhyatām ity ukte keśinī putram ekaṃ sumatiḥ putrasahasrāṇi ṣaṣṭiṃ vavre ||(ViP_4,4.3|) tatheti ca ṛṣiṇābhihite 'lpair evāhobhiḥ keśinī putram ekam asamañjasaṃ nāma vaṃśadharam asūta | vinatātanayāyās tu sumatyāḥ ṣaṣṭiḥ putrasahasrāṇy abhavan ||(ViP_4,4.4|) tasmād asamañjaso 'ṃśumān nāma kumāro jajñe ||(ViP_4,4.5|) sa tv asamañjā bālyād evāpavṛttaḥ pitā cāsyācintayad ayam atītabālyo buddhimān bhaviṣyatīti ||(ViP_4,4.6|) atha tatrāpi vayasy atīte tac caritam evainaṃ pitā tatyāja ||(ViP_4,4.7|) tāny api ṣaṣṭiḥ kumārasahasrāṇy asamañjasaś caritam anucakruḥ ||(ViP_4,4.8|) tataś cāsamañjasaś caritānukāribhiḥ sāgarair apadhvastayajñādisanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tad artham ūcuḥ ||(ViP_4,4.9|) bhagavann ebhiḥ sagaratanayair asamañjasaś caritam anugamyate | katham evam ebhir anusaradbhir jagad bhaviṣyatīty ārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān alpair eva dinair ete vinaṅkṣyantīty uktavān ||(ViP_4,4.10|) tatrāntare ca sagaro hayamedham ārebhe tatra ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa ||(ViP_4,4.12|) tataś cāśvānveṣaṇāya tanayān yuyoja tatas tattanayāś cāśvakhurapadavīm anusaranto atinirbandhena vasudhātalam ekaiko yojanaṃ yojanam avaneś cakhāna ||(ViP_4,4.13|) pātāle cāśvaṃ paribhramantaṃ tam avanīpatitanayās te dadṛśuḥ ||(ViP_4,4.14|) nātidūrāvasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir anavaratam ūrdhvam adhaś cāśeṣadiśaś codbhāsayamānaṃ kapilarṣim apaśyan ||(ViP_4,4.15|) tataś codyatāyudhā durātmāyam asmadapakārī yajñavighātakartā hayahartā hanyatāṃ hanyatām ity avocan | tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ ||(ViP_4,4.16|) sagaro 'py avagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣikapilatejasā dagdham aṃśumantam asamañjasaḥ putram aśvānayanāya codayām āsa ||(ViP_4,4.17|) sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tathā tuṣṭāva yathainaṃ bhagavān āha gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putrapautraś ca te svargād gaṅgāṃ ānayiṣyatīti ||(ViP_4,4.18|) athāṃśumān api brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ bhagavān prayacchatv iti pratyāha ||(ViP_4,4.19|) taṃ cāha bhagavān uktam evaitan mayā pautras te tridivād gaṅgāṃ bhuvam ānayiṣyatīti | tadambhasā saṃspṛṣṭeṣv asthibhasmasv ete svargam ārokṣyanti | bhagavadviṣṇupādāṅguṣṭhavinirgatasya jalasya hi tanmāhātmyam ||(ViP_4,4.20|) yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃhitam apy apetaprāṇasyāsthicarmasnāyukeśādyutsṛṣṭaṃ śarīrajam yad bhūpatitam śarīriṇaṃ sadyaḥ svargaṃ nayatīty uktaḥ praṇamya ca bhagavate 'śvam ādāya pitāmahayajñam ājagāma ||(ViP_4,4.21|) sagaro 'py aśvam āsādya taṃ yajñaṃ samāpayām āsa ||(ViP_4,4.22|) sāgaraṃ cātmajaprītyā putratve kalpayām āsa ||(ViP_4,4.23|) tasyāṃśumato dilīpaḥ putro 'bhavat ||(ViP_4,4.24|) dilīpasya bhagīratho yo 'sau gaṅgāṃ svargād ihānīya bhāgīrathīsaṃjñāṃ cakāra ||(ViP_4,4.25|) bhagīrathāc chrutas tasyāpi nābhāgas tato 'mbarīṣas tasmāt sindhudvīpaḥ | sindhudvīpād ayutāyus tatputraś ca ṛtuparṇo nalasahāyo 'kṣahṛdayajño 'bhūt ||(ViP_4,4.26|) ṛtuparṇaputraḥ sarvakāmas tattanayaḥ sudāsaḥ sudāsāt saudāso mitrasahanāmā ||(ViP_4,4.27|) sa cāṭavyāṃ mṛgayāṃ gato vyāghradvayam apaśyat ||(ViP_4,4.28|) tābhyāṃ ca tad vanam apamṛgaṃ kṛtaṃ sa caikaṃ tayor bāṇena jaghāna ||(ViP_4,4.29|) mriyamāṇaś cāsāv atibhīṣaṇākṛtir atikarālavadano rākṣaso 'bhavat ||(ViP_4,4.30|) dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma ||(ViP_4,4.31|) kālena gacchatā sa saudāso yajñam ayajat | pariniṣṭhitayajñe cācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama samāṃsaṃ bhojanaṃ deyaṃ tat saṃskriyatāṃ kṣaṇād ihāgamiṣyāmīty uktvā niṣkrāntaḥ ||(ViP_4,4.32|) bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣamāṃsaṃ saṃskṛtya rājñe nyavedayat ||(ViP_4,4.33|) asāv api hiraṇyapātrasthitaṃ māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat | āgatāya ca vasiṣṭhāya niveditavān ||(ViP_4,4.34|) sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhūt | apaśyac ca tan mānuṣamāṃsam | tataś ca krodhakaluṣīkṛtacetā rājānaṃ prati śāpam utsasarja | yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupā buddhir bhaviṣyatīti ||(ViP_4,4.35|) anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayaivābhihitam iti saṃcintya munir api samādhau tasthau ||(ViP_4,4.36|) samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra | nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyatīti ||(ViP_4,4.37|) asāv api tu pragṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavān asmadgurur nārhasy enaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ | sasyāmbudarakṣaṇārthaṃ tac chāpāmbu norvyāṃ na cākāśe cikṣepa tenaiva svapadau siṣeca ||(ViP_4,4.38|) tena krodhāśritenāmbhasā dagdhacchāyau tatpādau kalmāṣatām upagatau | tataḥ sa kalmāṣapādasaṃjñām avāpa ||(ViP_4,4.39|) vasiṣṭhaśāpāc ca ṣaṣṭhe kāle rākṣasabhāvam upetyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat ||(ViP_4,4.40|) ekadā tu kaṃcin munim ṛtukāle bhāryayā saha saṃgataṃ dadarśa | tayoś ca tam atibhīṣaṇaṃ rākṣasam avalokya trāsāt pradhāvitayor dampatyor brāhmaṇaṃ jagrāha ||(ViP_4,4.41|) tataḥ sā brāhmaṇī bahuśas taṃ yācitavatī | prasīdekṣvākukulatilakabhūtas tvaṃ mahārāja mitrasaho na rākṣaso nārhasi strīdharmasukhābhijño mayy akṛtārthāyām imaṃ madbhartāram attum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum iva taṃ brāhmaṇam abhakṣayat ||(ViP_4,4.42|) tataś cātikopasamanvitā brāhmaṇī taṃ rājānaṃ yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ | tasmāt tvam apy antaṃ kāmopabhogapravṛttaḥ prāpsyasīti śaśāpa | agniṃ praviveśa ca ||(ViP_4,4.43|) tatas tasya dvādaśābdaviparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī smārayām āsa ||(ViP_4,4.44|) tataḥ param asau strībhogaṃ tatyāja | vasiṣṭhaś cāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra | yadā ca saptavarṣāṇy asau garbho na jajñe tatas taṃ garbham aśmanā sā devī jaghāna | putraś cājāyata tasya cāśmaka eva nāmābhavat ||(ViP_4,4.45|) aśmakasya mūlako nāma putro 'bhavat | yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti ||(ViP_4,4.46|) mūlakād daśarathas tasmād ilivilas tataś ca viśvasahaḥ | tasmāc ca khaṭvāṅgo dilīpaḥ yo 'sau devāsurāṇāṃ saṃgrāme devair abhyarthito 'surāñ jaghāna | svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha | yady avaśyaṃ varo grāhyas tan mamāyuḥ kathyatām iti | anantaraṃ ca tair uktam ekamuhūrtapramāṇaṃ tavāyur ity ukto 'thāskhalitagatinā vimānena laghimaguṇo martyalokam āgamyedam āha | yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ | na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitam | na ca sakaladevamānuṣapaśuvṛkṣādike 'py 'cyutavyatirekavatī dṛṣṭir mamābhūt | tathā tam eva devaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ity aśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmany ātmānaṃ paramātmani vāsudevākhye yuyoja | tatraiva ca layam avāpa ||(ViP_4,4.47|) atrāpi śrūyate śloko gītaḥ saptarṣibhiḥ purā khaṭvāṅgena samo nānyaḥ kaścid urvyāṃ bhaviṣyati // ViP_4,4.48[1] yena svargād ihāgamya muhūrtaṃ prāpya jīvitam trayo 'bhisaṃdhitā lokā buddhyā dānena caiva hi // ViP_4,4.48[2] khaṭvāṅgād dīrghabāhuḥ putro 'bhavat | tato raghus tasmād apy ajaḥ | ajād daśaratho daśarathasyāpi bhagavān abjanābho jagatsthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpiṇā caturdhā putratvam āyāsīt | rāmo 'pi bāla eva viśvāmitrayajñarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna ||(ViP_4,4.49|) yajñe ca mārīcam iṣupātāhataṃ dūraṃ cikṣepa subāhupramukhāṃś ca kṣayam anayat | darśanamātreṇaivāhalyām apāpāṃ cakāra | janakagṛhe ca māheśvaraṃ cāpam anāyāsenaiva babhañja | sītāṃ ca ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe ||(ViP_4,4.50|) sakalakṣatrakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra ||(ViP_4,4.51|) pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsamaveto vanaṃ viveśa ||(ViP_4,4.52|) virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna ||(ViP_4,4.53|) baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ tadvadhāpahatakalaṅkām apy analapraveśaśuddhām aśeṣadeveśasaṃstūyamānāṃ sītāṃ janakarājatanayām ayodhyām āninye ||(ViP_4,4.54|) viśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyākhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagato dvādaśābdasahasraṃ rājyam akarot ||(ViP_4,4.54*7|) bharato 'pi gandharvaviṣayasādhanāyogragandharvakoṭīs tisro jaghāna | śatrughnenāpy atibalaparākramo madhuputro lavaṇo nāma rākṣaseśvaro nihato madhurā ca niveśitā ||(ViP_4,4.55|) ity evamādiatulabalaparākramair atiduṣṭanibarhaṇair 'śeṣasyāsya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ ||(ViP_4,4.56|) ye 'pi teṣu bhagavadaṃśeṣv anurāgiṇaḥ kosalanagarajanapadās te 'pi tanmanasas tatsalokatām avāpuḥ ||(ViP_4,4.57|) rāmasya tu kuśalavau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkarau bharatasya subāhuśūrasenau śatrughnasya kuśasyātithir atither api niṣadhaḥ putro 'bhavat | niṣadhasyāpi nalas tasya api nabho nabhasaḥ puṇḍarīkaḥ | tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnagus tato rurus tasya ca pāriyātraḥ pāriyātrād dalo dalāc chalas tasyāpy uktha ukthād vajranābhas tasmāc chaṅkhanābhas tato vyutthitāśvas tataś ca viśvasaho jajñe ||(ViP_4,4.58|) hiraṇyanābhas tato mahāyogīśvaro jaiminiśiṣyo yato yājñavalkyo yogam avāpa ||(ViP_4,4.59|) hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasaṃdhis tataḥ sudarśanas tasmād agnivarṇas tataś ca śīghragas tasyāpi maruḥ putro 'bhūt yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritas tiṣṭhati | āgāmiyuge sūryavaṃśakṣatrapravartayitā bhaviṣyati | prasuśrutas tasyātmajas tasyāpi susaṃdhis tataś cāpy amarṣas tasya ca mahasvāṃs tataś ca viśrutavāṃs tato bṛhadbalo yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata ||(ViP_4,4.60|) ete hīkṣvākubhūpālāḥ prādhānyena mayeritāḥ eteṣāṃ caritaṃ śṛṇvan sarvapāpaiḥ pramucyate // ViP_4,4.61 [[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturtho 'dhyāyaḥ ]] ikṣvākutanayo yo 'sau nimir nāmā sa tu sahasrasaṃvatsaraṃ satram ārebhe vasiṣṭhaṃ ca hotāraṃ varayām āsa ||(ViP_4,5.1|) tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśataṃ yāgārthaṃ prathamataraṃ vṛtas tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvig bhaviṣyāmīty ukte sa pṛthivīpatir na kiṃcid uktavān ||(ViP_4,5.2|) vasiṣṭho 'py anena samanvicchitam ity amarapater yāgam akarot ||(ViP_4,5.3|) so 'pi tatkālam evānyair gautamādibhir yāgam akārayat | samāpte cāmarapater yāge tvarāvān vasiṣṭho nimeḥ karma kariṣyāmīty ājagāma | tatkarmakartṛtvaṃ ca tatra gautamasya dṛṣṭvātha svapate tasmai rājñe mām apratyākhyāyaitad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau ||(ViP_4,5.4|) pratibuddhaś cāsāv avanipatir api prāha | yasmān mām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruś cakāra tasmāt tasyāpi dehaḥ patito bhaviṣyatīti pratiśāpaṃ dattvā deham atyajat ||(ViP_4,5.5|) tasmāc chāpāc ca mitrāvaruṇayos tejasi vasiṣṭhatejaḥ praviṣṭam | urvaśīdarśanād udbhūtabījaprapātayos sakāśād vasiṣṭho deham aparaṃ lebhe ||(ViP_4,5.6|) nimer api taccharīram atimanoharatailagandhādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyomṛtam iva tasthau | yajñasamāptau bhāgagrahaṇāyāgatān devān v devān āgatān ṛtvija ūcuḥ | yajamānāya varo dīyatām iti devaiś ca chandito 'sau nimir āha ||(ViP_4,5.7|) bhagavanto 'khilasaṃsāraduḥkhasaṃghātasya chettāro na hy etāvaj jagaty anyad duḥkham asti yac charīrātmanor viyoge bhavati | tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ity evam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ ||(ViP_4,5.8|) tato bhūtāny unmeṣanimeṣaṃ cakruḥ | aputrasya tasya bhūbhujaḥ śarīram arājakabhīravas te munayo 'raṇyā mamanthuḥ ||(ViP_4,5.9|) tatra ca kumāro jajñe jananāj janakasaṃjñāṃ cāvāpa ||(ViP_4,5.10|) abhūd videho 'sya piteti vaideho mathanān mithir abhūt | tasyodāvasuḥ putro 'bhavat | udāvasor nandivardhanas tataḥ suketuḥ tasmāc ca devarātas tataś ca bṛhadukthas tasya ca mahāvīryas tasyāpi satyadhṛtis dhṛtiḥ tataś ca dhṛṣṭaketur ajāyata dhṛṣṭaketor haryaśvas tasya ca marur maroḥ pratibandhakas tasmāt kṛtarathas tasmāt kṛtis tasya vibudhaḥ tasyāpi mahādhṛtis tataś ca kṛtirātas tato mahāromā | tasya suvarṇaromā tasyāpi hrasvaromā tataḥ sīradhvajo 'bhūt | tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā | sīradhvajasya bhrātā sāṃkāśyādhipatiḥ kuśadhvajanāmā | sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya śucis tasmād ūrjavaho putro jajñe ||(ViP_4,5.11|) tasyāpi śatadhvajaḥ tataḥ kuṇiḥ kuṇer añjanas tatputra ṛtujit tato 'riṣṭanemis tasmāc chrutāyuḥ śrutāyuṣaḥ supārvas tasmāt saṃjayas tataḥ kṣemāris tasmād anenās tasmād mīnarathas tasya satyarathas tasya sātyarathiḥ sātyarather upagus tasmāc chāśvatas tasmāt sudhanvā tasyāpi subhāṣaḥ tataḥ suśrutas tasmāj jayo jayaputro vijayas tasya ca ṛto nāma suśrutaḥ tasmāt suśrutāj jayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayas tato vītahavyas tasmād dhṛtir dhṛter bahulāśvas tasya putraḥ kṛtiḥ kṛtau saṃtiṣṭate 'yaṃ janakavaṃśaḥ ||(ViP_4,5.12|) ity ete maithilāḥ prācuryeṇa teṣām ātmavidyāśrayiṇo bhūpālā bhaviṣyantīti ||(ViP_4,5.13|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe pañcamo 'dhyāyaḥ ]] sūryasya bhagavan vaṃśaḥ kathito bhavatā mama somasya vaṃśe tv akhilāñ śrotum icchāmi pārthivān // ViP_4,6.1 kīrtyate sthirakīrtīnāṃ yeṣām adyāpi saṃtatiḥ prasādasumukhas tan me brahmann ākhyātum arhasi // ViP_4,6.2 śrūyatāṃ muniśārdūla vaṃśaḥ prathitatejasaḥ | somasyānukramāt khyātā yatrorvīpatayo 'bhavan ||(ViP_4,6.3|) ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ | tam ahaṃ kathayāmi śrūyatām ||(ViP_4,6.4|) akhilajagatsraṣṭur bhagavannārāyaṇanābhisarojinīsamudbhavābjayoner brahmaṇaḥ putro 'trir atreḥ somaḥ ||(ViP_4,6.5|) taṃ ca bhagavān abjayonir aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat ||(ViP_4,6.6|) sa ca rājasūyam akarot | tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa ||(ViP_4,6.7|) madāvalepāc cāsau sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra ||(ViP_4,6.8|) bahuśas tu bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācyamāno 'pi na mumoca ||(ViP_4,6.9|) tasya ca bṛhaspatidveṣād uśanā pārṣṇigrāho 'bhavat ||(ViP_4,6.10|) aṅgiraḥ sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sahāyyam akarot ||(ViP_4,6.11|) yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ | bṛhaspater api sakaladevasainyasahāyaḥ śakro 'bhavat ||(ViP_4,6.12|) evaṃ ca tayor atīvograḥ saṃgrāmas tārānimittas tārakāmayo nāmābhavat | tataḥ samastaśastrāṇy asureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ ||(ViP_4,6.13|) evaṃ ca devāsurāhavakṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma ||(ViP_4,6.14|) tataś ca bhagavān apy uśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adadāt | tāṃ cāntaḥprasavām avalokya bṛhaspatir āha ||(ViP_4,6.15|) naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam atidhārṣṭyeneti ||(ViP_4,6.16|) sā ca tenaivam uktātipativratā bhartṛvacanāt tam īṣikāstambe garbham utsasarja ||(ViP_4,6.17|) sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsy ācikṣepa ||(ViP_4,6.18|) bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ ||(ViP_4,6.19|) satyaṃ kathayāsmākam atisubhage kasyāyam ātmajaḥ somasyātha bṛhaspateḥ putraḥ | ityuktāpi sā tārā hriyā na kiṃcid uvāca | bahuśo 'py abhihitā yadāsau devebhyo nācacakṣe tataś ca sa kumāras tāṃ śaptum udyataḥ prāha ca | duṣṭe kasmān mama tātaṃ nākhyāsi | adyaiva te 'līkalajjāvatyās tathā śāstim ayam ahaṃ karomi yathā naivam anyāpy atimantharavacanā bhaviṣyatīti atha bhagavān pitāmahas taṃ kumāraṃ saṃnivārya svayam apṛcchat tārām | kathaya vatse kasyāyam ātmajaḥ somasya atha bṛhaspater ity uktā lajjājaḍam āha somasyeti ||(ViP_4,6.21|) tataḥ sphuraducchvasitāmalakapolakāntir bhagavān uḍupatis tam āliṅgya kumāraṃ sādhu sādhu vatsa prājño 'sīti budha iti nāma cakre ||(ViP_4,6.22|) sa cākhyātam evaitad yathelāyām ātmajapurūravasam utpādayām āsa | purūravās tv atidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpiṇaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa ||(ViP_4,6.23|) dṛṣṭamātre ca yasminn apahāya mānam aśeṣasvargābhilāṣam apāsya tanmanaskā bhūtvā tam evopatasthe ||(ViP_4,6.24|) so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva ||(ViP_4,6.25|) ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyatprayojanam abhūt ||(ViP_4,6.26|) rājā tu prāgalbhyāt tām āha ||(ViP_4,6.27|) subhru tvām aham atikāmo 'smi | prasīdānurāgam udvahety uktā lajjāvakhaṇḍitam urvaśī prāha ||(ViP_4,6.28|) bhavatv evaṃ yadi me samayaparipālanaṃ bhavān karoti ||(ViP_4,6.29|) ākhyāhi me samayam ity atha pṛṣṭā punar abravīt | śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam | bhavāṃś ca mayā nagno na draṣṭavyaḥ | ghṛtamātraṃ ca mamāhāra ity evam eveti bhūpatir āha | tayā ca sahāvanīpatir alakāyāṃ caitrarathādivaneṣv amalapadmaṣaṇḍeṣu saraḥsv abhiramamāṇa ekaṣaṣṭivarṣāṇy anudinapravardhamānapramodo 'nayat ||(ViP_4,6.30|) urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra ||(ViP_4,6.31|) vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat ||(ViP_4,6.32|) tataś corvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra ||(ViP_4,6.33|) tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot | āha ca mamānāthāyāḥ putraḥ kenāpy'pahriyate kaṃ śaraṇam upayāmīty v iti ākarṇya rājā nagnaṃ māṃ devī drakṣyatīti na yayau | athānyam apy uraṇakam ādāya gandharvā yayuḥ | tasyāpy apahriyamāṇasyaśabdam ākarṇya'kāśe punar apy anāthāsmy aham abhartṛkā kupuruṣāśrayety ārtarāviṇī babhūva ||(ViP_4,6.34|) rājāpy amarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat ||(ViP_4,6.35|) tāvac ca gandharvair atīvojjvalā vidyuj janitā | tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā ||(ViP_4,6.36|) parityajya tāv uraṇakau gandharvāḥ suralokam upagatāḥ ||(ViP_4,6.37|) rājāpi ca tau meṣāv ādāya hṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa ||(ViP_4,6.38|) tāṃ cāpaśyann apagatāmbara evonmattarūpo babhrāma | kurukṣetre cāmbhojasarasy anyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa | tataś conmattarūpo jāye he tiṣṭha manasi ghore tiṣṭha vacasīty anekaprakāraṃ sūktam avocat ||(ViP_4,6.39|) āha corvaśī | mahārājālam anenāvivekaceṣṭitenāntarvatny aham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyatīty ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma ||(ViP_4,6.40|) tāsāṃ cāpsarasām urvaśī kathayām āsa | ayaṃ sa puruṣotkarṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣitety evam uktās tām apsarasa ūcuḥ | sādhu sādhv asya rūpam anena sahāsmākam api sarvakālam abhirantuṃ spṛhā bhavet | ity abde ca pūrṇe sa rājā tatrājagāma | kumāraṃ cāyuṣam asmai tadorvaśī dadau ||(ViP_4,6.41|) ekāṃ ca niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa ||(ViP_4,6.42|) uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttā vriyatāṃ vara iti ||(ViP_4,6.43|) āha rājā | vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo nānyad asmākam urvaśīsālokyād aprāpyam asti | tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmi ||(ViP_4,6.44|) ity ukte gandharvā rājñe 'gnisthālīṃ daduḥ ||(ViP_4,6.45|) ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethās tato 'vaśyam abhilaṣitam avāpsyasīty uktas tām agnisthālīm ādāyājagāma antar aṭavyām acintayad aho me 'timūḍhatā yad agnisthalī mayānītā norvaśīti | athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ cājagāma ||(ViP_4,6.46|) vyatītārdharātrasamaye vinidraś cācintayat | mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā | tad ahaṃ tatra tadāharaṇāya yāsyāmīty utthāya tatrāpy upagato nāgnisthālīm apaśyat | śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat | mayātra sthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt | tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīty evam eva svapuram upagato 'raṇiṃ cakāra ||(ViP_4,6.47|) tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat | paṭhataś cākṣarasaṃkhyāny evāṅgulāny araṇy abhavat | tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva urvaśīsālokyaṃ ca phalam abhisaṃhitavān ||(ViP_4,6.48|) tenaivāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā saha viyogaṃ nāvāpa ||(ViP_4,6.49|) eko 'gnir ādāv abhavad ailena tv atra manvantare tredhā pravartita iti ||(ViP_4,6.50|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]] tasyāpy āyur dhīmān amāvasur viśvāvasuḥ śatāyur śrutāyuḥ saṃjñāḥ ṣaḍ abhavan putrāḥ ||(ViP_4,7.1|) amāvasor bhīmo nāma putro 'bhavat ||(ViP_4,7.2|) bhīmasya kāñcanaḥ kāñcanāt suhotras tasyāpi jahnuḥ | yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam ālokya krodhasaṃraktanayano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilām eva gaṅgām apibat ||(ViP_4,7.3|) athainaṃ devarṣayaḥ prasādayām āsuḥ | duhitṛtve cāsya gaṅgām anayan ||(ViP_4,7.4|) jahnoś ca sumantur nāma putro 'bhavat | tasyāpy ajakas tato balākāśvas tasmāt kuśaḥ kuśasya kuśāmbakuśanābhāmūrtarayāmāvasavaś catvāraḥ putrā babhūvuḥ ||(ViP_4,7.5|) teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra | taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyavīrya ity ātmanaivāsyendraḥ putratvam agacchat ||(ViP_4,7.6|) gādhir nāma sa kauśiko 'bhavat | gādhiś ca satyavatīṃ kanyām ajanayat | tāṃ ca bhārgava ṛcīko vavre ||(ViP_4,7.7|) gādhir apy atiroṣaṇāyātivṛddhāya ca brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata ||(ViP_4,7.8|) tenāpy ṛṣ.iṇā varuṇasakāśād upalabhyāśvatīrthotpannaṃ tādṛgaśvasahasraṃ dattam | tatas tām ṛcīkaḥ kanyām upayeme | ṛcīkaś ca tasyāś carum apatyārthaṃ cakāra ||(ViP_4,7.9|) tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayām āsa ||(ViP_4,7.10|) eṣa carur bhavatyāyam aparas tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma ||(ViP_4,7.11|) upayogakāle ca tāṃ mātā satyavatīm āha | putri sarva evātmaputram atiguṇaṃ samabhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavati || ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum ||(ViP_4,7.12|) matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpad ity uktvā sā svacaruṃ mātre dattavatī ||(ViP_4,7.13|) atha vanād apy āgamya satyavatīm ṛṣir apaśyat ||(ViP_4,7.14|) āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam | atiraudraṃ te vapur ālakṣyate | nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat ||(ViP_4,7.15|) mayā hi tatra carau sakalaiva śauryavīryabalasaṃpad āropitā | tvadīye carāv apy akhilaśāntijñānatitikṣādikī brāhmaṇasaṃpat | etac ca viparītaṃ kurvantyās tavātiraudrāstradhāraṇamāraṇaniṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyaty asyā | copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha ||(ViP_4,7.16|) praṇipatya cainam āha | bhagavan mayaitad ajñānād anuṣṭhitam | prasādaṃ me kuru | maivaṃvidhaḥ putro bhavatu | kāmam evaṃvidhaḥ pautro bhavatv ity ukto munir apy āhaivam astv iti ||(ViP_4,7.17|) anantaraṃ ca sā jamadagnim ajījanat | tanmātā ca viśvāmitraṃ janayām āsa | satyavatī ca kauśikī nāma nady abhavat | jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme | tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat ||(ViP_4,7.18|) viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ | tataś ca devarātanāmābhavat | tataś cānye madhucchandajayakṛtadevāṣṭakakacchapahārītakākhyā viśvāmitraputrā babhūvuḥ ||(ViP_4,7.19|) teṣāṃ ca bahūni kauśikagotrāṇy ṛṣyantareṣu vaivāhyāni bhavantīti ||(ViP_4,7.20|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe saptamo 'dhyāyaḥ ]] purūravaso jyeṣṭhaputro yas tv āyurnāmā sa rāhor duhitaram upayeme ||(ViP_4,8.1|) tasyāṃ sa pañca putrān utpādayām āsa | nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt | kṣatravṛddhāt suhotraḥ putro 'bhavat ||(ViP_4,8.2|) kāśyaleśagṛtsamadās tasya putrās trayo 'bhavan | gṛtsamadasya śaunakaś cāturvarṇyapravartayitābhūt ||(ViP_4,8.3|) kāśyasya kāśīrājas tato dīrghatamāḥ putro 'bhavat | dhanvantaris tu dīrghatamaso 'bhavat | sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavid bhagavatā nārāyaṇena cātītasaṃbhūtāv asmai varo dattaḥ ||(ViP_4,8.4|) kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāk ca bhaviṣyasīti abhihitaḥ ||(ViP_4,8.5|) tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ | tasyāpi divodāsas tataḥ pratardanaḥ | sa ca bhadraśreṇyavaṃśavināśād aśeṣāḥ śatravo 'nena jitā iti śatrujid abhavat ||(ViP_4,8.6|) tena ca prītimatātmaputro vatsa vatsety abhihitas tato vatso sāv 'bhavat | satyaparatayā ṛtadhvajasaṃjñām avāpa | punaś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ ||(ViP_4,8.7|) tasya ca vatsasya putro 'larko nāmābhavat | yasyāyam adyāpi śloko gīyate | ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca alarkād aparo nānyo bubhuje medinīṃ yuvā // ViP_4,8.8 tasyāpy alarkasya sannatir nāmātmajo 'bhavat | tataḥ sunīthas tasya suketus tato dharmaketuḥ | tataḥ satyaketus tasmād vibhus tattanayaḥ suvibhus tataś ca sukumāras tasyāpi dṛṣṭaketuḥ | tataś ca vainahotras tataś ca bhargo bhārgasya bhārgabhūmiḥ | tataś cāturvarṇyapravṛttiḥ ity ete kāśayo bhūpatayaḥ kathitāḥ | rajes tu saṃtatiḥ śrūyatām iti ||(ViP_4,8.9|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭamo 'dhyāyaḥ]] rajeḥ pañca putraśatāny atulavīryasārāṇy āsan ||(ViP_4,9.1|) devāsurasaṃgrāmārambhe parasparavadhepsavo devāś cāsurāś ca brahmāṇam papracchuḥ ||(ViP_4,9.2|) bhagavann asmākam atra virodhe kataraḥ pakṣo jetā bhaviṣyatīti ||(ViP_4,9.3|) athāha bhagavān yeṣām arthe rajir āttāyudho yotsyatīti | atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha | yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihito na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham ayam udyama ity uktvā gateṣv asureṣu devair apy asāv avanīpatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam ||(ViP_4,9.4|) rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣam asurabalaṃ niṣūditam ||(ViP_4,9.5|) avajitārātipakṣaś cendro rajicaraṇayugalam ātmaśirasā nipīḍyāha | bhayatrāṇadānād asmatpitā bavān aśeṣalokānām uttamo bhavān yasyāhaṃ putras trilokendraḥ ||(ViP_4,9.6|) sa cāpi rājā prahasyāha | evam evāstv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma ||(ViP_4,9.7|) śatakratur apīndratvaṃ cakāra ||(ViP_4,9.8|) svaryāte tu rajau nāradarṣicoditā rajisutāḥ śatakratum ātmapitṛputraṃ ācārād rājyaṃ yācitavantaḥ ||(ViP_4,9.9|) apradāne cāvajityendram atibalinaḥ svayam indratvaṃ cakruḥ ||(ViP_4,9.10|) tataś ca bahutithe kāle vyatīte bṛhaspatim ekānte dṛṣṭvāpahṛtatrailokyayajñabhāgaḥ śatakratur uvāca ||(ViP_4,9.11|) badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca | yady evaṃ pūrvam eva tvayāhaṃ coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam iti | svalpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinābhicārikaṃ buddhimohāya śakrasya ca tejobhivṛddhaye juhāva | te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ ||(ViP_4,9.12|) tataś ca tān apetadharmācārān indro jaghāna | purohitāpyāyitatejāś ca tridivam ākramat | etad indrasya svapadacyāvanārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti ||(ViP_4,9.13|) rambhas tv anapatyo 'bhavat | kṣatravṛddhasutaḥ pratikṣatras ||(ViP_4,9.25|) tatputraḥ saṃjayas tasyāpi jayas tataś ca vijayas tasmāc ca jajñe kṛtaḥ | tasya harṣavardhano harṣavardhanasutaḥ sahadevas tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtis tatputraḥ kṣatradharmā ity ete kṣatravṛddhasyāto nahuṣavaṃśaṃ pravakṣyāmīti ||(ViP_4,9.14|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe navamo 'dhyāyaḥ ]] yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ ||(ViP_4,10.1|) yatis tu rājyaṃ naicchat | yayātis tu bhūbhṛd abhavat ||(ViP_4,10.2|) uśanasaś ca duhitaraṃ devayānīṃ śarmiṣṭhāṃ ca vārṣaparvaṇīm upayeme | atrānuvaṃśaśloko bhavati ||(ViP_4,10.3|) yaduṃ ca turvasuṃ caiva devayānī vyajāyata | druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī ||(ViP_4,10.4|) kāvyaśāpāc cākālenaiva yayātir jarām avāpa ||(ViP_4,10.5|) prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaputraṃ yadum uvāca ||(ViP_4,10.6|) tvanmātāmahaśāpād iyam akālenaiva jarā mām upasthitā | tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmy ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi | nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa naicchat tāṃ jarām ādātum | taṃ cāpi pitā śaśāpa | tvatprasūtir na rājyārhā bhaviṣyatīti ||(ViP_4,10.7|) anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayām āsa | tair apy ekaikaśyena pratyākhyātas tāñ chaśāpa ||(ViP_4,10.8|) atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha | sa cātipravaṇamatiḥ praṇamya pitaraṃ sabahumānaṃ mahān prasādo 'yam asmākam ity udāram abhidhāya jarāṃ pratijagrāha | svakīyaṃ ca yauvanaṃ pitre dadau ||(ViP_4,10.9|) so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra | samyak ca prajāpālanam akarot ||(ViP_4,10.10) viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antam avāpsyāmīty anudinaṃ tanmanasko babhūva ||(ViP_4,10.11) anudinaṃ copabhogataḥ kāmān atīvābhiramyān mene ||(ViP_4,10.12|) tataś caivam agāyata | na jātu kāmaḥ kāmānām upabhogena śāmyati haviṣā kṛṣṇavartmeva bhūya evābhivardhate // ViP_4,10.13 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet // ViP_4,10.14 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ // ViP_4,10.15 yā dustyajā durmatibhir yā na jīryati jīryataḥ tāṃ tṛṣṇāṃ saṃtyajet prājñaḥ sukhenaivābhipūryate // ViP_4,10.16 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ // ViP_4,10.17 pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate // ViP_4,10.18 tasmād etām ahaṃ tyaktvā brahmaṇy ādhāya mānasam nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha // ViP_4,10.19 pūroḥ sakāśād ādāya jarāṃ dattvā ca yauvanam rājye 'bhiṣicya pūruṃ ca prayayau tapase vanam // ViP_4,10.20 diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum // ViP_4,10.21 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān sarvapṛthvīpatiṃ pūruṃ so 'bhiṣicya yayau vanam // ViP_4,10.22 [[iti śrīviṣṇupurāṇe caturthe 'ṃśe daśamo 'dhyāyaḥ ]] ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi | yatrāśeṣalokanivāsimanuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavarudravasvaśvi maruddevarṣidvijarṣimumukṣibhir dharmārthakāmamokṣārthibhis tattatphalalābhāya sadābhiṣṭutāparicchedyamāhātmyenāṃśena bhagavān anādinidhano viṣṇur avatatāra ||(ViP_4,11.1|) atra ca ślokaḥ | yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate | yatrāvatīrṇaṃ viṣṇvākhyaṃ paraṃ brahma nirākṛti ||(ViP_4,11.2|) sahasrajitkroṣṭunalaraghusaṃjñāś catvāro yaduputrā babhūvuḥ | sahasrajitputraḥ śatajit | tasya haihayahehayaveṇuhayās trayaḥ putrā babhūvuḥ | haihayaputro dharmas tasyāpi dharmanetras tataḥ kuntiḥ kunteḥ sāhaṃjit | tattanayo mahiṣmān ||(ViP_4,11.3|) tasmād bhadraśreṇyas tato durdamas tasmād dhanakaḥ | dhanakasya kṛtavīryakṛtāgnikṛtadharmakṛtaujasaś catvāraḥ putrāḥ | kṛtavīryād arjunaḥ saptadvīpapatir bāhusahasrī jajñe | yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ dharmeṇa pṛthivījayaṃ dharmataś cānupālanam arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃl lebhe ca ||(ViP_4,11.4|) teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā | daśa yajñasahasrāṇy asāv ayajat ||(ViP_4,11.5|) tasya ca śloko 'dyāpi gīyate | na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ yajñair dānais tapobhir vā praśrayeṇa śrutena ca // ViP_4,11.6 anaṣṭadravyatā ca tasya rājye 'bhavat | evaṃ pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot ||(ViP_4,11.7|) māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ ||(ViP_4,11.8|) yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ | tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ | śūraśūrasenavṛṣaṇamadhujayadhvajasaṃjñāḥ ||(ViP_4,11.9|) jayadhvajāt tālajaṅghaḥ putro 'bhavat | tālajaṅghasya tālajaṅghākhyaṃ putraśatam āsīt | yeṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ | bharatād vṛṣasujātau ca | vṛṣasya putro madhur abhavat | tasyāpi vṛṣṇipramukhaṃ putraśatam āsīt | yato vṛṣṇisaṃjñām etad gotram avāpa ||(ViP_4,11.10|) madhusaṃjñāhetuś ca madhur abhavat | yādavāś ca yadunāmopalakṣaṇāt ||(ViP_4,11.11|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekādaśo 'dhyāyaḥ ]] kroṣṭoś ca yaduputrasyātmajo vṛjinīvān | tataś ca svāhis tato ruṣaṅkuḥ | ruṣaṅkoś citrarathaḥ | tattanayaḥ śaśabinduś caturdaśamahāratnaś cakravarty abhavat | tasya ca śatasahasraṃ patnīnām abhavat | daśalakṣasaṃkhyāś ca putrāḥ ||(ViP_4,12.1|) teṣāṃ ca pṛthuyaśāḥ pṛthukarmā pṛthujayaḥ pṛthukīrtiḥ pṛthudānaḥ pṛthuśravāś ca ṣaṭ putrāḥ pradhānāḥ ||(ViP_4,12.2|) pṛthuśravasaś ca putras tamaḥ | tasmād uśanā yo vājimedhānāṃ śatam ājahāra | tasya ca śitapur nāma putro 'bhūt | tasyāpi rukmakavacaḥ | tataḥ parāvṛt parāvṛto rukmeṣupṛthujyāmaghapālitaharitasaṃjñās tasya pañcātmajā babhūvuḥ ||(ViP_4,12.3|) atrāpy ayam adyāpi jyāmaghasya śloko gīyate | bhāryāvaśyās tu ye kecid bhaviṣyanty atha vā mṛtāḥ teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaibyāpatir abhūn nṛpaḥ // ViP_4,12.4 aputrā tasya sā patnī śaibyā nāma tathāpy asau apatyakāmo 'pi bhayān nānyāṃ bhāryām avindata // ViP_4,12.5 sa tv ekadā atiprabhūtagajaturagarathasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evārāticakram ajayat | tac cāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pravidrutam ||(ViP_4,12.6|) tasmiṃś ca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi tātāmba bhrātar ity ākulavilāpavidhuraṃ rājakanyāratnam adrākṣīt ||(ViP_4,12.7|) taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat | sādhv idaṃ mamāpatyavirahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam | tad etat udvahāmy athaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi ||(ViP_4,12.8|) tayaiva devyā śaibyayāham anujñātaḥ samudvakṣyāmīty athaināṃ ratham āropya svanagaram agacchat ||(ViP_4,12.9|) vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasamavetā śaibyā draṣṭum adhiṣṭhānadvāram āgatā ||(ViP_4,12.10|) sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat | aticapalacittātra syandane keyam āropitety asāv apy anālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti ||(ViP_4,12.11|) athainaṃ śaibyovāca | nāhaṃ prasūtā putreṇa nānyā patny abhavat tava snuṣāsaṃbandhatā hy eṣā katamena sutena te // ViP_4,12.12 ity ātmerṣyākopakaluṣitavacanamuṣitavivekatayā duruktaparihārārtham idam avanīpatir āha | yas te janiṣyaty ātmajas tasyeyam anāgata eva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha praviveśa ca rājñā sahādhiṣṭhānam ||(ViP_4,12.13|) anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmālāpaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa ||(ViP_4,12.14|) kālena ca kumāram ajījanat | tasya ca vidarbha iti pitā nāma cakre | sa ca tāṃ snuṣām upayeme ||(ViP_4,12.15|) tasyāṃ cāsau krathakaiśikasaṃjñau putrāv ajanayat | punas tṛtīyaṃ romapādasaṃjñaṃ kumāram ajījanat | romapādād babhruḥ babhroḥ putro dhṛtiḥ | dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhūd yasya saṃtatau caidyā bhūpālāḥ | krathasya snuṣāputrasya kuntir abhavat ||(ViP_4,12.16|) kunter vṛṣṇir vṛṣṇer nirvṛtiḥ | nirvṛter daśārhas tataś ca vyomaḥ | tasmād api jīmūtas tato vikṛtis tataś ca bhīmarathaḥ | tasmān navarathas tasyāpi daśarathas tataś ca śakunis tattanayaḥ karambhiḥ karambher devarāto 'bhavat | tasyāpi devakṣatro devakṣatrān madhur madhor anavaratho 'navarathāt kuruvatsas tataś cānurathaḥ tataḥ puruhotro jajñe | tataś cāṃśus tataś ca satvataḥ satvatād ete sātvatāḥ ity etāṃ jyāmaghasaṃtatiṃ samyag chraddhāsamanvitaḥ śrutvā sarvapāpaiḥ pramucyate ||(ViP_4,12.17|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe dvādaśo 'dhyāyaḥ ]] bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇi saṃjñāḥ satvatasya putrā babhūvuḥ ||(ViP_4,13.1|) bhajamānasya nimikṛkaṇavṛṣṇayas tathānye tadvaimātrāḥ śatajitsahasrajidayutajitsaṃjñāḥ devāvṛdhasyāpi babhruḥ putro 'bhūt | tayoś cāyaṃ śloko gīyate | yathaiva śṛṇumo dūrāt saṃpaśyāmas tathāntikāt | babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ ||(ViP_4,13.3|) puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca | ye 'mṛtatvam anuprāptā babhror devāvṛdhād api ||(ViP_4,13.4|) mahābhojas tv atidharmātmā tasyānvaye bhojā mārtikāvatā babhūvuḥ ||(ViP_4,13.5|) vṛṣṇeḥ sumitro yudhājic ca putrāv abhūtām | tataś cānamitraśinī tathānamitrān nighno nighnasya prasenasatrājitau | tasya satrājitasya bhagavān ādityaḥ sakhābhavat | ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājitas tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasya tasthau | aspaṣṭamūrtidharaṃ cainam ālokya satrājitaḥ sūryam āha | yathaiva vyomni vahnipiṇḍopamam aham apaśyaṃ tathaivādyāgrato gatam apy atra na kiṃcid bhagavatā prasādīkṛtaṃ viśeṣam upalakṣayāmi || ityevam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakanāmā mahāmaṇir avatāryaikānte nyastaḥ ||(ViP_4,13.6|) tatas tam ātāmrojjvalahrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt | kṛtapraṇipātastavādikaṃ ca satrājitam āha | bhagavān varam asmatto 'bhimataṃ vṛṇīṣveti | sa ca tad eva maṇiratnam ayācata | sa cāpi tasmai tad dattvā viyati svadhiṣṇyam āruroha ||(ViP_4,13.7|) satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa ||(ViP_4,13.8|) dvārakāvāsijanapadas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha | bhagavan bhagavantam ayaṃ nūnaṃ draṣṭum āyāty āditya ity ākarṇya prahasya ca tān āha | bhagavān nāyam ādityaḥ satrājito yam ādityadattaṃ syamanatakākhyaṃ mahāmaṇiṃ bibhrad atropayāti | tad enaṃ visrabdhāḥ paśyata ity uktās te yayuḥ | sa ca taṃ syamantakākhyaṃ mahāmaṇim ātmaniveśane cakre ||(ViP_4,13.9|) pratidinaṃ ca tan maṇiratnapravaram aṣṭau kanakabhārān sravati | tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnitoyadurbhikṣādibhayaṃ na bhavati ||(ViP_4,13.10|) acyuto 'pi tad ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre | gotrabhedabhayāc chakto 'pi na jahāra ||(ViP_4,13.11|) satrājito apy acyuto mām etad yācayiṣyatīty avagataratnalobhaḥ svabhrātre prasenāya tad ratnam dattavān | tac ca śucinā dhriyamāṇam aśeṣam eva suvarṇasrāvādikaṃ guṇam utpādayati | anyathā ya enaṃ dhārayati tam eva hantīty | asāv api prasenaḥ syamantakena kaṇṭhāsaktenāśvam āruhyāṭavyāṃ mṛgayām agacchat | tatra ca siṃhād vadham avāpa | sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum udyata ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca | jāmbavān apy amalaṃ tan maṇiratnam ādāya svabilaṃ praviveśa | sukumārasaṃjñāya ca bālakāya krīḍanakam akarot ||(ViP_4,13.12|) anāgacchati ca tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān | na ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇākarṇy'kathayat ||(ViP_4,13.13|) viditalokāpavādavṛttāntaś ca bhagavān yadusainyaparivāraḥ prasenāśvapadavīm anusasāra | dadarśa cāśvasametaṃ prasenaṃ nihataṃ siṃhenākhilajanapadamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra ||(ViP_4,13.14|) ṛkṣavinihataṃ ca siṃham apy alpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padāny anuyayau | giritaṭe ca sakalam eva yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa | ardhapraviṣṭaś ca dhātryāḥ sukumārakam ullāpayantyā vāṇīṃ śuśrāva | siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ | sukumāraka mā rodīs tava hy eṣa syamantakaḥ ||(ViP_4,13.15|) ity ākarṇyalabdhasyamantakodantaḥ praviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa ||(ViP_4,13.16|) taṃ ca syamantakābhilāṣicakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra ||(ViP_4,13.17|) tadārtanādaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma | tayoś ca parasparam yudhyator dvayor yuddham ekaviṃśatidināny abhavat | te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ | aniṣkramamāṇe ca madhuripāv asāv avaśyam atra bile 'tyantaṃ nāśam āpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhavatīti kṛtādhyavasāyā dvārakām āgatya hataḥ kṛṣṇa iti kathayām āsuḥ ||(ViP_4,13.18|) tadbāndhavāś ca tatkālocitam akhilam uparatakriyākalāpaṃ cakruḥ | tatrāsya yuddhyamānasyātiśraddhādattaviśiṣṭapātropayuktānnatoyādinā kṛṣṇasya balaprāṇapuṣṭir abhūt ||(ViP_4,13.19|) itarasyānudinam atigurupuruṣabhidyamānasyātiniṣṭhuraprahārapīḍitākhilāvayavasya nirāhāratayā balahāniḥ | nirjitaś ca bhagavatā jāmbavān praṇipatyāha v vyājahāra | asurasurayakṣagandharvarākṣasādibhir apy akhilair bhagavān na jetuṃ śakyaḥ | kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhaiḥ | avaśyaṃ bhagavato 'smatsvāmino nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvatāram ācacakṣe | prītyābhyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra ||(ViP_4,13.20|) sa ca praṇipatyainaṃ punar api prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgamanārghyabhūtāṃ grāhayām āsa ||(ViP_4,13.21|) syamantakamaṇim apy asau praṇipatya tasmai pradadau | acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha ||(ViP_4,13.22|) saha jāmbavatyā sa dvārakām ājagāma | bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat | ānakadundubhiṃ ca diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayām āsuḥ | bhagavān api yathānubhūtam aśeṣayādavasamāje yathāvad ācacakṣe | syamantakaṃ ca satrājitāya dattvā mithyābhiśastiviśuddhim avāpa ||(ViP_4,13.23|) jāmbavatīṃ cāntaḥpure niveśayām āsa | satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsaḥ svasutāṃ satyabhāmāṃ bhagavate bhāryāṃ dadau | tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ pūrvaṃ varayāṃ āsuḥ | tatas tatpradānād avajñātam ivātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ ||(ViP_4,13.24|) akrūrakṛtavarmapramukhāś ca śatadhanvānam ūcuḥ | ayam atidurātmā satrājito yo 'smābhir bhavatā ca abhyarthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān | tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ tvayā kiṃ na gṛhyate | vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīti ||(ViP_4,13.25|) evam uktas tathety asāv apy āha | jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārtham ānukūlyakaraṇāya vāraṇāvataṃ gataḥ ||(ViP_4,13.26|) gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādade | pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ | tac ca syamantakamaṇiratnam apahṛtam | tad iyam asyāvahāsanā | tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha ||(ViP_4,13.27|) tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmralocanaḥ prāha | satye mamaivaiṣāvahāsanā | nāham etāṃ tasya durātmanaḥ sahiṣye | na hy anullaṅghya varapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgā vadhyante | tad alam atyartham amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetya baladevam ekānte vāsudevaḥ prāha | mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna | satrājito 'py adhunā śatadhanvanā nidhanaṃ prāpitaḥ | tadubhayavināśāt tan maṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati ||(ViP_4,13.28|) tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurv ity abhihitas tatheti samanvicchitavān | kṛtodyogau ca tāv ubhāv upalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat | āha cainaṃ kṛtavarmā | nāhaṃ balabhadravāsudevābhyāṃ saha virodhāyālam ity uktaś cākrūram acodayat | asāv apy āha | na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇāsurapuravanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokitāribalaviśātanenātiguruvairi vāraṇāpakarṣaṇāviṣkṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ kim utāhaṃ tadanyataḥ śaraṇam abhilaṣyatām ||(ViP_4,13.29|) ity uktaḥ śatadhanvāha | yady asmatparitrāṇāsamarthaṃ bhavān ātmānam avagacchati tad ayam asmanmaṇiḥ saṃgṛhya rakṣyatām ityuktaḥ so 'py āha | yady antāyām apy avasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham enaṃ grahīṣyāmīti | tathety ukte cākrūras tan maṇiratnaṃ jagrāha ||(ViP_4,13.30|) śatadhanvāpy atulavegāṃ śatayojanavāhinīṃ vaḍavām āruhyāpakrāntaḥ | śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathāvasthitau baladevavāsudevau tam anuprayātau ||(ViP_4,13.31|) sā ca vaḍavā śatayojanapramāṇamārgam atītya punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja | śatadhanvāpi tāṃ parityajya padātir evādravat ||(ViP_4,13.32|) kṛṣṇo 'pi balabhadram āha | tāvad atraiva syandane bhavatā stheyam aham enam adhamācāraṃ padātinam anugamya yāvad ghātayāmi | atra hi bhūbhāge dṛṣṭadoṣā hayāḥ | naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghya neyāḥ ||(ViP_4,13.33|) tathety uktvā balabhadro ratha eva tasthau | kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanvanaḥ śiraś ciccheda | taccharīrāmbarādiṣu ca bahuprakāram anviṣyann api syamantakaṃ maṇiṃ nāvāpa yadā tadopagamya balabhadram āha | vṛthaivāsmābhir ghātitaḥ śatadhanvā | na prāptam akhilajagatsārabhūtaṃ tan maṇiratnaṃ | ity ākarṇyodbhūtakopo balabhadro vāsudevam āha | dhik tvāṃ yas tvam evam arthalipsur etac ca te bhrātṛtvān marṣaye | tad ayaṃ panthāḥ svecchayā gamyatāṃ | na me dvārakayā na bandhubhiḥ kāryam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya taṃ kathaṃcit prasādyamāno 'pi na tasthau | videhapurīṃ praviveśa ||(ViP_4,13.34|) janakaś cārghyapūrvakam enaṃ gṛhaṃ praveśayām āsa | tatraiva ca tasthau | vāsudevo 'pi dvārakām ājagāma | yāvac ca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣata | varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhapurīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ ||(ViP_4,13.35|) akrūro 'py uttamamaṇisamudbhūtasuvarṇadhyānaparas tato yajñān īje | savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty ato dīkṣākavacaṃ praviṣṭa eva tasthau | dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamarakādikaṃ nābhūt ||(ViP_4,13.36|) athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ ||(ViP_4,13.37|) tadapakrāntidinād ārabhya tatropasargavyālānāvṛṣṭimarakādyupadrāvā babhūvuḥ | atha yādavabalabhadrograsenasamaveto 'mantrayad bhagavān uragāriketanaḥ | kim yad idam ekadaiva pracuropadravāgamanam etad ālocyatām ||(ViP_4,13.38|) ity ukte 'ndhakanāmā yaduvṛddhaḥ prāha | asyākrūrasya pitā śvaphalko yatra yatrābhūt tatra tatra durbhikṣamarakānāvṛṣtyādikaṃ nābhūt ||(ViP_4,13.39|) kāśīrājasya viṣaye 'tyantānāvṛṣṭyāṃ śvaphalko 'nīyata | tatas tatkṣaṇād eva devo vavarṣa | kāśīrājapatnyāś ca garbhe kanyāpūrvam āsīt ||(ViP_4,13.40|) sāpi pūrṇe 'pi prasūtikāle naiva niścakrāma | evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ | kāśīrājaś ca garbhasthāṃ tām ātmajām āha | putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmy ahaṃ svakāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty ukte garbhasthaiva vyājahāra | tāta yady ekaikāṃ gāṃ dine dine brāhmaṇebhyaḥ prayacchasi tad aham anyais tribhir varṣair asmād garbhād avaśyaṃ niṣkramiṣyāmīti | etac ca tadvacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt | sāpi tāvatā kālena jātā | tatas tasyāḥ pitā gāndinīti nāma cakāra | tāṃ ca gāndinīṃ kanyāṃ śvaphalkāya priyopakāriṇe gṛhāgatāyārghabhūtāṃ prādāt ||(ViP_4,13.41|) tasyām ayam akrūraḥ śvaphalkāj jajñe | tad asyaivaṃguṇamithunād utpattiḥ ||(ViP_4,13.42|) katham asminn apakrānte marakadurbhikṣādyupadravā na bhaviṣyanti | tad ayam ānīyatām ity alam atiguṇavaty aparādhānveṣaneneti ||(ViP_4,13.43|) yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣābhavam abhayaṃ dattvā śvāphalkiḥ svapuram ānītaḥ | tatra cāgatamātra eva tasya tatsthasya maṇer anubhāvad anāvṛṣṭimarakadurbhikṣavyālādyupadravaḥ śaśāma | kṛṣṇaś ca cintayām āsa | svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro jātaḥ | sumahāṃś cāyam anāvṛṣṭidurbhikṣamarakādyupadravaśamanakārī prabhāvaḥ ||(ViP_4,13.44|) tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati | tasya hy evaṃvidhāḥ prabhāvāḥ śrūyante | ayam api ca yajñād anantaram anyat kratvantaraṃ anantaram ca tasmād yajñāntaraṃ yajatīti | alpopādānaṃ cāsyā saṃśayam atrāsau varamaṇis tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmageha evācīkarat ||(ViP_4,13.45|) tatra copaviṣṭeṣv akhileṣu yādaveṣu pūrvaprayojanam upanyasya paryavasite ca tasmin prasaṅgāgataparihāsakathām akrūreṇa saha kṛtvā janārdanas tam akrūram āha ||(ViP_4,13.46|) dānapate jānīma eva vayaṃ yathā śatadhanvanā tad akhilajagatsārabhūtaṃ syamantakaratnaṃ bhavataḥ samarpitaṃ tad etad rāṣṭropakārakaṃ bhavataḥ sakāśe tiṣṭhatīti | tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃ tv eṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayety abhihitaḥ saratnaḥ so 'cintayat ||(ViP_4,13.47|) kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam etad drakṣyantīty anveṣaṇaṃ na kṣemam iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ | bhagavan mamaitat syamantakaratnaṃ śatadhanvanā samarpitam ||(ViP_4,13.48|) apagate ca tasminn adya śvaḥ paraśvo vā bhagavān māṃ yācayiṣyatīti etāvantaṃ kālam atikṛcchreṇādhārayam | tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api ||(ViP_4,13.49|) etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknotīti māṃ bhavān maṃsyata ity ātmanā na coditam ||(ViP_4,13.50|) tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām | tataḥ so 'dharavastranigopitātilaghukanakasamudgakaṃ pragaṭīkṛtavān ||(ViP_4,13.51|) tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadusamāje mumoca | muktamātre ca tenātikāntyā tad akhilam āsthānam uddyotitam ||(ViP_4,13.52|) athāhākrūraḥ | sa eṣa maṇir yaḥ śatadhanvanāsmākaṃ samarpito yasyāyaṃ sa enaṃ gṛhṇātv iti | tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitavacasāṃ vāco 'śrūyanta | tam ālokyamamāyam acyutenaiva sāmānyaḥ samanvicchita iti balabhadraḥ saspṛho 'bhavat ||(ViP_4,13.53|) mamedaṃ pitṛdhanam ity atīva ca satyabhāmā spṛhāṃ cakāra | balabhadrasatyānanāvalokanāt kṛṣṇo 'py ātmānaṃ cakrāntarāvasthitam iva mene | sakalayādavapratyakṣaṃ cākrūram āha | etad dhi maṇiratnam ātmasaṃśodhanāya eṣāṃ yadūnāṃ darśitam etac ca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasya ||(ViP_4,13.54|) etat sarvakālaṃ śucinā brahmacaryeṇa dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti ||(ViP_4,13.55|) ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe | katham caitat satyabhāmā svīkarotu | āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kathaṃ kāryaḥ | tad ayaṃ yaduloko 'haṃ balabhadraḥ satyā ca tvāṃ dānapate prārthayāmaḥ | etad bhavān eva dhārayituṃ samarthaḥ | tvadsthaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭropakāranimittam etat pūrvavad dhārayatu | tvayānyan na vaktavyam ity ukto dānapatis tathety uktvā jagrāha ca tan mahāratnam | tataḥ prabhṛti ca akrūraḥ prakaṭenaivātitejasā jājjvalyamānenātmakaṇṭhāsaktenāditya ivāṃśumālī cacāra ||(ViP_4,13.56|) ity etāṃ bhagavato mithyābhiśastikṣālanāṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati | avyāhatendriyaś cākhilapāpamokṣam avāpnotīti ||(ViP_4,13.57|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe trayodaśo 'dhyāyaḥ ]] anamitrasya sutaḥ śinir nāmābhavat | tasyāpi satyakaḥ satyakāt sātyakir yuyudhānanāmā | tasmād apy asaṅgas tatputraś ca tūṇis tūṇer yugaṃdharaḥ | iti śaineyāḥ ||(ViP_4,14.1|) anamitrasyaivānvaye vṛṣṇiḥ | tasmāc ca śvaphalkas tatprabhāvaḥ kathita eva | śvaphalkasya kanīyāṃś citrako nāmābhavad bhrātā | śvaphalkād akrūro gāndinyām abhavat | tathopamadgur upamadgor mṛduraviśārimejayagirikṣatropakṣatraśatrughnārimardanadharmadṛgdṛṣṭavarmagandhamojavāhaprativāhākhyāḥ putrāḥ sutārākhyā ca kanyā | devavān upadevaś cākrūraputrau | pṛthuvipṛthupramukhāś citrakasya putrā bahavo 'bhavan kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ ||(ViP_4,14.3|) kukurād dhṛṣṭas tasmāc ca kapotaromā tataś ca vilomā | tasmād api tumburusakhā bhavasaṃjñaś candanodakadundubhiḥ | tataś cābhijit tataḥ punarvasuḥ | tasyāpy āhukaḥ putra āhukī ca kanyā ||(ViP_4,14.4|) āhukasya devakograsenau dvau putrau | devavān upadevaḥ sahadevo devarakṣito devakasyāpi catvāraḥ putrāḥ | teṣāṃ ca vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ | tāś ca sarvā eva vasudeva upayeme | ugrasenasyāpi kaṃsanyagrodhasunāmakaṅkaśaṅkusubhūmirāṣṭrapālayuddhamuṣṭituṣṭimatsaṃjñāḥ putrāḥ | kaṃsā kaṃsavatī sutanū rāṣṭrapālī kaṅkī ca ugrasenatanūjāḥ | bhajamānāc ca vidūrathaḥ putro 'bhavat | vidūrathāc chūraḥ śūrāc chamī śaminaḥ pratikṣatraḥ | tasmāt svayaṃbhojas tataś ca hṛdikaḥ ||(ViP_4,14.5|) tasyāpi kṛtavarmaśatadhanurdevamīḍhuṣākhyāḥ putrā babhūvuḥ ||(ViP_4,14.6|) devamīḍhuṣasya śūrasya māriṣā nāma patny abhavat ||(ViP_4,14.7|) tasyāṃ cāsau daśa putrān ajanayad vasudevapūrvān | vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayaś ca vāditāḥ | tatas tadaivānakadundubhisaṃjñām avāpa | tasyāpi devabhāgadevaśravānādhṛṣṭikarundhakavatsabālakasṛñjayaśyāmaśamīkagaṇḍūṣasaṃjñā nava bhrātaro babhūvuḥ | pṛthā śrutadevā śrutakīrtiḥ śrutaśravā rājādhidevī ca vasudevādīnāṃ pañca bhaginyo 'bhavan ||(ViP_4,14.8|) śūrasya kuntir nāma sakhābhavat | tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān | tāṃ ca pāṇḍur uvāha | tasyāṃ ca dharmānilaśakrair yudhiṣṭhirabhīmārjunākhyās trayaḥ putrāḥ samutpāditāḥ | pūrvam anūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata ||(ViP_4,14.9|) tasyāś ca sapatnī mādrī nāmābhavat | nāsatyadasrābhyāṃ tasyām api nakulasahadevau pāṇḍoḥ putrau janitau | śrutadevāṃ tu vṛddhaśarmā nāma kārūśa upayeme | tasyāṃ dantavakro nāma mahāsuro jajñe | śrutakīrtim api kaikeyarāja upayeme | tasyāṃ saṃtardanādayaḥ kaikeyāḥ pañca putrā babhūvuḥ | rājādhidevyām āvantyau vindānuvindau jajñāte | śrutaśravasam api cedirājo damaghoṣanāmopayeme | tasyāṃ śiśupālam utpādayām āsa | sa hi pūrvam apy anācāravikramasaṃpanno daityānām ādipuruṣo hiraṇyakaśipur abhūt ||(ViP_4,14.10|) yaś ca bhagavatā sakalalokaguruṇā ghātitaḥ | punar apy akṣatavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokyeśvarapratāpo daśānano 'bhavat ||(ViP_4,14.11|) bahukālopabhuktabhagavatsakāśād avāptaśarīrapātodbhavapuṇyaphalo 'tha bhagavatāeva rāghavarūpiṇā so 'pi nidhanam upapāditaḥ | cedirājadamaghoṣātmajaś cedipatiḥ śiśupālanāmābhavat ||(ViP_4,14.12|) śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāñ cakāra | bhagavatā ca nidhanam upanītas tatraiva paramātmabhūte manasas tadekāgratayā tatraiva sāyujyam avāpa ||(ViP_4,14.13|) bhagavān hi prasanno yathābhilaṣitaṃ dadāty aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchatīti ||(ViP_4,14.14|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturdaśo 'dhyāyaḥ ]] hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā avāpa nihato bhogān aprāpyān amarair api // ViP_4,15.1 na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ saṃprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau // ViP_4,15.2 etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara kautūhalapareṇaitat pṛṣṭo me vaktum arhasi // ViP_4,15.3 daityeśvarasya tu vadhāyākhilalokotpattisthitivināśakāriṇāpūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam | tatra tu hiraṇyakaśipor viṣṇur ayam ity etan na manasy abhūt ||(ViP_4,15.4|) niratiśayapuṇyajātasamudbhūtam etat sattvam iti rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyadhāriṇīṃ daśānanatve bhogasaṃpadam avāpa ||(ViP_4,15.5|) nātas tasminn anādinidhane parabrahmabhūte bhagavaty anālambanīkṛte manasas tallayam | daśānanatve 'py anaṅgaparādhīnatayā jānakīsaktacetaso dāśarathirūpadhāriṇas tadrūpadarśanam evāsin nāyam acyuta ity āsaktir vipadyato 'ntaḥkaraṇasya mānuṣabuddhir eva kevalam asyābhūt ||(ViP_4,15.6|) punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janmāvyāhataṃ aiśvaryaṃ śiśupālatve cāvāpa ||(ViP_4,15.7|) tatra tv akhilāny eva bhagavannāmakāraṇāny abhavan | tataś ca tatkāraṇakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasaṃvardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot ||(ViP_4,15.8|) tac ca rūpam utphullapadmadalāmalākṣam atyujjvalapītavastradhāry amalakirīṭakeyūrakaṭakopaśobhitam udārapīvaracaturbāhuśaṅkhacakragadādharam atiprauḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu naivāpayayāv asyātmacetasaḥ ||(ViP_4,15.9|) tam evākrośeṣūccārayaṃs tam eva hṛdayena dhārayann ātmavadhāya bhagavadastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ paraṃ brahmasvarūpam apagatarāgadveṣādidoṣaṃ bhagavantam adrākṣīt ||(ViP_4,15.10|) tāvac ca bhagavaccakreṇāśu vyāpāditas tena tatsmaraṇadagdhākhilāghasaṃcayo bhagavataivāntam upanītas tasminn eva layam upayayau | etat tavākhilaṃ mayābhihitam | ayaṃ hi bhagavān kīrtitaḥ saṃsmṛtaś ca dveṣānubandhenāpy akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kim uta samyag bhaktimatām | vasudevasyānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan ||(ViP_4,15.11|) balabhadrasāraṇaśaṭhadurmadādīn putrān rohiṇyām ānakadundubhir utpādayām āsa | balabhadro 'pi revatyāṃ niśaṭholmukau putrāv ajanayat | mārṣṭimārṣimacchiśiśiśusatyadhṛtipramukhāḥ sāraṇasyātmajāḥ | bhadrāśvabhadrabāhudurdamabhūtādyā rohiṇyāḥ kulajāḥ ||(ViP_4,15.12|) nandopanandakṛtakādyā madirāyās tanayāḥ | bhadrāyāś copanidhigadādyāḥ | vaiśālyāṃ ca kauśikam ekam ajanayat | ānakadundubhir devakyām api kīrtimatsuṣeṇodāyibhadrasenarjudāsabhadradevākhyāḥ ṣaṭ putrā jajñire ||(ViP_4,15.13|) tāṃś ca sarvān eva kaṃso ghātitavān | anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam avakṛṣya nītavatī ||(ViP_4,15.14|) karṣaṇāc cāsāv api saṃkarṣaṇākhyām avāpa ||(ViP_4,15.15|) tataś ca sakalajaganmahātarumūlabhūto bhūtātītabhaviṣyādisakalasurāsuramunimanujamanasām apy agocaro 'bjabhavapramukhair analapramukhaiś ca praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyo devakīgarbhe samavatatāra vāsudevaḥ ||(ViP_4,15.16|) tatprasādavivardhitamānābhimānā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī ||(ViP_4,15.17|) suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitaj jagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne ||(ViP_4,15.18|) jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata | bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan | tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hy aṣṭau patnyaḥ pradhānā | tāsu cāṣṭāyutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat ||(ViP_4,15.19|) teṣāṃ ca pradyumnacārudeṣṇasāmbādayas trayodaśa pradhānāḥ | pradyumno 'pi rukmiṇas tanayāṃ kakudvatīṃ nāmopayeme | tasyām asyāniruddho jajñe | aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme | tasyām asya vajro 'bhavat | vajrasya pratibāhus tasyāpi sucāruḥ | evam anekaśatasāhasrapuruṣasaṃkhyasya yadukulasya puruṣasaṃkhyā varṣaśatair api jñātuṃ na śakyate ||(ViP_4,15.43|) yato hi ślokāv atra caritārthau ||(ViP_4,15.20|) tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca kumārāṇāṃ gṛhācāryāś cāpayogyāsu ye ratāḥ // ViP_4,15.21 saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ // ViP_4,15.22 devāsurahatā ye tu daiteyāḥ sumahābalāḥ te cotpannā manuṣyeṣu janopadravakāriṇaḥ // ViP_4,15.23 teṣām utsādanārthāya bhuvi devā yadoḥ kule avatīrṇāḥ kulaśataṃ yatraikābhyadhikaṃ dvija // ViP_4,15.24 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ nideśasthāyinas tasya babhūvuḥ sarvayādavāḥ // ViP_4,15.25 prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate // ViP_4,15.26 [[iti śrīviṣṇupurāṇe caturthe 'ṃśe pañcadaśo 'dhyāyaḥ ]] ity eṣa samāsatas te kathito yador vaṃśaḥ | turvasor vaṃśam avadhāraya ||(ViP_4,16.1|) turvasor vahnir ātmajo vahner gobhānus tataś ca traiśānus tasmāc ca karaṃdhamaḥ | tasyāpi maruttaḥ | so 'napatyo 'bhavat | tataś ca pauravaṃ duṣyantaṃ putram akalpayat | evaṃ yayātiśāpāt tadvaṃśaḥ pauravam vaṃśaṃ samāśritavān ||(ViP_4,16.2|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe ṣoḍaśo 'dhyāyaḥ ]] druhyos tu tanayo babhruḥ ||(ViP_4,17.1|) tataḥ setuḥ | setuputra āradvānnāmā | tadātmajo gāndhāraḥ | tato dharmo dharmād dhṛto dhṛtād durdamaḥ | tataḥ pracetāḥ | pracetasaḥ putraśatam adharmabahulānāṃ mlecchānām udīcyānām ādhipatyam akarot ||(ViP_4,17.2|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe saptadaśo 'dhyāyaḥ ]] yayāteś caturthasyaputrasyānoḥ sabhānaracakṣuparamekṣusaṃjñās trayaḥ putrā babhūvuḥ | sabhānaraputraḥ kālānaraḥ kālānarāt sṛñjayaḥ sṛñjayāt puraṃjayaḥ | tasmāj janamejayas tato mahāśālas tasmāc ca mahāmanāḥ | tasmād apy uśīnaratitikṣū dvau putrāv utpannau | uśīnarasyāpi śibinṛganarakṛmidarvākhyāḥ pañca putrā babhūvuḥ | vṛṣadarbhasuvīrakaikeyamadrakāś catvāraḥ śibiputrāḥ | titikṣor api ruśadrathaḥ putro 'bhūt | tato 'pi hemo hemāt sutapās tasmād baliḥ | yasya kṣetre dīrghatamasā aṅgavaṅgakaliṅgasuhyapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata ||(ViP_4,18.1|) tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ | aṅgasya tv anapānas tasyātmajo divirathas tasmād dharmarathaḥ | tataś citraratho romapādasaṃjñaḥ | yasya putro daśaratho jajñe | yasmai ajaputro daśarathaḥ śāntāṃ nāma kanyām anapatyāya duhitṛtve yuyoja ||(ViP_4,18.2|) romapādāc caturaṅgas tasmāc ca pṛthulākṣaḥ | tataś campo yaś campāṃ niveśayām āsa | campasya haryaṅgas tato bhadrarathas tato bṛhadrathas tato bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmād bṛhanmanās tato jayadrathaḥ | jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat ||(ViP_4,18.4|) vijayaś ca dhṛtiṃ putram avāpa | tasyāpi dhṛtavrataḥ putro 'bhūt | dhṛtavratāt satyakarmā satyakarmaṇas tv adhirathaḥ | yo 'sau gaṅgāṃ gato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa | karṇād vṛṣasena ity ete 'ṅgāḥ ||(ViP_4,18.5|) ataś ca puror vaṃśaṃ śrotum arhasīti ||(ViP_4,18.6|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭadaśo 'dhyāyaḥ ]] pūror janamejayaḥ putras tasyāpi pracinvān pracinvataḥ pravīraḥ | tasmān manasyur manasyoś cābhayadas tasyāpi sudyuḥ sudyor bahugavaḥ | tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ | ṛteyuḥ kakṣeyuḥ sthaṇḍileyur dhṛteyur jaleyuḥ sthaleyur dharmeyuḥ saṃnateyur dhaneyur vaneyur nāmāno raudrāśvasya daśātmajā v putrā babhūvuḥ | ṛteyo rantināraḥ putro 'bhūt | sumatim apratirathaṃ dhruvaṃ ca rantināraḥ putrān avāpa | apratirathāt kaṇvas tasyāpi medhātithiḥ | yataḥ kaṇvāyanā dvijā babhūvuḥ | apratirathasyāparaḥ putro 'bhūd ailīnaḥ | tato duṣyantādyāś catvāraḥ putrā babhūvuḥ | duṣyantāc cakravartī bharato 'bhavat yannāmahetur devaiḥ śloko gīyate | mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ | bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām ||(ViP_4,19.1|) retodhāḥ putro nayati naradeva yamakṣayāt | tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā ||(ViP_4,19.2|) bharatasya patnitraye nava putrā babhūvuḥ | naite mamānurūpā ity abhihitās tanmātaro jaghnuḥ parityāgabhayāt | tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasā pārṣṇyapāstabṛhaspativīryād utathyapatnīmamatāsamutpanno bharadvājākhyaḥ putro marudbhir dattaḥ ||(ViP_4,19.3|) tasyāpi nāmanirvacanaślokaḥ paṭhyate ||(ViP_4,19.4|) mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate | yātau yad uktvā pitarau bharadvājas tatas tv ayam ||(ViP_4,19.5|) iti bharadvājaś ca tasya vitathe putrajanmani marudbhir dattas tato vitathasaṃjñām avāpa ||(ViP_4,19.6|) vitathasya bhavan manyuḥ putro 'bhūt | bṛhatkṣatramahāvīryanaragargā abhavan manyuputrāḥ | narasya saṃkṛtiḥ saṃkṛte ruciradhīrantidevau | gargāc chinis tato gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ ||(ViP_4,19.7|) mahāvīryād durukṣayo nāma putro 'bhūt tasya trayyāruṇapuṣkariṇau kapiś ca putratrayam abhūt | tac ca tritayam api paścād vipratām upajagāma | bṛhatkṣatrasya suhotraḥ suhotrād dhastī ya idaṃ hastināpuram āropayām āsa | ajamīḍhadvimīḍhapurumīḍhās trayo hastinas tanayāḥ | ajamīḍhāt kaṇvaḥ kaṇvān medhātithiḥ | yataḥ kaṇvāyanā dvijāḥ ||(ViP_4,19.8|) ajamīḍhasyānyaḥ putro bṛhadiṣuḥ | tato bṛhaddhanus tataś ca bṛhatkarmā tasmāj jayadrathas tato 'pi viśvajit | tataḥ senajit | rucirāśvakāśyadṛḍhahanuvatsahanusaṃjñāḥ senajitaḥ putrāḥ | rucirāśvataḥ pṛthusenaḥ | tasmāt pāraḥ pārān nīpaḥ | tasyaikaśataṃ putrāṇām | teṣāṃ pradhānaḥ kāmpilyādhipatiḥ samaraḥ ||(ViP_4,19.9|) samarasyāpi pārasupārasadaśvās trayaḥ putrāḥ | pārāt pṛthuḥ pṛthoḥ sukṛtiḥ sukṛter vibhrājaḥ | tataś cāṇuho yaḥ śukaduhitaraṃ kṛtvīṃ nāmopayeme ||(ViP_4,19.10|) aṇuhād brahmadattaḥ | tato viṣvaksenas tasyodaksenaḥ | bhallāṭas tasyātmajaḥ | dvimīḍhasya tu yavīnarasaṃjñas tasyāpi dhṛtimāṃs tataḥ satyadhṛtis tataś ca dṛḍhanemiḥ tasmāc ca supārśvas tataḥ sumatis tataś ca sannatimān sannatimataḥ kṛto 'bhūt | yaṃ hiraṇyanābho yogam adhyāpayām āsa | yaś caturviṃśati prācyasāmagānāṃ saṃhitāś cakāra ||(ViP_4,19.11|) kṛtāc cogrāyudho yena prācuryeṇa nīpakṣayaḥ kṛtaḥ ||(ViP_4,19.12|) ugrāyudhāt kṣemyaḥ kṣemyāt suvīras tasmād ripuṃjayas tasmāc ca bahuratha ity ete pauravāḥ | ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat | tasmād api śāntiḥ śānteḥ suśāntiḥ suśānteḥ purujānuḥ | tataś cakṣus tato haryaśvaḥ | haryaśvān mudgalasṛñjayabṛhadiṣupravīrakāmpilyāḥ | pañcānām eteṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitam | ataḥ pāñcālāḥ ||(ViP_4,19.13|) mudgalāc ca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ | mudgalād vadhyaśvo vadhyaśvād divodāso 'halyā ca mithunam abhūt | śaradvato 'halyāyāṃ śatānando 'bhavat | śatānandāt satyadhṛtir dhanurvedāntago jajñe | satyadhṛtes tu varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta ||(ViP_4,19.14|) tac ca dvidhā gatam apatyadvayaṃ kumāraḥ kanyakā cābhavat | mṛgayām upagataḥ śāntanur dṛṣṭvā kṛpayā jagrāha ||(ViP_4,19.15|) tataḥ sa kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇasya patny abhavat | divodāsasyāpi mitrāyuḥ putro mitrāyoś cyavano nāma rājā cyavanāt sudāsaḥ | tataḥ saudāsaḥ sahadevas tasyāpi somakaḥ | tato jantuḥ putraśatajyeṣṭho 'bhavat | teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmād dhṛṣṭadyumnas tato dhṛṣṭaketuḥ | ajamīḍhasyānya ṛkṣanāmā putro 'bhūt | ṛkṣāt saṃvaraṇaḥ saṃvaraṇāc ca kuruḥ | ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra ||(ViP_4,19.16|) sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ | sudhanuṣaḥ putraḥ suhotraḥ tasmāc cyavanaś cyavanāt kṛtakaḥ | tataś coparicaro vasuḥ | bṛhadrathapratyagrakuśāmbamāvellamatsyapramukhāḥ vasoḥ putrāḥ saptājāyanta | bṛhadrathāt kuśāgras tasmād ṛṣabhas tataḥ puṣpavān | tasmāt satyahitas tasmāt sudhanvā tasya ca jantuḥ | bṛhadrathāc cānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā | tasmāt sahadevas tataḥ somapis tataḥ śrutaśravāḥ | ity ete māgadhā bhūbhṛtaḥ ||(ViP_4,19.17|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekonaviṃśo 'dhyāyaḥ ]] parīkṣito janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrāḥ ||(ViP_4,20.1|) jahnos tu suratho nāmātmajo babhūva ||(ViP_4,20.2|) tasya ca vidūrathaḥ | vidūrathasya sārvabhaumaḥ sārvabhaumāj jayatsenas tasmād ārādhitas tataś cāyutāyur ayutāyor akrodhanaḥ | tasmād devātithiḥ | tato ṛkṣaḥ ||(ViP_4,20.3|) ṛkṣād bhīmasenas tataś ca dilīpaḥ | dilīpāt pratīpaḥ | tasyāpi devāpiśāṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ | devāpir bāla evāraṇyaṃ viveśa ||(ViP_4,20.4|) śāṃtanus tu mahīpālo 'bhavat | ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate | yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ // ViP_4,20.5 tasya śāṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa ||(ViP_4,20.6|) tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat | kasmād asmadrāṣṭre devo na varṣati ko mamāparādha iti | te tam ūcuḥ | agrajasya te 'rheyam avanis tvayā bhujyate parivettā tvam ity uktaḥ sa punas tān apṛcchat | kiṃ mayā vidheyam iti | te punar apy ūcuḥ | yāvad devāpir na patanādibhir doṣair abhibhūyate tāvat tasyārhaṃ rājyam | tad alam etena tasmai dīyatām ity ukte tasya mantripravareṇāśmasāriṇātatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ ||(ViP_4,20.7|) tair asyātiṛjumater mahīpatiputrasya buddhir vedavirodhamārgānusāriṇy akriyata ||(ViP_4,20.8|) rājā ca śāṃtanur dvijavacanotpannaparivedanaśokas tān brāhmaṇān agraṇīkṛtyāgrajarājyapradānāyāraṇyaṃ jagāma | tadāśramam upagatāś ca tam avanīpatiputraṃ devāpim upatasthuḥ | te brāhmaṇā vedavādānubaddhāni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ | asāv api devāpir vedavādavirodhiyuktidūṣitam anekaprakāraṃ tān āha | tatas te brāhmaṇāḥ śāṃtanum ūcuḥ | āgaccha bho rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam ahitavedavacanadūṣaṇoccāraṇāt | patite cāgraje naiva pārivedyaṃ bhavatīty uktaḥ śāṃtanuḥ svapuram āgatya rājyam akarot | vedavādavirodhivacanoccāraṇadūṣite ca tasmin devāpāv akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ | bāhlīkasya somadattaḥ putro 'bhūt ||(ViP_4,20.9|) somadattasyāpi bhūribhūriśravaḥśalyasaṃjñās trayaḥ putrāḥ | śāṃtanor apy amaranadyāṃ gaṅgāyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt | satyavatyāṃ ca citrāṅgadavicitravīryau putrāv utpādayām āsa śāṃtanuḥ | citrāṅgadas tu bāla eva citrāṅgadena gandharveṇāhave vinihataḥ | vicitravīryo 'pi kāśīrājatanaye ambikāmbālike upayeme | tadupabhogātikhedāc ca yakṣmaṇā gṛhītaḥ pañcatvam agamat | satyavatīniyogāc ca tatputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ ca viduraṃ utpādayām āsa ||(ViP_4,20.10|) dhṛtarāṣṭro 'pi duryodhanaduḥśāsanādipradhānaṃ putraśatam utpādayām āsa | pāṇḍor apy araṇye mṛgaśāpopahataprajananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ | teṣāṃ ca draupadyāṃ pañca putrā babhūvuḥ | yudhiṣṭhirāt prativindhyo bhīmasenāc chrutasomaḥ śrutakīrtir arjunāc chatānīko nakulāc chrutakarmā sahadevāt | apare ca pāṇḍavānām ātmajās tad yathā | yaudheyī yudhiṣṭhirād devakaṃ putram avāpa | hiḍimbā ghaṭotkacaṃ bhīmasenāt putraṃ lebhe | kāśī ca bhīmasenād eva sarvatragaṃ putram avāpa | sahadevāc ca vijayā suhotraṃ nāma putraṃ prāptavatī | kareṇumatyāṃ ca nakulo 'pi niramitram ajījanat ||(ViP_4,20.11|) arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhūt | maṇipurapatiputryāṃ ca putrikādharmeṇa babhruvāhanaṃ nāma putram arjuno 'janayat ||(ViP_4,20.12|) subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramasamastārātirathavijetā so 'bhimanyur ajāyata | abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchākāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe | yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayati|420.13 || [[iti śrīviṣṇupurāṇe caturthe 'ṃśe viṃśo 'dhyāyaḥ ]] ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi | yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāḥ putrāś catvāro bhaviṣyanti ||(ViP_4,21.1|) tasyāparaḥ śatānīko bhaviṣyati | yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇy avāpya viṣayaviraktacittavṛttiś ca śaunakopadeśād ātmavijñānapravīṇaḥ paraṃ nirvāṇam āpsyati ||(ViP_4,21.2|) śatānīkād apy aśvamedhadatto bhavitā | tasmād apy adhisīmakṛṣṇaḥ adhisīmakṛṣṇān niścaknuḥ | yo gaṅgayāpahṛte hastināpure kauśāmbyāṃ nivatsyati | tasyāpy uṣṇaḥ putro bhavitā | uṣṇāc citrarathas tataḥ śucirathas tasmād vṛṣṇimāṃs tataḥ suṣeṇaḥ | tasmād api sunīthaḥ sunīthād ṛcas tato nṛcakṣus tasyāpi sukhibalas tasmād pariplavas tataś ca sunayas tato medhāvī | tato n.paṃjayas tato mṛdus tasmāt tigmas tigmād bṛhadrathaḥ | tasmād vasudānas tato 'paraḥ śatānīkaḥ | tasmāc codayana udayanād ahīnaras tataś ca daṇḍapāṇis tato niramitras tasmāc ca kṣemakaḥ | atrāyaṃ ślokaḥ | brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ kṣemakaṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau // ViP_4,21.3 [[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekaviṃśo 'dhyāyaḥ ]] ataś cekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante | bṛhadbalasya putro bṛhatkṣaṇaḥ ||(ViP_4,22.1|) tasmād urukṣayas tato vatso vatsād vatsavyūhaḥ | tataḥ prativyomas tasyāpi divākaras tasmāt sahadevaḥ ||(ViP_4,22.2|) tato bṛhadaśvas tatsūnur bhānurathas tasya pratītāśvas tasyāpi supratīkaḥ | tato marudevo marudevāt sunakṣatras tasmāt kiṃnaraḥ | kiṃnara-d antarikṣas tasmāt suvarṇas tataś cāmitrajit | tataś ca bṛhadrājas tasyāpi dharmī dharmiṇaḥ kṛtaṃjayaḥ | kṛtaṃjayād raṇaṃjayo raṇaṃjayāt saṃjayas tasmāc chākyaḥ | śākyāc chuddhodanas tasmād rāhulas tataḥ prasenajit | tataś ca kṣudrakas tataś ca kuṇḍakas tasmād api surathaḥ | tatputraś ca sumitro 'ntya ity ete cekṣvākavo bṛhadbalānvayāḥ | atrānuvaṃśaślokaḥ | ikṣvākūṇām ayaṃ vaṃśaḥ sumitrānto bhaviṣyati yatas taṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau // ViP_4,22.3 [[iti śrīviṣṇupurāṇe caturthe 'ṃśe dvāviṃśo 'dhyāyaḥ ]] māgadhānāṃ bārhadrathānāṃ bhaviṣyāṇām anukramaṃ kathayāmi | atra hi vaṃśe mahābalā jarāsaṃdhapradhānā babhūvuḥ ||(ViP_4,23.1|) jarāsaṃdhasutāt sahadevāt somāpis tasmāc chṛtavāṃs tasyāpy ayutāyus tataś ca niramitras tattanayaḥ sukṣatras tasmād api bṛhatkarmā | tataś ca senajit tasmāc ca śrutaṃjayas tato vipras tasya putraḥ śucināmā bhaviṣyati | tasyāpi kṣemyas tataś ca suvrataḥ suvratād dharmas tataḥ suśramaḥ | tato dṛḍhasenas tataḥ sumatis tasmāt subalas tasya sunīto bhavitā | tataḥ satyajit satyajito viśvajit tasyāpi ripuṃjayaḥ putraḥ | ity ete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyantīti ||(ViP_4,23.2|) [[iti śrīviṣṇupurāṇe caturthe 'ṃśe trayoviṃśo 'dhyāyaḥ ]] yo 'yaṃ ripuṃjayo nāma bārhadratho 'ntyas tasya muniko nāmāmātyo bhaviṣyati | sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati | tasyāpi pālako nāma putro bhavitā | tataś ca viśākhayūpas tatputro janakas tasya ca nandivardhanaḥ | ity ete 'ṣṭatriṃśaduttaram abdaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti ||(ViP_4,24.1|) tataś ca śiśunāgas tatputraś ca kākavarṇo bhavitā | tatputraḥ kṣemadharmā tasyāpi kṣatraujāḥ | tatputro vidhisāras tataś cājātaśatruḥ | tasmāc ca darbhako darbhakāc codayanaḥ | tasmād api nandivardhanas tato mahānandī | ity ete śaiśunāgā daśa bhūmipālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti ||(ViP_4,24.2|) mahānandisutaḥ śūdrāgarbhodbhavo 'tilubdho mahāpadmo nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhavitā ||(ViP_4,24.3|) tataḥprabhṛti śūdrā bhūmipālā bhaviṣyanti | sa caikacchatrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyati ||(ViP_4,24.4|) tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ | tasya ca mahāpadmasyānu pṛthivīṃ bhokṣyanti | mahāpadmas tatputrāś ca ekaṃ varṣaśatam avanīpatayo bhaviṣyanti | navaitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati ||(ViP_4,24.5|) teṣām abhāve mauryāḥ pṛthivīṃ bhokṣyanti | kauṭilya eva candraguptaṃ rājye 'bhiṣekṣyati ||(ViP_4,24.6|) tasyāpi putro bindusāro bhaviṣyati | tasyāpy aśokavardhanas tataḥ suyaśās tato daśarathas tataḥ saṃgatas tataḥ śāliśūkas tasmāt somaśarmā tasmāc chatadhanvā | tasyāpy'nu bṛhadrathanāmā bhavitā | evaṃ mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram | teṣām ante pṛthivīṃ śuṅgā bhokṣyanti ||(ViP_4,24.7|) puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati ||(ViP_4,24.8|) asyātmajo 'gnimitras tasmāt sujyeṣṭhas tato vasumitras tasmād apy ardrakas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ ||(ViP_4,24.9|) tasmād devabhūtiḥ | ity ete daśa śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti | tataḥ kaṇvān eṣā bhūr yāsyati ||(ViP_4,24.10|) devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā nipātya svayam avanīṃ bhokṣyate | tasya putro bhūmitras tasyāpi nārāyaṇaḥ | nārāyaṇasyātmajaḥ suśarmā | ete kāṇvāyanāś catvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti | suśarmāṇaṃ tu kāṇvaṃ svabhṛtyo balāt śiprakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati | tataś ca kṛṣṇanāmā tadbhrātā bhūpatir bhāvī | tasya putraḥ śrīśātakarṇis tasyāpi pūrṇotsaṅgas tatputraś ca śātakarṇis tasmāc ca lambodaras tasmād divīlakas tato meghasvātis tataḥ paṭumān | tataś cāriṣṭakarmā tato hālo hālāt pattalakas tataḥ pravilla senas tataḥ sundaraḥ śātakarṇī tasmāc cakoraḥ śātakarṇī tataḥ śivasvātis tataś ca gomatīputras tatputraḥ pulimān | tasyāpi śātakarṇī tataḥ śivaśrīs tataḥ śivaskandhaḥ | tasmād yajñaśrīs tato vijayas tataś candraśrīs tasyāpi pulomāviḥ | evam ete triṃśac catvāry abdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanty āndhrabhṛtyāḥ ||(ViP_4,24.11|) saptābhīrāḥ daśa gardabhilāś ca bhūbhujo bhaviṣyanti | tataḥ ṣoḍaśa śakā bhūpatayo bhavitāraḥ | tataś cāṣṭau yavanāś caturdaśa tuṣārā muṇḍāś ca trayodaśa ekādaśa maunāḥ | ete pṛthivīṃ trayodaśavarṣaśatāni navanavatyadhikāni bhokṣyanti ||(ViP_4,24.12|) tataś ca paurā ekādaśa bhūpatayo 'bdaśatāni trīṇi mahīṃ bhokṣyanti | teṣūtsanneṣu kailakilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ | teṣāṃ vindhyaśaktiḥ ||(ViP_4,24.13|) tataḥ puraṃjayas tato rāmacandras tasmād dharmo dharmād vaṅgaraḥ kṛtanandanaḥ suṣinandis tadbhrātā nandiyaśāḥ śiśukapravīrau caite varṣaśataṃ ṣaḍ varṣāṇi ca bhaviṣyanti | tatas tatputrās trayodaśaite bāhlikāś ca trayaḥ | tataḥ puṣyamitrapaṭumitrās trayodaśa mekalāś ca saptāndhrāḥ | kosalāyāṃ tu navaiva bhūpatayo bhaviṣyanti | naiṣadhās tu tāvanta eva ||(ViP_4,24.14|) māgadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati | kaivartapaṭupulindabrāhmaṇān rājye sthāpayiṣyati | utsādyākhilakṣatrajātim | nava nāgāḥ padmāvatyāṃ nāma puryāṃ mathurāyām anugaṅgāprayāgaṃ māgadhā guptāś ca bhokṣyanti | kośalauḍrapuṇḍratāmraliptān samudrataṭapurīṃ ca devarakṣito rakṣiṣyati | kaliṅgamāhiṣakamāhendrā bhaumāṃ guhāṃ bhokṣyanti | naiṣadhanaimiṣikakālatoyān janapadān maṇidhānakavaṃśyā bhokṣyanti | trairājyamūṣikajanapadān kanakāhvayā bhokṣyanti | saurāṣṭrāvantiśūdrān arbudamarubhūmiviṣayāṃś ca vrātyā dvijābhīraśūdrādyā bhokṣyanti | sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃś ca vrātyā mlecchādayaḥ śūdrā bhokṣyanti | ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhṛto bhaviṣyanti | alpaprasādā bṛhatkopāḥ sarvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārā uditāstamitaprāyāḥ svalpāyuṣo mahecchā hy alpadharmāś ca bhaviṣyanti ||(ViP_4,24.15|) taiś ca vimiśrā janapadās tacchīlavartino rājāśrayaśuṣmiṇo mlecchācāryāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti | tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati ||(ViP_4,24.16|) tataś cārtha evābhijanahetuḥ | dhanam evāśeṣadharmahetuḥ | abhirucir eva dāmpatyasaṃbandhahetuḥ | strītvam evopabhogahetuḥ | anṛtam eva vyavahārajayahetuḥ | ratnatāmrabhāgitaiva pṛthivīhetuḥ | brahmasūtram eva vipratvahetuḥ | liṅgadhāraṇam evāśramahetuḥ | anyāya eva vṛttihetuḥ ||(ViP_4,24.17|) daurbalyam evāvṛttihetuḥ | bhayagarbhoccāraṇam eva pāṇḍityahetuḥ | āḍhyataiva sādhutvahetuḥ ||(ViP_4,24.18|) snānam eva prasādhanahetuḥ | dānam eva dharmahetuḥ | svīkaraṇam eva vivāhahetuḥ | sadveśadhāry eva pātram | dūrāyatanodakam eva tīrtham | ity evam anekadoṣottare bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati | evaṃ cātilubdhakarabhārāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti | madhuśākamūlaphalapattrapuṣpādyāhārāś ca bhaviṣyanti | taruvalkalacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahā bhaviṣyanti | na ca kaścit trayoviṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyāty akhila evaiṣa janaḥ kṣayam upaiṣyati ||(ViP_4,24.19|) śrautasmārtadharme viplavam atyantam upagate kṣīṇaprāye ca kalāv aśeṣajagatsraṣṭuś carācaraguror ādimayasyāntamayasya sarvamayasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ śambalagrāmapradhānabrāhmaṇaviṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnamāhātmyaśaktiḥ kṣayaṃ kariṣyati | svadharmeṣu cākhilaṃ jagat saṃsthāpayiṣyati | anantaraṃ cāśeṣakaler avasāne niśāvasānaprabuddhānāṃ teṣām eva janapadānām amalasphaṭikaviśuddhā matayo bhaviṣyanti ||(ViP_4,24.20|) teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtānām apatyaprasūtir bhaviṣyati | tāni ca tadapatyāni kṛtayugadharmānusārīṇy eva bhaviṣyantīti ||(ViP_4,24.21|) atrocyate | yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī ekarāśau sameṣyanti bhaviṣyati tadā kṛtam // ViP_4,24.22 atītā vartamānāś ca tathaivānāgatāś ca ye ete vaṃśeṣu bhūpālāḥ kathitā munisattama // ViP_4,24.23 yāvat parīkṣito janma yāvan nandābhiṣecanam etad varṣasahasraṃ tu jñeyaṃ pañcadaśottaram // ViP_4,24.24 saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām // ViP_4,24.25 te tu pārīkṣite kāle maghāsv āsan dvijottama tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ // ViP_4,24.26 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ // ViP_4,24.27 yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ // ViP_4,24.28 gate sanātanasyāṃśe viṣṇos tatra bhuvo divam tatyāja sānujo rājyaṃ dharmaputro yudhiṣṭhiraḥ // ViP_4,24.29 viparītāni dṛṣṭvā ca nimittāni sa pāṇḍavaḥ yāte kṛṣṇe cakārātha so 'bhiṣekaṃ parīkṣitaḥ // ViP_4,24.30 prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati // ViP_4,24.31 yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me // ViP_4,24.32 trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣasaṃkhyayā ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ // ViP_4,24.33 śatāni tāni divyāni sapta pañca ca saṃkhyayā niḥśeṣeṇa tatas tasmin bhaviṣyati punaḥ kṛtam // ViP_4,24.34 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama yuge yuge mahātmānaḥ samatītāḥ sahasraśaḥ // ViP_4,24.35 bahutvān nāmadheyānāṃ parisaṃkhyā kule kule punaruktabahutvāt tu na mayā parikīrtitā // ViP_4,24.36 devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ mahāyogabalopetau kalāpagrāmasaṃśrayau // ViP_4,24.37 kṛte yuga ihāgatya kṣatraprāvartakau hi tau bhaviṣyato manor vaṃśabījabhūtau vyavasthitau // ViP_4,24.38 etena kramayogena manuputrair vasuṃdharā kṛtatretādisaṃjñāni yugāni trīṇi bhujyate // ViP_4,24.39 kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale yathaiva devāpimarū sāmprataṃ samavasthitau // ViP_4,24.40 eṣa tūddeśato vaṃśas tavokto bhūbhujāṃ mayā nikhilo gadituṃ śakyo naiva janmaśatair api // ViP_4,24.41 ete cānye ca bhūpālā yair atra kṣitimaṇḍale kṛtaṃ mamatvaṃ mohāndhair nitye 'nityakalevaraiḥ // ViP_4,24.42 kathaṃ mameyam acalā matputrasya kathaṃ mahī madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ // ViP_4,24.43 tebhyaḥ pūrvatarāś cānye tebhyas tebhyas tathāpare bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu // ViP_4,24.44 vilokyātmajayodyogayātrāvyagrān narādhipān puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā // ViP_4,24.45 maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān yān āha dharmadhvajine janakāyāsito muniḥ // ViP_4,24.46 katham eṣa narendrāṇāṃ moho buddhimatām api yena phenasadharmāṇo 'py ativiśvastacetasaḥ // ViP_4,24.47 pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn // ViP_4,24.48 krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam // ViP_4,24.49 samudrāvaraṇaṃ yāti manmaṇḍalam atho vaśam kiyad ātmajayād etan muktir ātmajaye phalam // ViP_4,24.50 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā tāṃ mameti vimūḍhatvāj jetum icchanti pārthivāḥ // ViP_4,24.51 matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ jāyante 'tyantamohena mamatvādṛtacetasām // ViP_4,24.52 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya // ViP_4,24.53 dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam tasyānvayasthasya kathaṃ mamatvaṃ hṛdy āspadaṃ matprabhavaṃ karoti // ViP_4,24.54 pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti // ViP_4,24.55 ity ete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam // ViP_4,24.56 ity eṣa kathitaḥ samyaṅ manor vaṃśo mayā tava yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ // ViP_4,24.57 śṛṇoti ya imaṃ bhaktyā manor vaṃśam anukramāt tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ // ViP_4,24.58 dhanadhānyarddhim atulāṃ prāpnoty avyāhatendriyaḥ śrutvaivam akhilaṃ vaṃśaṃ praśastaṃ śaśisūryayoḥ ikṣvākujahnumāndhātṛsagarāvikṣitān raghūn // ViP_4,24.59 yayātinahuṣādyāṃś ca jñātvā niṣṭhām upāgatān mahābalān mahāvīryān anantadhanasaṃcayān // ViP_4,24.60 kṛtān kālena balinā kathāśeṣān narādhipān // ViP_4,24.61/ śrutvā na putradārādau gṛhakṣetrādike tathā dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ // ViP_4,24.62 taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ // ViP_4,24.63 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau // ViP_4,24.64 yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ // ViP_4,24.65 daśānanāvīkṣitarāghavāṇām aiśvaryam udbhāsitadiṅmukhānām bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya // ViP_4,24.66 kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmany api mandacetāḥ // ViP_4,24.67 bhagīrathādyāḥ sagaraḥ kakutstho daśānano rāghavalakṣmaṇau ca yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ // ViP_4,24.68 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve // ViP_4,24.69 etad viditvā na nareṇa kāryaṃ mamatvam ātmany api paṇḍitena tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye tu śarīrato 'nye // ViP_4,24.70 [[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturviṃśo 'dhyāyaḥ ]] śrīmate rāmānujāya namaḥ ||(ViP_5,1.0*0) nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ vaṃśānucaritaṃ caiva yathāvad anuvarṇitam // ViP_5,1.1 aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ viṣṇos taṃ vistareṇāhaṃ śrotum icchāmy aśeṣataḥ // ViP_5,1.2 cakāra yāni karmāṇi bhagavān puruṣottamaḥ aṃśāṃśenāvatīryorvyāṃ tatra tāni mune vada // ViP_5,1.3 maitreya śrūyatām etad yat pṛṣṭo 'ham iha tvayā viṣṇor aṃśāṃśasaṃbhūticaritaṃ jagato hitam // ViP_5,1.4 devakasya sutāṃ pūrvaṃ vasudevo mahāmune upayeme mahābhāgāṃ devakīṃ devatopamām // ViP_5,1.5 kaṃsas tayor vararathaṃ codayām āsa sārathiḥ vasudevasya devakyāḥ saṃyoge bhojavardhanaḥ // ViP_5,1.6 athāntarikṣe vāg uccaiḥ kaṃsam ābhāṣya sādaram meghagambhīranirghoṣaṃ samābhāṣyedam abravīt // ViP_5,1.7 yām enāṃ vahase mūḍha saha bhartrā rathe sthitām asyās tavāṣṭamo garbhaḥ prāṇān apahariṣyati // ViP_5,1.8 ity ākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ devakīṃ hantum ārabdho vasudevo 'bravīd idam // ViP_5,1.9 na hantavyā mahābhāga devakī bhavatā tava samarpayiṣye sakalān garbhān asyāudarodbhavān // ViP_5,1.10 tathety āha ca taṃ kaṃso vasudevaṃ dvijottama na ghātayām āsa ca tāṃ devakīṃ tasya gauravāt // ViP_5,1.11 etasminn eva kāle tu bhūribhārāvapīḍitā jagāma dharaṇī merau samāje tridivaukasām // ViP_5,1.12 sabrahmakān surān sarvān praṇipatyātha medinī kathayām āsa tat sarvaṃ khedāt karuṇabhāṣiṇī // ViP_5,1.13 agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ mamāpy akhilalokānāṃ gurur nārāyaṇo guruḥ // ViP_5,1.14 prajāpatipatir brahmā pūrveṣām api pūrvajaḥ kalākāṣṭhānimeṣātmā kālaś cāvyaktamūrtimān // ViP_5,1.15 tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ // ViP_5,1.16 ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ // ViP_5,1.17 etat tasyāprameyasya rūpaṃ viṣṇor mahātmanaḥ // ViP_5,1.18 yakṣarākṣasadaiteyā piśācoragadānavāḥ gandharvāpsarasaś caiva rūpaṃ viṣṇor mahātmanaḥ // ViP_5,1.19 graharkṣatārakācitragaganāgnijalānilāḥ ahaṃ ca viṣayāś caitat sarvaṃ viṣṇumayaṃ jagat // ViP_5,1.20 tathāpy anekarūpasya tasya rūpāṇy aharniśam bādhyabādhakatāṃ yānti kallolā iva sāgare // ViP_5,1.21 tatsāmpratam ime daityāḥ kālanemipurogamāḥ martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ // ViP_5,1.22 kālanemir hato yo 'sau viṣṇunā prabhaviṣṇunā ugrasenasutaḥ kaṃsaḥ saṃbhūtaḥ sa mahāsuraḥ // ViP_5,1.23 ariṣṭo dhenukaḥ keśī pralambo narakas tathā sundo 'suras tathātyugro bāṇaś cāpi baleḥ sutaḥ // ViP_5,1.24 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye samutpannā durātmānas tān na saṃkhyātum utsahe // ViP_5,1.25 akṣauhiṇyo 'tra bahulā divyamūrtidharāḥ surāḥ mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari // ViP_5,1.26 tadbhūribhārapīḍārtā na śaknomy amareśvarāḥ bibhartum ātmānam aham iti vijñāpayāmi vaḥ // ViP_5,1.27 kriyatāṃ tan mahābhāgā mama bhārāvatāraṇam yathā rasātalaṃ nāhaṃ gaccheyam ativihvalā // ViP_5,1.28 ity ākarṇya dharāvākyam aśeṣaṃ tridaśais tataḥ bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ // ViP_5,1.29 yathāha vasudhā sarvaṃ satyam etad divaukasaḥ ahaṃ bhavo bhavantaś ca sarvaṃ nārāyaṇātmakam // ViP_5,1.30 vibhūtayas tu yās tasya tāsām eva parasparam ādhikyanyūnatā bādhyabādhakatvena vartate // ViP_5,1.31 tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttaram tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai // ViP_5,1.32 sarvadaiva jagaty arthe sa sarvātmā jaganmayaḥ svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim // ViP_5,1.33 ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ samāhitamatiś cainaṃ tuṣṭāva garuḍadhvajam // ViP_5,1.34 dve vidye tvam anāmnāya parā caivāparā tathā ta eva bhavato rūpe mūrtāmūrtātmike prabho // ViP_5,1.35 dve brahmaṇī tv aṇīyo 'tisthūlātman sarvasarvavit śabdabrahmaparaṃ caiva brahma brahmamayasya yat // ViP_5,1.36 ṛgvedas tvaṃ yajurvedaḥ sāmavedas tv atharva ca śikṣā kalpo niruktaṃ ca chando jyotiṣam eva ca // ViP_5,1.37 itihāsapurāṇe ca tathā vyākaraṇaṃ prabho mīmāṃsā nyāyikaṃ tadvad dharmaśāstrāṇy adhokṣaja // ViP_5,1.38 ātmātmadehaguṇavadvicārācāri yad vacaḥ tad apy ādyapate nānyad adhyātmātmasvarūpavat // ViP_5,1.39 tvam avyaktam anirdeśyam acintyānāmavarṇavat apāṇipādarūpaṃ ca viṣṇur nityaṃ parāt param // ViP_5,1.40 śṛṇoṣy akarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ // ViP_5,1.41 aṇor aṇīyāṃsam asatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttir agryā dhīr asya dhīryasya bibharti nānyad vareṇyarūpāt parataḥ parātman // ViP_5,1.42 tvaṃ viśvam ādir bhuvanasya goptā sarvāṇi bhūtāni tavāntarāṇi yad bhūtabhavyaṃ tad aṇor aṇīyaḥ pumāṃs tvam ekaḥ prakṛteḥ parastāt // ViP_5,1.43 ekaś caturdhā bhagavān hutāśo varcovibhūtiṃ jagato dadāti tvaṃ viśvataś cakṣur anantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ // ViP_5,1.44 yathāgnir eko bahudhā samidhyate vikārabhedair avikārarūpaḥ tathā bhavān sarvagataikarūpo rūpāṇy anekāny anupuṣyatīśaḥ // ViP_5,1.45 ekas tvam agryaṃ paramaṃ padaṃ yat paśyanti tvāṃ sūrayo jñānadṛśyam tvatto nānyat kiṃcid asti svarūpaṃ yad vā bhūtaṃ yac ca bhavyaṃ parātman // ViP_5,1.46 vyaktāvyaktasvarūpas tvaṃ samaṣṭivyaṣṭirūpavān sarvajñaḥ sarvadṛk sarvaśaktijñānabalarddhimān // ViP_5,1.47 anyūnaś cāpy avṛddhiś ca svādhīno 'nādimān vaśī klamatandrībhayakrodhakāmādibhir asaṃyutaḥ // ViP_5,1.48 niravadyaḥ paraḥ śānto niradhiṣṭho 'kṣaraḥ kramaḥ sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ // ViP_5,1.49 sakalāvaraṇātīta nirālambanabhāvana mahāvibhūtisaṃsthāna namas te puruṣottama // ViP_5,1.50 nākāraṇāt kāraṇād vā kāraṇākāraṇān na ca śarīragrahaṇaṃ vyāpin dharmatrāṇāya te param // ViP_5,1.51 ity evaṃ saṃstavaṃ śrutvā manasā bhagavān ajaḥ brahmāṇam āha viśvātmā viśvarūpadharo hariḥ // ViP_5,1.52 bho bho brahmaṃs tvayā mattaḥ saha devair yad iṣyate tad ucyatām aśeṣaṃ ca siddham evāvadhāryatām // ViP_5,1.53 tato brahmā harer divyaṃ viśvarūpaṃ samīkṣya tat tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu // ViP_5,1.54 namo namas te 'stu sahasramūrte sahasrabāho bahuvaktrapāda namo namas te jagataḥ pravṛtti vināśasaṃsthānakarāprameya // ViP_5,1.55 sūkṣmātisūkṣmātibṛhatpramāṇa garīyasām apy atigauravātman pradhānabuddhīndriyavatpradhāna mūlāt parātman bhagavan prasīda // ViP_5,1.56 eṣā mahī deva mahīprasūtair mahāsuraiḥ pīḍitaśailabandhā parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārtham apārapāram // ViP_5,1.57 ete vayaṃ vṛtraripus tathāyaṃ nāsatyadasrau varuṇas tathaiṣaḥ ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhās tathānye // ViP_5,1.58 surāḥ samastāḥ suranātha kāryam ebhir mayā yac ca tad īśa sarvam ājñāpayājñāṃ paripālayantas tathaiva tiṣṭhāma sadāstadoṣāḥ // ViP_5,1.59 evaṃ saṃstūyamānas tu bhagavān parameśvaraḥ ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune // ViP_5,1.60 uvāca ca surān etau matkeśau vasudhātale avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ // ViP_5,1.61 surāś ca sakalāḥ svāṃśair avatīrya mahītale kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ // ViP_5,1.62 tataḥ kṣayam aśeṣās te daiteyā dharaṇītale prayāsyanti na saṃdeho maddṛkpātavicūrṇitāḥ // ViP_5,1.63 vasudevasya yā patnī devakī devatopamā tasyāyam aṣṭamo garbho matkeśo bhavitā surāḥ // ViP_5,1.64 avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi kālanemiṃ samudbhūtam ity uktvāntardadhe hariḥ // ViP_5,1.65 adṛśyāya tatas te 'pi praṇipatya mahātmane merupṛṣṭhaṃ surā jagmur avateruś ca bhūtale // ViP_5,1.66 kaṃsāya cāṣṭame garbhe devakyāṃ dharaṇīdharaḥ bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ // ViP_5,1.67 kaṃso 'pi tad upaśrutya nāradāt kupitas tataḥ devakīṃ vasudevaṃ ca gṛhe guptāv adhārayat // ViP_5,1.68 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā tathaiva vasudevo 'pi putram arpitavān dvija // ViP_5,1.69 hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ viṣṇuprayuktā tān nidrā kramād garbhe nyayojayat // ViP_5,1.70 yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā avidyayā jagat sarvaṃ tām āha bhagavān hariḥ // ViP_5,1.71 nidre gaccha mamādeśāt pātālatalasaṃśrayān ekaikaśyena ṣaḍ garbhān devakījaṭharaṃ naya // ViP_5,1.72 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśas tato mama aṃśāṃśenodare tasyāḥ saptamaḥ saṃbhaviṣyati // ViP_5,1.73 gokule vasudevasya bhāryānyā rohiṇī sthitā tasyāḥ sa saṃbhūtisamaṃ devi neyas tvayodaram // ViP_5,1.74 saptamo bhojarājasya bhayād rodhoparodhataḥ devakyāḥ patito garbha iti loko vadiṣyati // ViP_5,1.75 garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai saṃjñām avāpsyate vīraḥ śvetādriśikharopamaḥ // ViP_5,1.76 tato 'haṃ saṃbhaviṣyāmi devakījaṭhare śubhe garbhe tvayā yaśodāyā gantavyam avilambitam // ViP_5,1.77 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyām ahaṃ niśi utpatsyāmi navamyāṃ ca prasūtiṃ tvam avāpsyasi // ViP_5,1.78 yaśodāśayane māṃ tu devakyās tvām anindite macchaktipreritamatir vasudevo nayiṣyati // ViP_5,1.79 kaṃsaś ca tvām upādāya devi śailaśilātale prakṣepsyaty antarikṣe ca tvaṃ sthānaṃ samavāpsyasi // ViP_5,1.80 tatas tvāṃ śatadṛk chakraḥ praṇamya mama gauravāt praṇipātānataśirā bhaginītve grahīṣyati // ViP_5,1.81 tataḥ śumbhaniśumbhādīn hatvā daityān sahasraśaḥ sthānair anekaiḥ pṛthivīm aśeṣāṃ maṇḍayiṣyasi // ViP_5,1.82 tvaṃ bhūtiḥ sannatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ lajjā puṣṭir uṣā yā ca kācid anyā tvam eva sā // ViP_5,1.83 yā ca kācana vidyeti matprasādāt tvam eva sā // ViP_5,1.83*1 ye tvām āryeti durgeti vedagarbhe 'mbiketi ca bhadreti bhadrakālīti kṣemyā kṣemakarīti ca // ViP_5,1.84 prātaś caivāparāhṇe ca stoṣyanty ānamramūrtayaḥ teṣāṃ hi prārthitaṃ sarvaṃ matprasādād bhaviṣyati // ViP_5,1.85 surāmāṃsopahārais tu bhakṣyabhojyaiś ca pūjitā nṝṇām aśeṣakāmāṃs tvaṃ prasannā saṃpradāsyasi // ViP_5,1.86 te sarve sarvadā bhadre matprasādād asaṃśayam asaṃdigdhā bhaviṣyanti gaccha devi yathoditam // ViP_5,1.87 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe prathamo 'dhyāyaḥ ]] yathoktaṃ sā jagaddhātrī devadevena vai tadā ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam // ViP_5,2.1 saptame rohiṇīṃ prāpte gate garbhe tato hariḥ lokatrayopakārāya devakyāḥ praviveśa vai // ViP_5,2.2 yoganidrā yaśodāyās tasminn eva tato dine saṃbhūtā jaṭhare tadvad yathoktaṃ parameṣṭhinā // ViP_5,2.3 tato grahagaṇaḥ samyak pracacāra divi dvija viṣṇor aṃśe bhuvaṃ yāte ṛtavaś cābhavan śubhāḥ // ViP_5,2.4 na sehe devakīṃ draṣṭuṃ kaścid apy atitejasā jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobham āyayuḥ // ViP_5,2.5 adṛṣṭāḥ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvus tām aharniśam // ViP_5,2.6 prakṛtis tvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā tato vāṇī jagaddhātur vedagarbhātiśobhane // ViP_5,2.7 sṛjyasvarūpagarbhā ca sṛṣṭibhūtā sanātane bījabhūtā tu sarvasya yajñagarbhābhavas trayī // ViP_5,2.8 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ aditir devagarbhā tvaṃ daityagarbhā tathā ditiḥ // ViP_5,2.9 jyotsnā vāsaragarbhā tvaṃ jñānagarbhāsi sannatiḥ nayagarbhadharā nītir lajjā tvaṃ praśrayodvahā // ViP_5,2.10 kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭis toṣagarbhiṇī medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ // ViP_5,2.11 graharkṣatārakāgarbhā dyaur asyākhilahaitukī etā vibhūtayo devi tathānyāś ca sahasraśaḥ // ViP_5,2.12 tathāsaṃkhyā jagaddhātri sāmprataṃ jaṭhare tava samudrādinadīdvīpavanapattanabhūṣaṇā grāmakharvaṭakheṭāḍhyā samastā pṛthivī śubhe // ViP_5,2.13 samastavahnayo 'mbhāṃsi sakalāś ca samīraṇāḥ // ViP_5,2.14ab mahoragās tathā yakṣā rākṣasāḥ pretaguhyakāḥ // ViP_5,2.14ab*2 graharkṣatārakācitraṃ vimānaśatasaṃkulam // ViP_5,2.14cd avakāśam aśeṣasya yad dadāti nabhaś ca tat // ViP_5,2.14ef bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahar janaḥ tapaś ca brahmalokaś ca brahmāṇḍam akhilaṃ śubhe // ViP_5,2.15 tadantar ye sthitā devā daityagandharvacāraṇāḥ mahoragās tathā yakṣā rākṣasāḥ pretaguhyakāḥ // ViP_5,2.16 manuṣyāḥ paśavaś cānye ye ca jīvā yaśasvini tair antaḥsthair ananto 'sau sarveśaḥ sarvabhāvanaḥ // ViP_5,2.17 rūpakarmasvarūpāṇi na paricchedagocare yasyākhilapramāṇāni sa viṣṇur garbhagas tava // ViP_5,2.18 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare tvaṃ sarvalokarakṣārtham avatīrṇā mahītale // ViP_5,2.19 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat // ViP_5,2.20 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvitīyo 'dhyāyaḥ ]] evaṃ saṃstūyamānā sā devair devam adhārayat garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam // ViP_5,3.1 tato 'khilajagatpadmabodhāyācyutabhānunā devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā // ViP_5,3.2 tajjanmadinam atyartham āhlādy amaladiṅmukham babhūva sarvalokasya kaumudī śaśino yathā // ViP_5,3.3 santaḥ saṃtoṣam adhikaṃ praśamaṃ caṇḍamārutāḥ prasādaṃ nimnagā yātā jāyamāne janārdane // ViP_5,3.4 sindhavo nijaśabdena vādyaṃ cakrur manoharam jagur gandharvapatayo nanṛtuś cāpsarogaṇāḥ // ViP_5,3.5 sasṛjuḥ puṣpavarṣāṇi devā bhuvy antarikṣagāḥ jajvaluś cāgnayaḥ śāntā jāyamāne janārdane // ViP_5,3.6 madhyarātre 'khilādhāre jāyamāne janārdane mandaṃ jagarjur jaladāḥ puṣpavṛṣṭimuco dvija // ViP_5,3.7 phullendīvarapatrābhaṃ caturbāhum udīkṣya tam śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ // ViP_5,3.8 abhiṣṭūya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ vijñāpayām āsa tadā kaṃsād bhīto dvijottama // ViP_5,3.9 jñāto 'si devadeveśa śaṅkhacakragadādharam divyaṃ rūpam idaṃ deva prasādenopasaṃhara // ViP_5,3.10 adyaiva deva kaṃso 'yaṃ kurute mama yātanām avatīrṇam iti jñātvā tvam asmin mama mandire // ViP_5,3.11 yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokān vapuṣā bibharti prasīdatām eṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ // ViP_5,3.12 upasaṃhara sarvātman rūpam etac caturbhujam jānātu māvatāraṃ te kaṃso 'yaṃ ditijātmajaḥ // ViP_5,3.13 stuto 'haṃ yat tvayā pūrvaṃ putrārthinyā tad adya te saphalaṃ devi saṃjātaṃ jāto 'haṃ yat tavodarāt // ViP_5,3.14 ity uktvā bhagavāṃs tūṣṇīṃ babhūva munisattama vasudevo 'pi taṃ rātrāv ādāya prayayau bahiḥ // ViP_5,3.15 mohitāś cābhavaṃs tatra rakṣiṇo yoganidrayā mathurādvārapālāś ca vrajaty ānakadundubhau // ViP_5,3.16 varṣatāṃ jaladānāṃ ca toyam atyulbaṇaṃ niśi saṃcchādyānuyayau śeṣaḥ phaṇair ānakadundubhim // ViP_5,3.17 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām vasudevo vahan viṣṇuṃ jānumātravahāṃ yayau // ViP_5,3.18 kaṃsasya karam ādāya tatraivābhyāgatāṃs taṭe nandādīn gopavṛddhāṃś ca yamunāyāṃ dadarśa saḥ // ViP_5,3.19 tasmin kāle yaśodāpi mohitā yoganidrayā tām eva kanyāṃ maitreya prasūtā mohite jane // ViP_5,3.20 vasudevo 'pi vinyasya bālam ādāya dārikām yaśodāśayane tūrṇam ājagāmāmitadyutiḥ // ViP_5,3.21 dadṛśe ca prabuddhā sā yaśodā jātam ātmajam nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau // ViP_5,3.22 ādāya vasudevo 'pi dārikāṃ nijamandire devakīśayane nyasya yathāpūrvam atiṣṭhata // ViP_5,3.23 tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ kaṃsāyāvedayām āsur devakīprasavaṃ dvija // ViP_5,3.24 kaṃsas tūrṇam upetyaināṃ tato jagrāha bālikām muñca muñceti devakyā sannakaṇṭhyā nivāritaḥ // ViP_5,3.25 cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam // ViP_5,3.26 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt kiṃ mayā kṣiptayā kaṃsa jāto yas tvāṃ vadhiṣyati // ViP_5,3.27 sarvasvabhūto devānām āsīn mṛtyuḥ purā sa te tad etat saṃpradhāryāśu kriyatāṃ hitam ātmanaḥ // ViP_5,3.28 ity uktvā prayayau devī divyasraggandhabhūṣaṇā paśyato bhojarājasya stutā siddhair vihāyasā // ViP_5,3.29 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe tṛtīyo 'dhyāyaḥ ]] kaṃsas tataudvignamanāḥ prāha sarvān mahāsurān pralambakeśipramukhān āhūyāsurapuṃgavān // ViP_5,4.1 he pralamba mahābāho keśin dhenuka pūtane ariṣṭādyais tathā cānyaiḥ śrūyatāṃ vacanaṃ mama // ViP_5,4.2 māṃ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ madvīryatāpitair vīrā na tv etān gaṇayāmy aham // ViP_5,4.3 kim indreṇālpavīryeṇa kiṃ hareṇaikacāriṇā hariṇā vāpi kiṃ sādhyaṃ chidreṣv asuraghātinā // ViP_5,4.4 kim ādityaiḥ savasubhir alpavīryaiḥ kim agnibhiḥ kiṃ vānyair amaraiḥ sarvair madbāhubalanirjitaiḥ // ViP_5,4.5 kiṃ na dṛṣṭo 'marapatir mayā saṃyugam etya saḥ pṛṣṭhenaiva vahan bāṇān apāgacchan na vakṣasā // ViP_5,4.6 madrāṣṭre vāritā vṛṣṭir yadā śakreṇa kiṃ tadā madbāṇabhinnair jaladair āpo muktā yathepsitāḥ // ViP_5,4.7 kim urvyām avanīpālā madbāhubalabhīravaḥ na sarve sannatiṃ yātā jarāsaṃdham ṛte gurum // ViP_5,4.8 amareṣu mamāvajñā jāyate daityapuṃgavāḥ hāsyaṃ me jāyate vīrās teṣu yatnapareṣv api // ViP_5,4.9 tathāpi khalu duṣṭānāṃ teṣām abhyadhikaṃ mayā apakārāya daityendrā yatanīyaṃ durātmanām // ViP_5,4.10 tad ye tapasvinaḥ kecit pṛthivyāṃ ye ca yajvinaḥ kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ // ViP_5,4.11 utpannaś cāpi mṛtyur me bhūtapūrvaś ca me kila ity etad bālikā prāha devakīgarbhasaṃbhavā // ViP_5,4.12 tasmād bāleṣu paramo yatnaḥ kāryo mahītale yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ // ViP_5,4.13 ity ājñāpyāsurān kaṃsaḥ praviśyātmagṛhaṃ tataḥ mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ // ViP_5,4.14 yuvayor ghātitā garbhā vṛthaivaite mayādhunā ko 'py anya eva nāśāya bālo mama samudgataḥ // ViP_5,4.15 tad alaṃ paritāpena nūnaṃ tad bhāvino hi te arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate // ViP_5,4.16 ity āśvāsya vimuktvā ca kaṃsas tau pariśaṅkitaḥ antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam // ViP_5,4.17 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturtho 'dhyāyaḥ ]] vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ prahṛṣṭaṃ dṛṣṭavān nandaṃ putro jāto mameti vai // ViP_5,5.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram vārddhake 'pi samutpannas tanayo yat tavādhunā // ViP_5,5.2 datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ yadartham āgatās tasmān nātra stheyaṃ mahādhanāḥ // ViP_5,5.3 yadartham āgatāḥ kāryaṃ tan niṣpannaṃ kim āsyate bhavadbhir gamyatāṃ nanda tac chīghraṃ nijagokulam // ViP_5,5.4 mamāpi bālakas tatra rohiṇīprasavo hi yaḥ sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ // ViP_5,5.5 ity uktāḥ prayayur gopā nandagopapurogamāḥ śakaṭāropitair bhāṇḍaiḥ karaṃ dattvā mahābalāḥ // ViP_5,5.6 vasatāṃ gokule teṣāṃ pūtanā bālaghātinī suptaṃ kṛṣṇam upādāya rātrau tasmai dadau stanam // ViP_5,5.7 yasmai yasmai stanaṃ rātrau pūtanā saṃprayacchati tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate // ViP_5,5.8 kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam gṛhītvā prāṇasahitaṃ papau kopasamanvitaḥ // ViP_5,5.9 sā vimuktamahārāvā vicchinnasnāyubandhanā papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā // ViP_5,5.10 tannādaśrutisaṃtrāsāt prabuddhās te vrajaukasaḥ dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām // ViP_5,5.11 ādāya kṛṣṇaṃ saṃtrastā yaśodāpi dvijottama gopucchaṃ bhrāmya hastena bāladoṣam apākarot // ViP_5,5.12 gopurīṣam upādāya nandagopo 'pi mastake kṛṣṇasya pradadau rakṣāṃ kurvaṃś caitad udīrayan // ViP_5,5.13 rakṣatu tvām aśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ yasya nābhisamudbhūtapaṅkajād abhavaj jagat // ViP_5,5.14 yena daṃṣṭrāgravidhṛtā dhārayaty avanī jagat varāharūpadhṛg devaḥ sa tvāṃ rakṣatu keśavaḥ // ViP_5,5.15 nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ // ViP_5,5.16 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇād abhūt trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ // ViP_5,5.17 śiras te pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ guhyaṃ sajaṭharaṃ viṣṇur jaṅghe pādau janārdanaḥ // ViP_5,5.18 mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca rakṣatv avyāhataiśvaryas tava nārāyaṇo 'vyayaḥ // ViP_5,5.19 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ // ViP_5,5.20 tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ // ViP_5,5.21 evaṃ kṛtasvastyayano nandagopena bālakaḥ śāyitaḥ śakaṭasyādho bālaparyaṅkikātale // ViP_5,5.22 te ca gopā mahad dṛṣṭvā pūtanāyāḥ kalevaram mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ // ViP_5,5.23 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcamo 'dhyāyaḥ ]] kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ cikṣepa caraṇāv ūrdhvaṃ stanyārthī praruroda ca // ViP_5,6.1 tasya pādaprahāreṇa śakaṭaṃ parivartitam vidhvastakumbhabhāṇḍaṃ tad viparītaṃ papāta ca // ViP_5,6.2 tato hāhākṛtaḥ sarvo gopagopījano dvija ājagāmātha dadṛśe bālam uttānaśāyinam // ViP_5,6.3 gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam tatraiva bālakāḥ procur bālenānena pātitam // ViP_5,6.4 rudatā dṛṣṭam asmābhiḥ pādavikṣepatāḍitam śakaṭaṃ parivṛttaṃ vai naitad anyasya ceṣṭitam // ViP_5,6.5 tataḥ punar atīvāsan gopā vismitacetasaḥ nandagopo 'pi jagrāha bālam atyantavismitaḥ // ViP_5,6.6 yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ śakaṭaṃ cārcayām āsa dadhipuṣpaphalākṣataiḥ // ViP_5,6.7 gargaś ca gokule tatra vasudevapracoditaḥ pracchanna eva gopānāṃ saṃskārān akarot tayoḥ // ViP_5,6.8 jyeṣṭhaṃ ca rāmam ity āha kṛṣṇaṃ caiva tathāparam gargo matimatāṃ śreṣṭho nāma kurvan mahāmatiḥ // ViP_5,6.9 svalpenaiva hi kālena riṅgiṇau tau tadā vraje ghṛṣṭajānukarau vipra babhūvatur ubhāv api // ViP_5,6.10 karīṣabhasmadigdhāṅgau bhramamāṇāv itas tataḥ na nivārayituṃ sehe yaśodā na ca rohiṇī // ViP_5,6.11 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ tadaharjātagovatsapucchākarṣaṇatatparau // ViP_5,6.12 yadā yaśodā tau bālāv ekasthānacarāv ubhau śaśāka no vārayituṃ krīḍantāv aticañcalau // ViP_5,6.13 yaśodā yaṣṭim ādāya kopenānugatā ca tam // ViP_5,6.13*3:1 kṛṣṇaṃ kamalapatrākṣaṃ tarjayantī ruṣā tadā // ViP_5,6.13*3:2 bahir āvaraṇaṃ nāsti yasya yenedam āvṛtam // ViP_5,6.13*4:1 taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ dāmnā baddhuṃ pracakrame // ViP_5,6.13*4:2 dāmnā baddhvā tadā madhye nibabandha ulūkhale kṛṣṇam akliṣṭakarmāṇam āha cedam amarṣitā // ViP_5,6.14 yadi śaknoṣi gaccha tvam aticañcalaceṣṭita ity uktvā ca nijaṃ karma sā cakāra kuṭumbinī // ViP_5,6.15 vyagrāyām atha tasyāṃ sa karṣamāṇa ulūkhalam yamalārjunamadhyena jagāma kamalekṣaṇaḥ // ViP_5,6.16 karṣatā vṛkṣayor madhye tiryaggatam ulūkhalam bhagnāv uttuṅgaśākhāgrau tena tau yamalārjunau // ViP_5,6.17 tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ ājagāma vrajajano dadṛśe ca mahādrumau // ViP_5,6.18 bhagnaskandhau nipatitau bhagnaśākhau mahītale navodgatālpadantāṃśusitahāsaṃ ca bālakam tayor madhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare // ViP_5,6.19 tataś ca dāmodaratāṃ sa yayau dāmabandhanāt // ViP_5,6.20 gopavṛddhās tataḥ sarve nandagopapurogamāḥ mantrayām āsur udvignā mahotpātātibhīravaḥ // ViP_5,6.21 sthāneneha na naḥ kāryaṃ vrajāmo 'nyan mahāvanam utpātā bahavo hy atra dṛśyante nāśahetavaḥ // ViP_5,6.22 pūtanāyā vināśaś ca śakaṭasya viparyayaḥ vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā // ViP_5,6.23 vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram yāvad bhaumamahotpātadoṣo nābhibhaved vrajam // ViP_5,6.24 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām // ViP_5,6.25 tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā yūthaśo vatsapālāṃś ca kālayanto vrajaukasaḥ // ViP_5,6.26 dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā kākabhāsasamākīrṇaṃ vrajasthānam abhūd dvija // ViP_5,6.27 vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā śubhena manasā dhyātaṃ gavāṃ vṛddhim abhīpsatā // ViP_5,6.28 tatas tatrātirūkṣe 'pi gharmakāle dvijottama prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ // ViP_5,6.29 sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ śakaṭīvāṭaparyantaś candrārdhākārasaṃsthitiḥ // ViP_5,6.30 vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ ekasthānasthitau goṣṭhe ceratur bālalīlayā // ViP_5,6.31 barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau gopaveṇukṛtātodyau patravādyakṛtasvanau // ViP_5,6.32 kākapakṣadharau bālau kumārāv iva pāvakī hasantau ca ramantau ca ceratus tan mahāvanam // ViP_5,6.33 kvacid dhasantāv anyonyaṃ krīḍamānau tathāparaiḥ gopaputraiḥ samaṃ vatsāṃś cārayantau viceratuḥ // ViP_5,6.34 kālena gacchatā tau tu saptavarṣau mahāvraje sarvasya jagataḥ pālau vatsapālau babhūvatuḥ // ViP_5,6.35 prāvṛṭkālas tato 'tīva meghaughasthagitāmbaraḥ babhūva vāridhārābhir aikyaṃ kurvan diśām iva // ViP_5,6.36 prarūḍhanavaśaṣpāḍhyā śakragopāstṛtā mahī tadā mārakatevāsīt padmarāgavibhūṣitā // ViP_5,6.37 ūhur unmārgavāhīni nimnagāmbhāṃsi sarvataḥ manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva // ViP_5,6.38 na reje 'ntaritaś candro nirmalo malinair ghanaiḥ sadvākyavādo mūrkhāṇāṃ pragalbhābhir ivoktibhiḥ // ViP_5,6.39 nirguṇenāpi cāpena śakrasya gagane padam avāpyatāvivekasya nṛpasyeva parigrahe // ViP_5,6.40 meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ durvṛtte vṛttaceṣṭeva kulīnasyātiśobhanā // ViP_5,6.41 na babandhāmbare sthairyaṃ vidyud atyantacañcalā maitrīva pravare puṃsi durjanena prayojitā // ViP_5,6.42 mārgā babhūvur aspaṣṭā navaśaṣpacayāvṛtāḥ arthāntaram anuprāptāḥ prajaḍānām ivoktayaḥ // ViP_5,6.43 unmattaśikhisāraṅge tasmin kāle mahāvane kṛṣṇarāmau mudā yuktau gopālaiś ceratuḥ saha // ViP_5,6.44 kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāv ubhau ceratuḥ kvacid atyarthaṃ śītavṛkṣatalāśrayau // ViP_5,6.45 kvacit kadambasrakcitrau mayūrasragdharau kvacit vicitrau kvacid āsātāṃ vividhair giridhātubhiḥ // ViP_5,6.46 parṇaśayyāsu saṃsuptau kvacin nidrāntaraiṣiṇau kvacid garjati jīmūte hāhākāraravādṛtau // ViP_5,6.47 gāyatām anyagopānāṃ praśaṃsāparamau kvacit mayūrakekānugatau gopaveṇupravādakau // ViP_5,6.48 iti nānāvidhair bhāvair uttamaprītisaṃyutau krīḍantau tau vane tasmiñ ceratus tuṣṭamānasau // ViP_5,6.49 vikāle ca samaṃ gobhir gopavṛndasamanvitau // ViP_5,6.50ab ājagmatuḥ kṛṣṇabalau gopaveṣadharāv ubhau // ViP_5,6.50ab*5 vikāle ca yathājoṣaṃ vrajam etya mahābalau // ViP_5,6.50cd gopaiḥ samānaiḥ sahitau krīḍantāv amarāv iva // ViP_5,6.51 evaṃ tāv ūṣatus tatra rāmakṛṣṇau mahādyutī // ViP_5,6.51*6 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaṣṭho 'dhyāyaḥ ]] ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ // ViP_5,7.1 sa jagāmātha kālindīṃ lolakallolaśālinīm tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ // ViP_5,7.2 tasyāṃ cātimahābhīmaṃ viṣāgnisṛtavāriṇam hradaṃ kāliyanāgasya dadṛśe 'tīva bhīṣaṇam // ViP_5,7.3 viṣāgninā visaratā dagdhatīramahātarum vātāhatāmbuvikṣepasparśadagdhavihaṃgamam // ViP_5,7.4 tam atīva mahāraudraṃ mṛtyuvaktram ivāparam vilokya cintayām āsa bhagavān madhusūdanaḥ // ViP_5,7.5 asmin vasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ yo mayā nirjitas tyaktvā duṣṭo naṣṭaḥ payonidhim // ViP_5,7.6 teneyaṃ dūṣitā sarvā yamunā sāgarāṅganā na narair godhanair vāpi tṛṣārtair upabhujyate // ViP_5,7.7 tad asya nāgarājasya kartavyo nigraho mayā ciram atra sukhaṃ yena careyur vrajavāsinaḥ // ViP_5,7.8 etadarthaṃ nṛloke 'sminn avatāro mayā kṛtaḥ yad eṣām utpathasthānāṃ kāryā śāntir durātmanām // ViP_5,7.9 tad etan nātidūrasthaṃ kadambam uruśākhinam adhiruhyotpatiṣyāmi hrade 'sminn anilāśinaḥ // ViP_5,7.10 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ nipapāta hrade tatra sarparājasya vegitaḥ // ViP_5,7.11 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ atyarthaṃ dūrajātāṃs tu tān asiñcan mahīruhān // ViP_5,7.12 te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ // ViP_5,7.13 āsphoṭayām āsa tadā kṛṣṇo nāgahrade bhujam tacchabdaśravaṇāc cāśu nāgarājo 'bhyupāgamat // ViP_5,7.14 ātāmranayanaḥ kopād viṣajvālākulaiḥ phaṇaiḥ vṛto mahāviṣaiś cānyair uragair anilāśibhiḥ // ViP_5,7.15 nāgapatnyaś ca śataśo hārihāropaśobhitāḥ prakampitatanukṣepacalatkuṇḍalakāntayaḥ // ViP_5,7.16 tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam dadaṃśuś cāpi te kṛṣṇaṃ viṣajvālāvilair mukhaiḥ // ViP_5,7.17 taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam gopā vrajam upāgamya cukruśuḥ śokalālasāḥ // ViP_5,7.18 eṣa mohaṃ gataḥ kṛṣṇo magnau vai kāliye hrade bhakṣyate sarparājena tad āgacchata paśyata // ViP_5,7.19 tac chrutvā te tadā gopā vajrapātopamaṃ vacaḥ gopyaś ca tvaritā jagmur yaśodāpramukhā hradam // ViP_5,7.20 hā hā kvāsāv iti jano gopīnām ativihvalaḥ yaśodayā samaṃ bhrānto drutaṃ praskhalitaṃ yayau // ViP_5,7.21 nandagopaś ca gopāś ca rāmaś cādbhutavikramaḥ tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ // ViP_5,7.22 dadṛśuś cāpi te tatra sarparājavaśaṃ gatam niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam // ViP_5,7.23 nandagopaś ca niśceṣṭo nyasya putramukhe dṛśam yaśodā ca mahābhāgā babhūva munisattama // ViP_5,7.24 gopyas tv anyā rudantyaś ca dadṛśuḥ śokakātarāḥ procuś ca keśavaṃ prītyā bhayakātaryagadgadam // ViP_5,7.25 sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade nāgarājasya no gantum asmākaṃ yujyate vraje // ViP_5,7.26 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ // ViP_5,7.27 vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ // ViP_5,7.28 yatra nendīvaradalaprakhyakāntir ayaṃ hariḥ // ViP_5,7.29ab kenāyaṃ mānuṣo jāto na ca mānuṣaceṣṭitaḥ // ViP_5,7.29ab*7 tenāpi martyavāsena ratir astīti vismayaḥ // ViP_5,7.29cd utphullapaṅkajadalaspaṣṭakāntivilocanam apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha // ViP_5,7.30 atyarthamadhurālāpahṛtāśeṣamanodhanam na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam // ViP_5,7.31 bhogenāveṣṭitasyāpi sarparājena paśyata smitaśobhimukhaṃ gopyaḥ kṛṣṇasyāsmadvilokane // ViP_5,7.32 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ gopāṃś ca trāsavidhurān vilokya stimitekṣaṇaḥ // ViP_5,7.33 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane mūrcchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā // ViP_5,7.34 kimarthaṃ devadeveśa bhāvo 'yaṃ mānuṣas tvayā vyajyate 'tyantam ātmānaṃ kim anantaṃ na vetsi yat // ViP_5,7.35 tvam asya jagato nābhir arāṇām iva saṃśrayaḥ kartāpahartā pātā ca trailokye tvaṃ trayīmayaḥ // ViP_5,7.36 sendrarudrāśvivasubhir ādityair marudagnibhiḥ cintyase tvam acintyātman samastaiś caiva yogibhiḥ // ViP_5,7.37 jagatyarthe jagannātha bhārāvataraṇecchayā avatīrṇo 'tra martyeṣu tavāṃśaś cāham agrajaḥ // ViP_5,7.38 manuṣyalīlāṃ bhagavan bhajatā bhavatā surāḥ viḍambayantas tvallīlāṃ sarva eva sadāsate // ViP_5,7.39 avatārya bhavān pūrvaṃ gokule 'tra surāṅganāḥ krīḍārtham ātmanaḥ paścād avatīrṇo 'si śāśvata // ViP_5,7.40 atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ gopyaś ca sīdataḥ kasmāt tvaṃ bandhūn samupekṣase // ViP_5,7.41 darśito mānuṣo bhāvo darśitaṃ bālacāpalam tad ayaṃ damyatāṃ kṛṣṇa duṣṭātmā daśanāyudhaḥ // ViP_5,7.42 iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ āsphoṭya mocayām āsa svadehaṃ bhogabandhanāt // ViP_5,7.43 ānamya cāpi hastābhyām ubhābhyāṃ madhyamaṃ phaṇam āruhyābhugnaśirasi prananartoruvikramaḥ // ViP_5,7.44 vraṇāḥ phaṇe 'bhavaṃś cāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ // ViP_5,7.45 mūrcchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ daṇḍapātanipātena vavāma rudhiraṃ bahu // ViP_5,7.46 taṃ nirbhugnaśirogrīvam āsyebhyaḥ srutaśoṇitam vilokya śaraṇaṃ jagmus tatpatnyo madhusūdanam // ViP_5,7.47 jñāto 'si devadeveśa sarveśas tvam anuttamaḥ paraṃ jyotir acintyaṃ yat tadaṃśaḥ parameśvaraḥ // ViP_5,7.48 na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum svarūpavarṇanaṃ tasya kathaṃ yoṣit kariṣyati // ViP_5,7.49 yasyākhilaṃ mahīvyomajalāgnipavanātmakam brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmas taṃ kathaṃ vayam // ViP_5,7.50 yatanto na vidur nityaṃ yatsvarūpam ayoginaḥ paramārtham aṇor alpaṃ sthūlāt sthūlaṃ natāḥ sma tam // ViP_5,7.51 na yasya janmane dhātā yasya nāntāya cāntakaḥ sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā // ViP_5,7.52 kopaḥ svalpo 'pi te nāsti sthitipālanam eva te kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ // ViP_5,7.53 striyo 'nukampyāḥ sādhūnāṃ mūḍhā dīnāś ca jantavaḥ yatas tato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara // ViP_5,7.54 samastajagadādhāro bhavān alpabalaḥ phaṇī tvatpādapīḍito jahyān muhūrtārdhena jīvitam // ViP_5,7.55 kva pannago 'lpavīryo 'yaṃ kva bhavān bhuvanāśrayaḥ prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya // ViP_5,7.56 tataḥ kuru jagatsvāmin prasādam avasīdataḥ prāṇāṃs tyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām // ViP_5,7.57 vedāntavedya deveśa duṣṭadaityanibarhaṇa // ViP_5,7.57*8 ity ukte tābhir āśvasya klāntadeho 'pi pannagaḥ prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ // ViP_5,7.58 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nv aham // ViP_5,7.59 tvaṃ paras tvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam parasmāt paramo yas tvaṃ tasya stoṣyāmi kiṃ nv aham // ViP_5,7.60 yasmād brahmā ca rudraś ca candrendramarudaśvinaḥ vasavaś ca sahādityais tasya stoṣyāmi kiṃ nv aham // ViP_5,7.61 ekāvayavasūkṣmāṃśo yasyaitad akhilaṃ jagat kalpanāvayavāṃśasya taṃ stoṣyāmi kathaṃ tv aham // ViP_5,7.62 nāgapatnībhir evaṃ vai stūyamānasya kāliyaḥ // ViP_5,7.62*9:1 stotreṇa praṇipatyocet kṛtvā karatalāñjalim // ViP_5,7.62*9:2 namas te nātha bhagavan pītavastrācyuteśvara // ViP_5,7.62*9:3 prasīda me jagannātha na jñātaṃ kiṃ mayā prabho // ViP_5,7.62*9:4 sadasadrūpiṇo yasya brahmādyās tridaśottamāḥ paramārthaṃ na jānanti tasya stoṣyāmi kiṃ nv aham // ViP_5,7.63 brahmādyair arcyate divyair yaś ca puṣpānulepanaiḥ nandanādisamudbhūtaiḥ so 'rcyate vā kathaṃ mayā // ViP_5,7.64 yasyāvatārarūpāṇi devarājaḥ sadārcati na vetti paramaṃ rūpaṃ so 'rcyate vā kathaṃ mayā // ViP_5,7.65 viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ yam arcayanti dhyānena so 'rcyate vā kathaṃ mayā // ViP_5,7.66 hṛdi saṃkalpya yad rūpaṃ dhyānenārcanti yoginaḥ bhāvapuṣpādibhir nāthaḥ so 'rcyate vā kathaṃ mayā // ViP_5,7.67 so 'haṃ te devadeveśa nārcanādau stutau na ca sāmarthyavān kṛpāmātramanovṛttiḥ prasīda me // ViP_5,7.68 sarpajātir iyaṃ krūrā yasyāṃ jāto 'smi keśava tatsvabhāvo 'yam atrāsti nāparādho mamācyuta // ViP_5,7.69 sṛjyate bhavatā sarvaṃ tathā saṃhrīyate jagat jātirūpasvabhāvāś ca sṛjyante sṛjatā tvayā // ViP_5,7.70 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara svabhāvena ca saṃyuktas tathedaṃ ceṣṭitaṃ mayā // ViP_5,7.71 yady anyathā pravarteyaṃ devadeva tato mayi nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā // ViP_5,7.72 tathāpi yaj jagatsvāmī daṇḍaṃ pātitavān mayi sa soḍho 'yaṃ varaṃ daṇḍas tvatto nānyatra me varaḥ // ViP_5,7.73 hatavīryo hataviṣo damito 'haṃ tvayācyuta jīvitaṃ dīyatām ekam ājñāpaya karomi kim // ViP_5,7.74 nātra stheyaṃ tvayā sarpa kadācid yamunājale sabhṛtyaparivāras tvaṃ samudrasalilaṃ vraja // ViP_5,7.75 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare garuḍaḥ pannagaripus tvayi na prahariṣyati // ViP_5,7.76 ity uktvā sarparājānaṃ mumoca bhagavān hariḥ praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim // ViP_5,7.77 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ samastabhāryāsahitaḥ parityajya svakaṃ hradam // ViP_5,7.78 gate sarpe pariṣvajya mṛtaṃ punar ivāgatam gopā mūrdhani govindaṃ siṣicur netrajair jalaiḥ // ViP_5,7.79 kṛṣṇam akliṣṭakarmāṇam anye vismitacetasaḥ tuṣṭuvur muditā gopā dṛṣṭvā śivajalāṃ nadīm // ViP_5,7.80 gīyamānaḥ sa gopībhiś caritaiś cāruceṣṭitaḥ // ViP_5,7.81ab sahito baladevena nandena ca yaśodayā // ViP_5,7.81ab*10 saṃstūyamāno gopaiś ca kṛṣṇo vrajam upāgamat // ViP_5,7.81cd [[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptamo 'dhyāyaḥ ]] gāḥ pālayantau ca punaḥ sahitau balakeśavau bhramamāṇau vane tasmin ramyaṃ tālavanaṃ gatau // ViP_5,8.1 tat tu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ // ViP_5,8.2 tat tu tālavanaṃ pakvaphalasaṃpatsamanvitam dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvan vacaḥ // ViP_5,8.3 he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate bhūpradeśo yatas tasmāt pakvānīmāni santi vai // ViP_5,8.4 phalāni paśya tālānāṃ gandhāmoditadiṃśi ca vayam etāny abhīpsāmaḥ pātyantāṃ yadi rocate // ViP_5,8.5 iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ kṛṣṇaś ca pātayām āsa bhuvi tālaphalāni vai // ViP_5,8.6 etat kathavyam ityuktvā pātayām āsa tāni vai // ViP_5,8.06*11 phalānāṃ patatāṃ śabdam ākarṇya sudurāsadaḥ ājagāma sa duṣṭātmā kopād daiteyagardabhaḥ // ViP_5,8.7 padbhyām ubhābhyāṃ sa tadā paścimābhyāṃ balī balam jaghānorasi tābhyāṃ ca sa ca tenāpy agṛhyata // ViP_5,8.8 gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam tasminn eva sa cikṣepa vegena tṛṇarājani // ViP_5,8.9 tataḥ phalāny anekāni tālāgrān nipatan kharaḥ pṛthivyāṃ pātayām āsa mahāvāto 'mbudān iva // ViP_5,8.10 anyān apy asya vai jñātīn āgatān daityagardabhān kṛṣṇaś cikṣepa tālāgre balabhadraś ca līlayā // ViP_5,8.11 kṣaṇenālaṃkṛtā pṛthvī pakvais tālaphalais tathā daityagardabhadehaiś ca maitreya śuśubhe 'dhikam // ViP_5,8.12 tato gāvo nirābādhās tasmiṃs tālavane dvija navaśaṣpaṃ sukhaṃ cerur yan na bhuktam abhūt purā // ViP_5,8.13 balaḥ praviśya bāhubhyām tālān saṃparikampayan // ViP_5,8.13*12:1 phalāni pātayām āsa mataṅgaja ivaujasā // ViP_5,8.13*12:2 phalānāṃ patatāṃ śabdaṃ niśamyāsurarāsabhaḥ // ViP_5,8.13*12:3 abhyadhāvat kṣititalaṃ sa nagaṃ parikampayan // ViP_5,8.13*12:4 sametya tarasā pratyag dvābhyāṃ padbhyāṃ balaṃ balī // ViP_5,8.13*12:5 nihatyorasi kā śabdaṃ muñcan paryacarat kharaḥ // ViP_5,8.13*12:6 punar āsādya saṃrabdha upakroṣṭāparāsthitaḥ // ViP_5,8.13*12:7 caraṇāv aparau rājan balāya prākṣipad ruṣā // ViP_5,8.13*12:8 sa taṃ gṛhītvā pradadau bhrāmayitvaikapāṇinā // ViP_5,8.13*12:9 cikṣepa tṛṇarājāgre bhrāmaṇatyaktajīvitam // ViP_5,8.13*12:10 tenāhato mahātālo vepamāno bṛhacchirāḥ // ViP_5,8.13*12:11 pārśvasthaṃ xxx bhagnaḥ sa cānyaṃ so 'pi cāparam // ViP_5,8.13*12:12 bālasya līlayotsṛṣṭas kharadehahatāhatāḥ // ViP_5,8.13*12:13 tālāś cakampire sarve mahāvāteritā iva // ViP_5,8.13*12:14 naitac citraṃ bhagavati hy anante jagadīśvare // ViP_5,8.13*12:15 otaprotam idaṃ tasmiṃs tantuṣv aṅgau yathā paṭaḥ // ViP_5,8.13*12:16 tataḥ kṛṣṇaṃ ca rāmaṃ ca jñātayo dhenukasya ye // ViP_5,8.13*12:17 kroṣṭāro vyadravan sarve saṃrabdhā hatabāndhavāḥ // ViP_5,8.13*12:18 tāṃs tān āpatataḥ kṛṣṇo rāmaś ca nṛpalīlayā // ViP_5,8.13*12:19 gṛhītapaścāccaraṇān prāhiṇot tṛṇarājasu // ViP_5,8.13*12:20 tayos tu sumahat karma niśamya vibudhādayaḥ // ViP_5,8.13*12:21 mumucuḥ puṣpavarṣāṇi cakrur vādyāni tuṣṭuvuḥ // ViP_5,8.13*12:22 atha tālaphalāny ādan manuṣyā gatasādhvasāḥ // ViP_5,8.13*12:23 tṛṇaṃ ca paśavaś cerur hatadhenukakānane // ViP_5,8.13*12:24 kṛṣṇaḥ kamalapatrākṣaḥ puṇyaśravaṇakīrtanaḥ // ViP_5,8.13*12:25 stūyamānānugair gopaiḥ sāgrajo vrajam āviśat // ViP_5,8.13*12:26 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭamo 'dhyāyaḥ ]] tasmin rāsabhadaiteye sānuge vinipātite sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau // ViP_5,9.1 tatas tau jātaharṣau tu vasudevasutāv ubhau hatvā dhenukadaiteyaṃ bhāṇḍīravaṭam āgatau // ViP_5,9.2 kṣvelamānau pragāyantau vicinvantau ca pādapān cārayantau ca gā dūre vyāharantau ca nāmabhiḥ // ViP_5,9.3 niryogapāśaskandhau tau vanamālāvibhūṣitau śuśubhāte mahātmānau bālaśṛṅgāv ivarṣabhau // ViP_5,9.4 suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau mahendrāyudhasaṃyuktau śvetakṛṣṇāv ivāmbudau // ViP_5,9.5 ceratur lokasiddhābhiḥ krīḍābhir itaretaram samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau // ViP_5,9.6 manuṣyadharmābhiratau mānayantau manuṣyatām tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam // ViP_5,9.7 tataś cāndolikābhiś ca niyuddhaiś ca mahābalau vyāyāmaṃ cakratus tatra kṣepaṇīyais tathāśmabhiḥ // ViP_5,9.8 tallipsur asuras tatra hy ubhayo ramamāṇayoḥ ājagāma pralambākhyo gopaveṣatirohitaḥ // ViP_5,9.9 so 'vagāhata niḥśaṅkas teṣāṃ madhyam amānuṣaḥ mānuṣaṃ vapur āsthāya pralambo dānavottamaḥ // ViP_5,9.10 tayoś chidrāntaraprepsur aviṣahyam amanyata kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham // ViP_5,9.11 hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ prakurvanto hi te sarve dvau dvau yugapad utpatan // ViP_5,9.12 śrīdāmnā saha govindaḥ pralambena tathā balaḥ gopālair aparaiś cānye gopālāḥ saha pupluvuḥ // ViP_5,9.13 nidāghakāle saṃprāpte 'tha bhāṇḍīrakasaṃjñake // ViP_5,9.13*13:1 paśūṃś cārayato gopais tadvane rāmakṛṣṇayoḥ // ViP_5,9.13*13:2 goparūpī pralambo 'gād asuraḥ tajjihīrṣayā // ViP_5,9.13*13:3 taṃ vidvān api dāśārho bhagavān sarvadarśanaḥ // ViP_5,9.13*13:4 anvamodata tatsakhyaṃ vadhaṃ tasya vicintayan // ViP_5,9.13*13:5 tatropahūya gopālān kṛṣṇaḥ prāha vihāravit // ViP_5,9.13*13:6 he gopā vihariṣyāmo dvandvībhūya yathāyatham // ViP_5,9.13*13:7 tatra cakruḥ parivṛḍho gopā rāmajanārdanau // ViP_5,9.13*13:8 kṛṣṇasaṃghaṭṭinaḥ kecid āsan rāmasya cāpare // ViP_5,9.13*13:9 ācerur vividhāḥ krīḍā vāhyavāhakalakṣaṇāḥ // ViP_5,9.13*13:10 tatrāruhyanti jetāro vahanti ca parājitāḥ // ViP_5,9.13*13:11 vahanto vāhayantaś ca cārayantaś ca godhanam // ViP_5,9.13*13:12 bhāṇḍirakaṃ nāma vaṭaṃ jagmuḥ kṛṣṇapurogamāḥ // ViP_5,9.13*13:13 rāmasaṃghaṭṭino ye hi śrīdāmavṛṣabhādayaḥ // ViP_5,9.13*13:14 krīḍāyāṃ jayinas tāṃs tān ūhuḥ kṛṣṇādayas tathā // ViP_5,9.13*13:15 uvāha kṛṣṇaṃ bhagavān śrīdāmānaṃ parājitāḥ // ViP_5,9.13*13:16 ṛṣabhaṃ bhadrasenas tu pralambo rohiṇīsutam // ViP_5,9.13*13:17 śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ jitavān kṛṣṇapakṣīyair gopair anye parājitāḥ // ViP_5,9.14 te vāhayantas tv anyonyaṃ bhāṇḍīraskandham etya vai punar nivavṛtuḥ sarve ye ye tatra parājitāḥ // ViP_5,9.15 saṃkarṣaṇaṃ tu skandhena śīghram utkṣipya dānavaḥ na tasthau prajagāmaiva sacandra iva vāridaḥ // ViP_5,9.16 asahan rauhiṇeyasya sa bhāraṃ dānavottamaḥ vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ // ViP_5,9.17 saṃkarṣaṇas tu taṃ dṛṣṭvā dagdhaśailopamākṛtim sragdāmalambābharaṇaṃ mukuṭāṭopimastakam // ViP_5,9.18 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim // ViP_5,9.19ab abhītamanasā tena rakṣasā rohiṇīsutaḥ // ViP_5,9.19ab*14 hriyamāṇas tataḥ kṛṣṇam idaṃ vacanam abravīt // ViP_5,9.19cd kṛṣṇa kṛṣṇa hriyāmy eṣa parvatodagramūrtinā kenāpi paśya daityena gopālachadmarūpiṇā // ViP_5,9.20 yad atra sāmprataṃ kāryaṃ mayā madhuniṣūdana tat kathyatāṃ prayāty eṣa durātmātitvarānvitaḥ // ViP_5,9.21 tam āha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ mahātmā rauhiṇeyasya balavīryapramāṇavit // ViP_5,9.22 kim ayaṃ mānuṣo bhāvo vyaktam evāvalambyate sarvātman sarvaguhyānāṃ guhyaguhyātmanā tvayā // ViP_5,9.23 smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam ātmānam ekaṃ tadvac ca jagaty ekārṇave ca yat // ViP_5,9.24 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ bhārāvatāraṇārthāya martyalokam upāgatau // ViP_5,9.25 nabhaḥ śiras te 'mbumayī ca mūrtiḥ pādau kṣitir vaktram ananta vahniḥ somo manas te śvasitaṃ samīro diśaś catasro 'vyaya bāhavas te // ViP_5,9.26 sahasravaktro hi bhavān mahātmā sahasrahastāṅghriśarīrabhedaḥ sahasrapadmodbhavayonir ādyaḥ sahasraśas tvāṃ munayo gṛṇanti // ViP_5,9.27 divyaṃ hi rūpaṃ tava vetti nānyo devair aśeṣair avatārarūpam tavārcyate vetsi na kiṃ yad ante tvayy eva viśvaṃ layam abhyupaiti // ViP_5,9.28 tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvam anantamūrte kṛtādibhedair aja kālarūpo nimeṣapūrvo jagad etad atsi // ViP_5,9.29 attaṃ yathā vāḍavavahnināmbu himasvarūpaṃ parigṛhya kāstam himācale bhānumato 'ṃśusaṅgāj jalatvam abhyeti punas tad eva // ViP_5,9.30 evaṃ tvayā saṃharaṇe 'ttam etaj jagat samastaṃ punar apy avaśyam tathaiva sargāya samudyatasya jagattvam abhyety anukalpam īśa // ViP_5,9.31 bhavān ahaṃ ca viśvātmann ekam eva hi kāraṇam jagato 'sya jagaty arthe bhedenāvāṃ vyavasthitau // ViP_5,9.32 tat smaryatām ameyātmaṃs tvayātmā jahi dānavam mānuṣyam evāvalambya bandhūnāṃ kriyatāṃ hitam // ViP_5,9.33 iti saṃsmārito vipra kṛṣṇena sumahātmanā vihasya pīḍayām āsa pralambaṃ balavān balaḥ // ViP_5,9.34 muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ tena cāsya prahāreṇa bahir yāte vilocane // ViP_5,9.35 sa niṣkāsitamastiṣko mukhāc choṇitam udvaman nipapāta mahīpṛṣṭhe daityavaryo mamāra ca // ViP_5,9.36 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan // ViP_5,9.37 saṃstūyamāno gopais tu rāmo daitye nipātite pralambe saha kṛṣṇena punar gokulam āyayau // ViP_5,9.38 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe navamo 'dhyāyaḥ ]] tayor viharator evaṃ rāmakeśavayor vraje prāvṛḍ _vyatītā vikasatsarojā cābhavac charat // ViP_5,10.1 avāpus tāpam atyarthaṃ śapharyaḥ palvalodake putrakṣetrādisaktena mamatvena yathā gṛhī // ViP_5,10.2 mayūrā mauninas tasthuḥ parityaktamadā vane asāratāṃ parijñāya saṃsārasyeva yoginaḥ // ViP_5,10.3 utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ tatyajuś cāmbaraṃ meghā gṛhaṃ vijñānino yathā // ViP_5,10.4 śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca bahvālambimamatvena hṛdayānīva dehinām // ViP_5,10.5 kumudaiḥ śaradambhāṃsi yogyatālakṣaṇaṃ yayuḥ avabodhair manāṃsīva saṃbandham amalātmanām // ViP_5,10.6 tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ candraś caramadehātmā yogī sādhukule yathā // ViP_5,10.7 śanakaiḥ śanakais tīraṃ tatyajuś ca jalāśayāḥ mamatvaṃ kṣetraputrādirūḍham uccair yathā budhāḥ // ViP_5,10.8 pūrvatyaktaiḥ saro'mbhobhir haṃsā yogaṃ punar yayuḥ kleśaiḥ kuyogino 'śeṣair antarāyahatā iva // ViP_5,10.9 nibhṛto 'bhavad atyarthaṃ samudraḥ stimitodakaḥ kramāvāptamahāyogo niścalātmā yathā yatiḥ // ViP_5,10.10 sarvatrātiprasannāni salilāni tadābhavan jñāte sarvagate viṣṇau manāṃsīva sumedhasām // ViP_5,10.11 babhūva vimalaṃ vyoma śaradādhvastatoyadam yogāgnidagdhakleśaughaṃ yoginām iva mānasam // ViP_5,10.12 sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahān iva // ViP_5,10.13 nabhaso 'bdān bhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat // ViP_5,10.14 prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ abhyasyate 'nudivasaṃ recakākumbhakādibhiḥ // ViP_5,10.15 vimalāmbaranakṣatre kāle cābhyāgate vrajam dadarśendramahārambhāy(a) (u)dyatāṃs tān vrajaukasaḥ // ViP_5,10.16 kṛṣṇas tān utsukān dṛṣṭvā gopān utsavalālasān kautūhalād idaṃ vākyaṃ prāha vṛddhān mahāmatiḥ // ViP_5,10.17 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ prāha taṃ nandagopaś ca pṛcchantam atisādaram // ViP_5,10.18 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ tena saṃcoditā meghā varṣanty ambumayaṃ rasam // ViP_5,10.19 tad vṛṣṭijanitaṃ sasyaṃ vayam anye ca dehinaḥ vartayāmopabhuñjānās tarpayāmaś ca devatāḥ // ViP_5,10.20 kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ tena saṃvardhitaiḥ sasyais tuṣṭāḥ puṣṭā bhavanti vai // ViP_5,10.21 nāsasyā nātṛṇā bhūmir na bubhukṣārdito janaḥ dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ // ViP_5,10.22 bhaumam etat payo dugdhaṃ gobhiḥ sūryasya vāridaḥ parjanyaḥ sarvalokasya bhavāya bhuvi varṣati // ViP_5,10.23 tasmāt prāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ mahaiḥ sureśam arcanti vayam anye ca mānavāḥ // ViP_5,10.24 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane kopāya tridaśendrasya prāha dāmodaras tadā // ViP_5,10.25 na vayaṃ kṛṣikartāro vāṇijyājīvino na ca gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ // ViP_5,10.26 ānvīkṣikyātmavijñānaṃ dharmādharmaṃ trayīsthitam // ViP_5,10.26*15:1 arthānarthaunuvārtāyāṃ daṇḍanītyāṃ jayājayau // ViP_5,10.26*15:2 ānvīkṣikī trayī vārtā daṇḍanītis tathāparā vidyācatuṣṭayaṃ caitad vārtām atra śṛṇuṣva me // ViP_5,10.27 kṛṣir vaṇijyā tadvac ca tṛtīyaṃ paśupālanam vidyā hy ekā mahābhāga vārtā vṛttitrayāśrayā // ViP_5,10.28 karṣakāṇāṃ kṛṣir vṛttiḥ paṇyaṃ vipaṇijīvinām asmākaṃ gauḥ parā vṛttir vārtābhedair iyaṃ tribhiḥ // ViP_5,10.29 vidyayā yo yayā yuktas tasya sā daivataṃ mahat saiva pūjyārcanīyā ca saiva tasyopakārikā // ViP_5,10.30 yo 'nyasyāḥ phalam aśnan vai pūjayaty aparāṃ naraḥ iha ca pretya caivāsau tāta nāpnoti śobhanam // ViP_5,10.31 kṛṣyantāḥ prathitāḥ sīmāḥ sīmāntaṃ ca punar vanam vanāntā girayaḥ sarve te cāsmākaṃ parā gatiḥ // ViP_5,10.32 na dvārabandhāvaraṇā na gṛhakṣetriṇas tathā sukhinas tv akhile loke yathā vai cakracāriṇaḥ // ViP_5,10.33 śrūyante girayaś cāmī vane 'smin kāmarūpiṇaḥ tat tad rūpaṃ samāsthāya ramante sveṣu sānuṣu // ViP_5,10.34 yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ tadā siṃhādirūpais tān ghātayanti mahīdharāḥ // ViP_5,10.35 giriyajñas tv ayaṃ tasmād goyajñaś ca pravartyatām kim asmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ // ViP_5,10.36 mantrayajñaparā viprāḥ sīrayajñāś ca karṣakāḥ girigoyajñaśīlāś ca vayam adrivanāśrayāḥ // ViP_5,10.37 tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ // ViP_5,10.38 sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām bhojyantāṃ tena vai viprās tathā ye cābhivāñchakāḥ // ViP_5,10.39 samarcite kṛte home bhojiteṣu dvijātiṣu śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ // ViP_5,10.40 etan mama mataṃ gopāḥ saṃprītyā kriyate yadi tataḥ kṛtā bhavet prītir gavām adres tathā mama // ViP_5,10.41 iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ prītyutphullamukhā vipra sādhu sādhv ity athābruvan // ViP_5,10.42 śobhanaṃ te mataṃ vatsa yad etad bhavatoditam tat kariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām // ViP_5,10.43 tathā ca kṛtavantas te giriyajñaṃ vrajaukasaḥ dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ // ViP_5,10.44 dvijāṃś ca bhojayām āsuḥ śataśo 'tha sahasraśaḥ // ViP_5,10.45 anyān apy āgatān itthaṃ kṛṣṇenoktaṃ yathā purā // ViP_5,10.45*16 gāvaḥ śailaṃ tataś cakrur arcitās tāḥ pradakṣiṇam ṛṣabhāś cāpi nardantaḥ satoyā jaladā iva // ViP_5,10.46 girimūrdhani kṛṣṇo 'pi śailo 'ham iti mūrtimān bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija // ViP_5,10.47 tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ adhiruhyārcayām āsa dvitīyām ātmanas tanum // ViP_5,10.48 antardhānaṃ gate tasmin gopā labdhvā tato varān kṛtvā girimahaṃ goṣṭhaṃ nijam abhyāyayuḥ punaḥ // ViP_5,10.49 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe daśamo 'dhyāyaḥ ]] mahe pratihate śakro maitreyātiruṣānvitaḥ saṃvartakaṃ nāma gaṇaṃ toyadānām athābravīt // ViP_5,11.1 bho bho meghā niśamyaitad vacanaṃ vadato mama ājñānantaram evāśu kriyatām avicāritam // ViP_5,11.2 nandagopaḥ sudurbuddhir gopair anyaiḥ sahāyavān kṛṣṇāśrayabalādhmāto mahabhaṅgam acīkarat // ViP_5,11.3 ājīvo yaḥ paras teṣāṃ gopatvasya ca kāraṇam tā gāvo vṛṣṭipātena pīḍyantāṃ vacanān mama // ViP_5,11.4 aham apy adriśṛṅgābhaṃ tuṅgam āruhya vāraṇam sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam // ViP_5,11.5 ity ājñaptāḥ surendreṇa mumucus te balāhakāḥ vātavarṣaṃ mahābhīmam abhāvāya gavāṃ dvija // ViP_5,11.6 tataḥ kṣaṇena dharaṇī kakubho 'mbaram eva ca ekaṃ dhārāmahāsārapūraṇenābhavan mune // ViP_5,11.7 vidyullatākaṣāghātatrastair iva ghanair ghanam nādāpūritadikcakrair dhārāsāram apātyata // ViP_5,11.8 andhakārīkṛte loke varṣadbhir aniśaṃ ghanaiḥ adhaś cordhvaṃ ca tiryak ca jagad āpyam ivābhavat // ViP_5,11.9 gāvas tu tena patatā varṣavātena veginā dhūtāḥ prāṇāñ jahuḥ sannatrikasakthiśirodharāḥ // ViP_5,11.10 kroḍena vatsān ākramya tasthur anyā mahāmune gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ // ViP_5,11.11 vatsāś ca dīnavadanā pavanākampikandharāḥ trāhi trāhīty alpaśabdāḥ kṛṣṇam ūcur ivārtakāḥ // ViP_5,11.12 tatas tad gokulaṃ sarvaṃ gogopīgopasaṃkulam atīvārtaṃ harir dṛṣṭvā maitreyācintayat tadā // ViP_5,11.13 etat kṛtaṃ mahendreṇa mahabhaṅgavirodhinā tad etad akhilaṃ goṣṭhaṃ trātavyam adhunā mayā // ViP_5,11.14 imam adrim ahaṃ dhairyād utpāṭyoruśilāghanam dhārayiṣyāmi goṣṭhasya pṛthucchatram ivopari // ViP_5,11.15 iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam utpāṭyaikakareṇaiva dhārayām āsa līlayā // ViP_5,11.16 gopāṃś cāha jagannāthaḥ samutpāṭitabhūdharaḥ viśadhvam atra sahitāḥ kṛtaṃ varṣanivāraṇam // ViP_5,11.17 sunivāteṣu deśeṣu yathājoṣam ihāsyatām praviśyatāṃ na bhetavyaṃ giripātasya nirbhayaiḥ // ViP_5,11.18 ity uktās tena te gopā viviśur godhanaiḥ saha śakaṭāropitair bhāṇḍair gopyaś cāsārapīḍitāḥ // ViP_5,11.19 kṛṣṇo 'pi taṃ dadhāraiva śailam atyantaniścalam vrajaukovāsibhir harṣavismitākṣair nirīkṣitaḥ // ViP_5,11.20 gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat // ViP_5,11.21 saptarātraṃ mahāmeghā vavarṣur nandagokule indreṇa coditā vipra gopānāṃ nāśakāriṇaḥ // ViP_5,11.22 tato dhṛte mahāśaile paritrāte ca gokule mithyāpratijño balabhid vārayām āsa tān ghanān // ViP_5,11.23 vyabhre nabhasi devendre vitathātmavacasy atha niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punar āgamat // ViP_5,11.24 mumoca kṛṣṇo 'pi tadā govardhanamahācalam svasthāne vismitamukhair dṛṣṭas tais tu vrajaukasaiḥ // ViP_5,11.25 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekādaśo 'dhyāyaḥ ]] dhṛte govardhane śaile paritrāte ca gokule rocayām āsa kṛṣṇasya darśanaṃ pākaśāsanaḥ // ViP_5,12.1 so 'dhiruhya mahānāgam airāvatam amitrajit govardhanagirau kṛṣṇaṃ dadarśa tridaśeśvaraḥ // ViP_5,12.2 cārayantaṃ mahāvīryaṃ gāś ca gopavapurdharam kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ // ViP_5,12.3 garuḍaṃ ca dadarśoccair antardhānagataṃ dvija kṛtacchāyaṃ harer mūrdhni pakṣābhyāṃ pakṣipuṃgavam // ViP_5,12.4 avaruhya sa nāgendrād ekānte madhusūdanam śakraḥ sasmitam āhedaṃ prītivistāritekṣaṇaḥ // ViP_5,12.5 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadartham aham āgataḥ tvatsamīpaṃ mahābhāga naitac cintyaṃ tvayānyathā // ViP_5,12.6 bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam avatīrṇo 'khilādhāra tvam eva parameśvaraḥ // ViP_5,12.7 mahabhaṅgaviruddhena mayā gokulanāśakāḥ samādiṣṭā mahāmeghās taiś caitat kadanaṃ kṛtam // ViP_5,12.8 trātās tāś ca tvayā gāvaḥ samutpāṭya mahāgirim tenāhaṃ toṣito vīra karmaṇātyadbhutena te // ViP_5,12.9 sādhitaṃ kṛṣṇa devānām ahaṃ manye prayojanam tvayāyam adripravaraḥ kareṇaikena yad dhṛtaḥ // ViP_5,12.10 gobhiś ca coditaḥ kṛṣṇa tvatsakāśam ihāgataḥ tvayā trātābhir atyarthaṃ yuṣmatsatkārakāraṇāt // ViP_5,12.11 sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ upendratve gavām indro govindas tvaṃ bhaviṣyasi // ViP_5,12.12 athopavāhyād ādāya ghaṇṭām airāvatād gajāt abhiṣekaṃ tayā cakre pavitrajalapūrṇayā // ViP_5,12.13 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt prasnavodbhūtadugdhārdrāṃ sadyaś cakrur vasuṃdharām // ViP_5,12.14 abhiṣicya gavāṃ vākyād devendro vai janārdanam prītyā sapraśrayaṃ kṛṣṇaṃ punar āha śacīpatiḥ // ViP_5,12.15 gavām etat kṛtaṃ vākyaṃ tathānyad api me śṛṇu yad bravīmi mahābhāga bhārāvataraṇecchayā // ViP_5,12.16 mamāṃśaḥ puruṣavyāghra pṛthāyāṃ pṛthivītale avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā // ViP_5,12.17 bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati sa rakṣaṇīyo bhavatā yathātmā madhusūdana // ViP_5,12.18 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam tam ahaṃ pālayiṣyāmi yāvat sthāsyāmi bhūtale // ViP_5,12.19 yāvan mahītale śakra sthāsyāmy aham ariṃdama na tāvad arjunaṃ kaścid devendra yudhi jeṣyati // ViP_5,12.20 kaṃso nāma mahābāhur daityo 'riṣṭas tathāparaḥ keśī kuvalayāpīḍo narakādyās tathāpare // ViP_5,12.21 hateṣv eteṣu devendra bhaviṣyati mahāhavaḥ tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam // ViP_5,12.22 sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartum arhasi nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati // ViP_5,12.23 arjunārthe tv ahaṃ sarvān yudhiṣṭhirapurogamān nivṛtte bhārate yuddhe kuntyai dāsyāmy avikṣatān // ViP_5,12.24 ity uktaḥ saṃpariṣvajya devarājo janārdanam āruhyairāvataṃ nāgaṃ punar eva divaṃ yayau // ViP_5,12.25 kṛṣṇo 'pi sahito gobhir gopālaiś ca punar vrajam ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā // ViP_5,12.26 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvādaśo 'dhyāyaḥ ]] gate śakre tu gopālāḥ kṛṣṇam akliṣṭakāriṇam ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam // ViP_5,13.1 vayam asmān mahābhāga bhavatā mahato bhayāt gāvaś ca bhavatā trātā giridhāraṇakarmaṇā // ViP_5,13.2 bālakrīḍeyam atulā gopālatvaṃ jugupsitam divyaṃ ca karma bhavataḥ kim etat tāta kathyatām // ViP_5,13.3 kāliyo damitas toye pralambo vinipātitaḥ dhṛto govardhanaś cāyaṃ śaṅkitāni manāṃsi naḥ // ViP_5,13.4 satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama yathā tvadvīryam ālokya na tvāṃ manyāmahe naram // ViP_5,13.5 prītiḥ sastrīkumārasya vrajasya tava keśava karma cedam aśakyaṃ yat samastais tridaśair api // ViP_5,13.6 bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam cintyamānam ameyātmañ śaṅkāṃ kṛṣṇa prayacchati // ViP_5,13.7 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te // ViP_5,13.8 prāyeṇa tvaṃ mahābāho harir vā rudra eva vā // ViP_5,13.8*17:1 brahmā sendro yamo vāpi varuṇo vā kuberakaḥ // ViP_5,13.8*17:2 anyo vā sarvadevānāṃ nātha x ta bhuvo bhavaḥ // ViP_5,13.8*17:3 namo 'stu te devadeva yad asmākaṃ hitaṃ tathā // ViP_5,13.8*17:4 kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ kiṃcit praṇayakopavān ity evam uktas tair gopaiḥ kṛṣṇo 'py āha mahāmune // ViP_5,13.9 matsaṃbandhena vo gopā yadi lajjā na jāyate ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam // ViP_5,13.10 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi tadātmabandhusadṛśī buddhir vaḥ kriyatāṃ mayi // ViP_5,13.11 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ ahaṃ vo bāndhavo jāto naitac cintyam ato 'nyathā // ViP_5,13.12 iti śrutvā harer vākyaṃ baddhamaunās tato vanam yayur gopā mahābhāga tasmin praṇayakopini // ViP_5,13.13 kṛṣṇas tu vimalaṃ vyoma śaraccandrasya candrikām tathā kumudinīṃ phullām āmoditadigantarām // ViP_5,13.14 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām vilokya saha gopībhir manaś cakre ratiṃ prati // ViP_5,13.15 vinā rāmeṇa madhuram atīva vanitāpriyam jagau kalapadaṃ śaurir nānātantrīkṛtavratam // ViP_5,13.16 ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃs tadā ājagmus tvaritā gopyo yatrāste madhusūdanaḥ // ViP_5,13.17 śanaiḥ śanair jagau gopī kācit tasya layānugam dattāvadhānā kācic ca tam eva manasāsmarat // ViP_5,13.18 kācit kṛṣṇeti kṛṣṇeti proktvā lajjām upāyayau yayau ca kācit premāndhā tatpārśvam avilajjitā // ViP_5,13.19 kācid āvasathasyāntaḥ sthitvā dṛṣṭvā bahir gurum tanmayatvena govindaṃ dadhyau mīlitalocanā // ViP_5,13.20 taccintāvipulāhlādakṣīṇapuṇyacayā tathā tadaprāptimahāduḥkhavilīnāśeṣapātakā // ViP_5,13.21 cintayantī jagatsūtiṃ parabrahmasvarūpiṇam nirucchvāsatayā muktiṃ gatānyā gopakanyakā // ViP_5,13.22 gopīparivṛto rātriṃ śaraccandramanoramām mānayām āsa govindo rāsārambharasotsukaḥ // ViP_5,13.23 gopyaś ca vṛndaśaḥ kṛṣṇaceṣṭāsv āyattamūrtayaḥ anyadeśaṃ gate kṛṣṇe cerur vṛndāvanāntaram // ViP_5,13.24 kṛṣṇe nibaddhahṛdayā idam ūcuḥ parasparam // ViP_5,13.24*18 kṛṣṇo 'ham etat lalitaṃ vrajāmy ālokyatāṃ gatiḥ anyā bravīti kṛṣṇasya mama gītir niśamyatām // ViP_5,13.25 nihatā pūtanā tadvac śakaṭaṃ parivartitam // ViP_5,13.25*19:1 sakhyaḥ paśyata kṛṣṇasya mama vikramam adbhutam // ViP_5,13.25*19:2 duṣṭa kāliya tiṣṭhātra kṛṣṇo 'ham iti cāparā bāhum āsphoṭya kṛṣṇasya līlāsarvasvam ādade // ViP_5,13.26 anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatām iha alaṃ vṛṣṭibhayenātra dhṛto govardhano mayā // ViP_5,13.27 anyā bravīti ca sakhī paśya tvaṃ mām akalmaṣam // ViP_5,13.27*20:1 nānāprakārayā kṛṣṇaṃ śobhitaṃ vanamālayā // ViP_5,13.27*20:2 dhenuko 'yaṃ mayā kṣipto vicarantu yathecchayā gopī bravīti caivānyā kṛṣṇalīlānukāriṇī // ViP_5,13.28 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tās tadā gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam // ViP_5,13.29 prapannānāṃ tatas tāsāṃ kṛṣṇamārgānusārataḥ // ViP_5,13.29*21:1 prāvartata samullāpaḥ kṛṣṇasyānveṣaṇaṃ prati // ViP_5,13.29*21:2 vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā pulakāñcitasarvāṅgī vikāsinayanotpalā // ViP_5,13.30 dhvajavajrāṅkuśābjāṅkarekhāvanty āli paśyata padāny etāni kṛṣṇasya līlālaṃkṛtagāminaḥ // ViP_5,13.31 kāpi tena samaṃ yātā kṛtapuṇyā madālasā padāni tasyāś caitāni ghanāny alpatanūni ca // ViP_5,13.32 puṣpāvacayam atroccaiś cakre dāmodaro dhruvam yenāgrākrāntimātrāṇi padāny atra mahātmanaḥ // ViP_5,13.33 atropaviśya sā tena kāpi puṣpair alaṃkṛtā anyajanmani sarvātmā viṣṇur abhyarcito yayā // ViP_5,13.34 puṣpabandhanasaṃmānakṛtamānām apāsya tām nandagopasuto yāto mārgeṇānena paśyata // ViP_5,13.35 anuyāne 'samarthānyā nitambabharamantharā yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ // ViP_5,13.36 hastanyastāgrahasteyaṃ tena yāti tathā sakhī anāyattapadanyāsā lakṣyate padapaddhatiḥ // ViP_5,13.37 hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā nairāśyān mandagāminyā nivṛttaṃ lakṣyate padam // ViP_5,13.38 nūnam uktā tvarāmīti punar eṣyāmi te 'ntikam tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ // ViP_5,13.39 praviṣṭo gahanaṃ kṛṣṇaḥ padam atra na lakṣyate nivartadhvaṃ śaśāṅkasya naitad dīdhitigocare // ViP_5,13.40 nivṛttās tās tato gopyo nirāśāḥ kṛṣṇadarśane yamunātīram āgamya jagus taccaritaṃ tadā // ViP_5,13.41 tato dadṛśur āyāntaṃ vikāsimukhapaṅkajam gopyas trailokyagoptāraṃ kṛṣṇam akliṣṭaceṣṭitam // ViP_5,13.42 kācid ālokya govindam āyāntam atiharṣitā kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyad udīrayat // ViP_5,13.43 kācin mīlitalolākṣī tadbhāgavatamānasā // ViP_5,13.43*22:1 sarvātmānaṃ tam abhajad govindaṃ viṣṇum avyayam // ViP_5,13.43*22:2 kācid bhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam // ViP_5,13.44 kācid ālokya govindaṃ nimīlitavilocanā tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau // ViP_5,13.45 tataḥ kāścitpriyālāpaiḥ kāścid bhrūbhaṅgavīkṣitaiḥ ninye 'nunayam anyāś ca karasparśena mādhavaḥ // ViP_5,13.46 tābhiḥ prasannacittābhir gopībhiḥ saha sādaram rarāma rāsagoṣṭhībhir udāracarito hariḥ // ViP_5,13.47 rāsamaṇḍalabandho 'pi kṛṣṇapārśvam anujjhatā gopījanena naivābhūd ekasthānasthirātmanā // ViP_5,13.48 haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍale cakāra tatkarasparśanimīlitadṛśaṃ hariḥ // ViP_5,13.49 tataḥ pravavṛte rāsaś caladvalayanisvanaiḥ anuyātaśaratkāvyageyagītir anukramāt // ViP_5,13.50 kṛṣṇaḥ śaraccandramasaṃ kaumudīṃ kumudākaram jagau gopījanas tv ekaṃ kṛṣṇanāma punaḥ punaḥ // ViP_5,13.51 parivartaśrameṇaikā caladvalayalāpinī dadau bāhulatāṃ skandhe gopī madhunighātinaḥ // ViP_5,13.52 kācit pravilasadbāhuṃ parirabhya cucumba tam gopī gītastutivyājanipuṇā madhusūdanam // ViP_5,13.53 gopīkapolasaṃśleṣam abhipadya harer bhujau pulakodgamasasyāya svedāmbughanatāṃ gatau // ViP_5,13.54 rāsageyaṃ jagau kṛṣṇo yāvattārataradhvaniḥ sādhu kṛṣṇeti kṛṣṇeti tāvat tā dviguṇaṃ jaguḥ // ViP_5,13.55 gate 'nugamanaṃ cakrur valane saṃmukhaṃ yayuḥ pratilomānulomena bhejur gopāṅganā harim // ViP_5,13.56 sa tathā saha gopībhī rarāma madhusūdanaḥ yathābdakoṭipratimaḥ kṣaṇas tena vinābhavat // ViP_5,13.57 tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛbhis tathā kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ // ViP_5,13.58 so 'pi kaiśorakavayo mānayan madhusūdanaḥ reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ // ViP_5,13.59 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ ātmasvarūparūpo 'sau vyāpya vāyur iva sthitaḥ // ViP_5,13.60 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ // ViP_5,13.61 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayodaśo 'dhyāyaḥ ]] pradoṣārdhe kadācit tu rāsāsakte janārdane trāsayan samado goṣṭham ariṣṭaḥ samupāgataḥ // ViP_5,14.1 satoyatoyadacchāyas tīkṣṇaśṛṅgo 'rkalocanaḥ khurāgrapātair atyarthaṃ dārayan vasudhātalam // ViP_5,14.2 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ saṃrambhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ // ViP_5,14.3 udagrakakudābhogaḥ pramāṇād duratikramaḥ viṇmūtraliptapṛṣṭhāṅgo gavām udvegakārakaḥ // ViP_5,14.4 pralambakaṇṭho 'timukhas tarughātāṅkitānanaḥ pātayan sa gavāṃ garbhān daityo vṛṣabharūpadhṛk // ViP_5,14.5 sūdayaṃs tāpasān ugro vanāny aṭati yaḥ sadā // ViP_5,14.6 tatas tam atighorākṣam avekṣyātibhayāturāḥ gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ // ViP_5,14.7 siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau // ViP_5,14.8 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ abhyadhāvata duṣṭātmā kṛṣṇaṃ vṛṣabhadānavaḥ // ViP_5,14.9 āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalaḥ na cacāla tataḥ sthānād avajñāsmitalīlayā // ViP_5,14.10 āsannaṃ caiva jagrāha grāhavan madhusūdanaḥ jaghāna jānunā kukṣau viṣāṇagrahaṇācalam // ViP_5,14.11 tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ apīḍayad ariṣṭasya kaṇṭhaṃ klinnam ivāmbaram // ViP_5,14.12 utpāṭya śṛṅgam ekaṃ tu tenaivātāḍayat tataḥ mamāra sahasā daityo mukhāc choṇitam udvaman // ViP_5,14.13 tuṣṭuvur nihate tasmin daitye gopā janārdanam jambhe hate sahasrākṣaṃ purā devagaṇā yathā // ViP_5,14.14 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturdaśo 'dhyāyaḥ ]] kakudmini hate 'riṣṭe dhenuke vinipātite pralambe nidhanaṃ nīte dhṛte govardhanācale // ViP_5,15.1 damite kāliye nāge bhagne tuṅgadrumadvaye hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite // ViP_5,15.2 kaṃsāya nāradaḥ prāha yathāvṛttam anukramāt yaśodādevakīgarbhaparivartādy aśeṣataḥ // ViP_5,15.3 śrutvā tat sakalaṃ kaṃso nāradād devadarśanāt vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ // ViP_5,15.4 so 'tikopād upālabhya sarvayādavasaṃsadi jagarha yādavāṃś caiva kāryaṃ caitad acintayat // ViP_5,15.5 yāvan na balam ārūḍhau rāmakṛṣṇau subālakau tāvad eva mayā vadhyāv asādhyau rūḍhayauvanau // ViP_5,15.6 cāṇūro 'tra mahāvīryo muṣṭikaś ca mahābalaḥ etābhyāṃ mallayuddhena ghātayiṣyāmi durmadau // ViP_5,15.7 dhanurmahamahāyāgavyājenānīya tau vrajāt tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā // ViP_5,15.8 śvaphalkatanayaṃ so 'ham akrūraṃ yadupuṃgavam tayor ānayanārthāya preṣayiṣyāmi gokulam // ViP_5,15.9 vṛndāvanacaraṃ ghoram ādekṣyāmi ca keśinam tatraivāsāv atibalas tāv ubhau ghātayiṣyati // ViP_5,15.10 gajaḥ kuvalāyāpīḍo matsamīpam upāgatau ghātayiṣyati vā gopau vasudevasutāv ubhau // ViP_5,15.11 ity ālocya sa duṣṭātmā kaṃso rāmajanārdanau hantuṃ kṛtamatir vīram akrūraṃ vākyam abravīt // ViP_5,15.12 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama itaḥ syandanam āruhya gamyatāṃ nandagokulam // ViP_5,15.13 vasudevasutau tatra viṣṇor aṃśasamudbhavau nāśāya kila saṃbhūtau mama duṣṭau pravardhataḥ // ViP_5,15.14 dhanurmaho mamāpy atra caturdaśyāṃ bhaviṣyati āneyau bhavatā gatvā mallayuddhāya tāv ubhau // ViP_5,15.15 cāṇūramuṣṭikau mallau niyuddhakuśalau mama tābhyāṃ sahānayor yuddhaṃ sarvaloko 'tra paśyatu // ViP_5,15.16 nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ sa vā haniṣyate pāpau vasudevātmajau śiśū // ViP_5,15.17 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim haniṣye pitaraṃ cemam ugrasenaṃ ca durmatim // ViP_5,15.18 tataḥ samastagopānāṃ godhanāny akhilāny aham vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām // ViP_5,15.19 tvām ṛte yādavāś caite duṣṭā dānapate mayi eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāt tataḥ // ViP_5,15.20 tato niṣkaṇṭakaṃ sarvaṃ rājyam etad ayādavam praśāsiṣye tvayā tasmān matprītyā vīra gamyatām // ViP_5,15.21 yathā ca māhiṣaṃ sarpir dadhi cāpy upahārya vai gopāḥ samānayanty āśu tvayā vācyās tathā tathā // ViP_5,15.22 ity ājñaptas tadākrūro mahābhāgavato dvija prītimān abhavat kṛṣṇaṃ śvo drakṣyāmīti satvaraḥ // ViP_5,15.23 tathety uktvā ca rājānaṃ ratham āruhya śobhanam niścakrāma tadā puryā mathurāyā madhupriyaḥ // ViP_5,15.24 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcadaśo 'dhyāyaḥ ]] keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat // ViP_5,16.1 sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ plutavikrāntacandrārkamārgo gopān upādravat // ViP_5,16.2 tasya heṣitaśabdena gopālā daityavājinaḥ gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ // ViP_5,16.3 trāhi trāhīti govindaḥ śrutvā teṣāṃ tadā vacaḥ satoyajaladadhvānagambhīram idam uktavān // ViP_5,16.4 alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ bhavadbhir gopajātīyair vīravīryaṃ vilopyate // ViP_5,16.5 kim anenālpasāreṇa heṣitāṭopakāriṇā daiteyabalavāhyena valgatā duṣṭavājinā // ViP_5,16.6 ehy ehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt pātayiṣyāmi daśanān vadanād akhilāṃs tava // ViP_5,16.7 ity uktvāsphoṭya govindaḥ keśinaḥ saṃmukhaṃ yayau vivṛtāsyas tu so 'py enaṃ daiteyāśva upādravat // ViP_5,16.8 bāhum ābhoginaṃ kṛtvā mukhe tasya janārdanaḥ praveśayām āsa tadā keśino duṣṭavājinaḥ // ViP_5,16.9 keśino vadanaṃ tena viśatā kṛṣṇabāhunā śātitā daśanāḥ petuḥ sitābhrāvayavā iva // ViP_5,16.10 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija vināśāya yathā vyādhir āsaṃbhūter upekṣitaḥ // ViP_5,16.11 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman // ViP_5,16.12ab cukrośa balavān daityaḥ sāsradeho vicetanaḥ // ViP_5,16ab.12*23 so 'kṣiṇī vivṛte cakre niḥsṛte muktabandhane // ViP_5,16.12cd jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan svedārdragātraḥ śrāntaś ca niryatnaḥ so 'bhavat tataḥ // ViP_5,16.13 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā nipapāta dvidhābhūto vaidyutena yathā drumaḥ // ViP_5,16.14 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike keśinas te dvidhābhūte śakale dve virejatuḥ // ViP_5,16.15 hatvā tu keśinaṃ kṛṣṇo gopālair muditair vṛtaḥ anāyastatanuḥ svastho hasaṃs tatraiva tasthivān // ViP_5,16.16 tato gopyaś ca gopāś ca hate keśini vismitāḥ tuṣṭuvuḥ puṇḍarīkākṣam anurāgamanoramam // ViP_5,16.17 athāhāntarito vipro nārado jalade sthitaḥ keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ // ViP_5,16.18 sādhu sādhu jagannātha līlayaiva yad acyuta nihato 'yaṃ tvayā keśī kleśadas tridivaukasām // ViP_5,16.19 yuddhotsuko 'ham atyarthaṃ naravājimahāhavam avṛttapūrvam anyatra draṣṭuṃ svargād upāgataḥ // ViP_5,16.20 svakarmāṇy avatāre te kṛtāni madhusūdana yāni tair vismitaṃ cetas toṣam etena me gatam // ViP_5,16.21 turagasyāsya śakro 'pi kṛṣṇa devāś ca bibhyati dhūtakesarajālasya hreṣato 'bhrāvalokinaḥ // ViP_5,16.22 yasmāt tvayaiṣa duṣṭātmā hataḥ keśī janārdana tasmāt keśavanāmnā tvaṃ loke khyāto bhaviṣyasi // ViP_5,16.23 svasty astu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana // ViP_5,16.24 ugrasenasute kaṃse sānuge vinipātite bhārāvatārakartā tvaṃ pṛthivyāḥ pṛthivīdhara // ViP_5,16.25 tatrānekaprakārāṇi yuddhāni pṛthivīkṣitām draṣṭavyāni mayā yuṣmatpraṇītāni janārdana // ViP_5,16.26 so 'haṃ yāsyāmi govinda devakāryaṃ mahat kṛtam tvayā sabhājitaś cāhaṃ svasti te 'stu vrajāmy aham // ViP_5,16.27 nārade tu gate kṛṣṇaḥ saha gopair avismitaḥ viveśa gokulaṃ gopīnetrapānaikabhājanam // ViP_5,16.28 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣoḍaśo 'dhyāyaḥ ]] akrūro 'pi viniṣkramya syandanenāśugāminā kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam // ViP_5,17.1 cintayām āsa cākrūro nāsti dhanyataro mayā yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ // ViP_5,17.2 adya me saphalaṃ janma suprabhātā ca me niśā yad unnidrābjapatrākṣaṃ viṣṇor drakṣyāmy ahaṃ mukham // ViP_5,17.3 adya me saphale netre adya me saphalā giraḥ // ViP_5,17.3*24:1 yan me parasparālāpo dṛṣṭvā viṣṇuṃ bhaviṣyati // ViP_5,17.3*24:2 pāpaṃ harati yat puṃsāṃ smṛtaṃ saṃkalpanāmayam tat puṇḍarīkanayanaṃ viṣṇor drakṣyāmy ahaṃ mukham // ViP_5,17.4 nirjagmuś ca yato vedā vedāṅgāny akhilāni ca drakṣyāmi tat paraṃ dhāma devānāṃ bhagavanmukham // ViP_5,17.5 yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ ijyate yo 'khilādhāras taṃ drakṣyāmi jagatpatim // ViP_5,17.6 iṣṭvā yam indro yajñānāṃ śatenāmararājatām avāpa tam anantādim ahaṃ drakṣyāmi keśavam // ViP_5,17.7 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ yasya svarūpaṃ jānanti sprakṣyaty aṅgaṃ sa me hariḥ // ViP_5,17.8 sarvātmā sarvavit sarvaḥ sarvabhūteṣv avasthitaḥ yo vitatyāvyayo vyāpī sa vakṣyati mayā saha // ViP_5,17.9 matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim cakāra jagato yo 'jaḥ so 'dya mām ālapiṣyati // ViP_5,17.10 sāmprataṃ ca jagatsvāmī kāryam ātmahṛdi sthitam kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛg avyayaḥ // ViP_5,17.11 yo 'nantaḥ pṛthivīṃ dhatte śekharasthitisaṃsthitām so 'vatīrṇo jagatyarthe mām akrūreti vakṣyati // ViP_5,17.12 pitṛputrasuhṛdbhrātṛmātṛbandhumayīm imām yanmāyāṃ nālam uttartuṃ jagat tasmai namo namaḥ // ViP_5,17.13 taraty avidyāṃ vitatāṃ hṛdi yasmin niveśite yogī māyām ameyāya tasmai vidyātmane namaḥ // ViP_5,17.14 yajvibhir yajñapuruṣo vāsudevaś ca sātvataiḥ vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam // ViP_5,17.15 yathā tatra jagad dhāmni dhātary etat pratiṣṭhitam sadasat tena satyena mayy asau yātu saumyatām // ViP_5,17.16 smṛte sakalakalyāṇabhājanaṃ yatra jāyate puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim // ViP_5,17.17 itthaṃ saṃcintayan viṣṇuṃ bhaktinamrātmamānasaḥ akrūro gokulaṃ prāptaḥ kiṃcit sūrye virājati // ViP_5,17.18 sa dadarśa tadā tatra kṛṣṇam ādohane gavām vatsamadhyagataṃ phullanīlotpaladalacchavim // ViP_5,17.19 praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam pralambabāhum āyāmituṅgoraḥsthalam unnasam // ViP_5,17.20 savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam // ViP_5,17.21 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam sāndranīlalatāhastam sitāmbhojāvataṃsakam // ViP_5,17.22 haṃsakundendudhavalaṃ nīlāmbaradharaṃ dvija tasyānu balabhadraṃ ca dadarśa yadunandanaḥ // ViP_5,17.23 prāṃśum uttuṅgabāhvaṃsaṃ vikāsimukhapaṅkajam meghamālāparivṛtaṃ kailāsādrim ivāparam // ViP_5,17.24 tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ pulakāñcitasarvāṅgas tadākrūro 'bhavan mune // ViP_5,17.25 etat tat paramaṃ dhāma tad etat paramaṃ padam bhagavadvāsudevāṃśo dvidhā yo 'yam avasthitaḥ // ViP_5,17.26 sāphalyam akṣṇor yugam etad atra dṛṣṭe jagaddhātari yātam uccaiḥ apy aṅgam etad bhagavatprasādād datte 'ṅgasaṅge phalavan mama syāt // ViP_5,17.27 apy eṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ yasyāṅgulisparśahatākhilāghair avāpyate siddhir anāśadoṣā // ViP_5,17.28 yenāgnividyudraviraśmimālā karālam atyugram apāsya cakram cakraṃ ghnatā daityapater hṛtāni daityāṅganānāṃ nayanāñjanāni // ViP_5,17.29 yatrāmbu vinyasya balir manojñān avāpa bhogān vasudhātalasthaḥ tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇam apetaśatruḥ // ViP_5,17.30 apy eṣa māṃ kaṃsaparigraheṇa doṣāspadībhūtam adoṣaduṣṭam kartāvamānopahataṃ dhig astu taj janmanaḥ sādhu bahiṣkṛto yaḥ // ViP_5,17.31 jñānātmakasyāmalasattvarāśer apetadoṣasya sadā sphuṭasya kiṃ vā jagaty atra samastapuṃsām ajñātam asyāsti hṛdi sthitasya // ViP_5,17.32 tasmād ahaṃ bhaktivinamracetā vrajāmi sarveśvaram īśvarāṇām aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ // ViP_5,17.33 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptadaśo 'dhyāyaḥ ]] cintayann iti govindam upagamya sa yādavaḥ akrūro 'smīti caraṇau nanāma śirasā hareḥ // ViP_5,18.1 so 'py enaṃ dhvajavajrābjakṛtacihnena pāṇinā saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje // ViP_5,18.2 kṛtasaṃvandanau tena yathāvad balakeśavau tataḥ praviṣṭau saṃhṛṣṭau tam ādāyātmamandiram // ViP_5,18.3 saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ bhuktabhojyo yathānyāyam ācacakṣe tatas tayoḥ // ViP_5,18.4 yathā nirbhartsyate tena kaṃsenānakadundubhiḥ yathā ca devakī devī dānavena durātmanā // ViP_5,18.5 ugrasene yathā kaṃsaḥ sudurātmā ca vartate yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ // ViP_5,18.6 tat sarvaṃ vistarāc chrutvā bhagavān keśisūdanaḥ uvācākhilam apy etaj jñātaṃ dānapate mayā // ViP_5,18.7 kariṣye ca mahābhāga yad atraupayikaṃ matam vicintyaṃ nānyathaitat te viddhi kaṃsaṃ hataṃ mayā // ViP_5,18.8 ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā gopavṛddhāś ca yāsyanti hy ādāyopāyanaṃ bahu // ViP_5,18.9 niśeyaṃ nīyatāṃ vīra na cintāṃ kartum arhasi trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam // ViP_5,18.10 samādiśya tato gopān akrūro 'pi sakeśavaḥ suṣvāpa balabhadraś ca nandagopagṛhe tataḥ // ViP_5,18.11 tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī akrūreṇa samaṃ gantum udyatau mathurāṃ prati // ViP_5,18.12 dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam // ViP_5,18.13 mathurāṃ prāpya govindaḥ kathaṃ gokulam eṣyati nāgarastrīkalālāpamadhu śrotreṇa pāsyati // ViP_5,18.14 vilāsivākyapāneṣu nāgarīṇāṃ kṛtāspadam cittam asya kathaṃ bhūyo grāmyagopīṣu yāsyati // ViP_5,18.15 sāraṃ samastagoṣṭhasya vidhinā haratā harim prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā // ViP_5,18.16 bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ nāgarīṇām atīvaitat kaṭākṣekṣitam eva ca // ViP_5,18.17 grāmyo harir ayaṃ tāsāṃ vilāsanigaḍair yutaḥ bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati // ViP_5,18.18 eṣaeṣa ratham āruhya mathurāṃ yāti keśavaḥ krūreṇākrūrakeṇātra nirāśena pratāritaḥ // ViP_5,18.19 kiṃ na vetti nṛśaṃso 'yam anurāgaparaṃ janam yenemam akṣṇor āhlādaṃ nayaty anyatra no harim // ViP_5,18.20 eṣa rāmeṇa sahitaḥ prayāty atyantanirghṛṇaḥ ratham āruhya govindas tvaryatām asya vāraṇe // ViP_5,18.21 gurūṇām agrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā // ViP_5,18.22 nandagopamukhā gopā gantum ete samudyatāḥ nodyamaṃ kurute kaścid govindavinivartane // ViP_5,18.23 suprabhātādya rajanī mathurāvāsiyoṣitām pāsyanty acyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ // ViP_5,18.24 dhanyās te pathi ye kṛṣṇam ito yānty anivāritāḥ udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam // ViP_5,18.25 mathurānagarīpauranayanānāṃ mahotsavaḥ govindāvayavair dṛṣṭair atīvādya bhaviṣyati // ViP_5,18.26 ko nu svapnaḥ sabhāgyābhir dṛṣṭas tābhir adhokṣajam vistārikāntinayanā yā drakṣyanty anivāritam // ViP_5,18.27 aho gopījanasyāsya darśayitvā mahānidhim uddhṛtāny atra netrāṇi vidhātrākaruṇātmanā // ViP_5,18.28 dhanyās te pathi ye kṛṣṇaṃ yāntaṃ saumyavapur harim // ViP_5,18.28*25:1 kautukenānimeṣākṣāḥ paśyanti hy anivāritam // ViP_5,18.28*25:2 anurāgeṇa śaithilyam asmāsu vrajato hareḥ śaithilyam upayānty āśu kareṣu valayāny api // ViP_5,18.29 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān evam ārtāsu yoṣitsu ghṛṇā kasya na jāyate // ViP_5,18.30 akrūra tvaṃ mahābāho vada vācātisaumyayā // ViP_5,18.30*26:1 asya gopījanasyārtiṃ kimarthaṃ kartum arhasi // ViP_5,18.30*26:2 kīdṛgvidhā kṛtāsmābhir nikṛtis te janeśvara // ViP_5,18.30*26:3 vidhātur vā mahābāho tasya kṛṣṇasya vā hareḥ // ViP_5,18.30*26:4 balabhadro vārayituṃ necchate dhruvam apy ayam // ViP_5,18.30*26:5 evam ārtāsu yoṣitsu pralapantīṣv itas tataḥ // ViP_5,18.30*26:6 ratham āsthāya gacchantam idam ūcur varāṅganāḥ // ViP_5,18.30*26:7 eṣa kṛṣṇarathasyoccaiś cakrareṇur nirīkṣyatām dūrībhūto harir yena so 'pi reṇur na lakṣyate // ViP_5,18.31 ity evam atihārdena gopījananirīkṣitaḥ tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ // ViP_5,18.32 gacchanto javanāśvena rathena yamunātaṭam prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ // ViP_5,18.33 athāha kṛṣṇam akrūro bhavadbhyāṃ tāvad āsyatām yāvat karomi kālindyām āhnikārhaṇam ambhasi // ViP_5,18.34 tathety uktas tataḥ snātaḥ svācāntaḥ sa mahāmatiḥ dadhyau brahma paraṃ vipra praviśya yamunājale // ViP_5,18.35 phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam // ViP_5,18.36 vṛtaṃ vāsukirambhādyair mahadbhiḥ pavanāśibhiḥ saṃstūyamānaṃ gandharvair vanamālāvibhūṣitam // ViP_5,18.37 dadhānam asite vastre cārupadmāvataṃsakam cārukuṇḍalinaṃ mattam antar jalatale sthitam // ViP_5,18.38 tasyotsaṅge ghanaśyāmam ātāmrāyatalocanam caturbāhum udārāṅgaṃ cakrādyāyudhabhūṣaṇam // ViP_5,18.39 pīte vasānaṃ vasane citramālyavibhūṣaṇam śakracāpataḍinmālāvicitram iva toyadam // ViP_5,18.40 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam dadarśa kṛṣṇam akliṣṭaṃ puṇḍarīkāvataṃsakam // ViP_5,18.41 sanandanādyair munibhiḥ siddhayogair akalmaṣaiḥ vicintyamānaṃ tatrasthair nāsāgranyastalocanaiḥ // ViP_5,18.42 balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ so 'cintayad rathāc chīghraṃ katham atrāgatāv iti // ViP_5,18.43 vivakṣoḥ stambhayām āsa vācaṃ tasya janārdanaḥ tato niṣkramya salilād ratham abhyāgataḥ punaḥ // ViP_5,18.44 dadarśa tatra caivobhau rathasyopary adhiṣṭhitau rāmakṛṣṇau yathāpūrvaṃ manuṣyavapuṣānvitau // ViP_5,18.45 nimagnaś ca punas toye sa dadarśa tathaiva tau saṃstūyamānau gandharvamunisiddhamahoragaiḥ // ViP_5,18.46 tato vijñātasadbhāvaḥ sa tu dānapatis tadā tuṣṭāva sarvavijñāna, ,mayam acyutam īśvaram // ViP_5,18.47 sanmātrarūpiṇe 'cintyamahimne paramātmane vyāpine naikarūpaikasvarūpāya namo namaḥ // ViP_5,18.48 satyarūpāya te 'cintya havirbhūtāya te namaḥ namo 'vijñeyarūpāya parāya prakṛteḥ prabho // ViP_5,18.49 bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ // ViP_5,18.50 prasīda sarvasarvātman kṣarākṣaramayeśvara brahmaviṣṇuśivākhyābhiḥ kalpanābhir udīritaḥ // ViP_5,18.51 anākhyeyasvarūpātmann anākhyeyaprayojana anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara // ViP_5,18.52 na yatra nātha vidyante nāmajātyādikalpanāḥ tad brahma paramaṃ nityam avikāri bhavān aja // ViP_5,18.53 na kalpanām ṛte 'rthasya sarvasyādhigamo yataḥ tataḥ kṛṣṇācyutānantaviṣṇusaṃjñābhir īḍyase // ViP_5,18.54 sarvārthās tvam aja vikalpanābhir etad devādyaṃ jagad akhilaṃ tvam eva viśvam viśvātmaṃs tvam iti vikārabhāvahīnaḥ sarvasmin na hi bhavato 'sti kiṃcid anyat // ViP_5,18.55 tvaṃ brahmā paśupatir aryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ toyeśo dhanapatir antakas tvam eko bhinnārthair jagad abhipāsi śaktibhedaiḥ // ViP_5,18.56 viśvaṃ bhavān sṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ rūpaṃ paraṃ sad iti vācakam akṣaraṃ yaj jñānātmane sadasate praṇato 'smi tasmai // ViP_5,18.57 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te pradyumnāya namas tubhyam aniruddhāya te namaḥ // ViP_5,18.58 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭādaśo 'dhyāyaḥ ]] evam antar jale viṣṇum abhiṣṭūya sa yādavaḥ arcayām āsa sarveśaṃ puṣpadhūpair manomayaiḥ // ViP_5,19.1 parityaktānyaviṣayaṃ manas tatra niveśya saḥ brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ // ViP_5,19.2 kṛtakṛtyam ivātmānaṃ manyamāno mahāmatiḥ ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ // ViP_5,19.3 rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau vismitākṣas tadākrūras taṃ ca kṛṣṇo 'bhyabhāṣata // ViP_5,19.4 nūnaṃ te dṛṣṭam āścaryam akrūra yamunājale vismayotphullanayano bhavān saṃlakṣyate yataḥ // ViP_5,19.5 antar jale yad āścaryaṃ dṛṣṭaṃ tatra mayācyuta tad atrāpi hi paśyāmi mūrtimat purataḥ sthitam // ViP_5,19.6 jagad etan mahāścaryaṃ rūpaṃ yasya mahātmanaḥ tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // ViP_5,19.7 tat kim etena mathurāṃ prayāmo madhusūdana bibhemi kaṃsād dhig janma parapiṇḍopajīvinām // ViP_5,19.8 ity uktvā codayām āsa tān hayān vātaraṃhasaḥ saṃprāptaś cātisāyāhne so 'krūro mathurāṃ purīm // ViP_5,19.9 vilokya mathurāṃ rāmaṃ kṛṣṇaṃ cāha sa yādavaḥ padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmy aham // ViP_5,19.10 gantavyaṃ vasudevasya na bhavadbhyāṃ tathā gṛham yuvayor hi kṛte vṛddhaḥ sa kaṃsena nirasyate // ViP_5,19.11 ity uktvā praviveśātha so 'krūro mathurāṃ purīm praviṣṭau rāmakṛṣṇau ca rājamārgam upāgatau // ViP_5,19.12 strībhir naraiś ca sānandaṃ locanair abhivīkṣitau jagmatur līlayā vīrau mattau bālagajāv iva // ViP_5,19.13 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam ayācetāṃ surūpāṇi vāsāṃsi rucirānanau // ViP_5,19.14 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ bahūny ākṣepavākyāni prāhoccai rāmakeśavau // ViP_5,19.15 tatas talaprahāreṇa kṛṣṇas tasya durātmanaḥ pātayām āsa kopena rajakasya śiro bhuvi // ViP_5,19.16 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau // ViP_5,19.17 vikāsinetrayugalo mālākāro 'pi vismitaḥ etau kasya kuto vaitau maitreyācintayat tataḥ // ViP_5,19.18 pītanīlāmbaradharau tau dṛṣṭvātimanoharau sa tarkayām āsa tadā bhuvaṃ devāv upāgatau // ViP_5,19.19 vikāsimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm // ViP_5,19.20 prasādaparamau nāthau mama geham upāgatau dhanyo 'ham arcayiṣyāmīty āha tau mālyajīvakaḥ // ViP_5,19.21 tataḥ prahṛṣṭavadanas tayoḥ puṣpāṇi kāmataḥ cārūṇy etāny athaitāni pradadau sa vilobhayan // ViP_5,19.22 punaḥ punaḥ praṇamyāsau mālākāro narottamau dadau puṣpāṇi cārūṇi gandhavanty amalāni ca // ViP_5,19.23 mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam śrīs tvāṃ matsaṃśrayā bhadra na kadācit tyajiṣyati // ViP_5,19.24 balahānir na te saumya dhanahānis tathaiva ca yāvad dināni tāvac ca na naśiṣyati saṃtatiḥ // ViP_5,19.25 bhuktvā ca bhogān vipulāṃs tvam ante matprasādajam mamānusmaraṇaṃ prāpya divyaṃ lokam avāpsyasi // ViP_5,19.26 dharme manaś ca te bhadra sarvakālaṃ bhaviṣyati yuṣmatsaṃtatijātānāṃ dīrgham āyur bhaviṣyati // ViP_5,19.27 nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ saṃprāpsyati mahābhāga yāvat sūryo bhaviṣyati // ViP_5,19.28 ity uktvā tadgṛhāt kṛṣṇo baladevasahāyavān nirjagāma muniśreṣṭha mālākāreṇa pūjitaḥ // ViP_5,19.29 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekonaviṃśo 'dhyāyaḥ ]] rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām dadarśa kubjām āyāntīṃ navayauvanagocarām // ViP_5,20.1 tām āha lalitaṃ kṛṣṇaḥ kasyedam anulepanam bhavatyā nīyate satyaṃ vadendīvaralocane // ViP_5,20.2 sakāmenaiva sā proktā sānurāgā hariṃ prati prāha sā lalitaṃ kubjā taddarśanabalātkṛtā // ViP_5,20.3 kānta kasmān na jānāsi kaṃsenābhiniyojitām naikavakreti vikhyātām anulepanakarmaṇi // ViP_5,20.4 nānyapiṣṭaṃ hi kaṃsasya prītaye hy anulepanam bhavaty aham atīvāsya prasādadhanabhājanam // ViP_5,20.5 sugandham etad rājārhaṃ ruciraṃ rucirānane āvayor gātrasadṛśaṃ dīyatām anulepanam // ViP_5,20.6 śrutvaitad āha sā kubjā gṛhyatām iti sādaram anulepanaṃ ca dadau gātrayogyam athobhayoḥ // ViP_5,20.7 bhakticchedānuliptāṅgau tatas tau puruṣarṣabhau sendracāpau virājetāṃ sitakṛṣṇāv ivāmbudau // ViP_5,20.8 tatas tāṃ cibuke śaurir ullāpanavidhānavit utpāṭya tolayām āsa dvyaṅgulenāgrapāṇinā // ViP_5,20.9 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat tataḥ sā ṛjutāṃ prāptā yoṣitām abhavad varā // ViP_5,20.10 vilāsalalitaṃ prāha premagarbhabharālasam vastre pragṛhya govindaṃ vraja gehaṃ mameti vai // ViP_5,20.11 evam uktas tayā śaurī rāmasyālokya cānanam // ViP_5,20.11*27:1 prahasya kubjāṃ tām āha naikavakrām aninditām // ViP_5,20.11*27:2 ity uktavantīm ālokya prahasan harir abravīt // ViP_5,20.11*28 āyāsye bhavatīgeham iti tāṃ prahasan hariḥ visasarja jahāsoccai rāmasyālokya cānanam // ViP_5,20.12 bhakticchedānuliptāṅgau nīlapītāmbarau ca tau dhanuḥśālāṃ tato yātau citramālyopaśobhitau // ViP_5,20.13 āyogavaṃ dhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ ākhyāte sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ // ViP_5,20.14 tataḥ pūrayatā tena bhajyamānaṃ balād dhanuḥ cakāra sumahāśabdaṃ mathurā yena pūritā // ViP_5,20.15 anuyuktau tatas tau tu bhagne dhanuṣi rakṣibhiḥ rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt // ViP_5,20.16 akrūrāgamavṛttāntam upalabhya tathā dhanuḥ bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau // ViP_5,20.17 gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ mallayuddhe nihantavyau mama prāṇaharau hi tau // ViP_5,20.18 niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham dāsyāmy abhimatān kāmān nānyathaitan mahābalau // ViP_5,20.19 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau hantavyau tadvadhād rājyaṃ sāmānyaṃ vo bhaviṣyati // ViP_5,20.20 ity ādiśya sa tau mallau tataś cāhūya hastipam provācoccais tvayā mallasamājadvāri kuñjaraḥ // ViP_5,20.21 sthāpyaḥ kuvalayāpīḍas tena tau gopadārakau ghātanīyau niyuddhāya raṅgadvāram upāgatau // ViP_5,20.22 tam apy ājñāpya dṛṣṭvā ca mañcān sarvān upākṛtān āsannamaraṇaḥ kaṃsaḥ sūryodayam udaikṣata // ViP_5,20.23 tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ rājamañceṣu cārūḍhāḥ saha bhṛtyair mahībhṛtaḥ // ViP_5,20.24 mallaprāśnikavargaś ca raṅgamadhyasamīpataḥ kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ // ViP_5,20.25 antaḥpurāṇāṃ mañcāś ca tathānye parikalpitāḥ anye ca vāramukhyānām anye nāgarayoṣitām // ViP_5,20.26 nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ akrūravasudevau ca mañcaprānte vyavasthitau // ViP_5,20.27 nāgarīyoṣitāṃ madhye devakī putragṛddhinī antakāle 'pi putrasya drakṣyāmi ruciraṃ mukham // ViP_5,20.28 vādyamāneṣu tūryeṣu cāṇūre cātivalgati hāhākārapare loke āsphoṭayati muṣṭike // ViP_5,20.29 dṛṣṭvā kuvalayāpīḍaṃ ghoradantaṃ sudāruṇam // ViP_5,20.29*29:1 krīḍitvā suciraṃ kṛṣṇaḥ karidantapadāntare // ViP_5,20.29*29:2 dantadvayaṃ tu jagrāha karābhyāṃ kariṇas tadā // ViP_5,20.29*29:3 jaghāna vāmapādena mastake hastinas tataḥ // ViP_5,20.29*29:4 utpāṭya vāmadantaṃ tu dakṣiṇenaiva pāṇinā // ViP_5,20.29*29:5 tāḍayām āsa yantāraṃ tasyāsīc chatadhā śiraḥ // ViP_5,20.29*29:6 dakṣiṇaṃ dantam utpāṭya balabhadro 'pi tatkṣaṇāt // ViP_5,20.29*29:7 saroṣas tena pārśvasthān gajapālān apothayat // ViP_5,20.29*29:8 sa papāta hatas tena balabhadreṇa līlayā // ViP_5,20.29*29:9 sahasrākṣeṇa vajreṇa tāḍitaḥ parvato yathā // ViP_5,20.29*29:10 tatas tūtplutya vegena rauhiṇeyo mahābalaḥ // ViP_5,20.29*29A īṣad dhasantau tau vīrau balabhadrajanārdanau // ViP_5,20.29*30:1 gopaveṣadharau bālau raṅgadvāram upāgatau // ViP_5,20.29*30:2 tataḥ kuvalayāpīḍo mahāmātrapracoditaḥ // ViP_5,20.29*30:3 abhyadhāvata vegena hantuṃ gopakumārakau // ViP_5,20.29*30:4 hāhākāro mahāñ jajñe raṅgamadhye dvijottama // ViP_5,20.29*30:5 baladevo 'pi taṃ dṛṣṭvā vacanaṃ cedam abravīt // ViP_5,20.29*30:6 hantavyo hi mahābhāga nāgo 'yaṃ śatrucoditaḥ // ViP_5,20.29*30:7 ity uktaḥ so 'grajenātha baladevena vai dvija // ViP_5,20.29*30:8 siṃhanādaṃ tataś cakre mādhavaḥ paravīrahā // ViP_5,20.29*30:9 kareṇa karam ākṛṣya keśavaḥ keśisūdanaḥ // ViP_5,20.29*30:10 dantam ekaṃ samutpāṭya tāḍayām āsa kuñjaraḥ // ViP_5,20.29*30:11 utpāṭya vāmadantaṃ tu dakṣiṇenaiva pāṇinā // ViP_5,20.29*30:12 sa papāta mahīpṛṣṭhe meruśṛṅgam ivāparam // ViP_5,20.29*30:13 īśo 'pi sarvajagatāṃ bālalīlānusārataḥ // ViP_5,20.29*30A bhrāmayām āsa taṃ śaurir airāvatasamaṃ bale // ViP_5,20.29*30B hatvā kuvalayāpīḍaṃ hastyārohapracoditam madāsṛganuliptāṅgau gajadantavarāyudhau // ViP_5,20.30 mṛgamadhye yathā simhau garvalīlāvalokinau praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau // ViP_5,20.31 hāhākāro mahāñ jajñe sarvamañceṣv anantaram kṛṣṇo 'yaṃ balabhadro 'yam iti lokasya vismayāt // ViP_5,20.32 so 'yaṃ yena hatā ghorā pūtanā sā niśācarī kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau // ViP_5,20.33 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ dhṛto govardhano yena saptarātraṃ mahāgiriḥ // ViP_5,20.34 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ // ViP_5,20.35 ayaṃ cāsya mahābāhur balabhadro 'grajo 'grataḥ prayāti līlayā yoṣinmanonayananandanaḥ // ViP_5,20.36 ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ gopālo yādavaṃ vaṃśaṃ magnam abhyuddhariṣyati // ViP_5,20.37 ayaṃ sa sarvabhūtasya viṣṇor akhilajanmanaḥ avatīrṇo mahīm aṃśo nūnaṃ bhāraharo bhuvaḥ // ViP_5,20.38 ity evaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt // ViP_5,20.39ab praviṣṭe nagaram abhyetau viśvalokāvalokitau // ViP_5,20.39ab*31 uras tatāpa devakyāḥ snehasnutapayodharam // ViP_5,20.39cd mahotsavam ivāsādya putrānanavilokanam yuveva vasudevo 'bhūd vihāyābhyāgatāṃ jarām // ViP_5,20.40 vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ nāgarastrīsamūhaś ca draṣṭuṃ na virarāma tam // ViP_5,20.41 evaṃ tā rājakanyāś ca mahiṣyaḥ purayoṣitaḥ // ViP_5,20.41*32:1 agraṇyagaṇikāś caiva kanyā nāgarikāḥ striyaḥ // ViP_5,20.41*32:2 kaṃsārihṛdayāsaktacetanās tā varastriyaḥ // ViP_5,20.41*32:3 garhayantyo 'tha rājānam bhramantyas taddidṛkṣayā // ViP_5,20.41*32:4 icchantyo manasas tasya jayety ūcur jayaṃ tataḥ // ViP_5,20.41*32:5 sakhyaḥ paśyata kṛṣṇasya mukham atyaruṇekṣaṇam gajayuddhakṛtāyāsasvedāmbukaṇikācitam // ViP_5,20.42 vikāsiśaradambhojam avaśyāyajalokṣitam paribhūya sthitaṃ janma saphalaṃ kriyatāṃ dṛśaḥ // ViP_5,20.43 śrīvatsāṅkaṃ mahaddhāma bālasyaitad vilokyatām vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini // ViP_5,20.44 kiṃ na paśyasi kundendumṛṇāladhavalānanam balabhadram imaṃ nīlaparidhānam upāgatam // ViP_5,20.45 valgatā muṣṭikenaitac cāṇūreṇa tathā sakhi kriyate balabhadrasya hāsyam etad vilokyatām // ViP_5,20.46 sakhyaḥ paśyata cāṇūraṃ niyuddhārtham ayaṃ hariḥ samupaiti na santy atra kiṃ vṛddhā yuktakāriṇaḥ // ViP_5,20.47 na kiṃcid api jānāti yuktāyuktaṃ mahīpatiḥ // ViP_5,20.47*33:1 balābalam avijñātum anenātra na śakyate // ViP_5,20.47*33:2 kimarthaṃ mantriṇaś caite mantriṇo rājakarmaṇi // ViP_5,20.47*33:3 kva yauvanonmukhībhūtasukumāratanur hariḥ kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ // ViP_5,20.48 imau sulalitau raṅge vartete navayauvanau daiteyamallāś cāṇūrapramukhās tv atidāruṇāḥ // ViP_5,20.49 niyuddhaprāśnikānāṃ tu mahān eṣa vyatikramaḥ yad bālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate // ViP_5,20.50 itthaṃ purastrīlokasya vadataś cālayan bhuvam // ViP_5,20.51ab niruddhaṃ prāṣṇikair yuktaṃ śrutvā tau rāmakeśavau // ViP_5,20.51ab*34 vavalga baddhakakṣyo 'ntar janasya bhagavān hariḥ // ViP_5,20.51cd balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā pade pade tadā bhūmir yan na śīrṇā tad adbhutam // ViP_5,20.52 cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ niyuddhakuśalo daityo balabhadreṇa muṣṭikaḥ // ViP_5,20.53 saṃnipātāvadhūtais tu cāṇūreṇa samaṃ hariḥ kṣepaṇair muṣṭibhiś caiva kīlavajranipātanaiḥ // ViP_5,20.54 jānubhiś cānyanirghātais tathā bāhuvighaṭṭitaiḥ // ViP_5,20.54*35 jānubhiś cāśmabhir ghātaiḥ śirobhir avaghaṭṭitaiḥ // ViP_5,20.54*36 pādoddhūtaiḥ pramṛṣṭaiś ca tayor yuddham abhūn mahat // ViP_5,20.55 aśastram atighoraṃ tat tayor yuddhaṃ sudāruṇam balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau // ViP_5,20.56 yāvad yāvac ca cāṇūro yuyudhe hariṇā saha prāṇahānim avāpāgryāṃ tāvat tāval lavāl lavam // ViP_5,20.57 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ khedāc cālayatā kopān nijaśekharakesaram // ViP_5,20.58 balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ vārayām āsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ // ViP_5,20.59 mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt khe saṃgatāny avādyanta devatūryāṇy anekaśaḥ // ViP_5,20.60 jaya govinda cāṇūraṃ jahi keśava dānavam ity antardhānagā devās tadocur atiharṣitāḥ // ViP_5,20.61 cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ utpāṭya bhrāmayām āsa tadvadhāya kṛtodyamaḥ // ViP_5,20.62 bhrāmayitvā śataguṇaṃ daityamallam amitrajit bhūmāv āsphoṭayām āsa gagane gatajīvitam // ViP_5,20.63 bhūmāv āsphoṭitas tena cāṇūraḥ śatadhāvrajat raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam // ViP_5,20.64 baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ yuyudhe daityamallena cāṇūreṇa yathā hariḥ // ViP_5,20.65 so 'py enaṃ muṣṭinā mūrdhni vakṣasy āhatya jānunā pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam // ViP_5,20.66 kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam vāmamuṣṭiprahāreṇa pātayām āsa bhūtale // ViP_5,20.67 cāṇūre nihate malle muṣṭike vinipātite nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ // ViP_5,20.68 vavalgatus tadā raṅge kṛṣṇasaṃkarṣaṇāv ubhau samānavayaso gopān balād ākṛṣya harṣitau // ViP_5,20.69 kaṃso 'pi koparaktākṣaḥ prāhoccair vyāpṛtān narān gopāv etau samājaughān niṣkrāmyetāṃ balād itaḥ // ViP_5,20.70 nando 'pi gṛhyatāṃ pāpo nigaḍair āyasair iha avṛddhārheṇa daṇḍena vasudevo 'pi hanyatām // ViP_5,20.71 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ gāvo hriyantām eteṣāṃ yac cāsti vasu kiṃcana // ViP_5,20.72 evam ājñāpayānaṃ tu prahasya madhusūdanaḥ utplutyāruhya taṃ mañcaṃ kaṃsaṃ jagrāha vegataḥ // ViP_5,20.73 keśeṣv ākṛṣya vigalatkirīṭam avanītale kaṃsaṃ sa pātayām āsa tasyopari papāta ca // ViP_5,20.74 niḥśeṣajagadādhāraguruṇā patatopari kṛṣṇena tyājitaḥ prāṇān ugrasenātmajo nṛpaḥ // ViP_5,20.75 mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ // ViP_5,20.76 gauraveṇātimahatā parikhā tena kṛṣyatā kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ // ViP_5,20.77 kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā sunāmā balabhadreṇa līlayaiva nipātitaḥ // ViP_5,20.78 tato hāhākṛtaṃ sarvam āsīt tad raṅgamaṇḍalam avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram // ViP_5,20.79 kṛṣṇo 'pi vasudevasya pādau jagrāha satvaraḥ devakyāś ca mahābāhur baladevasahāyavān // ViP_5,20.80 utthāpya vasudevas taṃ devakī ca janārdanam smṛtajanmoktavacanau tāv eva praṇatau sthitau // ViP_5,20.81 prasīda sīdatāṃ deva devānāṃ varada prabho tathāvayoḥ prasādena kṛtoddhāraś ca keśava // ViP_5,20.82 ārādhito yad bhagavān avatīrṇo gṛhe mama durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam // ViP_5,20.83 tvam antaḥ sarvabhūtānāṃ sarvabhūteṣv avasthitaḥ pravartete samastātmaṃs tvatto bhūtabhaviṣyatī // ViP_5,20.84 yajñais tvam ijyase nityaṃ sarvadevamayācyuta tvam eva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ // ViP_5,20.85 samudbhavaḥ samastasya jagatas tvaṃ janārdana // ViP_5,20.85*37 sāpahnavaṃ mama mano yad etat tvayi jāyate devakyāś cātmajaprītyā tad atyantaviḍambanā // ViP_5,20.86 kva kartā sarvabhūtānām anādinidhano bhavān kva me manuṣyakasyaiṣā jihvā putreti vakṣyati // ViP_5,20.87 jagad etaj jagannātha saṃbhūtam akhilaṃ yataḥ kayā yuktyā vinā māyāṃ so 'smattaḥ saṃbhaviṣyati // ViP_5,20.88 yasmin pratiṣṭhitaṃ sarvaṃ jagat sthāvarajaṅgamam sa koṣṭhotsaṅgaśayano manuṣyāj jāyate katham // ViP_5,20.89 sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇair na mamāsi putraḥ ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman // ViP_5,20.90 māyāvimohitadṛśā tanayo mameti kaṃsād bhayaṃ kṛtam apāstabhayātitīvram nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvam īśa // ViP_5,20.91 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni tvaṃ viṣṇur īśa jagatām upakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ // ViP_5,20.92 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe viṃśo 'dhyāyaḥ ]] tau samutpannavijñānau bhagavatkarmadarśanāt devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ mohāya yaducakrasya vitatāna sa vaiṣṇavīm // ViP_5,21.1 uvāca cāmba bhos tāta cirād utkaṇṭhitena me bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca // ViP_5,21.2 kurvatāṃ yāti yaḥ kālo mātāpitror apūjanam tat khaṇḍam āyuṣo vyarthaṃ sādhūnām upajāyate // ViP_5,21.3 gurudevadvijātīnāṃ mātāpitroś ca pūjanam kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate // ViP_5,21.4 tat kṣantavyam idaṃ sarvam atikramakṛtaṃ pitaḥ kaṃsapratāpavīryābhyām āvayoḥ paravaśyayoḥ // ViP_5,21.5 ity uktvātha praṇamyobhau yaduvṛddhān anukramāt yathāvad abhipūjyātha cakratuḥ pauramānanam // ViP_5,21.6 kaṃsapatnyas tataḥ kaṃsaṃ parivārya hataṃ bhuvi vilepur mātaraś cāsya duḥkhaśokapariplutāḥ // ViP_5,21.7 bahuprakāram atyarthaṃ paścāttāpāturo hariḥ tāḥ samāśvāsayām āsa svayam asrāvilekṣaṇaḥ // ViP_5,21.8 ugrasenaṃ tato bandhān mumoca madhusūdanaḥ abhyaṣiñcat tathaivainaṃ nijarājye hatātmajam // ViP_5,21.9 rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ cakāra pretakāryāṇi ye cānye tatra ghātitāḥ // ViP_5,21.10 kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ uvācājñāpaya vibho yat kāryam aviśaṅkitaḥ // ViP_5,21.11 yayātiśāpād vaṃśo 'yam arājyārho 'pi sāmpratam mayi bhṛtye sthite devān ājñāpayatu kiṃ nṛpaiḥ // ViP_5,21.12 ity uktvā so 'smarad vāyum ājagāma ca tatkṣaṇāt uvāca cainaṃ bhagavān keśavaḥ kāryamānuṣaḥ // ViP_5,21.13 gacchendraṃ brūhi vāyo tvam alaṃ garveṇa vāsava dīyatām ugrasenāya sudharmā bhavatā sabhā // ViP_5,21.14 kṛṣṇo bravīti rājārham etad ratnam anuttamam sudharmākhyā sabhā yuktam asyāṃ yadubhir āsitum // ViP_5,21.15 ity uktaḥ pavano gatvā sarvam āha śacīpatim dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ // ViP_5,21.16 vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt // ViP_5,21.17 viditākhilavijñānau sarvajñānamayāv api śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau // ViP_5,21.18 tataḥ sāndīpaniṃ kāśyam avantīpuravāsinam astrārthaṃ jagmatur vīrau baladevajanārdanau // ViP_5,21.19 .... .... kṛtopanayanakramau // ViP_5,21.19*38:1 vedābhyāsakṛtaprītī .... .... // ViP_5,21.19*38:2 tasya śiṣyatvam abhyetya guruvṛttiparau hi tau darśayāṃ cakratur vīrāv ācāram akhile jane // ViP_5,21.20 sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām ahorātraiś catuḥṣaṣṭyā tad adbhutam abhūd dvija // ViP_5,21.21 sāṃdīpanir asaṃbhāvyaṃ tayoḥ karmātimānuṣam vicintya tau tadā mene prāptau candradivākarau // ViP_5,21.22 sāṅgāṃś ca caturo vedān sarvaśāstrāṇi caiva hi // ViP_5,21.22*39 astragrāmam aśeṣaṃ ca proktamātram avāpya tau ūcatur vriyatāṃ yā te dātavyā gurudakṣiṇā // ViP_5,21.23 so 'py atīndriyam ālokya tayoḥ karma mahāmatiḥ ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave // ViP_5,21.24 tatheti coktvā prayayau rāmeṇa sahitodadhim // ViP_5,21.24*40 gṛhītāstrau tatas tau tu sārghapātro mahodadhiḥ uvāca na mayā putro hṛtaḥ sāṃdīpaner iti // ViP_5,21.25 .... .... rathenāgatya cārṇavam // ViP_5,21.25*41:1 dīyatāṃ sāgara kṣipraṃ putraṃ sāṃdīpaner iti // ViP_5,21.25*41:2 tataḥ sa vyathitas tūrṇaṃ .... .... // ViP_5,21.25*41:3 daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam jagrāha so 'sti salile mamaivāsurasūdana // ViP_5,21.26 ity ukto 'ntar jalaṃ gatvā hatvā pañcajanaṃ ca tam kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkham uttamam // ViP_5,21.27 yasya nādena daityānāṃ balahānir ajāyata devānāṃ vavṛdhe tejo yāty adharmaś ca saṃkṣayam // ViP_5,21.28 taṃ pāñcajanyam āpūrya gatvā yamapurīṃ hariḥ baladevaś ca balavāñ jitvā vaivasvataṃ yamam // ViP_5,21.29 taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam pitre pradattavān kṛṣṇo balaś ca balināṃ varaḥ // ViP_5,21.30 mathurāṃ ca punaḥ prāptāv ugrasenena pālitām prahṛṣṭapuruṣastrīkāv ubhau rāmajanārdanau // ViP_5,21.31 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekaviṃśo 'dhyāyaḥ ]] jarāsaṃdhasute kaṃsa upayeme mahābalaḥ astiṃ prāptiṃ ca maitreya tayor bhartṛhaṇaṃ harim // ViP_5,22.1 mahābalaparīvāro magadhādhipatir balī hantum abhyāyayau kopāj jarāsaṃdhaḥ sa yādavam // ViP_5,22.2 upetya mathurāṃ so 'tha rurodha magadheśvaraḥ akṣauhiṇībhiḥ sainyasya trayoviṃśatibhir vṛtaḥ // ViP_5,22.3 niṣkramyālpaparīvārāv ubhau rāmajanārdanau yuyudhāte samaṃ tasya balinau balisainikaiḥ // ViP_5,22.4 tato rāmaś ca kṛṣṇaś ca cakrāte matim uttamām āyudhānāṃ purāṇānām ādāne munisattama // ViP_5,22.5 anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau ākāśād āgatau vipra tathā kaumodakī gadā // ViP_5,22.6 halaṃ ca balabhadrasya gaganād āgataṃ jvalat manasābhimataṃ vipra saunandaṃ musalaṃ tathā // ViP_5,22.7 tato yuddhe parājitya sasainyaṃ magadhādhipam purīṃ viviśatur vīrāv ubhau rāmajanārdanau // ViP_5,22.8 jite tasmin sudurvṛtte jarāsaṃdhe mahāmune jīvamāne gate kṛṣṇas taṃ nāmanyata nirjitam // ViP_5,22.9 punar apy ājagāmātha jarāsaṃdho balānvitaḥ jitaś ca rāmakṛṣṇābhyām apakrānto dvijottama // ViP_5,22.10 daśa cāṣṭau ca saṃgrāmān evam atyantadurmadaḥ yadubhir māgadho rājā cakre kṛṣṇapurogamaiḥ // ViP_5,22.11 sarveṣv eteṣu yuddheṣu yādavaiḥ sa parājitaḥ apakrānto jarāsaṃdhaḥ svalpasainyair balādhikaḥ // ViP_5,22.12 tad balaṃ yādavānāṃ tair ajitaṃ yad anekaśaḥ tat tu saṃnidhimāhātmyaṃ viṣṇor aṃśasya cakriṇaḥ // ViP_5,22.13 manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ astrāṇy anekarūpāṇi yad arātiṣu muñcati // ViP_5,22.14 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ tasyāripakṣakṣapaṇe kiyān udyamavistaraḥ // ViP_5,22.15 tathāpi ye manuṣyāṇāṃ dharmās tadanuvartanam kurvan balavatā saṃdhiṃ hīnair yuddhaṃ karoty asau // ViP_5,22.16 sāma copapradānaṃ ca tathā bhedaṃ pradarśayan karoti daṇḍapātaṃ ca kvacid eva palāyanam // ViP_5,22.17 manuṣyadehināṃ ceṣṭām ity evam anuvartataḥ līlā jagatpates tasya chandataḥ saṃpravartate // ViP_5,22.18 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvāviṃśo 'dhyāyaḥ ]] gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ ṣaṇḍa ity uktavān dvija yadūnāṃ saṃnidhau sarve jahasur yādavās tataḥ // ViP_5,23.1 tataḥ kopasamāviṣṭo dakṣiṇāpatham etya saḥ sutam icchaṃs tapas tepe yaducakrabhayāvaham // ViP_5,23.2 ārādhayan mahādevaṃ so 'yaścūrṇam abhakṣayat dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ // ViP_5,23.3 sabhājayām āsa ca taṃ yavaneśo hy anātmajaḥ tadyoṣitsaṃgamāc cāsya putro 'bhūd alisaṃnibhaḥ // ViP_5,23.4 taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam // ViP_5,23.5 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān papraccha nāradas tasmai kathayām āsa yādavān // ViP_5,23.6 mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'bhisaṃvṛtaḥ gajāśvarathasaṃpannaiś cakāra paramodyamam // ViP_5,23.7 prayayau cāvyavacchinnaṃ chinnayāno dine dine yādavān prati sāmarṣo maitreya mathurāṃ purīm // ViP_5,23.8 kṛṣṇo 'pi cintayām āsa kṣapitaṃ yādavaṃ balam yavanena raṇe gamyaṃ māgadhasya bhaviṣyati // ViP_5,23.9 māgadhena balaṃ kṣīṇaṃ sa kālayavano balī hantā tad idam āyātaṃ yadūnāṃ vyasanaṃ dvidhā // ViP_5,23.10 tasmād durgaṃ kariṣyāmi yadūnām aridurjayam striyo 'pi yatra yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ // ViP_5,23.11 mayi matte pramatte vā supte pravasite tathā yādavābhibhavaṃ duṣṭā mā kurvaṃs tv arayo 'dhikāḥ // ViP_5,23.12 iti saṃcintya govindo yojanāni mahodadhim yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame // ViP_5,23.13 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām prākāragṛhasaṃbādhām indrasyevāmarāvatīm // ViP_5,23.14 mathurāvāsino lokāṃs tatrānīya janārdanaḥ āsanne kālayavane mathurāṃ ca svayaṃ yayau // ViP_5,23.15 bahir āvasite sainye mathurāyā nirāyudhaḥ nirjagāma sa govindo dadṛśe yavaneśvaram // ViP_5,23.16 sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ anuyāto mahāyogicetobhiḥ prāpyate na yaḥ // ViP_5,23.17 tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām yatra śete mahāvīryo mucukundo nareśvaraḥ // ViP_5,23.18 so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram pādena tāḍayām āsa matvā kṛṣṇaṃ sudurmatiḥ // ViP_5,23.19 utthāya mucukundo 'pi dadarśa yavanaṃ nṛpaḥ // ViP_5,23.19*42 dṛṣṭamātraś ca tenāsau jajvāla yavano 'gninā tatkrodhajena maitreya bhasmībhūtaś ca tatkṣaṇāt // ViP_5,23.20 sa hi devāsure yuddhe gato jitvā mahāsurān nidrārtaḥ sumahat kālaṃ nidrāṃ vavre varaṃ surān // ViP_5,23.21 proktaś ca devaiḥ saṃsuptaṃ yas tvām utthāpayiṣyati dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati // ViP_5,23.22 evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam kas tvam ity āha so 'py āha jāto 'haṃ śaśinaḥ kule vasudevasya tanayo yador vaṃśasamudbhavaḥ // ViP_5,23.23 mucukundo 'pi tatrāsau vṛddhagargavaco 'smarat // ViP_5,23.24 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim prāha jñāto bhavān viṣṇor aṃśas tvaṃ parameśvara // ViP_5,23.25 purā gargeṇa kathitam aṣṭāviṃśatime yuge dvāparānte harer janma yador vaṃśe bhaviṣyati // ViP_5,23.26 sa tvaṃ prāpto na saṃdeho martyānām upakārakṛt // ViP_5,23.27 tathā hi sumahat tejo nālaṃ soḍhum ahaṃ tava tathā hi sajalāmbhodanādadhīrataraṃ tava vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā // ViP_5,23.28 devāsuramahāyuddhe daityasainyamahābhaṭāḥ na sehur mama tejas te tvattejo na sahāmy aham // ViP_5,23.29 yaḥ saṃsmarati tasyaitat tejas tvāṃ śaraṇaṃ gataḥ // ViP_5,23.29*43 saṃsārapatitasyaiko jantos tvaṃ śaraṇaṃ param sa prasīda prapannārtihantar hara mamāśubham // ViP_5,23.30 tvaṃ payonidhayaḥ śailāḥ saritas tvaṃ vanāni ca medinī gaganaṃ vāyur āpo 'gnis tvaṃ tathā manaḥ // ViP_5,23.31 buddhir avyākṛtaṃ prāṇāḥ prāṇeśas tvaṃ tathā pumān puṃsaḥ parataraṃ yac ca vyāpy ajanmavikalpavat // ViP_5,23.32 śabdādihīnam ajaram ameyaṃ kṣayavarjitam avṛddhināśaṃ tad brahma tvam ādyantavivarjitam // ViP_5,23.33 tvatto 'marāḥ sapitaro yakṣagandharvakiṃnarāḥ siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ // ViP_5,23.34 sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ // ViP_5,23.35ab sthūlā madhyās tathā sūkṣmāḥ sūkṣmāt sūkṣmatarāś ca ye // ViP_5,23.35ab*44 yac ca bhūtaṃ bhaviṣyac ca kiṃcid atra carācaram // ViP_5,23.35cd amūrtaṃ mūrtam athavā sthūlaṃ sūkṣmataraṃ sthitam tat sarvaṃ tvaṃ jagatkartar nāsti kiṃcit tvayā vinā // ViP_5,23.36 mayā saṃsāracakre 'smin bhramatā bhagavan sadā tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit // ViP_5,23.37 duḥkhāny eva sukhānīti mṛgatṛṣṇājalāśayā mayā nātha gṛhītāni tāni tāpāya cābhavan // ViP_5,23.38 rājyam urvī balaṃ kośo mitrapakṣas tathātmajāḥ bhāryā bhṛtyajano ye ca śabdādyā viṣayāḥ prabho // ViP_5,23.39 sukhabuddhyā mayā sarvaṃ gṛhītam idam avyaya pariṇāme tad eveśa tāpātmakam abhūn mama // ViP_5,23.40 devalokagatiṃ prāpto nātha devagaṇo 'pi hi mattaḥ sāhāyyakāmo 'bhūc śāśvatī kutra nirvṛtiḥ // ViP_5,23.41 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam śāśvatī prāpyate kena parameśvara nirvṛtiḥ // ViP_5,23.42 tvanmāyāmūḍhamanaso janmamṛtyujarādikam avāpya tāpān paśyanti pretarājānanaṃ narāḥ // ViP_5,23.43 tato nijakriyāsūtinarakeṣv atidāruṇam prāpnuvanti narā duḥkham asvarūpavidas tava // ViP_5,23.44 aham atyantaviṣayī mohitas tava māyayā mamatvagarvagartāntar bhramāmi parameśvara // ViP_5,23.45 so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ saṃprāptaḥ paramapadaṃ yato na kiṃcit saṃsāraśramaparitāpataptacetā nirvāṇe pariṇatadhāmni sābhilāṣaḥ // ViP_5,23.46 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayoviṃśo 'dhyāyaḥ ]] itthaṃ stutas tadā tena mucukundena dhīmatā prāheśaḥ sarvabhūtānām anādir bhagavān hariḥ // ViP_5,24.1 yathābhivāñchitān divyān lokān gaccha nareśvara avyāhataparaiśvaryo matprasādopabṛṃhitaḥ // ViP_5,24.2 bhuktvā divyān mahābhogān bhaviṣyasi mahākule jātismaro matprasādāt tato mokṣam avāpsyasi // ViP_5,24.3 ity uktaḥ praṇipatyeśaṃ jagatām acyutaṃ nṛpaḥ guhāmukhād viniṣkrāntaḥ dadṛśe so 'lpakān narān // ViP_5,24.4 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpas tapaḥ naranārāyaṇasthānaṃ prayayau gandhamādanam // ViP_5,24.5 kṛṣṇo 'pi ghātayitvārim upāyena hi tadbalam jagrāha mathurām etya hastyaśvasyandanojjvalam // ViP_5,24.6 ānīya cograsenāya dvāravatyāṃ nyavedayat parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam // ViP_5,24.7 baladevo 'pi maitreya praśāntākhilavigrahaḥ jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam // ViP_5,24.8 tato gopāṃś ca gopīś ca yathāpūrvam amitrajit tathaivābhyavadat premṇā bahumānapuraḥsaram // ViP_5,24.9 kaiś cāpi saṃpariṣvaktaḥ kāṃścic ca pariṣasvaje hāsyaṃ cakre samaṃ kaiścid gopair gopījanais tathā // ViP_5,24.10 priyāṇy anekāny avadan gopās tatra halāyudham gopyaś ca premakupitāḥ procuḥ serṣyam athāparāḥ // ViP_5,24.11 gopyaḥ papracchur aparā nāgarījanavallabhaḥ kaccid āste sukhaṃ kṛṣṇaś calatpremalavātmakaḥ // ViP_5,24.12 asmacceṣṭām apahasan na kaccit purayoṣitām saubhāgyamānam adhikaṃ karoti kṣaṇasauhṛdaḥ // ViP_5,24.13 kaccit smarati naḥ kṛṣṇo gītānugamanaṃ kalam apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati // ViP_5,24.14 atha vā kiṃ tadālāpair aparā kriyatāṃ kathā yasyāsmābhir vinā tena vināsmākaṃ bhaviṣyati // ViP_5,24.15 pitā mātā tathā bhrātā bhartā bandhujanaś ca kim na tyaktas tatkṛte 'smābhir akṛtajñadhvajo hi saḥ // ViP_5,24.16 saṃdeśaiḥ sāmamadhurair nāsmān smarati kutracit // ViP_5,24.16*45 tathāpi kaccid ālāpam ihāgamanasaṃśrayam karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam // ViP_5,24.17 dāmodaraḥ sa govindaḥ purastrīsaktamānasaḥ apetaprītir asmāsu durdarśaḥ pratibhāti naḥ // ViP_5,24.18 āmantritaḥ sa kṛṣṇeti punar dāmodareti ca ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ // ViP_5,24.19 saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ // ViP_5,24.20 gopaiś ca pūrvavad rāmaḥ parihāsamanoramāḥ kathāś cakāra reme ca saha tair vrajabhūmiṣu // ViP_5,24.21 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturviṃśo 'dhyāyaḥ ]] vane vicaratas tasya saha gopair mahātmanaḥ mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ // ViP_5,25.1 niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ upabhogārtham atyarthaṃ varuṇaḥ prāha vāruṇīm // ViP_5,25.2 abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ anantasyopabhogāya tasya gaccha mude śubhe // ViP_5,25.3 ity uktā vāruṇī tena saṃnidhānam athākarot vṛndāvanavanotpannakadambatarukoṭare // ViP_5,25.4 vicaran baladevo 'pi madirāgandham uttamam āghrāya madirātarṣam avāpātha purātanam // ViP_5,25.5 tataḥ kadambāt sahasā madyadhārāṃ sa lāṅgalī patantīṃ vīkṣya maitreya prayayau paramāṃ mudam // ViP_5,25.6 papau ca gopagopībhiḥ samaveto mudānvitaḥ pragīyamāno lalitaṃ gītavādyaviśāradaiḥ // ViP_5,25.7 sa matto 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ āgaccha yamune snātum icchāmīty āha vihvalaḥ // ViP_5,25.8 tasya vācaṃ nadī sā tu mattoktām avamanya vai nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī // ViP_5,25.9 gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ pāpe nāyāsi nāyāsi gamyatām icchayānyataḥ // ViP_5,25.10 sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā yatrāste balabhadro 'sau plāvayām āsa tad vanam // ViP_5,25.11 śarīriṇī tathopetya trāsavihvalalocanā prasīdety abravīd rāmaṃ muñca māṃ musalāyudha // ViP_5,25.12 so 'bravīd avajānāsi mama śauryabale nadi so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā // ViP_5,25.13 ity uktayātisaṃtrāsāt tayā nadyā prasāditaḥ bhūbhāge plāvite tasmin mumoca yamunāṃ balaḥ // ViP_5,25.14 tataḥ snātasya vai kāntir ājagāma mahātmanaḥ avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam // ViP_5,25.15 tato vyamuñcad yamunāṃ yācito bhagavān balaḥ // ViP_5,25.15*46:1 vijagāha jalaṃ strībhiḥ karaura(kariṇī)bhir ivebharāṭ // ViP_5,25.15*46:2 kāmaṃ vihṛtya salilād uttīrṇāyāsitāmbare // ViP_5,25.15*46:3 bhūṣaṇāni mahārghāṇi dadau kāntiśubhāṃ srajam // ViP_5,25.15*46:4 varuṇaprahitāṃ cāsmai mālām amlānapaṅkajām samudrābhe tathā vastre nīle lakṣmīr ayacchata // ViP_5,25.16 kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ // ViP_5,25.17 itthaṃ vibhūṣito reme tatra rāmas tadā vraje māsadvayena yātaś ca punaḥ sa dvārakāṃ purīm // ViP_5,25.18 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ upayeme balas tasyāṃ jajñāte niśaṭholmukau // ViP_5,25.19 vasitvā vāsasī nīle mālām āmucyakāñcanīm // ViP_5,25.19*47:1 reje svalaṃkṛtilipto māhendra iva vāraṇaḥ // ViP_5,25.19*47:2 adyāpi dṛśyate rājan yamunākṛṣṭavartmanā // ViP_5,25.19*47:3 balasyānantavīryasya vīryaṃ sūcayatīva hi // ViP_5,25.19*47:4 evaṃ sarvā niśā yātā ekaiva ramaro ((remire)) vraje // ViP_5,25.19*47:5 rāmasyākṣiptacittasya mādhuryair vrajayoṣitām // ViP_5,25.19*47:6 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcaviṃśo 'dhyāyaḥ ]] bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat rukmī tasyābhavat putro rukmiṇī ca varāṅganā // ViP_5,26.1 rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe // ViP_5,26.2 dadau ca śiśupālāya jarāsaṃdhapracoditaḥ bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ // ViP_5,26.3 vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ // ViP_5,26.4 kṛṣṇo 'pi balabhadrādyair yādavair bahubhir vṛtaḥ prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ cedibhūbhṛtaḥ // ViP_5,26.5 antaḥpraviṣṭā rājānaḥ śatravaḥ pūrvam āgatāḥ // ViP_5,26.5*48:1 iti matvā tathā kṛṣṇo bahir vā samakalpayat // ViP_5,26.5*48:2 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ vipakṣabhāram āsajya rāmādyeṣv atha bandhuṣu // ViP_5,26.6 tataś ca pauṇḍrakaḥ śrīmān dantavakro vidūrathaḥ śiśupālajarāsaṃdhaśālvādyāś ca mahībhṛtaḥ // ViP_5,26.7 kupitās te hariṃ hantuṃ cakrur udyogam uttamam nirjitāś ca samāgamya rāmādyair yadupuṃgavaiḥ // ViP_5,26.8 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ // ViP_5,26.9 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā // ViP_5,26.10 hantuṃ kṛtamatiḥ kṛṣṇo rukmiṇaṃ yuddhadurmadam // ViP_5,26.10*49 praṇamya yācito brahma rukmiṇyā bhagavān hariḥ // ViP_5,26.10*50:1 eka eva mama bhrātā na hantavyas tvayādhunā // ViP_5,26.10*50:2 krodhaṃ niyamya deveśa bhrātṛbhikṣā pradīyatām // ViP_5,26.10*50:3 ity ukto 'sau pariṣvaktaḥ kṛṣṇenākliṣṭakarmaṇā // ViP_5,26.10*50:4 rukmī bhojakaṭaṃ nāma puraṃ kṛtvāvasat tadā // ViP_5,26.10*50:5 nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm rākṣasena vivāhena saṃprāptāṃ madhusūdanaḥ // ViP_5,26.11 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān jahāra śambaro yaṃ vai yo jaghāna ca śambaram // ViP_5,26.12 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaḍviṃśo 'dhyāyaḥ ]] śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune śambaraś ca mahāvīryaḥ pradyumnena kathaṃ hataḥ // ViP_5,27.1 yas tenāpahṛtaḥ pūrvaṃ sa kathaṃ vijaghāna tam // ViP_5,27.1*51:1 etad vistarataḥ śrotum icchāmi sakalaṃ guro // ViP_5,27.1*51:2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt mamaiṣa hanteti mune hṛtavān kālaśambaraḥ // ViP_5,27.2 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave kallolajanitāvarte sughore makarālaye // ViP_5,27.3 patitaṃ tatra caivaiko matsyo jagrāha bālakam na mamāra ca tasyāpi jaṭharānaladīpitaḥ // ViP_5,27.4 matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvija ghātito 'suravaryāya śambarāya niveditaḥ // ViP_5,27.5 tasya māyāvatī nāma patnī sarvagṛheśvarī kārayām āsa sūdānām ādhipatyam aninditā // ViP_5,27.6 dārite matsyajaṭhare dadṛśe sātiśobhanam kumāraṃ manmathataror dagdhasya prathamāṅkuram // ViP_5,27.7 ko 'yaṃ katham ayaṃ matsyajaṭharaṃ samupāgataḥ ity evaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ // ViP_5,27.8 ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ śambareṇa hṛto viṣṇos tanayaḥ sūtikāgṛhāt // ViP_5,27.9 kṣiptaḥ samudre matsyena nigīrṇas te vaśaṃ gataḥ nararatnam idaṃ subhru visrabdhā paripālaya // ViP_5,27.10 nāradenaivam uktā sā pālayām āsa taṃ śiśum bālyād evātirāgeṇa rūpātiśayamohitā // ViP_5,27.11 sa yadā yauvanābhogabhūṣito 'bhūn mahāmune sābhilāṣā tadā sā tu babhūva gajagāminī // ViP_5,27.12 māyāvatī dadau cāsmai māyāḥ sarvā mahātmane pradyumnāyānurāgāndhā tannyastahṛdayekṣaṇā // ViP_5,27.13 antrāntare bhīṣmakasya dākṣiṇyā tasya bhūpateḥ // ViP_5,27.13*52:1 śuśrāva rukmiṇīṃ kṛṣṇaḥ kanyāṃ rūpeṇa viśrutām // ViP_5,27.13*52:2 sāpi śuśrāva kaṃsāriṃ kṛṣṇaṃ kamalalocanam // ViP_5,27.13*52:3 abhilāṣarasodāraṃ kim apy āste manas tayoḥ // ViP_5,27.13*52:4 bhīṣmakasyātmajo rukmī bhujaśālī raṇotkaṭaḥ // ViP_5,27.13*52:5 vīro bibharti yaḥ spardhāṃ bhuvi bhārgavabhīṣmayoḥ // ViP_5,27.13*52:6 anujāṃ rukmiṇīṃ dṛptaḥ sa kṛṣṇenārthitaḥ sadā // ViP_5,27.13*52:7 na dadau kaṃsadāso 'yam iti dveṣād udāharat // ViP_5,27.13*52:8 tato jarāsandhagirā śiśupālāya bhūbhuje // ViP_5,27.13*52:9 tāṃ dattam udyayau putrīṃ bhīṣmakaḥ putrasaṃmate // ViP_5,27.13*52:10 vasudevas vasuḥ putraḥ śiśupālo 'tha tatpurīm // ViP_5,27.13*52:11 kṛṣṇādibhir vṛṣṇivīrair varayātrānimantritaiḥ // ViP_5,27.13*52:12 dantavakrajarāsandhamukhyaiś ca saha rājabhiḥ // ViP_5,27.13*52:13 sa vivāhotsave prāyād bhīṣmakeṇābhipūjitaḥ // ViP_5,27.13*52:14 bhavānīpūjitavyagrāṃ tatra locanacandrikām // ViP_5,27.13*52:15 dadarśa rukmiṇīṃ kṛṣṇaḥ kṛṣṇasārāyatekṣaṇām // ViP_5,27.13*52:16 dṛṣṭvā tām atha vaikuṇṭhaḥ sotkaṇṭhāṃ manmathākulaḥ // ViP_5,27.13*52:17 jahāra paśyatāṃ nṝṇāṃ sahasā bhīṣmakātmajām // ViP_5,27.13*52:18 na hatvā malinācāraṃ kṛṣṇaṃ durnayakāriṇam // ViP_5,27.13*52:19 svapuraṃ samupeṣyāmi vīravrataparicyutaḥ // ViP_5,27.13*52:20 ity uktvā ratham āruhya vīrair anugato nṛpaḥ // ViP_5,27.13*52:21 vātoddhūtapatākāgraḥ sa yayau nādayan diśaḥ // ViP_5,27.13*52:22 dūrād āyāntam ālokya rathastho rukmiṇīsakhaḥ // ViP_5,27.13*52:23 tasthau hariḥ parāvṛttya karṇāntākṛṣṭakārmukaḥ // ViP_5,27.13*52:24 divyāstravarṣiṇaḥ śauricchittvā sarvāyudhāny atha // ViP_5,27.13*52:25 rukmiṇaṃ tīvranārācair vivyādha hṛdaye nimiḥ // ViP_5,27.13*52:26 mūrcchite patite tasmin vidrute rājamaṇḍale // ViP_5,27.13*52:27 rarakṣa śaurir dayayā rukmiṇāṃ rukmiṇīgirā // ViP_5,27.13*52:28 yāte dvāravatīṃ kṛṣṇe vinivṛtteṣu vṛṣṇiṣu // ViP_5,27.13*52:29 kuṇḍinākhyaṃ puraṃ rukmī praviveśa na lajjayā // ViP_5,27.13*52:30 pratijayāparityaktaḥ puraḥ saṃvidadhe puram // ViP_5,27.13*52:31 puraṃ bhojakaṭaṃ nāma mānabhaṅgaṃ vicintayan // ViP_5,27.13*52:32 jayaśriyam ivādāya śriyaṃ mūrtyantarāgatām // ViP_5,27.13*52:33 kāmas tu vāsudevāṃśo dagdhaḥ prākchūdramanyunā // ViP_5,27.13*52:34 dehopapattaye bhūyas tam eva pratyapadyata // ViP_5,27.13*52:35 sa eva xx vaidarbhyāṃ kṛṣṇavīryasamudbhavaḥ // ViP_5,27.13*52:36 pradyumna iti vikhyātaḥ arvato navamaḥ pituḥ // ViP_5,27.13*52:37 taṃ śambaraḥ kālarūpī hṛtvā tokam anirdiśam // ViP_5,27.13*52:38 sa viditvātmanaḥ śatruṃ prāsyodanvaty agād gṛham // ViP_5,27.13*52:39 taṃ nirjagāra balavān mīnaḥ so 'py aparaiḥ saha // ViP_5,27.13*52:40 vṛto jālena mahatā gṛhīto matsyajīvibhiḥ // ViP_5,27.13*52:41 taṃ śambarāya kaivartā upājahur upāyanam // ViP_5,27.13*52:42 sūdā mahānasaṃ nītvā vidyan svadhitinā drutam // ViP_5,27.13*52:43 dṛṣṭvā tad udare bālaṃ māyāvatyai nyavedayan // ViP_5,27.13*52:44 nārado 'kathayat sarvaṃ tasyāḥ śaṅkitacetasaḥ // ViP_5,27.13*52:45 bālasya tattvam utpattiṃ matsyodaraniveśanam // ViP_5,27.13*52:46 sā ca kāmasya vai patnī ratir nāma yaśasvinī // ViP_5,27.13*52:47 patyur nirdagdhadehasya dehotpattiṃ pratīkṣitī // ViP_5,27.13*52:48 nirūpitā śambareṇa sā sūpaudanasādhane // ViP_5,27.13*52:49 kāmadevaṃ śiśuṃ buddhvā cakre snehaṃ tadārbhake // ViP_5,27.13*52:50 nātidīrgheṇa kālena sa kārṣṇī rūḍhayauvanaḥ // ViP_5,27.13*52:51 janayām āsa nārīṇāṃ vīkṣantīnāṃ suvibhramam // ViP_5,27.13*52:52 prasajjantīṃ tu tām āha sa kārṣṇiḥ kamalekṣaṇām mātṛbhāvām apāhāya kim evaṃ vartase 'nyathā // ViP_5,27.14 sā cāsmai kathayām āsa na putras tvaṃ mameti vai tanayaṃ tvām ayaṃ viṣṇor hṛtavān kālaśambaraḥ // ViP_5,27.15 kṣiptaḥ samudre matsyasya saṃprāpto jaṭharān mayā sā tu roditi te mātā kāntādyāpy ativatsalā // ViP_5,27.16 ity uktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat krodhākulīkṛtamanā yuyudhe ca mahābalaḥ // ViP_5,27.17 hatvā sainyam aśeṣaṃ tu tasya daityasya mādhaviḥ saptamāyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm // ViP_5,27.18 tayā jaghāna taṃ daityaṃ māyayā kālaśambaram utpatya ca tayā sārdham ājagāma pitur gṛham // ViP_5,27.19 antaḥpure nipatitaṃ māyāvatyā samanvitam taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ // ViP_5,27.20 rukmiṇī cāvadat premṇā sāsradṛṣṭir aninditā dhanyāyā khalv ayaṃ putro vartate navayauvane // ViP_5,27.21 asmin vayasi putro me pradyumno yadi jīvati sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā // ViP_5,27.22 athavā yādṛśaḥ sneho mama yādṛg vapus tava harer apatyaṃ suvyaktaṃ bhavān vatsa bhaviṣyati // ViP_5,27.23 etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan // ViP_5,27.24 eṣa te tanayaḥ subhru hatvā śambaram āgataḥ hṛto yenābhavad bālo bhavatyāḥ sūtikāgṛhāt // ViP_5,27.25 iyaṃ māyāvatī bhāryā tanayasyāsya te satī śambarasya na bhāryeyaṃ śrūyatām atra kāraṇam // ViP_5,27.26 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā śambaraṃ mohayām āsa māyārūpeṇa rūpiṇī // ViP_5,27.27 vihārādyupabhogeṣu rūpaṃ māyāmayaṃ śubham darśayām āsa daityasya tasyeyaṃ madirekṣaṇā // ViP_5,27.28 kāmo 'vatīrṇaḥ putras te tasyeyaṃ dayitā ratiḥ viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā // ViP_5,27.29 tato harṣasamāviṣṭā rukmiṇī keśavas tathā nagarī ca samastā sā sādhu sādhv ity abhāṣata // ViP_5,27.30 ciranaṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm avāpa vismayaṃ sarvo dvāravatyāṃ janas tadā // ViP_5,27.31 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptaviṃśo 'dhyāyaḥ ]] cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param // ViP_5,28.1 cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā // ViP_5,28.2 anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ kālindī mitravindā ca satyā nāgnajitī tathā // ViP_5,28.3 devī jāmbavatī cāpi rohiṇī kāmarūpiṇī madrarājasutā cānyā suśīlā śīlamaṇḍanā // ViP_5,28.4 sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī ṣoḍaśāsan sahasrāṇi strīṇām anyāni cakriṇaḥ // ViP_5,28.5 pradyumnaḥ prathamas teṣāṃ sarveṣāṃ rukmiṇīsutaḥ // ViP_5,28.5*53 pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ // ViP_5,28.6 tasyām asyābhavat putro mahābalaparākramaḥ aniruddho raṇe ruddho vīryodadhir ariṃdamaḥ // ViP_5,28.7 tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ dauhitrāya dadau rukmī tāṃ spardhann api śauriṇā // ViP_5,28.8 tasyā vivāhe rāmādyā yādavā hariṇā saha // ViP_5,28.9ab kalyāṇārthaṃ tataḥ sarve ye cānye bhūbhṛtas tathā // ViP_5,28.9ab*54 rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvija // ViP_5,28.9cd vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan // ViP_5,28.10 anakṣajño halī dyūte tathāsya vyasanaṃ mahat na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute // ViP_5,28.11 tatheti tān āha nṛpān rukmī balasamanvitaḥ sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā // ViP_5,28.12 sahasram ekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ dvitīye 'pi paṇe cānyat sahasraṃ rukmiṇā jitaḥ // ViP_5,28.13 tato daśasahasrāṇi niṣkāṇāṃ paṇam ādade balabhadro 'jayat tāni rukmī dyūtavidāṃ varaḥ // ViP_5,28.14 tato jahāsa svanavat kaliṅgādhipatir dvija dantān vidarśayan mūḍho rukmī cāha madoddhataḥ // ViP_5,28.15 avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān // ViP_5,28.16 dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ // ViP_5,28.17 tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ glahaṃ jagrāha rukmī ca tadarthe 'kṣān apātayat // ViP_5,28.18 ajayad baladevas taṃ prāhoccais taṃ jitaṃ mayā mayeti rukmī prāhoccair alīkoktair alaṃ bala // ViP_5,28.19 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ evaṃ tvayā ced vijitaṃ mayā na vijitaṃ katham // ViP_5,28.20 athāntarikṣe vāg uccaiḥ prāha gambhīranādinī baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ // ViP_5,28.21 jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā anuktvāpi vacaḥ kiṃcit kṛtaṃ bhavati karmaṇā // ViP_5,28.22 tato balaḥ samutthāya kopasaṃraktalocanaḥ jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ // ViP_5,28.23 kaliṅgarājaṃ cādāya visphurantaṃ balād balaḥ babhañja dantān kupito yaiḥ prakāśaṃ jahāsa saḥ // ViP_5,28.24 ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ // ViP_5,28.25 tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija tad rājamaṇḍalaṃ sarvaṃ babhūva kupite bale // ViP_5,28.26 balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ novāca kiṃcin maitreya rukmiṇībalayor bhayāt // ViP_5,28.27 tato 'niruddham ādāya kṛtodvāhaṃ dvijottama dvārakām ājagāmātha yaducakraṃ sa keśavaḥ // ViP_5,28.28 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭāviṃśo 'dhyāyaḥ ]] dvāravatyāṃ tataḥ śauriṃ śakras tribhuvaneśvaraḥ ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ // ViP_5,29.1 praviśya dvārakāṃ so 'tha sametya hariṇā tataḥ kathayām āsa daityasya narakasya viceṣṭitam // ViP_5,29.2 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā praśamaṃ sarvaduḥkhāni nītāni madhusūdana // ViP_5,29.3 tapasvijananāśāya so 'riṣṭo dhenukas tathā pravṛtto yas tathā keśī te sarve nihatās tvayā // ViP_5,29.4 kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī nāśaṃ nītās tvayā sarve ye 'nye jagadupadravāḥ // ViP_5,29.5 yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye yajviyajñāṃśasaṃprāptyā tṛptiṃ yānti divaukasaḥ // ViP_5,29.6 so 'haṃ sāmpratam āyāto yannimittaṃ janārdana tac chrutvā tatpratīkāraprayatnaṃ kartum arhasi // ViP_5,29.7 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ karoti sarvabhūtānām upaghātam ariṃdama // ViP_5,29.8 devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana hṛtvā hi so 'suraḥ kanyā rurodha nijamandire // ViP_5,29.9 chatraṃ yat salilasrāvi taj jahāra pracetasaḥ mandarasya tathā śṛṅgaṃ hṛtavān maṇiparvatam // ViP_5,29.10 amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale jahāra so 'suro 'dityā vāñchaty airāvataṃ gajam // ViP_5,29.11 durnītam etad govinda mayā tasya tavoditam yad atra pratikartavyaṃ tat svayaṃ parimṛśyatām // ViP_5,29.12 iti śrutvā smitaṃ kṛtvā bhagavān devakīsutaḥ gṛhītvā vāsavaṃ haste samuttasthau varāsanāt // ViP_5,29.13 cintayām āsa ca vibhur manasā pannagāśanam // ViP_5,29.13*55 saṃcintitam upāruhya garuḍaṃ gaganecaram satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram // ViP_5,29.14 āruhyairāvataṃ nāgaṃ śakro 'pi tridiśālayam tato jagāma maitreya paśyatāṃ dvārakaukasām // ViP_5,29.15 prāgjyotiṣapurasyāsīt samantāc chatayojanam ācitā mauravaiḥ pāśaiḥ kṣurāntair bhūr dvijottama // ViP_5,29.16 tāṃś ciccheda hariḥ pāśān kṣiptvā cakraṃ sudarśanam tato muruḥ samuttasthau taṃ jaghāna ca keśavaḥ // ViP_5,29.17 muros tu tanayān sapta sahasrāṃs tāṃs tato hariḥ cakradhārāgninirdagdhāṃś cakāra śalabhān iva // ViP_5,29.18 hatvā muruṃ hayagrīvaṃ tathā pañcajanaṃ dvija prāgjyotiṣapuraṃ dhīmāṃs tvarāvān samupādravat // ViP_5,29.19 narakeṇāsya tatrābhūn mahāsainyena saṃyugaḥ kṛṣṇasya yatra govindo jaghne daityān sahasraśaḥ // ViP_5,29.20 śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā // ViP_5,29.21 hate tu narake bhūmir gṛhītvāditikuṇḍale upatasthe jagannāthaṃ vākyaṃ cedam athābravīt // ViP_5,29.22 yadāham uddhṛtā nātha tvayā sūkaramūrtinā tvatsparśasaṃbhavaḥ putras tadāyaṃ mayy ajāyata // ViP_5,29.23 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim // ViP_5,29.24 bhārāvataraṇārthāya mamaiva bhagavān imam aṃśena lokam āyātaḥ prasādasumukhaḥ prabho // ViP_5,29.25 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava // ViP_5,29.26 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavān yadā sarvabhūtātmabhūtasya stūyate tava kiṃ tadā // ViP_5,29.27 paramātmā tvam ātmā ca bhūtātmā cāvyayo bhavān yadā tadā stutir nāsti kimarthā te pravartate // ViP_5,29.28 prasīda sarvabhūtātman narakeṇa kṛtaṃ hi yat tat kṣamyatām adoṣāya tvatsutaḥ sa nipātitaḥ // ViP_5,29.29 tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ ratnāni narakāvāsāj jagrāha munisattama // ViP_5,29.30 kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ śatādhikāni dadṛśe sahasrāṇi mahāmune // ViP_5,29.31 caturdaṃṣṭrān gajāṃś cogrān ṣaṭsahasrān sa dṛṣṭavān kāmbojānāṃ tathāśvānāṃ niyutāny ekaviṃśatim // ViP_5,29.32 kanyās tāś ca tathā nāgāṃs tāṃś cāśvān dvārakāṃ purīm preṣayām āsa govindaḥ sadyo narakakiṃkaraiḥ // ViP_5,29.33 dadṛśe vāruṇaṃ chatraṃ tathaiva maṇiparvatam āropayām āsa harir garuḍe patageśvare // ViP_5,29.34 āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān adityāḥ kuṇḍale dātuṃ jagāma tridivālayam // ViP_5,29.35 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekonatriṃśo 'dhyāyaḥ ]] garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahan yayau // ViP_5,30.1 tataḥ śaṅkham upādhmāsīt svargadvāragato hariḥ upatasthus tato devāḥ sārghyapātrā janārdanam // ViP_5,30.2 sa devair arcitaḥ kṛṣṇo devamātur niveśanam sitābhraśikharākāraṃ praviśya dadṛśe 'ditim // ViP_5,30.3 sa tāṃ praṇamya śakreṇa saha te kuṇḍalottame dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ // ViP_5,30.4 tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim tuṣṭāvāditir avyagrā kṛtvā tatpravaṇaṃ manaḥ // ViP_5,30.5 namas te puṇḍarīkākṣa bhaktānām abhayaṃkara sanātanātman sarvātman bhūtātman bhūtabhāvana // ViP_5,30.6 praṇetā manaso buddher indriyāṇāṃ guṇātmaka triguṇātīta nirdvandva śuddha sarvahṛdisthita // ViP_5,30.7 sitadīrghādiniḥśeṣakalpanāparivarjita janmādibhir asaṃspṛṣṭa svapnādiparivarjita // ViP_5,30.8 saṃdhyā rātrir aho bhūmir gaganaṃ vāyur ambu ca hutāśano mano buddhir bhūtādis tvaṃ tathācyuta // ViP_5,30.9 sṛṣṭisthitivināśānāṃ kartā kartṛpatir bhavān brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvara // ViP_5,30.10 devā yakṣās tathā daityā rākṣasāḥ siddhapannagāḥ kūṣmāṇḍāś ca piśācāś ca gandharvā manujās tathā // ViP_5,30.11 paśavo mṛgāḥ pataṃgāś ca tathaiva ca sarīsṛpāḥ // ViP_5,30.12ab paśava uragā mīnā mṛgāś ca vanajātayaḥ // ViP_5,30.12ab*56:1 kīṭāś caiva pataṅgāś ca tathaiva ca sarīsṛpāḥ // ViP_5,30.12ab*56:2 vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ // ViP_5,30.12cd sthūlā madhyās tathā sūkṣmāḥ sūkṣmāt sūkṣmatarāś ca ye dehabhedā bhavān sarve ye kecit pudgalāśrayāḥ // ViP_5,30.13 māyā taveyam ajñātaparamārthātimohinī anātmany ātmavijñānaṃ yayā mūḍho nirudhyate // ViP_5,30.14 asve svam iti bhāvo 'tra yat puṃsām upajāyate // ViP_5,30.14*57 ahaṃ mameti bhāvo 'tra yat puṃsām abhijāyate saṃsāramātur māyāyās tavaitan nātha ceṣṭitam // ViP_5,30.15 yaiḥ svadharmaparair nātha narair ārādhito bhavān te taranty akhilām etāṃ māyām ātmavimuktaye // ViP_5,30.16 brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā viṣṇumāyāmahāvartamohāndhatamasā vṛtāḥ // ViP_5,30.17 ārādhya tvām abhīpsante kāmān ātmabhavakṣayam yad ete puruṣā māyā saiveyaṃ bhagavaṃs tava // ViP_5,30.18 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca ārādhito na mokṣāya māyāvilasitaṃ hi tat // ViP_5,30.19 kaupīnācchādanaprāyā vāñchā kalpadrumād api jāyate yad apuṇyānāṃ so 'parādhaḥ svadoṣajaḥ // ViP_5,30.20 tat prasīdākhilajaganmāyāmohakarāvyaya ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya // ViP_5,30.21 namas te cakrahastāya śārṅgahastāya te namaḥ gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ // ViP_5,30.22 etat paśyāmi te rūpaṃ sthūlacihnopalakṣitam na jānāmi paraṃ yat te prasīda parameśvara // ViP_5,30.23 adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim mātā devi tvam asmākaṃ prasīda varadā bhava // ViP_5,30.24 evam astu yathecchā te tvam aśeṣaiḥ surāsuraiḥ ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi // ViP_5,30.25 tato 'nantaram evāsya śakrāṇīsahitāditim satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ // ViP_5,30.26 matprasādān na te subhru jarā vairūpyam eva ca bhaviṣyaty anavadyāṅgī sarvakālaṃ bhaviṣyasi // ViP_5,30.27 adityā tu kṛtānujño devarājo janārdanam yathāvat pūjayām āsa bahumānapuraḥsaram // ViP_5,30.28 śacī ca satyabhāmāyai pārijātasya puṣpakam // ViP_5,30.28*58:1 na dadau mānuṣīṃ matvā svayaṃ puṣpair alaṃkṛtā // ViP_5,30.28*58:2 tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān devodyānāni hṛdyāni nandanādīni sattama // ViP_5,30.29 dadarśa ca sugandhāḍhyaṃ mañjarīpuṣpadhāriṇam śaityāhlādakaraṃ tāmrabālapallavaśobhitam // ViP_5,30.30 mathyamāne 'mṛte jātaṃ jātarūpopamatvacam pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ // ViP_5,30.31 tutoṣa paramaprītyā tarurājam anuttamam // ViP_5,30.31*59 taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottama kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ // ViP_5,30.32 yadi te tad vacaḥ satyaṃ satyātyarthaṃ priyeti me madgehaniṣkuṭārthāya tad ayaṃ nīyatāṃ taruḥ // ViP_5,30.33 na me jāmbavatī tādṛg abhīṣṭā na ca rukmiṇī satye yathā tvam ity uktaṃ tvayā kṛṣṇāsakṛt priyam // ViP_5,30.34 satyaṃ tad yadi govinda nopacārakṛtaṃ tava tad astu pārijāto 'yaṃ mama gehavibhūṣaṇam // ViP_5,30.35 bibhratī pārijātasya keśapakṣeṇa mañjarīm sapatnīnām ahaṃ madhye śobheyam iti kāmaye // ViP_5,30.36 tathā xxx kā bhūtvā ratim utpādayāmi te // ViP_5,30.36*60:1 rugmiṇīprabhṛtibhyas te devībhyaś cātisundarī // ViP_5,30.36*60:2 etena pārijātena bhavāmi tava karmaṇā // ViP_5,30.36*60:3 yathāhaṃ mādhava vibho tathā mām adhikāṃ kuru // ViP_5,30.36*60:4 ity uktaḥ sa prahasyaināṃ pārijātaṃ garutmati āropayām āsa haris tam ūcur vanarakṣiṇaḥ // ViP_5,30.37 bho śacī devarājasya mahiṣī tatparigraham pārijātaṃ na govinda hartum arhasi pādapam // ViP_5,30.38 utpanno devarājāya dattaḥ so 'pi dadau punaḥ // ViP_5,30.38*61:1 mahiṣyai sumahābhāga devyai śacyai kutūhalāt // ViP_5,30.38*61:2 śacīvibhūṣaṇārthāya devair amṛtamanthane utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi // ViP_5,30.39 devarājo mukhaprekṣo yasyās tasyāḥ parigraham mauḍhyāt prārthayase kṣemī gṛhītvainaṃ hi ko vrajet // ViP_5,30.40 avaśyam asya devendro niṣkṛtiṃ kṛṣṇa yāsyati vajrodyatakaraṃ śakram anuyāsyanti cāmarāḥ // ViP_5,30.41 tad alaṃ sakalair devair vigraheṇa tavācyuta vipākakaṭu yat karma tan na śaṃsanti paṇḍitāḥ // ViP_5,30.42 ity ukte tair uvācaitān satyabhāmātikopinī kā śacī pārijātasya ko vā śakraḥ surādhipaḥ // ViP_5,30.43 sāmānyaḥ sarvalokānāṃ yady eṣo 'mṛtamanthane samutpannaḥ surāḥ kasmād eko gṛhṇāti vāsavaḥ // ViP_5,30.44 yathā sudhā yathaivendur yathā śrīr vanarakṣiṇaḥ sāmānyaḥ sarvalokasya pārijātas tathā drumaḥ // ViP_5,30.45 bhartṛbāhumahāgarvād ruṇaddhy enam atho śacī tat kathyatām alaṃ kṣāntyā satyā hārayati drumam // ViP_5,30.46 kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama satyabhāmā vadaty etad iti garvoddhatākṣaram // ViP_5,30.47 yadi tvaṃ dayitā bhartur yadi vaśyaḥ patis tava madbhartur harato vṛkṣaṃ tat kāraya nivāraṇam // ViP_5,30.48 jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te // ViP_5,30.49 ity uktā rakṣiṇo gatvā śacyā ūcur yathoditam śacī cotsāhayām āsa tridaśādhipatiṃ patim // ViP_5,30.50 tataḥ samastadevānāṃ sainyaiḥ parivṛto harim prayayau pārijātārtham indro yodhayituṃ dvija // ViP_5,30.51 tataḥ parighanistriṃśagadāśūlavarāyudhāḥ babhūvus tridaśāḥ sajjāḥ śakre vajrakare sthite // ViP_5,30.52 tato nirīkṣya govindo nāgarājopari sthitam śakraṃ devaparīvāraṃ yuddhāya samupasthitam // ViP_5,30.53 cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan mumoca ca śaravrātaṃ sahasrāyutasaṃmitam // ViP_5,30.54 tato diśo nabhaś caiva dṛṣṭvā śaraśatācitam mumucus tridaśāḥ sarve astraśastrāṇy anekaśaḥ // ViP_5,30.55 ekaikaṃ śastram astraṃ ca devair muktaṃ sahasradhā ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ // ViP_5,30.56 pāśaṃ salilarājasya samākṛṣyoragāśanaḥ cakāra khaṇḍaśaś cañcvā bālapannagadehavat // ViP_5,30.57 yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam pṛthivyāṃ pātayām āsa bhagavān devakīsutaḥ // ViP_5,30.58 śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ cakāra śaurir arkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam // ViP_5,30.59 nīto 'gniḥ śataśo bāṇair drāvitā vasavo diśaḥ cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ // ViP_5,30.60 sādhyā viśve ca maruto gandharvāś caiva sāyakaiḥ śārṅgeṇa preritair astā vyomni śālmalitūlavat // ViP_5,30.61 garutmān api vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ bhakṣayaṃs tāḍayan devān dārayaṃś ca cacāra vai // ViP_5,30.62 tataḥ śarasahasreṇa devendramadhusūdanau parasparaṃ vavarṣāte dhārābhir iva toyadau // ViP_5,30.63 airāvatena garuḍo yuyudhe tatra saṃkule devaiḥ samastair yuyudhe śakreṇa ca janārdanaḥ // ViP_5,30.64 chinneṣv aśeṣabāṇeṣu śastreṣv astreṣu ca tvaran jagrāha vāsavo vajraṃ kṛṣṇaś cakraṃ sudarśanam // ViP_5,30.65 tato hāhākṛtaṃ sarvaṃ trailokyaṃ dvijasattama vajracakradharau dṛṣṭvā devarājajanārdanau // ViP_5,30.66 kṣiptaṃ vajram athendreṇa jagrāha bhagavān hariḥ na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt // ViP_5,30.67 praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam satyabhāmābravīd vīraṃ palāyanaparāyaṇam // ViP_5,30.68 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam pārijātasragābhogā tvām upasthāsyate śacī // ViP_5,30.69 kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām apaśyato yathā pūrvaṃ praṇayābhyāgatāṃ śacīm // ViP_5,30.70 alaṃ śakra prayātena na vrīḍāṃ gantum arhasi nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ // ViP_5,30.71 patigarvāvalepena bahumānapuraḥsaram na dadarśa gṛhāyātām upacāreṇa māṃ śacī // ViP_5,30.72 strītvād agurucittāhaṃ svabhartṛślāghanāparā tataḥ kṛtavatī śakra bhavatā saha vigraham // ViP_5,30.73 tad alaṃ pārijātena parasvena hṛtena naḥ rūpeṇa garvitā sā tu bhartrā strī kā na garvitā // ViP_5,30.74 ity ukto vai nivavṛte devarājas tayā dvija prāha cainām alaṃ caṇḍi sakhi khedātivistaraiḥ // ViP_5,30.75 na cāpi sargasaṃhārasthitikartākhilasya yaḥ jitasya tena me vrīḍā jāyate viśvarūpiṇā // ViP_5,30.76 yasmiñ jagat sakalam etad anādimadhye yasmād yataś ca na bhaviṣyati sarvabhūtāt tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya // ViP_5,30.77 sakalabhuvanasūtir mūrtir asyāṇusūkṣmā viditasakalavedyair jñāyate yasya nānyaiḥ tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ // ViP_5,30.78 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe triṃśo 'dhyāyaḥ ]] saṃstuto bhagavān itthaṃ devarājena keśavaḥ prahasya bhāvagambhīram uvācendraṃ dvijottama // ViP_5,31.1 devarājo bhavān indro vayaṃ martyā jagatpate kṣantavyaṃ bhavataivaitad aparādhakṛtaṃ mama // ViP_5,31.2 pārijātataruś cāyaṃ nīyatām ucitāspadam gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt // ViP_5,31.3 vajraṃ cedaṃ gṛhāṇa tvaṃ yad grastaṃ prahitaṃ tvayā tavaivaitat praharaṇaṃ śakra vairividāraṇam // ViP_5,31.4 vimohayasi mām īśa martyo 'ham iti kiṃ vadan jānīmas tvāṃ bhagavato na tu sūkṣmavido vayam // ViP_5,31.5 yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ jagataḥ śalyaniṣkarṣaṃ karoṣy asurasūdana // ViP_5,31.6 nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi // ViP_5,31.7 devadeva jagannātha kṛṣṇa viṣṇo mahābhuja // ViP_5,31.7*62:1 śaṅkhacakragadāpāṇe śārṅgāsidhara mādhava // ViP_5,31.7*62:2 tathety uktvā ca devendram ājagāma bhuvaṃ hariḥ prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ // ViP_5,31.8 āgamiṣyati deveśa svayam eva triviṣṭapam // ViP_5,31.8*63 tataḥ śaṅkham upādhmāya dvārakopari saṃsthitaḥ harṣam utpādayām āsa dvārakāvāsināṃ dvija // ViP_5,31.9 avatīryātha garuḍāt satyabhāmāsahāyavān niṣkuṭe sthāpayām āsa pārijātaṃ mahātarum // ViP_5,31.10 yam abhyetya janaḥ sarvo jātiṃ smarati paurvikīm vāsyate yasya puṣpotthagandhenorvī triyojanam // ViP_5,31.11 tatas te yādavāḥ sarve dehabandhān amānuṣān dadṛśuḥ pādape tasmin kurvato mukhadarśanam // ViP_5,31.12 kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam striyaś ca kṛṣṇo jagrāha narakasya parigrahān // ViP_5,31.13 vibhajya pradadau kṛṣṇo bāndhavānāṃ mahāmatiḥ // ViP_5,31.13*64 tataḥ kāle śubhe prāpte upayeme janārdanaḥ tāḥ kanyā narakeṇāsan sarvato yāḥ samāhṛtāḥ // ViP_5,31.14 ekasminn eva govindaḥ kāle tāsāṃ mahāmune jagrāha vidhivat pāṇīn pṛthaggeheṣu dharmataḥ // ViP_5,31.15 ṣoḍaśastrīsahasrāṇi śatam ekaṃ tathādhikam tāvanti cakre rūpāṇi bhagavān madhusūdanaḥ // ViP_5,31.16 ekaikaśyena tāḥ kanyā menire madhusūdanaḥ mamaiva pāṇigrahaṇaṃ bhagavān kṛtavān iti // ViP_5,31.17 niśāsu ca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ // ViP_5,31.18 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekatriṃśo 'dhyāyaḥ ]] pradyumnādyā hareḥ putrā rukmiṇyāḥ kathitās tava bhānuṃ bhaimarikaṃ caiva satyabhāmā vyajāyata // ViP_5,32.1 dīptimantaḥ prayakṣādyā rohiṇyās tanayā hareḥ babhūvur jāmbavatyāṃ ca sāmbādyā bāhuśālinaḥ // ViP_5,32.2 tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ saṃgrāmajitpradhānās tu śaibyāyāś cābhavan sutāḥ // ViP_5,32.3 vṛkādyāś ca sutā mādryāṃ gātravatpramukhān sutān avāpa lakṣmaṇā putrāḥ kālindyāś ca śrutādayaḥ // ViP_5,32.4 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā // ViP_5,32.5 pradyumnaḥ prathamas teṣāṃ sarveṣāṃ rukmiṇīsutaḥ pradyumnād aniruddho 'bhūd vajras tasmād ajāyata // ViP_5,32.6 aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ bāṇasya tanayām ūṣām upayeme dvijottama // ViP_5,32.7 yatra yuddham abhūd ghoraṃ hariśaṃkarayor mahat chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā // ViP_5,32.8 kathaṃ yuddham abhūd brahmann uṣārthe harakṛṣṇayoḥ kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavān hariḥ // ViP_5,32.9 etat sarvaṃ mahābhāga mamākhyātuṃ tvam arhasi mahat kautūhalaṃ jātaṃ kathāṃ śrotum imāṃ hareḥ // ViP_5,32.10 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā krīḍantīm upalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām // ViP_5,32.11 tataḥ sakalacittajñā gaurī tām āha bhāminīm alam atyarthatāpena bhartrā tvam api raṃsyase // ViP_5,32.12 ityukte sā tadā cakre kadeti matim ātmanaḥ ko vā bhartā mamety enāṃ punar apy āha pārvatī // ViP_5,32.13 vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava kariṣyati sa te bhartā rājaputri bhaviṣyati // ViP_5,32.14 tasyāṃ tithau pumān svapne yathā devyā udīritam tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā // ViP_5,32.15 tataḥ prabuddhā puruṣam apaśyantī samutsukā kva gato 'sīti nirlajjā maitreyoktavatī sakhīm // ViP_5,32.16 bāṇasya mantrī kumbhāṇḍaḥ citralekhā ca tatsutā tasyāḥ sakhy abhavat sā ca prāha ko 'yaṃ tvayocyate // ViP_5,32.17 yadā lajjākulā nāsyai kathayām āsa sā sakhī tadā viśvāsam ānīya sarvam evābhyavādayat // ViP_5,32.18 viditārthāṃ tu tām āha punar ūṣā yathoditam devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam // ViP_5,32.19 durvijñeyam idaṃ vastu prāptuṃ cāpi na śakyate // ViP_5,32.19*65:1 tathāpi kaścit kartavyaḥ upakāraḥ priye tava // ViP_5,32.19*65:2 saptāṣṭadinaparyantaṃ kālaṃ tāvat pratīkṣyatām // ViP_5,32.19*65:3 ity uktvābhyantaragṛhaṃ gatvopāyam athākarot // ViP_5,32.19*65:4 tataḥ paṭe surān daityān gandharvāṃś ca pradhānataḥ manuṣyāṃś cābhilikhyāsyai citralekhā vyadarśayat // ViP_5,32.20 apāsya sā tu gandharvāṃs tathoragasurāsurān manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu // ViP_5,32.21 kṛṣṇarāmau vilokyāsīt subhrūr lajjājaḍeva sā pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija // ViP_5,32.22 dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija dṛṣṭvātyarthavilāsinyā lajjā kvāpi nirākṛtā // ViP_5,32.23 so 'yaṃ so 'yam itīty ukte tayā sā yogagāminī // ViP_5,32.24ab citralekhābravīd enām uṣāṃ bāṇasutāṃ tadā // ViP_5,32.24ab*66:1 ayaṃ kṛṣṇasya pautras te bhartā devyā prasāditaḥ // ViP_5,32.24ab*66:2 aniruddha iti khyātaḥ prakhyātaḥ priyadarśanaḥ // ViP_5,32.24ab*66:3 prāpnoṣi yadi bhartāram imaṃ prāptaṃ tvayākhilam // ViP_5,32.24ab*66:4 duṣpraveśā purī pūrvaṃ dvārakā haripālitā // ViP_5,32.24ab*66:5 tathāpi yatnād bhartāram ānayiṣyāmi te sakhi // ViP_5,32.24ab*66:6 rahasyam etad vaktavyaṃ na kasyacid api priye // ViP_5,32.24ab*66:7 acirād āgamiṣyāmi sahasva virahaṃ mama // ViP_5,32.24ab*66:8 yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhīm // ViP_5,32.24cd [[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvātriṃśo 'dhyāyaḥ ]] bāṇo 'pi praṇipatyāgre maitreyāha trilocanam deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam // ViP_5,33.1 kaccin mamaiṣāṃ bāhūnāṃ sāphalyajanako raṇaḥ bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ // ViP_5,33.2 mayūradhvajabhaṅgas te yadā bāṇa bhaviṣyati piśitāśijanānandaṃ prāpsyase tvaṃ tadā raṇam // ViP_5,33.3 tataḥ praṇamya muditaḥ śambhum abhyāgato gṛham bhagnaṃ ca dhvajam ālokya hṛṣṭo harṣāntaraṃ yayau // ViP_5,33.4 etasminn eva kāle tu yogavidyābalena tam aniruddham athāninye citralekhā varāpsarāḥ // ViP_5,33.5 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā vijñāya rakṣiṇo gatvā śaśaṃsur daityabhūpateḥ // ViP_5,33.6 vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā jaghāna parighaṃ loham ādāya paravīrahā // ViP_5,33.7 hateṣu teṣu bāṇo 'pi rathasthas tadvadhodyataḥ yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ // ViP_5,33.8 māyayā yuyudhe tena sa tadā mantricoditaḥ tatas taṃ pannagāstreṇa babandha yadunandanam // ViP_5,33.9 dvāravatyāṃ kva yāto 'sāv aniruddheti jalpatām yadūnām ācacakṣe taṃ baddhaṃ bāṇena nāradaḥ // ViP_5,33.10 taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā yoṣitā pratyayaṃ jagmur yādavā nāmarair iti // ViP_5,33.11 tato garuḍam āruhya smṛtamātrāgataṃ hariḥ balapradyumnasahito bāṇasya prayayau puram // ViP_5,33.12 purīpraveśe pramathair yuddham āsīn mahātmanaḥ yayau bāṇapurābhyāśaṃ nītvā tān saṃkṣayaṃ hariḥ // ViP_5,33.13 tatas tripādas triśirā jvaro māheśvaro mahān bāṇarakṣārtham atyarthaṃ yuyudhe śārṅgadhanvanā // ViP_5,33.14 tadbhasmasparśasaṃbhūtatāpaḥ kṛṣṇāṅgasaṃgamāt avāpa baladevo 'pi śramam āmīlitekṣaṇaḥ // ViP_5,33.15 tataḥ sa yuddhyamānas tu sahadevena śārṅgiṇā vaiṣṇavena jvareṇāśu kṛṣṇadehān nirākṛtaḥ // ViP_5,33.16 nārāyaṇabhujāghātaparipīḍanavihvalam taṃ vīkṣya kṣamyatām asyety āha devaḥ pitāmahaḥ // ViP_5,33.17 tataś ca kṣāntam eveti proktvā taṃ vaiṣṇavaṃ jvaram ātmany eva layaṃ ninye bhagavān madhusūdanaḥ // ViP_5,33.18 evam ukto bhagavatā praṇipatya jvaro 'bravīt // ViP_5,33.18*67:1 devadeva mahādeva praṇatārtiharācyuta // ViP_5,33.18*67:2 mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ vijvarās te bhaviṣyantīty uktvā cainaṃ yayau jvaraḥ // ViP_5,33.19 tato 'gnīn bhagavān pañca jitvā nītvā tathā kṣayam dānavānāṃ balaṃ viṣṇuś cūrṇayām āsa līlayā // ViP_5,33.20 tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ yuyudhe śaṃkaraś caiva kārtikeyaś ca śauriṇā // ViP_5,33.21 hariśaṃkarayor yuddham atīvāsīt sudāruṇam cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ // ViP_5,33.22 pralayo 'yam aśeṣasya jagato nūnam āgataḥ menire tridaśā yatra vartamāne mahāhave // ViP_5,33.23 devāś ca bhayasaṃtrastāḥ prārthayantas tato harim // ViP_5,33.23*68:1 prārthitaḥ śaṃkaraś cāpi parājayaṃ gṛhītavān // ViP_5,33.23*68:2 jṛmbhaṇāstreṇa govindo jṛmbhayām āsa śaṃkaram tataḥ praṇeśur daiteyāḥ pramathāś ca samantataḥ // ViP_5,33.24 jṛmbhābhibhūtas tu haro rathopastha upāviśat na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā // ViP_5,33.25 garuḍakṣatavāhaś ca pradyumnāstranipīḍitaḥ kṛṣṇahuṃkāranirdhūtaśaktiś cāpayayau guhaḥ // ViP_5,33.26 pramathānāṃ tataḥ sainyaṃ bāṇavarṣād anīnaśat // ViP_5,33.26*69 jṛmbhite śaṃkare naṣṭe daityasainye guhe jite nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā // ViP_5,33.27 nandīśasaṃgṛhītāśvam adhirūḍho mahāratham bāṇas tatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha // ViP_5,33.28 balabhadro mahāvīryo bāṇasainyam anekadhā vivyādha bāṇaiḥ prabhraśya dharmataś cāpalāyata // ViP_5,33.29 ākṛṣya lāṅgalāgreṇa musalenāvapothitam balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇā // ViP_5,33.30 tataḥ kṛṣṇasya bāṇena yuddham āsīt samantataḥ // ViP_5,33.31 parasparam iṣūn dīptān kāyatrāṇavibhedakān kṛṣṇaś ciccheda bāṇais tān bāṇena prahitān śarān bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt // ViP_5,33.32 mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā parasparaṃ kṣatiparau paramāmarṣiṇau dvija // ViP_5,33.33 chidyamāneṣv aśeṣeṣu śareṣv astre ca sīdati prācuryeṇa harir bāṇaṃ hantuṃ cakre tato manaḥ // ViP_5,33.34 tato 'rkaśatasaṃghātatejasaḥ sadṛśadyutiḥ jagrāha daityacakrārir hariś cakraṃ sudarśanam // ViP_5,33.35 muñcato bāṇanāśāya tac cakraṃ madhuvidviṣaḥ nagnā daiteyavidyābhūt koṭavī purato hareḥ // ViP_5,33.36 tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam mumoca bāṇam uddiśya chettuṃ bāhuvanaṃ ripoḥ // ViP_5,33.37 krameṇa tat tu bāhūnāṃ bāṇasyācyutacoditam chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam // ViP_5,33.38 chinne bāhuvane tat tu karasthaṃ madhusūdanaḥ mumukṣur bāṇanāśāya vijñātas tripuradviṣā // ViP_5,33.39 sa upetyāha govindaṃ sāmapūrvam umāpatiḥ vilokya bāṇaṃ dordaṇḍacchedāsṛksrāvavarṣiṇam // ViP_5,33.40 kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam pareśaṃ paramātmānam anādinidhanaṃ param // ViP_5,33.41 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā // ViP_5,33.42 tat prasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ // ViP_5,33.43 asmatsaṃśrayavṛddho 'yaṃ nāparādhyas tavāvyaya mayā dattavaro daityas tatas tvāṃ kṣamayāmy aham // ViP_5,33.44 ity uktaḥ prāha govindaḥ śūlapāṇim umāpatim prasannavadano bhūtvā gatāmarṣo 'suraṃ prati // ViP_5,33.45 yuṣmaddattavaro bāṇo jīvatām eṣa śaṃkara tvadvākyagauravād etan mayā cakraṃ nivartitam // ViP_5,33.46 tvayā yad abhayaṃ dattaṃ tad dattam akhilaṃ mayā matto 'vibhinnam ātmānaṃ draṣṭum arhasi śaṃkara // ViP_5,33.47 yo 'haṃ sa tvaṃ jagac cedaṃ sadevāsuramānuṣam // ViP_5,33.48ab matto nānyad aśeṣaṃ yat tat tvaṃ jñātum ihārhasi // ViP_5,33.48ab*70 avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ // ViP_5,33.48cd vadanti bhedaṃ paśyanti cāvayor antaraṃ hara // ViP_5,33.48*71:1 prasanno 'haṃ gamiṣyāmi tvaṃ gaccha vṛṣabhadhvaja // ViP_5,33.48*71:2 ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati tadbandhaphaṇino neśur garuḍānilaśoṣitāḥ // ViP_5,33.49 tato 'niruddham āropya sapatnīkaṃ garutmati ājagmur dvārakāṃ rāmakārṣṇidāmodarāḥ purīm // ViP_5,33.50 putrapautraiḥ parivṛtas tatra reme janārdanaḥ // ViP_5,33.50*72:1 devībhiḥ satataṃ vipra bhūbhārataraṇecchayā // ViP_5,33.50*72:2 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayastriṃśo 'dhyāyaḥ ]] cakre karma mahac chaurir bibhrāṇo mānuṣīṃ tanum jigāya śakraṃ śarvaṃ ca sarvān devāṃś ca līlayā // ViP_5,34.1 yac cānyad akarot karma divyaceṣṭāvidhānakṛt tat kathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me // ViP_5,34.2 gadato mama viprarṣe śrūyatām idam ādarāt narāvatāre kṛṣṇena dagdhā vārāṇasī yathā // ViP_5,34.3 pauṇḍrako vāsudevas tu vāsudevo 'bhavad bhuvi avatīrṇas tvam ity ukto janair ajñānamohitaiḥ // ViP_5,34.4 sa mene vāsudevo 'ham avatīrṇo mahītale naṣṭasmṛtis tataḥ sarvaṃ viṣṇucihnam acīkarat // ViP_5,34.5 dūtaṃ ca preṣayām āsa kṛṣṇāya sumahātmane tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ // ViP_5,34.6 vāsudevātmakaṃ mūḍha muktvā garvaṃ viśeṣataḥ ātmano jīvitārthāya tato me praṇatiṃ vraja // ViP_5,34.7 ity uktaḥ saṃprahasyainaṃ dūtaṃ prāha janārdanaḥ nijacihnam ahaṃ cakraṃ samutsrakṣye tvayīti vai // ViP_5,34.8 vācyaś ca pauṇḍrako gatvā tvayā dūta vaco mama jñātas tvadvākyasadbhāvo yat kāryaṃ tad vidhīyatām // ViP_5,34.9 gṛhītacihna evāham āgamiṣyāmi te puram samutsrakṣyāmi te cakraṃ nijacihnam asaṃśayam // ViP_5,34.10 ājñāpūrvaṃ ca yad idam āgaccheti tvayoditam saṃpādayiṣye śvas tubhyaṃ tad apy eṣo 'vilambitam // ViP_5,34.11 śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā yathā tvatto bhayaṃ bhūyo na me kiṃcid bhaviṣyati // ViP_5,34.12 ity ukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ garutmantam athāruhya tvaritaṃ tatpuraṃ yayau // ViP_5,34.13 tasyāpi keśavodyogaṃ śrutvā kāśipatis tadā sarvasainyaparīvāraḥ pārṣṇigrāha upāyayau // ViP_5,34.14 tato balena mahatā kāśirājabalena ca pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau // ViP_5,34.15 taṃ dadarśa harir dūrād udārasyandane sthitam cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam // ViP_5,34.16 sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracitadhvajam vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ // ViP_5,34.17 kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa garuḍadhvajaḥ // ViP_5,34.18 yuyudhe ca balenāsya hastyaśvabalinā dvija nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā // ViP_5,34.19 kṣaṇena śārṅganirmuktaiḥ śarair arividāraṇaiḥ gadācakranipātaiś ca sūdayām āsa tadbalam // ViP_5,34.20 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam // ViP_5,34.21 pauṇḍrakoktaṃ tvayā yat tu dūtavaktreṇa māṃ prati samutsṛjeti cihnāni tat te saṃpādayāmy aham // ViP_5,34.22 cakram etat samutsṛṣṭaṃ gadeyaṃ te visarjitā garutmān eṣa nirdiṣṭaḥ samārohatu te dhvajam // ViP_5,34.23 ity uccārya vimuktena cakreṇāsau vidāritaḥ pothito gadayā bhagno garutmāṃś ca garutmatā // ViP_5,34.24 tato hāhākṛte loke kāśīnām adhipo balī yuyudhe vāsudevena mitrasyāpacitau sthitaḥ // ViP_5,34.25 tataḥ śārṅgadhanurmuktaiś chittvā tasya śaraiḥ śiraḥ kāśipuryāṃ sa cikṣepa kurvaṃl lokasya vismayam // ViP_5,34.26 hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam punar dvāravatīṃ prāpto reme svargagato yathā // ViP_5,34.27 tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure janaḥ kim etad ity āha kenety atyantavismitaḥ // ViP_5,34.28 jñātvā taṃ vāsudevena hataṃ tasya sutas tataḥ purohitena sahitas toṣayām āsa śaṃkaram // ViP_5,34.29 avimukte mahākṣetre toṣitas tena śaṃkaraḥ varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam // ViP_5,34.30 sa vavre bhagavan kṛtyā pitṛhantur vadhāya me samuttiṣṭhatu kṛṣṇasya tvatprasādān maheśvara // ViP_5,34.31 evaṃ bhaviṣyatīty ukte dakṣiṇāgner anantaram mahākṛtyā samuttasthau tasyaivāgniniveśanāt // ViP_5,34.32 tato jvālākarālāsyā jvalatkeśakalāpikā kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṃ yayau // ViP_5,34.33 tām avekṣya janas trāsavicalallocano mune yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam // ViP_5,34.34 kāśirājasuteneyam ārādhya vṛṣabhadhvajam utpāditā mahākṛtyety avagamyātha cakriṇā // ViP_5,34.35 jahi kṛtyām imām ugrāṃ vahnijvālājaṭākulām cakram utsṛṣṭam akṣeṣu krīḍāsaktena līlayā // ViP_5,34.36 tadagnimālājaṭilajvālodgārātibhīṣaṇām kṛtyām anujagāmāśu viṣṇucakraṃ sudarśanam // ViP_5,34.37 cakrapratāpavidhvastā kṛtyā māheśvarī tadā nanāśa veginī vegāt tad apy anujagāma tām // ViP_5,34.38 kṛtyā vārāṇasīm eva praviveśa tvarānvitā viṣṇucakrapratihataprabhāvā munisattama // ViP_5,34.39 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau // ViP_5,34.40 śastrāstramokṣacaturaṃ dagdhvā tad balam ojasā kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm // ViP_5,34.41 sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām aśeṣakośakoṣṭhāṃ tāṃ durnirīkṣyāṃ surair api // ViP_5,34.42 jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām dadāha tad dhareś cakraṃ sakalām eva tāṃ purīm // ViP_5,34.43 akṣīṇāmarṣam atyalpasādhyasādhanasaspṛham tac cakraṃ prasphuraddīpti viṣṇor abhyāyayau karam // ViP_5,34.44 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe catustriṃśo 'dhyāyaḥ ]] bhūya evāham icchāmi balabhadrasya dhīmataḥ śrotuṃ parākramaṃ brahman tan mamākhyātum arhasi // ViP_5,35.1 yamunākarṣaṇādīni śrutāni bhagavan mayā tat kathyatāṃ mahābhāga yad anyat kṛtavān balaḥ // ViP_5,35.2 maitreya śrūyatāṃ karma yad rāmeṇābhavat kṛtam anantenāprameyena śeṣeṇa dharaṇībhṛtā // ViP_5,35.3 duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām balād ādattavān vīraḥ sāmbo jāmbavatīsutaḥ // ViP_5,35.4 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ bhīṣmadroṇādayaś cainaṃ babandhur yudhi nirjitam // ViP_5,35.5 tac chrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu maitreya cakruś cakruś ca tān nihantuṃ mahodyamam // ViP_5,35.6 tān nivārya balaḥ prāha madalolakalākṣaram mokṣyanti te madvacanād yāsyāmy eko hi kauravān // ViP_5,35.7 baladevas tato gatvā nagaraṃ nāgasāhvayam bāhyopavanamadhye 'bhūn na viveśa ca tat puram // ViP_5,35.8 balam āgatam ājñāya bhūpā duryodhanādayaḥ gām arghyam udakaṃ caiva rāmāya pratyavedayan // ViP_5,35.9 gṛhītvā vidhivat sarvaṃ tatas tān āha kauravān ājñāpayaty ugrasenaḥ sāmbam āśu vimuñcata // ViP_5,35.10 tatas te tadvacaḥ śrutvā bhīṣmadroṇādayo dvija karṇaduryodhanādyāś ca cukrudhur dvijasattama // ViP_5,35.11 ūcuś ca kupitāḥ sarve bāhlikādyāś ca kauravāḥ arājyārhaṃ yador vaṃśam avekṣya musalāyudham // ViP_5,35.12 bho bhoḥ kim etad bhavatā balabhadreritaṃ vacaḥ ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati // ViP_5,35.13 ugraseno 'pi yady ājñāṃ kauravāṇāṃ pradāsyati tad alaṃ pāṇḍuraiś chatrair nṛpayogyair viḍambitaiḥ // ViP_5,35.14 tad gaccha bala mā vā tvaṃ sāmbam anyāyaceṣṭitam vimokṣyāmo na bhavato nograsenasya śāsanāt // ViP_5,35.15 praṇatir yā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ nanāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ // ViP_5,35.16 garvam āropitā yūyaṃ samānāsanabhojanaiḥ ko doṣo bhavatāṃ nītir yat prītyā nāvalokitā // ViP_5,35.17 asmābhir argho bhavato yo 'yaṃ bala niveditaḥ premṇaitan naitad asmākaṃ kulād yuṣmatkulocitam // ViP_5,35.18 ity uktvā kuravaḥ sarve na muñcāmo hareḥ sutam kṛtaikaniścayās tūrṇaṃ viviśur gajasāhvayam // ViP_5,35.19 mattaḥ kopena cāghūrṇas tato 'dhikṣepajanmanā utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ // ViP_5,35.20 tato vidāritā pṛthvī pārṣṇighātān mahātmanaḥ āsphoṭayām āsa tadā diśaḥ śabdena pūrayan // ViP_5,35.21 uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ // ViP_5,35.22 aho madāvalepo 'yam asārāṇāṃ durātmanām kauravāṇām ādhipatyam asmākaṃ kila kālajam ugrasenasya yenājñāṃ manyante 'dyāpi laṅghanam // ViP_5,35.23 ājñāṃ pratīcched dharmeṇa saha devaiḥ śacīpatiḥ // ViP_5,35.24ab mārutasya mate sthitvā tuṣṭe rājñāṃ sabhāṃ dadau // ViP_5,35.24ab*73 samadhyāste sudharmāṃ tām ugrasenaḥ śacīpateḥ // ViP_5,35.24cd ugrasenaḥ samadhyāste sudharmāṃ na śacīpatiḥ // ViP_5,35.24*74 dhiṅ manuṣyaśatocchiṣṭe tuṣṭir eṣāṃ nṛpāsane pārijātataroḥ puṣpamañjarīr vanitājanaḥ bibharti yasya bhṛtyānāṃ so 'py eṣāṃ na mahīpatiḥ // ViP_5,35.25 samastabhūbhṛtāṃ nātha ugrasenaḥ sa tiṣṭhatu adya niṣkauravām urvīṃ kṛtvā yāsyāmi tatpurīm // ViP_5,35.26 karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam duḥśāsanādīn bhūriṃ ca bhūriśravasam eva ca // ViP_5,35.27 somadattaṃ śalaṃ bhīmam arjunaṃ sayudhiṣṭhiram yamajau kauravāṃś cānyān hatvā sāśvarathadvipān // ViP_5,35.28 vīram ādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm dvārakām ugrasenādīn gatvā drakṣyāmi bāndhavān // ViP_5,35.29 athavā kauravādhānīṃ samastaiḥ kurubhiḥ saha // ViP_5,35.30ab bhārāvataraṇe śīghraṃ devarājena coditaḥ // ViP_5,35.30ab*75 bhāgīrathyāṃ kṣipāmy āśu nagaraṃ nāgasāhvayam // ViP_5,35.30cd ity uktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam prākāravapre vinyasya cakarṣa musalāyudhaḥ // ViP_5,35.31 āghūrṇitaṃ tat sahasā tato vai hastināpuram dṛṣṭvā saṃkṣubdhahṛdayāś cukruśuḥ sarvakauravāḥ // ViP_5,35.32 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā upasaṃhriyatāṃ kopaḥ prasīda musalāyudha // ViP_5,35.33 eṣa sāmbaḥ sapatnīkas tava niryātito bala avijñātaprabhāvāṇāṃ kṣamyatām aparādhinām // ViP_5,35.34 tato niryātayām āsuḥ sāmbaṃ patnyā samanvitam niṣkramya svapurāt tūrṇaṃ kauravā munipuṃgava // ViP_5,35.35 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam kṣāntam eva mayety āha balo balavatāṃ varaḥ // ViP_5,35.36 adyāpy āghūrṇitākāraṃ lakṣyate tat puraṃ dvija eṣa prabhāvo rāmasya balaśauryopalakṣaṇaḥ // ViP_5,35.37 tatas tu kauravāḥ sāmbaṃ saṃpūjya halinā saha preṣayām āsur udvāhadhanabhāryāsamanvitam // ViP_5,35.38 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcatriṃśo 'dhyāyaḥ ]] maitreya śrūyatāṃ tasya balasya balaśālinaḥ kṛtaṃ yad anyat tenābhūt tad api śrūyatāṃ tvayā // ViP_5,36.1 narakasyāsurendrasya devapakṣavirodhinaḥ sakhābhavan mahāvīryo dvivido nāma vānaraḥ // ViP_5,36.2 vairānubandhaṃ balavān sa cakāra surān prati narakaṃ hatavān kṛṣṇo devarājena coditaḥ // ViP_5,36.3 kariṣye sarvadevānāṃ tasmād eṣa pratikriyām yajñavidhvaṃsanaṃ kurvan martyalokakṣayaṃ tathā // ViP_5,36.4 tato vidhvaṃsayām āsa yajñān ajñānamohitaḥ bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām // ViP_5,36.5 dadāha capalo deśān puragrāmāntarāṇi ca kvacic ca parvatākṣepair grāmādīn samacūrṇayat // ViP_5,36.6 śailān utpāṭya toyeṣu mumocāmbunidhau tathā punaś cārṇavamadhyasthaḥ kṣobhayām āsa sāgaram // ViP_5,36.7 tena vikṣobhitaś cābdhir udvelo dvija jāyate plāvayaṃs tīrajān grāmān purādīn ativegavān // ViP_5,36.8 kāmarūpī mahārūpaṃ kṛtvā sasyāny aśeṣataḥ luṭhan bhramaṇasaṃmardaiḥ saṃcūrṇayati vānaraḥ // ViP_5,36.9 tena viprakṛtaṃ sarvaṃ jagad etad durātmanā niḥsvādhyāyavaṣaṭkāraṃ maitreyāsīt suduḥkhitam // ViP_5,36.10 ekadā raivatodyāne papau pānaṃ halāyudhaḥ revatī ca mahābhāgā tathaivānyā varastriyaḥ // ViP_5,36.11 upagīyamāno vilasallalanāmaulimadhyagaḥ reme yaduvaraśreṣṭhaḥ kubera iva mandare // ViP_5,36.12 tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam // ViP_5,36.13 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ pānapūrṇāṃś ca karakāñ cikṣepāhatya vai padā // ViP_5,36.14 tataḥ kopaparītātmā bhartsayām āsa taṃ balaḥ tathāpi tam avajñāya cakre kilakilādhvanim // ViP_5,36.15 tataḥ samutthāya balo jagṛhe musalaṃ ruṣā so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ // ViP_5,36.16 cikṣepa ca sa tāṃ kṣiptāṃ musalena sahasradhā bibheda yādavaśreṣṭhaḥ sā papāta mahītale // ViP_5,36.17 āpatan musalaṃ cāsau samullaṅghya plavaṃgamaḥ vegenāgamya roṣeṇa talenorasy atāḍayat // ViP_5,36.18 tato balena kopena muṣṭinā mūrdhni tāḍitaḥ papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ // ViP_5,36.19 patatā taccharīreṇa gireḥ śṛṅgam aśīryata maitreya śatadhā vajrivajreṇeva hi tāḍitam // ViP_5,36.20 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ praśaśaṃsus tathābhyetya sādhv etat te mahat kṛtam // ViP_5,36.21 anena duṣṭakapinā daityapakṣopakāriṇā jagan nirākṛtaṃ vīra diṣṭyā sa kṣayam āgataḥ // ViP_5,36.22 ity uktvā divam ājagmur devā hṛṣṭāḥ saguhyakāḥ // ViP_5,36.22*76 evaṃvidhāny anekāni baladevasya dhīmataḥ karmāṇy aparimeyāni śeṣasya dharaṇībhṛtaḥ // ViP_5,36.23 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaṭtriṃśo 'dhyāyaḥ ]] evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte // ViP_5,37.1 kṣiteś ca bhāraṃ bhagavān phālgunena samaṃ vibhuḥ avatārayām āsa hariḥ samastākṣauhiṇīvadhāt // ViP_5,37.2 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilān nṛpān // ViP_5,37.3ab vyakto mānuṣyakaṃ bhāvaṃ devadevo janārdanaḥ // ViP_5,37.3ab*77:1 kṛtvā cānyāni kāryāṇi devānāṃ hitakāmyayā // ViP_5,37.3ab*77:2 duryodhanasya viprarṣe yudhiṣṭhirapurogamaiḥ // ViP_5,37.3ab*77:3 pāṇḍavair bhedam utpannam upekṣeta vibhus tadā // ViP_5,37.3ab*77:4 anyamodachataḥ [??] kṛṣṇas tato vairam akārayat // ViP_5,37.3ab*77:5 tatra hatvā kurūn sarvān pāṇḍaveyaiḥ parasparam // ViP_5,37.3ab*77:6 jagāma nirvṛtiṃ devo jagatāṃ patir īśvaraḥ // ViP_5,37.3ab*77:7 akṣohinyo hatās tatra aṣṭādaśa mahāmune // ViP_5,37.3ab*77:8 śāpavyājena viprāṇām upasaṃhṛtavān kulam // ViP_5,37.3cd utsṛjya dvārakāṃ kṛṣṇas tyaktvā mānuṣyam ātmabhūḥ sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punar nijam // ViP_5,37.4 sa vipraśāpavyājena saṃjahre svakulaṃ katham kathaṃ ca mānuṣaṃ deham utsasarja janārdanaḥ // ViP_5,37.5 viśvāmitras tathā kaṇvo nāradaś ca mahāmuniḥ // ViP_5,37.6ab durvāsādyāś ca ṛṣayas tīrthe piṇḍārake mune // ViP_5,37.6ab*78 piṇḍārake mahātīrthe dṛṣṭā yadukumārakaiḥ // ViP_5,37.6cd tatas te yauvanonmattā bhāvikāryapracoditāḥ sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā // ViP_5,37.7 prasṛtās tān munīn ūcuḥ praṇipātapuraḥsaram iyaṃ strī putrakāmasya babhroḥ kiṃ janayiṣyati // ViP_5,37.8 divyajñānopapannās te vipralabdhāḥ kumārakaiḥ // ViP_5,37.9ab munayaḥ kupitāḥ procur musalaṃ janayiṣyati // ViP_5,37.9cd sarvayādavasaṃhārakāraṇaṃ balavattaram // ViP_5,37.9cd*79 yenākhilakulotsādo yādavānāṃ bhaviṣyati // ViP_5,37.9ef kṛtrimas trinābhitalaṃ bhītvādyaivaṃ bhaviṣyati // ViP_5,37.9*80 ity uktās taiḥ kumārās te ācacakṣur yathātatham ugrasenāya musalaṃ jajñe sāmbasya codarāt // ViP_5,37.10 tad ugraseno musalam ayaścūrṇam akārayat jajñe sa cairakāś cūrṇaḥ prakṣiptas tair mahodadhau // ViP_5,37.11 musalasyātha lohasya cūrṇitasyāndhakair dvija khaṇḍaṃ cūrṇayituṃ śekur naikaṃ te tomarākṛti // ViP_5,37.12 tad apy ambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ ghātitasyodarāt tasya lubdho jagrāha taṃ jarāḥ // ViP_5,37.13 vijñātaparamārtho 'pi bhagavān madhusūdanaḥ naicchat tad anyathākartuṃ vidhinā yat samāhitam // ViP_5,37.14 devaiś ca prahito dūtaḥ praṇipatyāha keśavam rahasy evam ahaṃ dūtaḥ prahito bhagavan suraiḥ // ViP_5,37.15 vasvaśvimarudādityarudrasādhyādibhiḥ saha vijñāpayati vaḥ śakras tad idaṃ śrūyatāṃ prabho // ViP_5,37.16 bhārāvatāraṇārthāya varṣāṇām adhikaṃ śatam bhagavān avatīrṇo 'tra tridaśaiḥ saṃprasāditaḥ // ViP_5,37.17 durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ tvayā sanāthās tridaśā bhavantu tridive sadā // ViP_5,37.18 tad atītaṃ jagannātha varṣāṇām adhikaṃ śatam idānīṃ gamyatāṃ svargo bhavatā yadi rocate // ViP_5,37.19 devair vijñāpyate cedaṃ athātraiva ratis tava tat sthīyatāṃ yathākālam ākhyeyam anujīvibhiḥ // ViP_5,37.20 yat tvam ātthākhilaṃ dūta vedmy etad aham apy uta prārabdha eva hi mayā yādavānām api kṣayaḥ // ViP_5,37.21 bhuvo nādyāpi bhāro 'yaṃ yādavair anibarhitaiḥ avatārya karomy etat saptarātreṇa satvaraḥ // ViP_5,37.22 yathā gṛhītam ambhodher dattvāhaṃ dvārakābhuvam yādavān upasaṃhṛtya yāsyāmi tridaśālayam // ViP_5,37.23 manuṣyadeham utsṛjya saṃkarṣaṇasahāyavān prāpta evāsmi mantavyo devendreṇa tathā suraiḥ // ViP_5,37.24 jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ kṣites tebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate // ViP_5,37.25 tad enaṃ sumahābhāram avatārya kṣiter aham yāsyāmy amaralokasya pālanāya bravīhi tān // ViP_5,37.26 ity ukto vāsudevena devadūtaḥ praṇamya tam maitreya divyayā gatyā devarājāntikaṃ yayau // ViP_5,37.27 bhagavān apy athotpātān divyabhaumāntarikṣagān dadarśa dvārakāpuryāṃ vināśāya divāniśam // ViP_5,37.28 tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma mā ciram // ViP_5,37.29 ity uktavati govinde yātukāme divaṃ punaḥ // ViP_5,37.29*81 evam ukte tu kṛṣṇena yādavapravaras tataḥ // ViP_5,37.29*82 mahābhāgavataḥ prāha praṇipatyoddhavo harim bhagavan yan mayā kāryaṃ tad ājñāpaya sāmpratam manye kulam idaṃ sarvaṃ bhagavān saṃhariṣyati // ViP_5,37.30 nāśāyāsya nimittāni kulasyācyuta lakṣaye // ViP_5,37.31 gaccha tvaṃ divyayā gatyā matprasādasamutthayā badarīkāśramaṃ puṇyaṃ gandhamādanaparvate naranārāyaṇasthāne tatpāvitamahītale // ViP_5,37.32 manmanā matprasādena tatra siddhim avāpsyasi ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam // ViP_5,37.33 dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati // ViP_5,37.34 madveśma caitaṃ muktvaiva bhayān matto jalāśayaḥ // ViP_5,37.34*83:1 tatra saṃnihitaś cāhaṃ bhaktānāṃ hitakāmyayā // ViP_5,37.34*83:2 ity uktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ naranārāyaṇasthānaṃ keśavenānumoditaḥ // ViP_5,37.35 tatas te yādavāḥ sarve rathān āruhya śīghragān prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija // ViP_5,37.36 prāpya prabhāsaṃ prayatāḥ snātās te kukurāndhakāḥ cakrus tatra mudā pānaṃ vāsudevānumoditāḥ // ViP_5,37.37 pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ // ViP_5,37.38 svaṃ svaṃ tu bhujyatāṃ teṣāṃ kalaho nirnimittayāḥ // ViP_5,37.38*84:1 saṃgharṣo vā dvijaśreṣṭha tan mamākhyātum arhasi // ViP_5,37.38*84:2 mṛṣṭaṃ madīyam annaṃ te na mṛṣṭam iti bhāṣatām // ViP_5,37.38*84:3 mṛṣṭāmṛṣṭakathā jajñe saṃgharṣakalahau tadā // ViP_5,37.38*84:4 tataś cānyonyam abhyetya krodhasaṃraktalocanāḥ // ViP_5,37.38*84:5 jaghnuḥ parasparaṃ te tu śastrair daivabalātkṛtāḥ kṣīṇaśastrāś ca jagṛhuḥ pratyāsannām athairakām // ViP_5,37.39 erakā tu gṛhītā tair vajrabhūteva lakṣyate tayā parasparaṃ jaghnuḥ saṃprahāre sudāruṇe // ViP_5,37.40 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ aniruddhādayaś cānye pṛthur vipṛthur eva ca // ViP_5,37.41 cāruvarmā cārukaś ca tathākrūrādayo dvija erakārūpibhir vajrais te nijaghnuḥ parasparam // ViP_5,37.42 nivārayām āsa harir yādavāṃs te ca keśavam sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam // ViP_5,37.43 kṛṣṇo 'pi kupitas teṣām erakāmuṣṭim ādade vadhāya so 'pi musalaṃ muṣṭir loham abhūt tadā // ViP_5,37.44 jaghāna tena niḥśeṣān yādavān ātatāyinaḥ jaghnuś ca sahasābhyetya tathānye vai parasparam // ViP_5,37.45 tataś cārṇavamadhyena jaitro 'sau cakriṇo rathaḥ paśyato dārukasyāśu hṛto 'śvair dvijasattama // ViP_5,37.46 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sir eva ca pradakṣiṇaṃ hariṃ kṛtvā jagmur ādityavartmanā // ViP_5,37.47 kṣaṇena nābhavat kaścid yādavānām aghātitaḥ ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune // ViP_5,37.48 caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam dadṛśāte mukhāc cāsya niṣkrāmantaṃ mahoragam // ViP_5,37.49 niṣkramya sa mukhāt tasya mahābhogo bhujaṃgamaḥ prayayāv arṇavaṃ siddhaiḥ pūjyamānas tathoragaiḥ // ViP_5,37.50 tato 'rgham ādāya tadā jaladhiḥ saṃmukhaṃ yayau praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ // ViP_5,37.51 dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ idaṃ sarvaṃ tvam ācakṣva vasudevograsenayoḥ // ViP_5,37.52 niryāṇaṃ balabhadrasya yādavānāṃ tathā kṣayam yoge sthitvāham apy etat parityakṣye kalevaram // ViP_5,37.53 vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati // ViP_5,37.54 tasmād bhavadbhiḥ sajjais tu pratīkṣyo hy arjunāgamaḥ na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave // ViP_5,37.55 tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ // ViP_5,37.56 gatvā ca brūhi kaunteyam arjunaṃ vacanān mama pālanīyas tvayā śaktyā jano 'yaṃ matparigrahaḥ // ViP_5,37.57 ity arjunena sahito dvāravatyā bhavāñ janam gṛhītvā yātu vajraś ca yadurājo bhaviṣyati // ViP_5,37.58 ity ukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyād yathoditam // ViP_5,37.59 sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam ānināya mahābuddhir vajraṃ cakre tathā nṛpam // ViP_5,37.60 bhagavān api govindo vāsudevātmakaṃ param brahmātmani samāropya sarvabhūteṣv adhārayat // ViP_5,37.61 niṣprapañce mahābhāga saṃyojyātmānam ātmani // ViP_5,37.61*85:1 turyāvasthasalīlaṃ ca śete sma puruṣottamaḥ // ViP_5,37.61*85:2 saṃmānayan dvijavaco durvāsā yad uvāca ha yogayukto 'bhavat pādaṃ kṛtvā jānuni sattama // ViP_5,37.62 āyayau ca jarā nāma sa tadā tatra lubdhakaḥ musalāvaśeṣalohaikasāyakanyastatomaraḥ // ViP_5,37.63 sa tatpādaṃ mṛgākāram avekṣyārād avasthitaḥ tale vivyādha tenaiva tomareṇa dvijottama // ViP_5,37.64 gataś ca dadṛśe tatra caturbāhudharaṃ naram praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ // ViP_5,37.65 ajānatā kṛtam idaṃ mayā hariṇaśaṅkayā kṣamyatāṃ nātmapāpena dagdhaṃ māṃ dagdhum arhasi // ViP_5,37.66 tatas taṃ bhagavān āha na te 'sti bhayam aṇv api gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam // ViP_5,37.67 vimānam āgataṃ sadyas tadvākyasamanantaram āruhya prayayau svargaṃ lubdhakas tatprasādataḥ // ViP_5,37.68 gate tasmin sa bhagavān saṃyojyātmānam ātmani brahmabhūte 'vyaye 'cintye vāsudevamaye 'male // ViP_5,37.69 ajanmany ajare 'nāśiny aprameye 'khilātmani tatyāja mānuṣaṃ deham atītya trividhāṃ gatim // ViP_5,37.70 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptatriṃśo 'dhyāyaḥ ]] arjuno 'pi tadānviṣya kṛṣṇarāmakalevare saṃskāraṃ lambhayām āsa tathānyeṣām anukramāt // ViP_5,38.1 aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhās tu yāḥ upaguhya harer dehaṃ viviśus tā hutāśanam // ViP_5,38.2 revatī caiva rāmasya deham āśliṣya sattama viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam // ViP_5,38.3 ugrasenas tu tac chrutvā tathaivānakadundubhiḥ devakī rohiṇī caiva viviśur jātavedasam // ViP_5,38.4 tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi niścakrāma janaṃ sarvaṃ gṛhītvā vajram eva ca // ViP_5,38.5 dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ vajraṃ janaṃ ca kaunteyaḥ pālayañ chanakair yayau // ViP_5,38.6 sabhā sudharmā kṛṣṇena martyaloke samujjhite svargaṃ jagāma maitreya pārijātaś ca pādapaḥ // ViP_5,38.7 yasmin dine harir yāto divaṃ saṃtyajya medinīm tasminn evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ // ViP_5,38.8 plāvayām āsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ yadudevagṛhaṃ tv ekaṃ nāplāvayata sāgaraḥ // ViP_5,38.9 nātikrāntum alaṃ brahmaṃs tad adyāpi mahodadhiḥ nityaṃ saṃnihitas tatra bhagavān keśavo yataḥ // ViP_5,38.10 tad atīva mahāpuṇyaṃ sarvapātakanāśanam viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate // ViP_5,38.11 pārthaḥ pañcanade deśe bahudhānyasamanvite cakāra vāsaṃ sarvasya janasya munisattama // ViP_5,38.12 tato lobhaḥ samabhavat pārthenaikena dhanvinā dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ // ViP_5,38.13 tatas te pāpakarmāṇo lobhopahatacetasaḥ ābhīrā mantrayām āsuḥ sametyātyantadurmadāḥ // ViP_5,38.14 ayam eko 'rjuno dhanvī strījanaṃ nihateśvaram nayaty asmān atikramya dhig etad bhavatāṃ balam // ViP_5,38.15 hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān karṇādīṃś ca na jānāti balaṃ grāmanivāsinām // ViP_5,38.16 he he yaṣṭīr mahāyāmā gṛhṇītāyaṃ sudurmatiḥ sarvān evāvajānāti kiṃ vo bāhubhir unnataiḥ // ViP_5,38.17 tato yaṣṭipraharaṇā dasyavo loptrahāriṇaḥ sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram // ViP_5,38.18 tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ // ViP_5,38.19 avajñāya vacas tasya jagṛhus te tadā dhanam strījanaṃ caiva maitreya viṣvaksenaparigraham // ViP_5,38.20 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ yudhi āropayitum ārebhe na śaśāka ca vīryavān // ViP_5,38.21 cakāra sajjaṃ kṛcchrāc ca tac cābhūc chithilaṃ punaḥ na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ // ViP_5,38.22 śarān mumoca caiteṣu pārtho vairiṣv amarṣitaḥ tvagbhedaṃ te paraṃ cakrur astā gāṇḍīvadhanvanā // ViP_5,38.23 vahninā ye 'kṣayā dattāḥ śarās te 'pi kṣayaṃ yayuḥ yudhyataḥ saha gopālair arjunasya bhavakṣaye // ViP_5,38.24 acintayac ca kaunteyaḥ kṛṣṇasyaiva hi tad balam yan mayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ // ViP_5,38.25 miṣataḥ pāṇḍuputrasya tatas tāḥ pramadottamāḥ ābhīrair apakṛṣyanta kāmāc cānyāḥ pravavrajuḥ // ViP_5,38.26 tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ jaghāna dasyūṃs te cāsya prahārāñ jahasur mune // ViP_5,38.27 prekṣataś caiva pārthasya vṛṣṇyandhakavarastriyaḥ jagmur ādāya te mlecchāḥ samastā munisattama // ViP_5,38.28 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭam iti bruvan aho bhagavatā tena mukto 'smīti ruroda vai // ViP_5,38.29 tad dhanus tāni śastrāṇi sa rathas te ca vājinaḥ sarvam ekapade naṣṭaṃ dānam aśrotriye yathā // ViP_5,38.30 aho 'tibalavad daivaṃ vinā tena mahātmanā yad asāmarthyayukte 'pi nīcavarge jayapradam // ViP_5,38.31 tau bāhū sa ca me muṣṭiḥ sthānaṃ tat so 'smi cārjunaḥ puṇyenaiva vinā tena gataṃ sarvam asāratām // ViP_5,38.32 mamārjunatvaṃ bhīmasya bhīmatvaṃ tat kṛtaṃ dhruvam vinā tena yad ābhīrair jito 'haṃ katham anyathā // ViP_5,38.33 itthaṃ vadan yayau jiṣṇur mathurākhyaṃ purottamam cakāra tatra rājānaṃ vajraṃ yādavanandanam // ViP_5,38.34 sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam tam upetya mahābhāgaṃ vinayenābhyavādayat // ViP_5,38.35 taṃ vandamānaṃ caraṇāv avalokya muniś ciram uvāca pārthaṃ vicchāyaḥ katham atyantam īdṛśaḥ // ViP_5,38.36 avīrajo'nugamanaṃ brahmahatyāthavā kṛtā dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam // ViP_5,38.37 urjje dattaṃ naiva kṛṣṇe ca pakṣe durvarṇaṃ vā annagodhūmamiśram viṣṇuṃ natvā sarvakāmapradaṃ bho tenedaṃ te rūpam īdṛg vibhāti // ViP_5,38.37*86 sāntānikādayo vā te yācamānā nirākṛtāḥ agamyastrīratir vā tvaṃ tenāsi vigataprabhaḥ // ViP_5,38.38 bhuṅkte 'pradāya viprebhyo eko miṣṭam atho bhavān kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna // ViP_5,38.39 kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna duṣṭacakṣurhato vāpi niḥśrīkaḥ katham anyathā // ViP_5,38.40 spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ // ViP_5,38.41 tataḥ pārtho viniśvasya śrūyatāṃ bhagavann iti prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam // ViP_5,38.42 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ // ViP_5,38.43 itareṇeva mahatā smitapūrvābhibhāṣiṇā hīnā vayaṃ mune tena jātās tṛṇamayā iva // ViP_5,38.44 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ // ViP_5,38.45 yasyāvalokanād asmāñ śrīr jayaḥ saṃpad unnatiḥ na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ // ViP_5,38.46 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam // ViP_5,38.47 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ // ViP_5,38.48 yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ // ViP_5,38.49 gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ gataṃ tena vinābhīrair laguḍais tannirākṛtam // ViP_5,38.50 strīsahasrāṇy anekāni mannāthāni mahāmune yatato mama nītāni dasyubhir laguḍāyudhaiḥ // ViP_5,38.51 ānīyamānam ābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama // ViP_5,38.52 niḥśrīkatā na me citraṃ yaj jīvāmi tad adbhutam nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha // ViP_5,38.53 kṛṣṇaśabdasya bhājo vai traya eva mahāmune // ViP_5,38.53@1:1 ahaṃ ca tvaṃ ca devaś ca yathārhaṃ kṛtavān vibhuḥ // ViP_5,38.53@1:2 kṛṣṇe tasmin mahābāhau mahātmani mahīpatau // ViP_5,38.53@1:3 mama cittaṃ yathāśaktaṃ nānyo vedeha vedmy aham // ViP_5,38.53@1:4 bhaktānnapānakrīḍābhir bhūmau 'sau devakīsutaḥ // ViP_5,38.53@1:5 kṛtavān yo mama prītiṃ saevākarṣati me manaḥ // ViP_5,38.53@1:6 kalevaram idaṃ tyakṣye pāsye vā viṣam ulbaṇam // ViP_5,38.53@1:7 pate vā parvatāgrāt tu jalaṃ vā praviśe mune // ViP_5,38.53@1:8 pravekṣyāmy agnim ujvālya vatsye prāyopaveśanam // ViP_5,38.53@1:9 taṃ vinā devadeveśam idaṃ me pāñcabhautikam // ViP_5,38.53@1:10 śarīram idam atyugraṃ kaṭhinaṃ kliṣṭakalpanam // ViP_5,38.53@1:11 amedhyamūtrasaṃpūrṇabhājanaṃ paricāpalam // ViP_5,38.53@1:11*1 atikaṣṭaṃ kaṣṭataraṃ jīvituṃ notsahe kṣaṇam // ViP_5,38.53@1:12 sarvaṃ śūnyam idaṃ viśvaṃ pratibhāti mahāmune // ViP_5,38.53@1:13 śaṅkhacakragadāśārṅganandakāyudhadhāriṇam // ViP_5,38.53@1:14 vinā taṃ puṇḍarīkākṣaṃ devadevaṃ khagadhvajam // ViP_5,38.53@1:15 harivirañciharayor īśaṃ citradhvajaṃ mune // ViP_5,38.53@1:16 apaśyamāno jīvāmi katham atra mahāmune // ViP_5,38.53@1:17 tvam evetthaṃ x maharṣer āvayo prāṇasaṃsthitim // ViP_5,38.53@1:17*1 kathaṃ tena vinā jiṣṇuṃ viṣṇum atyadbhutaṃ mune // ViP_5,38.53@1:17*2 yat sarvaṃ tadīyam iti loke viśrutam adbhutam // ViP_5,38.53@1:18 madīyam eva jānāti satye naiva ca me śape // ViP_5,38.53@1:19 vinā tenaiva kṛṣṇena kṛṣṇe jiṣṇo mahadbhutam // ViP_5,38.53@1:19*3 krūre 'smiñ jagati krūraḥ soḍhuṃ jīvaṃ mahāmune // ViP_5,38.53@1:20 na śaknomi hareḥ padbhyāṃ śape tasya mahātmanaḥ // ViP_5,38.53@1:21 alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi avehi sarvabhūteṣu kālasya gatir īdṛśī // ViP_5,38.54 kālo bhavāya bhūtānām abhāvāya ca pāṇḍava kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna // ViP_5,38.55 nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ // ViP_5,38.56 sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi // ViP_5,38.57 kālasvarūpī bhagavān kṛṣṇaḥ kamalalocanaḥ // ViP_5,38.57*87 yac cāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya bhārāvatārakāryārtham avatīrṇaḥ sa medinīm // ViP_5,38.58 bhārākrāntā dharā yātā devānāṃ samitiṃ purā tadartham avatīrṇo 'sau kālarūpī janārdanaḥ // ViP_5,38.59 tac ca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam // ViP_5,38.60 na kiṃcid anyat kartavyam asya bhūmitale prabhoḥ ato gataḥ sa bhagavān kṛtakṛtyo yathecchayā // ViP_5,38.61 sṛṣṭiṃ sarge karoty eṣa devadevaḥ sthitau sthitim ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam // ViP_5,38.62 tasmāt pārtha na saṃtāpas tvayā kāryaḥ parābhavāt bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ // ViP_5,38.63 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ teṣām arjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ // ViP_5,38.64 vaikuṇṭhād āgato viṣṇus tam eva gatavān prabhuḥ // ViP_5,38.64*88:1 tasmāt pārtha na śocas tvam aśocyo bhagavān hariḥ // ViP_5,38.64*88:2 viṣṇos tasyānubhāvena yathā teṣāṃ parābhavaḥ tvattas tathaiva bhavato dasyubhyo 'nte tadudbhavaḥ // ViP_5,38.65 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ // ViP_5,38.66 tavodbhave sa kaunteya sahāyo 'bhūj janārdanaḥ // ViP_5,38.67ab bhāvābhāve ca sa tadā sahayogaṃ janārdanaḥ // ViP_5,38.67ab*89 bhavānte tvadvipakṣās te keśavenāvalokitāḥ // ViP_5,38.67cd kaḥ śraddadhyāt sagāṅgeyān hanyās tvaṃ sarvakauravān ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam // ViP_5,38.68 pārthaitat sarvabhūtasya harer līlāviceṣṭitam tvayā yat kauravā dhvastā yad ābhīrair bhavāñ jitaḥ // ViP_5,38.69 gṛhītā dasyubhir yac ca bhavatā śocitāḥ striyaḥ tad apy ahaṃ yathāvṛttaṃ kathayāmi tavārjuna // ViP_5,38.70 aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat bahūn varṣagaṇān pārtha gṛṇan brahma sanātanam // ViP_5,38.71 jiteṣv asurasaṃgheṣu merupṛṣṭhe mahotsavaḥ babhūva tatra gacchantyo dadṛśus taṃ surastriyaḥ // ViP_5,38.72 rambhātilottamādyāś ca śataśo 'tha sahasraśaḥ tuṣṭuvus taṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava // ViP_5,38.73 ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim vinayāvanatāś cainaṃ praṇemuḥ stotratatparāḥ // ViP_5,38.74 yathā yathā prasanno 'sau tuṣṭuvus taṃ tathā tathā sarvās tāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām // ViP_5,38.75 prasanno 'haṃ mahābhāgā bhavatīnāṃ yad iṣyate mattas tad vriyatāṃ sarvaṃ pradāsyāmy atidurlabham // ViP_5,38.76 rambhātilottamādyās taṃ vaidikyo 'psaraso 'bruvan prasanne tvayy aparyāptaṃ kim asmākam iti dvija // ViP_5,38.77 itarās tv abruvan vipra prasanno bhagavān yadi tad icchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam // ViP_5,38.78 evaṃ bhaviṣyatīty uktvā uttatāra jalān muniḥ tam uttīrṇaṃ ca dadṛśur virūpaṃ vakram aṣṭadhā // ViP_5,38.79 taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat tāḥ śaśāpa muniḥ kopam avāpya kurunandana // ViP_5,38.80 yasmād virūparūpaṃ māṃ matvā hāsāvamānanā bhavatībhiḥ kṛtā tasmād eṣaṃ śāpaṃ dadāmi vaḥ // ViP_5,38.81 matprasādena bhartāraṃ labdhvā tu puruṣottamam macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha // ViP_5,38.82 ity udīritam ākarṇya munis tābhiḥ prasāditaḥ punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha // ViP_5,38.83 evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavam bhartāraṃ prāpya tā yātā dasyuhastaṃ varāṅganāḥ // ViP_5,38.84 tat tvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava tenaivākhilanāthena sarvaṃ tad upasaṃhṛtam // ViP_5,38.85 bhavatāṃ copasaṃhāram āsannaṃ tena kurvatā balaṃ tejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam // ViP_5,38.86 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ viprayogāvasānaś ca saṃyogaḥ saṃcayāt kṣayaḥ // ViP_5,38.87 vijñāya na budhāḥ śokaṃ na harṣam upayānti ye teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ // ViP_5,38.88 tasmāt tvayā naraśreṣṭha jñātvaitad bhrātṛbhiḥ saha parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam // ViP_5,38.89 tad gaccha dharmarājāya nivedyaitad vaco mama paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru // ViP_5,38.90 ity ukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tad viśeṣataḥ // ViP_5,38.91 vyāsavākyaṃ ca te sarve śrutvārjunasamīritam rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam // ViP_5,38.92 ity etat tava maitreya vistareṇa mayoditam jātasya yad yador vaṃśe vāsudevasya ceṣṭitam // ViP_5,38.93 yaś caitac caritaṃ tasya kṛṣṇasya śṛṇuyāt sadā // ViP_5,38.93*90:1 sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // ViP_5,38.93*90:2 [[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭatriṃśo 'dhyāyaḥ ]] vyākhyātā bhavatā sargavaṃśamanvantarasthitiḥ vaṃśānucaritaṃ caiva vistareṇa mahāmune // ViP_6,1.1 vyākhyāto bhavatā vaṃśo yādavānāṃ mahātmanām // ViP_6,1.1@2:1 asti kiṃcin mayā prārthyam adhyātmaśravaṇecchayā // ViP_6,1.1@2:2 sarvasaṃśayabhettāras tvām ṛte 'nye na santi bhoḥ // ViP_6,1.1@2:3 dvaitam eke praśaṃsanti advaitam apare janāḥ // ViP_6,1.1@2:4 dvayaṃ te ke praśaṃsanti mahātmāno mahāmune // ViP_6,1.1@2:5 adhyātmam akhilaṃ brahman vyākhyāmi bhavato mune // ViP_6,1.1@2:6 durbodhatvād ekamanāḥ śṛṇuṣva gadato mama // ViP_6,1.1@2:7 śrutvāvadhāraya mune pāraṃ tv asmān na vidyate // ViP_6,1.1@2:8 na bhūtāni hṛṣīkāni tathāntaḥkaraṇāny api // ViP_6,1.1@2:9 prāṇo vā prakṛtir vāpi paraṃ brahmeti śabdyate // ViP_6,1.1@2:10 na sattā lakṣaṇaṃ brahma yasmāt sadasataḥ param // ViP_6,1.1@2:11 utpattes tv ātmanaḥ svasya nāpy ākāśaḥ paraṃ viduḥ // ViP_6,1.1@2:12 na jātirūpalabdhes tu neti nety ucyate yataḥ // ViP_6,1.1@2:13 svayaṃ vedyaṃ hi tad brahma kumārī strīsukhaṃ yathā // ViP_6,1.1@2:14 acchedyaṃ tad abhedyaṃ tu satyaṃ jñānam anantakam // ViP_6,1.1@2:15 śuddhaṃ muktaṃ prabuddhaṃ yat sukhaduḥkhavivarjitam // ViP_6,1.1@2:16 yat pūrṇam acalaṃ nityaṃ tathā ṣaḍbhāvavarjitam // ViP_6,1.1@2:17 atīndriyam avarṇaṃ tu nityānandaṃ tathā mune // ViP_6,1.1@2:18 asthūlam aṇu nādīrgham ahrasvam atamas tathā // ViP_6,1.1@2:19 asnehaṃ ca tathācchāyaṃ ravamātrakakāyakam // ViP_6,1.1@2:20 prakāśaṃ vāṃśike yasya tat paraṃ brahma maharṣe // ViP_6,1.1@2:21 kham ivaikarasāvāptir api bhaktā jarāmarā // ViP_6,1.1@2:22 cakṣurādyavadhānā sā viparītā vibhāvyate // ViP_6,1.1@2:23 savyāpāre śarīre 'smin nirvyāpāram akalmaṣam // ViP_6,1.1@2:24 cintayan sarvam ātmānaṃ mukta eveti vegapī // ViP_6,1.1@2:25 pramāṇotpannayā buddhyā yo vidyāṃ jñātum icchati // ViP_6,1.1@2:26 dīpenāsau dhruvaṃ paśyed guhākukṣigataṃ tamaḥ // ViP_6,1.1@2:27 yadā cittam asaṃsaktaṃ tadīyaṃ sarvavastuṣu // ViP_6,1.1@2:28 bhavatīha tadā yogī maitreya paramātmavit // ViP_6,1.1@2:29 svareṇa saṃdhayed yogam asvaraṃ bhāvayet param // ViP_6,1.1@2:30 asvareṇa tu bhāvena tv abhāvo bhāvam ādiśet // ViP_6,1.1@2:31 tad eva niṣphalaṃ brahma nirvikalpaṃ nirañjanam // ViP_6,1.1@2:32 tad brahmāham iti jñātvā brahmabhāvo bhaved dhruvam // ViP_6,1.1@2:33 ātiṣṭhet sādhanaṃ yatra yāti tatraiva bandhayet // ViP_6,1.1@2:34 evaṃ saṃbādhayed artham upāyena tu buddhimān // ViP_6,1.1@2:35 yatra yatra bhaved vedas tat tad astv iti cintayet // ViP_6,1.1@2:36 maitreya tena rūpeṇa so 'mṛtatvāya kalpyate // ViP_6,1.1@2:37 prakṛtijñeyasadṛśī dṛśyarūpaṃ svam ātmakam // ViP_6,1.1@2:38 yo veda paramaṃ vedaṃ mukta ity ucyate mune // ViP_6,1.1@2:39 vedadvāreṇa yo vedaṃ paśyaty ātmānam ātmani // ViP_6,1.1@2:40 tasmin vede kalābhāvān niṣphalaṃ paripaśyati // ViP_6,1.1@2:41 ravamātrakadehasya grāhyatvād api rodhata // ViP_6,1.1@2:42 tatraiva sthāpayec cittaṃ dṛṣṭvābhyāsam adaivatam // ViP_6,1.1@2:43 ravamātrakadeho 'ham avidyādeham āśritaḥ // ViP_6,1.1@2:44 avidyābhiprapanno 'yam iti xx na muhyati // ViP_6,1.1@2:45 yac chrotavyaṃ ca yad dṛśyaṃ yac ca bhoktavyam ity uta // ViP_6,1.1@2:46 ghrātavyaṃ caiva spṛṣṭavyaṃ buddhigrāhyaṃ tathaiva ca // ViP_6,1.1@2:47 sarvaṃ tad brahmabuddhyā tu kurvāṇo na nibadhyate // ViP_6,1.1@2:48 ravamātraśarīraṃ tu brahma sarvatra dṛśyate // ViP_6,1.1@2:49 amedhyādibhir asaṃspṛṣṭaṃ yathā nirmalatāṃ gatam // ViP_6,1.1@2:50 ahaṃ tadaiva nānyo 'smi tasmāt tadvac ca nirmalaḥ // ViP_6,1.1@2:51 maitreya nāvasīdanti parāparavido janāḥ // ViP_6,1.1@2:52 adhaś cordhvaṃ ca tiryak ca nānyaṃ paśyanti yoginaḥ // ViP_6,1.1@2:53 anyarūpe pranaṣṭe tu kṛtsne sthāvarajaṅgame // ViP_6,1.1@2:54 avyayaṃ ca prapaśyanti tad evānyan na kiṃcana // ViP_6,1.1@2:55 avidyārūpe pranaṣṭe ca suṣuptipralaye 'pi ca // ViP_6,1.1@2:56 prabuddhās tu smariṣyanti tad evānyan na maharṣe // ViP_6,1.1@2:57 sarvavastuṣu pūrṇeṣu punaś cūrṇīkṛteṣu ca // ViP_6,1.1@2:58 tadantam eva paśyanti tasya tattvaṃ na dṛśyate // ViP_6,1.1@2:59 sarveṣu vedatantreṣu sarveṣu samayeṣu bhoḥ // ViP_6,1.1@2:60 idam eva prapaśyanti tatas tattvavido janāḥ // ViP_6,1.1@2:61 brahmarūpam idaṃ sarvam evaṃ paśyet sadā naraḥ // ViP_6,1.1@2:62 hatvāpi sa imāṃl lokān sarvāśī sarvavikrayī // ViP_6,1.1@2:63 sarvān niṣiddhān kṛtvāpi karmabhir na sa badhyate // ViP_6,1.1@2:64 dharmādharmavimuktātmā brahmabhūyāya kalpate // ViP_6,1.1@2:65 nirātmakam idaṃ proktaṃ sāṃkhyaṃ sānakam ucyate // ViP_6,1.1@2:66 recakaṃ pūrakaṃ kṛtvā vāyum ārohayet tataḥ // ViP_6,1.1@2:67 brahmanāḍī smṛtā tatra kāyamadhye vyavasthitā // ViP_6,1.1@2:68 jyotirāgrā cakramūlā sūkṣmā cakrāntarānugā // ViP_6,1.1@2:69 adṛśyarūpā sā sarvaiḥ paśyanti paramarṣayaḥ // ViP_6,1.1@2:70 pradyumno bhagavāñ jyotir bahirdhāma vyavasthitaḥ // ViP_6,1.1@2:71 māṃsād adhaḥ pauṇḍarīkād dhṛdayagranthir ucyate // ViP_6,1.1@2:72 tena saṃkramayed vāyuṃ purāṇakaraṇena tu // ViP_6,1.1@2:73 jyotiṣaḥ prāpaṇābhyāsāt sarvavāyujayo bhavet // ViP_6,1.1@2:74 tatraikadeśam ākṛṣya kecin nyasyanti maulike // ViP_6,1.1@2:75 tena labdhopalabdhās tu gacchanti jyotiṣaḥ padam // ViP_6,1.1@2:76 ye tu tattvaṃ prapaśyanti maulike sthāpayanty uta // ViP_6,1.1@2:77 punar brahmaṇi niṣṇātās te 'mṛtatvāya kalpate // ViP_6,1.1@2:78 etat tu sānakaṃ proktaṃ sāṃkhyaṃ divyam anuttamam // ViP_6,1.1@2:79 śreyāṃsaḥ pūrvam icchanti saṃnyāsāt sarvakarmaṇām // ViP_6,1.1@2:80 tyaktasarvakriyārambhāḥ paraṃ sāṃkhyaṃ pracakṣate // ViP_6,1.1@2:81 sāṃkhyamārgas tvayaivokto yogamārgas tvyayocyatām // ViP_6,1.1@2:82 atha yogaṃ pravakṣyāmi guhyād guhyataraṃ param // ViP_6,1.1@2:83 yaj jñātvā munayaḥ sarve padaṃ gacchanty anāmayam // ViP_6,1.1@2:84 sāṃkhyāt tattvāt paraṃ yogaṃ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:85 ye yogam anutiṣṭhanti sāṃkhyam apy anutiṣṭate // ViP_6,1.1@2:86 tasmād yogaṃ praśaṃsanti munayo munisattama // ViP_6,1.1@2:87 dehinas tv ātmasaṃyogād yogam āhur manīṣiṇaḥ // ViP_6,1.1@2:88 dehīpāpanibandhatvāt pūrvaṃ pāpakṣayaṃ caret // ViP_6,1.1@2:89 guṇais tu bandhitatvāc ca guṇānāṃ haraṇaṃ tataḥ // ViP_6,1.1@2:90 dehī dehanibandhatvāt tasyāpi haraṇaṃ caret // ViP_6,1.1@2:91 mukhyānāṃ caiva śūnyānāṃ balavattvān niyāmanam // ViP_6,1.1@2:92 evaṃ kṛtvā sma dṛśyantu saṃyojyātmānam ātmani // ViP_6,1.1@2:93 dharmādharmavinirmukto mukta eva bhaved dhruvam // ViP_6,1.1@2:94 guṇānāṃ tejaso rūpaṃ deharūpaṃ ca dehinaḥ // ViP_6,1.1@2:95 ālambya vinaśet paścād yogasiddhim abhīpsatā // ViP_6,1.1@2:96 ālambanān nirālambaṃ paśyanti paramarṣayaḥ // ViP_6,1.1@2:97 ālambanaṃ na cet pūrvaṃ na ca bandhavimokṣaṇam // ViP_6,1.1@2:98 recapūrakakumbhaiś ca pūrvaṃ pāpakṣayaṃ caret // ViP_6,1.1@2:99 pūrvarātralayaiḥ śāntyā dehino dṛśyatāṃ nayet // ViP_6,1.1@2:100 vedasārāt tu saṃyogaṃ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:101 evaṃ yogavidhiḥ prokto yoge sarvaṃ samāpyate // ViP_6,1.1@2:102 evaṃ sāṃkhyaṃ ca yogaṃ ca pravadanti manīṣiṇaḥ // ViP_6,1.1@2:103 anayos tv apṛthagjñānān mukto bhavati nānyathā // ViP_6,1.1@2:104 sāṃkhyayogāv upāyau dvāv upeyas tv eka eva tu // ViP_6,1.1@2:105 devo nārāyaṇas tv ekaḥ paramātmety udāhṛtaḥ // ViP_6,1.1@2:106 ravamātrakadehas tu sarvavyāpyājarāmaraḥ // ViP_6,1.1@2:107 taraṅgajaṅgamasthās nu svamāyātamasāvṛtaḥ // ViP_6,1.1@2:108 bahvākāra ivābhāti māyayā puruṣottamaḥ // ViP_6,1.1@2:109 evaṃ yo veda yogīndraḥ sa vai mukto bhaven naraḥ // ViP_6,1.1@2:110 yat pṛṣṭavān asi mune tad uktaṃ paramārthataḥ // ViP_6,1.1@2:111 kim anyac chrotum icchā te hy asti maitreya pṛccha tat // ViP_6,1.1@2:112 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]] jñānāmṛtam idaṃ śrutvā nāsti dhanyataro mama // ViP_6,1.1@2:114 manye 'haṃ bhagavān adya prasādaṃ kṛtavān iti // ViP_6,1.1@2:115 adyāhaṃ vītasaṃdeho bhavaṃ viprarṣabha prabho // ViP_6,1.1@2:116 tathāpi kiṃcit pṛcchāmi durbodhatvān mahāmune // ViP_6,1.1@2:117 śrotum icchāmy ahaṃ tvatto yathāvad upasaṃhṛtim mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune // ViP_6,1.2 maitreya śrūyatāṃ matto yathāvad upasaṃhṛtiḥ kalpānte prākṛte caiva pralaye jāyate yathā // ViP_6,1.3 ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām caturyugasahasre tu brahmaṇo dve dvijottama // ViP_6,1.4 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam divyair varṣasahasrais tu tad dvādaśabhir ucyate // ViP_6,1.5 caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ ādyaṃ kṛtayugaṃ muktvā maitreyāntyaṃ tathā kalim // ViP_6,1.6 ādye kṛtayuge sargo brahmaṇā kriyate yataḥ kriyate copasaṃhāras tathānte ca kalau yuge // ViP_6,1.7 kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati // ViP_6,1.8 kaleḥ svarūpaṃ maitreya yad bhavān praṣṭum icchati tan nibodha samāsena vartate yan mahāmune // ViP_6,1.9 varṇāśramācāravatī pravṛttir na kalau nṛṇām na sāma-ṛgyajurvedaviniṣpādanahaitukī // ViP_6,1.10 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ // ViP_6,1.11 yatra tatra kule jāto balī sarveśvaraḥ kalau sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane // ViP_6,1.12 yena tenaiva yogena dvijātir dīkṣitaḥ kalau yaiva saiva ca maitreya prāyaścittakriyā kalau // ViP_6,1.13 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ // ViP_6,1.14 upavāsas tathāyāso vittotsargas tathā kalau dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ // ViP_6,1.15 vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati // ViP_6,1.16 suvarṇamaṇiratnādau vastre copakṣayaṃ gate kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ // ViP_6,1.17 parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ bhartā bhaviṣyati kalau vittavān eva yoṣitām // ViP_6,1.18 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā // ViP_6,1.19 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ arthāś cātmopabhogāntā bhaviṣyanti kalau yuge // ViP_6,1.20 striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ anyāyāvāptavitteṣu puruṣāś ca spṛhālavaḥ // ViP_6,1.21 abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ paṇārdhārdhārdhamātre 'pi kariṣyati tadā dvija // ViP_6,1.22 samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam // ViP_6,1.23 anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ // ViP_6,1.24 kandaparṇaphalāhārās tāpasā iva mānavāḥ ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ // ViP_6,1.25 durbhikṣam eva satataṃ tadā kleśam anīśvarāḥ prāpsyanti vyāhatasukhapramodā mānavāḥ kalau // ViP_6,1.26 asnānabhojino nāgnidevatātithipūjanam kariṣyanti kalau prāpte na ca pitryodakakriyām // ViP_6,1.27 lolupā hrasvadehāś ca bahvannādanatatparāḥ bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ // ViP_6,1.28 ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ // ViP_6,1.29 svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ // ViP_6,1.30 duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // ViP_6,1.31 vedādānaṃ kariṣyanti baṭavaś ca tathāvratāḥ gṛhasthāś ca na hoṣyanti na dāsyanty ucitāny api // ViP_6,1.32 vanavāsino bhaviṣyanti grāmyāhāraparigrahāḥ bhikṣavaś cāpi mitrādisnehasaṃbandhayantraṇāḥ // ViP_6,1.33 arakṣitāro hartāraḥ śulkavyājena pārthivāḥ hāriṇo janavittānāṃ saṃprāpte tu kalau yuge // ViP_6,1.34 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge // ViP_6,1.35 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat śūdravṛttyā pravartsyanti kārukarmopajīvinaḥ // ViP_6,1.36 bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyanty asaṃskṛtāḥ // ViP_6,1.37 durbhikṣakarapīḍābhir atīvopadrutā janāḥ godhūmānnayavānnāḍhyān deśān yāsyanti duḥkhitāḥ // ViP_6,1.38 vedamārge pralīne ca pāṣaṇḍāḍhye tato jane adharmavṛddhyā lokānām alpam āyur bhaviṣyati // ViP_6,1.39 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati // ViP_6,1.40 bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau // ViP_6,1.41 palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ // ViP_6,1.42 alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau yatas tato vinaṅkṣyanti kālenālpena mānavāḥ // ViP_6,1.43 yadā yadā hi maitreya hānir dharmasya lakṣyate // ViP_6,1.43*1:1 tadā tadā kaler vṛddhir anumeyā mahātmabhiḥ // ViP_6,1.43*1:2 yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // ViP_6,1.44 yadā yadā satāṃ hānir vedamārgānusāriṇām tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // ViP_6,1.45 prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ // ViP_6,1.46 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ ijyate puruṣair yajñais tadā jñeyaṃ kaler balam // ViP_6,1.47 aṭṭaśūlā janapadā śivaśūlāś catuṣpathā // ViP_6,1.47*2:1 keśaśūlā striyaḥ sarvā bhaviṣyanti kalau yuge // ViP_6,1.47*2:2 na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ kaler vṛddhis tadā prājñair anumeyā dvijottama // ViP_6,1.48 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram nārcayiṣyanti maitreya pāṣaṇḍopahatā narāḥ // ViP_6,1.49 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā ity evaṃ vipra vakṣyanti pāṣaṇḍopahatā narāḥ // ViP_6,1.50 svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge // ViP_6,1.51 śāṇīprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge // ViP_6,1.52 aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ bhaviṣyati kalau prāpte uśīraṃ cānulepanam // ViP_6,1.53 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau śyālādyā hāribhāryāś ca suhṛdo munisattama // ViP_6,1.54 kasya mātā pitā kasya yadā karmātmakaḥ pumān iti codāhariṣyanti śvaśurānugatā narāḥ // ViP_6,1.55 vāṅmanaḥkāyikair doṣair abhibhūtāḥ punaḥ punaḥ narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ // ViP_6,1.56 niḥsattvānām aśaucānāṃ nirhrīkāṇāṃ tathā nṛṇām yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati // ViP_6,1.57 niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite tadā praviralo vipra kvacil loko bhaviṣyati // ViP_6,1.58 tatrālpenaiva yatnena puṇyaskandham anuttamam karoti yaṃ kṛtayuge kriyate tapasā hi saḥ // ViP_6,1.59 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]] vyāsaś cāha mahābuddhir yad atraiva hi vastuni tac chrūyatāṃ mahābhāga gadato mama tattvataḥ // ViP_6,2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham // ViP_6,2.2 saṃdehanirṇayārthāya vedavyāsaṃ mahāmunim yayus te saṃśayaṃ praṣṭuṃ maitreya munipuṃgavāḥ // ViP_6,2.3 dadṛśus te muniṃ tatra jāhnavīsalile dvija vedavyāsaṃ mahābhāgam ardhasnātaṃ sutaṃ mama // ViP_6,2.4 snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ tasthus taṭe mahānadyās taruṣaṇḍam upāśritāḥ // ViP_6,2.5 magno 'tha jāhnavītoyād utthāyāha suto mama vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale // ViP_6,2.6 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt // ViP_6,2.7 nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ // ViP_6,2.8 tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam upatasthur mahābhāgā munayas te sutaṃ mama // ViP_6,2.9 kṛtasaṃvandanāṃś cāha kṛtāsanaparigrahān kimartham āgatā yūyam iti satyavatīsutaḥ // ViP_6,2.10 tam ūcuḥ saṃśayaṃ praṣṭuṃ bhavantaṃ vayam āgatāḥ alaṃ tenāstu tāvan naḥ kathyatām aparaṃ tvayā // ViP_6,2.11 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ yac cāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ // ViP_6,2.12 tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune tat kathyatāṃ tato hṛtsthaṃ pṛcchāmas tvāṃ prayojanam // ViP_6,2.13 ity ukto munibhir vyāsaḥ prahasyedam athābravīt śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti // ViP_6,2.14 yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat dvāpare tac ca māsena ahorātreṇa tat kalau // ViP_6,2.15 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ prāpnoti puruṣas tena kaliḥ sādhv iti bhāṣitam // ViP_6,2.16 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan yad āpnoti tad āpnoti kalau saṃkīrtya keśavam // ViP_6,2.17 dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ // ViP_6,2.18 vratacaryopahāraiś ca grāhyo vedo dvijātibhiḥ tataḥ svadharmasaṃprāptair yaṣṭavyaṃ vidhivad dhanaiḥ // ViP_6,2.19 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā // ViP_6,2.20 asamyakkaraṇe doṣas teṣāṃ sarveṣu vastuṣu bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ // ViP_6,2.21 pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai tataḥ jayanti te nijāṃl lokān kleśena mahatā dvijāḥ // ViP_6,2.22 dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān nijāñ jayati vai lokāñ śūdro dhanyataras tataḥ // ViP_6,2.23 bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ niyamo muniśārdūlās tenāsau sādhv itīritam // ViP_6,2.24 svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā pratipādyaṃ ca pātreṣu yaṣṭavyaṃ ca yathāvidhi // ViP_6,2.25 tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ tathāsadviniyogāya vijñeyaṃ gahanaṃ nṛṇām // ViP_6,2.26 ebhir anyais tathā kleśaiḥ puruṣo dvijasattamāḥ nijāñ jayati vai lokān prājāpatyādikān kramāt // ViP_6,2.27 yoṣic chuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā kurvatī samavāpnoti tatsālokyaṃ yato dvijāḥ // ViP_6,2.28 nātikleśena mahatā tān eva puruṣo yathā tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitām // ViP_6,2.29 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ tat pṛcchata yathākāmaṃ ahaṃ vakṣyāmi vaḥ sphuṭam // ViP_6,2.30 tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune anyasminn eva tat praśne yathāvat kathitaṃ tvayā // ViP_6,2.31 tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ vismayotphullanayanāṃs tāpasāṃs tān upāgatān // ViP_6,2.32 mayaiṣa bhavatāṃ praśno jñāto divyena cakṣuṣā tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam // ViP_6,2.33 svalpena hi prayatnena dharmaḥ sidhyati vai kalau narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ // ViP_6,2.34 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ tathā strībhir anāyāsāt patiśuśrūṣayaiva hi // ViP_6,2.35 tatas tritayam apy etan mama dhanyatamaṃ matam dharmasaṃsādhane kleśo dvijātīnāṃ kṛtādiṣu // ViP_6,2.36 bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ // ViP_6,2.37 tataḥ saṃpūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ yathāgataṃ dvijā jagmur vyāsoktikṣatasaṃśayāḥ // ViP_6,2.38 bhavato 'pi mahābhāga rahasyaṃ kathitaṃ mayā atyantaduṣṭasya kaler ayam eko mahān guṇaḥ // ViP_6,2.39 kīrtanād eva kṛṣṇasya muktabandho paraṃ vrajet // ViP_6,1.39*3 yac cāhaṃ bhavatā pṛṣṭo jagatām upasaṃhṛtim prākṛtām antarālāṃ ca tām apy eṣa vadāmi te // ViP_6,2.40 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe dvitīyo 'dhyāyaḥ]] sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ naimittikaḥ prākṛtikas tathaivātyantiko mataḥ // ViP_6,3.1 brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ // ViP_6,3.2 parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ dviguṇīkṛtayā jñeyaḥ prākṛtaḥ pratisaṃcaraḥ // ViP_6,3.3 sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija tato 'ṣṭādaśame bhāge parārdham abhidhīyate // ViP_6,3.4 parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai // ViP_6,3.5 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā // ViP_6,3.6 nāḍikā tu pramāṇena kalā daśa ca pañca ca // ViP_6,3.7 unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa hemamāṣaiḥ kṛtacchidraṃ caturbhiś caturaṅgulaiḥ māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ // ViP_6,3.8 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama ahorātraṃ muhūrtās tu triṃśan māso dinais tathā // ViP_6,3.9 māsair dvādaśabhir varṣam ahorātraṃ tu tad divi tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām // ViP_6,3.10 tais tu dvādaśasāhasraiś caturyugam udāhṛtam caturyugasahasraṃ tu kathyate brahmaṇo dinam // ViP_6,3.11 sa kalpas tatra manavaś caturdaśa mahāmune tadante caiva maitreya brāhmo naimittiko layaḥ // ViP_6,3.12 tasya svarūpam atyugraṃ maitreya gadato mama śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam // ViP_6,3.13 caturyugasahasrānte kṣīṇaprāye mahītale anāvṛṣṭir atīvogrā jāyate śatavārṣikī // ViP_6,3.14 tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ kṣayaṃ yānti muniśreṣṭha pārthivāny anupīḍanāt // ViP_6,3.15 tataḥ sa bhagavān kṛṣṇo rudrarūpadharo 'vyayaḥ kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ // ViP_6,3.16 tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu // ViP_6,3.17ab suṣupto harati kleśaś ca x viśva tathaiva ca // ViP_6,3.17ab*4:1 viśvadyaxs tathātharvā vasuḥ saṃyad vasus tathā // ViP_6,3.17ab*4:2 sthitaḥ pibaty aśeṣāṇi jalāni munisattama // ViP_6,3.17cd pītvāmbhāṃsi samastāni prāṇibhūmigatāni vai śoṣaṃ nayati maitreya samastaṃ pṛthivītalam // ViP_6,3.18 samudrān saritaḥ śailān śailaprasravaṇāni ca pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam // ViP_6,3.19 tatas tasyānubhāvena toyāhāropabṛṃhitāḥ ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ // ViP_6,3.20 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija // ViP_6,3.21 dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ sādrinadyarṇavābhogaṃ niḥsneham abhijāyate // ViP_6,3.22 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ // ViP_6,3.23 tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ śeṣāhiśvāsasaṃbhūtaḥ pātālāni dahaty adhaḥ // ViP_6,3.24 pātālāni samastāni sa dagdhvā jvalano mahān bhūmim abhyetya sakalaṃ babhasti vasudhātalam // ViP_6,3.25 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ jvālāmālāmahāvartas tatraiva parivartate // ViP_6,3.26 ambarīṣam ivābhāti trailokyam akhilaṃ tadā jvālāvartaparīvāram upakṣīṇacarācaram // ViP_6,3.27 tatas tāpaparītās tu lokadvayanivāsinaḥ kṛtādhikārā gacchanti maharlokaṃ mahāmune // ViP_6,3.28 tasmād api mahātāpataptā lokās tataḥ param gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ // ViP_6,3.29 tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ mukhaniśvāsajān meghān karoti munisattama // ViP_6,3.30 tato gajakulaprakhyās taḍidvanto ninādinaḥ uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // ViP_6,3.31 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ // ViP_6,3.32 kecid rāsabhavarṇābhā lākṣārasanibhās tathā kecid vaiḍūryasaṃkāśā indranīlanibhāḥ kvacit // ViP_6,3.33 śaṅkhakundanibhāś cānye jātyañjananibhās tathā indragopanibhāḥ kecin manaḥśilanibhās tathā // ViP_6,3.34 indragopanibhāḥ kecit tataḥ śikhinibhās tathā // ViP_6,3.34*5:1 manaḥśilābhāḥ kecid vai haritālanibhāḥ pare // ViP_6,3.34*5:2 cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ kecit puravarākārāḥ kecit parvatasaṃnibhāḥ // ViP_6,3.35 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ mahārāvā mahākāyāḥ pūrayanti nabhastalam // ViP_6,3.36 varṣantas te mahāsārās tam agnim atibhairavam // ViP_6,3.37ab śamayanti jagat sarvaṃ varṣanti munisattama // ViP_6,3.37ab*6:1 hastihastanibhābhis te dhārābhir aniśaṃ tadā // ViP_6,3.37ab*6:2 śamayanty akhilaṃ vipra trailokyāntaravistṛtam // ViP_6,3.37cd naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ plāvayanto jagat sarvaṃ varṣanti munisattama // ViP_6,3.38 dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija // ViP_6,3.39 andhakārīkṛte loke naṣṭe sthāvarajaṅgame varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam // ViP_6,3.40 evaṃ bhavati kalpānte samastaṃ munisattama // ViP_6,3.40*7:1 vāsudevasya māhātmyān nityasya paramātmanaḥ // ViP_6,3.40*7:2 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe tṛtīyo 'dhyāyaḥ ]] saptarṣisthānam ākramya sthite 'mbhasi mahāmune ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ // ViP_6,4.1 mukhaniśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ nāśayan vāti maitreya varṣāṇām aparaṃ śatam // ViP_6,4.2 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ anādir ādir viśvasya pītvā vāyum aśeṣataḥ // ViP_6,4.3 ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ // ViP_6,4.4 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ brahmalokagataiś caiva cintyamāno mumukṣubhiḥ // ViP_6,4.5 ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ // ViP_6,4.6 eṣa naimittiko nāma maitreya pratisaṃcaraḥ nimittaṃ tatra yac chete brahmarūpadharo hariḥ // ViP_6,4.7 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute // ViP_6,4.8 padmayoner dinaṃ yat tu caturyugasahasravat ekārṇave kṛte loke tāvatī rātrir iṣyate // ViP_6,4.9 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ brahmasvarūpadhṛg viṣṇur yathā te kathitaṃ purā // ViP_6,4.10 ity eṣa kalpasaṃhārād antarapralayo dvija naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param // ViP_6,4.11 anāvṛṣṭyagnisaṃparkāt kṛte saṃkṣālane mune samasteṣv eva lokeṣu pātāleṣv akhileṣu ca // ViP_6,4.12 mahadāder vikārasya viśeṣāntasya saṃkṣaye kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare // ViP_6,4.13 āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam āttagandhā tato bhūmiḥ pralayatvāya kalpate // ViP_6,4.14 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ // ViP_6,4.15 sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca salilenaivormimatā lokāṃs tāṃs tān samantataḥ // ViP_6,4.16 vyāptam evābhavat sarvaṃ jagad etad dvijottama // ViP_6,4.16*8 apām api guṇo yas tu jyotiṣā pīyate tu saḥ naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt // ViP_6,4.17 tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai agnyavasthe tu salile tejasā sarvato vṛte // ViP_6,4.18 sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tathā sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ // ViP_6,4.19 arcirbhiḥ saṃvṛte tasmiṃs tiryag ūrdhvam adhas tathā jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram // ViP_6,4.20 pralīne ca tatas tasmin vāyubhūte 'khilātmani praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ // ViP_6,4.21 praśāmyati tadā jyotir vāyur dodhūyate mahān nirāloke tadā loke vāyvavasthe ca tejasi // ViP_6,4.22 tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa // ViP_6,4.23 vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam // ViP_6,4.24 arūpam arasasparśam agandhaṃ na ca mūrtimat sarvam āpūrayac caiva sumahat tat prakāśate // ViP_6,4.25 parimaṇḍalaṃ tat suṣiram ākāśaṃ śabdalakṣaṇam śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati // ViP_6,4.26 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ // ViP_6,4.27 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ // ViP_6,4.28 urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā // ViP_6,4.29 evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai pratyāhāre tu tāḥ sarvāḥ praviśanti parasparam // ViP_6,4.30 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate saptadvīpasamudrāntaṃ saptalokaṃ saparvatam // ViP_6,4.31 udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ // ViP_6,4.32 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija // ViP_6,4.33 guṇasāmyam anudriktam anyūnaṃ ca mahāmune procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param // ViP_6,4.34 ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī vyaktasvarūpam avyakte tasmin maitreya līyate // ViP_6,4.35 ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ // ViP_6,4.36 na santi yatra sarveśe nāmajātyādikalpanāḥ sattāmātrātmake jñeye jñānātmany ātmanaḥ pare // ViP_6,4.37 tad brahma tat paraṃ dhāma paramātmā sa ceśvaraḥ sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ // ViP_6,4.38 prakṛtir yā mayā khyātā vyaktāvyaktasvarūpiṇī puruṣaś cāpy ubhāv etau līyete paramātmani // ViP_6,4.39 paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ viṣṇur nāmnā sa vedeṣu vedānteṣu ca gīyate // ViP_6,4.40 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam tābhyām ubhābhyāṃ puruṣaiḥ sarvamūrtiḥ sa ijyate // ViP_6,4.41 ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ // ViP_6,4.42 jñānātmā jñānayogena jñānamūrtiḥ sa cejyate nivṛtte yogibhir mārge viṣṇur muktiphalapradaḥ // ViP_6,4.43 hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ // ViP_6,4.44 vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ paramātmā ca viśvātmā viśvarūpadharo hariḥ // ViP_6,4.45 vyaktāvyaktātmikā tasmin prakṛtiḥ saṃpralīyate puruṣaś cāpi maitreya vyāpiny avyāhatātmani // ViP_6,4.46 dviparārdhātmakaḥ kālaḥ kathito yo mayā tava tad ahas tasya maitreya viṣṇor īśasya kathyate // ViP_6,4.47 vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā tatra sthite niśā cānyā tatpramāṇā mahāmune // ViP_6,4.48 naivāhas tasya na niśā nityasya paramātmanaḥ upacāras tathāpy eṣa tasyeśasya dvijocyate // ViP_6,4.49 ity eṣa tava maitreya kathitaḥ prākṛto layaḥ ātyantikam atho brahman nibodha pratisaṃcaram // ViP_6,4.50 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe caturtho 'dhyāyaḥ ]] ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam // ViP_6,5.1 ādhyātmiko vai dvividhaḥ śārīro mānasas tathā śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ // ViP_6,5.2 śirorogapratiśyāyajvaraśūlabhagaṃdaraiḥ gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā // ViP_6,5.3 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ bhidyate dehajas tāpo mānasaṃ śrotum arhasi // ViP_6,5.4 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ śokāsūyāvamānerṣyāmātsaryādibhavas tathā // ViP_6,5.5 mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ // ViP_6,5.6 mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ // ViP_6,5.7 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ tāpo dvijavaraśreṣṭha kathyate cādhidaivikaḥ // ViP_6,5.8 garbhajanmajarājñānamṛtyunārakajaṃ tathā duḥkhaṃ sahasraśo bhedair bhidyate munisattama // ViP_6,5.9 sukumāratanur garbhe jantur bahumalāvṛte ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ // ViP_6,5.10 atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ atitāpibhir atyarthaṃ vardhamānātivedanaḥ // ViP_6,5.11 prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ śakṛnmūtramahāpaṅkaśāyī sarvatrapīḍitaḥ // ViP_6,5.12 nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ // ViP_6,5.13 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ prājāpatyena vātena pīḍyamānāsthibandhanaḥ // ViP_6,5.14 adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ // ViP_6,5.15 mūrcchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā vijñānabhraṃśam āpnoti jātaś ca munisattama // ViP_6,5.16 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ pūtivraṇān nipatito dharaṇyāṃ kṛmiko yathā // ViP_6,5.17 kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ snānapānādikāhāram avāpnoti parecchayā // ViP_6,5.18 aśuciprastare suptaḥ kīṭadaṃśādibhis tathā bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe // ViP_6,5.19 janmaduḥkhāny anekāni janmano 'nantarāṇi ca bālabhāve yadāpnoti ādhibhautādikāni ca // ViP_6,5.20 ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ na jānāti kutaḥ ko 'haṃ kvāhaṃ gantā kimātmakaḥ // ViP_6,5.21 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate // ViP_6,5.22 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat // ViP_6,5.23 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ // ViP_6,5.24 ajñānaṃ tāmaso bhāvaḥ kāryārambhāpravṛttayaḥ ajñānināṃ pravartante karmalopās tato dvija // ViP_6,5.25 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ tasmād ajñānināṃ duḥkham iha cāmutra cottamam // ViP_6,5.26 jarājarjaradehaś ca śithilāvayavaḥ pumān vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ // ViP_6,5.27 dūrapraṇaṣṭanayano vyomāntargatatārakaḥ nāsāvivaraniryātalomapuñjaś caladvapuḥ // ViP_6,5.28 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ // ViP_6,5.29 kṛcchrāc caṅkramaṇotthānaśayanāsanaceṣṭitaḥ mandībhavacchrotranetraḥ sravallālāvilānanaḥ // ViP_6,5.30 anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ tatkṣaṇe 'py anubhūtānām asmartākhilavastūnām // ViP_6,5.31 sakṛd uccārite vākye samudbhūtamahāśramaḥ śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ // ViP_6,5.32 anyenotthāpyate 'nyena tathā saṃveśyate jarī bhṛtyātmaputradārāṇām avamānāspadīkṛtaḥ // ViP_6,5.33 prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ // ViP_6,5.34 anubhūtam ivānyasmiñ janmany ātmaviceṣṭitam saṃsmaran yauvane dīrghaṃ niḥśvasity atitāpitaḥ // ViP_6,5.35 evamādīni duḥkhāni jarāyām anubhūya vai maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api // ViP_6,5.36 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ muhur glāniḥ paravaśo muhur jñānalavānvitaḥ // ViP_6,5.37 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu ete kathaṃ bhaviṣyantīty atīvamamatākulaḥ // ViP_6,5.38 marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ śarair ivāntakasyograiś chidyamānāsthibandhanaḥ // ViP_6,5.39 vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan saṃśuṣyamāṇatālvoṣṭhapuṭo ghuraghurāyate // ViP_6,5.40 niruddhakaṇṭho doṣaughair udānaśvāsapīḍitaḥ tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā // ViP_6,5.41 kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ tataś ca yātanādehaṃ kleśena pratipadyate // ViP_6,5.42 etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ // ViP_6,5.43 yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam yamasya darśanaṃ cogram ugramārgavilokanam // ViP_6,5.44 karambhavālukāvahniyantraśastrādibhīṣaṇe pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ // ViP_6,5.45 krakacaiḥ pāṭyamānānāṃ mūṣāyāṃ cāpi dhamyatām kuṭhāraiḥ kṛtyamānānāṃ bhūmau cāpi nikhanyatām // ViP_6,5.46 śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiś copabhujyatām // ViP_6,5.47 kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ // ViP_6,5.48 narake yāni duḥkhāni pāpahetūdbhavāni vai prāpyante nārakair vipra teṣāṃ saṃkhyā na vidyate // ViP_6,5.49 na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ // ViP_6,5.50 punaś ca garbhe bhavati jāyate ca punar naraḥ garbhe vilīyate bhūyo jāyamāno 'stam eti ca // ViP_6,5.51 jātamātraś ca mriyate bālabhāve 'tha yauvane madhyamaṃ vā vayaḥ prāpya vārddhake vā dhruvā mṛtiḥ // ViP_6,5.52 yāvaj jīvati tāvac ca duḥkhair nānāvidhaiḥ plutaḥ tantukāraṇapakṣmaughair āste kārpāsabījavat // ViP_6,5.53 dravyanāśe tathotpattau pālane ca tathā nṛṇām bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu // ViP_6,5.54 yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate tad eva duḥkhavṛkṣasya bījatvam upagacchati // ViP_6,5.55 kalatraputramitrārthagṛhakṣetradhanādikaiḥ kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham // ViP_6,5.56 iti saṃsāraduḥkhārkatāpatāpitacetasām vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām // ViP_6,5.57 tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ // ViP_6,5.58 nirastātiśayāhlādasukhabhāvaikalakṣaṇā bheṣajaṃ bhagavatprāptir ekāntātyantikī matā // ViP_6,5.59 tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune // ViP_6,5.60 āgamotthaṃ vivekāc ca dvidhā jñānaṃ tathocyate śabdabrahmāgamamayaṃ paraṃ brahma vivekajam // ViP_6,5.61 andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam // ViP_6,5.62 manur apy āha vedārthaṃ smṛtvā yan munisattama tad etac chrūyatām atra saṃbandhe gadato mama // ViP_6,5.63 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // ViP_6,5.64 dve vidye veditavye vai iti cātharvaṇī śrutiḥ parayā tv akṣaraprāptir ṛgvedādimayāparā // ViP_6,5.65 yat tad avyaktam ajaram acintyam ajam avyayam anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam // ViP_6,5.66 vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam vyāpy avyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ // ViP_6,5.67 tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅks.iṇām śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam // ViP_6,5.68 tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ vācako bhagavacchabdas tasyādyasyākṣayātmanaḥ // ViP_6,5.69 evaṃ nigaditārthasya sa tattvaṃ tasya tattvataḥ jñāyate yena taj jñānaṃ param anyat trayīmayam // ViP_6,5.70 aśabdagocarasyāpi tasya vai brahmaṇo dvija pūjāyāṃ bhagavacchabdaḥ kriyate hy aupacārikaḥ // ViP_6,5.71 śuddhe mahāvibhūtyākhye pare brahmaṇi vartate maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe // ViP_6,5.72 saṃbharteti tathā bhartā bhakāro 'rthadvayānvitaḥ netā gamayitā sraṣṭā gakārārthas tathā mune // ViP_6,5.73 aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā // ViP_6,5.74 vasanti tatra bhūtāni bhūtātmany akhilātmani sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ // ViP_6,5.75 evam eṣa mahāśabdo bhagavān iti sattama paramabrahmabhūtasya vāsudevasya nānyagaḥ // ViP_6,5.76 tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ // ViP_6,5.77 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim vetti vidyām avidyāṃ ca sa vācyo bhagavān iti // ViP_6,5.78 jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ bhagavacchabdavācyāni vinā heyair guṇādibhiḥ // ViP_6,5.79 sarvāṇi tatra bhūtāni vasanti paramātmani bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ // ViP_6,5.80 khāṇḍikyajanakāyāha pṛṣṭaḥ keśidhvajaḥ purā nāmavyākhyām anantasya vāsudevasya tattvataḥ // ViP_6,5.81 bhūteṣu vasate so 'ntar vasanty atra ca tāni yat dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ // ViP_6,5.82 bhūteṣu yo 'ntar vasati sma nityaṃ sarvāṇi bhūtāni ca yatra santi dhātā vidhātā parameśvaraś ca sa vāsudevo na yataḥ paro 'nyaḥ // ViP_6,5.82*9 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃś ca mune vyatītaḥ atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle // ViP_6,5.83 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau // ViP_6,5.84 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe // ViP_6,5.85 sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ // ViP_6,5.86 saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam saṃdṛśyate vāpy avagamyate vā taj jñānam ajñānam ato 'nyad uktam // ViP_6,5.87 vyarthaṃ janmaśataṃ tasya śrutvā vaktraparāṅmukhaḥ // ViP_6,5.87*10:1 aśvamedhasamaṃ jñeyaṃ kurukṣetraśatādhikam // ViP_6,5.87*10:2 niṣphalaṃ jīvitaṃ tasya asya jñānaparāṅmukhaḥ // ViP_6,5.87*10:3 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe pañcamo 'dhyāyaḥ ]] svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ tatprāptikāraṇaṃ brahma tad etad iti paṭhyate // ViP_6,6.1 svādhyāyād yogam āsīta yogāt svādhyāyam ācaret svādhyāyayogasaṃpattyā paramātmā prakāśate // ViP_6,6.2 tadīkṣaṇāya svādhyāyaś cakṣur yogas tathāparam na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate // ViP_6,6.3 bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada jñāte yatrākhilādhāraṃ paśyeyaṃ parameśvaram // ViP_6,6.4 yathā keśidhvajaḥ prāha khāṇḍikyāya mahātmane janakāya purā yogaṃ tathāhaṃ kathayāmi te // ViP_6,6.5 khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt // ViP_6,6.6 dharmadhvajo vai janakas tasya putro 'mitadhvajaḥ kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ // ViP_6,6.7 kṛtadhvajasya putro 'bhūt khyātaḥ keśidhvajo dvija putro 'mitadhvajasyāpi khāṇḍikyajanako 'bhavat // ViP_6,6.8 karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ // ViP_6,6.9 tāv ubhāv api caivāstāṃ vijigīṣū parasparam keśidhvajena khāṇḍikyaḥ svarājyād avaropitaḥ // ViP_6,6.10 purodhasā mantribhiś ca samaveto 'lpasādhanaḥ rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat // ViP_6,6.11 iyāja so 'pi subahūn yajñāñ \jñānavyapāśrayaḥ brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā // ViP_6,6.12 ekadā vartamānasya yāge yogavidāṃ vara dharmadhenuṃ jaghānograḥ śārdūlo vijane vane // ViP_6,6.13 tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ prāyaścittaṃ sa papraccha kim atreti vidhīyate // ViP_6,6.14 te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchyatām iti kaśerur api tenoktas tatheti prāha bhārgavam // ViP_6,6.15 śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati sa gatvā tam apṛcchac ca so 'py āha śṛṇu yan mune // ViP_6,6.16 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā // ViP_6,6.17 sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune prāpta eva mayā yajño yadi māṃ sa haniṣyati // ViP_6,6.18 prāyaścittaṃ sa cet pṛṣṭo vadiṣyati ripur mama tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati // ViP_6,6.19 ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahāmatiḥ // ViP_6,6.20 tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ provāca krodhatāmrākṣaḥ samāropitakārmukaḥ // ViP_6,6.21 kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi kṛṣṇājinadhare vetsi na mayi prahariṣyati // ViP_6,6.22 mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ // ViP_6,6.23 sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase ātatāyy asi durbuddhe mama rājyaharo ripuḥ // ViP_6,6.24 khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantam aham āgataḥ na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā // ViP_6,6.25 tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ mantrayām āsa khāṇḍikyaḥ sarvair eva mahāmatiḥ // ViP_6,6.26 tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ hate tu pṛthivī sarvā tava vaśyā bhaviṣyati // ViP_6,6.27 khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ hate tu pṛthivī sarvā mama vaśyā bhaviṣyati // ViP_6,6.28 paralokajayas tasya pṛthivī sakalā mama na hanmi cel lokajayo mama tv asya vasuṃdharā // ViP_6,6.29 nāhaṃ manye lokajayād adhikā syād vasuṃdharā // ViP_6,6.29*11 paralokajayo 'nantaḥ svalpakālo mahījayaḥ tasmād enaṃ na haniṣye yat pṛcchati vadāmi tat // ViP_6,6.30 tatas tam abhyupetyāha khāṇḍikyajanako ripum praṣṭavyaṃ yat tvayā sarvaṃ tat pṛcchasva vadāmy aham // ViP_6,6.31 tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija kathayitvā sa papraccha prāyaścittaṃ hi tadgatam // ViP_6,6.32 sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat prāyaścittam aśeṣeṇa yad vai tatra vidhīyate // ViP_6,6.33 viditārthaḥ sa tenaiva anujñāto mahātmanā yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt // ViP_6,6.34 krameṇa vidhivad yāgaṃ nītvā so 'vabhṛthāplutaḥ kṛtakṛtyas tato bhūtvā cintayām āsa pārthivaḥ // ViP_6,6.35 pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā tathaivārthijano 'py arthair yojito 'bhimatair mayā // ViP_6,6.36 yathārham atra lokasya mayā sarvaṃ viceṣṭitam aniṣpannakriyaṃ cetas tathāpi mama kiṃ yathā // ViP_6,6.37 itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ khāṇḍikyāya na datteti mayā vai gurudakṣiṇā // ViP_6,6.38 sa jagāma tato bhūyo ratham āruhya pārthivaḥ maitreya durgagahanaṃ khāṇḍikyo yatra saṃsthitaḥ // ViP_6,6.39 khāṇḍikyo 'pi punar dṛṣṭvā tam āyāntaṃ dhṛtāyudhaḥ tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ // ViP_6,6.40 bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ guror niṣkrayadānāya mām avehi tvam āgatam // ViP_6,6.41 niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām // ViP_6,6.42 bhūyaḥ sa mantribhiḥ sārdhaṃ mantrayām āsa pārthivaḥ guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti // ViP_6,6.43 tam ūcur mantriṇo rājyam aśeṣaṃ prārthyatām ayam kṛtibhiḥ prārthyate rājyam anāyāsitasainikaiḥ // ViP_6,6.44 prahasya tān āha nṛpaḥ sa khāṇḍikyo mahāmatiḥ svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham // ViP_6,6.45 evam etad bhavanto 'tra arthasādhanamantriṇaḥ paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ // ViP_6,6.46 ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām // ViP_6,6.47 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt bhavān adhyātmavijñānaparamārthavicakṣaṇaḥ // ViP_6,6.48 yadi ced dīyate mahyaṃ bhavatā guruniṣkrayaḥ tat kleśapraśamāyālaṃ yat karma tad udīraya // ViP_6,6.49 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]] na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam rājyalābhād vinā nānyat kṣatriyāṇām atipriyam // ViP_6,7.1 keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ // ViP_6,7.2 kṣatriyāṇām ayaṃ dharmo yat prajāparipālanam vadhaś ca dharmayuddhena svarājyaparipanthinām // ViP_6,7.3 yat prajāpālanaṃ yac ca svarājyapratipakṣaṇām // ViP_6,7.3*12 yatrāśaktasya me doṣo naivāsty apahṛte tvayā bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā // ViP_6,7.4 janmopabhogalipsārtham iyaṃ rājyaspṛhā mama anyeṣāṃ doṣajā naiva dharmam evānurudhyate // ViP_6,7.5 na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam // ViP_6,7.6ab janmopabhogakṣayadaṃ yogād anyan na vidyate // ViP_6,7.6ab*13:1 brahmavīhi mahābhāga yogaṃ yogaviduttama // ViP_6,7.6ab*13:2 vijñātayogaśāstrārthāḥ tvam asyān nimisaṃtatau // ViP_6,7.6ab*13:3 ato na yācitaṃ rājyam avidyāntargataṃ tava // ViP_6,7.6cd rājye gṛdhnanty avidvāṃso mamatvāhṛtacetasaḥ ahaṃmānamahāpānamadamattā na mādṛśāḥ // ViP_6,7.7 tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama // ViP_6,7.8 aham avidyayā mṛtyuṃ tartukāmaḥ karomi vai rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā // ViP_6,7.9 tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam śrūyatāṃ cāpy avidyāyāḥ svarūpaṃ kulanandana // ViP_6,7.10 anātmany ātmabuddhir yā asve svam iti yā matiḥ avidyātarusaṃbhūtibījam etad dvidhā sthitam // ViP_6,7.11 pañcabhūtātmake dehe dehī mohatamovṛtaḥ aham etad itīty uccaiḥ kurute kumatir matim // ViP_6,7.12 ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare // ViP_6,7.13 kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ adehe hy ātmani prājño mamedam iti manyate // ViP_6,7.14 itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ karoti paṇḍitaḥ svāmyam anātmani kalevare // ViP_6,7.15 sarvaṃ dehopabhogāya kurute karma mānavaḥ dehaś cānyo yadā puṃsas tadā bandhāya tatparam // ViP_6,7.16 yadi nāmāsya kāyasya yad antas tad bahir bhavet // ViP_6,7.16*14:1 daṇḍam ādāya loko 'yaṃ śunaḥ kākāṃś ca vārayet // ViP_6,7.16*14:2 mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdambhasā pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ // ViP_6,7.17 pañcabhūtātmakair bhogaiḥ pañcabhūtātmakaṃ vapuḥ āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ // ViP_6,7.18 anekajanmasāhasrīṃ saṃsārapadavīṃ vrajan mohaśramaṃ prayāto 'sau vāsanāreṇuguṇṭhitaḥ // ViP_6,7.19 prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā tadā saṃsārapānthasya yāti mohaśramaḥ śamam // ViP_6,7.20 mohaśrame śamaṃ yāte svasthāntaḥkaraṇaḥ pumān ananyātiśayābādhaṃ paraṃ nirvāṇam ṛcchati // ViP_6,7.21 nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ // ViP_6,7.22 jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi śabdodrekādikān dharmāṃs tat karoti yathā mune // ViP_6,7.23 tathātmā prakṛteḥ saṅgād ahaṃmānādidūṣitaḥ bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ // ViP_6,7.24 tad etat kathitaṃ bījam avidyāyā mayā tava kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate // ViP_6,7.25 taṃ bravīhi mahābhāga yogaṃ yogaviduttama vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau // ViP_6,7.26 yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama yatra sthito na cyavate prāpya brahmalayaṃ muniḥ // ViP_6,7.27 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā // ViP_6,7.28 viṣayebhyaḥ samāhṛtya vijñānātmā mano muniḥ cintayen muktaye tena brahmabhūtaṃ pareśvaram // ViP_6,7.29 ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune vikāryam ātmanaḥ śaktyā loham ākarṣako yathā // ViP_6,7.30 ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ tasyā brahmaṇi saṃyogo yoga ity abhidhīyate // ViP_6,7.31 evam atyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ yasya yogaḥ sa vai yogī mumukṣur abhidhīyate // ViP_6,7.32 eko vai bandhamokṣasya na dvitīyo 'sti kaścana // ViP_6,7.32*15:1 pūrve samudre yaḥ panthā na sa gacchati paścimam // ViP_6,7.32*15:2 saṅgasya karmaṇā buddhiḥ pūrvotpattau na saṃbhavet // ViP_6,7.32*15:3 evaṃ dharmo 'bhyupāyena nānyadharmeṣu kāraṇam // ViP_6,7.32*15:4 yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate viniṣpannasamādhis tu parabrahmopalabdhimān // ViP_6,7.33 yady antarāyadoṣeṇa dūṣyate cāsya mānasam janmāntarair abhyasato muktiḥ pūrvasya jāyate // ViP_6,7.34 viniṣpannasamādhis tu muktiṃ tatraiva janmani prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt // ViP_6,7.35 brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān seveta yogī niṣkāmo yogyatāṃ svamano nayan // ViP_6,7.36 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ // ViP_6,7.37 ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ // ViP_6,7.38 ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ // ViP_6,7.39 prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca // ViP_6,7.40 paraspareṇābhibhavaṃ prāṇāpānau yadānilau kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ // ViP_6,7.41 tasya cālambanavataḥ sthūlarūpaṃ dvijottama ālambanam anantasya yogino 'bhyasataḥ smṛtam // ViP_6,7.42 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit kuryāc cittānukārīṇi pratyāhāraparāyaṇaḥ // ViP_6,7.43 vaśyatā paramā tena jāyate 'ticalātmanām indriyāṇām avaśyais tair na yogī yogasādhakaḥ // ViP_6,7.44 prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye // ViP_6,7.45 kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ yadādhāram aśeṣaṃ tad dhanti doṣasamudbhavam // ViP_6,7.46 āśrayaś cetaso brahma dvidhā tac ca svarūpataḥ bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca // ViP_6,7.47 trividhā bhāvanā bhūpa viśvam etan nibodhatām brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā // ViP_6,7.48 karmabhāvātmikā hy ekā brahmabhāvātmikāparā ubhayātmikā tathaivānyā trividhā bhāvabhāvanā // ViP_6,7.49 sanandanādayo brahmabhāvabhāvanayā yutāḥ karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ // ViP_6,7.50 hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā adhikārabodhayukteṣu vidyate bhāvabhāvanā // ViP_6,7.51 akṣīṇeṣu samasteṣu viśeṣajñānakarmasu viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa // ViP_6,7.52 pratyastamitabhedaṃ yat sattāmātram agocaram vacasām ātmasaṃvedyaṃ taj jñānaṃ brahmasaṃjñitam // ViP_6,7.53 tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram viśvasvarūpavairūpyalakṣaṇaṃ paramātmanaḥ // ViP_6,7.54 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram // ViP_6,7.55 hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ maruto vasavo rudrā bhāskarās tārakā grahāḥ // ViP_6,7.56 gandharvayakṣadaityādyāḥ sakalā devayonayaḥ manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ // ViP_6,7.57 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ pradhānādiviśeṣāntaṃ cetanācetanātmakam // ViP_6,7.58 ekapādaṃ dvipādaṃ ca bahupādam apādakam mūrtam etad dhare rūpaṃ bhāvanātritayātmakam // ViP_6,7.59 etat sarvam idaṃ viśvaṃ jagad etac carācaram parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam // ViP_6,7.60 tattvāc ca śaktivikṣepāḥ tadājñāsaṃjñitā vibhoḥ // ViP_6,7.60*16 viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate // ViP_6,7.61 yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā saṃsāratāpān akhilān avāpnoty atisaṃtatān // ViP_6,7.62 tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā sarvabhūteṣu bhūpāla tāratamyena lakṣyate // ViP_6,7.63 aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā sarīsṛpeṣu tebhyo 'nyāpy atiśaktyā patattriṣu // ViP_6,7.64 patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ // ViP_6,7.65 tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa // ViP_6,7.66 śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ // ViP_6,7.67 etāny aśeṣarūpāṇi tasya rūpāṇi pārthiva yatas tacchaktiyogena yuktāni nabhasā yathā // ViP_6,7.68 dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ // ViP_6,7.69 samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ tad viśvarūparūpaṃ vai rūpam anyad dharer mahat // ViP_6,7.70 samastaśaktirūpāṇi tat karoti janeśvara devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā // ViP_6,7.71 jagatām upakārāya na sā karmanimittajā ceṣṭā tasyāprameyasya vyāpiny avyāhatātmikā // ViP_6,7.72 tad rūpaṃ viśvarūpasya tasya yogayujā nṛpa cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam // ViP_6,7.73 yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam // ViP_6,7.74 tasmāt samastaśaktīnām ādhāre tatra cetasaḥ kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā // ViP_6,7.75 śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ tribhāvabhāvanātīto muktaye yogināṃ nṛpa // ViP_6,7.76 anye tu puruṣavyāghra cetaso ye vyapāśrayāḥ aśuddhās te samastās tu devādyāḥ karmayonayaḥ // ViP_6,7.77 mūrtaṃ bhagavato rūpaṃ sarvāpāśrayaniḥspṛham eṣā vai dhāraṇā proktā yac cittaṃ tatra dhāryate // ViP_6,7.78 tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa tac chrūyatām anādhāre dhāraṇā nopapadyate // ViP_6,7.79 prasannacāruvadanaṃ padmapattropamekṣaṇam sukapolaṃ suvistīrṇalalāṭaphalakojjvalam // ViP_6,7.80 samakarṇāntavinyastacārukarṇavibhūṣaṇam kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam // ViP_6,7.81 valītribhaṅginā magnanābhinā codareṇa vai pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam // ViP_6,7.82 samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam // ViP_6,7.83 kirīṭacārukeyūrakaṭakādivibhūṣitam // ViP_6,7.84 śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam // ViP_6,7.85ab varadābhayahastaṃ ca mudrikāhastabhūṣitam // ViP_6,7.85ab*17 cintayet tanmayo yogī samādhāyātmamānasam // ViP_6,7.85cd tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā vrajatas tiṣṭhato 'nyad vā svecchayā karma kurvataḥ nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā // ViP_6,7.86 tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam // ViP_6,7.87 sā yadā dhāraṇā tadvad avasthānavatī tataḥ kirīṭakeyūramukhair bhūṣaṇai rahitaṃ smaret // ViP_6,7.88 tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ kuryāt tato 'vayavini praṇidhānaparo bhavet // ViP_6,7.89 tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā taddhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa // ViP_6,7.90 tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate // ViP_6,7.91 vijñānaṃ prāpakaṃ prāpye pare brahmaṇi pārthiva prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ // ViP_6,7.92 kṣetrajñaḥ karaṇī jñānaṃ karaṇaṃ tena tasya tat niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate // ViP_6,7.93 tadbhāvabhāvam āpannas tato 'sau paramātmanā bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet // ViP_6,7.94 vibhedajanake 'jñāne nāśam ātyantikaṃ gate ātmano brahmaṇo bhedam asantaṃ kaḥ kariṣyati // ViP_6,7.95 ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava // ViP_6,7.96 kathite yogasadbhāve sarvam eva kṛtaṃ mama tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ // ViP_6,7.97 mameti yan mayā coktam asad etan na cānyathā narendra gadituṃ śakyam api vijñeyavedibhiḥ // ViP_6,7.98 ahaṃ mamety avidyeyaṃ vyavahāras tathānayā paramārthas tv asaṃlāpyo gocare vacasāṃ na saḥ // ViP_6,7.99 tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam yad vimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ // ViP_6,7.100 yathārhaṃ pūjayā tena khāṇḍikyena sa pūjitaḥ ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ // ViP_6,7.101 khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye vanaṃ jagāma govinde viniveśitamānasaḥ // ViP_6,7.102 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam // ViP_6,7.103 keśidhvajo 'pi muktyarthaṃ svakarmakṣapaṇonmukhaḥ bubhuje viṣayān karma cakre cānabhisaṃdhitam // ViP_6,7.104 akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ avāpa siddhim atyantatāpakṣayaphalāṃ dvija // ViP_6,7.105 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe saptamo 'dhyāyaḥ ]] ity eṣa kathitaḥ samyak tṛtīyaḥ pratisaṃcaraḥ ātyantiko vimuktir yā layo brahmaṇi śāśvate // ViP_6,8.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā // ViP_6,8.2 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam // ViP_6,8.3 tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam yad anyad api vaktavyaṃ tat pṛcchādya vadāmi te // ViP_6,8.4 bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune śrutaṃ caitan mayā bhaktyā nānyat praṣṭavyam asti me // ViP_6,8.5 vicchinnāḥ sarvasaṃdehā vaimalyaṃ manasaḥ kṛtam tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ // ViP_6,8.6 jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro vijñātā cāpi kārtsnyena trividhā bhāvabhāvanā // ViP_6,8.7 tvatprasādān mayā jñātaṃ jñeyair anyair alaṃ dvija yathaitad akhilaṃ viṣṇor jagan na vyatiricyate // ViP_6,8.8 kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune varṇadharmādayo dharmā viditā yad aśeṣataḥ // ViP_6,8.9 pravṛttaṃ ca nivṛttaṃ ca jñātaṃ karma mayākhilam prasīda viprapravara nānyat praṣṭavyam asti me // ViP_6,8.10 yad asya kathanāyāsair yojito 'si mayā guro tat kṣamyatāṃ viśeṣo 'sti na satāṃ putraśiṣyayoḥ // ViP_6,8.11 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati // ViP_6,8.12 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca vaṃśānucaritaṃ kṛtsnaṃ mayātra tava kīrtitam // ViP_6,8.13 atra devās tathā daityā gandharvoragarākṣasāḥ yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā // ViP_6,8.14 munayo bhāvitātmānaḥ kathyante tapasānvitāḥ cāturvarṇyaṃ tathā puṃsāṃ viśiṣṭacaritā narāḥ // ViP_6,8.15 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ parvatāś ca mahāpuṇyāś caritāni ca dhīmatām // ViP_6,8.16 varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ yeṣāṃ saṃśravaṇāt sadyaḥ sarvapāpaiḥ pramucyate // ViP_6,8.17 utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ sa sarvabhūtaḥ sarvātmā kathyate bhagavān hariḥ // ViP_6,8.18 avaśenāpi yan nāmni kīrtite sarvapātakaiḥ // ViP_6,8.19ab tasmād vyāsād ahaṃ śrutvā bhavatāṃ pāpanāśanam // ViP_6,8.19ab*18 pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva // ViP_6,8.19cd mayaitat kathitaṃ sarvaṃ sahasraiḥ saptasaṃkhyayā // ViP_6,8.19*19 yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ // ViP_6,8.20 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām // ViP_6,8.21ab tannāśanaṃ paraṃ bhaktyā harismaraṇam eva hi // ViP_6,8.21ab*20:1 tat kiṃcin na sthitaṃ vipra mārgaṇīyaṃ yad anyataḥ // ViP_6,8.21ab*20:2 prayāti vilayaṃ sadyaḥ sakṛd yatra ca saṃsmṛte // ViP_6,8.21cd hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ // ViP_6,8.22 yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ // ViP_6,8.23 saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ // ViP_6,8.24 sarīsṛpair vihaṃgaiś ca palāśādyair mahīruhaiḥ vanādrisāgarasaritpātālaiḥ sadharādibhiḥ // ViP_6,8.25 śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija meror ivāṇur yasyaitad yanmayaṃ ca dvijottama // ViP_6,8.26 sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ bhagavān kīrtito viṣṇur atra pāpapraṇāśanaḥ // ViP_6,8.27 tan maṅgalyaṃ svastyayanaṃ tat pavitram anuttamam // ViP_6,8.27*21 yad aśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam sakalaṃ tad avāpnoti śrutvaitan munisattama // ViP_6,8.28 prayāge puṣkare caiva kurukṣetre tathārbude kṛtopavāsaḥ prāpnoti tad asya śravaṇān naraḥ // ViP_6,8.29 yad agnihotre suhute varṣeṇāpnoti vai phalam mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt // ViP_6,8.30 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim // ViP_6,8.31 tad āpnoti phalaṃ samyak samādhānena kīrtanāt // ViP_6,8.32ab tad asya śravaxxxm ādareṇa sukīrtivān // ViP_6,8.32ab*22 purāṇasyāsya viprarṣe keśavārpitamānasaḥ // ViP_6,8.32cd yamunāsalile snātaḥ puruṣo munisattama jyeṣṭhāmūle 'male pakṣe dvādaśyām upavāsakṛt // ViP_6,8.33 samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāhitaḥ aśvamedhasya yajñasya prāpnoty avikalaṃ phalam // ViP_6,8.34 ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ etat kilocur anyeṣām pitaraḥ sapitāmahāḥ // ViP_6,8.35 kaccid asmatkule jātaḥ kālindīsalilāplutaḥ arcayiṣyati govindaṃ mathurāyām upoṣitaḥ // ViP_6,8.36 jyeṣṭhāmūle site pakṣe yenaivaṃ vayam apy uta parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ // ViP_6,8.37 jyeṣṭhāmūle site pakṣe samabhyarcya janārdanam dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati // ViP_6,8.38 tasmin kāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ // ViP_6,8.39 yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān // ViP_6,8.40 etat saṃsārabhīrūṇāṃ paritrāṇam anuttamam duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam // ViP_6,8.41 maṅgalaṃ maṅgalānāṃ ca putrasaṃpatpradāyakam // ViP_6,8.41*23 idam ārṣaṃ purā prāha ṛbhave kamalodbhavaḥ ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bravīt // ViP_6,8.42 bhāguriḥ stambhamitrāya dadhīcāya sa coktavān sārasvatāya tenoktaṃ bhṛguḥ sārasvatād api // ViP_6,8.43 bhṛguṇā purukutsāya narmadāyai sa coktavān narmadā dhṛtarāṣṭrāya nāgāyāpūraṇāya ca // ViP_6,8.44 tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai // ViP_6,8.45 kambalāya ca tenoktam elāpatrāya tena vai // ViP_6,8.46 pātālaṃ samanuprāptas tato vedaśirā muniḥ prāptavān etad akhilaṃ sa vai pramataye dadau // ViP_6,8.47 dattaṃ pramatinā caiva jātūkarṇāya dhīmate jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām // ViP_6,8.48 pulastyavaradānena mamāpy etat smṛtiṃ gatam mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam // ViP_6,8.49 tvam apy etac chinīkāya kaler ante vadiṣyasi // ViP_6,8.50 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam yaḥ śṛṇoti naraḥ pāpaiḥ sa sarvair dvija mucyate // ViP_6,8.51 pitṛyakṣamanuṣyebhyaḥ samastāmarasaṃstutiḥ kṛtā tena bhaved etad yaḥ śṛṇoti dine dine // ViP_6,8.52 śrutvaitat sakalaṃ vipra purāṇaṃ vaiṣṇavaṃ mahat // ViP_6,8.52*24:1 vācakaṃ pūjayet tatra vyāsakalpaṃ dvijottama // ViP_6,8.52*24:2 dadyāc ca kāñcanaṃ gāvaś cābhramantaṃ svaśaktitaḥ // ViP_6,8.52*24:3 vācake pūjitaṃ vipra pūjitas tena keśavaḥ // ViP_6,8.52*24:4 kapilādānajanitaṃ puṇyam atyantadurlabham śrutvā tv asya daśādhyāyān avāpnoti na saṃśayaḥ // ViP_6,8.53 yas tvaitat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ sa prāpnoti na saṃśayo 'sty avikalaṃ yad vājimedhe phalam // ViP_6,8.54 yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ tac chṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan prāpnoty asti na tat samastabhuvaneṣv ekāntasiddhir hariḥ // ViP_6,8.55 yasmin nyastamatir na yāti narakaṃ svargo 'pi yac cintane vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite // ViP_6,8.56 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ yaṃ saṃprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām // ViP_6,8.57 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ // ViP_6,8.58 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam // ViP_6,8.59 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya // ViP_6,8.60 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya // ViP_6,8.61 oṃ namo bhagavate vāsudevāya || ViP_6,8.61*25:1 jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja // ViP_6,8.61*25:2 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi // ViP_6,8.62 iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya pradiśatu bhagavān aśeṣapuṃsāṃ harir apajanmajarādikāṃ sa siddhim // ViP_6,8.63 [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]