Viṣṇudharma # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_viSNudharma.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Reinhold Grünendahl ## Contribution: Reinhold Grünendahl ## Date of this version: 2020-07-31 ## Source: - R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Viṣṇudharma = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vdhapadu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Visnudharmah Text based on the edition by R. Gruenendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 Padas in text sequence ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text nārāyaṇaṃ namaskṛtya__vdha_maṅg1 naraṃ caiva narottamam__vdha_maṅg1 devīṃ sarasvatīṃ caiva__vdha_maṅg1 tato jayam udīrayet__vdha_maṅg1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ__vdha_maṅg2 puṇyaṃ pavitram atha pāpaharaṃ śubhaṃ ca__vdha_maṅg2 yo bhārataṃ samadhigacchati vācyamānaṃ__vdha_maṅg2 kiṃ tasya puṣkarajalair abhiṣecanena__vdha_maṅg2 namo vyāsāya gurave__vdha_maṅg2alt sarvajñāya maharṣaye__vdha_maṅg2alt pārāśaryāya śāntāya__vdha_maṅg2alt namo nārāyaṇāya te__vdha_maṅg2alt kṛtābhiṣekaṃ tanayam__vdha_001.001 rājñaḥ pārīkṣitasya ha__vdha_001.001 draṣṭum abhyāyayuḥ prītyā__vdha_001.001 śaunakādyā maharṣayaḥ__vdha_001.001 tān āgatān sa rājarṣiḥ__vdha_001.002 pādyārghyādibhir arcitān__vdha_001.002 sukhopaviṣṭān viśrāntān__vdha_001.002 kṛtasaṃpraśnasatkathān__vdha_001.002 tatkathābhiḥ kṛtāhlādaḥ__vdha_001.003 praṇipatya kṛtāñjaliḥ__vdha_001.003 śatānīko 'tha papraccha__vdha_001.003 nārāyaṇakathāṃ parām__vdha_001.003 yam āśritya jagannātham__vdha_001.004 mama pūrvapitāmahāḥ__vdha_001.004 vipakṣāpahṛtaṃ rājyam__vdha_001.004 avāpuḥ puruṣottamāḥ__vdha_001.004 drauṇibrahmāstranirdagdho__vdha_001.005 mama yena pitāmahaḥ__vdha_001.005 parīkṣit prāṇasaṃyogaṃ__vdha_001.005 devadevena lambhitaḥ__vdha_001.005 tasya devasya māhātmyaṃ__vdha_001.006 devarṣisiddhamanujaiḥ__vdha_001.006 śrutaṃ subahuśo mayā__vdha_001.006 stutasyāśeṣajanmanaḥ__vdha_001.006 kaḥ stotum īśas tam ajaṃ__vdha_001.007 yasyaitat sacarācaram__vdha_001.007 avyayasyāprameyasya__vdha_001.007 brahmāṇḍam udare śayam__vdha_001.007 rudraḥ krodhodbhavo yasya__vdha_001.008 prasādāc ca pitāmahaḥ__vdha_001.008 tasya devasya kaḥ śaktaḥ__vdha_001.008 pravaktuṃ vā vibhūtayaḥ__vdha_001.008 so 'ham icchāmi devasya__vdha_001.009 tasya sarvātmanaḥ prabhoḥ__vdha_001.009 śrotum ārādhanaṃ yena__vdha_001.009 nistareyaṃ bhavārṇavam__vdha_001.009 kenopāyena mantrair vā__vdha_001.010 rahasyaiḥ paricaryayā__vdha_001.010 dānair vratopavāsair vā__vdha_001.010 japyair homair athāpi vā__vdha_001.010 ārādhitaḥ samastānāṃ__vdha_001.011 kleśānāṃ hānido hariḥ__vdha_001.011 śakyaḥ samārādhayituṃ__vdha_001.011 tan naḥ śaṃsata sattamāḥ__vdha_001.011 vidyānām api sā vidyā__vdha_001.012 śrutānām api tac chrutam__vdha_001.012 rahasyānāṃ rahasyaṃ tad__vdha_001.012 yena viṣṇuḥ prasīdati__vdha_001.012 mantrāṇāṃ paramo mantro__vdha_001.013 vratānāṃ tan mahāvratam__vdha_001.013 upoṣitaṃ hi tac chreṣṭhaṃ__vdha_001.013 yena tuṣyati keśavaḥ__vdha_001.013 sā jihvā yā hariṃ stauti__vdha_001.014 tac cittaṃ yat tadarpaṇam__vdha_001.014 tāv eva kevalau ślāghyau__vdha_001.014 yau tatpūjākarau karau__vdha_001.014 sujanma deham atyantaṃ__vdha_001.015 tad evāśeṣajanmasu__vdha_001.015 yad eva pulakodbhāsi__vdha_001.015 viṣṇor nāmābhikīrtanāt__vdha_001.015 sā hānis tan mahac chidraṃ__vdha_001.016 sā cāndhajaḍamūkatā__vdha_001.016 yan muhūrtaṃ kṣaṇaṃ vāpi__vdha_001.016 vāsudevo na cintyate__vdha_001.016 nūnaṃ tat kaṇṭhaśālūkam__vdha_001.017 athavā pratijihvikā__vdha_001.017 rogo vānyo na sā jihvā__vdha_001.017 yā na vakti harer guṇān__vdha_001.017 santy anekā bilās tadvac__vdha_001.018 śrotram apy alpamedhasām__vdha_001.018 dattvāvadhānaṃ yac chabde__vdha_001.018 vinaiva harisaṃstutim__vdha_001.018 dharmārthakāmasaṃprāptau__vdha_001.019 puruṣāṇāṃ viceṣṭitam__vdha_001.019 janmany aviphalā saikā__vdha_001.019 yā govindāśrayā kriyā__vdha_001.019 durgasaṃsārakāntāram__vdha_001.020 apāram abhidhāvatām__vdha_001.020 ekaḥ kṛṣṇanamaskāro__vdha_001.020 muktitīrasya deśikaḥ__vdha_001.020 sarvaratnamayo meruḥ__vdha_001.021 sarvāścaryamayaṃ nabhaḥ__vdha_001.021 sarvatīrthamayī gaṅgā__vdha_001.021 sarvadevamayo hariḥ__vdha_001.021 evam ādiguṇo bhogaḥ__vdha_001.022 kṛṣṇasyādbhutakarmaṇaḥ__vdha_001.022 śruto me bahuśo siddhaiḥ__vdha_001.022 gīyamānas tathāparaiḥ__vdha_001.022 so 'ham icchāmi taṃ devaṃ__vdha_001.023 sarvalokaparāyaṇam__vdha_001.023 nārāyaṇam aśeṣasya__vdha_001.023 jagato hṛdy avasthitam__vdha_001.023 ārādhayitum īśānam__vdha_001.024 anantam amitaujasam__vdha_001.024 śaṃkaraṃ jagataḥ prāṇaṃ__vdha_001.024 smṛtamātrāghahāriṇam__vdha_001.024 tan mamādya muniśreṣṭhāḥ__vdha_001.025 prasādayitum icchataḥ__vdha_001.025 upadeśapradānena__vdha_001.025 prasādaṃ kartum arhata__vdha_001.025 tasyaitad vacanaṃ śrutvā__vdha_001.026 bhaktim udvahato hareḥ__vdha_001.026 paritoṣaṃ paraṃ jagmur__vdha_001.026 munayaḥ sarva eva te__vdha_001.026 sarve ca te muniśreṣṭhā__vdha_001.027 bhṛguśreṣṭhaṃ ca śaunakam__vdha_001.027 yathārthaṃ bhagavaṃs tasmai__vdha_001.027 kathyatām ity acodayan__vdha_001.027 sarvajñānanidhiḥ sphītas__vdha_001.028 tvam atra bhṛgunandana__vdha_001.028 trailokyasarvasaṃdeha-__vdha_001.028 tamodīpas tapodhana__vdha_001.028 evam ukto munivaraiḥ__vdha_001.029 prītyā tasya ca bhūpateḥ__vdha_001.029 bhaktyā ca devadevasya__vdha_001.029 pravaṇīkṛtamānasaḥ__vdha_001.029 kṛtvottarīyaparyaṅkaṃ__vdha_001.030 śithilaṃ bhagavān atha__vdha_001.030 pratyuvāca mahābhāgaḥ__vdha_001.030 śaunakas taṃ mahīpatim__vdha_001.030 yat pṛcchasi mahīpāla__vdha_001.031 kṛṣṇasyārādhanaṃ prati__vdha_001.031 vratopavāsajapyādi__vdha_001.031 tad ihaikamanāḥ śṛṇu__vdha_001.031 anādimat paraṃ brahma__vdha_001.032 sarvaheyavivarjitam__vdha_001.032 vyāpi yat sarvabhūteṣu__vdha_001.032 sthitaṃ sadasataḥ param__vdha_001.032 pradhānapuṃsor ajayor__vdha_001.033 yataḥ kṣobhaḥ pravartate__vdha_001.033 nityayor vyāpinoś caiva__vdha_001.033 jagadādau mahātmanoḥ__vdha_001.033 tatkṣobhakatvād brahmāṇḍa-__vdha_001.034 sṛṣṭihetur nirañjanaḥ__vdha_001.034 ahetur api sarvātmanaḥ__vdha_001.034 jāyate parameśvaraḥ__vdha_001.034 pradhānapuruṣatvaṃ ca__vdha_001.035 tathaiveśvaralīlayā__vdha_001.035 samupaiti tataś caiva__vdha_001.035 brahmatvaṃ chandataḥ prabhuḥ__vdha_001.035 tataḥ sthitau pālayitā__vdha_001.036 viṣṇutvaṃ jagataḥ kṣaye__vdha_001.036 rudratvaṃ ca jagannāthaḥ__vdha_001.036 svecchayā kurute 'vyayaḥ__vdha_001.036 tad ekam akṣaraṃ dhāma__vdha_001.037 paraṃ sadasator mahat__vdha_001.037 bhedābhedasvarūpasthaṃ__vdha_001.037 praṇipatya paraṃ padam__vdha_001.037 pravakṣyāmi yathā pūrvaṃ__vdha_001.038 matpitrā kathitaṃ mama__vdha_001.038 tasyāpi kila tatpitrā__vdha_001.038 tasmai cāha kilośanāḥ__vdha_001.038 tenāpi bhṛgum ārādhya__vdha_001.039 prāptam ārādhanaṃ hareḥ__vdha_001.039 sakāśād brahmaṇaḥ prāptaṃ__vdha_001.039 bhṛguṇāpi mahātmanā__vdha_001.039 marīcimiśraiś ca purā__vdha_001.040 param etan maharṣibhiḥ__vdha_001.040 prāptaṃ sakāśād devasya__vdha_001.040 brahmaṇo vyaktajanmanaḥ__vdha_001.040 yogaṃ brahmā paraṃ prāha__vdha_001.041 maharṣīṇāṃ yadā prabhuḥ__vdha_001.041 samastavṛttisaṃrodhāt__vdha_001.041 kaivalyapratipādakam__vdha_001.041 tadā jagatpatir brahmā__vdha_001.042 praṇipatya maharṣibhiḥ__vdha_001.042 sarvaiḥ kilokto bhagavān__vdha_001.042 ātmayoniḥ prajāhitam__vdha_001.042 yo yogo bhavatā prokto__vdha_001.043 manovṛttinirodhajaḥ__vdha_001.043 prāptuṃ śakyaḥ sa tv anekaiḥ__vdha_001.043 janmabhir jagataḥ pate__vdha_001.043 viṣayā durjayā nṝṇām__vdha_001.044 indriyākarṣaṇāḥ prabho__vdha_001.044 vṛttayaś cetasaś cāpi__vdha_001.044 capalā cātidurdharāḥ__vdha_001.044 rāgādayaḥ kathaṃ jetuṃ__vdha_001.045 śakyā varṣaśatair api__vdha_001.045 na yogayogyaṃ hi mano__vdha_001.045 bhavaty ebhir anirjitaiḥ__vdha_001.045 alpāyuṣaś ca puruṣā__vdha_001.046 brahman kṛtayuge 'py amī__vdha_001.046 tretāyāṃ dvāpare caiva__vdha_001.046 kimu prāpte kalau yuge__vdha_001.046 bhagavaṃs tvam upāyajñaḥ__vdha_001.047 prasanno vaktum arhasi__vdha_001.047 anāyāsena yenemam__vdha_001.047 uttarema bhavārṇavam__vdha_001.047 duḥkhāmbumagnāḥ puruṣāḥ__vdha_001.048 prāpya brahma mahāplavam__vdha_001.048 uttareyur bhavāmbhodhiṃ__vdha_001.048 tathā tvam anucintaya__vdha_001.048 evam uktas tadā brahmā__vdha_001.049 kriyāyogaṃ mahātmanām__vdha_001.049 teṣām ṛṣīṇām ācaṣṭa__vdha_001.049 narāṇāṃ hitakāmyayā__vdha_001.049 ārādhayata viśveśam__vdha_001.050 nārāyaṇam atandritāḥ__vdha_001.050 bāhyālambanasāpekṣās__vdha_001.050 tam ajaṃ jagataḥ patim__vdha_001.050 ijyāpūjānamaskāra-__vdha_001.051 śuśrūṣābhir aharniśam__vdha_001.051 vratopavāsair vividhair__vdha_001.051 brāhmaṇānāṃ ca tarpaṇaiḥ__vdha_001.051 tais taiś cābhimataiḥ kāmair__vdha_001.052 ye ca cetasi tuṣṭidāḥ__vdha_001.052 aparicchedyamāhātmyam__vdha_001.052 ārādhayata keśavam__vdha_001.052 tanniṣṭhās tadgatadhiyas__vdha_001.053 tatkarmāṇas tadāśrayāḥ__vdha_001.053 taddṛṣṭayas tanmanasaḥ__vdha_001.053 sarvasmin sa iti sthitaḥ__vdha_001.053 samastāny atha karmāṇi__vdha_001.054 tatra sarvātmanātmani__vdha_001.054 saṃnyasyadhvaṃ sa vaḥ kartā__vdha_001.054 samastāvaraṇakṣayam__vdha_001.054 etat tad akṣaraṃ brahma__vdha_001.055 pradhānapuruṣāv ubhau__vdha_001.055 yato yasmin yathā cobhau__vdha_001.055 sarvavyāpiny avasthitau__vdha_001.055 paraḥ parāṇāṃ paramaḥ__vdha_001.056 sa ekaḥ puruṣottamaḥ__vdha_001.056 yasyābhinnam idaṃ sarvam__vdha_001.056 yac ceṅgaṃ yac ca neṅgati__vdha_001.056 tam ārādhya jagannāthaṃ__vdha_001.057 mokṣakāraṇam avyaktam__vdha_001.057 acintyam aparigraham__vdha_001.057 kriyāyogena mucyate__vdha_001.057 iti te brahmaṇaḥ śrutvā__vdha_001.058 rahasyam ṛṣisattamāḥ__vdha_001.058 narāṇām upakārāya__vdha_001.058 yogaśāstrāṇi cakrire__vdha_001.058 kriyāyogaparāṇīha__vdha_001.058 muktikāryāṇy anekaśaḥ__vdha_001.058 ārādhyate jagannātho__vdha_001.059 yadanuṣṭhānatatparaiḥ__vdha_001.059 paramātmā hṛṣīkeśaḥ__vdha_001.059 sarveśaḥ sarvabhāvanaḥ__vdha_001.059 tāni te nṛpaśārdūla__vdha_001.060 sarvapāpaharāṇy aham__vdha_001.060 vakṣyāmi śrūyatām anyad__vdha_001.060 rahasyam idam uttamam__vdha_001.060 saṃsārārṇavamagnānāṃ__vdha_001.061 viṣayākrāntacetasām__vdha_001.061 uttāram icchatāṃ tasmād__vdha_001.061 bhṛśaṃ yan nāntarair api__vdha_001.061 viṣṇupotaṃ vinā nānyat__vdha_001.061 kiṃcid asti parāyaṇam__vdha_001.061 uttiṣṭhaṃś cintaya hariṃ__vdha_001.062 vrajaṃś cintaya keśavam__vdha_001.062 bhuñjaṃś cintaya govindam__vdha_001.062 svapaṃś cintaya mādhavam__vdha_001.062 evam ekāgracittas tvaṃ__vdha_001.063 saṃśrito madhusūdanam__vdha_001.063 janmamṛtyujarāgrāhaṃ__vdha_001.063 saṃsārāmbhas tariṣyasi__vdha_001.063 anantam īḍyaṃ puruṣaṃ purāṇaṃ__vdha_001.064 jagadvidhātāram ajaṃ janitryam__vdha_001.064 samāśritā ye harim īśitāraṃ__vdha_001.064 teṣāṃ bhavo nāsti hi muktibhājām__vdha_001.064 śrūyatāṃ kuruśārdūla__vdha_002.001 saṃvādo 'yam anuttamaḥ__vdha_002.001 ambarīṣasya rājarṣeḥ__vdha_002.001 saha devena cakriṇā__vdha_002.001 ambarīṣo mahīpālaḥ__vdha_002.002 pālayann eva medinīm__vdha_002.002 udvigna eva dvandvāntam__vdha_002.002 abhīpsuḥ puruṣarṣabhaḥ__vdha_002.002 devadevāt sa govindād__vdha_002.003 abhīpsur dvandvasaṃkṣayam__vdha_002.003 tapas tepe nirāhāro__vdha_002.003 gṛṇan brahma sanātanam__vdha_002.003 tasya kālena mahatā__vdha_002.004 bhaktim udvahataḥ parām__vdha_002.004 tutoṣa bhagavān viṣṇuḥ__vdha_002.004 sarvalokapatiḥ prabhuḥ__vdha_002.004 sa rūpam aindram āsthāya__vdha_002.005 tam uvāca mahīpatim__vdha_002.005 meghagambhīranirghoṣo__vdha_002.005 vāraṇendragatis tadā__vdha_002.005 rājarṣe vada yat kāryaṃ__vdha_002.006 tava cetasy avasthitam__vdha_002.006 varado 'ham anuprāpto__vdha_002.006 varaṃ varaya suvrata__vdha_002.006 evam uktas tato rājā__vdha_002.007 vilokya ca puraṃdaraṃ__vdha_002.007 pratyuvācārghyam udyamya__vdha_002.007 svāgataṃ te 'stv iti prabho__vdha_002.007 nāham ārādhayāmi tvāṃ__vdha_002.008 tava baddho 'yam añjaliḥ__vdha_002.008 varārthināṃ tvaṃ varadaḥ__vdha_002.008 prayacchābhimatān varān__vdha_002.008 varārthāya tvayānyaiś ca__vdha_002.009 kriyate nṛpate tapaḥ__vdha_002.009 sa kim arthaṃ tvam asmatto__vdha_002.009 na gṛhṇāsy abhivāṃchitam__vdha_002.009 na varārtham ayaṃ yatnas__vdha_002.010 tvatto devapate mama__vdha_002.010 viṣṇor ārādhanārthāya__vdha_002.010 viddhi māṃ tvaṃ kṛtodyamam__vdha_002.010 ahaṃ hi sarvadevānāṃ__vdha_002.011 trailokyasya tatheśvaraḥ__vdha_002.011 pālayanti mamaivājñām__vdha_002.011 ādityādyāḥ sadā surāḥ__vdha_002.011 ādityā vasavo rudrā__vdha_002.012 nāsatyau marutāṃ gaṇāḥ__vdha_002.012 prajānāṃ patayaḥ sādhyā__vdha_002.012 viśvedevā maharṣayaḥ__vdha_002.012 kurvanty ete mamaivājñāṃ__vdha_002.013 siddhagandharvapannagāḥ__vdha_002.013 matto hi ko 'nyo varadaḥ__vdha_002.013 pratigṛhṇīṣva vāñchitam__vdha_002.013 tvam indraḥ satyam evaitad__vdha_002.014 devas tribhuvaneśvaraḥ__vdha_002.014 tvayāpi prāptam aiśvaryaṃ__vdha_002.014 yatas taṃ toṣayāmy aham__vdha_002.014 trailokyaṃ tava deveśa__vdha_002.015,*(1) vaśe yasya mahātmanaḥ__vdha_002.015,*(1) saptodare śayā lokās__vdha_002.015 tam īśaṃ toṣayāmy aham__vdha_002.015 yasya tvam amaraiḥ sarvaiḥ__vdha_002.016 samavetāḥ sureśvara__vdha_002.016 dehaprāpto 'ntarastho vai__vdha_002.016 taṃ namāmi janārdanam__vdha_002.016 nimeṣo brahmaṇo rātrir__vdha_002.017 unmeṣo yasya vāsaraḥ__vdha_002.017 tam īḍyam īśam ajaraṃ__vdha_002.017 praṇato 'smi janārdanam__vdha_002.017 yo hartā jagato devaḥ__vdha_002.018 kartā pālāyitā ca yaḥ__vdha_002.018 trayasyāsya ca yo yonis__vdha_002.018 taṃ viṣṇuṃ toṣayāmy aham__vdha_002.018 hiraṇyakaśipuḥ pūrvaṃ__vdha_002.019 hiraṇyākṣaś ca te ripuḥ__vdha_002.019 tavānukampayā yena__vdha_002.019 hatau daityau nato 'smi tam__vdha_002.019 balināpahṛtaṃ śakra__vdha_002.020 dattaṃ yena purā tava__vdha_002.020 trailokyarājyaṃ taṃ baddhvā__vdha_002.020 taṃ namāmi janārdanam__vdha_002.020 prasīda śakra gaccha tvam__vdha_002.021 aham apy atra saṃsthitaḥ__vdha_002.021 tapas tapsye jagannāthaṃ__vdha_002.021 draṣṭuṃ nārāyaṇaṃ harim__vdha_002.021 evam uktas tatas tena__vdha_002.022 śakrarūpī janārdanaḥ__vdha_002.022 punar apy āha taṃ kopāt__vdha_002.022 pārthivaṃ tapasi sthitam__vdha_002.022 yadi madvacanād adya__vdha_002.023 na bhavāṃs tyakṣyate tapaḥ__vdha_002.023 vajraṃ te prahariṣyāmi__vdha_002.023 budhyasvaitad yadīcchasi__vdha_002.023 nāpy alpam aparādhaṃ te__vdha_002.024 karomi tridaśeśvara__vdha_002.024 tathāpi vadhayogyaṃ māṃ__vdha_002.024 manyase cet kṣipāyudham__vdha_002.024 śrūyate kila govinde__vdha_002.025 bhaktim udvahatāṃ nṛṇām__vdha_002.025 saṃsārārṇāvabhītānāṃ__vdha_002.025 tridaśāḥ paripanthinaḥ__vdha_002.025 tāpaso 'haṃ kva niḥsaṅgaḥ__vdha_002.026 kva ca kopas tavedṛśaḥ__vdha_002.026 vijñātam etad govinda-__vdha_002.026 bhaktivighnopapāditam__vdha_002.026 bhavanti bahavo vighnā__vdha_002.027 nare śreyaḥparāyaṇe__vdha_002.027 govindabhaktyabhyadhikaṃ__vdha_002.027 śreyaś cānyan na vidyate__vdha_002.027 sa tvaṃ prahara vā mā vā__vdha_002.028 mayi vajraṃ puraṃdara__vdha_002.028 nāham utsṛjya govindam__vdha_002.028 anyam ārādhayāmi bhoḥ__vdha_002.028 na cāpi vajraṃ vajrī vā__vdha_002.029 tvaṃ ca nānye surāsurāḥ__vdha_002.029 śaktā nihantum īśāne__vdha_002.029 hṛdayasthe janārdane__vdha_002.029 kiṃ ca no bahunoktena__vdha_002.030 nāhaṃ vakṣyāmy ataḥ paraṃ__vdha_002.030 yathepsitaṃ kuruṣva tvaṃ__vdha_002.030 kariṣye 'ham abhīpsitam__vdha_002.030 evam uktvā surapatiṃ__vdha_002.031 pārthivaḥ sa punas tapaḥ__vdha_002.031 cacāra maunam āsthāya__vdha_002.031 tenātuṣyata keśavaḥ__vdha_002.031 saṃdarśayām āsa tataḥ__vdha_002.032 svaṃ vapuḥ kaiṭabhārdanaḥ__vdha_002.032 caturbhujam udārāṅgaṃ__vdha_002.032 śaṅkhacakragadādharam__vdha_002.032 kirīṭasragdharaṃ spaṣṭaṃ__vdha_002.033 nīlotpaladalacchavim__vdha_002.033 airāvataś ca garuḍas__vdha_002.033 tatkṣaṇāt samadṛśyata__vdha_002.033 sa ca rājavaro devaṃ__vdha_002.034 pītavāsasam acyutam__vdha_002.034 vilokya bhaktiśirasā__vdha_002.034 sahasaiva mahīṃ yayau__vdha_002.034 pratyuvāca ca bhūpālaḥ__vdha_002.035 praṇipatya kṛtāñjaliḥ__vdha_002.035 romāñcitatanuḥ stotram__vdha_002.035 padmanābhaṃ tato 'stuvat__vdha_002.035 ādideva jayājeya__vdha_002.036 jaya sargādikāraka__vdha_002.036 jayāspaṣṭaprakāśāṇḍa__vdha_002.036 bṛhanmūrte jayākṣara__vdha_002.036 jaya sarvagatācintya__vdha_002.037 jaya janmajarāpaha__vdha_002.037 jaya vyāpiñ jayābheda__vdha_002.037 sarvabhūteṣv avasthita__vdha_002.037 jaya yajñapate nātha__vdha_002.038 havyakavyāśanāvyaya__vdha_002.038 jaya vijñātasiddhānta__vdha_002.038 māyāmohaka keśava__vdha_002.038 lokasthityartham anagha__vdha_002.039 varāha jaya bhūdhara__vdha_002.039 nṛsiṃha jaya devāri-__vdha_002.039 vakṣaḥsthalavidāraṇa__vdha_002.039 devānām aribhītānām__vdha_002.040 ārtināśana vāmana__vdha_002.040 jaya krāntasamastorvī-__vdha_002.040 nabhaḥsvarlokabhāvana__vdha_002.040 jitaṃ te jagatām īśa__vdha_002.*(2) jitaṃ te sarva sarvada__vdha_002.*(2) jitaṃ te sarvabhūteśa__vdha_002.041 yogidhyeya namo 'stu te__vdha_002.041 namo 'stv avyapadeśyāya__vdha_002.042 namaḥ sūkṣmasvarūpiṇe__vdha_002.042 namas trimūrtaye tubhyaṃ__vdha_002.042 viśvamūrte namo 'stu te__vdha_002.042 brahmādyaiś cintyate rūpaṃ__vdha_002.043 yat tat sadasataḥ paraṃ__vdha_002.043 viśeṣair aviśeṣyāya__vdha_002.043 tasmai tubhyaṃ namo namaḥ__vdha_002.043 puruṣākhyaṃ tato rūpaṃ__vdha_002.044 nirguṇaṃ guṇabhoktṛ ca__vdha_002.044 prakṛteḥ parataḥ sūkṣmaṃ__vdha_002.044 tan namasyāmi te hare__vdha_002.044 avyaktādiviśeṣāntam__vdha_002.045 atisūkṣmatamaṃ mahat__vdha_002.045 prākṛtaṃ tava tad rūpaṃ__vdha_002.045 tasmai deva namāmy aham__vdha_002.045 rūpair nānāvidhair yaś ca__vdha_002.046 tadrūpāntaragocaram__vdha_002.046 līlayā vyavahāras te__vdha_002.046 tasmai devātmane namaḥ__vdha_002.046 prasīda viṣṇo govinda__vdha_002.047 śaṅkhacakragadādhara__vdha_002.047 dharādharāravindākṣa__vdha_002.047 vāsudeva maheśvara__vdha_002.047 itthaṃ stuto jagannāthaḥ__vdha_002.048 proktavān iti keśavaḥ__vdha_002.048 ambarīṣaṃ pṛthivīśaṃ__vdha_002.048 jagat saṃnādayan girā__vdha_002.048 ambarīṣa prasanno 'smi__vdha_002.049 bhaktyā stotreṇa cānagha__vdha_002.049 varaṃ vṛṇīṣva dharmajña__vdha_002.049 yat te manasi vartate__vdha_002.049 eṣa eva varaḥ ślāghyo__vdha_002.050 yad dṛṣṭo 'si jagatpate__vdha_002.050 tvaddarśanam apuṇyānāṃ__vdha_002.050 svapneṣv api hi durlabham__vdha_002.050 bālyāt prabhṛti yā deva__vdha_002.051 tvayi bhaktir mamācyuta__vdha_002.051 vetti tāṃ bhagavān eva__vdha_002.051 hṛdisthaḥ sarvadehinām__vdha_002.051 tvatprasādān mameśāna__vdha_002.052 rājyam avyāhataṃ bhuvi__vdha_002.052 kośadaṇḍau tathātīva__vdha_002.052 śarīrārogyam uttamam__vdha_002.052 striyo 'nnapānasāmarthyā__vdha_002.053 hāniḥ svalpāpi nāsti me__vdha_002.053 balaṃ nāgasahasrasya__vdha_002.053 dhārayāmy arisūdana__vdha_002.053 saṃtatir nibhṛtā bhṛtyā__vdha_002.054 sānurāgāś ca me janāḥ__vdha_002.054 dharmahāniś ca deveśa__vdha_002.054 na hi me pālane bhuvaḥ__vdha_002.054 yad yad icchāmy ahaṃ tat tat__vdha_002.055 sarvam asti jagatpate__vdha_002.055 etenaivānumānena__vdha_002.055 prasanno bhagavān iti__vdha_002.055 jñātaṃ mayā hi govinde__vdha_002.056 nāprasanne vibhūtayaḥ__vdha_002.056 evaṃ sarvasukhāhlāda-__vdha_002.056 madhyastho 'pi ca keśava__vdha_002.056 punarāvṛttiduḥkhānāṃ__vdha_002.057 trāsād udvignamānasaḥ__vdha_002.057 mayi prasādābhimukhaṃ__vdha_002.057 manas te yadi keśava__vdha_002.057 tan mām agādhe saṃsāre__vdha_002.057 magnam uddhartum arhasi__vdha_002.057 sukhāni tāni naivānte__vdha_002.058 yeṣāṃ duḥkhaṃ na tat sukham__vdha_002.058 yad ante duḥkham āgāmi__vdha_002.058 kiṃpākasyaiva bhakṣaṇam__vdha_002.058 sa prasādaṃ kuru guro__vdha_002.059 jagatām tvaṃ janārdana__vdha_002.059 jñānadānena yenemāṃ__vdha_002.059 vāgurān nistaremahi__vdha_002.059 ity uktas tasya govindaḥ__vdha_002.060 kathayām āsa yogavit__vdha_002.060 yogaṃ nirbījam atyanta-__vdha_002.060 duḥkhasaṃyogabheṣajam__vdha_002.060 upadiṣṭe tato yoge__vdha_002.061 praṇipatyācyutaṃ nṛpaḥ__vdha_002.061 punaḥ prāha mahābāhur__vdha_002.061 vinayāvanataḥ sthitaḥ__vdha_002.061 devadeva tvayā yogo__vdha_002.062 yaḥ prokto madhusūdana__vdha_002.062 naiṣa prāpyo mayā nānyair__vdha_002.062 mānavair ajitendriyaiḥ__vdha_002.062 viṣayā durjayāḥ puṃbhir__vdha_002.063 indriyākarṣiṇaḥ sadā__vdha_002.063 indriyāṇāṃ jayaṃ teṣu__vdha_002.063 kaḥ śaktānāṃ kariṣyati__vdha_002.063 ahaṃ mameti cākhyāti__vdha_002.064 durjayaṃ cañcalaṃ manaḥ__vdha_002.064 rāgādayaḥ kathaṃ jetuṃ__vdha_002.064 śakyā janmāntarair api__vdha_002.064 so 'ham icchāmi deveśa__vdha_002.065 tvatprasādād anirjitaiḥ__vdha_002.065 rāgādibhir amartyatvaṃ__vdha_002.065 prāptuṃ prakṣīṇakalmaṣaḥ__vdha_002.065 yady evaṃ muktikāmas tvaṃ__vdha_002.066 naranātha śṛṇuṣva tat__vdha_002.066 kriyāyogaṃ samastānāṃ__vdha_002.066 kleśānāṃ hānikārakam__vdha_002.066 manmanā bhava madbhakto__vdha_002.067 madyājī māṃ namaskuru__vdha_002.067 mām evaiṣyasi yuktvaivam__vdha_002.067 ātmānaṃ matparāyaṇaḥ__vdha_002.067 madbhāvanā madyajanā__vdha_002.068 madbhaktā matparāyaṇāḥ__vdha_002.068 mama pūjāparāś caiva__vdha_002.068 mayi yānti layaṃ narāḥ__vdha_002.068 sarvabhūteṣu māṃ paśya__vdha_002.069 samavasthitam īśvaram__vdha_002.069 kartāsi kena vairatvaṃ__vdha_002.069 evaṃ doṣān prahāsyasi__vdha_002.069 jaṅgamājaṅgame jñāte__vdha_002.070 mayy ātmani tathā tava__vdha_002.070 rāgalobhādināśena__vdha_002.070 bhavitrī kṛtakṛtyatā__vdha_002.070 bhaktyātipravaṇasyāpi__vdha_002.071 cañcalatvān mano yadi__vdha_002.071 mayy anāsādavad bhūpa__vdha_002.071 kuru madrūpiṇīṃ tanum__vdha_002.071 suvarṇarajatādyais tvaṃ__vdha_002.072 śailamṛddārulekhajām__vdha_002.072 pūjāmaharhair vividhaiḥ__vdha_002.072 saṃpūjaya ca pārthiva__vdha_002.072 tasyāṃ cittaṃ samāveśya__vdha_002.073 tyājayānyān vyapāśrayān__vdha_002.073 pūjitā saiva te bhaktyā__vdha_002.073 dhyātā caivopakāriṇī__vdha_002.073 gacchaṃs tiṣṭhan svapan bhuñjaṃs__vdha_002.074 tām evāgre ca pṛṣṭhataḥ__vdha_002.074 upary adhas tathā pārśve__vdha_002.074 cintayāntas tathātmanaḥ__vdha_002.074 snānais tīrthodakair hṛdyaiḥ__vdha_002.075 puṣpagandhānulepanaiḥ__vdha_002.075 vāsobhir bhūṣaṇair bhakṣyair__vdha_002.075 gītavādyair manoharaiḥ__vdha_002.075 yac ca yac ca nṛpeṣṭaṃ te__vdha_002.076 kiṃcid bhojyādi tena tām__vdha_002.076 bhaktinamro naraśreṣṭha__vdha_002.076 prīṇayārcāṃ kṛtāṃ mama__vdha_002.076 rāgeṇākṛṣyate ceto__vdha_002.077 gandharvābhimukhaṃ yadi__vdha_002.077 mayi buddhiṃ samāveśya__vdha_002.077 gāyethā mama tāṃ kathām__vdha_002.077 kathāyāṃ ramate ceto__vdha_002.078 yadi tatbhāvanā mama__vdha_002.078 śrotavyā prītiyuktena__vdha_002.078 avatāreṣu yā kathā__vdha_002.078 evaṃ mayy arpitamanāś__vdha_002.079 cetaso ye vyapāśrayāḥ__vdha_002.079 heyās tān akhilān bhūpa__vdha_002.079 parityakṣyasy abhīr bhava__vdha_002.079 akṣīṇarāgadoṣo 'pi__vdha_002.080 matkriyā paramaḥ param__vdha_002.080 padam āpsyasi mā bhais tvaṃ__vdha_002.080 mayy arpitamanā bhava__vdha_002.080 mayi saṃnyasya sarvaṃ tvam__vdha_002.081 ātmānaṃ yat tavāsti ca__vdha_002.081 madarthaṃ kuru karmāṇi__vdha_002.081 mā ca dharmavyatikramam__vdha_002.081 rājyaṃ kuru naraśreṣṭha__vdha_002.082 nivedya pṛthivīṃ mama__vdha_002.082 tadvyāghātaparā ye ca__vdha_002.082 jahi tān avanīpate__vdha_002.082 etenaivopadeśena__vdha_002.083 vyākhyātam akhilaṃ tava__vdha_002.083 kriyāyogaṃ samāsthāya__vdha_002.083 mayy arpitamanā bhava__vdha_002.083 maddhitāya jagannātha__vdha_002.084 kriyāyogāśritaṃ mama__vdha_002.084 vistareṇedam ākhyāhi__vdha_002.084 prasannas tvaṃ hi duḥkhahā__vdha_002.084 tvām ṛtena hi no vaktuṃ__vdha_002.085 samartho 'nyo jagadguro__vdha_002.085 guhyam etat pavitraṃ ca__vdha_002.085 tad ācakṣya prasīda me__vdha_002.085 ākhyāsyaty etad akhilaṃ__vdha_002.086 vasiṣṭhas te purohitaḥ__vdha_002.086 matprasādād avikalaṃ__vdha_002.086 sa ca vetsyaty aśeṣataḥ__vdha_002.086 ity uktvāntardadhe devaḥ__vdha_002.087 sarvalokeśvaro hariḥ__vdha_002.087 sa ca rājā vanād bhūyo__vdha_002.087 nijam abhyāgamat puram__vdha_002.087 rājyasthas tu mahīpālaḥ__vdha_003.001 praṇipatya purohitam__vdha_003.001 vasiṣṭhaṃ paripapraccha__vdha_003.001 viṣṇor ārādhanaṃ prati__vdha_003.001 devadevena bhagavann__vdha_003.002 ādiṣṭo 'si mahātmanā__vdha_003.002 kriyāyogāśritaṃ sarvaṃ__vdha_003.002 vyākhyāsyati bhavān kila__vdha_003.002 sa tvāṃ pṛcchāmy ahaṃ sarvaṃ__vdha_003.003 kriyāyogena keśavam__vdha_003.003 saṃtoṣayitum īśānaṃ__vdha_003.003 yathā śakṣyāmi tad vada__vdha_003.003 devaprasādād akhilā__vdha_003.004 mamāpi smṛtir āgatā__vdha_003.004 jñānam etad aśeṣaṃ te__vdha_003.004 kathayāmi nibodha tat__vdha_003.004 bhaktimān abhavad daityo__vdha_003.005 hiraṇyakaśipoḥ sutaḥ__vdha_003.005 nārāyaṇe mahāprajñaḥ__vdha_003.005 sarvalokaparāyaṇe__vdha_003.005 sa papraccha bhṛguśreṣṭhaṃ__vdha_003.005 śukram ātmapurohitam__vdha_003.005 bhagavan nṛsiṃharūpasya__vdha_003.006 viṣṇos tātaṃ jighāṃsataḥ__vdha_003.006 dṛṣṭaṃ dehe mayā sarvaṃ__vdha_003.006 trailokyaṃ bhūrbhuvādikam__vdha_003.006 brahmā prajāpatiś cendro__vdha_003.007 rudraiḥ paśupatiḥ saha__vdha_003.007 vasavo 'ṣṭau tathādityā__vdha_003.007 dvādaśāhaḥkṣapā mahī__vdha_003.007 diśo nabhas tārakaughaṃ__vdha_003.008 nakṣatragrahasaṃkulam__vdha_003.008 aśvinau marutaḥ sādhyā__vdha_003.008 viśvedevās tatha rṣayaḥ__vdha_003.008 varṣācalās tathā nadyaḥ__vdha_003.009 sapta sapta kulācalāḥ__vdha_003.009 samudrāḥ sapta ṛtavaḥ__vdha_003.009 kāntārāṇi vanāni ca__vdha_003.009 nagaragrāmatarubhiḥ__vdha_003.009 samāvetaṃ ca bhūtalam__vdha_003.009 etac cānyac ca yat kiṃcid__vdha_003.010 devarṣipitṛmānavam__vdha_003.010 satiryagūrdhvapātālaṃ__vdha_003.010 tasya dṛṣṭaṃ tanau mayā__vdha_003.010 so 'haṃ tam ajaraṃ devaṃ__vdha_003.011 duṣṭadaityanivarhaṇam__vdha_003.011 ārādhayitum icchāmi__vdha_003.011 bhagavaṃs tvadanujñayā__vdha_003.011 anugrāhyo 'smi yadi te__vdha_003.012 mamāyaṃ bhaktimān iti__vdha_003.012 tan mamopadiśādya tvaṃ__vdha_003.012 mahad ārādhanaṃ hareḥ__vdha_003.012 anugrāhyo 'si devasya__vdha_003.013 nūnam avyaktajanmanaḥ__vdha_003.013 ārādhanāya daityendra__vdha_003.013 yat te tatpravaṇaṃ manaḥ__vdha_003.013 yadi devapatiṃ viṣṇum__vdha_003.014 ārādhayitum icchasi__vdha_003.014 bhagavantam anādyantaṃ__vdha_003.014 bhava bhāgavato 'sura__vdha_003.014 na hy abhāgavatair viṣṇur__vdha_003.015 jñātuṃ stotuṃ ca tattvataḥ__vdha_003.015 draṣṭuṃ vā śakyate martyaiḥ__vdha_003.015 praveṣṭuṃ kuta eva hi__vdha_003.015 janmabhir bahubhiḥ pūtā__vdha_003.016 narās tadgatacetasaḥ__vdha_003.016 bhavanti vai bhāgavatās__vdha_003.016 te viṣṇuṃ praviśanti ca__vdha_003.016 anekajanmasaṃsāra-__vdha_003.017 cite pāpasamuccaye__vdha_003.017 nākṣīṇe jāyate puṃsāṃ__vdha_003.017 govindābhimukhī matiḥ__vdha_003.017 pradveṣaṃ yāti govinde__vdha_003.018 dvijān vedāṃś ca nindati__vdha_003.018 yo naras taṃ vijānīyād__vdha_003.018 asurāṃśasamudbhavam__vdha_003.018 pāṣaṇḍeṣu ratiḥ puṃsāṃ__vdha_003.019 hetuvādānukūlatā__vdha_003.019 jāyate viṣṇumāyāmbhaḥ-__vdha_003.019 patitānāṃ durātmanām__vdha_003.019 yadā pāpakṣayaḥ puṃsāṃ__vdha_003.020 tadā vedadvijātiṣu__vdha_003.020 viṣṇau ca yajñapuruṣe__vdha_003.020 śraddhā bhavati te yathā__vdha_003.020 yadā svalpāvaśeṣas tu__vdha_003.021 narāṇāṃ pāpasaṃcayaḥ__vdha_003.021 bhavanti te bhāgavatās__vdha_003.021 tadā daityapate narāḥ__vdha_003.021 bhrāmyatām atra saṃsāre__vdha_003.022 narāṇāṃ karmadurgame__vdha_003.022 hastāvalambado hy eko__vdha_003.022 bhaktiprīto janārdanaḥ__vdha_003.022 sa tvaṃ bhāgavato bhūtvā__vdha_003.023 sarvapāpaharaṃ harim__vdha_003.023 ārādhaya paraṃ bhaktyā__vdha_003.023 prītim eṣyati keśavaḥ__vdha_003.023 kiṃlakṣaṇā bhāgavatā__vdha_003.024 bhavanti puruṣā guro__vdha_003.024 yac ca bhāgavataiḥ kāryaṃ__vdha_003.024 tan me kathaya bhārgava__vdha_003.024 karmaṇā manasā vācā__vdha_003.025 prāṇināṃ yo na hiṃsakaḥ__vdha_003.025 bhāvabhaktaś ca govinde__vdha_003.025 daitya bhāgavato hi saḥ__vdha_003.025 yo brāhmaṇāṃś ca vedāṃś ca__vdha_003.026 nityam envānumaṃsyati__vdha_003.026 na ca drogdhā paraṃ vāde__vdha_003.026 daitya bhāgavato hi saḥ__vdha_003.026 sarvān devān hariṃ vetti__vdha_003.027 sarvalokāṃś ca keśavam__vdha_003.027 tebhyaś ca nānyam ātmānaṃ__vdha_003.027 daitya bhāgavato hi saḥ__vdha_003.027 devaṃ manuṣyam anyaṃ vā__vdha_003.028 paśupakṣipipīlikān__vdha_003.028 tarupāṣāṇakaṣṭhādi__vdha_003.028 bhūmyambhogaganaṃ diśaḥ__vdha_003.028 ātmānaṃ vāpi deveśān__vdha_003.029 nātiriktaṃ janārdanāt__vdha_003.029 yo bhajeta vijānīṣva__vdha_003.029 taṃ vai bhāgavataṃ naram__vdha_003.029 sarvaṃ bhagavato bhāvo__vdha_003.030 yad bhūtaṃ bhavasaṃsthitam__vdha_003.030 iti yo vai vijānāti__vdha_003.030 sa tu bhāgavato naraḥ__vdha_003.030 bhavabhītiṃ haraty eṣa__vdha_003.031 bhaktibhāvena bhāvitaḥ__vdha_003.031 bhagavān iti bhāvo yaḥ__vdha_003.031 sa tu bhāgavato naraḥ__vdha_003.031 bhāvaṃ na kurute yas tu__vdha_003.032 sarvabhūteṣu pāpakam__vdha_003.032 karmaṇā manasā vācā__vdha_003.032 sa tu bhāgavato naraḥ__vdha_003.032 bāhyārthanirapekṣo yo__vdha_003.033 bhakto bhagavataḥ kriyām__vdha_003.033 bhāvena niṣpādayati__vdha_003.033 jñeyo bhāgavatas tu saḥ__vdha_003.033 nārayo yasya na snigdhā__vdha_003.034 na codāsī na vṛttayaḥ__vdha_003.034 paśyataḥ sarvam evedaṃ__vdha_003.034 viṣṇuṃ bhāgavato hi saḥ__vdha_003.034 sutapteneha tapasā__vdha_003.035 yajñair vā bahudakṣiṇaiḥ__vdha_003.035 tāṃ gatiṃ na narā yānti__vdha_003.035 yāṃ vai bhāgavatā gatāḥ__vdha_003.035 yogacyutair bhāgavatair__vdha_003.036 devarājaḥ śatakratuḥ__vdha_003.036 arvāṅ nirīkṣyate yajñī__vdha_003.036 kimu ye yogapāragāḥ__vdha_003.036 yajñaniṣpattaye vedā__vdha_003.037 yajño yajñapateḥ kṛte__vdha_003.037 tattoṣaṇāya bhāvena__vdha_003.037 tasmād bhāgavato bhava__vdha_003.037 yena sarvātmanā viṣṇau__vdha_003.038 bhaktyā bhāvo niveśitaḥ__vdha_003.038 daityeśvara kṛtārthatvāc__vdha_003.038 ślāghyo bhāgavato hi saḥ__vdha_003.038 api naḥ sa kule dhanyo__vdha_003.039 jāyate kulapāvanaḥ__vdha_003.039 bhagavān bhaktibhāvena__vdha_003.039 yena viṣṇur upāsitaḥ__vdha_003.039 yaḥ kārayati devārcāṃ__vdha_003.040 hṛdayālambanaṃ hareḥ__vdha_003.040 sa naro viṣṇusālokyam__vdha_003.040 upaiti dhūtakalmaṣaḥ__vdha_003.040 yaś ca devālayaṃ bhaktyā__vdha_003.041 viṣṇoḥ kārayati svayam__vdha_003.041 sa saptapuruṣāṃl lokān__vdha_003.041 viṣṇor nayati mānavaḥ__vdha_003.041 yāvanty abdāni devārcā__vdha_003.042 hares tiṣṭhati mandire__vdha_003.042 tāvadvarṣasahasrāṇi__vdha_003.042 viṣṇuloke sa modate__vdha_003.042 devārcā lakṣaṇopetā__vdha_003.043 tadgṛhaṃ satataṃ divi__vdha_003.043 niṣkāmaṃ ca mano yasya__vdha_003.043 sa yāty akṣarasātmyatām__vdha_003.043 puṣpāṇy atisugandhīni__vdha_003.044 manojñāni ca yaḥ pumān__vdha_003.044 prayacchati hṛṣīkeśe__vdha_003.044 tadbhāvagatamānasaḥ__vdha_003.044 dhūpāṃś ca vividhāṃs tāṃs tān__vdha_003.045 gandhāḍhyaṃ cānulepanam__vdha_003.045 dīpāvalyupahārāṃś ca__vdha_003.045 yac cābhīṣṭam athātmanaḥ__vdha_003.045 naraḥ so 'nudinaṃ yajñaṃ__vdha_003.046 karoty ārādhanaṃ hareḥ__vdha_003.046 yajñeśo bhagavān viṣṇur__vdha_003.046 makhair api hi toṣyate__vdha_003.046 bahūpakaraṇā yajñā__vdha_003.047 nānāsaṃbhāravistarāḥ__vdha_003.047 prāpyante te dhanayutair__vdha_003.047 manuṣyair nālpasaṃcayaiḥ__vdha_003.047 bhaktyā ca puruṣaiḥ pūjā__vdha_003.048 kṛtā dūrvāṅkurair api__vdha_003.048 harer dadāti hi phalaṃ__vdha_003.048 sarvayajñaiḥ sudurlabham__vdha_003.048 yāni puṣpāṇi hṛdyāni__vdha_003.049 dhūpagandhānulepanam__vdha_003.049 dayitaṃ bhūṣaṇaṃ yac ca__vdha_003.049 ye ca kauśeyavāsasī__vdha_003.049 yāni cābhyavahārāṇi__vdha_003.050 bhakṣyāṇi ca phalāni ca__vdha_003.050 prayaccha tāni govinde__vdha_003.050 bhavethāś caiva tanmanāḥ__vdha_003.050 ādyantaṃ yajñapuruṣaṃ__vdha_003.051 yathāśaktyā prasādaya__vdha_003.051 ārādhya yāti taṃ devaṃ__vdha_003.051 tasminn eva naro layam__vdha_003.051 puṇyais tīrthodakair gandhair__vdha_003.052 madhunā sarpiṣā tathā__vdha_003.052 kṣīreṇa snāpayed īśam__vdha_003.052 acyutaṃ jagataḥ patim__vdha_003.052 dadhikṣīrahradān puṇyāṃs__vdha_003.053 tato lokān madhucyutaḥ__vdha_003.053 prayāsyasy asuraśreṣṭha__vdha_003.053 nirvṛtiṃ cāpi śāśvatīm__vdha_003.053 stotrair gītais tathā vādyair__vdha_003.054 brāhmaṇānāṃ ca tarpaṇaiḥ__vdha_003.054 manasaś caikatāyogād__vdha_003.054 ārādhaya janārdanam__vdha_003.054 ārādhya taṃ videhānāṃ__vdha_003.055 puruṣāḥ saptasaptatiḥ__vdha_003.055 haihayāḥ pañcapañcāśad__vdha_003.055 amṛtatvam upāgatāḥ__vdha_003.055 sa tvam ebhiḥ prakārais tam__vdha_003.056 upavāsaiś ca keśavam__vdha_003.056 toṣayādyo hi tuṣṭo 'sau__vdha_003.056 viṣṇur dvandvapraśāntidaḥ__vdha_003.056 upavāsair hṛṣīkeśaḥ__vdha_004.001 kathaṃ tuṣyati bhārgava__vdha_004.001 parihārāṃs tathācakṣva__vdha_004.001 ye tyājyāś copavāsinām__vdha_004.001 yad yat kāryaṃ yathā caiva__vdha_004.002 keśavārādhane naraiḥ__vdha_004.002 tat sarvaṃ vistarād brahman__vdha_004.002 yathāvad vaktum arhasi__vdha_004.002 smṛtaḥ saṃpūjito dhūpa-__vdha_004.003 puṣpādyair dayitair hariḥ__vdha_004.003 bhoginām upakārāya__vdha_004.003 kiṃ punaś copavāsinām__vdha_004.003 upāvṛttas tu pāpebhyo__vdha_004.004 yas tu vāso guṇaiḥ saha__vdha_004.004 upavāsaḥ sa vijñeyaḥ__vdha_004.004 sarvabhogavivarjitaḥ__vdha_004.004 ekarātraṃ dvirātraṃ vā__vdha_004.005 trirātram athavāparam__vdha_004.005 upavāsī hariṃ yas tu__vdha_004.005 bhaktyā dhyāyati mānavaḥ__vdha_004.005 tannāmajāpī tatkarma-__vdha_004.006 ratis tadgatamānasaḥ__vdha_004.006 niṣkāmo daitya sa brahma__vdha_004.006 param āpnoty asaṃśayam__vdha_004.006 yaṃ ca kāmam abhidhyāyan__vdha_004.007 keśavārpitamānasaḥ__vdha_004.007 upoṣyati tam āpnoti__vdha_004.007 prasanne garuḍadhvaje__vdha_004.007 kathyate ca purā vipraḥ__vdha_004.008 pulastyo brahmavādinā__vdha_004.008 dālbhyena pṛṣṭo 'kathayad__vdha_004.008 yathaitad arisūdana__vdha_004.008 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ__vdha_004.009 śūdraiḥ strībhis tathā mune__vdha_004.009 saṃsāragartapaṅkasthaiḥ__vdha_004.009 sugatiḥ prāpyate katham__vdha_004.009 anārādhya jagannāthaṃ__vdha_004.010 sarvadhātāram acyutam__vdha_004.010 nirvyalīkena cittena__vdha_004.010 kaḥ prayāsyati sadgatim__vdha_004.010 viṣayagrāhi vai yasya__vdha_004.011 na cittaṃ keśavārpitam__vdha_004.011 sa kathaṃ pāpapaṅkāṅkī__vdha_004.011 naro yāsyati sadgatim__vdha_004.011 yadi saṃsāraduḥkhārtaḥ__vdha_004.012 sugatiṃ gantum icchasi__vdha_004.012 tadārādhaya sarveśaṃ__vdha_004.012 jagaddhātāram acyutam__vdha_004.012 puṣpaiḥ sugandhair hṛdyaiś ca__vdha_004.013 dhūpaiḥ sāgarucandanaiḥ__vdha_004.013 vāsobhir bhūṣaṇair bhakṣyair__vdha_004.013 upavāsaparāyaṇaḥ__vdha_004.013 yadi saṃsāranirvedād__vdha_004.014 abhivāñchasi sadgatim__vdha_004.014 tadārādhaya govindaṃ__vdha_004.014 yac ceṣṭaṃ tava cetasi__vdha_004.014 puṣpāṇi yadi te na syuḥ__vdha_004.015 śastaṃ pādapapallavaiḥ__vdha_004.015 dūrvāṅkurair api brahmaṃs__vdha_004.015 tadabhāve 'rcayācyutam__vdha_004.015 sugandhipuṣpadīpādyair__vdha_004.*(3) yaḥ kuryāt keśavālaye__vdha_004.*(3) sarvatīrthaphalaṃ tasya__vdha_004.*(3) saṃbhavet keśavārcayā__vdha_004.*(3) sabāhyābhyantaraṃ yas tu__vdha_004.*(3) mārjayed acyutālayam__vdha_004.*(3) sabāhyābhyantaraṃ tasya__vdha_004.*(3) kāyo niṣkalmaṣo bhavet__vdha_004.*(3) puṣpapatrāmbubhir dhūpair__vdha_004.016 yathāvibhavam acyutaḥ__vdha_004.016 pūjitas tuṣṭim atulāṃ__vdha_004.016 bhaktyāyāty ekacetasām__vdha_004.016 yaḥ sadāyatane viṣṇoḥ__vdha_004.017 kurute mārjanakriyām__vdha_004.017 sa pāṃsubhūmer dehāc ca__vdha_004.017 sarvapāpaṃ vyapohati__vdha_004.017 yāvantyaḥ pāṃsukaṇikā__vdha_004.018 mārjyante keśavālaye__vdha_004.018 dināni divi tāvanti__vdha_004.018 tiṣṭhaty astamalo naraḥ__vdha_004.018 ahany ahani yat pāpaṃ__vdha_004.019 kurute dvijasattama__vdha_004.019 gocarmamātraṃ saṃmārjya__vdha_004.019 hanti tat keśavālaye__vdha_004.019 yaś copalepanaṃ kuryād__vdha_004.020 viṣṇor āyatane naraḥ__vdha_004.020 so 'pi lokaṃ samāsādya__vdha_004.020 modate ca śatakratoḥ__vdha_004.020 mṛdā dhātuvikārair vā__vdha_004.021 varṇakair gomayena vā__vdha_004.021 upalepanakṛd yāti__vdha_004.021 vimānaṃ maṇicitritam__vdha_004.021 udakābhyukṣaṇaṃ viṣṇor__vdha_004.022 yaḥ karoti tathā gṛhe__vdha_004.022 so 'pi gacchati yatrāste__vdha_004.022 bhagavān yādasāṃ patiḥ__vdha_004.022 puṣpaprakaram atyarthaṃ__vdha_004.023 sugandhaṃ keśavālaye__vdha_004.023 upalipte naro dattvā__vdha_004.023 na durgatim avāpnuyāt__vdha_004.023 vimānam atividyoti__vdha_004.024 sarvaratnamayaṃ divi__vdha_004.024 samāpnoti naro dattvā__vdha_004.024 dīpakaṃ keśavālaye__vdha_004.024 yas tu saṃvatsaraṃ pūrṇaṃ__vdha_004.025 tilapātraprado naraḥ__vdha_004.025 dhvajaṃ tu viṣṇave dadyāt__vdha_004.025 samam etat phalaṃ dvija__vdha_004.025 vidhunvan hanti vātena__vdha_004.026 dātur ajñānataḥ kṛtam__vdha_004.026 pāpaṃ ketur gṛhe viṣṇor__vdha_004.026 divārātram asaṃśayam__vdha_004.026 gītavādyādibhir devaṃ__vdha_004.027 ya upāste janārdanam__vdha_004.027 gāndharvair gītanṛtyaiḥ sa__vdha_004.027 vimānastho niṣevyate__vdha_004.027 jātismaratvaṃ medhāṃ ca__vdha_004.028 tathaivoparame smṛtim__vdha_004.028 prāpnoti viṣṇvāyatane__vdha_004.028 puṇyākhyānakathākaraḥ__vdha_004.028 upoṣitaḥ pūjito vā__vdha_004.*(4) dṛṣṭo vā namito 'pi vā__vdha_004.*(4) pradambha harate (?) pāpaṃ__vdha_004.*(4) ko na seved dhariṃ tataḥ__vdha_004.*(4) vedavādakriyāyajña-__vdha_004.*(4) snānatīrthaphalaṃ param__vdha_004.*(4) aṣṭāṅgapraṇipātena__vdha_004.*(4) praṇipatya hariṃ labhet__vdha_004.*(4) pragamya hṛdā śirasā__vdha_004.*(4) pādapadme mahītale__vdha_004.*(4) niṣkalmaṣo bhavet sadyo__vdha_004.*(4) na nāṭī pādapāṃsunā__vdha_004.*(4) ekasya kṛṣṇasya krājataḥ praṇāmo__vdha_004.*(4) daśāśvamedhāvabhṛthena tulyaḥ__vdha_004.*(4) daśāśvamedhaiḥ punar eti janma__vdha_004.*(4) kṛṣṇapraṇāmī na punarbhavāya__vdha_004.*(4) evaṃ deveśvaro bhaktyā__vdha_004.029 yena viṣṇur upāsitaḥ__vdha_004.029 sa prāpnoti gatiṃ ślāghyāṃ__vdha_004.029 yāṃ yām icchati cetasā__vdha_004.029 devatvaṃ manujaiḥ kaiścid__vdha_004.030 gandharvatvaṃ tathāparaiḥ__vdha_004.030 vidyādharatvam aparair__vdha_004.030 ārādhyāptaṃ janārdanam__vdha_004.030 śakraḥ kratuśateneśam__vdha_004.031 ārādhya garuḍadhvajam__vdha_004.031 devendratvaṃ gatas tasmān__vdha_004.031 nānyaḥ pūjyatamaḥ kvacit__vdha_004.031 devebhyo 'pi hi pūjyas tu__vdha_004.032 svagurur brahmacāriṇaḥ__vdha_004.032 tasyāpi yajñapuruṣo__vdha_004.032 viṣṇuḥ pūjyo dvijottama__vdha_004.032 striyaś ca bhartāram ṛte__vdha_004.033 pūjyam anyan na daivatam__vdha_004.033 bhartur gṛhasthasya sataḥ__vdha_004.033 pūjyo yajñapatir hariḥ__vdha_004.033 vaikhānasānām ārādhyas__vdha_004.034 tapobhir madhusūdanaḥ__vdha_004.034 dhyeyaḥ parivrājakānāṃ__vdha_004.034 vāsudevo mahātmanām__vdha_004.034 evaṃ sarvāśramāṇāṃ hi__vdha_004.035 vāsudevaḥ parāyaṇam__vdha_004.035 sarveṣāṃ caiva varṇānāṃ__vdha_004.035 tam ārādhyāpnuyād gatim__vdha_004.035 śṛṇuṣva gadataḥ kāmyām__vdha_004.036 upavāsāṃs tathāparān__vdha_004.036 tat tam āśritya yān kāmān__vdha_004.036 kurvītepsitam ātmanaḥ__vdha_004.036 ekādaśyāṃ śuklapakṣe__vdha_004.037 phālgune māsi yo naraḥ__vdha_004.037 japet kṛṣṇeti devasya__vdha_004.037 nāma bhaktyā punaḥpunaḥ__vdha_004.037 devārcane cāṣṭaśataṃ__vdha_004.038 kṛtvaitat tu japec chuciḥ__vdha_004.038 prātaḥ prasthānakāle ca__vdha_004.038 utthāne skhalite kṣute__vdha_004.038 pāṣaṇḍapatitāṃś caiva__vdha_004.039 tathaivāntyāvasāyinaḥ__vdha_004.039 nālapeta tathā kṛṣṇam__vdha_004.039 arcayec chraddhayānvitaḥ__vdha_004.039 idaṃ codāharet kṛṣṇe__vdha_004.039 manaḥ saṃdhāya tatparaḥ__vdha_004.039 kṛṣṇa kṛṣṇa kṛpālus tvam__vdha_004.040 agatīnāṃ gatir bhava__vdha_004.040 saṃsārāntarnimagnānāṃ__vdha_004.040 prasīda madhusūdana__vdha_004.040 evaṃ prasādyopāvāsaṃ__vdha_004.041 kṛtvā niyatamānasaḥ__vdha_004.041 pūrvāhna eva cānyedyur__vdha_004.041 gavyaṃ saṃprāsya vai sakṛt__vdha_004.041 snāto 'rcayitvā kṛṣṇeti__vdha_004.041 punar nāma prakīrtayet__vdha_004.041 vāridhārātrayaṃ caiva__vdha_004.042 vikṣiped devapādayoḥ__vdha_004.042 caitravaiśākhayoś caiva__vdha_004.042 tadvaj jyeṣṭhe tu pūjayet__vdha_004.042 martyaloke gatiṃ śreṣṭhāṃ__vdha_004.043 dālbhya prāpnoti vai naraḥ__vdha_004.043 utkrāntikāle kṛṣṇasya__vdha_004.043 smaraṇaṃ ca tathāpnute__vdha_004.043 āṣāḍhe śrāvaṇe caiva__vdha_004.044 māse bhādrapade tathā__vdha_004.044 tathaivāśvayuje devam__vdha_004.044 anena vidhinā naraḥ__vdha_004.044 upoṣya saṃpūjya tathā__vdha_004.045 keśaveti ca kīrtayet__vdha_004.045 gomūtraprāśanāt pūrvaṃ__vdha_004.045 svargalokagatiṃ vrajet__vdha_004.045 ārādhitasya jagatām__vdha_004.046 īśvarasyāvyāyātmanaḥ__vdha_004.046 utkrāntikāle smaraṇaṃ__vdha_004.046 keśavasya tathāpnuyāt__vdha_004.046 kṣīrasya prāśanaṃ yas tu__vdha_004.047 vidhiṃ cemaṃ yathoditam__vdha_004.047 kārttikādi yathānyāyaṃ__vdha_004.047 kuryān māsacatuṣṭayam__vdha_004.047 tenaiva vidhinā brahman__vdha_004.048 viṣṇor nāma prakīrtayet__vdha_004.048 sa yāti viṣṇusālokyaṃ__vdha_004.048 viṣṇuṃ smarati ca kṣaye__vdha_004.048 pratimāsaṃ dvijātibhyo__vdha_004.049 dadyād dānaṃ yathecchayā__vdha_004.049 cāturmāsye ca saṃpūrṇe__vdha_004.049 puṇyaṃ śravaṇakīrtanam__vdha_004.049 kathāṃ vā vāsudevasya__vdha_004.050 tadgītīr vāpi kārayet__vdha_004.050 evam etāṃ gatiṃ śreṣṭhāṃ__vdha_004.050 devanāmānukīrtanāt__vdha_004.050 kathitaṃ pāraṇaṃ yat te__vdha_004.051 kārṣṇaṃ māsacatuṣṭayam__vdha_004.051 ādhipatyaṃ tathā bhogāṃs__vdha_004.051 tena prāpnoti mānuṣān__vdha_004.051 dvitīyena tathā bhogān__vdha_004.052 aindrān prāpnoti mānavaḥ__vdha_004.052 viṣṇor lokaṃ tṛtīyena__vdha_004.052 pāraṇena tathāpnuyāt__vdha_004.052 evam etat samākhyātaṃ__vdha_004.053 gatiprāpakam uttamam__vdha_004.053 vidhānaṃ dvijaśārdūla__vdha_004.053 kṛṣṇatuṣṭipradaṃ nṛṇām__vdha_004.053 sugatidvādaśīm etāṃ__vdha_004.054 śraddadhānas tu yo naraḥ__vdha_004.054 upoṣya ca tathā nārī__vdha_004.054 prāpnoti trividhāṃ gatim__vdha_004.054 eṣā dhanyā pāpaharā__vdha_004.055 tithir nityam upāsitā__vdha_004.055 ārādhanāya śiṣṭaiṣā__vdha_004.055 devadevasya cakriṇaḥ__vdha_004.055 pañcadaśyāṃ ca śuklasya__vdha_005.001 phālgunasyaiva sattama__vdha_005.001 pāṣaṇḍapatitāṃś caiva__vdha_005.001 tathaivāntyāvasāyinaḥ__vdha_005.001 nāstikān bhinnavṛttīṃś ca__vdha_005.002 pāpinaś cāpy anālapan__vdha_005.002 nārāyaṇe gatamanāḥ__vdha_005.002 puruṣo niyatendriyaḥ__vdha_005.002 tiṣṭhan vrajan praskhalite__vdha_005.003 kṣute vāpi janārdanam__vdha_005.003 kīrtayet tatkriyākāle__vdha_005.003 saptakṛtvaḥ prakīrtayet__vdha_005.003 lakṣmyā samanvitaṃ devam__vdha_005.004 arcayec ca janārdanam__vdha_005.004 saṃdhyāvyuparame cendu-__vdha_005.004 svarūpaṃ harim īśvaram__vdha_005.004 rātriṃ ca lakṣmīṃ saṃcintya__vdha_005.005 samyag arghyena pūjayet__vdha_005.005 naktaṃ ca bhuñjīta naras__vdha_005.005 tailakṣāravivarjitam__vdha_005.005 tathaiva caitravaiśākha-__vdha_005.006 jyeṣṭheṣu munisattama__vdha_005.006 arcayīta yathāproktaṃ__vdha_005.006 prāpte prāpte tu taddine__vdha_005.006 niṣpāditaṃ bhaved ekam__vdha_005.007 pāraṇaṃ dālbhya bhaktitaḥ__vdha_005.007 dvitīyaṃ cāpi vakṣyāmi__vdha_005.007 pāraṇaṃ dvijasattama__vdha_005.007 āṣāḍhe śrāvaṇe māsi__vdha_005.008 prāpte bhādrapade tathā__vdha_005.008 tathaivāśvayuje 'bhyarcya__vdha_005.008 śrīdharaṃ ca śriyā saha__vdha_005.008 samyak candramase dattvā__vdha_005.009 bhuñjītārghyaṃ yathāvidhi__vdha_005.009 dvitīyam etad ākhyātaṃ__vdha_005.009 tṛtīyaṃ pāraṇaṃ śṛṇu__vdha_005.009 kārttikādiṣu māseṣu__vdha_005.010 tathaivābhyarcya keśavam__vdha_005.010 bhūtyā samanvitaṃ dadyāc__vdha_005.010 śaśāṅkāyārhanaṃ niśi__vdha_005.010 bhuñjīta ca tathā proktaṃ__vdha_005.011 tṛtīyam iti pāraṇam__vdha_005.011 pratipūjāsu dadyāc ca__vdha_005.011 brāhmaṇebhyaś ca dakṣiṇām__vdha_005.011 pratimāsaṃ ca vakṣyāmi__vdha_005.012 prāśanaṃ kāyaśodhanam__vdha_005.012 caturaḥ prathamān māsān__vdha_005.012 pañcagavyam udāhṛtam__vdha_005.012 kuśodakaṃ tathaivānyad__vdha_005.013 uktaṃ māsacatuṣṭayam__vdha_005.013 sūryāṃśutaptaṃ tadvac ca__vdha_005.013 jalaṃ māsacatuṣṭayam__vdha_005.013 gītavādyādikaṃ pāṭhyaṃ__vdha_005.014 tathā kṛṣṇasya vā kathān__vdha_005.014 kāriyīta ca devasya__vdha_005.014 pāraṇe pāraṇe gate__vdha_005.014 evaṃ saṃpūjya vidhivat__vdha_005.015 sapatnīkaṃ janārdanam__vdha_005.015 nāpnotīṣtaviyogādīn__vdha_005.015 pumān yoṣid athāpi vā__vdha_005.015 janārdanaṃ salakṣmīkam__vdha_005.016 arcayet prathamaṃ tataḥ__vdha_005.016 saśrīkaṃ śrīdharaṃ bhaktyā__vdha_005.016 tṛtīye bhūtikeśavau__vdha_005.016 yāvanty etadvidhānena__vdha_005.017 pāraṇenārcati prabhum__vdha_005.017 tāvanti janmāny asukhaṃ__vdha_005.017 nāpnotīṣṭaviyogajam__vdha_005.017 devasya ca prasādena__vdha_005.018,*(6) maraṇe prāpya tatsmṛtim__vdha_005.018,*(6) kule satāṃ sphītadhane__vdha_005.018 bhogabhuj jāyate naraḥ__vdha_005.018 nāriṃ prāpnoti na vyādhiṃ__vdha_005.*(5) narakaṃ ca na paśyati__vdha_005.*(5) durgamaṃ yamamārgaṃ ca__vdha_005.*(5) nekṣate dvijasattama__vdha_005.*(5) śrotum icchāmy ahaṃ tāta__vdha_005.019 yamamārgaṃ sudurgamam__vdha_005.019 yathā sukhena saṃyānti__vdha_005.019 mānavās tad vadasva me__vdha_005.019 pratimāsaṃ tu nāmāni__vdha_005.020 kṛṣṇasyaitāni dvādaśa__vdha_005.020 kṛtopavāsaḥ susnātaḥ__vdha_005.020 pūjayitvā janārdanam__vdha_005.020 uccārayan naro 'bhyeti__vdha_005.020 susukhenaiva tatpatham__vdha_005.020 tato viprāya vai dadyād__vdha_005.021 udakumbhaṃ sadakṣiṇaṃ__vdha_005.021 upānadvastrayugmaṃ ca__vdha_005.021 chattraṃ kanakam eva ca__vdha_005.021 yad vai māsagataṃ nāma__vdha_005.022 tatprītiś cāpi saṃvadet__vdha_005.022 saṃvatsarānte 'py athavā__vdha_005.022 pratimāsaṃ dvijān budhaḥ__vdha_005.022 vācayed udakumbhādyair__vdha_005.022 dānaiḥ sarvān anukramāt__vdha_005.022 keśavaṃ mārgaśīrṣe tu__vdha_005.023 pauṣe nārāyaṇaṃ tathā__vdha_005.023 mādhavaṃ māghamāse tu__vdha_005.023 govindaṃ phālgune tathā__vdha_005.023 viṣṇuṃ caitre 'tha vaiśākhe__vdha_005.024 tathaiva madhusūdanam__vdha_005.024 jyeṣṭhe trivikramaṃ devam__vdha_005.024 āṣāḍhe vāmanaṃ tathā__vdha_005.024 śrāvaṇe śrīdharaṃ caiva__vdha_005.025 hṛṣīkeśeti cāparam__vdha_005.025 nāma bhādrapade māsi__vdha_005.025 gīyate puṇyakāṅkṣibhiḥ__vdha_005.025 padmanābhaṃ cāśvayuje__vdha_005.026 dāmodaram ataḥ param__vdha_005.026 kārttike devadeveśaṃ__vdha_005.026 stuvaṃs tarati durgatim__vdha_005.026 iha vai svasthatāṃ prāpya__vdha_005.027 maraṇe smaraṇaṃ tataḥ__vdha_005.027 yāmyakleśam asaṃprāpya__vdha_005.027 svargaloke mahīyate__vdha_005.027 tato mānuṣyam āsādya__vdha_005.028 nirātaṅko gatajvaraḥ__vdha_005.028 dhanadhānyavati sphīte__vdha_005.028 janma sādhukule 'rhati__vdha_005.028 upavāsavratānīha__vdha_006.001 keśavārādhanaṃ prati__vdha_006.001 mamācakṣva mahābhāga__vdha_006.001 paraṃ kautūhalaṃ hi me__vdha_006.001 kāmān yān yān naro bhakto__vdha_006.002 manasecchati keśavāt__vdha_006.002 vratopavāsanāt prītas__vdha_006.002 tāṃs tān viṣṇuḥ prayacchati__vdha_006.002 ratnaparvatam āruhya__vdha_006.003 yathā ratnaṃ mahāmune__vdha_006.003 sattvānurūpam adatte__vdha_006.003 tathā kṛtsnān manorathān__vdha_006.003 mārgaśīrṣaṃ tu yo māsam__vdha_006.004 ekabhaktena yaḥ kṣapet__vdha_006.004 kurvan vai viṣṇuśuśrūṣāṃ__vdha_006.004 sa deśe jāyate śubhe__vdha_006.004 pauṣamāsaṃ tathā dālbhya__vdha_006.005 ekabhaktena yaḥ kṣapet__vdha_006.005 śuśrūṣaṇaparaḥ śaurer__vdha_006.005 na rogī sa ca jāyate__vdha_006.005 māghamāsaṃ dvijaśreṣṭha__vdha_006.006 ekabhaktena yaḥ kṣapet__vdha_006.006 viṣṇuśuśrūṣaṇaparaḥ__vdha_006.006 sa kule jāyate satām__vdha_006.006 kṣapayed ekabhaktena__vdha_006.007 śuśrūṣur yaś ca phālgunam__vdha_006.007 saubhāgyaṃ svajanānāṃ sa__vdha_006.007 sarveṣām eti sonnatim__vdha_006.007 caitraṃ viṣṇuparo māsam__vdha_006.008 ekabhaktena yaḥ kṣapet__vdha_006.008 suvarṇamaṇimuktāḍhyaṃ__vdha_006.008 sa gārhasthyam avāpnuyāt__vdha_006.008 yaḥ kṣaped ekabhaktena__vdha_006.009 vaiśākhaṃ pūjayan harim__vdha_006.009 naro vā yadi vā nārī__vdha_006.009 jñātīnāṃ śreṣṭhatāṃ vrajet__vdha_006.009 kṛṣṇārpitamanā jyeṣṭham__vdha_006.010 ekabhaktena yaḥ kṣapet__vdha_006.010 aiśvaryam atulaṃ śreṣṭhaṃ__vdha_006.010 pumān strī vābhijāyate__vdha_006.010 āṣāḍham ekabhaktena__vdha_006.011 yo nayed viṣṇutanmanāḥ__vdha_006.011 bahudhānyo bahudhano__vdha_006.011 bahuputraś ca jāyate__vdha_006.011 kṣapayed ekabhaktena__vdha_006.012 śrāvaṇaṃ viṣṇutatparaḥ__vdha_006.012 dhanadhānyahiraṇyāḍhye__vdha_006.012 kule sa jñātivardhanaḥ__vdha_006.012 ekāhāro bhādrapadaṃ__vdha_006.013 yaś ca kṛṣṇaparāyaṇaḥ__vdha_006.013 dhanāḍhyaṃ sphītam acalam__vdha_006.013 aiśvaryaṃ pratipadyate__vdha_006.013 nayaṃś cāśvayujaṃ viṣṇuṃ__vdha_006.014 pūjayed ekabhojanaḥ__vdha_006.014 dhanavān vāhanāḍhyaś ca__vdha_006.014 bahuputraś ca jāyate__vdha_006.014 kārttike caikadā bhuṅkte__vdha_006.015 yaś ca viṣṇuparo naraḥ__vdha_006.015 śūraś ca kṛtavidyaś ca__vdha_006.015 bahuputraś ca jāyate__vdha_006.015 yas tu saṃvatsaraṃ pūrṇam__vdha_006.016 ekabhakto bhaven naraḥ__vdha_006.016 ahiṃsaḥ sarvabhūteṣu__vdha_006.016 vāsudevaparāyaṇaḥ__vdha_006.016 namo 'stu vāsudevāyety__vdha_006.017 ahaś cāṣṭaśataṃ japet__vdha_006.017 atirātrasya yajñasya__vdha_006.017 tataḥ phalam avāpnuyāt__vdha_006.017 daśa varṣasahasrāṇi__vdha_006.018 svargaloke mahīyate__vdha_006.018 tatkṣayād iha cāgatya__vdha_006.018 māhātmyaṃ pratipadyate__vdha_006.018 brāhmaṇaḥ kṣatriyo vaiśyaḥ__vdha_006.019 strī śūdro vā yathoditān__vdha_006.019 upavāsān imān kurvan__vdha_006.019 phalāny etāny avāpnuyāt__vdha_006.019 jagatpatiṃ jagadyoniṃ__vdha_006.020 jaganniṣṭhaṃ jagadgurum__vdha_006.020 jayaṃ śaraṇam abhyetya__vdha_006.020 na janaiḥ śocyate janaḥ__vdha_006.020 yasya nāmni smṛte martyaḥ__vdha_006.021 samutkrānter anantaram__vdha_006.021 prāpnoti śāśvataṃ sthānaṃ__vdha_006.021 tataḥ pūjyataro hi saḥ__vdha_006.021 nādir na madhyaṃ naivānto__vdha_006.022 yasya devasya vidyate__vdha_006.022 anāditvād amadhyatvād__vdha_006.022 anantatvāc ca so 'vyayaḥ__vdha_006.022 parāparaṃ sukṛtavatāṃ parāṃ gatiṃ__vdha_006.023 svayaṃbhuvaṃ prabhavan nidhānam avyayam__vdha_006.023 sanātanaṃ yad amṛtam acyutaṃ dhruvaṃ__vdha_006.023 praviśya taṃ harim amaratvam aśnute__vdha_006.023 śṛṇu dālbhya paraṃ kāmyaṃ__vdha_007.001 vrataṃ saṃtatidaṃ nṛṇām__vdha_007.001 yam upoṣya na vicchedaḥ__vdha_007.001 pitṛpiṇḍasya jāyate__vdha_007.001 kṛṣṇāṣṭamyāṃ caitramāse__vdha_007.002 snāto niyatamānasaḥ__vdha_007.002 kṛṣṇam abhyarcya pūjāṃ ca__vdha_007.002 devakyāḥ kurute tu yaḥ__vdha_007.002 nirāhāro japan nāma__vdha_007.003 kṛṣṇasya jagataḥ pateḥ__vdha_007.003 upaviṣṭo japasnāna-__vdha_007.003 kṣutapraskhalitādiṣu__vdha_007.003 pūjāyāṃ cāpi kṛṣṇasya__vdha_007.004 sapta vārān prakīrtayet__vdha_007.004 pāṣaṇḍino vikarmasthān__vdha_007.004 nālapec caiva nāstikān__vdha_007.004 prabhāte tu punaḥ snāto__vdha_007.005 dattvā viprāya dakṣiṇām__vdha_007.005 bhuñjīta kṛtapūjas tu__vdha_007.005 kṛṣṇasyaiva jagatpateḥ__vdha_007.005 vaiśākhajyeṣṭhayoś caiva__vdha_007.006 pāraṇaṃ hi trimāsikam__vdha_007.006 upoṣya devadeveśaṃ__vdha_007.006 ghṛtena snāpayed dharim__vdha_007.006 āṣāḍhe śrāvaṇe caiva__vdha_007.007 māse bhādrapade tathā__vdha_007.007 upoṣite dvitīyaṃ vai__vdha_007.007 pāraṇaṃ pūrvavat tu tat__vdha_007.007 tathaivāśvayujaṃ cādiṃ__vdha_007.008 kṛtvā māsatrayaṃ budhaḥ__vdha_007.008 upoṣya snāpayed devaṃ__vdha_007.008 haviṣā pāraṇe gate__vdha_007.008 pauṣe māghe phālgune ca__vdha_007.009 naras tadvad upoṣitaḥ__vdha_007.009 caturthe pāraṇe pūrṇe__vdha_007.009 ghṛtena snāpayed dharim__vdha_007.009 evaṃ kṛtopavāsasya__vdha_007.010 puruṣasya tathā striyaḥ__vdha_007.010 na saṃtateḥ paricchedaḥ__vdha_007.010 kadācid abhijāyate__vdha_007.010 kṛṣṇāṣṭamīm imāṃ yas tu__vdha_007.011 naro yoṣid athāpi vā__vdha_007.011 upoṣyatīha sāhlādaṃ__vdha_007.011 nṛloke prāpya nirvṛttim__vdha_007.011 putrapautrasamṛddhiṃ ca__vdha_007.012 mṛtaḥ svarge mahīyate__vdha_007.012 ity etat kathitaṃ dālbhya__vdha_007.012 mayā kṛṣṇāṣṭaṃīvratam__vdha_007.012 prāvṛṭkāle tu niyamāñ__vdha_007.013 śṛṇu kāmyān imān mama__vdha_007.013 prāvṛṭkāle yadā śete__vdha_007.014 vāsudevaḥ payonidhau__vdha_007.014 bhogibhoge nijāṃ māyāṃ__vdha_007.014 yoganidrāṃ ca mānayan__vdha_007.014 viśiṣṭā na pravartante__vdha_007.015 tadā yajñādikāḥ kriyāḥ__vdha_007.015 devānāṃ sā bhaved rātrir__vdha_007.015 dakṣiṇāyanasaṃjñitā__vdha_007.015 yadā svapiti govindo__vdha_007.016 yas tu māsaṃ catuṣṭayam__vdha_007.016 adhaḥśāyī brahmacārī__vdha_007.016 keśavārpitamānasaḥ__vdha_007.016 namo namo 'stu kṛṣṇāya__vdha_007.017 keśavāya namo namaḥ__vdha_007.017 namo 'stu narasiṃhāya__vdha_007.017 viṣṇave ca namo namaḥ__vdha_007.017 iti prātas tathā sāyaṃ__vdha_007.018 japed devakriyāparaḥ__vdha_007.018 śamayaty atiduṣpāraṃ__vdha_007.018 duritaṃ janmasaṃcitam__vdha_007.018 madhu māṃsaṃ ca yo māsāñ__vdha_007.019 caturas tān nirasyati__vdha_007.019 devakriyāratir viṣṇor__vdha_007.019 anusmaraṇatatparaḥ__vdha_007.019 so 'pi svargaṃ samabhyeti__vdha_007.020 cyutas tasmāt tu jāyate__vdha_007.020 arogī dhanadhānyāḍhyaḥ__vdha_007.020 kulasaṃtatimān naraḥ__vdha_007.020 samastamandirāṇāṃ ca__vdha_007.021 yaḥ supte madhusūdane__vdha_007.021 nirvṛttiṃ kurute so 'pi__vdha_007.021 devo vaimāniko bhavet__vdha_007.021 anenaiva vidhānena__vdha_007.022 naro viṣṇukriyāparaḥ__vdha_007.022 ekāhāro bhaved yas tu__vdha_007.022 sarvapāpaiḥ pramucyate__vdha_007.022 supte ca sarvalokeśe__vdha_007.023 naktabhojī bhavet tu yaḥ__vdha_007.023 sarvapāpavinirmuktaḥ__vdha_007.023 svargaloke 'maro bhavet__vdha_007.023 śastaṃ tv anantaraṃ puṃsāṃ__vdha_007.024 tataś caivekabhojanam__vdha_007.024 naktabhojanatulyaṃ tu__vdha_007.024 nopavāsaphalaṃ kvacit__vdha_007.024 tailābhaṅgaṃ ca yo māsāṃś__vdha_007.025 caturas tān nirasyati__vdha_007.025 so 'py aṅgalāvaṇyaguṇam__vdha_007.025 ārogyaṃ ca naro labhet__vdha_007.025 yas tv etāni samastāni__vdha_007.026 māsān etān naraś caret__vdha_007.026 sa viṣṇulokam āsādya__vdha_007.026 viṣṇor anucaro bhavet__vdha_007.026 caturbhiḥ pāraṇaṃ māsair__vdha_007.027 niṣpādyaṃ haritatparaiḥ__vdha_007.027 brāhmaṇān bhojayed dadyāt__vdha_007.027 tatas tebhyaś ca dakṣiṇām__vdha_007.027 pūjayec ca jagannāthaṃ__vdha_007.028 sarvapāpaharaṃ harim__vdha_007.028 prīyasva deva govindety__vdha_007.028 evaṃ caiva prasādayet__vdha_007.028 iti dālbhya samākhyātaṃ__vdha_007.029 cāturmāsye hi yad vratam__vdha_007.029 devadevasya suptasya__vdha_007.029 dvādaśīṃ śṛṇu cāparām__vdha_007.029 yasyām anantasmaraṇād__vdha_007.029 anantaphalabhāg bhavet__vdha_007.029 māsi proṣṭhapade śukle__vdha_008.001 dvādaśyāṃ jalaśāyinam__vdha_008.001 praṇamyānantam abhyarcya__vdha_008.001 puṣpadhūpādibhiḥ śuciḥ__vdha_008.001 pāṣaṇḍādibhir ālāpam__vdha_008.002 akurvan niyatātmavān__vdha_008.002 viprāya dakṣiṇāṃ dattvā__vdha_008.002 naktaṃ bhuṅkte tu yo naraḥ__vdha_008.002 tiṣṭhan vrajan svapaṃś caiva__vdha_008.003 kṣutapraskhalitādiṣu__vdha_008.003 anantanāmasmaraṇaṃ__vdha_008.003 kurvann uccāraṇaṃ tathā__vdha_008.003 anenaiva vidhānena__vdha_008.004 māsān dvādaśa vai kramāt__vdha_008.004 upoṣya pāraṇe pūrṇe__vdha_008.004 samabhyarcya jagadgurum__vdha_008.004 gītavādyena hṛdyena__vdha_008.004 prīṇayan vyuṣṭim aśnute__vdha_008.004 anantaṃ gītavādyena__vdha_008.005 yataḥ phalam udāhṛtam__vdha_008.005 tenānantaṃ samabhyarcya__vdha_008.005 tad eva labhate phalam__vdha_008.005 evaṃ yaḥ puruṣaḥ kuryād__vdha_008.006 anantārādhanaṃ śuciḥ__vdha_008.006 nārī vā svargam abhyetya__vdha_008.006 so 'anantaphalam aśnute__vdha_008.006 evaṃ dālbhya hṛṣīkeśo__vdha_008.007 narair bhaktyā yathāvidhi__vdha_008.007 phalaṃ dadāty asulabhaṃ__vdha_008.007 salilenāpi pūjitaḥ__vdha_008.007 na viṣṇur vittadānena__vdha_008.008 puṣpair vā na phalais tathā__vdha_008.008 ārādhyate suśuddhena__vdha_008.008 hṛdayenaiva kevalam__vdha_008.008 rāgādyapetaṃ hṛdayaṃ__vdha_008.009 vāg duṣṭā nānṛtādinā__vdha_008.009 hiṃsādirahitaḥ kāyaḥ__vdha_008.009 keśavārādhanatrayam__vdha_008.009 rāgādidūṣite citte__vdha_008.010 nāspadī madhusūdanaḥ__vdha_008.010 karoti na ratiṃ haṃsaḥ__vdha_008.010 kadācit kardamāmbhasi__vdha_008.010 na yogyā keśavastutyai__vdha_008.011 vāg duṣṭā cānṛtādinā__vdha_008.011 tamaso nāśanāyālaṃ__vdha_008.011 nendor lekhā ghanāvṛtā__vdha_008.011 hiṃsādidūṣitaḥ kāyaḥ__vdha_008.012 keśavārādhane kutaḥ__vdha_008.012 janacittaprasādāya__vdha_008.012 na nabhas timirāvṛtam__vdha_008.012 tasmāc chraddhasva bhāvena__vdha_008.013 satyabhāvena ca dvija__vdha_008.013 ahiṃsakena govindo__vdha_008.013 nisargād eva toṣitaḥ__vdha_008.013 sarvasvam api kṛṣṇāya__vdha_008.014 yo dadyāt kuṭilāśayaḥ__vdha_008.014 sa naivārādhayaty enaṃ__vdha_008.014 sadbhāvenārcayācyutam__vdha_008.014 rāgādyapetaṃ hṛdayaṃ__vdha_008.015 kuru tvaṃ keśavārpitam__vdha_008.015 tataḥ prāpsyasi duḥprāpyam__vdha_008.015 ayatnenaiva keśavam__vdha_008.015 bhagavan kathitaḥ samyak__vdha_008.016 kāmyo 'yaṃ keśavaṃ prati__vdha_008.016 ārādhanavidhiḥ sarvo__vdha_008.016 bhūyaḥ pṛcchāmi tad vada__vdha_008.016 kule janma tathārogyaṃ__vdha_008.017 dhanarddhiś ceha durlabhā__vdha_008.017 tritayaṃ prāpyate yena__vdha_008.017 tan me vada mahāmune__vdha_008.017 mātāmahaṃ kāṇvam udāravīryaṃ__vdha_008.018 maharṣim abhyarcya kulaprasūtim__vdha_008.018 papraccha puṃsām atha yoṣitāṃ ca__vdha_008.018 duṣvantaputro bharataḥ praṇamya__vdha_008.018 yathāvad ācaṣṭa tato mahātmā__vdha_008.019 sa rājavaryāya yathā kuleṣu__vdha_008.019 prayānti sūtiṃ puruṣāḥ striyaś ca__vdha_008.019 yathā ca samyak sukhino bhavanti__vdha_008.019 pauṣe site dvādaśame 'hni sārke__vdha_008.020 tathārkṣayoge jagataḥ prasūtim__vdha_008.020 saṃpūjya viṣṇuṃ vidhinopavāsī__vdha_008.020 sraggandhadhūpānnavaropahāraiḥ__vdha_008.020 gṛhṇīta māsaṃ pratimāsapūjām__vdha_008.021 dānādiyuktaṃ vratam abdam ekam__vdha_008.021 dadyāc ca dānaṃ dvijapuṅgavebhyas__vdha_008.021 tad ucyamānaṃ vinibodha bhūpa__vdha_008.021 ghṛtaṃ tilān vrīhiyavaṃ hiraṇyaṃ__vdha_008.022 yavānnam ambhaḥkarakānnapānam__vdha_008.022 chattraṃ payo 'nnaṃ guḍaphāṇitāḍhyaṃ__vdha_008.022 srakcandanaṃ vastram anukrameṇa__vdha_008.022 māse ca māse vidhinoditena__vdha_008.023 tasyāṃ tithau lokaguruṃ prapūjya__vdha_008.023 aśnīta yāny ātmaviśuddhihetoḥ__vdha_008.023 saṃprāśanānīha nibodha tāni__vdha_008.023 gomūtram ambho ghṛtam āmaśākaṃ__vdha_008.024 dūrvā dadhi vrīhiyavāṃs tilāṃś ca__vdha_008.024 sūryāṃśutaptaṃ jalam ambu dārbhaṃ__vdha_008.024 kṣīraṃ ca māsakramaśopayuñjyāt__vdha_008.024 kule pradhāne dhanadhānyapūrṇe__vdha_008.025 vivekavaty astasamastaduḥkhe__vdha_008.025 prāpnoti janmāvikalendriyaś ca__vdha_008.025 bhavaty arogo matimān sukhī ca__vdha_008.025 tasmāt tvam apy etad amoghavid yo__vdha_008.026 nārāyaṇārādhanam apramattaḥ__vdha_008.026 kuruṣva viṣṇuṃ bhagavantam īśam__vdha_008.026 ārādhya kāmān akhilān upaiti__vdha_008.026 yadā ca śukladvādaśyāṃ__vdha_009.001 nakṣatraṃ śravaṇaṃ bhavet__vdha_009.001 tadā sā tu mahāpuṇyā__vdha_009.001 dvādaśī vijayā smṛtā__vdha_009.001 tasyāṃ snātaḥ sarvatīrthaiḥ__vdha_009.002 snāto bhavati mānavaḥ__vdha_009.002 saṃpūjya varṣapūjāyāḥ__vdha_009.002 sakalaṃ phalam aśnute__vdha_009.002 ekaṃ japtvā sahasrasya__vdha_009.003 japtasyāpnoti yat phalam__vdha_009.003 dānaṃ sahasraguṇitaṃ__vdha_009.003 tathā vai vipra bhojanam__vdha_009.003 yat kṣemam api vai tasyāṃ__vdha_009.*(7) sahasraṃ śrāvaṇe tu tat__vdha_009.*(7) anyasyām eva tithyāṃ__vdha_009.*(7) śubhāyāṃ śrāvaṇaṃ yadā__vdha_009.*(7) homas tathopavāsaś ca__vdha_009.003 sahasrākhyaphalapradaḥ__vdha_009.003 rohiṇyāś ca yadā kṛṣṇa-__vdha_010.001 pakṣe 'ṣṭamyāṃ dvijottama__vdha_010.001 jayantī nāma sā proktā__vdha_010.001 sarvapāpaharā tithiḥ__vdha_010.001 yad bālye yac ca kaumāre__vdha_010.002 yauvane vārddhike ca yat__vdha_010.002 saptajanmakṛtaṃ pāpaṃ__vdha_010.002 svalpaṃ vā yadi vā bahu__vdha_010.002 tat kṣālayati govindaṃ__vdha_010.003 tasyām abhyarcya bhaktitaḥ__vdha_010.003 homajapyādidānānāṃ__vdha_010.003 phalaṃ ca śatasaṃmitam__vdha_010.003 saṃprāpnoti na saṃdeho__vdha_010.004 yac cānyan manasecchati__vdha_010.004 upavāsaś ca tatrokto__vdha_010.004 mahāpātakanāśanaḥ__vdha_010.004 ekadaśyāṃ śuklapakṣe__vdha_011.001 yadā rkṣaṃ vai punarvasuḥ__vdha_011.001 nāmnā sātijayākhyātā__vdha_011.001 tithīnām uttamā tithiḥ__vdha_011.001 yo dadāti tilaprasthaṃ__vdha_011.002 tṛṣkālaṃ vatsaraṃ naraḥ__vdha_011.002 upavāsaṃ ca tasyāṃ yaḥ__vdha_011.002 karoty etat samaṃ smṛtam__vdha_011.002 tasyāṃ jagatpatir devaḥ__vdha_011.003 sarvaḥ sarveśvaro hariḥ__vdha_011.003 pratyakṣatāṃ prayāty alpaṃ__vdha_011.003 tadānantaphalaṃ smṛtam__vdha_011.003 sagareṇa kakutsthena__vdha_011.004 duṃdhumāreṇa gādhinā__vdha_011.004 tasyām ārādhitaḥ kṛṣṇo__vdha_011.004 dattavān nikhilāṃ bhuvam__vdha_011.004 ayane cottare prāpte__vdha_012.001 yaḥ snāpayati keśavam__vdha_012.001 ghṛtaprasthena pāpaṃ saḥ__vdha_012.001 sakalaṃ vai vyapohati__vdha_012.001 kapilāṃ vipramukhyāya__vdha_012.002 dadāty anudinaṃ hi yaḥ__vdha_012.002 ghṛtasnānaṃ ca devasya__vdha_012.002 tasmin kāle samaṃ hi tat__vdha_012.002 snāpyamānaṃ ca paśyati__vdha_012.003 ye ghṛtenottarāyaṇe__vdha_012.003 te yānti viṣṇusālokyaṃ__vdha_012.003,013.*(8) sarvapāpavivarjitāḥ__vdha_012.003,013.*(8) maitreyī brāhmaṇī pūrvaṃ__vdha_013.001 yājñavalkyam apṛcchata__vdha_013.001 praṇipatya mahābhāgaṃ__vdha_013.001 yogeśvaram akalmaṣam__vdha_013.001 pāpapraśamanāyālaṃ__vdha_013.002 yat puṇyasyopavṛṃhakam__vdha_013.002 manorathapradaṃ yac ca__vdha_013.002 tad vrataṃ kathyatāṃ mama__vdha_013.002 kāni dānāni śastāni__vdha_013.003 snānāni ca yatavrata__vdha_013.003 praśastās tithayaḥ kāś ca__vdha_013.003 prāśanāni ca śaṃsa me__vdha_013.003 sarvadānāni śastāni__vdha_013.004 yāny uddiśya janārdanam__vdha_013.004 dīyante vipramukhyebhyaḥ__vdha_013.004 śraddhāpūtena cetasā__vdha_013.004 tā eva tithayaḥ śastā__vdha_013.005 yāsv abhyarcya janārdanam__vdha_013.005 kriyante śradhayā samyag__vdha_013.005 upavāsavratāḥ sadā__vdha_013.005 prāpyate vividhair yajñair__vdha_013.006 yat phalaṃ sādhvasādhubhiḥ__vdha_013.006 upavāsais tad āpnoti__vdha_013.006 samabhyarcya janārdanam__vdha_013.006 manorathānāṃ saṃprāpti-__vdha_013.007 kārakaṃ pāpanāśanam__vdha_013.007 śrūyatāṃ mama dharmajñe__vdha_013.007 vratānām uttamaṃ vratam__vdha_013.007 yat kṛtvā na jaḍo nāndho__vdha_013.008 badhiro na ca duḥkhitaḥ__vdha_013.008 na caiveṣṭaviyogārtiṃ__vdha_013.008 kaścit prāpnoti mānavaḥ__vdha_013.008 na cāpriyo 'sya lokasya__vdha_013.009 na daridro na durgatiḥ__vdha_013.009 sapta janmāni bhavati__vdha_013.009 sarvapāpaiḥ pramucyate__vdha_013.009 viṣṇuvratam idaṃ khyātaṃ__vdha_013.010 bhāṣitaṃ viṣṇunā svayam__vdha_013.010 pauṣaśukladvitīyādi__vdha_013.011 kṛtvā dinacatuṣṭayam__vdha_013.011 ṣaṇmāsapāraṇaprāyaṃ__vdha_013.011 gṛhṇīyāt paramaṃ vratam__vdha_013.011 pūrvaṃ siddhārthakaiḥ snānaṃ__vdha_013.012 tataḥ kṛṣṇatilaiḥ smṛtam__vdha_013.012 vacayā ca tṛtīye 'hni__vdha_013.012 sarvauṣadhyā tataḥ param__vdha_013.012 nāmnā kṛṣṇācyutākhyena__vdha_013.013 tathānantena pūjayet__vdha_013.013 tathaiva ca caturthe 'hni__vdha_013.013 hṛṣīkeśena keśavam__vdha_013.013 devam abhyarcya puṣpaiś ca__vdha_013.013 pattrair dhūpānulepanaiḥ__vdha_013.013 udgacchataś ca bālendor__vdha_013.014 dadyād arghyaṃ samāhitaḥ__vdha_013.014 puṣpaiḥ pattraiḥ phalaiś caiva__vdha_013.014 sarvadhānyaiś ca bhaktitaḥ__vdha_013.014 dinakrameṇa caitāni__vdha_013.015 candranāmāni kīrtayet__vdha_013.015 śaśicandraśaśāṅkendu-__vdha_013.015 saṃjñāni brahmavādini__vdha_013.015 naktaṃ bhuñjīta matimān__vdha_013.016 yāvat tiṣṭhati candramāḥ__vdha_013.016 astaṃgate na bhuñjīta__vdha_013.016 vratabhaṅgabhayāc chubhe__vdha_013.016 evaṃ sarveṣu māseṣu__vdha_013.017 jyeṣṭhānteṣu yaśasvini__vdha_013.017 kartavyaṃ vai vrataśreṣṭhaṃ__vdha_013.017 dvitīyādicaturdinam__vdha_013.017 viprāya dakṣiṇāṃ dadyāt__vdha_013.018 pañcamyāṃ ca svaśaktitaḥ__vdha_013.018 evaṃ samāpayen māsaiḥ__vdha_013.018 ṣaḍbhiḥ prathamapāraṇam__vdha_013.018 pāraṇante ca devasya__vdha_013.019 prīṇanaṃ bhaktitaḥ śubhe__vdha_013.019 yathāśaktyā tu kartavyaṃ__vdha_013.019 vittaśāṭhyaṃ vivarjayet__vdha_013.019 āṣāḍhādidvitīyaṃ tu__vdha_013.020 ṣaṇmāsena tapodhane__vdha_013.020 pāraṇaṃ vai samākhyātaṃ__vdha_013.020 vratasyāsya śubhapradam__vdha_013.020 vratam etad dilīpena__vdha_013.021 duṣvantena yayātinā__vdha_013.021 tathānyaiḥ pṛthivīpālair__vdha_013.021 upavāsavidhānataḥ__vdha_013.021 caritaṃ munimukhyaiś ca__vdha_013.021 ṛcīkacyavanādibhiḥ__vdha_013.021 surambhayā sukaikeyyā__vdha_013.022 śāṇḍilyā dhūmrapiṅgayā__vdha_013.022 sudeṣṇayāthavā riṇyā__vdha_013.022 matimatyā kṛtāśayā__vdha_013.022 sāvitryā paurṇamāsyā ca__vdha_013.023 vairiṇyā ca subhadrayā__vdha_013.023 brāhmaṇakṣatriyaviśām__vdha_013.023 iti strībhir anuṣṭhitam__vdha_013.023 urvaśyā rambhayā caiva__vdha_013.024 saurabheyyā tathā vratam__vdha_013.024 varāpsarobhir dharmajñe__vdha_013.024 caritaṃ dharmavāṃchayā__vdha_013.024 prathame pādapūjā syād__vdha_013.025 dvitīye nābhipūjanam__vdha_013.025 tṛtīye vakṣasaḥ pūjā__vdha_013.025 caturthe śiraso hareḥ__vdha_013.025 etac cīrtvā samastebhyaḥ__vdha_013.026 pāpebhyaḥ śraddhayānvitaḥ__vdha_013.026 mucyate sakalāṃś caiva__vdha_013.026 saṃprāpnoti manorathān__vdha_013.026 vratānām uttamaṃ hy etat__vdha_013.027 svayaṃ devena bhāṣitam__vdha_013.027 pāpapraśamanaṃ śastaṃ__vdha_013.027 manorathaphalapradam__vdha_013.027 yaṃ ca kāmam abhidhyāyan__vdha_013.028 kriyate niyatavrataiḥ__vdha_013.028 vratam etan mahābhāge__vdha_013.028 taṃ tu pūrayate nṛṇām__vdha_013.028 manorathān pūrayati__vdha_013.029 sarvapāpaṃ vyapohati__vdha_013.029 avyāhatendriyatvaṃ ca__vdha_013.029 sapta janmāni yacchati__vdha_013.029 māghe snātasya yat puṇyaṃ__vdha_013.030 prayāge pāpanāśanam__vdha_013.030 sakalaṃ tad avāpnoti__vdha_013.030 śrutvā viṣṇuvrataṃ tv idam__vdha_013.030 sākṣād bhagavatā proktaṃ__vdha_013.*(9) paramaṃ pāpanāśanam__vdha_013.*(9) śuklapakṣe tu pauṣasya__vdha_014.001 saṃprāptidvādaśīṃ śṛṇu__vdha_014.001 yām upoṣya samāpnoti__vdha_014.001 sarvān eva manorathān__vdha_014.001 pāṣaṇḍādibhir ālāpam__vdha_014.002 akurvan viṣṇutatparaḥ__vdha_014.002 pūjayet praṇato devam__vdha_014.002 ekāgramatir acyutam__vdha_014.002 pauṣādipāraṇaṃ māsaiḥ__vdha_014.003 ṣaḍbhir jyeṣṭhāntakaṃ smṛtam__vdha_014.003 prathame puṇḍarīkākṣaṃ__vdha_014.003 nāma devasya gīyate__vdha_014.003 dvitīye mādhavākhyaṃ tu__vdha_014.004 viśvarūpaṃ tu phālgune__vdha_014.004 puruṣottamākhyaṃ ca tataḥ__vdha_014.004 pañcame cācyuteti ca__vdha_014.004 ṣaṣṭhe jayeti devasya__vdha_014.005 guhyaṃ nāma prakīrtyate__vdha_014.005 pūrveṣu ṣaṭsu māseṣu__vdha_014.005 snānaprāśanayos tilāḥ__vdha_014.005 āṣāḍhādiṣu māseṣu__vdha_014.006 pañcagavyam udāhṛtam__vdha_014.006 snāne ca prāśane caiva__vdha_014.006 praśastaṃ pāpanāśanam__vdha_014.006 pratimāsaṃ ca devasya__vdha_014.007 kṛtvā pūjāṃ yathāvidhi__vdha_014.007 viprāya dakṣiṇāṃ dadyāc__vdha_014.007 śraddadhānaḥ svaśaktitaḥ__vdha_014.007 pāraṇānte ca devasya__vdha_014.008 prīṇanaṃ bhaktipūrvakam__vdha_014.008 kruvīta śaktyā govinde__vdha_014.008 sadbhāvābhyarcano yataḥ__vdha_014.008 naktaṃ bhuñjīta ca tatas__vdha_014.009 tailakṣāravivarjitaṃ__vdha_014.009 ekādaśyām uṣitvaivaṃ__vdha_014.009 dvādaśyām athavā dine__vdha_014.009 etām uṣitvā dharmajñe__vdha_014.010 prīṇanaṃ devatatparaḥ__vdha_014.010 sarvakāmān avāpnoti__vdha_014.010 sarvapāpaiḥ pramucyate__vdha_014.010 yataḥ sarvam avāpnoti__vdha_014.011 yad yad icchati cetasā__vdha_014.011 tato lokeṣu vikhyātā__vdha_014.011 saṃprāptidvādaśīti vai__vdha_014.011 kṛtābhilaṣitā hy eṣā__vdha_014.012 prārabdhā dharmatatparaiḥ__vdha_014.012 pūrayaty akhilān kāmān__vdha_014.012 saṃśrutā ca dine dine__vdha_014.012 tasminn eva dine puṇye__vdha_015.001 govindadvādaśīṃ śṛṇu__vdha_015.001 yasyāṃ samyag anuṣṭhānāt__vdha_015.001 prāpnoty abhimataṃ phalam__vdha_015.001 pauṣamāse site pakṣe__vdha_015.002 dvādaśyāṃ samupoṣitaḥ__vdha_015.002 saṃyak saṃpūjya govindaṃ__vdha_015.002 nāmnā devam adhokṣajam__vdha_015.002 puṣpadhūpopahārādyair__vdha_015.002 upavāsaiḥ samāhitaḥ__vdha_015.002 govindeti japan nāma__vdha_015.003 punas tadgatamānasaḥ__vdha_015.003 viprāya dakṣiṇāṃ dadyād__vdha_015.003 yathāśakti tapodhane__vdha_015.003 svapan vibuddhaḥ skhalito__vdha_015.004 govindeti ca kīrtayet__vdha_015.004 pāṣaṇḍādivikarmasthair__vdha_015.004 ālāpaṃ ca vivarjayet__vdha_015.004 gomūtraṃ gomayaṃ vāpi__vdha_015.005 dadhi kṣīram athāpi vā__vdha_015.005 godehataḥ samutpannaṃ__vdha_015.005 saṃprāśnītātmaśuddhaye__vdha_015.005 dvitīye 'hni punaḥ snātas__vdha_015.006 tathaivābhyarcya taṃ prabhum__vdha_015.006 tenaiva nāmnā saṃstūya__vdha_015.006 dattvā viprāya dakṣiṇām__vdha_015.006 tato bhuñjīta godeha-__vdha_015.006 saṃbhūtena samanvitam__vdha_015.006 evam evākhilān māsān__vdha_015.007 upoṣya prayataḥ śuciḥ__vdha_015.007 dadyād gavāhnikaṃ bhaktyā__vdha_015.007 pratimāsaṃ svaśaktitaḥ__vdha_015.007 pārite ca punar varṣe__vdha_015.008 yathāśakti gavāhnikam__vdha_015.008 dattvā paragave bhūyaḥ__vdha_015.008 śṛṇu yat phalam aśnute__vdha_015.008 suvarṇaśṛṅgāḥ pañca gāḥ__vdha_015.009 ṣaṣṭhaṃ ca vṛṣabhaṃ naraḥ__vdha_015.009 pratimāsaṃ dvijāgrebhyo__vdha_015.009 yad dattvā phalam aśnute__vdha_015.009 tad āpnoty akhilaṃ samyag__vdha_015.010 vratam etad upoṣitaḥ__vdha_015.010 taṃ ca lokam avāpnoti__vdha_015.010 govindo yatra tiṣṭhati__vdha_015.010 govindadvādaśīm etām__vdha_015.011 upoṣya divi tārakāḥ__vdha_015.011 vidyotamānā dṛśyante__vdha_015.011 lokair adyāpi śobhane__vdha_015.011 upavāsavratānāṃ tu__vdha_016.001 vaikalyaṃ yan mahāmune__vdha_016.001 dānakarmakṛtaṃ tasya__vdha_016.001 vipāko vada yādṛśaḥ__vdha_016.001 yajñānām upavāsānāṃ__vdha_016.002 vratānāṃ ca yatavrate__vdha_016.002 vaikalyāt phalavaikalyaṃ__vdha_016.002 yādṛśaṃ tac chṛṇuṣva me__vdha_016.002 upavāsādinā rājyaṃ__vdha_016.003 saṃprāpyaṃ te tathā vasu__vdha_016.003 bhraṣṭaiśvaryā nirdhanāś ca__vdha_016.003 bhavanti puruṣāḥ punaḥ__vdha_016.003 rūpaṃ tathottamaṃ prāpya__vdha_016.004 vratavaikalyadoṣataḥ__vdha_016.004 kāṇāḥ kuṇṭhāś ca bhūyas te__vdha_016.004 bhavanty andhāś ca mānavāḥ__vdha_016.004 upavāsān naraḥ patnīṃ__vdha_016.005 nārī prāpya tathā patim__vdha_016.005 viyogaṃ vratavaikalyād__vdha_016.005 ubhayaṃ tad avāpnute__vdha_016.005 ye dravye saty adātāras__vdha_016.006 tathānyenāhitāgnayaḥ__vdha_016.006 kule ca sati duḥśīlā__vdha_016.006 dauṣkulāḥ śīlinaś ca ye__vdha_016.006 vastrānulepanair hīnā__vdha_016.007 bhūṣaṇaiś cātirūpiṇaḥ__vdha_016.007 virūparūpāś ca tathā__vdha_016.007 prasādhanaguṇānvitāḥ__vdha_016.007 te sarve vratavaikalyāt__vdha_016.008 phalavaikalyam āgatāḥ__vdha_016.008 guṇino 'pi hi doṣeṇa__vdha_016.008 saṃyuktāḥ saṃbhavanti te__vdha_016.008 tasmān na vratavaikalyaṃ__vdha_016.009 yajñavaikalyam eva vā__vdha_016.009 upavāse ca kartavyaṃ__vdha_016.009 vaikalyād vikalaṃ phalam__vdha_016.009 kathaṃcid yadi vaikalyam__vdha_016.010 upavāsādike bhavet__vdha_016.010 kiṃ tatra vada kartavyam__vdha_016.010 acchidraṃ yena jāyate__vdha_016.010 akhaṇḍadvādaśīm etām__vdha_016.011 aśeṣeṣv eva karmasu__vdha_016.011 vaikalyapraśamāyālaṃ__vdha_016.011 śṛṇuṣva gadato mama__vdha_016.011 mārgaśīrṣe site pakṣe__vdha_016.012 dvādaśyāṃ niyataḥ śuciḥ__vdha_016.012 kṛtopavāso deveśaṃ__vdha_016.012 samabhyarcya janārdanam__vdha_016.012 pañcagavyajalasnātaḥ__vdha_016.013 pañcagavyakṛtāśanaḥ__vdha_016.013 yavavrīhibhṛtaṃ pātraṃ__vdha_016.013 dadyād viprāya bhaktitaḥ__vdha_016.013 idaṃ coccārayed bhaktyā__vdha_016.013 devasya purato hareḥ__vdha_016.013 sapta janmāni yat kiṃcid__vdha_016.014 mayā khaṇḍavrataṃ kṛtam__vdha_016.014 bhagavaṃs tvatprasādena__vdha_016.014 tad akhaṇḍam ihāstu me__vdha_016.014 yathākhaṇḍaṃ jagat sarvam__vdha_016.015 tvam eva puruṣottama__vdha_016.015 tathākhilāny akhaṇḍāni__vdha_016.015 vratāni mama santu vai__vdha_016.015 evam evānumāsaṃ vai__vdha_016.016 cāturmāsyavidhiḥ smṛtaḥ__vdha_016.016 caturbhir eva māsais tu__vdha_016.017 pāraṇaṃ prathamaṃ smṛtam__vdha_016.017 prīṇanaṃ ca hareḥ kuryāt__vdha_016.017 pārite pāraṇe tataḥ__vdha_016.017 caitrādiṣu ca māseṣu__vdha_016.018 caturṣv anyaṃ tu pāraṇam__vdha_016.018 tatrāpi saktupātrāṇi__vdha_016.018 dadyāc chraddhāsamanvitaḥ__vdha_016.018 śrāvaṇādiṣu māseṣu__vdha_016.019 kārttikānteṣu pāraṇam__vdha_016.019 yatnāt tu ghṛtapātrāṇi__vdha_016.019 dadyād viprāya bhaktitaḥ__vdha_016.019 evaṃ samyag yathānyāyam__vdha_016.020 akhaṇḍadvādaśīṃ naraḥ__vdha_016.020 yad upoṣyaty akhaṇḍaṃ sa__vdha_016.020 vratasya phalam aśnute__vdha_016.020 sapta janmasu vaikalyam__vdha_016.021 yad vratasya kvacit kṛtam__vdha_016.021 karoty avikalaṃ sarvam__vdha_016.021 akhaṇḍadvādaśīvratam__vdha_016.021 tasmād eṣātiyatnena__vdha_016.022 naraiḥ strībhiś ca suvrate__vdha_016.022 akhaṇḍadvādaśī samyag__vdha_016.022 upoṣyā phalakāṃkṣibhiḥ__vdha_016.022 evaṃ purā yājñavalkyaḥ__vdha_017.001 pṛṣṭaḥ patnyā mahāmuniḥ__vdha_017.001 ācaṣṭa puṇyaphaladam__vdha_017.001 upavāsavidhiṃ param__vdha_017.001 tathā tvam api viprarṣe__vdha_017.002 keśavārādhane rataḥ__vdha_017.002 vratopavāsaparamo__vdha_017.002 bhavethā nānyamānasaḥ__vdha_017.002 punaś caitan mahābhāga__vdha_017.003 śrūyatāṃ gadato mama__vdha_017.003 proktaṃ nareṇa devānāṃ__vdha_017.003 tithimāhātmyam uttamam__vdha_017.003 vijayātijayā caiva__vdha_017.004 jayantī pāpanāśanī__vdha_017.004 tathottarāyaṇaṃ śastaṃ__vdha_017.004 sarvadā keśavārcane__vdha_017.004 yad anyakāle varṣeṇa__vdha_017.005 keśavāl labhyate phalam__vdha_017.005 sakṛd evārcite kṛṣṇe__vdha_017.005 tad etāsv api labhyate__vdha_017.005 vijayātijayā caiva__vdha_017.006 jayantī pāpanāśanī__vdha_017.006 tathottarāyaṇaṃ caiva__vdha_017.006 yac chastaṃ keśavārcane__vdha_017.006 tat sarvaṃ kathayehādya__vdha_017.007 tithimāhātmyam uttamam__vdha_017.007 yatra saṃpūjitaḥ kṛṣṇaḥ__vdha_017.007 sarvapāpaṃ vyapohati__vdha_017.007 ekādaśyāṃ site pakṣe__vdha_017.008 puṣyarkṣaṃ yatra sattama__vdha_017.008 tithau bhavati sā proktā__vdha_017.008 viṣṇunā pāpanāśanī__vdha_017.008 tasyāṃ saṃpūjya govindaṃ__vdha_017.009 jagatām īśvareśvaram__vdha_017.009 saptajanmakṛtāt pāpān__vdha_017.009 mucyate nātra saṃśayaḥ__vdha_017.009 yaś copavāsaṃ kurute__vdha_017.010 tasyāṃ snāto dvijottama__vdha_017.010 sarvapāpavinirmukto__vdha_017.010 viṣṇuloke mahīyate__vdha_017.010 dānaṃ yad dīyate kiṃcit__vdha_017.011 samuddiśya janārdanam__vdha_017.011 homo vā kriyate tasyām__vdha_017.011 akṣayaṃ labhate phalam__vdha_017.011 ekā ṛg devapurato__vdha_017.012 japtā śraddhāvatā tathā__vdha_017.012 ṛgvedasya samastasya__vdha_017.012 japatā yacchate phalam__vdha_017.012 sāmavedaphalaṃ sāma__vdha_017.013 yajurvedaphalaṃ yajuḥ__vdha_017.013 japtam ekaṃ muniśreṣṭha__vdha_017.013 dadāty atra na saṃśayaḥ__vdha_017.013 tārakā divi rājante__vdha_017.014 dyotamānā dvijottama__vdha_017.014 samabhyarcya tithāv asyāṃ__vdha_017.014 devadevaṃ janārdanam__vdha_017.014 yataḥ pāpam aśeṣaṃ vai__vdha_017.015 nāśayaty atra keśavaḥ__vdha_017.015 puṣyarkṣaikādaśī brahmaṃs__vdha_017.015 tenoktā pāpanāśanī__vdha_017.015 tathānyad api dharmajña__vdha_018.001 śrūyatāṃ gadato mama__vdha_018.001 padadvayaṃ jagaddhātur__vdha_018.001 devadevasya śārṅgiṇaḥ__vdha_018.001 saṃvatsaraḥ pādapīṭhaṃ__vdha_018.002 tatra nyastaṃ padadvayam__vdha_018.002 vāsudevena viprendra__vdha_018.002 bhūtānāṃ hitakāmyayā__vdha_018.002 vāmam asya padaṃ brahman__vdha_018.003 uttarāyaṇasaṃjñitam__vdha_018.003 devādyaiḥ sakalair vandyaṃ__vdha_018.003 dakṣiṇaṃ dakṣiṇāyanam__vdha_018.003 tasmin yaḥ prayataḥ samyag__vdha_018.004 devadevasya mānavaḥ__vdha_018.004 karoty ārādhanaṃ tasya__vdha_018.004 toṣam āyāti keśavaḥ__vdha_018.004 katham ārādhanaṃ tasya__vdha_018.005 devadevasya śārṅgiṇaḥ__vdha_018.005 kriyate muniśārdūla__vdha_018.005 tan mamākhyātum arhasi__vdha_018.005 uttare tv ayane dālbhya__vdha_018.006 snāto niyatamānasaḥ__vdha_018.006 ghṛtakṣīrādinā devaṃ__vdha_018.006 snāpayed dharaṇīdharam__vdha_018.006 cāruvastropahāraiś ca__vdha_018.007 puṣpadhūpānulepanaiḥ__vdha_018.007 samabhyarcya tataḥ samyag__vdha_018.007 brāhmaṇānāṃ ca tarpaṇaiḥ__vdha_018.007 padadvayavrataṃ samyag__vdha_018.007 gṛhṇīyād viṣṇutatparaḥ__vdha_018.007 snāto nārāyaṇaṃ vakṣye__vdha_018.008 bhuñjan nārāyaṇaṃ tathā__vdha_018.008 bhuṅktvā nārāyaṇaṃ cāhaṃ__vdha_018.008 gacchan nārāyaṇaṃ tataḥ__vdha_018.008 svapan vibuddhaḥ praṇaman__vdha_018.009 homaṃ kurvaṃs tathārcanam__vdha_018.009 nārāyaṇasyānudinaṃ__vdha_018.009 kariṣye nāmakīrtanam__vdha_018.009 yāvad adyadināt prāptaṃ__vdha_018.010 kramaśo dakṣiṇāyanam__vdha_018.010 skhalite 'haṃ kṣute caiva__vdha_018.010 vedanārto 'thavā sadā__vdha_018.010 tāvan nārāyaṇaṃ vakṣye__vdha_018.010 sarvam evottarāyaṇam__vdha_018.010 yāvaj jīvavadhaṃ kiṃcid__vdha_018.011 jñānato 'jñānato 'pi vā__vdha_018.011 kariṣye 'haṃ tathā caiva__vdha_018.011 kīrtayiṣyāmi taṃ prabhum__vdha_018.011 yadā tadānṛtaṃ kiṃcid__vdha_018.012 atha vakṣyāmi durvacaḥ__vdha_018.012 ajñānād athavā jñānāt__vdha_018.012 kīrtayiṣyāmi taṃ prabhum__vdha_018.012 ṣaṇmāsam eṣa me jāpo__vdha_018.013 nārāyaṇamayaḥ paraḥ__vdha_018.013 taṃ smaran maraṇe yāti__vdha_018.013 yāṃ gatiṃ sāstu me gatiḥ__vdha_018.013 ṣaṇmāsābhyantare mṛtyur__vdha_018.014 yady akasmād bhaven mama__vdha_018.014 tan mayā vāsudevāya__vdha_018.014 svayam ātmā niveditaḥ__vdha_018.014 paramārthamayaṃ brahma__vdha_018.015 vāsudevamayaṃ param__vdha_018.015 yam ante saṃsmaran yāti__vdha_018.015 sa me viṣṇuḥ parā gatiḥ__vdha_018.015 yadā prātas tadā sāyaṃ__vdha_018.016 madhyāhne vā mriye hy aham__vdha_018.016 ṣaṇmāsābhyantare nyāsaḥ__vdha_018.016 kṛto vratamayo mayā__vdha_018.016 tathā kuru jagannātha__vdha_018.017 sarvalokaparāyaṇa__vdha_018.017 nārāyaṇa yathā nānyaṃ__vdha_018.017 tvatto yāmi mṛte gatim__vdha_018.017 evam uccārya ṣaṇmāsa-__vdha_018.018 pāraṇaṃ pravaraṃ vratam__vdha_018.018 tāvan niṣpādayed yāvat__vdha_018.018 saṃprāptaṃ dakṣiṇāyanam__vdha_018.018 tataś ca prīṇanaṃ kuryād__vdha_018.019 yathāśaktyā jagadguroḥ__vdha_018.019 bhojayed brāhmaṇān samyag__vdha_018.019 dadyāt tebhyaś ca dakṣiṇām__vdha_018.019 evaṃ vratam idaṃ dālbhya__vdha_018.020 yaḥ pārayati mānavaḥ__vdha_018.020 nārī vā sarvapāpebhyaḥ__vdha_018.020 ṣaṇmāsād vipra mucyate__vdha_018.020 ṣaṇmāsābhyantare cāsya__vdha_018.021 maraṇaṃ yadi jāyate__vdha_018.021 prāpnoty anaśanasyoktaṃ__vdha_018.021 yat phalaṃ tad asaṃśayam__vdha_018.021 padadvayaṃ ca kṛṣṇasya__vdha_018.022 samyak tena tathārcitam__vdha_018.022 harer nāma japan bhaktyā__vdha_018.*(10) sa purā na janeśvara__vdha_18*(10) bhagavān ujjagau viṣṇuḥ__vdha_018.022 purā gārgyāya pṛcchate__vdha_018.022 phālgunāmalapakṣasya__vdha_019.001 ekādaśyām upoṣitaḥ__vdha_019.001 naro vā yadi vā nārī__vdha_019.001 samabhyarcya jagadgurum__vdha_019.001 harer nāma japed bhaktyā__vdha_019.002 sapta vārān nareśvara__vdha_019.002 uttiṣṭhan prasvapaṃś caiva__vdha_019.002 harim evānukīrtayet__vdha_019.002 tato 'nyadivase prāpte__vdha_019.003 dvādaśyāṃ prayato harim__vdha_019.003 snātvā samyak tam abhyarcya__vdha_019.003 dadyād viprāya dakṣiṇām__vdha_019.003 harim uddiśya caivāgnau__vdha_019.004 ghṛtahomakṛtakriyaḥ__vdha_019.004 praṇipatya jagannātham__vdha_019.004 iti vāṇīm udīrayet__vdha_019.004 pātālasaṃsthā vasudhā__vdha_019.005 yaṃ prasādya manorathān__vdha_019.005 avāpa vāsudevo 'sau__vdha_019.005 pradadātu manorathān__vdha_019.005 yam abhyarcyāditiḥ prāptā__vdha_019.006 sakalāṃś ca manorathān__vdha_019.006 putrāṃś caivepsitān devaḥ__vdha_019.006 pradadātu manorathān__vdha_019.006 bhraṣṭarājyaś ca devendro__vdha_019.007 yam abhyarcya jagatpatim__vdha_019.007 manorathān avāpāgryān__vdha_019.007 sa dadātu manorathān__vdha_019.007 evam abhyarcya pūjāṃ ca__vdha_019.008 niṣpādya haraye tataḥ__vdha_019.008 bhuñjīta prayataḥ samyag__vdha_019.008 haviṣyaṃ manujarṣabha__vdha_019.008 phālgunaṃ caitravaiśākhau__vdha_019.009 jyeṣṭhamāsaṃ ca pārthiva__vdha_019.009 caturbhiḥ pāraṇaṃ māsair__vdha_019.009 ebhir niṣpāditaṃ bhavet__vdha_019.009 raktapuṣpais tu caturo__vdha_019.010 māsān kurvīta cārcanam__vdha_019.010 dahec ca guggulaṃ prāśya__vdha_019.010 gośṛṅgakṣālanaṃ jalam__vdha_019.010 haviṣyānnaṃ ca naivedyam__vdha_019.011 ātmanaś caiva bhojanam__vdha_019.011 tataś ca śrūyatām anyad__vdha_019.011 āṣāḍhādau tu yā kriyā__vdha_019.011 jātīpuṣpāṇi dhūpaś ca__vdha_019.012 śastaḥ sarjaraso nṛpa__vdha_019.012 prāśya darbhodakaṃ cātra__vdha_019.012 śālyannaṃ ca nivedanam__vdha_019.012 svayaṃ tad eva cāśnīyāc__vdha_019.013 śeṣaṃ pūrvavad ācaret__vdha_019.013 kārttikādiṣu māseṣu__vdha_019.013 gomūtraṃ kāyaśodhanam__vdha_019.013 sugandhaṃ cecchayā dhūpaṃ__vdha_019.014 pūjābhṛṅgārakeṇa ca__vdha_019.014 kāsāraṃ cātra naivedyam__vdha_019.014 aśnīyāt tac ca vai svayam__vdha_019.014 pratimāsaṃ ca viprāya__vdha_019.015 dātavyā dakṣiṇā tathā__vdha_019.015 prīṇanaṃ cecchayā viṣṇoḥ__vdha_019.015 pāraṇe pāraṇe gate__vdha_019.015 yathāśakti yathāprīti__vdha_019.016 vittaśāṭhyaṃ vivarjayet__vdha_019.016 sadbhāvenaiva govindaḥ__vdha_019.016 pūjitaḥ prīyate yataḥ__vdha_019.016 pāraṇānte yathāśaktyā__vdha_019.017 snāpitaḥ pūjito hariḥ__vdha_019.017 prīṇitaś cepsitān kāmān__vdha_019.017 dadāty avyāhatān nṛpa__vdha_019.017 eṣā dhanyā pāpaharā__vdha_019.018 dvādaśī phalam icchatām__vdha_019.018 yathābhilaṣitān kāmān__vdha_019.018 dadāti manujeśvara__vdha_019.018 pūrayaty akhilān bhaktyā__vdha_019.019 yataś caiṣā manorathān__vdha_019.019 manorathadvādaśīyaṃ__vdha_019.019 tato lokeṣu viśrutā__vdha_019.019 upoṣyaitāṃ tribhuvanaṃ__vdha_019.020 prāptam indreṇa vai purā__vdha_019.020 adityā cepsitāḥ putrā__vdha_019.020 dhanaṃ cośanasā nṛpa__vdha_019.020 dhaumyena cāpy adhyayanam__vdha_019.021 anyaiś cābhimataṃ phalam__vdha_019.021 rājarṣibhis tathā vipraiḥ__vdha_019.021 strībhiḥ śūdraiś ca bhūpate__vdha_019.021 yaṃ yaṃ kāmam abhidhyāyed__vdha_019.022,*(11) vratam etad upoṣitaḥ__vdha_019.022,*(11) taṃ tam āpnoty asaṃdigdhaṃ__vdha_019.022,*(11) viṣṇor ārādhanodyataḥ__vdha_019.022,*(11) aputro labhate putram__vdha_019.023 adhano labhate dhanam__vdha_019.023 rogābhibhūtaś cārogyaṃ__vdha_019.023 kanyā prāpnoti satpatim__vdha_019.023 samāgamaṃ pravasitair__vdha_019.024 upoṣyaitām avāpnute__vdha_019.024 sarvān kāmān avāpnoti__vdha_019.024 mṛtaḥ svarge ca modate__vdha_019.024 nāputro nādhano neṣṭa-__vdha_019.025 viyogī na ca nirguṇaḥ__vdha_019.025 upoṣyaitad vrataṃ martyaḥ__vdha_019.025 strī jano vāpi jāyate__vdha_019.025 ya eva vratasaṃcīrṇo__vdha_019.*(12) viṣṇuloke mahīyate__vdha_019.*(12) svargaloke sahasrāṇi__vdha_019.026 varṣāṇāṃ manujādhipa__vdha_019.026 bhogān abhimatān bhuktvā__vdha_019.026 svargaloke 'bhikāṅkṣitān__vdha_019.026 iha puṇyavatāṃ nṝṇāṃ__vdha_019.027 dhanināṃ sādhuśīlinām__vdha_019.027 gṛheṣu jāyate rājan__vdha_019.027 sarvavyādhivivarjitaḥ__vdha_019.027 aśokapūrṇimāṃ cānyāṃ__vdha_020.001 śṛṇuśva vadato mama__vdha_020.001 yām upoṣya naraḥ śokaṃ__vdha_020.001 nāpnoti strī tathāpi vā__vdha_020.001 phālgunāmalapakṣasya__vdha_020.002 pūrṇimāsyāṃ nareśvara__vdha_020.002 mṛjjalena naraḥ snātvā__vdha_020.002 dattvā śirasi vai mṛdam__vdha_020.002 mṛtprāśanaṃ tathā kṛtvā__vdha_020.003 kṛtvā ca sthaṇḍilaṃ mṛdā__vdha_020.003 puṣpaiḥ patrais tathābhyarcya__vdha_020.003 bhūdharaṃ nānyamānasaḥ__vdha_020.003 dharaṇīṃ ca tathā devīm__vdha_020.003 aśokety abhidhīyate__vdha_020.003 yathā viśokāṃ dharaṇīṃ__vdha_020.004 kṛtavāṃs tvaṃ janārdanaḥ__vdha_020.004 tathā māṃ sarvapāpebhyo__vdha_020.004 mocayāśeṣadhāriṇi__vdha_020.004 yathā samastabhūtānāṃ__vdha_020.005 dhāraṇaṃ tvayy avasthitam__vdha_020.005 tathā viśokaṃ kuru māṃ__vdha_020.005 sakalecchāvibhūtibhiḥ__vdha_020.005 dhyātamātre yathā viṣṇau__vdha_020.006 svāsthyaṃ yātāsi medini__vdha_020.006 tathā manaḥ svasthatāṃ me__vdha_020.006 kuru tvaṃ bhūtadhāriṇi__vdha_020.006 evaṃ stutvā tathābhyarcya__vdha_020.007 candrāyārghyaṃ nivedya ca__vdha_020.007 upoṣitavyaṃ naktaṃ vā__vdha_020.007 bhoktavyaṃ tailavarjitam__vdha_020.007 anenaiva prakāreṇa__vdha_020.008 catvāraḥ phālgunādayaḥ__vdha_020.008 upoṣyā nṛpate māsāḥ__vdha_020.008 prathamaṃ tat tu pāraṇam__vdha_020.008 āṣāḍhādiṣu māseṣu__vdha_020.009 tadvat snānaṃ mṛdambunā__vdha_020.009 tad eva prāśanaṃ pūjā__vdha_020.009 tathaivendos tathārhaṇam__vdha_020.009 caturṣv anyeṣu caivoktaṃ__vdha_020.010 tathā vai kārttikādiṣu__vdha_020.010 pāraṇaṃ tritayaṃ caiva__vdha_020.010 cāturmāsikam ucyate__vdha_020.010 prathamaṃ dharaṇī nāma__vdha_020.011 stutyai māsacatuṣṭayam__vdha_020.011 dvitīye medinī vācyā__vdha_020.011 tṛtīye ca vasuṃdharā__vdha_020.011 pāraṇe pāraṇe vastra-__vdha_020.012 pūjayā pūjayen nṛpa__vdha_020.012 dharaṇīṃ devadevaṃ ca__vdha_020.012 ghṛtasnānena keśavam__vdha_020.012 vastrābhāve tu sūtreṇa__vdha_020.013 pūjayed dharaṇīṃ tathā__vdha_020.013 ghṛtābhāve tathā kṣīraṃ__vdha_020.013 śastaṃ vā salilaṃ hareḥ__vdha_020.013 pātālamūlagatayā__vdha_020.014 cīrṇam etan mahāvratam__vdha_020.014 dharaṇyā keśavaprītyai__vdha_020.014 tataḥ prāptā samunnatiḥ__vdha_020.014 devena coktā dharaṇī__vdha_020.015 varāhavapuṣā tadā__vdha_020.015 upavāsaprasannena__vdha_020.015 samuddhṛtya rasātalāt__vdha_020.015 vratenānena kalyāṇi__vdha_020.016 praṇato yaḥ kariṣyati__vdha_020.016 tasya prasādam apy aham__vdha_020.*(13) karomi tava medini__vdha_020.*(13) tathaiva kurute pūjāṃ__vdha_020.*(13) bhaktyā mama śubho janaḥ__vdha_020.*(13) tathaiva tava kalyāṇi__vdha_020.*(13) praṇato yaḥ kariṣyati__vdha_020.*(13) vratam etad upāśritya__vdha_020.016 pāraṇaṃ ca yathāvidhi__vdha_020.016 sarvapāpavinirmuktaḥ__vdha_020.017 sapta janmāntarāṇy asau__vdha_020.017 viśokaḥ sarvakalyāṇa-__vdha_020.017 bhājano matimāñ janaḥ__vdha_020.017 sarvatra pūjyaḥ satataṃ__vdha_020.018 sarveṣām aparājitaḥ__vdha_020.018 yathāham evaṃ vasudhe__vdha_020.018 bhavitā nirvṛteḥ padam__vdha_020.018 tathā tvam api kalyāṇi__vdha_020.*(14) bhaviṣyasi na saṃśayaḥ__vdha_020.*(14) evam etan mahāpuṇyaṃ__vdha_020.019 sarvapāpopaśāntidam__vdha_020.019 viśokākhyaṃ vrataṃ dhanyaṃ__vdha_020.019 tat kuruṣva mahīpate__vdha_020.019 strīṇāṃ dharmaṃ dvijaśreṣṭha__vdha_021.001 upavāsaṃ bhavan mama__vdha_021.001 kathayeha yathātattvam__vdha_021.001 upavāsavidhiś ca yaḥ__vdha_021.001 kaumārake gṛhasthāyā__vdha_021.002 vidhavāyāś ca sattama__vdha_021.002 dharmaṃ prabrūhy aśeṣeṇa__vdha_021.002 bhagavan prītikārakam__vdha_021.002 śrūyatām akhilaṃ brahman__vdha_021.003 yady etad anupṛcchasi__vdha_021.003 upakārāya ca strīṇāṃ__vdha_021.003 triṣu lokeṣv anuttamam__vdha_021.003 praśnam etat purā devī__vdha_021.004 śailarājasutā patim__vdha_021.004 papraccha śaṅkaraṃ brahman__vdha_021.004 kailāsaśikhare sthitam__vdha_021.004 kumārikābhir deveśa__vdha_021.005 gṛhasthābhiś ca keśavaḥ__vdha_021.005 vidhavābhis tathā strībhiḥ__vdha_021.005 katham ārādhyate vada__vdha_021.005 sādhu sādhvi tvayā pṛṣṭam__vdha_021.006 etan nārāyaṇāśritam__vdha_021.006 upavāsādi yat tattvaṃ__vdha_021.006 śrūyatām asya yo vidhiḥ__vdha_021.006 yogyaṃ patiṃ samāsādya__vdha_021.007 nārī dharmam avāpnute__vdha_021.007 duḥśīle 'pi hi kāmārte__vdha_021.007 nārī prāpnoti bhartari__vdha_021.007 anārādhya jagannāthaṃ__vdha_021.008 sarvalokeśvaraṃ harim__vdha_021.008 katham āpnoti vai nārī__vdha_021.008 patiṃ śīlaguṇānvitam__vdha_021.008 sukalatrapradaṃ tasmād__vdha_021.009 vratam acyutatuṣṭidam__vdha_021.009 kartavyaṃ lakṣaṇaṃ tasya__vdha_021.009 śrūyatāṃ varavarṇini__vdha_021.009 yac cīrtvā sarvanārīṇāṃ__vdha_021.010 śreṣṭham āpnoty asaṃśayam__vdha_021.010 aihikaṃ ca sukhaṃ prāpya__vdha_021.010 svarge bhuṅkte sukhāny api__vdha_021.010 anujñāṃ prāpya pitṛto__vdha_021.011 mātṛtaś ca kumārikā__vdha_021.011 pūjayec ca jagannāthaṃ__vdha_021.011 bhaktyā pāpaharaṃ harim__vdha_021.011 triṣūttareṣu svṛkṣeṣu__vdha_021.012 patikāmā kumārikā__vdha_021.012 mādhavākhyaṃ tu vai nāma__vdha_021.012 japen nityam atandritā__vdha_021.012 priyaṅguṇā raktapuṣpair__vdha_021.013 bandhūkakusumais tathā__vdha_021.013 samabhyarcya tato dadyād__vdha_021.013 raktam evānulepanam__vdha_021.013 sarvauṣadhyā svayaṃ snātvā__vdha_021.014 samabhyarcya jagatpatim__vdha_021.014 namo 'stu mādhavāyeti__vdha_021.014 homayen madhusarpiṣī__vdha_021.014 sa devam uttarāyoge__vdha_021.015 samabhyarcya janārdanam__vdha_021.015 śobhanaṃ patim āpnoti__vdha_021.015 pretya svargaṃ ca gacchati__vdha_021.015 atibālye ca yat kiṃcit__vdha_021.016 tayā pāpam anuṣṭhitam__vdha_021.016 tasmāc ca mucyate devi__vdha_021.016 sukhinī caiva jāyate__vdha_021.016 abdenaikena tanvaṅgi__vdha_021.017 dhūtapāpā yad icchati__vdha_021.017 tad eva prāpnuyād bhadre__vdha_021.017 nārāyaṇaparāyaṇā__vdha_021.017 ṣaṇmāsaṃ prīṇanaṃ kāryaṃ__vdha_021.018 bhaktyā śaktyā ca vai hareḥ__vdha_021.018 pāraṇānte mahābhage__vdha_021.018 tathā brāhmaṇatarpaṇam__vdha_021.018 gārhasthye 'vasthitā nārī__vdha_022.001 bhaktyā saṃpūjayet patim__vdha_022.001 sa eva devatā tasyāḥ__vdha_022.001 pūjyaḥ pūjyataraś ca saḥ__vdha_022.001 tasmiṃs tuṣṭe paro dharmas__vdha_022.002 tasyaiva paricaryayā__vdha_022.002 toṣam āyāti sarvātmā__vdha_022.002 paramātmā janārdanaḥ__vdha_022.002 naiva tasyāḥ pṛthag yajño__vdha_022.003 na śrāddhaṃ nāpy upoṣitam__vdha_022.003 bhartṛśuśrūṣaṇenaiva__vdha_022.003 prāpnoti strī yathepsitam__vdha_022.003 tenaiva sāpy anujñātā__vdha_022.004 tasya śuśrūṣaṇād anu__vdha_022.004 toṣayej jagatām īśam__vdha_022.004 anantam aparājitam__vdha_022.004 vratair nānāvidhair devi__vdha_022.005 aihikāmuṣmikāptaye__vdha_022.005 viṣṇuvratādibhir divyais__vdha_022.005 tathā dānair mano'nugaiḥ__vdha_022.005 ghṛtakṣīrābhiṣekaiś ca__vdha_022.006 brāhmaṇānāṃ ca tarpaṇaiḥ__vdha_022.006 manojñair vividhair dhūpaiḥ__vdha_022.006 puṣpavastrānulepanaiḥ__vdha_022.006 gītavādyais tathā hṛdyair__vdha_022.007 upavāsaiś ca bhāmini__vdha_022.007 evam ārādhya govindam__vdha_022.007 anujñātā yathāvidhi__vdha_022.007 patinā sakalān kāmān__vdha_022.007 avāpnoti na saṃśayaḥ__vdha_022.007 patinā tv ananujñātā__vdha_022.008 kiṃcit puṇyaṃ karoti yā__vdha_022.008 viphalaṃ tad aśeṣaṃ vai__vdha_022.008 tasyāḥ śailavarātmaje__vdha_022.008 na ca prasādaṃ kurute__vdha_022.009 bhagavān madhusūdanaḥ__vdha_022.009 nānujñātā tu yā nārī__vdha_022.009 patinārcati keśavam__vdha_022.009 yā tu bhartṛparā nārī__vdha_022.010 nārāyaṇam atandritā__vdha_022.010 bhaktyā saṃpūjayed devaṃ__vdha_022.010 toṣam āyāti keśavaḥ__vdha_022.010 yā tu bhartrā parityaktā__vdha_022.011 tathā yā mṛtabhartṛkā__vdha_022.011 pāṣaṇḍānugato vāpi__vdha_022.011 yasyā bhartā maheśvara__vdha_022.011 prāyo dadāti nānujñāṃ__vdha_022.012 viṣṇor ārādhane tadā__vdha_022.012 katham ārādhanaṃ kāryaṃ__vdha_022.012 viṣṇos tad vada śaṃkara__vdha_022.012 yā tu bhartrā parityaktā__vdha_022.013 sā saṃpūjya nijaṃ patim__vdha_022.013 manasā tanmanaskā ca__vdha_022.013 tasyaiva hitakāriṇī__vdha_022.013 na nindākaraṇī tasya__vdha_022.014 śreyo'bhidhyāyinī tathā__vdha_022.014 tasyaiva sarvakāleṣu__vdha_022.014 sarvakalyāṇam icchati__vdha_022.014 ārādhayej jagannāthaṃ__vdha_022.015 sarvadhātāram acyutam__vdha_022.015 kṛtopavāsā puṣpādi__vdha_022.015 nivedya sakalaṃ tataḥ__vdha_022.015 bhartur manorathāvāptiṃ__vdha_022.016 prārthayet prathamaṃ varam__vdha_022.016 svayaṃ yathābhilaṣitaṃ__vdha_022.016 prārthayet taṃ varaṃ tataḥ__vdha_022.016 evaṃ bhartṛparityaktā__vdha_022.017 yoṣid ārādhanaṃ hareḥ__vdha_022.017 kurvāṇā sakalān kāmān__vdha_022.017 avāpnoti na saṃśayaḥ__vdha_022.017 bhartā karoti yac casyāḥ__vdha_022.018 kiṃcit puṇyam aharniśam__vdha_022.018 tasya puṇyasya saṃpūrṇam__vdha_022.018 ardhaṃ prāpnoti sā śubhe__vdha_022.018 yat tu sā kurute puṇyaṃ__vdha_022.019 vinā doṣeṇa yojjhitā__vdha_022.019 tat tasyāḥ sakalaṃ devi__vdha_022.019 tasyārdhaṃ na labhet patiḥ__vdha_022.019 bhartary evaṃ pravasite__vdha_022.020 tyaktā ca patinā śubhe__vdha_022.020 kurvītārādhanaṃ nārī__vdha_022.020 upavāsādinā hareḥ__vdha_022.020 etat tavoktaṃ yat pṛṣṭaṃ__vdha_022.021 tvayāhaṃ girinandini__vdha_022.021 vidhavānām ato dharmaṃ__vdha_022.021 śrūyatāṃ viṣṇutuṣṭidam__vdha_022.021 mṛte bhartari sādhvī strī__vdha_022.022 brahmacaryavratoditā__vdha_022.022 snātā pratidinaṃ dadyāt__vdha_022.022 svabhartṛsalilāñjalim__vdha_022.022 kuryād yānudinaṃ bhaktyā__vdha_022.023 devānām api pūjanam__vdha_022.023 atithes tarpaṇaṃ tadvad__vdha_022.023 agnihotram amantrakam__vdha_022.023 pūrtadharmāśritaṃ cānyat__vdha_022.024 kuryān nityam atandritā__vdha_022.024 nityakarma ṛte cāsyā__vdha_022.024 neṣṭaṃ karma vidhīyate__vdha_022.024 viṣṇor ārādhanaṃ caiva__vdha_022.025 kuryān nityam upoṣitā__vdha_022.025 dānādi vipramukhyebhyo__vdha_022.025 dadyāt puṇyavivṛddhaye__vdha_022.025 upavāsāṃś ca vividhān__vdha_022.025 kuryāc chāstroditān śubhe__vdha_022.025 lokāntarasthaṃ bhartāram__vdha_022.026 ātmānaṃ ca varānane__vdha_022.026 tārayaty ubhayaṃ nārī__vdha_022.026 yetthaṃ dharmaparāyaṇā__vdha_022.026 putraiśvaryasthitā nārī__vdha_022.027 upavāsādinā harim__vdha_022.027 yā toṣayati siddhiṃ sā__vdha_022.027 putrebhyo 'pi prayacchati__vdha_022.027 śubhāṃl lokāṃs tathā bhartur__vdha_022.028 ātmanaś ca yathepsitān__vdha_022.028 sakalaṃ pūrayaty astaṃ__vdha_022.028 pāpaṃ nayati cākhilam__vdha_022.028 ātmanaś caiva bhartuś ca__vdha_022.029 nārī paramikāṃ gatim__vdha_022.029 dadāty ārādhya govindaṃ__vdha_022.029 saputrā vidhavā ca yā__vdha_022.029 tasmād ebhir vidhānais tu__vdha_022.030 sarvakālaṃ tu yoṣitaḥ__vdha_022.030 keśavārādhanaṃ kāryaṃ__vdha_022.030 lokadvayaphalapradam__vdha_022.030 ye narā mṛtapatnikās__vdha_022.031 tair apy etad aśeṣataḥ__vdha_022.031 pūrtadharmāśritaṃ kāryaṃ__vdha_022.031 nityakarma ca kevalam__vdha_022.031 putraiśvaryasthitaiḥ samyag__vdha_022.032 brahmacaryaguṇānvitaiḥ__vdha_022.032 viṣṇor ārādhanaṃ kāryaṃ__vdha_022.032 tīrthasthair athavā gṛhe__vdha_022.032 brāhmaṇaḥ kṣatriyo vaiśyaḥ__vdha_022.033 strī śūdraś ca varānane__vdha_022.033 anārādhya hṛṣīkeśaṃ__vdha_022.033 nāpnoti paramāṃ gatim__vdha_022.033 aiśvaryaṃ saṃtatiṃ śreṣṭhām__vdha_022.034 ārogyaṃ dravyasaṃpadam__vdha_022.034 dadāti bhagavān viṣṇur__vdha_022.034 gatim agryāṃ sutoṣitaḥ__vdha_022.034 evaṃ śailasutā proktā__vdha_022.035 svayaṃ devena śaṃbhunā__vdha_022.035 pṛṣṭena samyak kathitaṃ__vdha_022.035 bhavato 'pi mahāmune__vdha_022.035 sarvavarṇais tathā strībhir__vdha_022.036 anyair api janair hariḥ__vdha_022.036 ārādhanīyo nātuṣṭe__vdha_022.036 viṣṇau saṃprāpyate gatiḥ__vdha_022.036 na durgatiṃ rauravādīn__vdha_022.037 narakāṃś ca na gacchati__vdha_022.037 yam ārādhyeśvaraṃ vandyaṃ__vdha_022.037 kas taṃ viṣṇuṃ na pūjayet__vdha_022.037 tasmād amuṣmikān kleśān__vdha_022.038 narake yāś ca yātanāḥ__vdha_022.038 sadaivodvijatā dālbhya__vdha_022.038 samārādhyo janārdanaḥ__vdha_022.038 bhagavan yātanā ghorāḥ__vdha_023.001 śrūyante narakeṣu yāḥ__vdha_023.001 tāsāṃ svarūpam atyugraṃ__vdha_023.001 yathāvad vaktum arhasi__vdha_023.001 śṛṇu dālbhyātighorāṇāṃ__vdha_023.002 yātanānāṃ mayoditam__vdha_023.002 svarūpaṃ nārakair yat tu__vdha_023.002 narakeṣv anubhūyate__vdha_023.002 yojanānāṃ sahasrāṇi__vdha_023.003 rauravo narako dvija__vdha_023.003 aṅgārapūrṇamadhyo 'sau__vdha_023.003 jvālāmālāpariṣkṛtaḥ__vdha_023.003 tanmadhye patito yāti__vdha_023.004 yojanāni sahasraśaḥ__vdha_023.004 satyahānyānṛtī yāti__vdha_023.004 tatra pāparatir naraḥ__vdha_023.004 rauravād dviguṇaś caiva__vdha_023.005 mahārauvarasaṃjñitaḥ__vdha_023.005 taptatāmrapuṭāṅgāra-__vdha_023.005 jvalatpāvakasaṃvṛtaḥ__vdha_023.005 paropatāpinas tatra__vdha_023.006 patanti narake narāḥ__vdha_023.006 nāścaryaṃ dvijaśārdūla__vdha_023.006 varṣalakṣayutāni ca__vdha_023.006 kālasūtreṇa cchidyante__vdha_023.007 cakrārūḍhāś ca mānavāḥ__vdha_023.007 kālāṅgulisthena sadā__vdha_023.007 āpādatalamastakāt__vdha_023.007 kālasūtra iti khyāto__vdha_023.008 ghoraḥ sa narakottamaḥ__vdha_023.008 tatrāpi vañcakā yānti__vdha_023.008 ye caivotkocajīvinaḥ__vdha_023.008 taptakumbhas tathaivānyo__vdha_023.009 narako bhṛśadāruṇaḥ__vdha_023.009 tailakumbheṣu pacyante__vdha_023.009 tatrāpy agnibhṛteṣu te__vdha_023.009 devavedadvijātīnāṃ__vdha_023.010 ye nindāṃ kurvate sadā__vdha_023.010 saṃśṛṇvanti ca ye mūḍhā__vdha_023.010 ye ca matsariṇo 'dhamāḥ__vdha_023.010 karambhavālukākumbha-__vdha_023.011 saṃjñaṃ ca narakaṃ śṛṇu__vdha_023.011 paradāraratā ye tu__vdha_023.011 patanti narake 'dhamāḥ__vdha_023.011 hṛtaṃ yaiś ca jalaṃ te 'pi__vdha_023.012 tasmin yānti narādhamāḥ__vdha_023.012 gonipāneṣu vighnāni__vdha_023.012 mūḍhā ye cāpi kurvate__vdha_023.012 karambhavālukākumbha-__vdha_023.012 narake te patanti vai__vdha_023.012 andhe tamasi duṣpāre__vdha_023.013 śītārtiparikampitāḥ__vdha_023.013 bhrāmyante mānavā gātraiḥ__vdha_023.013 samastaiḥ sphuṭitāsthibhiḥ__vdha_023.013 govadhaḥ strīvadhaḥ pāpaiḥ__vdha_023.014 kṛtaṃ yaiś ca gavānṛtam__vdha_023.014 te tatrātimahābhīme__vdha_023.014 patanti narake narāḥ__vdha_023.014 utpāṭyate tathā jihvā__vdha_023.015 saṃdaṃśair bhṛśadāruṇaiḥ__vdha_023.015 ākriśakānāṃ duṣṭānāṃ__vdha_023.015 sadaivābaddhabhāṣiṇām__vdha_023.015 karapatraiś ca pāṭyante__vdha_023.016 yamasya puruṣais tathā__vdha_023.016 paradāraparadravya-__vdha_023.016 hiṃsakāḥ puruṣādhamāḥ__vdha_023.016 āyasīṃ ca śilāṃ taptām__vdha_023.017 aśeṣāṅgais tathā narāḥ__vdha_023.017 paradāraratā evaṃ__vdha_023.017 samāliṅganti pāpinaḥ__vdha_023.017 sarvāṅgair vikṛtair raktam__vdha_023.018 udgiranto 'tipīḍitāḥ__vdha_023.018 yantreṣv anyeṣu pīḍyante__vdha_023.018 jantupīḍākarā narāḥ__vdha_023.018 vṛkaiḥ saṃbhakṣyate pṛṣṭhaṃ__vdha_023.019 narāṇāṃ pāpakāriṇām__vdha_023.019 janasya pṛṣṭhamāṃsaṃ yair__vdha_023.019 bhakṣitaṃ pāpakāribhiḥ__vdha_023.019 asipatravanair ghoraiś__vdha_023.020 chidyante pāpakarmiṇaḥ__vdha_023.020 sadbhāvapravaṇā yais tu__vdha_023.020 bhagnā viśrambhino janāḥ__vdha_023.020 ayomukhaiḥ khagair bhagnāḥ__vdha_023.021 khaṇḍakhaṇḍaṃ tathāparaiḥ__vdha_023.021 vrajanti pāpakarmāṇaḥ__vdha_023.021 śvaśṛgālais tathāparaiḥ__vdha_023.021 sūṣāyām api dhāsyante__vdha_023.022 jvaladagnicayāvṛtāḥ__vdha_023.022 pāṣāṇapeṣyaṃ piṣyante__vdha_023.022 tathānye pāpakarmiṇaḥ__vdha_023.022 devatātithibhṛtyāṇām__vdha_023.023 adattvā bhuñjate tu ye__vdha_023.023 mṛṣāgatās tathāivaikyaṃ__vdha_023.023 trapuṣā sīsakena ca__vdha_023.023 prayānti puruṣās tailaiḥ__vdha_023.023 kvāthyante 'nye punaḥ punaḥ__vdha_023.023 varṇadharmaparityāge__vdha_023.024 naikyaṃ ye puruṣā gatāḥ__vdha_023.024 te 'pi pāpasamācārā__vdha_023.024 varṇasaṃkarakāriṇaḥ__vdha_023.024 svarūpaṃ nārakasyāgneḥ__vdha_023.025 śṛṇuṣva kathayāmi te__vdha_023.025 muktas tato 'nyavahnishtaḥ__vdha_023.025 śete saṃprāpya nirvṛtim__vdha_023.025 śastradhārās tathaivaitā__vdha_023.026 mṛṇālaprastaraṃ naraḥ__vdha_023.026 manyate nārakaiḥ śastrair__vdha_023.026 vikṣato dvijasattama__vdha_023.026 himakhaṇḍacayāchanno__vdha_023.027 nivātaṃ manyate naraḥ__vdha_023.027 vimukto nārakāc chītāt__vdha_023.027 prakāśaṃ tamasas tamaḥ__vdha_023.027 protā gudeṣu bhinnāṅgā__vdha_023.028 ārtā rāvavirāviṇaḥ__vdha_023.028 śūleṣu loheṣv apare__vdha_023.028 triśūleṣu tathāpare__vdha_023.028 yājyopādhyāyadāmpatya-__vdha_023.029 suhṛnmitrasutādiṣu__vdha_023.029 kṛto bhedo durācārair__vdha_023.029 yair alīkoktibhāṣibhiḥ__vdha_023.029 āyasāḥ kaṇṭakās tīkṣṇā__vdha_023.030 narake kūṭaśālmalau__vdha_023.030 teṣu protā durātmānaḥ__vdha_023.030 paradārabhujo narāḥ__vdha_023.030 kṛmikīṭajalaukādi-__vdha_023.031 tīkṣṇadaṃṣṭrāsyavikṣatāḥ__vdha_023.031 bhrāmyante cāndhatāmisre__vdha_023.031 vṛthāmāṃsāśino hi ye__vdha_023.031 etāṃś cānyāṃś ca narakāñ__vdha_023.032 śataśo 'tha sahasraśaḥ__vdha_023.032 karmāntaraṃ jano bhuṅkte__vdha_023.032 pariṇāmāṃś ca cetasaḥ__vdha_023.032 yādṛk karma manuṣyāṇāṃ__vdha_023.033 tādṛg viṣayarūpavat__vdha_023.033 pariṇāmaṃ mano yāti__vdha_023.033 śubhāśubhamayaṃ dvija__vdha_023.033 atīvabhīṣaṇān itthaṃ__vdha_024.001 śastrāgnibhayadān naraḥ__vdha_024.001 kathaṃ na gacchen narakān__vdha_024.001 etan me vaktum arhasi__vdha_024.001 aho 'tikaṣṭapāpānāṃ__vdha_024.002 vipāko narakasthitaiḥ__vdha_024.002 puruṣair bhujyate brahmaṃs__vdha_024.002 tanmokṣaṃ vada sattama__vdha_024.002 puṇyasya karmaṇaḥ pākaḥ__vdha_024.003 puṇya eva dvijottama__vdha_024.003 cetasaḥ pariṇāmottaḥ__vdha_024.003 svargasthair bhujyate naraiḥ__vdha_024.003 tathaiva pākaḥ pāpānāṃ__vdha_024.004 puruṣair narakasthitaiḥ__vdha_024.004 bhujyate tāvad akhilaṃ__vdha_024.004 yāvat pāpaṃ kṣayaṃ gatam__vdha_024.004 yadā tu pāpasya jayaḥ__vdha_024.005 kṣīyate sukṛtaṃ tadā__vdha_024.005 śubhasya karmaṇo vṛddhau__vdha_024.005 kṣayam āyāty aśobhanam__vdha_024.005 jaye yateta puruṣas__vdha_024.006 tasmāt sukṛtakarmaṇaḥ__vdha_024.006 pāpaṃ karma vinā naiva__vdha_024.006 narakaprāptir iṣyate__vdha_024.006 jayāya dvādaśī śastā__vdha_024.007 nṝṇāṃ sukṛtakarmaṇām__vdha_024.007 yām upoṣya dvijaśreṣṭha__vdha_024.007 na yāti narakaṃ naraḥ__vdha_024.007 phālgunāmalapakṣasya__vdha_024.008 ekādaśyām upoṣitaḥ__vdha_024.008 dvādaśyāṃ tu dvijaśreṣṭha__vdha_024.008 pūjayen madhusūdanam__vdha_024.008 ekādaśyāṃ samuddiṣṭaṃ__vdha_024.009 viṣṇor nāmānukīrtanam__vdha_024.009 pūjāyāṃ vāsudevasya__vdha_024.009 kurvīta susamāhitaḥ__vdha_024.009 namo nārāyaṇāyeti__vdha_024.010,*(15) vācyaṃ ca svapatā niśi__vdha_024.010,*(15) krodhaḥ prapañca īrṣyā ca__vdha_024.010 dambho lobhaś ca varjitaḥ__vdha_024.010 kāmo droho madaś cāpi__vdha_024.011 mānamātsaryam eva ca__vdha_024.011 sarvam etat parityajya__vdha_024.011 viṣṇubhaktena cetasā__vdha_024.011 asāratāṃ ca loke 'smin__vdha_024.012 saṃsāre bhāvayen matim__vdha_024.012 kāmaṃ krodhaṃ ca lobhaṃ ca__vdha_024.*(15) dambham īrṣyāṃ ca varjayet__vdha_024.*(15) mānadrohādidoṣāṃś ca__vdha_024.*(15) sarvān dhanamadodbhūtān__vdha_024.*(15) bhāvayed viṣṇubhaktāṃś ca__vdha_024.*(15) saṃsārāsāratāṃ tathā__vdha_024.*(15) evaṃ bhāvitacittena__vdha_024.*(15) prāṇināṃ hitam icchatā__vdha_024.*(15) tathaiva kuryād dvādaśyāṃ__vdha_024.012 nāmnām uccāraṇaṃ dvija__vdha_024.012 yavapātrāṇi pūrvaṃ tu__vdha_024.013 dadyān māsacatuṣṭayam__vdha_024.013 āṣāḍhādidvitīyaṃ tu__vdha_024.013 pāraṇaṃ yan mahāmate__vdha_024.013 tatrāpi ghṛtapātrāṇi__vdha_024.013 dadyāc chraddhāsamanvitaḥ__vdha_024.013 kārttikādiṣu māseṣu__vdha_024.014 māghanteṣu tathā tilān__vdha_024.014 viprāya dadyāt pātrashtān__vdha_024.014 pratimāsam upoṣitaḥ__vdha_024.014 nāmatrayam aśeṣeṣu__vdha_024.015 māsi māsi dinadvayam__vdha_024.015 tathaivoccārayed dadyād__vdha_024.015 dvādaśyāṃ ca yavādikam__vdha_024.015 praṇamya ca hṛṣīkeśaṃ__vdha_024.015 kṛtapūjaḥ prasādayet__vdha_024.015 viṣṇo namas te jagataḥ prasūte__vdha_024.016 oṃ vāsudevāya namo namas te__vdha_024.016 nārāyaṇa tvāṃ praṇato 'smy acintya__vdha_024.016 jayo 'stu me śāśvatapuṇyarāśeḥ__vdha_024.016 prasīda puṇyaṃ jayam etu viṣṇo__vdha_024.017 oṃ vāsudeva rddhim upaitu puṇyam__vdha_024.017 nārāyaṇoṃ bhūtim upaitu puṇyam__vdha_024.017 prayātu cāśeṣam aghaṃ vināśam__vdha_024.017 viṣṇo puṇyodbhavo me 'stu__vdha_024.018 vāsudevāstu me śubham__vdha_024.018 nārāyaṇāstu dharmo me__vdha_024.018 jahi pāpam aśeṣataḥ__vdha_024.018 anekajanmajanitaṃ__vdha_024.019 bālyayauvanavārddhike__vdha_024.019 puṇyaṃ vivṛddhim āyātu__vdha_024.019 yātu pāpaṃ tu saṃkṣayam__vdha_024.019 ākāśādiṣu śabdādau__vdha_024.020 śrotrādau mahadādiṣu__vdha_024.020 prakṛtau puruṣe caiva__vdha_024.020 brahmaṇy api ca sa prabhuḥ__vdha_024.020 yathaika eva sarvātmā__vdha_024.020 vāsudevo vyavasthitaḥ__vdha_024.020 tena satyena me pāpaṃ__vdha_024.021 narakārtipradaṃ kṣayam__vdha_024.021 prayātu sukṛtasyāstu__vdha_024.021 mamānudivasaṃ jayaḥ__vdha_024.021 pāpasya hāniḥ puṇyaṃ ca__vdha_024.021 vṛddhim abhyety anuttamām__vdha_024.021 evam uccārya viprāya__vdha_024.022 dattvā yat kathitaṃ tava__vdha_024.022 bhuñjīta kṛtakṛtyas tu__vdha_024.022 pāraṇe pāraṇe gate__vdha_024.022 pāraṇānte ca devasya__vdha_024.023 prīṇanaṃ śaktito dvija__vdha_024.023 kurvītākhilapāṣaṇḍair__vdha_024.023 ālāpaṃ ca vivarjayet__vdha_024.023 ity etat kathitaṃ dālbhya__vdha_024.024 sukṛtasya jayāvahā__vdha_024.024 dvādaśī narakaṃ mṛtyo__vdha_024.024 yām upoṣya na paśyati__vdha_024.024 nāgnayo na ca śastrāṇi__vdha_024.025 na ca lohamūkhāḥ khagāḥ__vdha_024.025 nārakās taṃ prabādhante__vdha_024.025 matir yasya janārdane__vdha_024.025 nāmoccāraṇamātreṇa__vdha_024.026 viṣṇoḥ kṣīṇo 'ghasaṃcayaḥ__vdha_024.026 bhavaty apāstapāpasya__vdha_024.026 narake gamanaṃ kutaḥ__vdha_024.026 namo nārāyaṇa hare__vdha_024.027 vāsudeveti kīrtayet__vdha_024.027 na yāti narakaṃ martyaḥ__vdha_024.027 saṃkṣīṇāśeṣapātakaḥ__vdha_024.027 tasmāt pāṣaṇḍisaṃsargam__vdha_024.028 akurvan dvādaśīm imām__vdha_024.028 upoṣya puṇyopacayī__vdha_024.028 na yāti narakaṃ naraḥ__vdha_024.028 pāṣaṇḍibhir asaṃsparśam__vdha_025.001 asaṃbhāṣaṇam eva ca__vdha_025.001 viṣṇor ārādhanaparair__vdha_025.001 naraiḥ kāryam upoṣitaiḥ__vdha_025.001 kiṃ brūhi lakṣaṇaṃ teṣāṃ__vdha_025.002 yādṛśān varjayed vratī__vdha_025.002 kathaṃcid yadi saṃlāpa-__vdha_025.002 darśanasparśanādikam__vdha_025.002 upoṣitānāṃ pāṣaṇḍair__vdha_025.003 narāṇāṃ vipra jāyate__vdha_025.003 kiṃ tatra vada kartavyaṃ__vdha_025.003 yenākhaṇḍaṃ vrataṃ bhavet__vdha_025.003 śrutismṛtyuditaṃ dharmaṃ__vdha_025.004 varṇāśramavibhāgajam__vdha_025.004 ullaṅghya ye pravartante__vdha_025.004 svecchayā kūṭayuktibhiḥ__vdha_025.004 vikarmābhiratā mūḍhā__vdha_025.005 yuktiprāgalbhyadurmadāḥ__vdha_025.005 pāṣaṇḍinas te duḥśīlā__vdha_025.005 narakārhā narādhamāḥ__vdha_025.005 tāṃs tu pāṣaṇḍinaḥ pāpān__vdha_025.006 vikarmasthāṃś ca mānavān__vdha_025.006 vaiḍālavratikāṃś caiva__vdha_025.006 nityam eva tu nālapet__vdha_025.006 saṃbhāṣyaitāñ śuciṣadaṃ__vdha_025.007 cintayed acyutaṃ budhaḥ__vdha_025.007 idaṃ codāharet samyak__vdha_025.007 kṛtvā tatpravaṇaṃ manaḥ__vdha_025.007 śārīram antaḥkaraṇopaghātaṃ__vdha_025.008 vācaś ca viṣṇur bhagavān aśeṣam__vdha_025.008 śamaṃ nayatv astu mameha śarma__vdha_025.008 pāpād anante hṛdi saṃniviṣṭe__vdha_025.008 antaḥśuddhiṃ bahiḥśuddhiṃ__vdha_025.009 śuddho 'ntar mama yo 'cyutaḥ__vdha_025.009 sa karotv amale tasmiñ__vdha_025.009 śucir evāsmi sarvadā__vdha_025.009 bāhyopaghātād anagho__vdha_025.010 boddhā ca bhagavān ajaḥ__vdha_025.010 śuddhiṃ nayatv anantātmā__vdha_025.010 viṣṇuś cetasi saṃsthitaḥ__vdha_025.010 etat saṃbhāṣya japtavyaṃ__vdha_025.011 pāṣaṇḍibhir upoṣitaiḥ__vdha_025.011 namaḥ śuciṣadety uktvā__vdha_025.011 sūryaṃ paśyeta vīkṣitaiḥ__vdha_025.011 śrūyate ca purā martyāḥ__vdha_025.012 svecchayā svargagāminaḥ__vdha_025.012 babhūvur anaghāḥ sarve__vdha_025.012 svadharmaparipālanāt__vdha_025.012 devāś ca balino martyair__vdha_025.013 varṇakarmaṇy anuvrataiḥ__vdha_025.013 yajñādhyayanadāneṣu__vdha_025.013 vartamānaiś ca mānavaiḥ__vdha_025.013 daiteyāś ca parābhāvam__vdha_025.014 atuṣṭāv asurā yayuḥ__vdha_025.014 tataś ca ṣaṇḍo markaś ca__vdha_025.014 daityendrāṇāṃ purohitau__vdha_025.014 cakratuḥ karma devānāṃ__vdha_025.014 vināśāyātibhīṣaṇam__vdha_025.014 tatrotpanno 'tikṛṣṇāṅgas__vdha_025.015 tamaḥprāyo 'tidāruṇaḥ__vdha_025.015 dambhādhāraḥ śāṭhyasāro__vdha_025.015 nidrāprakṛtir ulvaṇaḥ__vdha_025.015 mahāmoha iti khyātaḥ__vdha_025.016 kṛtyarūpo vibhīṣaṇaḥ__vdha_025.016 caturdhā sa vibhaktaś ca__vdha_025.016 tābhām atra mahīyate__vdha_025.016 vedadevadvijātīnām__vdha_025.017 ekāṃśena sa nindanam__vdha_025.017 karoty anyena na ratiṃ__vdha_025.017 yogakarmasu vindati__vdha_025.017 vikarmaṇy apareṇāpi__vdha_025.018 saṃyojayati mānavān__vdha_025.018 jñānāpahāram anyena__vdha_025.018 karoti dvijasattama__vdha_025.018 jñānabuddhyā tathājñānaṃ__vdha_025.019 gṛhṇāty ajñānamohitaḥ__vdha_025.019 vedavādavirodhena__vdha_025.019 yā kathā sāsya rocate__vdha_025.019 evaṃ sa tu mahāmohaḥ__vdha_025.020 ṣaṇḍamarkopapāditaḥ__vdha_025.020 dambhādidūṣito 'dharma-__vdha_025.020 svarūpo 'tibhayaṃkara__vdha_025.020 sa lokān vividhopāyair__vdha_025.021 lokeṣv eva vyavasthitaḥ__vdha_025.021 mohābhibhavaniḥsārāṇ__vdha_025.021 karoti dvijasattama__vdha_025.021 tanmohitānām acirād__vdha_025.022 viveko yāti saṃkṣayam__vdha_025.022 kṣīṇajñānā vikarmāṇi__vdha_025.022 kurvanty aharaho dvija__vdha_025.022 nijavarṇātmakaṃ dharmaṃ__vdha_025.023 parityajya vimohitāḥ__vdha_025.023 dharmabuddhyā tataḥ pāpaṃ__vdha_025.023 kurvanty ajñānadurmadāḥ__vdha_025.023 jñānāvalepas tatraiva__vdha_025.024 tatas teṣāṃ prajāyate__vdha_025.024 suhṛdbhir vāryamāṇās te__vdha_025.024 paṇḍitaiś ca dayālubhiḥ__vdha_025.024 prayacchanty uttaraṃ ṃūḍhāḥ__vdha_025.024 kūṭayuktisamanvitam__vdha_025.024 tatas te svayam ātmānam__vdha_025.025 anyaṃ cālpamatiṃ naram__vdha_025.025 vikarmaṇā yojayantaś__vdha_025.025 cyavayanti svadharmataḥ__vdha_025.025 pāṣaṇḍino durācārāḥ__vdha_025.026 parānnaguṇavādinaḥ__vdha_025.026 asaṃskṛtānnabhoktāro__vdha_025.026 vrātyāḥ saṃskāravarjitāḥ__vdha_025.026 pāṣaṇḍāḥ pāpasaṃkalpā__vdha_025.027 dāmbhikāḥ śaṭhabuddhayaḥ__vdha_025.027 varṇasaṃkarakartāro__vdha_025.027 māyāvyājopajīvinaḥ__vdha_025.027 niḥśaucā vakramatayo__vdha_025.027 nānyadastītivādinaḥ__vdha_025.027 evaṃvidhās te sanmārgād__vdha_025.028 vedaproktād bahiḥsthitāḥ__vdha_025.028 kriyākalāpaṃ nindanta__vdha_025.028 ṛgyajuḥsāmasaṃjñitam__vdha_025.028 ātmānaṃ ca parāṃś caiva__vdha_025.028 kurvanti narakasthitān__vdha_025.028 teṣāṃ darśanasaṃbhāṣa-__vdha_025.029 sparśanāni naraiḥ sadā__vdha_025.029 parityājyāni dṛṣṭe ca__vdha_025.029 proktaḥ saṃbhāṣaṇe ca yaḥ__vdha_025.029 saṃsparśe ca budhaḥ snātvā__vdha_025.029 śuciḥ śuciṣadaṃ smaret__vdha_025.029 bhavaty ataḥ sadaivaiṣām__vdha_025.030 ālāpaspar1śanaṃ tyajet__vdha_025.030 puṇyakāmo mahābhāgaḥ__vdha_025.030 kiṃ punar yad upoṣitaḥ__vdha_025.030 yato hi nindite karmaṇy__vdha_025.031 abhyāso ratir eva ca__vdha_025.031 pāṣaṇḍinām aśeṣāṇām__vdha_025.031 aprītir vedakarmaṇi__vdha_025.031 te hy adhogāminaḥ proktā__vdha_025.031 āsuraṃ bhāvam āśritāḥ__vdha_025.031 aprāptir na tathā duḥkham__vdha_026.001 aiśvaryāder dvijottama__vdha_026.001 yathā manorathair labdhair__vdha_026.001 vicyutir dharmahānijā__vdha_026.001 aiśvaryād vittato vāpi__vdha_026.002 saṃtater devalokataḥ__vdha_026.002 abhīṣṭād anyato vāpi__vdha_026.002 padād yena na vicyutim__vdha_026.002 prāpnoti puruṣo brahman__vdha_026.003 nārī vāpuṇyasaṃkṣayāt__vdha_026.003 tan mamācakṣva viprarṣe__vdha_026.003 duḥkham ebhyo hi vicyutiḥ__vdha_026.003 satyam etan mahābhāga__vdha_026.004 duḥkhaṃ prāptasya saṃkṣayaḥ__vdha_026.004 aiśvaryād atha vittasya__vdha_026.004 bandhuvargasukhasya vā__vdha_026.004 tad etac chrūyatāṃ dālbhya__vdha_026.005 yathā neṣṭāt paricyutiḥ__vdha_026.005 sargāder jāyate samyag__vdha_026.005 upavāsavatāṃ satām__vdha_026.005 dvādaśarkṣāṇi viprarṣe__vdha_026.006 pratimāsaṃ tu yāni vai__vdha_026.006 tannāmāny acyutaṃ teṣu__vdha_026.006 samyak saṃpūjayed budhaḥ__vdha_026.006 puṣpair dhūpais tathāmbhobhir__vdha_026.007 abhīṣṭair aparais tathā__vdha_026.007 āditaḥ kṛttikāṃ kṛtvā__vdha_026.007 kārttike munipuṅgava__vdha_026.007 naivedyaṃ kṛsaraṃ pūrvam__vdha_026.008 annaṃ māsacatuṣṭayam__vdha_026.008 nivedayet kārttikādi__vdha_026.008 saṃyāvaṃ ca tataḥ param__vdha_026.008 āṣāḍhādau ca devāya__vdha_026.009 pāyasaṃ vai nivedayet__vdha_026.009 tenaivānnena viprarṣe__vdha_026.009 brāhmaṇān bhojayed budhaḥ__vdha_026.009 pañcagavyajalasnātas__vdha_026.010 tasyaiva prāśanāc chuciḥ__vdha_026.010 naivedyaṃ svayam aśnīyān__vdha_026.010 naktaṃ saṃpūjite 'cyute__vdha_026.010 evaṃ saṃvatsarasyānte__vdha_026.011 tataḥ suptotthite 'cyute__vdha_026.011 saṃyak saṃpūjya viprarṣe__vdha_026.011 tam eva puruṣottamam__vdha_026.011 praṇamya prārthayed vidvāñ__vdha_026.011 śuciḥ snāto yathāvidhi__vdha_026.011 namo namas te 'cyuta saṃkṣayo 'stu__vdha_026.012 pāpasya vṛddhiṃ samupaitu puṇyam__vdha_026.012 aiśvaryavittādi sadākṣayaṃ me__vdha_026.012 'kṣayā ca me saṃtatir acyutāstu__vdha_026.012 yathācyutas tvaṃ parataḥ parasmāt__vdha_026.013 sa brahmabhūtāt parataḥ parātman__vdha_026.013 tathācyutaṃ me kuru vāñchitaṃ yan__vdha_026.013 mayā padaṃ pāpaharāprameya__vdha_026.013 acyutānanta govinda__vdha_026.014 prasīda yad abhīpsitam__vdha_026.014 tad akṣayam ameyātman__vdha_026.014 kuruṣva puruṣottama__vdha_026.014 evam ante samabhyarcya__vdha_026.015 prārthayitvā tathāśiṣaḥ__vdha_026.015 yathāvan muniśārdūla__vdha_026.015 cyutiṃ nāpnoti mānavaḥ__vdha_026.015 saṃtateḥ svargavittāder__vdha_026.016 aiśvaryasya tathā mune__vdha_026.016 yad vābhimatam atyantaṃ__vdha_026.016 tato na cyavate naraḥ__vdha_026.016 tasmāt sarvaprayatnena__vdha_026.017 māsanakṣatrapūjane__vdha_026.017 yatetākṣayakāmas tu__vdha_026.017 sadaiva munipuṅgava__vdha_026.017 atrāpi śrūyate siddhā__vdha_027.001 kācit svarge mahāvratā__vdha_027.001 nārī tapodhanā bhūtvā__vdha_027.001 prakhyātā śāmbharāyaṇī__vdha_027.001 samastasaṃdehaharā__vdha_027.001 sadā svargaukasāṃ hi sā__vdha_027.001 kasyacit tv atha kālasya__vdha_027.002 devarājaḥ śatakratuḥ__vdha_027.002 pūrvendracaritaṃ brahman__vdha_027.002 papracchedaṃ bṛhaspatim__vdha_027.002 pūrvendrā parataḥ pūrve__vdha_027.003 ye babhūvuḥ sureśvarāḥ__vdha_027.003 teṣāṃ caritam icchāmi__vdha_027.003 śrotum āṅgirasāṃ vara__vdha_027.003 evam uktas tadā tena__vdha_027.004 devendreṇāmaladyutiḥ__vdha_027.004 prāha dharmabhṛtāṃ śreṣṭhaḥ__vdha_027.004 paramarṣir bṛhaspatiḥ__vdha_027.004 nāhaṃ cirantanān vedmi__vdha_027.005 devarāja sureśvarān__vdha_027.005 ātmanaḥ samakālīnaṃ__vdha_027.005 mām avaihi sureśvara__vdha_027.005 tataḥ papraccha devendraḥ__vdha_027.006 ko 'smābhir munipuṅgava__vdha_027.006 praṣṭavyo 'tra mahābhāga__vdha_027.006 kṛtādivasatir divi__vdha_027.006 bṛhaspatiś ciraṃ dhyātvā__vdha_027.007 punar āha śacīpatim__vdha_027.007 tapasvinīṃ mahābhāgāṃ__vdha_027.007 smṛtvāsau śāmbharāyaṇīm__vdha_027.007 na devā na ca gandharvā__vdha_027.008 na cānye cirasaṃsthitāḥ__vdha_027.008 cirantanānāṃ cariteṣv__vdha_027.008 abhijñā tridaśeśvara__vdha_027.008 ekaiva cirakālajñā__vdha_027.009 dharmajñā śakra kevalam__vdha_027.009 jānāty akhiladevendra-__vdha_027.009 caritaṃ śāmbharāyaṇī__vdha_027.009 ity uktas tena devendraḥ__vdha_027.010 kautūhalasamanvitaḥ__vdha_027.010 yayau yatra mahābhāgā__vdha_027.010 tāpasī śāmbharāyaṇī__vdha_027.010 sā tau dṛṣṭvā samāyātau__vdha_027.011 devarājabṛhaspatī__vdha_027.011 samyag arghyena saṃpūjya__vdha_027.011 praṇipatya śubhavratā__vdha_027.011 namo 'stu devarājāya__vdha_027.012 tathaivāṅgirase namaḥ__vdha_027.012 yad vāṃ kāryaṃ mahābhāgau__vdha_027.012 sakalaṃ tad ihocyatām__vdha_027.012 āvām abhyāgatau praṣṭuṃ__vdha_027.013 tvām atrātivivekinīm__vdha_027.013 yac ca kāryaṃ mahābhāge__vdha_027.013 tat pṛṣṭā kathayeha nau__vdha_027.013 yadi smarasi kalyāṇi__vdha_027.014 pūrvendracaritāni nau__vdha_027.014 tadākhyāhi mahābhāge__vdha_027.014 devendrasya kutūhalāt__vdha_027.014 yadi śakyaṃ mayā kartuṃ__vdha_027.*(16) tat kariṣye vimṛṣyatu__vdha_027.*(16) yo vai pūrvaḥ surendrasya__vdha_027.015 tataś ca prathamo hi yaḥ__vdha_027.015 tasmāt pūrvataro yaś ca__vdha_027.015 tasyāpi prathamāś ca ye__vdha_027.015 teṣāṃ pūrvatarā ye ca__vdha_027.016 vedmi tān akhilān aham__vdha_027.016 teṣāṃ ca caritaṃ kṛtsnaṃ__vdha_027.016 jānāmy āṅgirasāṃ vara__vdha_027.016 manvantarāṇy anekāni__vdha_027.017 sṛṣṭiṃ ca tridivaukasām__vdha_027.017 saptarṣīn subahūn deva__vdha_027.017 manūnāṃ ca sutān nṛpa__vdha_027.017 tat pṛccha tvaṃ vadāmy eṣā__vdha_027.017 pūrvendracaritaṃ mune__vdha_027.017 evam ukte tatas tābhyāṃ__vdha_027.018 pṛṣṭā sā śāmbharāyaṇī__vdha_027.018 yathāvad ācaṣṭa tayoḥ__vdha_027.018 pūrvendracaritaṃ dvija__vdha_027.018 svāyambhuve yas tu manau__vdha_027.019 manau svārociṣe tu yaḥ__vdha_027.019 uttame tāmase caiva__vdha_027.019 raivate cākṣuṣe tathā__vdha_027.019 yo yo babhūva devendras__vdha_027.020 tasya tasya tapasvinī__vdha_027.020 tayor jagāda caritaṃ__vdha_027.020 yathāvac chāmbharāyaṇī__vdha_027.020 tataḥ kautūhalaparo__vdha_027.021 devarāṭ tāṃ tapasvinīm__vdha_027.021 uvāca jānāsi kathaṃ__vdha_027.021 tvam etac chāmbharāyaṇi__vdha_027.021 sarva eva hi devendrāḥ__vdha_027.022 svargasthā ye manīṣiṇaḥ__vdha_027.022 babhūvur etac caritam__vdha_027.022 eteṣāṃ vedmi tena vai__vdha_027.022 kiṃ kṛtaṃ vada dharmajñe__vdha_027.023 tvayā yeneyam akṣayā__vdha_027.023 svarloke vasatiḥ prāptā__vdha_027.023 yathā nānyena kenacit__vdha_027.023 aho sarvavratānāṃ tad__vdha_027.024 upoṣitaṃ mahad vratam__vdha_027.024 pradhānataram atyarthaṃ__vdha_027.024 svargasaṃvāsadaṃ matam__vdha_027.024 caritaṃ ca mayā teṣāṃ__vdha_027.*(17) śrutaṃ dṛṣṭaṃ tathaiva ca__vdha_027.*(17) evam uktā tatas tena__vdha_027.025 devendreṇa yaśasvinī__vdha_027.025 pratyuvāca mahābhāgā__vdha_027.025 yathāvac chāmbharāyaṇī__vdha_027.025 māsarkṣeṣv acyuto devaḥ__vdha_027.026 pratimāsaṃ sureśvara__vdha_027.026 yathoktavratayā samyak__vdha_027.026 sapta varṣāṇi pūjitaḥ__vdha_027.026 tasyeyaṃ karmaṇo vyuṣṭir__vdha_027.027 acyutārādhanasya me__vdha_027.027 devalokād abhimatā__vdha_027.027 devarāja yad acyutiḥ__vdha_027.027 svargaṃ dravyamayaiśvaryaṃ__vdha_027.028 saṃtatiṃ vāpi yo 'cyutām__vdha_027.028 naro vāñchati tenetthaṃ__vdha_027.028 toṣaṇīyo 'cyutaḥ prabhuḥ__vdha_027.028 etat te pūrvadevendra-__vdha_027.029 caritaṃ sakalaṃ mayā__vdha_027.029 svargavāsākṣayatvaṃ ca__vdha_027.029 māsarkṣācyutapūjanāt__vdha_027.029 yathāvat kathitaṃ deva__vdha_027.030 pṛcchatas tridaśeśvara__vdha_027.030 dharmārthakāmamokṣāṃs tu__vdha_027.030 vāñchatāṃ vibudhādhipa__vdha_027.030 viṣṇor ārādhanān nānyat__vdha_027.030 paramaṃ siddhikāraṇam__vdha_027.030 tasyās tad vacanaṃ śrutvā__vdha_027.031 devarājabṛhaspatī__vdha_027.031 tāṃ tathety ūcatuḥ sādhvīṃ__vdha_027.031 ceratuś cāpi tad vratam__vdha_027.031 tasmād dālbhya prayatnena__vdha_027.032 pratimāsaṃ samāhitaḥ__vdha_027.032 māsarkṣācyutapūjāyāṃ__vdha_027.032 bhavethās tanmanāḥ sadā__vdha_027.032 bhagavan prāṇinaḥ sarve__vdha_028.001 viṣarogādyupadravaiḥ__vdha_028.001 duṣṭagrahopaghātaiś ca__vdha_028.001 sarvakālam upadrutāḥ__vdha_028.001 ābhicārukakṛtyābhiḥ__vdha_028.002 sparṣarogaiś ca dāruṇaiḥ__vdha_028.002 sadā saṃpīḍyamānās te__vdha_028.002 tiṣṭhanti munisattama__vdha_028.002 yena karmavipākena__vdha_028.003 viṣarogādyupadravāḥ__vdha_028.003 na bhavanti nṛṇāṃ tan me__vdha_028.003 yathāvad vaktum arhasi__vdha_028.003 vratopavāsair yair viṣṇur__vdha_028.004 nānyajanmani pūjitaḥ__vdha_028.004 te narā muniśārdūla__vdha_028.004 graharogādibhāginaḥ__vdha_028.004 yair na tatpravaṇaṃ cittaṃ__vdha_028.005 sarvadaiva naraiḥ kṛtam__vdha_028.005 viṣagrahajvarāṇāṃ te__vdha_028.005 manuṣyā dālbhya bhājanāḥ__vdha_028.005 ārogyaṃ paramām ṛddhiṃ__vdha_028.006 manasā yad yad icchati__vdha_028.006 tat tad āpnoty asaṃdigdhaṃ__vdha_028.006 paratrācyutatoṣakṛt__vdha_028.006 nādhīn prāpnoti na vyādhīn__vdha_028.007 na viṣagrahabandhanam__vdha_028.007 kṛtyāsparśabhayaṃ vāpi__vdha_028.007 toṣite madhusūdane__vdha_028.007 sarvaduṣṭaśamas tasya__vdha_028.008 saumyās tasya sadā grahāḥ__vdha_028.008 devānām apradhṛṣyo 'sau__vdha_028.008 tuṣṭo yasya janārdanaḥ__vdha_028.008 yaḥ samaḥ sarvabhūteṣu__vdha_028.009 yathātmani tathāpare__vdha_028.009 upavādādinā tena__vdha_028.009 toṣyate madhusūdanaḥ__vdha_028.009 toṣite tatra jāyante__vdha_028.010 narāḥ pūṛṇamanorathāḥ__vdha_028.010 arogāḥ sukhino bhoga-__vdha_028.010 bhoktāro munisattama__vdha_028.010 na teṣāṃ śatravo naiva__vdha_028.011 sparśarogābhicārukāḥ__vdha_028.011 graharogādikaṃ vāpi__vdha_028.011 pāpakāryaṃ na jāyate__vdha_028.011 avyāhatāni kṛṣṇasya__vdha_028.012 cakrādīny ātmayudhāni tam__vdha_028.012 rakṣanti sakalāpadbhyo__vdha_028.012 yena viṣṇur upāsitaḥ__vdha_028.012 anārādhitagovindā__vdha_028.013 ye narā duḥkhabhāginaḥ__vdha_028.013 teṣāṃ duḥkhābhibhūtānāṃ__vdha_028.013 kartavyaṃ yad dayālubhiḥ__vdha_028.013 paśyadbhiḥ sarvabhūtasthaṃ__vdha_028.014 vāsudevaṃ mahāmune__vdha_028.014 samadṛṣṭibhir īśeśaṃ__vdha_028.014 tan mama brūhy aśeṣataḥ__vdha_028.014 kuśamūlasthito brahmā__vdha_028.*(18).002 kuśamadhye janārdanaḥ__vdha_028.*(18).002 kuśāgre śaṃkaraṃ vidyāt__vdha_028.*(18).003 trayo devā vyavasthitāḥ__vdha_028.*(18).003 gṛhītvā ca sa mūlāgrān__vdha_028.*(18).004 kuśāñ śuddhān upaspṛśet__vdha_028.*(18).004 mārjayet sarvagātrāṇi__vdha_028.*(18).005 kuśāgrair dālbhya śāntikṛt__vdha_028.*(18).005 śarīre yasya tiṣṭhanti__vdha_028.*(18).006 kuśasthajalabindavaḥ__vdha_028.*(18).006 naśyanti tasya pāpāni__vdha_028.*(18).007 garuḍenaiva pannagāḥ__vdha_028.*(18).007 viṣṇubhaktā viśeṣeṇa__vdha_028.*(18).008 ....cidgatamānasaḥ__vdha_028.*(18).008 rogagrahaviṣārtānāṃ__vdha_028.*(18).009 kuryāc chāntim imāṃ śubhām__vdha_028.*(18).009 nārasiṃhaṃ samabhyarcya__vdha_028.*(18).010 śucau deśe kuśāsane__vdha_028.*(18).010 mantrair etair yathā liṅgaṃ__vdha_028.*(18).011 kuryād digbandham ātmanaḥ__vdha_028.*(18).011 vārāhaṃ nārasiṃhaṃ ca__vdha_028.*(18).012 vāmanaṃ viṣṇum eva ca__vdha_028.*(18).012 dhyātvā samāhito bhūtvā__vdha_028.*(18).013 dikṣu nāmāni vinyāset__vdha_028.*(18).013 pūrve nārāyaṇaḥ pātu__vdha_028.*(18).014 vārijākṣas tu dakṣiṇe__vdha_028.*(18).014 pradyumnaḥ paścimasyāṃ tu__vdha_028.*(18).015 vāsudevas tathottare__vdha_028.*(18).015 īśānyām avatād viṣṇur__vdha_028.*(18).016 āgneyyāṃ ca janārdanaḥ__vdha_028.*(18).016 nairṛtyāṃ padmanābhaś ca__vdha_028.*(18).017 vāyavyāṃ caiva mādhavaḥ__vdha_028.*(18).017 ūrdhvaṃ govardhanadharo__vdha_028.*(18).018 adharāyāṃ trivikramaḥ__vdha_028.*(18).018 etābhyo daśadigbhyas tu__vdha_028.*(18).019 sarvataḥ pātu keśavaḥ__vdha_028.*(18).019 aṅguṣṭhāgre tu govindaṃ__vdha_028.*(18).020 tarjanyāṃs tu mahīdharam__vdha_028.*(18).020 madhyamāyāṃ hṛṣīkeśam__vdha_028.*(18).021 anāmikyāṃ trivikramam__vdha_028.*(18).021 kaṇiṣṭhāyāṃ nyased viṣṇuṃ__vdha_028.*(18).022 karamadhye tu mādhavam__vdha_028.*(18).022 evaṃ nyāsaṃ purā kṛtvā__vdha_028.*(18).023 paścād aṅgeṣu vinyaset__vdha_028.*(18).023 śikhāyāṃ keśavaṃ nyasya__vdha_028.*(18).024 mūrdhni nārāyaṇaṃ nyaset__vdha_028.*(18).024 cakṣurmadhye nyased viṣṇuṃ__vdha_028.*(18).025 karṇayor madhusūdanam__vdha_028.*(18).025 trivikramaṃ kapālasthaṃ__vdha_028.*(18).026 vāmanaṃ karṇamūlayoḥ__vdha_028.*(18).026 dāmodaraṃ dantavaktrau__vdha_028.*(18).027 vārāhaṃ cibuke nyaset__vdha_028.*(18).027 uttaroṣṭhe hṛṣīkeśaṃ__vdha_028.*(18).028 padmanābhaṃ tathādhare__vdha_028.*(18).028 jihvāyāṃ vāsudevaṃ ca__vdha_028.*(18).029 tālvake garuḍadhvajam__vdha_028.*(18).029 vaikuṇṭhaṃ kanṭhamadhyastham__vdha_028.*(18).030 anantaṃ nāsikopari__vdha_028.*(18).030 dakṣiṇe tu bhuje vipra__vdha_028.*(18).031 vinyaset puruṣottamam__vdha_028.*(18).031 vāmabhuje mahābhāgaṃ__vdha_028.*(18).032 rāghavaṃ hṛdi vinyaset__vdha_028.*(18).032 pītāmbaraṃ sarvatanau__vdha_028.*(18).033 hariṃ nābhau tu vinyaset__vdha_028.*(18).033 kare tu dakṣiṇe vipra__vdha_028.*(18).034 tataḥ saṃkarṣaṇaṃ nyaset__vdha_028.*(18).034 vāme vipra hariṃ vidyāt__vdha_028.*(18).035 kaṭimadhye 'parājitam__vdha_028.*(18).035 pṛṣṭhe kṣitidharaṃ vidyād__vdha_028.*(18).036 acyutaṃ skandhayor api__vdha_028.*(18).036 mādhavaṃ bāhu kukṣau tu__vdha_028.*(18).037 dakṣiṇe yogaśāyinam__vdha_028.*(18).037 svayaṃbhuvaṃ meḍhramadhye__vdha_028.*(18).038 ūrubhyāṃ tu gadādharam__vdha_028.*(18).038 cakriṇaṃ jānumadhye tu__vdha_028.*(18).039 jaṅghayor acyutaṃ nyaset__vdha_028.*(18).039 gulpayor narasiṃhaṃ ca__vdha_028.*(18).040 pādapṛṣṭhe 'mitaujasam__vdha_028.*(18).040 śrīdharaṃ cāṅgulīṣu syāt__vdha_028.*(18).041 padmākṣaṃ sarvasandhiṣu__vdha_028.*(18).041 romakūpe guḍākeśaṃ__vdha_028.*(18).042 kṛṣṇaṃ raktāsthimajjāsu__vdha_028.*(18).042 manobuddhyor ahaṃkāreṣv__vdha_028.*(18).043 evaṃ citte janārdanam__vdha_028.*(18).043 nakheṣu mādhavaṃ caiva__vdha_028.*(18).044 nyaset pādatale 'cyutam__vdha_028.*(18).044 evaṃ nyāsavidhiṃ kṛtvā__vdha_028.*(18).045 sākṣān nārāyaṇo bhavet__vdha_028.*(18).045 tanur viṣṇumayī tasya__vdha_028.*(18).046 yāvat kiṃcin na bhāṣate__vdha_028.*(18).046 evaṃ nyāsaṃ tataḥ kṛtvā__vdha_028.*(18).047 yat kāryaṃ śṛṇu tad dvija__vdha_028.*(18).047 pādamūle tu devasya__vdha_028.*(18).048 śaṅkhaṃ tatraiva vinyaset__vdha_028.*(18).048 vanamālāṃ tu vinyasya__vdha_028.*(18).049 sarvadevābhipūjitām__vdha_028.*(18).049 gadāṃ vakṣaḥsthale caiva__vdha_028.*(18).050 cakraṃ caiva tu pṛṣṭhataḥ__vdha_028.*(18).050 śrīvatsāṅgaṃ śiro nyasya__vdha_028.*(18).051 pañcāṅgakavacaṃ nyaset__vdha_028.*(18).051 āpādāmastake caiva__vdha_028.*(18).052 vinyaset puruṣottamam__vdha_028.*(18).052 oṃ apāmārjanako nyāsaḥ__vdha_028.*(18).053 sarvavyādhivināśanaḥ__vdha_028.*(18).053 viṣṇur ūrdhvam adho rakṣed__vdha_028.*(18).054 vaikuṇṭho vidiśo diśaḥ__vdha_028.*(18).054 pātu māṃ sarvato rāmo__vdha_028.*(18).055 dhanvī cakrī ca keśavaḥ__vdha_028.*(18).055 pūjākāle tu devasya__vdha_028.*(18).059 japakāle tathaiva ca__vdha_028.*(18).059 homārambheṣu sarveṣu__vdha_028.*(18).060 trisaṃdhyāsu ca nityaśaḥ__vdha_028.*(18).060 āyur ārogyam aiśvaryaṃ__vdha_028.*(18).061 jñānaṃ vittaṃ phalaṃ bhavet__vdha_028.*(18).061 yad yat sukhakaraṃ proktaṃ__vdha_028.*(18).062 tat sarvaṃ prāpnuyān naraḥ__vdha_028.*(18).062 abhayaṃ sarvabhūtebhyo__vdha_028.*(18).063 viṣṇulokaṃ ca gacchati__vdha_028.*(18).063 atha dhyānaṃ pravakṣyāmi__vdha_028.*(18).077 sarvapāpapraṇāśanam__vdha_028.*(18).077 vārāharūpiṇaṃ devaṃ__vdha_028.*(18).078 saṃsmaraty aparājitam__vdha_028.*(18).078 bṛhattanuṃ bṛhadgātraṃ__vdha_028.*(18).079 bṛhaddaṃṣṭrasuśobhanam__vdha_028.*(18).079 samastavedavedāṅgaṃ__vdha_028.*(18).080 yuktāṅgaṃ bhūṣaṇair yutam__vdha_028.*(18).080 uddhṛtya bhūmiṃ pātālād__vdha_028.*(18).081 hastābhyām upagṛhṇatām__vdha_028.*(18).081 āliṅgya bhūmiṃ śirasi__vdha_028.*(18).082 mūrdhni jighrantam āsthitam__vdha_028.*(18).082 ratnavaiḍūryamukhyābhir__vdha_028.*(18).083 muktābhir upaśobhitam__vdha_028.*(18).083 pītāmbaradharaṃ devaṃ__vdha_028.*(18).084 śuklamālyānulepanam__vdha_028.*(18).084 trayastriṃśakoṭidevaiḥ__vdha_028.*(18).085 stūyamānaṃ mudāniśam__vdha_028.*(18).085 nṛtyadbhir apsarobhiś ca__vdha_028.*(18).086 gīyamānaṃ ca kinnaraiḥ__vdha_028.*(18).086 itthaṃ dhyātvā mahātmānaṃ__vdha_028.*(18).087 japen nityaṃ mahātmanaḥ__vdha_028.*(18).087 suvarṇamaṇḍapāntasthaṃ__vdha_028.*(18).088 padmaṃ dhyāyet sakesaram__vdha_028.*(18).088 sakarṇikadalair iṣṭair__vdha_028.*(18).089 aṣṭabhiḥ pariśobhitam__vdha_028.*(18).089 karaṃ karahitaṃ devaṃ__vdha_028.*(18).090 pūrṇacandrāptasuprabham__vdha_028.*(18).090 taḍitsamaśaṭāśobhi__vdha_028.*(18).091 kaṇṭhanālopaśobhitam__vdha_028.*(18).091 śrīvatsāṅkitavakṣaḥsthaṃ__vdha_028.*(18).092 tīkṣṇadaṃṣṭraṃ trilocanam__vdha_028.*(18).092 javākusumasaṃkāśaṃ__vdha_028.*(18).093 raktahastatalānvitam__vdha_028.*(18).093 pītavastraparīdhānaṃ__vdha_028.*(18).094 śuklayastrottarīyakam__vdha_028.*(18).094 karaṃ karahitaṃ devaṃ__vdha_028.*(18).095 pūrṇacandrāptasuprabham__vdha_028.*(18).095 kaṭisūtreṇa haimena__vdha_028.*(18).096 nūpureṇa virājitam__vdha_028.*(18).096 vanamālādiśobhāḍhyaṃ__vdha_028.*(18).097 muktāhāropaśobhitam__vdha_028.*(18).097 anekasūryasaṃkāśaṃ__vdha_028.*(18).098 mukuṭāṭopamastakam__vdha_028.*(18).098 śaṅkhacakragṛhītābhyām__vdha_028.*(18).099 udbāhubhyāṃ virājitam__vdha_028.*(18).099 paṅkajābhaṃ caturhastaṃ__vdha_028.*(18).100 tatpatrābhasulocanam__vdha_028.*(18).100 prātaḥ sūryasamaprakhya-__vdha_028.*(18).101 kuṇḍalābhyāṃ virājitam__vdha_028.*(18).101 keyūrakāntisasyarddhi-__vdha_028.*(18).102 muktikāratnaśobhitam__vdha_028.*(18).102 jānūparinyastahastaṃ__vdha_028.*(18).103 vararatnanakhāṅkuram__vdha_028.*(18).103 jaṅghābharaṇasasyarddhi-__vdha_028.*(18).104 visphuryatkaṅkanatviṣam__vdha_028.*(18).104 muktāphalābdasamahad-__vdha_028.*(18).105 dantapaṅktivirājitam__vdha_028.*(18).105 campakāmukulaprakhya-__vdha_028.*(18).106 sunāsāmukhapaṅkajam__vdha_028.*(18).106 atiraktauṣṭhavadanaṃ__vdha_028.*(18).107 vyāttāsyam atibhīṣaṇam__vdha_028.*(18).107 vāmāṅkasthaṃ śivabhakta-__vdha_028.*(18).108 śāntidāṃ sunitambinīm__vdha_028.*(18).108 arhaṇīyāṃ sujātoruṃ__vdha_028.*(18).109 sunāsāṃ śubhalakṣaṇām__vdha_028.*(18).109 subhrūṃ sukeśīṃ suśroṇīṃ__vdha_028.*(18).110 suśubhāṃ sudvijānanām__vdha_028.*(18).110 supratiṣṭhāṃ suvadanāṃ__vdha_028.*(18).111 caturhastāṃ vicintayet__vdha_028.*(18).111 dukūle caiva cārvaṅgīṃ__vdha_028.*(18).112 hāriṇīṃ sarvakāmadām__vdha_028.*(18).112 taptakañcanasaṃkāśāṃ__vdha_028.*(18).113 sarvābharaṇabhūṣitām__vdha_028.*(18).113 suvarṇakalaśaprakhya-__vdha_028.*(18).114 pīnonnatapayodharām__vdha_028.*(18).114 gṛhītapadmayugalaṃ__vdha_028.*(18).115 udbāhubhyāṃ tathānyayoḥ__vdha_028.*(18).115 gṛhītamātulaṅgākhyaṃ__vdha_028.*(18).116 jāmbunadakarān tathā__vdha_028.*(18).116 evaṃ devīṃ nṛsiṃhasya__vdha_028.*(18).117 vāmāṅkopari saṃsmaret__vdha_028.*(18).117 ativimalasugātraṃ raupyapātrastham annaṃ__vdha_028.*(18).118 sulalitadadhikhaṇḍaṃ pāṇinā dakṣiṇena__vdha_028.*(18).119 kalaśam amṛtapūrṇaṃ savyahaste dadhānaṃ__vdha_028.*(18).120 tadatisakaladuḥkhaṃ vāmanaṃ bhāvayed yaḥ__vdha_028.*(18).121 anyā bhāskarasaprabhābhir akhilair bhābhir diśo bhāsayan__vdha_028.*(18).122 bhīmākṣasphuradaṭṭahāsavilasāddaṃṣṭrāgradīptānanaḥ__vdha_028.*(18).123 dorbhiś cakradharau gadābjamukulau trāsāṃś ca pāśāṅkuśau__vdha_028.*(18).124 bibhratpiṅgaśiro 'ruhoddhatasaṭaś cakravidhāno hariḥ__vdha_028.*(18).125 manobhūtānīndriyāṇi__vdha_028.*(18).139 guṇāḥ sattvaṃ rajas tamaḥ__vdha_028.*(18).139 trailokyasyeśvaraṃ sarvam__vdha_028.*(18).140 ahaṃkāre pratiṣṭhitāḥ__vdha_028.*(18).140 oṃ namaḥ paramārthāya__vdha_028.015 puruṣāya mahātmane__vdha_028.015 arūpabahurūpāya__vdha_028.015 vyāpine paramātmane__vdha_028.015 namas te devadevāya__vdha_028.*(19) suraśūra namo 'stu te__vdha_028.*(19) lokādhyakṣa jagatpūjya__vdha_028.*(19) paramātman namas te (!)__vdha_028.*(19) niṣkalmaṣāya śuddhāya__vdha_028.015 sarvapāpaharāya ca__vdha_028.015 namaskṛtvā pravakṣyāmi__vdha_028.016,*(20),*(21) yat tat sidhyatu me vacaḥ__vdha_028.016,*(20),*(21) varāhanarasiṃhāya__vdha_028.017 vāmanāya mahātmane__vdha_028.017 govindapadmanābhāya__vdha_028.*(20).001 vāmadevāya bhūpate__vdha_028.*(20).001 nārāyaṇāya devāya__vdha_028.*(20).003 anantāya mahātmane__vdha_028.*(20).003 garuḍadhvajāya kṛṣṇāya__vdha_028.*(20).005 pītāmbaradharāya ca__vdha_028.*(20).005 yogīśvarāya siddhāya__vdha_028.*(20).007 guhyāya paramātmane__vdha_028.*(20).007 janārdanāya kṛṣṇāya__vdha_028.*(20).009 upendraśrīdharāya ca__vdha_028.*(20).009 bhaktapriyāya vidhaye__vdha_028.*(20).011 viṣvaksenāya śārṅgine__vdha_028.*(20).011 hiraṇyagarbhapataye__vdha_028.*(20).013 hiraṇyakaśipucchide__vdha_028.*(20).013 cakrahastāya śūlāya__vdha_028.*(20).015 tarjanyapatrāya dhīmate__vdha_028.*(20).015 ādityāya upendrāya__vdha_028.*(20).017 bhūtānāṃ jīvanāya ca__vdha_028.*(20).017 vāsudevāya vandyāya__vdha_028.*(20).019 varadāya mahātmane__vdha_028.*(20).019 viṣūvṛcchravase tasmai__vdha_028.*(20).021 kṣīrāmbunichiśāyine__vdha_028.*(20).021 adhokṣajāya bhadrāya__vdha_028.*(20).023 śrīdharāyādimūrtaye__vdha_028.*(20).023 viśveśadvāramūrtiś ca__vdha_028.*(20).025 mṛtyurāyohito 'sti saḥ__vdha_028.*(20).025 nānārāgāṃś ca dakṣāṃś ca__vdha_028.*(20).027 vikaṭāya mahābhītī__vdha_028.*(20).027 jātupatiṃ vyagrahastaṃ__vdha_028.*(20).028 vararatnanakhākaram__vdha_028.*(20).028 nārāyaṇāya viśvāya__vdha_028.*(20).032 viśveśāyāmbarāya ca__vdha_028.*(20).032 dāmodarāya devāya__vdha_028.*(20).034 anantāya mahātmane__vdha_028.*(20).034 trivikramāya rāmāya__vdha_028.017 vaikuṇṭhāya narāya ca__vdha_028.017 namaskṛtvā pravakṣyāmi__vdha_028.018 yat tat sidhyatu me vacaḥ__vdha_028.018 varāhanarasiṃheśa__vdha_028.019 vāmaneśa trivikrama__vdha_028.019 hayagrīveśa sarveśa__vdha_028.019 hṛṣīkeśa harāśubham__vdha_028.019 aparājitacakrādyaiś__vdha_028.020 caturbhiḥ paramāyudhaiḥ__vdha_028.020 akhaṇḍitaprabhāvais tvaṃ__vdha_028.020 sarvaduṣṭaharo bhava__vdha_028.020 harāmukasya duritaṃ__vdha_028.021 duṣkṛtaṃ durupoṣitam__vdha_028.021 mṛtyubandhārtibhayadaṃ__vdha_028.021 duriṣṭasya ca yat phalam__vdha_028.021 parāpadhyānasahitaṃ__vdha_028.022 prayuktaṃ cābhicāruka__vdha_028.022 garasparśamahāyoga-__vdha_028.022 prayogajarayājara__vdha_028.022 oṃ namo vāsudevāya__vdha_028.023 namaḥ kṣṛṇāya śārṅgiṇe__vdha_028.023 namaḥ puṣkaranetrāya__vdha_028.023 keśavāyādicakriṇe__vdha_028.023 namaḥ kamalakiñjalka-__vdha_028.024 pītanirmalavāsase__vdha_028.024 mahāhavaripuskandha-__vdha_028.024 ghṛṣṭacakrāya cakriṇe__vdha_028.024 daṃṣṭroddhṛtakṣitidhṛte__vdha_028.025 trayīmūrtimate namaḥ__vdha_028.025 mahāyajñavarāhāya__vdha_028.025 śeṣabhogoruśāyine__vdha_028.025 taptahāṭakakeśānta__vdha_028.026 jvalatpāvakalocana__vdha_028.026 vajrādhikanakhasparśa__vdha_028.026 divyasiṃha namo 'stu te__vdha_028.026 kapila hemāśvaśīrṣa__vdha_028.*(22) atiriktavilocana__vdha_028.*(22) vidyutsphuritadaṃṣṭrāgra__vdha_028.*(22) divyasiṃha namo 'stu te__vdha_028.*(22) kāśyapāyātihrasvāya__vdha_028.027 ṛgyajuḥsāmabhūṣita__vdha_028.027 tubhyaṃ vāmanarūpāya__vdha_028.027 sṛjate gāṃ namo namaḥ__vdha_028.027 varāhāśeṣaduṣṭāni__vdha_028.028 sarvapāpaharāṇi vai__vdha_028.028 marda marda mahādaṃṣṭra__vdha_028.028 marda marda ca tatphalam__vdha_028.028 narasiṃha karālāsya__vdha_028.029 dantaprāntānalojjvala__vdha_028.029 bhañja bhañja ninādena__vdha_028.029 duṣṭāny asyārtināśana__vdha_028.029 ṛgyajuḥsāmagarbhābhir__vdha_028.030 vāgbhir vāmanarūpadhṛk__vdha_028.030 praśamaṃ sarvaduḥkhāni__vdha_028.030 nayatv asya janārdanaḥ__vdha_028.030 ekāhikaṃ dvyāhikaṃ ca__vdha_028.031 tathā tridivasaṃ jvaram__vdha_028.031 cāturthakaṃ tathātyugraṃ__vdha_028.031 tathaiva satatajvaram__vdha_028.031 doṣotthaṃ saṃnipātotthaṃ__vdha_028.032 tathaivāgantukaṃ jvaram__vdha_028.032 śamaṃ nayāśu govinda__vdha_028.032 chittvā cchittvā tu vedanām__vdha_028.032 netraduḥkhaṃ śiroduḥkhaṃ__vdha_028.033 duḥkhaṃ codarasaṃbhavam__vdha_028.033 anucchvāsam atiśvāsaṃ__vdha_028.033 paritāpaṃ savepathuṃ__vdha_028.033 gudaghrāṇāṃhrirogāṃś ca__vdha_028.034 kuṣṭharogaṃ tathā kṣayam__vdha_028.034 kāmalādīṃs tathā rogān__vdha_028.034 pramehāṃś cātidāruṇān__vdha_028.034 bhagaṃdarātisārāṃś ca__vdha_028.035 mukharogaṃ savalgulim__vdha_028.035 aśmarīmūtrakṛcchrāṃś ca__vdha_028.035 rogān anyāṃś ca dāruṇān__vdha_028.035 ye vātaprabhavā rogā__vdha_028.036 ye ca pittasamudbhavāḥ__vdha_028.036 kaphodbhavāś ca ye kecid__vdha_028.036 ye cānye sāṃnipātikāḥ__vdha_028.036 āgantavaś ca ye rogā__vdha_028.037 lūtāvisphoṭakādayaḥ__vdha_028.037 te sarve praśamaṃ yāntu__vdha_028.037 vāsudevāpamārjitāḥ__vdha_028.037 vilayaṃ yāntu te sarve__vdha_028.038 viṣṇor uccāraṇena ca__vdha_028.038 kṣayaṃ gacchantu cāśeṣās__vdha_028.038 te cakrābhihatā hareḥ__vdha_028.038 acyutānantagovinda-__vdha_028.039 nāmoccāraṇabhīṣitāḥ__vdha_028.039 naśyantu sakalā rogāḥ__vdha_028.039 satyaṃ satyaṃ vadāmy aham__vdha_028.039 sthāvaraṃ jaṅgamaṃ vāpi__vdha_028.040 kṛtrimaṃ vāpi yad viṣam__vdha_028.040 dantodbhavaṃ nakhabhavam__vdha_028.040 ākāśaprabhavaṃ viṣam__vdha_028.040 lūtādiprabhavaṃ yac ca__vdha_028.041 viṣam atyantaduḥkhadam__vdha_028.041 śamaṃ nayatu tat sarvaṃ__vdha_028.041 kīrtito 'sya janārdanaḥ__vdha_028.041 grahān pretagrahāṃś caiva__vdha_028.042 tathā vai ḍākinīgrahān__vdha_028.042 vetālāṃś ca piśācāṃś ca__vdha_028.042 gandharvān yakṣarākṣasān__vdha_028.042 śakunīpūtanādyāṃś ca__vdha_028.043 tathā vaināyakagrahān__vdha_028.043 mukhamaṇḍinikāṃ krūrāṃ__vdha_028.043 revatīṃ vṛddharevatīm__vdha_028.043 vṛddhikākhyān grahāṃś cogrāṃs__vdha_028.044 tathā mātṛgrahān api__vdha_028.044 bālasya viṣṇoḥ caritaṃ__vdha_028.044 hantu bālagrahān imān__vdha_028.044 vṛddhānāṃ ye grahāḥ kecid__vdha_028.045 ye ca bālagrahāḥ kvacit__vdha_028.045 narasiṃhasya te dṛṣṭyā__vdha_028.045 dagdhā ye cāpi yauvane__vdha_028.045 saṭākarālavadano__vdha_028.046 narasiṃho mahāravaḥ__vdha_028.046 grahān aśeṣān niḥśeṣān__vdha_028.046 karotu jagato hitam__vdha_028.046 narasiṃha mahāsiṃha__vdha_028.047 jvālāmālojjvalānana__vdha_028.047 grahān aśeṣān sarveśa__vdha_028.047 khāda khādāgnilocana__vdha_028.047 ye rogā ye mahotpātā__vdha_028.048 yad viṣaṃ ye mahāgrahāḥ__vdha_028.048 yāni ca krūrabhūtāni__vdha_028.048 grahapīḍāś ca dāruṇāḥ__vdha_028.048 śastrakṣateṣu ye doṣā__vdha_028.048 jvālāgardabhakādayaḥ__vdha_028.048 yāni cāryāṇi bhūtāni__vdha_028.*(23) prāṇipīḍākarāṇi vai__vdha_028.*(23) tāni sarvāṇi sarvātman__vdha_028.049 paramātmañ janārdana__vdha_028.049 kiṃcid rūpaṃ samāsthāya__vdha_028.049 vāsudeva vināśaya__vdha_028.049 kṣiptvā sudarśanaṃ cakraṃ__vdha_028.050 jvālāmālāvibhīṣaṇam__vdha_028.050 sarvaduṣṭopaśamanaṃ__vdha_028.050 kuru devavarācyuta__vdha_028.050 sudarśana mahācakra__vdha_028.*(24).001 govindasya karāyudha__vdha_028.*(24).001 jvalatpāvakasaṃkāśa__vdha_028.*(24).002 sūryakoṭisamaprabha__vdha_028.*(24).002 trailokyarakṣakartṛ tvaṃ__vdha_028.*(24).003 tvaṃ duṣṭadānavadāraṇa__vdha_028.*(24).003 tīkṣṇadhāra mahāvega__vdha_028.*(24).004 chindhi cchindhi mahājvaram__vdha_028.*(24).004 chindhi cchindhi mahāvyādhiṃ__vdha_028.*(24).005 chindhi cchindhi mahāgrahān__vdha_028.*(24).005 chindhi vātaṃ ca dhūtaṃ ca__vdha_028.*(24).006 chindhi ghoraṃ mahāviṣam__vdha_028.*(24).006 rujadāghaṃ ca śūlaṃ ca__vdha_028.*(24).007 nimiṣajvālagardabham__vdha_028.*(24).007 sudarśana mahājvāla__vdha_028.051 chindhi cchindhi mamārayaḥ__vdha_028.051 sarvaduṣṭāni rakṣāṃsi__vdha_028.051 kṣapayātivibhīṣaṇa__vdha_028.051 hāṃ hāṃ hūṃ hūṃ phaṭkāreṇa__vdha_028.*(25).001 ṭhadvayena hatadviṣaḥ__vdha_028.*(25).001 sudarśanasya mantreṇa__vdha_028.*(25).002 grahā yānti diśo diśaḥ__vdha_028.*(25).002 trailokyasyābhayaṃ kartum__vdha_028.*(25).009 ājñāpaya janārdana__vdha_028.*(25).009 sarvaduṣṭāni rakṣāṃsi__vdha_028.*(25).010 kṣayaṃ yānti vibhīṣayā__vdha_028.*(25).010 prācyāṃ pratīcyāṃ ca diśi__vdha_028.052 dakṣiṇottaratas tathā__vdha_028.052 rakṣāṃ karotu sarvātmā__vdha_028.052 narasiṃhaḥ svagarjitaiḥ__vdha_028.052 bhūmyantarikṣe ca tathā__vdha_028.053 pṛṣṭhataḥ pārśvato 'grataḥ__vdha_028.053 vyāghrasiṃhavarāheṣu__vdha_028.*(26) andicorabhayeṣu ca (?)__vdha_028.*(26) rakṣāṃ karotu bhagavān__vdha_028.053 bahurūpī janārdanaḥ__vdha_028.053 yathā viṣṇuṛ jagat sarvaṃ__vdha_028.054 sadevāsuramānavam__vdha_028.054 tena satyena duṣṭāni__vdha_028.054 śamam asya vrajantu vai__vdha_028.054 yathā viṣṇau smṛte samyak__vdha_028.055 saṃkṣayaṃ yāti pātakam__vdha_028.055 satyena tena sakalaṃ__vdha_028.055 duṣṭam asya praśāmyatu__vdha_028.055 paramātmā yathā viṣṇur__vdha_028.056 vedānteṣv abhidhīyate__vdha_028.056 tena satyena sakalaṃ__vdha_028.056 duṣṭam asya praśāmyatu__vdha_028.056 yathā yajñeṣvaro viṣṇur__vdha_028.057 vedeṣv api tu gīyate__vdha_028.057 tena satyena sakalaṃ__vdha_028.057 yan mayoktaṃ tathāstu tat__vdha_028.057 yathā yajñeśvaro viṣṇur__vdha_028.*(27) yajñānte api gīyate__vdha_028.*(27) tena satyena sakalaṃ__vdha_028.*(27) yan mayoktaṃ tathāstu tat__vdha_028.*(27) śāntir astu śivaṃ cāstu__vdha_028.058 praśāmyatv asukhaṃ ca yat__vdha_028.058 vāsudevaśarīrotthaiḥ__vdha_028.058 kuśair nirmārjitaṃ mayā__vdha_028.058 apāmārjati govindo__vdha_028.059 naro nārāyaṇas tathā__vdha_028.059 tavāstu sarvaduḥkhānāṃ__vdha_028.059 praśamo vacanād dhareḥ__vdha_028.059 idaṃ śāstraṃ paṭhed yas tu__vdha_028.*(28) saptāhan niyataḥ śuciḥ__vdha_028.*(28) śāntiṃ samastarogās te__vdha_028.060 grahāḥ sarve viṣāni ca__vdha_028.060 bhūtāni ca prayāntv īśe__vdha_028.060 saṃsmṛte madhusūdane__vdha_028.060 etat samastarogeṣu__vdha_028.061 bhūtagrahabhayeṣu ca__vdha_028.061 apamārjanakaṃ śastaṃ__vdha_028.061 viṣṇunāmābhimantritam__vdha_028.061 ete kuśā viṣṇuśarīrasaṃbhavā__vdha_028.062 janārdano 'haṃ svayaṃ eva cāgataḥ__vdha_028.062 hataṃ mayā duṣṭam aśeṣam asya__vdha_028.062 svastho bhavaty eṣa vaco yathā hareḥ__vdha_028.062 śāntir astu śivaṃ cāstu__vdha_028.063 duṣṭam asya praśāmyatu__vdha_028.063 yad asya duritaṃ kiṃcit__vdha_028.063 tat kṣiptaṃ lavaṇārṇave__vdha_028.063 svāsthyam asya sadaivāstu__vdha_028.064 hṛṣīkeśasya kīrtanāt__vdha_028.064 yata evāgataṃ pāpaṃ__vdha_028.064 tatraiva pratigacchatu__vdha_028.064 etad rogādipīḍāsu__vdha_028.065 jantūnāṃ hitam icchatā__vdha_028.065 viṣṇubhaktena kartavyam__vdha_028.065 apamārjanakaṃ param__vdha_028.065 anena sarvaduṣṭāni__vdha_028.066 praśamaṃ yānty asaṃśayam__vdha_028.066 sarvabhūtahitārthāya__vdha_028.066 kuryāt tasmāt sadaiva hi__vdha_028.066 sarvāparādhaśamanam__vdha_028.*(29).001 apāmārjanakaṃ param__vdha_028.*(29).001 etat stotram idaṃ puṇyaṃ__vdha_028.*(29).002 paṭhed āyuṣyavardhanam__vdha_028.*(29).002 vināśāya ca rogāṇām__vdha_028.*(29).003 avamṛtyukṣayāya ca__vdha_028.*(29).003 vyāghrāpasmārakuṣṭhādi__vdha_028.*(29).004 piśācoragarākṣasāḥ__vdha_028.*(29).004 tasya pārśvaṃ na gacchanti__vdha_028.*(29).005 stotram etad yathā paṭhet__vdha_028.*(29).005 smarañ japann idaṃ stotraṃ__vdha_028.*(29).006 sarvavyādhivināśanam__vdha_028.*(29).006 paṭhatāṃ śṛṇvatāṃ nityaṃ__vdha_028.*(29).007 viṣṇulokaṃ sa gacchati__vdha_028.*(29).007 surūpatā manuṣyāṇāṃ__vdha_029.001 strīṇāṃ ca dvijasattama__vdha_029.001 karmaṇā jāyate yena__vdha_029.001 tan mamākhyātum arhasi__vdha_029.001 surūpāṇāṃ sugātrāṇāṃ__vdha_029.002 suveṣāṇāṃ tathā mune__vdha_029.002 nyūnaṃ tathādhikaṃ vāpi__vdha_029.002 kiṃcid aṅgaṃ prajāyate__vdha_029.002 samastaiḥ śobhanair aṅgair__vdha_029.003 narāḥ kecit tathā dvija__vdha_029.003 kāṇāḥ kubjāś ca jāyante__vdha_029.003 truṭitaśravaṇās tathā__vdha_029.003 narāṇāṃ yoṣitāṃ caiva__vdha_029.004 samastāṅgsurūpatā__vdha_029.004 karmaṇā yena bhavati__vdha_029.004 tat sarvaṃ kathayāmala__vdha_029.004 lāvaṇyagativākyāni__vdha_029.005 sati rūpe mahāmate__vdha_029.005 prayānti cārutāṃ rūpaṃ__vdha_029.005 tenoktaḥ paramo guṇaḥ__vdha_029.005 vākyalāvaṇyasaṃskāra-__vdha_029.006 vilāsalalitā gatiḥ__vdha_029.006 viḍambanā kurūpāṇāṃ__vdha_029.006 strīpuṃsām abhijāyate__vdha_029.006 rūpakāraṇabhūtāya__vdha_029.007 yateta matimāṃs tataḥ__vdha_029.007 karmaṇā tan mamācakṣva__vdha_029.007 karma yac cārurūpadam__vdha_029.007 samyak pṛṣṭaṃ tvayā hīdam__vdha_029.008 upavāsāśritaṃ dvija__vdha_029.008 kathayāmi yathā proktaṃ__vdha_029.008 vasiṣṭhena mahātmanā__vdha_029.008 vasiṣṭham ṛṣim āsīnaṃ__vdha_029.009 saptarṣipravaraṃ patim__vdha_029.009 papracchārundhatī praśnaṃ__vdha_029.009 yad etad bhavatā vayam__vdha_029.009 tasyāḥ sa paripṛcchantyā__vdha_029.010 jagāda munisattamaḥ__vdha_029.010 yat tac chṛṇuṣva dharmajña__vdha_029.010 mameha vadato 'khilam__vdha_029.010 śrūyatāṃ mama yat pṛṣṭas__vdha_029.011 tvayāhaṃ brahmavādini__vdha_029.011 surūpatā nṛṇāṃ yena__vdha_029.011 yoṣitāṃ copajāyate__vdha_029.011 anabhyarcya yathānyāyam__vdha_029.012 anārādhya ca keśavam__vdha_029.012 rūpādikā guṇāḥ kena__vdha_029.012 prāpyante 'nyena karmaṇā__vdha_029.012 tasmād ārādhanīyo vai__vdha_029.013 viṣṇur eva yaśasvini__vdha_029.013 paratra prāptukāmena__vdha_029.013 rūpasaṃpatsutādikam__vdha_029.013 yas tu vāñchati dharmajñe__vdha_029.014 rūpaṃ sarvāṅgaśobhanam__vdha_029.014 nakṣatrapuruṣas tena__vdha_029.014 saṃpūjyaḥ puruṣottamaḥ__vdha_029.014 nakṣatrāṅgaṃ yathāhāraḥ__vdha_029.015 samupoṣyati yo harim__vdha_029.015 surūpair akhilāṅgaiś ca__vdha_029.015 rūpavān abhijāyate__vdha_029.015 yoṣitā ca paraṃ rūpam__vdha_029.016 icchantyā jagataḥ patiḥ__vdha_029.016 sa evārādhanīyo 'tra__vdha_029.016 nakṣatrāṅgo janārdanaḥ__vdha_029.016 nakṣatrarūpī bhagavān__vdha_029.017 pūjyate puruṣottamaḥ__vdha_029.017 mune yena vidhānena__vdha_029.017 tan mamākhyātum arhasi__vdha_029.017 caitramāsaṃ samārabhya__vdha_029.018 viṣṇoḥ pādādipūjanam__vdha_029.018 yathā kurvīta rūpārthī__vdha_029.018 tan niśāmaya tattvataḥ__vdha_029.018 nakṣatram ekam ekaṃ vai__vdha_029.019 snātaḥ samyag upoṣitaḥ__vdha_029.019 nakṣatrapuruṣasyāṅgaṃ__vdha_029.019 pūjayet sādhvī cakriṇaḥ__vdha_029.019 mūle pādau tathā jaṅghe__vdha_029.020 rohiṇīṣv arcayec chubhe__vdha_029.020 jānunī cāśvinīyoga__vdha_029.020 āṣāḍhe corusaṃjñite__vdha_029.020 phālgunīdvitaye guhyaṃ__vdha_029.021 kṛttikāsu tathā kaṭim__vdha_029.021 pārśve bhadrapadāyugme__vdha_029.021 dve kukṣī revatīṣu ca__vdha_029.021 anurādha uraḥ pṛṣṭhaṃ__vdha_029.022 śraviṣṭhāsv abhipūjayet__vdha_029.022 bhujayugmaṃ viśākhāsu__vdha_029.022 haste caiva karadvayam__vdha_029.022 punarvasāv aṅgulīṃś ca__vdha_029.023 āśleṣāsu tathā nakhān__vdha_029.023 jyeṣṭhāyāṃ pūjayed grīvaṃ__vdha_029.023 śravaṇe śravaṇe tathā__vdha_029.023 puṣye mukhaṃ tathā svātau__vdha_029.024 daśanān abhipūjayet__vdha_029.024 hanvau śatabhiṣāyoge__vdha_029.024 maghāyoge ca nāsikām__vdha_029.024 mṛgottamāṅge nayane__vdha_029.025 pūjayed bhaktitaḥ śubhe__vdha_029.025 citrāyoge lalāṭaṃ ca__vdha_029.025 bharaṇyāṃ ca tathā śiraḥ__vdha_029.025 saṃpūjanīyā vidvadbhiś__vdha_029.025 cādrāsu ca śiroruhāḥ__vdha_029.025 nakṣatrayogeṣv eteṣu__vdha_029.026 pūjito jagataḥ patiḥ__vdha_029.026 nakṣatrapuruṣākhyo 'yaṃ__vdha_029.026 yathāvat puruṣottamaḥ__vdha_029.026 pāpāpahāraṃ kurute__vdha_029.027 samyac chraddhāvatāṃ satām__vdha_029.027 aṅgopāṅgāni caivāsya__vdha_029.027 pāpādīni yaśasvini__vdha_029.027 surūpāny abhijāyante__vdha_029.028 sapta janmāntarāṇi vai__vdha_029.028 sarvāṇi caiva bhadrāṇi__vdha_029.028 śarīrārogyam uttamam__vdha_029.028 saṃtatiṃ manasaḥ prītiṃ__vdha_029.029 rūpaṃ cātīvaśobhanam__vdha_029.029 vāṅmādhūryaṃ tathā kāntiṃ__vdha_029.029 yac cānyad abhivāñchitam__vdha_029.029 dadāti nakṣatrapumān__vdha_029.030 pūjitaś ca janārdanaḥ__vdha_029.030 upoṣya samyag eteṣu__vdha_029.030 krameṇa rkṣeṣu śobhane__vdha_029.030 saṃpūjanīyo bhagavān__vdha_029.031 nakṣatrāṅgo janārdanaḥ__vdha_029.031 gandhapuṣpādisaṃyuktaṃ__vdha_029.*(30) pūjayitvā yadāvidhi__vdha_029.*(30) jānubhyāṃ dharaṇīṃ gatvā__vdha_029.*(30) idaṃ codāharet tataḥ__vdha_029.*(30) svarūpam ārogyam atīva varcasaṃ__vdha_029.*(30) susaṃtatiṃ tv asthitabhaktim acyutām__vdha_029.*(30) api sarvam etaṃ protaṃ__vdha_029.*(30) sūtre maṇigaṇā iva__vdha_029.*(30) ekapuruṣa mahāpuruṣa__vdha_029.*(30) ṛkṣapuruṣa namo 'stu te__vdha_029.*(30) pratinakṣatrayoge ca__vdha_029.031 bhojanīyā dvijottamāḥ__vdha_029.031 nakṣatrajñāya viprāya__vdha_029.032 dadyād dānaṃ ca śaktitaḥ__vdha_029.032 pārite ca punar dadyāt__vdha_029.032 strīpūṃsāṃ cāruhāsini__vdha_029.032 chattropānadyugaṃ caiva__vdha_029.033 saptadhānyaṃ sakāñcanam__vdha_029.033 ghṛtapātraṃ ca dharmajñe__vdha_029.033 yac cānyad ativallabham__vdha_029.033 strī vā sādhvī sadā viṣṇor__vdha_029.034 ārādhanaparāyaṇā__vdha_029.034 anenaiva vidhānena__vdha_029.034 saṃpūjyaitad avāpnuyāt__vdha_029.034 sarvakāmān avāpnoti__vdha_030.001 samārādhya janārdanam__vdha_030.001 prakārair bahubhir brahman__vdha_030.001 yān yān icchati cetasā__vdha_030.001 nṝṇāṃ strīṇāṃ ca viprarṣe__vdha_030.002 nānyac chokasya kāraṇam__vdha_030.002 apatyād adhikaṃ kiṃcid__vdha_030.002 vidyate hy atra janmani__vdha_030.002 aputratā mahad duḥkham__vdha_030.003 atiduḥkhaṃ kuputratā__vdha_030.003 aputraḥ sarvaduḥkhānāṃ__vdha_030.003 hetubhūto mato mama__vdha_030.003 dhanyās te ye sutaṃ prāpya__vdha_030.004 sarvaduḥkhavivarjitam__vdha_030.004 śastaṃ praśāntaṃ balinaṃ__vdha_030.004 parāṃ nirvṛtim āgatāḥ__vdha_030.004 svakarmanirataṃ nityaṃ__vdha_030.005 devadvijaparāyaṇam__vdha_030.005 śāstrajñaṃ dharmatattvajñaṃ__vdha_030.005 dīnānāthajanāśrayam__vdha_030.005 vinirjitāriṃ sarvasya__vdha_030.006 manohṛdayanandanam__vdha_030.006 devānukūlatāyuktaṃ__vdha_030.006 yuktaṃ samyag guṇena ca__vdha_030.006 mitrasvajanasammāna-__vdha_030.007 labdhanirvāṇam uttamam__vdha_030.007 yaḥ prāpnoti sutaṃ tasmān__vdha_030.007 nānyo dhanyataro bhuvi__vdha_030.007 so 'ham icchāmi tac chrotuṃ__vdha_030.008 tvattaḥ karma mahāmune__vdha_030.008 yenedṛglakṣaṇaḥ putraḥ__vdha_030.008 prāpyate bhuvi mānavaiḥ__vdha_030.008 evam etan mahābhāga__vdha_030.009 pitroḥ putrasamudbhavam__vdha_030.009 duḥkhaṃ prayāty upaśamaṃ__vdha_030.009 tena yeneha kenacit__vdha_030.009 atrāpi śrūyatāṃ vṛttaṃ__vdha_030.010 yat pūrvam abhavan mune__vdha_030.010 utpattau kārtavīryasya__vdha_030.010 haihayasya mahātmanaḥ__vdha_030.010 kṛtavīryo mahīpālo__vdha_030.011 haihayānām abhūt purā__vdha_030.011 tasya śīladhanā nāma__vdha_030.011 babhūva varavarṇinī__vdha_030.011 patnī sahasrapravarā__vdha_030.011 mahiṣī śīlamaṇḍanā__vdha_030.011 sā tv aputrā mahābhāgā__vdha_030.012 maitreyīṃ paryapṛcchata__vdha_030.012 guṇavatputralābhāya__vdha_030.012 kṛtāsanaparigrahām__vdha_030.012 tayā ca pṛṣṭā vai samyag__vdha_030.013 maitreyī brahmavādinī__vdha_030.013 kathayām āsa paramaṃ__vdha_030.013 nāmnānantavrataṃ vratam__vdha_030.013 sarvakāmaphalāvāpti-__vdha_030.014 kārakaṃ pāpanāśanam__vdha_030.014 tasyāḥ sā putralābhāya__vdha_030.014 rājaputrās tapasvinī__vdha_030.014 yo 'yam icchen naraḥ kāmaṃ__vdha_030.015 nārī vā varavarṇini__vdha_030.015 sa taṃ samārādhya vibhuṃ__vdha_030.015 samāpnoti janārdanam__vdha_030.015 mārgaśīrṣe mṛgaśiro__vdha_030.016 bhīru yasmin dine bhavet__vdha_030.016 tasmin saṃprāśya gomūtraṃ__vdha_030.016 snāto niyatamānasaḥ__vdha_030.016 puṣpair dhūpais tathā gandhair__vdha_030.017 upahāraiḥ svaśaktitaḥ__vdha_030.017 vāmapādam anantasya__vdha_030.017 pūjayed varavarṇini__vdha_030.017 anantaḥ sarvakāmānām__vdha_030.018 anantaṃ bhagavān phalam__vdha_030.018 dadātv anantaṃ ca punas__vdha_030.018 tad evāstv anyajanmani__vdha_030.018 anantapuṇyopacayaṃ__vdha_030.019 karoty etan mahāvratam__vdha_030.019 yathābhilaṣitāvāptiṃ__vdha_030.019 kurvan mā kṣayam etu ca__vdha_030.019 ity uccāryābhipūjyainaṃ__vdha_030.020 yathāvad vidhinā naraḥ__vdha_030.020 samāhitamanā bhūtvā__vdha_030.020 praṇipātapuraḥsaram__vdha_030.020 viprāya dakṣiṇāṃ dadyād__vdha_030.021 anantaḥ prīyatām iti__vdha_030.021 samuccārya tato naktaṃ__vdha_030.021 bhuñjīyāt tailavarjitam__vdha_030.021 tataś ca pauṣe puṣyarkṣe__vdha_030.022 tathaiva bhagavatkaṭim__vdha_030.022 vāmām abhyarcayet kṛtvā__vdha_030.022 gomūtraprāśanaṃ budhaḥ__vdha_030.022 anantaḥ sarvakāmānām__vdha_030.023 iti coccārayed budhaḥ__vdha_030.023 bhuñjīta ca tathā vipraṃ__vdha_030.023 vācayitvā yathāvidhi__vdha_030.023 māghe maghāsu tadvac ca__vdha_030.024 bāhuṃ devasya pūjayet__vdha_030.024 skandhaṃ ca phalgunīyoge__vdha_030.024 phālgune māsi bhāmini__vdha_030.024 caturṣv eteṣu gomūtra-__vdha_030.025 prāśanaṃ nṛpanandini__vdha_030.025 brāhmaṇāya tathā dadyāt__vdha_030.025,*(31) tilān kanakam eva ca__vdha_030.025,*(31) devasya dakṣiṇaskandhaṃ__vdha_030.026 caitre citrāsu pūjayet__vdha_030.026 tathaiva prāśanaṃ cātra__vdha_030.026 pañcagavyam udāhṛtam__vdha_030.026 vipre vācanake dadyād__vdha_030.027 yāvan māsacatuṣṭayam__vdha_030.027 vaiśākhe ca viśākhāsu__vdha_030.027 bāhuṃ saṃpūjya dakṣiṇam__vdha_030.027 tathaivoktayavān dadyāt__vdha_030.028 tadvan naktaṃ bhujikriyā__vdha_030.028 kaṭipūjāṃ ca jyeṣṭhāsu__vdha_030.028 jyeṣṭhamūle śubhavrate__vdha_030.028 āṣāḍhāsu tathāṣāḍhe__vdha_030.029 kuryāt pādārcanaṃ śubhe__vdha_030.029 padadvayaṃ ca śravaṇe__vdha_030.029 śrāvaṇe subhru pūjayet__vdha_030.029 ghṛtaṃ viprāya dātavyaṃ__vdha_030.030 prāśanīyaṃ tathā dadhi__vdha_030.030 kārttikānteṣu māseṣu__vdha_030.030 prāśanaṃ dānam eva ca__vdha_030.030 etad eva samākhyātaṃ__vdha_030.030,*(32) devaṃ tadvac ca pūjayet__vdha_030.030,*(32) guhyaṃ proṣṭhapadāyoge__vdha_030.031 māsi bhādrapade 'rcayet__vdha_030.031 tadvad āśvayuje pūjyaṃ__vdha_030.031 hṛdayaṃ cāśvinīṣu vai__vdha_030.031 kuryāt samāhitamanāḥ__vdha_030.032 snānaprāśanaśaucavān__vdha_030.032 anantaśirasaḥ pūjāṃ__vdha_030.032 kārttike kṛttikāsu ca__vdha_030.032 yasmin yasmin dine pūjā__vdha_030.033 tatra tatra tadā dine__vdha_030.033 nāmānantasya japtavyaṃ__vdha_030.033 kṣutapraskhalitādiṣu__vdha_030.033 ghṛtenānantam uddiśya__vdha_030.034 pūrvamāsacatuṣṭayam__vdha_030.034 kurvīta homaṃ caitrādau__vdha_030.034 śālinā kulanandini__vdha_030.034 kṣīreṇa śrāvaṇādau tu__vdha_030.035 homaṃ māsacatuṣṭayam__vdha_030.035 śastaṃ tu sarvamāseṣu__vdha_030.035 haviṣyānnaṃ ca bhojanam__vdha_030.035 evaṃ dvādaśabhir māsaiḥ__vdha_030.036 pāraṇaṃ tritayaṃ śubhe__vdha_030.036 pārite samavāpnoti__vdha_030.036 sarvān eva manorathān__vdha_030.036 putrārthibhir vittakāmair__vdha_030.037 bhṛtyadārān abhīpsubhiḥ__vdha_030.037 prārthayadbhiś ca kartavyam__vdha_030.037 ārogyabalasaṃpadam__vdha_030.037 etad vrataṃ mahābhāge__vdha_030.038 puṇyaṃ svastyayanapradam__vdha_030.038 anantavratasaṃjñaṃ vai__vdha_030.038 sarvapāpapraṇāśanam__vdha_030.038 tat kuruṣvaiva devi tvaṃ__vdha_030.039 vrataṃ śīladhane varam__vdha_030.039 viśiṣṭaṃ sarvalokasya__vdha_030.039 yadi putram abhīpsasi__vdha_030.039 iti śīladhanā śrutvā__vdha_030.040 maitreyīvacanaṃ śubham__vdha_030.040 cacāraitad vratavaraṃ__vdha_030.040 susamāhitamānasā__vdha_030.040 putrārthinyās tatas tasyā__vdha_030.041 vratenānena suvrata__vdha_030.041 viṣṇus tutoṣa tuṣṭe ca__vdha_030.041 viṣṇau sā suṣuve sutam__vdha_030.041 tasya vai jātamātrasya__vdha_030.042 pravavāv anilaḥ śivaḥ__vdha_030.042 nīrajaskam abhūd vyoma__vdha_030.042 mudaṃ prāpākhilaṃ jagat__vdha_030.042 devadundubhayo neduḥ__vdha_030.043 puṣpavṛṣṭiḥ papāta ca__vdha_030.043 prajagur divi gandharvā__vdha_030.043 nanṛtuś cāpsarogaṇāḥ__vdha_030.043 dharme manaḥ samastasya__vdha_030.043 dālbhya lokasya cābhavat__vdha_030.043 tasya nāma pitā cakre__vdha_030.044 tanayasyārjuneti vai__vdha_030.044 kṛtavīryasutatvāc ca__vdha_030.044 kārtavīryo babhūva saḥ__vdha_030.044 tenāpi bhagavān viṣṇur__vdha_030.045 dattātreyasvarūpavān__vdha_030.045 ārādhito 'timahatā__vdha_030.045 tapasā dālbhya bhūbhṛtā__vdha_030.045 tasya tuṣṭo jagannāthaś__vdha_030.046 cakravartitvam uttamam__vdha_030.046 dadau śauryabale cāti-__vdha_030.046 sakalāny āyudhāni ca__vdha_030.046 sa ca vavre varaṃ deva__vdha_030.047 vadhas tvatto bhaved iti__vdha_030.047 purānusmaraṇaṃ jñānaṃ__vdha_030.047 bhītānāṃ cārtināśanam__vdha_030.047 smaraṇād upakāritvaṃ__vdha_030.047 jagato 'sya jagatpate__vdha_030.047 tam āha devadeveśaḥ__vdha_030.048 puṇḍarīkanibhekṣaṇaḥ__vdha_030.048 sarvam etan mahābhāga__vdha_030.048 tava bhūpa bhaviṣyati__vdha_030.048 yaś ca prabhāte rātrau ca__vdha_030.049 tvāṃ naraḥ kīrtayiṣyati__vdha_030.049 namo 'stu kārtavīryāyety__vdha_030.049 abhidhāsyati caiva yaḥ__vdha_030.049 tilaprasthapradānasya__vdha_030.049 sa naraḥ puṇyam āpsyati__vdha_030.049 anaṣṭadravyatā caiva__vdha_030.050 tava nāmābhikīrtanaiḥ__vdha_030.050 bhaviṣyati mahīpālety__vdha_030.050 uktvā taṃ prayayau hariḥ__vdha_030.050 sa cāpi varam āsādya__vdha_030.051 prasannād garuḍadhvajāt__vdha_030.051 pālayām āsa bhūpālaḥ__vdha_030.051 saptadvīpāṃ vasuṃdharām__vdha_030.051 teneṣṭaṃ vividhair yajñaiḥ__vdha_030.052 samāptavaradakṣiṇaiḥ__vdha_030.052 jitvārivargam akhilaṃ__vdha_030.052 dharmataḥ pālitāḥ prajāḥ__vdha_030.052 anantavratamāhātmyād__vdha_030.053 āsādya tanayaṃ ca tam__vdha_030.053 pitroḥ putrodbhavaṃ duḥkhaṃ__vdha_030.053 nāsīt svalpam api dvija__vdha_030.053 evam etat samākhyātam__vdha_030.054 anantākhyaṃ vrataṃ tava__vdha_030.054 yac cīrtvā rājapatnī sā__vdha_030.054 kārtavīryam asūyata__vdha_030.054 yaś caitac chṛṇuyāj janma__vdha_030.055 kārtavīryasya mānavaḥ__vdha_030.055 strī vā duḥkham apatyotthaṃ__vdha_030.055 sapta janmāni nāśnute__vdha_030.055 rūpasaṃpat samākhyātā__vdha_031.001 strīpuṃsāṃ jāyate śubhā__vdha_031.001 samupoṣya jagannāthaṃ__vdha_031.001 nakṣatrapuruṣaṃ harim__vdha_031.001 vāso'tiśobhanaṃ cāru-__vdha_031.002 vastrādyābharaṇojjvalam__vdha_031.002 gṛhaṃ sarvaguṇopetam__vdha_031.002 aśeṣopaskarānvitam__vdha_031.002 karmaṇā yena viprarṣe__vdha_031.003 toṣito madhusūdanaḥ__vdha_031.003 dadāti bhagavān karma__vdha_031.003 tan no vistarato vada__vdha_031.003 yan māṃ pṛcchasi dālbhya tvaṃ__vdha_031.004 gṛhopaskarabhūṣaṇam__vdha_031.004 narāṇāṃ jāyate yena__vdha_031.004 tat sarvaṃ kathayāmi te__vdha_031.004 nandā bhadrā jayā riktā__vdha_031.005 pūrṇā ca dvijasattama__vdha_031.005 tithayo vai samākhyātāḥ__vdha_031.005 pratipatkramasaṃjñayā__vdha_031.005 pañcamī daśamī caiva__vdha_031.006 tathā pañcadaśī tithiḥ__vdha_031.006 pūrṇā etāḥ samākhyātāṣ__vdha_031.006 tithayo munisattama__vdha_031.006 mṛdā dhātuvikārair vā__vdha_031.007 varṇakair gomayena vā__vdha_031.007 viṣṇor āyatane tāsu__vdha_031.007 yaḥ karoty upalepanam__vdha_031.007 pravātāvātaguṇavad__vdha_031.008 varṣāsv atimanoramam__vdha_031.008 anuliptaṃ śubhākāraṃ__vdha_031.008 sugṛhaṃ labhate mune__vdha_031.008 pūrṇaṃ dhānyahiraṇyādyair__vdha_031.009 maṇimuktāphalojjvalam__vdha_031.009 pratyāsannajalābhogaṃ__vdha_031.009 gṛham āpnoti śobhanam__vdha_031.009 sāmnatasvajanānāṃ yat__vdha_031.010 sarveṣām uttamottamam__vdha_031.010 tad āpnoti gṛhaṃ brahmann__vdha_031.010 anulepanakṛn naraḥ__vdha_031.010 yenānulipte tiṣṭhanti__vdha_031.011 viṣṇvāyatanabhūtale__vdha_031.011 brāhmaṇakṣatriyaviśaḥ__vdha_031.011 śūdrāḥ sādhvyas tathā striyaḥ__vdha_031.011 tasya pūṇyaphalaṃ dālbhya__vdha_031.011 śrūyatāṃ yat prajāyate__vdha_031.011 apsarogaṇasaṃkīrṇaṃ__vdha_031.012 muktāhāragaṇojjvalam__vdha_031.012 śreṣṭhaṃ sarvavimānānāṃ__vdha_031.012 svarge dhiṣṇyam avāpnute__vdha_031.012 yāvatyas tithayo liptaṃ__vdha_031.013 divyābdāṃs tāvato dvija__vdha_031.013 tasmin vimāne sa naraḥ__vdha_031.013 strī vā tiṣṭhati sattama__vdha_031.013 sugandhagandhasadvastra-__vdha_031.014 sarvabhūṣaṇabhūṣitaḥ__vdha_031.014 gandharvāpsarasāṃ saṃbhaiḥ__vdha_031.014 pūjyamānaḥ sa tiṣṭhati__vdha_031.014 liptaṃ ca yāvato hastān__vdha_031.015 viṣṇor āyatanaṃ dvija__vdha_031.015 tāvadyojanavistīrṇa-__vdha_031.015 svargasthānādhipo hi saḥ__vdha_031.015 pūjyamānaḥ suragaṇaiḥ__vdha_031.016 śītoṣṇādivivarjitaḥ__vdha_031.016 manojñagātro viprendras__vdha_031.016 tiṣṭhaty astāghasaṃhatiḥ__vdha_031.016 cyutas tasmād ihāgamya__vdha_031.017 viśiṣṭe jāyate kule__vdha_031.017 tato 'sya sadgṛhavaraṃ__vdha_031.017 martyaloke 'bhijāyate__vdha_031.017 na tatra tāvad dāridryaṃ__vdha_031.018 nopasargā na vā kaliḥ__vdha_031.018 na cāpi mṛtaniṣkrāntir__vdha_031.018 yāvaj jīvaty asau dvija__vdha_031.018 viṣṇuḥ samastabhūtāni__vdha_031.019 sasarjaitāni yāni vai__vdha_031.019 teṣāṃ madhye jagaddhātur__vdha_031.019 atīveṣṭā vasuṃdharā__vdha_031.019 kṛte saṃmārjane tasyās__vdha_031.020 tathaivoparilepane__vdha_031.020 prayāti paramaṃ toṣaṃ__vdha_031.020 vaiṣṇavīyaṃ mahī yataḥ__vdha_031.020 brahman yena vidhānena__vdha_031.021 devāgāropalepalam__vdha_031.021 kartavyaṃ puruṣaiḥ samyak__vdha_031.021 strībhir vā tad udīraya__vdha_031.021 riktāyās tu tither madhye__vdha_031.022 kuryāt saṃkalpam ātmanaḥ__vdha_031.022 upalepanakṛd vipro__vdha_031.022 viṣṇor āyatane bhuvi__vdha_031.022 dvitīye 'hni tato devaṃ__vdha_031.023 praṇamya yatamānasaḥ__vdha_031.023 dharaṇīpitaraṃ viṣṇum__vdha_031.023 idaṃ vākyam udīrayet__vdha_031.023 tvaṃ sarvabhūtaprabhavo jagatpate__vdha_031.024 tvayy etad īśeśa jagat pratiṣṭhitam__vdha_031.024 tvam eva bhūtāni yatas tato 'haṃ__vdha_031.024 tvām pūjayāmy adya mahīsvarūpam__vdha_031.024 tvaṃ mahī jagatāṃ nātha__vdha_031.025 sarvanātha namo 'stu te__vdha_031.025 śuśrūṣitaḥ prasīdeśa__vdha_031.025 bhuvo lepanakarmaṇā__vdha_031.025 ity uccārya kṣitau kṣiptvā__vdha_031.026 prathamaṃ dhāranītale__vdha_031.026 puṣpāṇi vā dvijaśreṣṭha__vdha_031.026 yaḥ karoty anulepanam__vdha_031.026 na tasya jāyate bhaṅgo__vdha_031.026 gārhasthyasya kadācana__vdha_031.026 yā ca nārī karoty evaṃ__vdha_031.027 yathāvad anulepanam__vdha_031.027 nāpnoti sā ca vaidhavyaṃ__vdha_031.027 gṛhabhaṅgaṃ kadācana__vdha_031.027 kṛtvopalepanaṃ bhūyaḥ__vdha_031.028 praṇipatya janārdanam__vdha_031.028 snāto viṣṇuṃ samabhyarcya__vdha_031.028 idaṃ vākyam udīrayet__vdha_031.028 prasīda bhūdharānanta__vdha_031.029 mayā yad upalepanam__vdha_031.029 kṛtaṃ tena samastaṃ me__vdha_031.029 nāśam abhyetu pātakam__vdha_031.029 evaṃ saṃpūjya bhuñjīyād__vdha_031.030 aparāhne dvijottama__vdha_031.030 svanulipte mahābhāge__vdha_031.030 bhuktvā limpec ca tat punaḥ__vdha_031.030 pakṣe pakṣe trirātraṃ tu__vdha_031.031 yaḥ karoty upalepanam__vdha_031.031 sarvapāpavinirmuktaḥ__vdha_031.031 svargaṃ gacchaty asaṃśayam__vdha_031.031 tatkṣayāt svargeloke tu__vdha_031.032 jāto gṛhavaraṃ yathā__vdha_031.032 samāpnoti yathākhyātaṃ__vdha_031.032 tat sarvaṃ tava sattama__vdha_031.032 sarvābharaṇasaṃpūrṇaṃ__vdha_031.033 sarvopaskaradhānyavat__vdha_031.033 gomahiṣyādisaṃbhogaṃ__vdha_031.033 gṛham āpnoti mānavaḥ__vdha_031.033 tasmād abhīpsatā samyag__vdha_031.034 gārhasthyam avikhaṇḍitam__vdha_031.034 viṣṇor āyatane kāryaṃ__vdha_031.034 sarvadaivopalepanam__vdha_031.034 saptadvīpavatīṃ kṛtsnāṃ__vdha_031.*(33) yathendras tridivaṃ tathā__vdha_031.*(33) alpopalepanād yasya__vdha_031.035 māndhātā sakalāṃ mahīm__vdha_031.035 avāpa viṣṇvāyatanaṃ__vdha_031.035 nopalimpeta ko hi tat__vdha_031.035 dīpaṃ prayacchati naro__vdha_032.001 viṣṇor āyatane hi yaḥ__vdha_032.001 sadakṣiṇasya yajñasya__vdha_032.001 phalaṃ prāpnoty asaṃśayam__vdha_032.001 kārttike tu viśeṣeṇa__vdha_032.002 kaumude māsi dīpakam__vdha_032.002 dattvā yat phalam āpnoti__vdha_032.002 dālbhya tat kena labhyate__vdha_032.002 dālbhyānyad api vakṣyāmi__vdha_032.003 purāvṛttam idaṃ śṛṇu__vdha_032.003 vidarbharājatanayā__vdha_032.003 lalitā yad uvāca ha__vdha_032.003 vidarbharāṭ citraratho__vdha_032.004 babhūvāstraviśāradaḥ__vdha_032.004 tasya putraśataṃ rājño__vdha_032.004 jajñe pañcadaśottaram__vdha_032.004 ekaiva kanyā dālbhyāsīl__vdha_032.005 lalitā nāmanāmataḥ__vdha_032.005 sarvalakṣaṇasaṃpūrṇā__vdha_032.005 bhrātṝṇāṃ pitur eva ca__vdha_032.005 samastabhṛtyavargasya__vdha_032.006 mātṝṇāṃ svajanasya ca__vdha_032.006 tathaiva pauravargasya__vdha_032.006 yaś cānyo dadṛśe śubhām__vdha_032.006 tasya tasyāticārvaṅgī__vdha_032.006 babhūveṣṭā dvijottama__vdha_032.006 tāṃ dadau kāśirājāya__vdha_032.007 sa pitā cāruvarmane__vdha_032.007 upayeme ca tāṃ subhrūṃ__vdha_032.007 cāruvarmā mahīpatiḥ__vdha_032.007 śatāny anyāni bhāryāṇāṃ__vdha_032.008 trīṇy āsaṃś cāruvarmaṇaḥ__vdha_032.008 tāsāṃ madhye 'gramahiṣī__vdha_032.008 lalitā tasya cābhavat__vdha_032.008 sā ca nityaṃ jagaddhātur__vdha_032.009 devadevasya cakriṇaḥ__vdha_032.009 dīpavartiparā tadvat__vdha_032.009 tailasyāharaṇodyatā__vdha_032.009 viṣṇor āyatane tasyāḥ__vdha_032.010 sahasraṃ dvijasattama__vdha_032.010 dīpānāṃ vai prajajvāla__vdha_032.010 divārātram atandritam__vdha_032.010 tasyā dyutiparābhūtās__vdha_032.011 tasyā lāvaṇyanirjitāḥ__vdha_032.011 sarvāḥ sapatnyo lalitāṃ__vdha_032.011 papracchur idam āditaḥ__vdha_032.011 lalite vada bhadraṃ te__vdha_032.012 bhadraṃ te lalite vada__vdha_032.012 kautūhalaparāḥ sarvā__vdha_032.012 yat pṛcchāmas tad ucyatām__vdha_032.012 viṣaye sati vaktavyaṃ__vdha_032.013 yan mayā tad ihocyatām__vdha_032.013 nāhaṃ matsariṇī bhadrā__vdha_032.013 na ca rāgādidūṣitā__vdha_032.013 bhavatyo mama sarvāsāṃ__vdha_032.014 bhavatīnām ahaṃ tathā__vdha_032.014 apṛthagbhartṛsāmanyā__vdha_032.014 devalokābhikāmukāḥ__vdha_032.014 pūrvaṃ yūyam ahaṃ caiva__vdha_032.*(34) bhavatīnāṃ sadharmiṇī__vdha_032.*(34) na tathā puṣpadhūpeṣu__vdha_032.015 na tathā dvijapūjane__vdha_032.015 prayatnaṃ tava paśyāmo__vdha_032.015 viṣṇor āyatane śubhe__vdha_032.015 yathāhani tathā rātrau__vdha_032.016 yathā rātrau tathāhani__vdha_032.016 tava dīpapradānāya__vdha_032.016 yathā subhru sadodyamaḥ__vdha_032.016 tad etat kathayāsmākaṃ__vdha_032.017 lalite kautukaṃ param__vdha_032.017 manyāmo dīpadānasya__vdha_032.017 bhavatyā viditaṃ phalam__vdha_032.017 evam uktā tatas tābhir__vdha_032.018 lalitā lalitaṃ vacaḥ__vdha_032.018 vyājahāra sapatnīs tā__vdha_032.018 na kiṃcid api bhāminī__vdha_032.018 punaḥ punaś ca sā tābhir__vdha_032.019 bahuṣo dālbhya coditā__vdha_032.019 dākṣiṇyasārā lalitā__vdha_032.019 kathāyām āsa bhāminī__vdha_032.019 kautukaṃ bhavatīnāṃ ced__vdha_032.020 atīvālpe 'pi vastuni__vdha_032.020 tad eṣā kathayāmy etad__vdha_032.020 yad vṛttaṃ mama śobhanāḥ__vdha_032.020 sauvīrarājasya purā__vdha_032.021 maitreyo 'bhūt purohitaḥ__vdha_032.021 tena cāyatanaṃ viṣṇoḥ__vdha_032.021 kāritaṃ devikātaṭe__vdha_032.021 ahany ahani śuśrūṣāṃ__vdha_032.022 puṣpadhūpopalepanaiḥ__vdha_032.022 dīpadānādibhiś caiva__vdha_032.022 cakre tatra sa vai dvijaḥ__vdha_032.022 kārttike dīpako brahman__vdha_032.023 pradattas tena vai tadā__vdha_032.023 āsīn nirvāṇabhūyiṣṭho__vdha_032.023 devārcāpurato niśi__vdha_032.023 devatāyatane cāsaṃ__vdha_032.024 tatrāham api mūṣikā__vdha_032.024 pradīpavartiharaṇe__vdha_032.024 kṛtabuddhir varānanāḥ__vdha_032.024 gṛhītā ca mayā vartir__vdha_032.025 vṛṣadaṃśo nanāda ca__vdha_032.025 naṣṭā cāhaṃ tadā tasya__vdha_032.025 mārjārasya bhayāturā__vdha_032.025 vartiprāntena naśyantyā__vdha_032.026 sa dīpaḥ prerito mayā__vdha_032.026 jajvāla pūrvavad dīptyā__vdha_032.026 tasminn āyatane punaḥ__vdha_032.026 mṛtāhaṃ ca tato jātā__vdha_032.027 vaidarbhī rājakanyakā__vdha_032.027 jātismarā kāntimatī__vdha_032.027 bhavatīnāṃ samā guṇaiḥ__vdha_032.027 eṣa prabhāvo dīpasya__vdha_032.028 kārttike māsi śobhanāḥ__vdha_032.028 dattasya viṣṇvāyatane__vdha_032.028 yasyeyaṃ vyuṣṭir uttamā__vdha_032.028 asaṃkalpitam apy asya__vdha_032.029 preraṇaṃ yat kṛtaṃ mayā__vdha_032.029 viṣṇvāyatanadīpasya__vdha_032.029 yasyedaṃ bhujyate phalam__vdha_032.029 lobhābhibhūtā hartuṃ taṃ__vdha_032.030 pradīpam aham āgatā__vdha_032.030 avaśenaiva tadvartyā__vdha_032.030 preraṇaṃ tatra me kṛtam__vdha_032.030 tato jātismṛtir janma__vdha_032.031 mānuṣyaṃ śobhanaṃ vapuḥ__vdha_032.031 vaśyaḥ patiḥ pṛthivīśaḥ__vdha_032.031 kiṃ punar dīpadāyinām__vdha_032.031 etasmāt kāraṇād dīpān__vdha_032.032 aham etān aharniśam__vdha_032.032 prayacchāmi harer dhāmni__vdha_032.032 jñātam asya hi yat phalam__vdha_032.032 bhavatīnām idaṃ satyaṃ__vdha_032.033 mayoktaṃ keśavālaye__vdha_032.033 mūṣikatvād ahaṃ yena__vdha_032.033 karmaṇā siddhim āgatā__vdha_032.033 eṣa prabhāvo dīpasya__vdha_032.034 kārttike māsi sattama__vdha_032.034 viṣṇvāyatanadattasya__vdha_032.034 jagāda lalitā yathā__vdha_032.034 dine dine jagannātha__vdha_032.035 keśaveti samāhitaḥ__vdha_032.035 dadāti kārttike yas tu__vdha_032.035 viṣṇvāyatanadīpakam__vdha_032.035 jātismaratvaṃ prajñāṃ ca__vdha_032.036 prākāśyaṃ sarvavastuṣu__vdha_032.036 avyāhatendriyatvaṃ ca__vdha_032.036 saṃprāpnoti na saṃśayaḥ__vdha_032.036 śeṣakāle ca cakṣuṣmān__vdha_032.037 medhāvī dīpado naraḥ__vdha_032.037 jāyate narakaṃ vāpi__vdha_032.037 tamaḥsaṃjñaṃ na paśyati__vdha_032.037 ekādaśīṃ dvādaśīṃ vā__vdha_032.038 pratipakṣaṃ ca yo naraḥ__vdha_032.038 dīpaṃ dadāti kṛṣṇāya__vdha_032.038 tasyāpi śṛṇu yat phalam__vdha_032.038 suvarṇamaṇimuktāḍhyaṃ__vdha_032.039 manojñam atiśobhanam__vdha_032.039 dīpamālākulaṃ divyaṃ__vdha_032.039 vimānaṃ so 'dhirohati__vdha_032.039 tasmād āyatane viṣṇor__vdha_032.040 dadyād dīpaṃ dvijottama__vdha_032.040 tāṃś ca dattān na hiṃseta__vdha_032.040 na ca tailaviyojitān__vdha_032.040 kurvīta dīpahartā tu__vdha_032.040 mūko 'ndho jāyate yataḥ__vdha_032.040 jāyate narakaṃ cāpi__vdha_032.*(35) tapaḥsaṃjñaṃ sa paśyati__vdha_032.*(35) andhe tāmasi duṣpāre__vdha_032.041 narake patitān kila__vdha_032.041 vikrośamānān kṣutkṣāmāñ__vdha_032.041 jagāda yamakiṃkaraḥ__vdha_032.041 vilāpair alam atrāpi__vdha_032.042 kiṃ vo vilapite phalam__vdha_032.042 yadā pramādibhiḥ pūrvam__vdha_032.042 ātmātyantam upekṣitaḥ__vdha_032.042 pūrvam ālocitaṃ naitat__vdha_032.043 kim apy ante bhaviṣyati__vdha_032.043 idānīṃ yātanābhogaḥ__vdha_032.043 kiṃ vilāpaḥ kariṣyati__vdha_032.043 deho dināni svalpāni__vdha_032.044 viṣayāś cātidurdharāḥ__vdha_032.044 etat ko na vijānāti__vdha_032.044 yena yūyaṃ pramādinaḥ__vdha_032.044 jantujanmasahasrebhya__vdha_032.045 etasmin mānuṣyo yadi__vdha_032.045 tatrāpy ativimūḍhatvāt__vdha_032.045 kiṃ bhogān abhidhāvati__vdha_032.045 viruddhaviṣayāsvāda-__vdha_032.046 muditair hasitaṃ ca yat__vdha_032.046 bhavadbhir āgataṃ duḥkhaṃ__vdha_032.046 vilāpapariṇāmikam__vdha_032.046 adyakālikayā buddhyā__vdha_032.047 yad āgāmi na cintitam__vdha_032.047 paritāpāya taj jātaṃ__vdha_032.047 duḥkhaṃ karmavipākajam__vdha_032.047 svalpam āyur manuṣyāṇāṃ__vdha_032.048 tadante paratantratā__vdha_032.048 bhujyate ca kṛtaṃ pūrvam__vdha_032.048 etat kiṃ vo na cintitam__vdha_032.048 yad abhūt paradāreṣu__vdha_032.049 prītaye 'ṅgakucādikam__vdha_032.049 yātanāduḥkharūpāya__vdha_032.049 narake ca tad āgatam__vdha_032.049 paradāramanohāri__vdha_032.050 yad bhavadbhir agīyata__vdha_032.050 hā māta ityādi rutaṃ__vdha_032.050 tad idānīṃ vilapyate__vdha_032.050 saṃdigdhaparalokānām__vdha_032.051 aihike nihatātmanām__vdha_032.051 mṛtānāṃ svakṛtaṃ karma__vdha_032.051 paścāttāpāya kevalam__vdha_032.051 muhūrtārdhasukhāsvāda-__vdha_032.052 lubdhānām akṛtātmanām__vdha_032.052 anekavarṣakoṭiṣu__vdha_032.052 duḥkhadaṃ karma jāyate__vdha_032.052 hā mātas tāta tāteti__vdha_032.053 bhavadbhiḥ kiṃ vilapyate__vdha_032.053 śubhāśubhaṃ nijaṃ karma__vdha_032.053 tad adya hy atra bhujyate__vdha_032.053 putradāragṛhakṣetra-__vdha_032.054 hitāya satatodyatāḥ__vdha_032.054 na kurvatni kathaṃ mūḍhāḥ__vdha_032.054 svalpam apy ātmano hitam__vdha_032.054 vañcito 'sau mayā labdham__vdha_032.055 idam asmād upāyataḥ__vdha_032.055 na vetti kaścid ātmārthaṃ__vdha_032.056 vetti prakramato naraḥ__vdha_032.056 na vetti sūryacandrādīn__vdha_032.057 kālam ātmānam eva ca__vdha_032.057 sākṣibhūtān aśeṣasya__vdha_032.057 śubhasyehāśubhasya ca__vdha_032.057 janmāny anyāni jāyante__vdha_032.058 putradārādidehinām__vdha_032.058 tadarthaṃ yat kṛtaṃ karma__vdha_032.058 tasya janmaśatāni tat__vdha_032.058 aho mohasya māhātmyaṃ__vdha_032.059 mamatvaṃ narakeṣv api__vdha_032.059 krandate mātaraṃ tātaṃ__vdha_032.059 pīḍyamāno 'pi yat svayam__vdha_032.059 evam ākṛṣṭacittānāṃ__vdha_032.060 viṣayāsvādatarṣulaiḥ__vdha_032.060 nṝṇāṃ na jāyate buddhiḥ__vdha_032.060 paramārthāvalokinī__vdha_032.060 tathā ca viṣayāsaktiṃ__vdha_032.060 karoty avirataṃ manaḥ__vdha_032.060 ko 'tibhāro harer nāmni__vdha_032.061 jihvāyāḥ parikīrtane__vdha_032.061 vartitaile 'lpamaulye 'pi__vdha_032.062 yad agnir labhyate mudhā__vdha_032.062 ato 'dhikataro lobhaḥ__vdha_032.062 ko vaś citte 'bhavat tadā__vdha_032.062 yeneyaṃ teṣu hasteṣu__vdha_032.063 svātantrye sati dīpakaḥ__vdha_032.063 mahāphalo viṣṇugṛhe__vdha_032.063 na datto narakāpahaḥ__vdha_032.063 na vo vilapite kiṃcid__vdha_032.064 idānīṃ dṛśyate phalam__vdha_032.064 asvātantrye vilapatāṃ__vdha_032.064 svātantrye 'tipramādinām__vdha_032.064 avaśyaṃpātinaḥ prāṇā__vdha_032.065 bhoktā jīvo hy aharniśam__vdha_032.065 dattaṃ ca labhate bhoktā__vdha_032.065 samaye viṣayān iti__vdha_032.065 etat svātantryavadbhir vo__vdha_032.066 yuktam āsīt parīkṣitum__vdha_032.066 idānīṃ kiṃ vilāpena__vdha_032.066 sahadhvaṃ yad upāgatam__vdha_032.066 yady etad anabhīṣṭaṃ vo__vdha_032.067 yad duḥkhaṃ samupasthitam__vdha_032.067 tad bhūyo 'pi matiḥ pāpe__vdha_032.067 na kartavyā kathaṃcana__vdha_032.067 kṛte 'pi pāpake karmaṇy__vdha_032.068 ajñānād aghanāśanam__vdha_032.068 kartavyam avyavasthitaṃ__vdha_032.068 smaradbhir madhusūdanam__vdha_032.068 nārakās tadvacaḥ śrutvā__vdha_032.069 tām ūcur atiduḥkhitāḥ__vdha_032.069 kṣutkṣāmakaṇṭhās tṛṣayā__vdha_032.069 parisphuṭitatālukāḥ__vdha_032.069 bho bho sādho kṛtaṃ karma__vdha_032.070 yad asmābhis tad ucyatām__vdha_032.070 narakasthair vipāko 'yaṃ__vdha_032.070 bhujyate yasya dāruṇaḥ__vdha_032.070 yuṣmābhir yauvanonmāda-__vdha_032.071 muditair avivekibhiḥ__vdha_032.071 dyūtodyotāya govinda-__vdha_032.071 gṛhād dīpaḥ purā hṛtaḥ__vdha_032.071 tenāsmin narake ghore__vdha_032.072 kṣuttṛṣṇāparipīḍitāḥ__vdha_032.072 bhavantaḥ patitās tīvra-__vdha_032.072 śītavātavidāritāḥ__vdha_032.072 etat te dīpadānasya__vdha_032.073 pradīpaharaṇasya ca__vdha_032.073 puṇyaṃ pāpaṃ ca kathitaṃ__vdha_032.073 keśavāyatane dvija__vdha_032.073 sarvatraiva hi dīpasya__vdha_032.074 pradānaṃ dvija śasyate__vdha_032.074 viśeṣeṇa jagaddhātuḥ__vdha_032.074 keśavasya niveśane__vdha_032.074 ye 'ndhā mūkā niḥśrutā nirvivekā__vdha_032.075 hīnās tais taiḥ sādhanair vipravarya__vdha_032.075 tais tair dīpāḥ sādhulokapradattā__vdha_032.075 devāgārād anyato vipraṇītāḥ__vdha_032.075 āhlādaṃ cakṣuṣaḥ prītiṃ__vdha_033.001 karoti manasas tathā__vdha_033.001 keṣāṃcid darśanaṃ brahman__vdha_033.001 manuṣyāṇām aharniśam__vdha_033.001 udvejanīyā bhūtānām__vdha_033.002 animittaṃ tathāpare__vdha_033.002 vadante vipriyaṃ naiva__vdha_033.002 prītiṃ kurvanti mānavāḥ__vdha_033.002 etad yasya phalaṃ brahman__vdha_033.003 dānasya tapaso 'thavā__vdha_033.003 upavāsasya vā tan me__vdha_033.003 yathāvad vaktum arhasi__vdha_033.003 aprītidasya viprarṣe__vdha_033.004 vipāko yasya karmaṇaḥ__vdha_033.004 manuṣyāṇām aśeṣaṃ vai__vdha_033.004 tan mamācakṣva sattama__vdha_033.004 devabrāhmaṇavedeṣu__vdha_033.005 yajñeṣu ca narādhamaiḥ__vdha_033.005 yair jugupsā kṛtā dālbhya__vdha_033.005 manasāpy atimānibhiḥ__vdha_033.005 teṣāṃ saṃdarśanāt sarvo__vdha_033.006 na sukhaṃ vindate dvija__vdha_033.006 vadanty apy anukūlāni__vdha_033.006 na teṣu prīyate janaḥ__vdha_033.006 sparśād udvijate lokaḥ__vdha_033.007 kaṭu teṣāṃ ca darśanam__vdha_033.007 saṃbhāṣaṇaṃ ca nindā vai__vdha_033.007 kṛtā vedadvijātike__vdha_033.007 tasmān na nindāṃ vedādau__vdha_033.008 na jugupsāṃ ca paṇḍitaḥ__vdha_033.008 yajñādau ca naraḥ kuryād__vdha_033.008 ya icchec chreya ātmanaḥ__vdha_033.008 yais tu prītiḥ samasteṣu__vdha_033.009 vedadevadvijātiṣu__vdha_033.009 yajñādike caiva kṛtā__vdha_033.009 dālbhya taddarśanaṃ nṛṇām__vdha_033.009 āhlādaś cakṣuṣaḥ prītir__vdha_033.010 manaso nirvṛtiḥ parā__vdha_033.010 saṃbhāṣaṇe tathāhlādaḥ__vdha_033.010 sarvalokasya jāyate__vdha_033.010 stutāḥ praśastāḥ saṃprītyā__vdha_033.011 pūjitā bahumānataḥ__vdha_033.011 śreyaḥ paraṃ prayacchanti__vdha_033.011 devā vedā makhā dvijāḥ__vdha_033.011 lokadvaye 'pi cāprītiṃ__vdha_033.012 paśuputradhanakṣayam__vdha_033.012 kurvanti dvijaśārdūla__vdha_033.012 eta eva vininditāḥ__vdha_033.012 eta eva samākhyātāḥ__vdha_033.013 stavādigrahaṇe guṇāh__vdha_033.013 nindāyāḥ śravaṇe doṣa__vdha_033.013 eteṣām evam eva hi__vdha_033.013 tasmāt stavyāḥ praśaṃsyāś ca__vdha_033.014 devā vedā dvijātayaḥ__vdha_033.014 yajñāś ca manasāpy eṣāṃ__vdha_033.014 na nindām ācared budhaḥ__vdha_033.014 anāyāsena bhagavan__vdha_034.001 dānenānyena kenacit__vdha_034.001 pāpaṃ praśamam āyāti__vdha_034.001 yena tad vaktum arhasi__vdha_034.001 śṛṇu dālbhya mahāpuṇyāṃ__vdha_034.002 dvādaśīṃ pāpanāśanīm__vdha_034.002 yām upoṣya paraṃ puṇyaṃ__vdha_034.002 prāpnute śraddhayānvitaḥ__vdha_034.002 māghamāse tu saṃprāpta__vdha_034.003 āṣāḍhārkṣaṃ bhaved yadi__vdha_034.003 mūlaṃ vā kṛṣṇapakṣasya__vdha_034.003 dvādaśyāṃ niyatas tadā__vdha_034.003 gṛhṇīyāt puṇyaphaladaṃ__vdha_034.004 vidhānaṃ tasya me śṛṇu__vdha_034.004 devadevaṃ samabhyarcya__vdha_034.004 susnātaḥ prayataḥ śuciḥ__vdha_034.004 kṛṣṇanāmnā ca saṃstūya__vdha_034.005 ekādaśyāṃ mahāmate__vdha_034.005 upoṣito dvitīye 'hni__vdha_034.005 punaḥ saṃpūjya keśavam__vdha_034.005 saṃstūya nāmnā ca tataḥ__vdha_034.006 kṛṣṇākhyena punaḥ punaḥ__vdha_034.006 dadyāt tilāṃs tu viprāya__vdha_034.006 kṛṣṇo me prīyatām iti__vdha_034.006 snānaprāśanayoḥ śastās__vdha_034.006 tathā kṛṣṇatilā mune__vdha_034.006 tilaprarohe jāyante__vdha_034.007 yāvatsaṃkhyās tilā dvija__vdha_034.007 tāvadvarṣasahasrāṇi__vdha_034.007 svargaloke mahīyate__vdha_034.007 jātaś cehāpy arogo 'sau__vdha_034.008 naro janmani janmani__vdha_034.008 nāndho na badhiraś ceha__vdha_034.008 na kuṣṭhī na jugupsitaḥ__vdha_034.008 bhavaty etām uṣitvā tu__vdha_034.008 tilākhyāṃ dvādaśīṃ naraḥ__vdha_034.008 viṣṇoḥ prīṇanam atroktaṃ__vdha_034.009 samāpte varṣapāraṇe__vdha_034.009 pūjāṃ ca kuryād viprāya__vdha_034.009 bhūyo dadyāt tathā tilān__vdha_034.009 anena dālbhya vidhinā__vdha_034.010 tiladānād asaṃśayam__vdha_034.010 mucyate pātakaiḥ sarvair__vdha_034.010 nirāyāsena mānavaḥ__vdha_034.010 udbhṛtapulakaḥ sarvān__vdha_034.*(36) nirāyāsena mānavaḥ__vdha_034.*(36) dānavidhis tathā śraddhā__vdha_034.011 sarvapātakaśāntaye__vdha_034.011 nārthaḥ prabhūto nāyāsaḥ__vdha_034.011 śārīro munisattama__vdha_034.011 anantasyāprameyasya__vdha_035.001 vyāpinaḥ paramātmanaḥ__vdha_035.001 nāmnāṃ nakṣatrabhedena__vdha_035.001 tithibhedena vā dvija__vdha_035.001 dānabhedena cākhyāto__vdha_035.002 vibhinnaphaladas tvayā__vdha_035.002 viśeṣaḥ kṣetrabhedena__vdha_035.002 kathyatāṃ yadi vidyate__vdha_035.002 yatha rkṣatithibhedena__vdha_035.003 teṣām eva punaḥ punaḥ__vdha_035.003 viśeṣaḥ kathito nāmnāṃ__vdha_035.003 viśeṣaphaladāyakaḥ__vdha_035.003 tathā kṣetraviśeṣeṇa__vdha_035.003 bhedaṃ nāmakṛtaṃ vada__vdha_035.003 śṛṇu dālbhya yathākhyātam__vdha_035.004 arjunāya mahātmane__vdha_035.004 praṇipātaprasannena__vdha_035.004 viṣṇunā prabhaviṣṇunā__vdha_035.004 kṛte bhārāvataraṇe__vdha_035.005 nivṛtte bhārate raṇe__vdha_035.005 āgamya śibiraṃ viṣṇū__vdha_035.005 rathasthaḥ prāha phālgunam__vdha_035.005 iṣudhīgāṇḍivaṃ caiva__vdha_035.006 samādāya tvarānvitaḥ__vdha_035.006 avatīrya rathād vīra__vdha_035.006 dūre tiṣṭḥa dhanaṃjaya__vdha_035.006 avarokṣyāmy ahaṃ paścād__vdha_035.007 avatīrṇe tatas tvayi__vdha_035.007 etat kuru mahābāho__vdha_035.007 mā vilambasva phālguna__vdha_035.007 evam uktas tathā cakre__vdha_035.008 vākyaṃ pārtho gadādhṛtaḥ__vdha_035.008 avārohat tataḥ paścāt__vdha_035.008 svayam eva janārdanaḥ__vdha_035.008 avatīrṇe jagannāthe__vdha_035.009 svasamutthena vahninā__vdha_035.009 jajvāla sa rathaḥ sadyo__vdha_035.009 bhasmībhūtaś ca tatkṣaṇāt__vdha_035.009 sopaskarapatāko 'tha__vdha_035.009 sadhvajaḥ saha vājibhiḥ__vdha_035.009 sacchattro vahninā sadyo__vdha_035.010 ratho bhasmalavīkṛtaḥ__vdha_035.010 vahninā ca yathā kāṣṭhaṃ__vdha_035.010 sadyo bhasmalavīkṛtam__vdha_035.010 tad adbhutaṃ mahad dṛṣṭvā__vdha_035.011 pārthaḥ papraccha keśavam__vdha_035.011 hṛṣṭaromā dvijaśreṣṭha__vdha_035.011 bhayavismayagadgadaḥ__vdha_035.011 āścaryaṃ puruṣavyāghra__vdha_035.012 kim etan madhusūdana__vdha_035.012 vināgninā ratho 'yaṃ me__vdha_035.012 dagdhas tṛṇacayo yathā__vdha_035.012 bhīṣmadroṇakṛpādīnāṃ__vdha_035.013 karṇādīnāṃ ca phālguna__vdha_035.013 dagdho 'strair vividhair eṣa__vdha_035.013 pūrvam eva rathas tava__vdha_035.013 madadhiṣṭhitatvāt kaunteya__vdha_035.014 na śīrṇo 'yaṃ tadābhavat__vdha_035.014 pratyahan niśi cakreṇa__vdha_035.014 mayā nyastena rakṣitaḥ__vdha_035.014 so 'yaṃ dagdho mahābāho__vdha_035.015 tvayy adya kṛtakarmaṇi__vdha_035.015 mayāvatārite cakre__vdha_035.015 mā pārtha kuru vismayam__vdha_035.015 kaṃ bhavantam ahaṃ vidyām__vdha_035.016 atimānuṣaceṣṭitam__vdha_035.016 karmaṇātyadbhutenāgnir__vdha_035.016 dhūmenaiveha sūcitaḥ__vdha_035.016 pūrvam eva yathākhyātaṃ__vdha_035.017 raṇārambhe tavārjuna__vdha_035.017 kālo 'smi lokanāśāya__vdha_035.017 pravṛtto 'haṃ yathādhunā__vdha_035.017 tan mayā sādhitaṃ kāryaṃ__vdha_035.018 tridaśānāṃ tathā bhuvaḥ__vdha_035.018 bhārāvataraṇārthāya__vdha_035.018 mama janma mahītale__vdha_035.018 evam ukto 'rjunaḥ samyak__vdha_035.019 praṇipatya janārdanam__vdha_035.019 tuṣṭāva vāgbhir iṣṭābhir__vdha_035.019 udbhūtapulakas tataḥ__vdha_035.019 namo 'stu te cakradharograrūpa__vdha_035.020 namo 'stu te śārṅgadharāruṇākṣa__vdha_035.020 namo 'stu te 'bhyudyatakhaḍga raudra__vdha_035.020 namo 'stu vibhrāntagadāntakārin__vdha_035.020 bhayena sanno 'smi savepathena__vdha_035.021 nāṅgāni me deva vaśaṃ prayānti__vdha_035.021 vācaḥ samuccārayataḥ skhalanti__vdha_035.021 keśā hṛṣīkeśa samucchvasanti__vdha_035.021 kālo bhavān kālakarālakarmā__vdha_035.022 yenaitad evaṃ kṣayam akṣayātman__vdha_035.022 kṣatraṃ samudbhūtaruṣā samastam__vdha_035.022 nītaṃ bhuvo bhāravirecanāya__vdha_035.022 prasīda kartar jaya lokanātha__vdha_035.023 prasīda sarvasya ca pālanāya__vdha_035.023 sthitau samastasya ca kālarūpa__vdha_035.023 kṛtodyameśāna jayāvyayātman__vdha_035.023 na me dṛg eṣā tava rūpam etad__vdha_035.024 draṣṭuṃ samarthā kṣubhito 'smi cāntaḥ__vdha_035.024 pūrvasvabhāvasthitavigraho 'pi__vdha_035.024 saṃlakṣyase 'tyantam asaumyarūpa__vdha_035.024 smarāmi rūpaṃ tava viśvarūpaṃ__vdha_035.025 yad darśitaṃ pūrvam abhūn mamaiva__vdha_035.025 yasmin mayā viśvam aśeṣam āsīd__vdha_035.025 dṛṣṭaṃ sayakṣoragadevadaityam__vdha_035.025 sā me smṛtir darśanabhāṣanādi-__vdha_035.026 prakurvato nātha gatā praṇāśam__vdha_035.026 kālo 'ham asmīty udite tvayā tu__vdha_035.026 samāgateyaṃ punar apy ananta__vdha_035.026 kartā bhavān kāraṇam apy aśeṣam__vdha_035.027 kāryaṃ ca niṣkāraṇa kartṛrūpa__vdha_035.027 ādau sthitau saṃharaṇe ca deva__vdha_035.027 viśvasya viśvaṃ svayam eva ca tvam__vdha_035.027 brahmā bhavān viśvasṛg ādikāle__vdha_035.028 viśvasya rūpo 'si tathā visṛṣṭau__vdha_035.028 viṣṇuḥ sthitau pālanabaddhakakṣo__vdha_035.028 rudro bhavān saṃharaṇe prajānām__vdha_035.028 ebhis tribhir nātha vibhūtibhedair__vdha_035.029 yaś cintyate kāraṇam ātmano 'pi__vdha_035.029 vedāntavedoditam asti viṣṇoḥ__vdha_035.029 padaṃ dhruvaṃ tat paramaṃ tvam eva__vdha_035.029 yan nirguṇaṃ sarvavikalpahīnam__vdha_035.030 anantam asthūlam arūpagandham__vdha_035.030 paraṃ padaṃ vedavido vadanti__vdha_035.030 tvam eva tac chabdarasādihīnam__vdha_035.030 yathā hi mūle viṭapī mahādrumaḥ__vdha_035.031 pratiṣṭhitaskandhavarograśākhaḥ__vdha_035.031 tathā samastāmaramartyatiryag-__vdha_035.031 vyomādiśabdādimayaṃ tvayīdam__vdha_035.031 muñcāmi yāvat paramāyudhāni__vdha_035.032 vairiṣv anantāhavadurmadeṣu__vdha_035.032 dṛṣṭvā hi tāvat sahasā patanto__vdha_035.032 nūnaṃ tavaivācyuta sa prabhāvaḥ__vdha_035.032 hatā hatās te bhavato dṛśaiva__vdha_035.033 mayā punaḥ keśava śastrapūgaiḥ__vdha_035.033 kāh karṇabhīṣmapramukhān vijetuṃ__vdha_035.033 yuṣmatprasādena vinā samarthaḥ__vdha_035.033 triśūlapāṇir mama yaḥ purastān__vdha_035.034 niṣūdayan vairibalaṃ jagāma__vdha_035.034 jñātaṃ mayā sāṃpratam etad īśa__vdha_035.034 tava prasādasya hi sā vibhūtiḥ__vdha_035.034 yamendravitteśajaleśavahni-__vdha_035.035 sūryātmako yaś ca mamāstrapūgaḥ__vdha_035.035 nāśāya nābhūt patito 'pi kāye__vdha_035.035 tvatsaṃnidhānasya hi so 'nubhāvaḥ__vdha_035.035 bālye bhavān yāni cakāra deva__vdha_035.036 karmāṇy asahyāni surāsurāṇām__vdha_035.036 tair eva jānīma na yat paraṃ tvāṃ__vdha_035.036 doṣaḥ sa nirdoṣo manuṣyatāyāḥ__vdha_035.036 tālocchritāgraṃ gurubhārasāram__vdha_035.037 āyāmavistāravad adyajātaḥ__vdha_035.037 pādāgravikṣepavibhinnabhāṇḍaṃ__vdha_035.037 cikṣepa ko 'nyaḥ śakaṭaṃ yathā tvam__vdha_035.037 anyena kenācyuta pūtanāyāḥ__vdha_035.038 prāṇaiḥ samaṃ pītam asṛgvimiśram__vdha_035.038 tvayā yathā stanyam atīvabālye__vdha_035.038 goṣṭhe ca bhagnau yamalārjunau tau__vdha_035.038 viṣānaloṣṇāmbunipātabhīmam__vdha_035.039 āsphoṭya ko vā bhuvi manuṣo 'nyaḥ__vdha_035.039 nanarta pādābjanipīḍitasya__vdha_035.039 phaṇaṃ samāruhya ca kāliyasya__vdha_035.039 sureśasaṃdeśavirodhavatsu__vdha_035.040 varṣatsu megheṣu gavān nimittam__vdha_035.040 dināni saptāsti ca kasya śaktir__vdha_035.040 govardhanaṃ dhārayituṃ kareṇa__vdha_035.040 pralambacāṇūramukhān nihatya__vdha_035.041 kaṃsāsuraṃ yasya bibheti śakraḥ__vdha_035.041 tam aṣṭavarṣo nijaghāna ko 'nyo__vdha_035.041 nirāyodho nātha manuṣyajanmā__vdha_035.041 bāṇārtham abhyudyatam ugraśūlaṃ__vdha_035.042 nirjitya saṃkhye tripurārim ekaḥ__vdha_035.042 sakārttikeyajvaram astrabāhuṃ__vdha_035.042 karoti ko bāṇam anacyuto 'nyaḥ__vdha_035.042 kaḥ pārijātaṃ surasundarīṇāṃ__vdha_035.043 sadopabhogyaṃ vijitendrasainyaḥ__vdha_035.043 svargān mahīm ucchritavīryadhairyaḥ__vdha_035.043 samānayām āsa yathā prabho tvam__vdha_035.043 hatvā hayagrīvam udāravīryaṃ__vdha_035.044 niśumbhaśumbhau narakaṃ ca ko 'nyaḥ__vdha_035.044 jagrāha kanyāpuram ātmano 'rthaṃ__vdha_035.044 prāgjyotiṣākhye nagare mahātman__vdha_035.044 sthitau sthitas tvaṃ paripāsi viśvaṃ__vdha_035.045 tais tair upāyair avinītabhītaiḥ__vdha_035.045 maitrī na yeṣāṃ vinayāya tāṃs tān__vdha_035.045 sarvān bhavān saṃharate 'vyayātman__vdha_035.045 hitāya teṣāṃ kapilādirūpiṇā__vdha_035.046 tvayānuśastā bahavo 'nujīvāḥ__vdha_035.046 yeṣāṃ na maitrī hṛdi te na neyā__vdha_035.046 viśvopakārī vadha eva teṣām__vdha_035.046 itthaṃ bhavān duṣṭavadhena nūnaṃ__vdha_035.047 viśvopakārāya vibho pravṛttaḥ__vdha_035.047 sthitau sthitaṃ pālanam eva viṣṇuḥ__vdha_035.047 karoti hanty antagato 'ntarudraḥ__vdha_035.047 etāni cānyāni ca duṣkarāṇi__vdha_035.048 dṛṣṭāni karmāṇi tathāpi satyam__vdha_035.048 manyāmahe tvāṃ jagataḥ prasūtiṃ__vdha_035.048 kiṃ kurma māyā tava mohanīyam__vdha_035.048 tvaṃ sarvam etat tvayi sarvam etat__vdha_035.049 tvattas tathaitat tava caitad īśa__vdha_035.049 etat svarūpaṃ tava sarvabhūtaṃ__vdha_035.049 vibhūtibhedair bahubhiḥ sthitasya__vdha_035.049 prasīda kṛṣṇācyuta vāsudeva__vdha_035.050 janārdanānanta nṛsiṃha viṣṇo__vdha_035.050 manuṣyasāmānyadhiyā yadīśa__vdha_035.050 dṛṣṭo mayā tat kṣamasvādideva__vdha_035.050 na vedmi sadbhāvam ahaṃ tavādya__vdha_035.051 sadbhāvabhūtasya carācarasya__vdha_035.051 yo vai bhavān ko 'pi nato 'smi tasmai__vdha_035.051 manuṣyarūpāya caturbhujāya__vdha_035.051 devadeva jagannātha__vdha_035.052 sarvapāpaharo bhava__vdha_035.052 hetumātras tv ahaṃ tatra__vdha_035.052 tvayaitad upasaṃhṛtam__vdha_035.052 prasīdeśa hṛṣīkeśa__vdha_035.053 akṣauhiṇyā daśāṣṭa ca__vdha_035.053 tvayā grastā bhuvo bhūtyai__vdha_035.053 hetubhūtā hi madvidhāḥ__vdha_035.053 vayam anye ca govinda__vdha_035.054 narāḥ krīḍanakās tava__vdha_035.054 madvidhaiḥ karaṇair deva__vdha_035.054 karoṣi sthitipālanam__vdha_035.054 yad atra sad asad vāpi__vdha_035.055 kiṃcid uccāritaṃ mayā__vdha_035.055 bhaktimān iti tat sarvaṃ__vdha_035.055 kṣantavyaṃ mama keśava__vdha_035.055 evaṃ stutas tataḥ prāha__vdha_036.001 prītimāṃs taṃ janārdanaḥ__vdha_036.001 pariṣvajya mahābāhuṃ__vdha_036.001 samāśvāsya ca phālgunam__vdha_036.001 prvāca bhagavān devaḥ__vdha_036.*(37) prahṛṣṭenāntarātmanā__vdha_036.*(37) yas tvāṃ vetti sa māṃ vetti__vdha_036.002 yas tvām anu sa mām anu__vdha_036.002 abhedenātmanā vedmī__vdha_036.002 tvām ahaṃ pāṇḍunandana__vdha_036.002 mamāṃśatvaṃ mahābāho__vdha_036.003 jagataḥ pālanecchayā__vdha_036.003 bhuvo bhārāvatārārthaṃ__vdha_036.003 pṛthak pārtha mayā kṛtam__vdha_036.003 devadaityoragā yakṣā__vdha_036.004 gandharvāḥ kiṃnarāpsarāḥ__vdha_036.004 rākṣasāś ca piśācāś ca__vdha_036.004 paśupakṣisarīsṛpāḥ__vdha_036.004 vṛkṣagulmādayaḥ śailāḥ__vdha_036.005 sarvabhūtāni cārjuna__vdha_036.005 mamaivāṃśāni bhūtāni__vdha_036.005 viddhi sarvāṇy ariṃdama__vdha_036.005 bhagavan sarvabhūtātman__vdha_036.006 sarvabhūteṣu vai bhavān__vdha_036.006 paramātmasvarūpeṇa__vdha_036.006 sthitaṃ vedmi tad avyayam__vdha_036.006 kṣetreṣu yeṣu yeṣu tvaṃ__vdha_036.007 cintanīyo mayācyuta__vdha_036.007 cetasaḥ praṇidhānārthaṃ__vdha_036.007 tan mamākhyātum arhasi__vdha_036.007 yatra yatra ca yan nāma__vdha_036.008 prītaye bhavataḥ stutau__vdha_036.008 prasādasumukho nātha__vdha_036.008 tan mamāśeṣato vada__vdha_036.008 sarvagaḥ sarvabhūto 'haṃ__vdha_036.009 na hi kiṃcid mayā vinā__vdha_036.009 carācare jagaty asmin__vdha_036.009 vidyate kurusattama__vdha_036.009 tathāpi yeṣu sthāneṣu__vdha_036.010 cintanīyo 'ham arjuna__vdha_036.010 stotavyo nāmabhir yais tu__vdha_036.010 śrūyatāṃ tad vadāmi te__vdha_036.010 puṣkare puṇḍarīkākṣaṃ__vdha_036.011 gayāyāṃ ca gadādharam__vdha_036.011 lohadaṇḍe tathā viṣṇuṃ__vdha_036.011 stuvaṃs tarati duṣkṛtam__vdha_036.011 kṣvāmācye kumāraṃ__vdha_036.*(38) nepāle lokabhāvanam__vdha_036.*(38) rāghavaṃ citrakūṭe tu__vdha_036.012 prabhāse daityasūdanam__vdha_036.012 vṛndāvane ca govindaṃ__vdha_036.012 mā stuvan puṇyabhāg bhavet__vdha_036.012 mandodapāne vaikuṇṭhaṃ__vdha_036.*(39) māhantre cācyutaṃ vibhum__vdha_036.*(39) jayaṃ jayantyāṃ tadvac ca__vdha_036.013 jayantaṃ hastināpure__vdha_036.013 vārāhaṃ kardamāle tu__vdha_036.013 kāśmīre cakrapāṇinam__vdha_036.013 janārdanaṃ ca kubjāmre__vdha_036.014 mathurāyāṃ ca keśavam__vdha_036.014 kubjake śrīdharaṃ tadvad__vdha_036.014 gaṅgādvāre surottamam__vdha_036.014 śālagrāme mahāyogiṃ__vdha_036.015 hariṃ govardhanācale__vdha_036.015 piṇḍārake caturbāhuṃ__vdha_036.015 śaṅkhoddhāre ca śaṅkhinam__vdha_036.015 vāmanaṃ ca kurukṣetre__vdha_036.016 yamunāyāṃ trivikramam__vdha_036.016 vanamālaṃ ca kiṣkindhāyāṃ__vdha_036.*(40) devaṃ raivatake dvija__vdha_036.*(40) kāśījale mahāyogaṃ__vdha_036.*(40) devaṃ cāmitatejasam__vdha_036.*(40) vaiśākhayūpe ajitaṃ__vdha_036.*(40) virajāyāṃ viprakṣayam__vdha_036.*(40) viśveśvaraṃ tathā śoṇe__vdha_036.016 kapilaṃ pūrvasāgare__vdha_036.016 śvetadvīpapatiṃ cāpi__vdha_036.017 gaṅgāsāgarasaṃgame__vdha_036.017 bhūdharaṃ devikānadyāṃ__vdha_036.017 prayāge caiva mādhavam__vdha_036.017 naranārāyaṇākhyaṃ ca__vdha_036.018 tathā badarikāśrame__vdha_036.018 samudre dakṣiṇe stavyaṃ__vdha_036.018 padmanābheti phālguna__vdha_036.018 dvārakāyāṃ tathā kṛṣṇaṃ__vdha_036.019 stuvaṃs tarati durgatim__vdha_036.019 rāmaṃ nāma mahendrādrau__vdha_036.019 hṛṣīkeśaṃ tathārbude__vdha_036.019 aśvatīrthe hayagrīvaṃ__vdha_036.020 viśvarūpaṃ himācale__vdha_036.020 nṛsiṃhaṃ kṛtasauce ca__vdha_036.020 vipāśāyāṃ dvijapriyam__vdha_036.020 naimiṣe yajñapuruṣaṃ__vdha_036.021 jambūmārge tathācyutam__vdha_036.021 anantaṃ saindhavāraṇye__vdha_036.021 daṇḍake śāṅgadhāriṇam__vdha_036.021 utpalāvartake śauriṃ__vdha_036.022 narmadāyāṃ śriyaḥ patim__vdha_036.022 dāmodaraṃ raivatake__vdha_036.022 nandāyāṃ jalaśāyinam__vdha_036.022 sarvayogeśvaraṃ caiva__vdha_036.023 sindhusāgarasaṃgame__vdha_036.023 sahyādrau devadeveśaṃ__vdha_036.023 vaikuṇṭhaṃ māgadhe vane__vdha_036.023 sarvapāpaharaṃ vindhye__vdha_036.024 uḍreṣu puruṣottamam__vdha_036.024 hṛdaye cāpi kaunteya__vdha_036.024 paramātmānam ātmanaḥ__vdha_036.024 vaṭe vaṭe vaiśravaṇaṃ__vdha_036.025 catvare catvare śivam__vdha_036.025 parvate parvate rāmaṃ__vdha_036.025 sarvatra madhusūdanam__vdha_036.025 naraṃ bhūmau tathā vyomni__vdha_036.026 kaunteya garuḍadhvajam__vdha_036.026 vāsudevaṃ ca sarvatra__vdha_036.026 saṃsmarañ jyotiṣāṃ patim__vdha_036.026 arcayan praṇamaṃs tu tvaṃ__vdha_036.027 saṃsmaraṃś ca dhanaṃjaya__vdha_036.027 eteṣv etāni nāmāni__vdha_036.027 naraḥ pāpaiḥ pramucyate__vdha_036.027 sthāneṣv eteṣu mannāmnām__vdha_036.028 eteṣāṃ prīṇanaṃ naraḥ__vdha_036.028 dvijānāṃ prīṇanaṃ kṛtvā__vdha_036.028 svargaloke 'bhijāyate__vdha_036.028 nāmāny etāni kaunteya__vdha_036.029 sthānāny etāni cātmavān__vdha_036.029 jayaṃ vai pañcapañcāśat__vdha_036.029 trisandhyaṃ matparāyaṇaḥ__vdha_036.029 trīṇi janmāni yat pāpam__vdha_036.030 avasthātritaye kṛtam__vdha_036.030 tat kṣālayaty asaṃdigdhaṃ__vdha_036.030 jāyate ca satāṃ kule__vdha_036.030 dviṣkālaṃ vā japann eva__vdha_036.031 divārātrau ca yat kṛtam__vdha_036.031 tasmād vimucyate pāpāt__vdha_036.031 sadbhāvaparamo naraḥ__vdha_036.031 japtāny etāni kaunteya__vdha_036.032 sakṛcchraddhāsamanvitam__vdha_036.032 mocayante naraṃ pāpād__vdha_036.032 yat tatraiva dine kṛtam__vdha_036.032 dhanyaṃ yaśasyam āyuṣyaṃ__vdha_036.033 jayaṃ kuru kulodvaha__vdha_036.033 grahānukūlatāṃ caiva__vdha_036.033 karoty āśu na saṃśayaḥ__vdha_036.033 upoṣito matparamaḥ__vdha_036.034 sthāneṣv eteṣu mānavaḥ__vdha_036.034 kṛtāyatanavāsaś ca__vdha_036.034 prāpnoty abhimataṃ phalam__vdha_036.034 utkrāntir apy aśeṣeṣu__vdha_036.035 sthāneṣv eteṣu śasyate__vdha_036.035 anyasthānāc chataguṇam__vdha_036.035 eteṣv anaśanādikam__vdha_036.035 yas tu matparamaḥ kālaṃ__vdha_036.036 karoty eteṣu mānavaḥ__vdha_036.036 devānām api pūjyo 'sau__vdha_036.036 mama loke mahīyate__vdha_036.036 yan na tāpāya vai puṃsāṃ__vdha_037.001 bhavaty āmuṣmikaṃ kṛtam__vdha_037.001 tāpāya yac ca bhavati__vdha_037.001 tad ācakṣva mahāmune__vdha_037.001 upavāsaprabhāvaṃ ca__vdha_037.002 kṛṣṇārādhanakāṅkṣiṇaḥ__vdha_037.002 kathayeha mama brahman__vdha_037.002 na ca tṛpyāmi kathyate__vdha_037.002 śrūyatāṃ dālbhya yat pṛṣṭāḥ__vdha_037.003 kautukād bhavatā vayam__vdha_037.003 āmuṣmikaṃ na tāpāya__vdha_037.003 yac ca tāpāya jāyate__vdha_037.003 upoṣitaprabhāvaṃ ca__vdha_037.004 kṛṣṇārādhanakāṅkṣiṇaḥ__vdha_037.004 kathayāmi yathāvṛttaṃ__vdha_037.004 pūrvam eva mahāmate__vdha_037.004 vaidiśaṃ nāma nagaraṃ__vdha_037.005 prakhyātam iha sattama__vdha_037.005 tatra vaiśyo 'bhavat pūrvaṃ__vdha_037.005 vīrabhadra iti śrutaḥ__vdha_037.005 bhāryājāmātṛduhitṛ-__vdha_037.006 putrapautrasnuṣānvitaḥ__vdha_037.006 prabhūtabhṛtyavargaś ca__vdha_037.006 bahuvyāpārakārakaḥ__vdha_037.006 putrapautrādibharaṇa-__vdha_037.007 vyāsaktamatir eva ca__vdha_037.007 paralokaṃ prati matis__vdha_037.007 tasya cātyantadurmukhā__vdha_037.007 cakārānudinaṃ so 'tha__vdha_037.008 nyāyānyāyair dhanārjanam__vdha_037.008 sarvatrānyatra niḥsnehaḥ__vdha_037.008 parasve cātitarṣulaḥ__vdha_037.008 na juhoty udite kāle__vdha_037.009 na dadāty atitṛṣṇayā__vdha_037.009 babhūva codyamas tasya__vdha_037.009 putrādibharaṇe paraḥ__vdha_037.009 nityanaimittikānāṃ ca__vdha_037.010 hāniṃ cakre svakarmaṇām__vdha_037.010 tṛṣṇābhibhūto viprarṣe__vdha_037.010 svavargabharaṇādhṛtaḥ__vdha_037.010 kālena gacchatā so 'tha__vdha_037.011 mṛto vindhyāṭavītaṭe__vdha_037.011 yātanādehabhṛt preto__vdha_037.011 grīṣmakāle 'bhavan mune__vdha_037.011 taṃ dadarśa mahābhāgo__vdha_037.012 divyajñānasamanvitaḥ__vdha_037.012 vedavedāntavid vidvān__vdha_037.012 pipīto nāma vai dvijaḥ__vdha_037.012 bhāskarasyāṃśubhir dīptair__vdha_037.013 dahyantam anivāraṇaiḥ__vdha_037.013 prataptavālukāmadhye__vdha_037.013 tṛṣā cātyantapīḍitam__vdha_037.013 kṣutkṣāmakaṇṭhaṃ śuṣkāsyaṃ__vdha_037.014 stabdhodvṛttavilocanam__vdha_037.014 niṣkrāntajihvam aṅgeṣu__vdha_037.014 visphoṭaiḥ sarvataś citam__vdha_037.014 niśvāsāyāsakhedena__vdha_037.015 viralāsyam anādaram__vdha_037.015 śrāntaṃ makṣikayākīrṇaṃ__vdha_037.*(41) durdagdhaṃ cātidāruṇam__vdha_037.*(41) nijena karmaṇā baddham__vdha_037.015 asamarthaṃ palāyane__vdha_037.015 taṃ tādṛśam atho dṛṣṭvā__vdha_037.016 gārdabheyo mahāmuniḥ__vdha_037.016 pipītaḥ prāha viprarṣiḥ__vdha_037.016 kāruṇyastimitaṃ vacaḥ__vdha_037.016 jānann api tathā prāptaṃ__vdha_037.017 tadanuṣṭhānajaṃ phalam__vdha_037.017 jantos tasyopakārāya__vdha_037.017 sarvato hlādayann iva__vdha_037.017 adhaḥ sūryāṃśubhis taptair__vdha_037.018 bahubhir yānapāṃsubhiḥ__vdha_037.018 upary arkakarair ugrais__vdha_037.018 tṛṣā cārtas tathā kṣudhā__vdha_037.018 anyais tathādhibhir ghorair__vdha_037.019 aviṣahyair avāraṇaiḥ__vdha_037.019 kathayeha yathātattvam__vdha_037.019 ekākī dahyase katham__vdha_037.019 tasyaitad vacanaṃ śrutvā__vdha_037.020 pipītasya savedanam__vdha_037.020 yātanāstha uvācedaṃ__vdha_037.020 kṛcchrād ucchvāsya mastakam__vdha_037.020 brahman nālocitaṃ pūrvaṃ__vdha_037.021 katham ante bhaviṣyati__vdha_037.021 aśāśvate śāśvatadhīs__vdha_037.021 tena dahyāmi durmatiḥ__vdha_037.021 dhanāpaṇagṛhakṣetra-__vdha_037.022 putradārahite rataḥ__vdha_037.022 nātmano 'haṃ hitārambhī__vdha_037.022 tena dahyāmi durmatiḥ__vdha_037.022 idaṃ kariṣye kṛtvedaṃ__vdha_037.023 kariṣyāmy aparaṃ tv idam__vdha_037.023 itīcchāśatasaro 'haṃ__vdha_037.023 tena dahyāmi durmatiḥ__vdha_037.023 juhomi yadi tan nāsti__vdha_037.024 dadāmi yadi sīdati__vdha_037.024 kuṭumbam iti mūḍho 'ham__vdha_037.024 tena dahyāmi durmatiḥ__vdha_037.024 śītoṣṇavarṣābhibhavaṃ__vdha_037.025 lobhāt soḍḥaṃ mayāśubham__vdha_037.025 tad eva hi na dharmārthaṃ__vdha_037.025 tena dahyāmi durmatiḥ__vdha_037.025 pitṛdevamanuṣyāṇām__vdha_037.026 adattvāpoṣitā hi ye__vdha_037.026 te 'nyatra kvāpi vartante__vdha_037.026 dahyāmy eko 'tra durmatiḥ__vdha_037.026 putrabhṛtyakalatreṣu__vdha_037.027 mama tv ādṛtamānasaḥ__vdha_037.027 kṛtvā karmāṇy asādhūni__vdha_037.027 dahyāmy eko 'tra durmatiḥ__vdha_037.027 mṛte mayi dhane tasminn__vdha_037.028 anyāyopārjite mayā__vdha_037.028 nūnaṃ mameti vartante__vdha_037.028 dahyāmy eko 'tra durmatiḥ__vdha_037.028 na hi naḥ pūjitā gehān__vdha_037.029 nirgatā dvijasattamāḥ__vdha_037.029 svavargahitakāmasya__vdha_037.029 tena dahyāmy aharniśam__vdha_037.029 yan me na pūjitā devāḥ__vdha_037.030 kuṭumbaṃ poṣītaṃ param__vdha_037.030 ekākī tena dahyāmi__vdha_037.030 ye puṣṭās te 'nyato gatāḥ__vdha_037.030 nityanaimittikaṃ karma__vdha_037.031 kṛte yeṣāṃ na ma kṛtam__vdha_037.031 ekākī tena dahyāmi__vdha_037.031 tair manye kvāpi ramyate__vdha_037.031 yan me parijanasyārthe__vdha_037.032 kṛtaṃ karma śubhāśubham__vdha_037.032 ekākī tena dahyāmi__vdha_037.032 gatās te phalabhoginaḥ__vdha_037.032 dārāḥ putrāś ca bhṛtyāś ca__vdha_037.033 pāpavyāptyā mayaidhitāḥ__vdha_037.033 ekākī tena dahyāmi__vdha_037.033 gatās te phalabhoginaḥ__vdha_037.033 putradārādibhṛtyārthe__vdha_037.034 mayānyāyārthasaṃcayāḥ__vdha_037.034 kṛtās tenātra dahyāmi__vdha_037.034 bhuñjate 'py anyato gatāḥ__vdha_037.034 kṛtaṃ pāpaṃ mayā bhuktam__vdha_037.035 anyais tatkarmasaṃcitam__vdha_037.035 dahyāmy eko 'ham atyantaṃ__vdha_037.035 tyaktas taiḥ phalabhogibhiḥ__vdha_037.035 yan mamatvābhibhūtena__vdha_037.036 mayā dhanam upārjitam__vdha_037.036 anyasya te 'dya kasyāpi__vdha_037.036 kevalaṃ mama duṣkṛtam__vdha_037.036 antarduḥkhena dagdho 'ntar__vdha_037.037 bahir dahyāmi bhānunā__vdha_037.037 nāntarduḥkhaṃ na vā bhānuḥ__vdha_037.037 pāpam eva dvidhā sthitam__vdha_037.037 kaṃcit karmasamuddhāraṃ__vdha_037.038 paśyasy asukhasāgarāt__vdha_037.038 mama yenāham āhlādam__vdha_037.038 āpnuyāṃ munisattama__vdha_037.038 alpakālikam uddhāraṃ__vdha_037.039 tava paśyāmy asaṃśayam__vdha_037.039 prakṣīṇaprāyam etat te__vdha_037.039 sukṛtaṃ cāsti te param__vdha_037.039 atīte daśame janmany__vdha_037.040 acyutārādhanecchayā__vdha_037.040 sukarmajayadāṃ bhadra__vdha_037.040 dvādaśīṃ tvam upoṣitaḥ__vdha_037.040 tava tasyāḥ prabhāveṇa__vdha_037.041 pāpam atyantadurjayam__vdha_037.041 alpair ahobhiḥ saṃkṣīṇaṃ__vdha_037.041 navapātre yathā jalam__vdha_037.041 yad anyaḥ kṣapayed varṣais__vdha_037.042 tad dinair bhavataḥ kṣayam__vdha_037.042 gataṃ pāpam ayaṃ tasyāḥ__vdha_037.042 prabhāvo 'tyantadurlabhaḥ__vdha_037.042 śamaṃ pāpasya kurute__vdha_037.043 jayaṃ sukṛtakarmaṇaḥ__vdha_037.043 satkarmajayadā hy eṣā__vdha_037.043 tato vai dvādaśī smṛtā__vdha_037.043 yac caitad vedanārtena__vdha_037.044 bhavatā paridevitam__vdha_037.044 tat tathā nātra saṃdeho__vdha_037.044 mamatā pāpahetukī__vdha_037.044 pāpam atra kṛtaṃ pretya__vdha_037.045 bhadra tāpāya jāyate__vdha_037.045 āhlādāya tathā puṇyam__vdha_037.045 iha puṇyakṛtāṃ nṛṇām__vdha_037.045 vīrabhadraṃ samāśvāsya__vdha_037.046 yayāv itthaṃ mahāmuniḥ__vdha_037.046 so 'py alpenaiva kālena__vdha_037.046 tato mokṣam avāptavān__vdha_037.046 evaṃ dālbhya pare loke__vdha_037.047 yad atrāsukṛtaṃ kṛtam__vdha_037.047 tat tāpāya sukhāyoktaṃ__vdha_037.047 yad atraiva śubhaṃ kṛtam__vdha_037.047 upavāsaprabhāvaś ca__vdha_037.048 kathitas te mahāmune__vdha_037.048 yenālpair eva divasair__vdha_037.048 bhūri pāpaṃ kṣayaṃ gatam__vdha_037.048 tasmān nareṇa puṇyāya__vdha_037.049 patitavyaṃ na pātake__vdha_037.049 upavāsāś ca kartavyāḥ__vdha_037.049 sadaivātmahitaiṣiṇā__vdha_037.049 saṃsārāsāratāṃ jñātvā__vdha_038.001 viṣayāṃś cātitarṣulān__vdha_038.001 kartavyaṃ yan mahābhāga__vdha_038.001 puruṣeṇa tad ucyatām__vdha_038.001 saṃsārāsāratāṃ jñātvā__vdha_038.002 viṣayāṃś cātitarṣulān__vdha_038.002 gṛddhis teṣv eva saṃtyājyā__vdha_038.002 tattyāgo guṇavān nṛṇām__vdha_038.002 yeṣām abdasahasrāṇāṃ__vdha_038.003 sahasrair api no naraḥ__vdha_038.003 bhogāt tṛptiṃ samāpnoti__vdha_038.003 kas tair bhogair virajyate__vdha_038.003 yāvato vāñchate bhogān__vdha_038.004 ahany ahani mānavaḥ__vdha_038.004 teṣāṃ sahasrabhāge 'pi__vdha_038.004 dālbhya prāptiṃ na vindati__vdha_038.004 atha cet tan avāpnoti__vdha_038.005 sahasraguṇitān naraḥ__vdha_038.005 tathāpy atṛpta evāntam__vdha_038.005 antakāle gamiṣyati__vdha_038.005 tṛptaye ye na saṃprāptāḥ__vdha_038.006 prāpyante ye na vāñchitāḥ__vdha_038.006 buddhimān indriyārtheṣu__vdha_038.006 teṣv asaṅgī sadā bhavet__vdha_038.006 yeṣāṃ tṛptir na bhogena__vdha_038.007 tyāgaś caivopakārakaḥ__vdha_038.007 upoṣitavidhānena__vdha_038.007 bhogāntyāgas tato varaḥ__vdha_038.007 kṛcchracāndrāyaṇādīni__vdha_038.008 narais tasmān mumukṣubhiḥ__vdha_038.008 niṣkāmair dālbhya kāryāṇi__vdha_038.008 phalāya ca phalepsubhiḥ__vdha_038.008 atrāpy udāharantīmaṃ__vdha_038.009 munayo munisattama__vdha_038.009 dasrābhyāṃ saha saṃvādam__vdha_038.009 ailasya ca mahātmanaḥ__vdha_038.009 ailaḥ purūravāḥ pūrvaṃ__vdha_038.010 babhūva manujeśvaraḥ__vdha_038.010 cakame yaṃ mahābhāgam__vdha_038.010 urvaśī surasundarī__vdha_038.010 saṃtyajya tridaśāvāsaṃ__vdha_038.011 rūpaudāryaguṇānvitam__vdha_038.011 bheje tam urvaśī dālbhya__vdha_038.011 budhasya tanayaṃ nṛpam__vdha_038.011 nāsatyadasrau rūpeṇa__vdha_038.012 devānām adhikau tataḥ__vdha_038.012 urvaśīlobhanaṃ tasya__vdha_038.012 rūpaṃ draṣṭuṃ samutsukau__vdha_038.012 pratiṣṭhānaṃ puraṃ tasya__vdha_038.013 budhaputrasya dhīmataḥ__vdha_038.013 jagmatuḥ sumahābhāgau__vdha_038.013 tasya dvāstham athocatuḥ__vdha_038.013 kṣatto 'smadvacanād ailaṃ__vdha_038.014 brūhi tvaṃ vasudhādhipam__vdha_038.014 draṣṭuṃ tavāśvinau prāptau__vdha_038.014 rūpasaṃpadguṇaṃ ṇrpa__vdha_038.014 tadehy atra mahābhāga__vdha_038.014 ihāsmān saṃpraveśaya__vdha_038.014 āścaryabhūtaṃ lokeṣu__vdha_038.015 urvaśīlobhanaṃ vapuḥ__vdha_038.015 tat kautukaṃ na kurute__vdha_038.015 kasya pārthivapuṅgava__vdha_038.015 āvāṃ samāgatau tasmāt__vdha_038.*(42) tvāṃ draṣṭuṃ manujottama__vdha_038.*(42) dvāsthas tatheti tāv āha__vdha_038.016 praviveśa ca satvaram__vdha_038.016 ācacakṣe ca tad rājñe__vdha_038.016 nāsatyavacanaṃ dvija__vdha_038.016 tac chrutvā vacanaṃ rājā__vdha_038.017 dvāstham āha muhūrtakam__vdha_038.017 vilambyatāṃ mahābhāgau__vdha_038.017 tau brūhi vacanān mama__vdha_038.017 vyāyāmatailasaṃsarga-__vdha_038.018 malino na vibhūṣitaḥ__vdha_038.018 prasādhanaṃ ca kṛtvāhaṃ__vdha_038.018 niṣkramāmi tvarānvitaḥ__vdha_038.018 niṣkramya sa tato dvāstho__vdha_038.019 yathoktaṃ bhūbhṛtakhilam__vdha_038.019 samācaṣṭa tato dālbhya__vdha_038.019 tau ca bhūyas tam ūcatuḥ__vdha_038.019 aprasādhitam evāśu__vdha_038.020 bhavantaṃ vasudhādhipa__vdha_038.020 paśyāvas tava bhūyo 'pi__vdha_038.020 tvāṃ drakṣyāvaḥ prasādhitam__vdha_038.020 ity ukto nirgatas tūrṇaṃ__vdha_038.021 bhavanād avanīpatiḥ__vdha_038.021 tailābhyaktatanur dālbhya__vdha_038.021 vyāyāmaparidhānadhṛk__vdha_038.021 sa praṇāmaṃ tayoḥ kṛtvā__vdha_038.022 kiṃcin nataśirā nṛpaḥ__vdha_038.022 provāca yan mayā kāryaṃ__vdha_038.022 bhavatos tad ihocyatām__vdha_038.022 saptadvīpavatī pṛthvī__vdha_038.023 putradārabalaṃ dhanam__vdha_038.023 yac cānyad api tat sarvaṃ__vdha_038.023 yuvayor me niveditam__vdha_038.023 ity udāhṛtam ākarṇya__vdha_038.024 nṛpater aśvināv api__vdha_038.024 aṅgopāṅgādikaṃ sarvaṃ__vdha_038.024 śanakais tāv apaśyatām__vdha_038.024 śirolalāṭabāhuṃ sa-__vdha_038.025 nayanādivilokanam__vdha_038.025 kṛtvā ca taṃ mahīpālam__vdha_038.025 ūcatus tāv idaṃ surau__vdha_038.025 praviśya snāhi bhūpāla__vdha_038.026 yathārthaiś ca vibhūṣaṇaiḥ__vdha_038.026 vibhūṣitaṃ tu bhūyas tvāṃ__vdha_038.026 drakṣyāvo 'vāṃ nareśvara__vdha_038.026 tatheti coktvā sa nṛpaḥ__vdha_038.027 praviveśa mahāmune__vdha_038.027 cakre ca sakalaṃ samyak__vdha_038.027 snātvā dehaprasādhanam__vdha_038.027 snāto 'nuliptaḥ sragdhārī__vdha_038.028 suvastraḥ suvibhūṣitaḥ__vdha_038.028 nāsatyadasrayoḥ pārśvam__vdha_038.028 iyāya vasudhādhipaḥ__vdha_038.028 bhūyo 'pi tau yathā pūrvam__vdha_038.029 aṅgopāṅgavilokanam__vdha_038.029 cakratur nṛpates tasya__vdha_038.029 smitabhinnauṣṭhasaṃpuṭau__vdha_038.029 tau sahāsau samālakṣya__vdha_038.030 sa tadā vasudhādhipaḥ__vdha_038.030 hāsasya kāraṇaṃ deva-__vdha_038.030 bhiṣajau tāv apṛcchata__vdha_038.030 pṛcchantaṃ na tato dālbhya__vdha_038.031 nṛpatiṃ hāsyakāraṇam__vdha_038.031 yad ūcatur mahābhāgau__vdha_038.031 tac chṛṇuṣva vadāmi te__vdha_038.031 śṛṇu bhūpāla sakalaṃ__vdha_038.032 hāsakāraṇam āvayoḥ__vdha_038.032 yuṣmaddarśanasaṃbhūtaṃ__vdha_038.032 kṣaṇāpacayahetukam__vdha_038.032 asnātasyābhavad bhūpa__vdha_038.033 yādṛśī te surūpatā__vdha_038.033 sāṃprataṃ tādṛśī neyaṃ__vdha_038.033 bhūṣitasyāpi bhūṣaṇaiḥ__vdha_038.033 snātaḥ sragdāmadhārī tvaṃ__vdha_038.034 svanuliptaḥ subhūṣitaḥ__vdha_038.034 tathāpy asnāta eva prāc__vdha_038.034 śobhano 'bhūn na sāṃpratam__vdha_038.034 kiṃtu tatkāraṇaṃ yena__vdha_038.035 vyāyāmamalināmbaraḥ__vdha_038.035 śobhano 'ham abhūt pūrvam__vdha_038.035 idānīṃ na vibhūṣitaḥ__vdha_038.035 divyena cakṣuṣā bhūpa__vdha_038.036 kālasyāsya ca tasya ca__vdha_038.036 vayaḥpariṇatiṃ sūkṣmāṃ__vdha_038.036 paśyāvo 'pacayapradām__vdha_038.036 yathā hi nāḍikā pūrṇā__vdha_038.037 galaty avirataṃ nṛpa__vdha_038.037 nṝṇāṃ pariṇatas tadvac__vdha_038.037 śarīragrahaṇād anu__vdha_038.037 janmato 'nantaraṃ bālyaṃ__vdha_038.038 paugaṇḍatvaṃ tataḥ param__vdha_038.038 yauvanaṃ madhyadehitvaṃ__vdha_038.038 vārddhakaṃ ca jarā nṛṇām__vdha_038.038 sthūladṛṣṭyā tu paśyanti__vdha_038.038 na tu te sūkṣmadarśinaḥ__vdha_038.038 nimeṣaśatabhāgasya__vdha_038.039 sahasrāṃśaḥ kṣaṇo nṛpa__vdha_038.039 tasyāpy ayutabhāgāṃśo__vdha_038.039 bhavaty apacayo nṛṇām__vdha_038.039 sūkṣmātisūkṣmāpacayī__vdha_038.040 bhavaty eṣa pumān nṛpa__vdha_038.040 pariṇāmaṃ kramād yāti__vdha_038.040 tṛptiṃ vāri pibann iva__vdha_038.040 tad ahar jātabālyasya__vdha_038.041 bālasyāpacayo hi saḥ__vdha_038.041 pratikṣaṇāṃśayā vṛddhir__vdha_038.041 bālatvaṃ hīyate tayā__vdha_038.041 paugaṇḍe yauvane caiva__vdha_038.042 vārddhake ca mahāmate__vdha_038.042 hānikramaḥ sa evokto__vdha_038.042 yo bālye kathitas tava__vdha_038.042 kāntir yā nṛpa bālasya__vdha_038.043 pogaṇḍasya hi sā kutaḥ__vdha_038.043 tatkāntisaukumāryādyaiḥ__vdha_038.043 śūnyam eva hi yauvanam__vdha_038.043 kāntyādisaṃpado hāniḥ__vdha_038.044 paramā nṛpa vārddhake__vdha_038.044 tatrāpy anukṣaṇaṃ hānir__vdha_038.044 hānir ā mṛtyuto nṛpa__vdha_038.044 evaṃ pratikṣaṇāṃśāṃśo__vdha_038.045 nṝṇām apacayapradaḥ__vdha_038.045 kurvataḥ kimu kālas te__vdha_038.045 mahāsnānaprasādhanam__vdha_038.045 asmaddṛṣṭo bhavān yāvat__vdha_038.046 praviṣṭo nijamandiram__vdha_038.046 tāvad dhānim anuprāptaḥ__vdha_038.046 kimu yāmārdhasaṃsthitaḥ__vdha_038.046 yādṛśo 'dya bhavāṃs tādṛk__vdha_038.047 tvaṃ na rūpī nareśvara__vdha_038.047 paraśvaḥ śastanaṃ naiva__vdha_038.047 caturthe 'hni ca tanmayaḥ__vdha_038.037 evaṃ samastabhūtāni__vdha_038.048 sthāvarāṇi carāṇi ca__vdha_038.048 pratikṣaṇāṃśāpacayaṃ__vdha_038.048 prāpnuvanti mahītale__vdha_038.048 tasmān na kautukaṃ kāryaṃ__vdha_038.049 bhavatā tu nareśvara__vdha_038.049 yat te rūpam abhūt pūrvam__vdha_038.049 aprasādhitaśobhanam__vdha_038.049 rājā purūravā bhūyaḥ__vdha_038.050 śrutvā vākyam idaṃ tayoḥ__vdha_038.050 cintayitvā vacaḥ prāha__vdha_038.050 saṃvegotkampimānasaḥ__vdha_038.050 aho bhavadbhyāṃ kathitam__vdha_038.051 anavasthitasaṃsthitam__vdha_038.051 svarūpaṃ jagato devau__vdha_038.051 yena trasto 'smi sāṃpratam__vdha_038.051 ajñānatimirāndhānāṃ__vdha_038.052 madvidhānāṃ bhavadvidhāḥ__vdha_038.052 pradīpabhūtāḥ saṃdeho__vdha_038.052 vidyate nātra kaścana__vdha_038.052 sadāpacayadoṣeṇa__vdha_038.053 duṣṭakāyaiḥ surottamau__vdha_038.053 yat kāryaṃ puruṣais tac ca__vdha_038.053 kathyatāṃ hitakāmyayā__vdha_038.053 atimūḍho 'dhruve kāye__vdha_038.054 sadāpacayadharmiṇi__vdha_038.054 naras tadupabhogyāni__vdha_038.054 dhruvāṇi parimārgati__vdha_038.054 āsanaṃ śayanaṃ yānaṃ__vdha_038.055 paridhānaṃ gṛhādikam__vdha_038.055 vāñchaty aho 'timohena__vdha_038.055 susthiraṃ svayam asthiraḥ__vdha_038.055 mūḍho 'dhruvaṃ dhruvamatiḥ__vdha_038.056,*(43) kim ātmānaṃ na budhyate__vdha_038.056,*(43) bālyāt paugaṇḍatāṃ gatvā__vdha_038.056 yaḥ punar yauvanaṃ gataḥ__vdha_038.056 bhuvaḥ śailaṃ samārūḍhaḥ__vdha_038.057 samārūḍhas tato drumam__vdha_038.057 ārohaṇaṃ sa kim anyad__vdha_038.057 ṛkṣabhītaḥ kariṣyati__vdha_038.057 bālyāt paugaṇḍatāṃ yāto__vdha_038.058 yauvanād vṛddhatāṃ gataḥ__vdha_038.058 vayo'vasthā tataḥ kānyā__vdha_038.058 yad bhogāya sthirecchakaḥ__vdha_038.058 tasmād etan manuṣyeṇa__vdha_038.059 vicāryātmahitaiṣiṇā__vdha_038.059 śreyasy āmuṣmike yatnaḥ__vdha_038.059 kartavyo 'harniśaṃ nṛpa__vdha_038.059 bhogeṣv asaktiḥ satataṃ__vdha_038.060 tathaivātmāvalokanam__vdha_038.060 śreyaḥ paraṃ manuṣyāṇāṃ__vdha_038.060 kapilaḥ prāha pārthivaḥ__vdha_038.060 sarvatra samadarśitvaṃ__vdha_038.061 nirmamatvam asaṅgitā__vdha_038.061 śreyaḥ paraṃ manuṣyāṇāṃ__vdha_038.061 prāha pañcaśikho muniḥ__vdha_038.061 āgarbhajanmabālyādi-__vdha_038.062 vayo'vasthādivedanam__vdha_038.062 śreyaḥ paraṃ manuṣyāṇām__vdha_038.062 aṅgāriṣṭho 'bravīn nṛpaḥ__vdha_038.062 adhyātmikādiduḥkhānām__vdha_038.063 atyantādipratikriyā__vdha_038.063 śreyaḥ paraṃ manuṣyāṇāṃ__vdha_038.063 janako hy āha mokṣavit__vdha_038.063 abhinnayor bhedakaraḥ__vdha_038.064 pratyayo yaḥ parātmanoḥ__vdha_038.064 hiraṇyagarbhas tacchāntiṃ__vdha_038.064 śreyaḥ paramam abravīt__vdha_038.064 kartavyam iti yat karma__vdha_038.065 ṛgyajuḥsāmasaṃjñitam__vdha_038.065 kriyate tat paraṃ śreyo__vdha_038.065 jaigīṣavyo 'bravīn muniḥ__vdha_038.065 hāniṃ sarvavidhitsānām__vdha_038.066 ātmanaḥ sukhahetukīm__vdha_038.066 śreyaḥ paraṃ manuṣyāṇāṃ__vdha_038.066 devalo 'py āha tattvavit__vdha_038.066 yad yat tyajati kāmānāṃ__vdha_038.067 tat sukhasyābhipūryate__vdha_038.067 etad eva paraṃ śreyo__vdha_038.067 vijñānaṃ hitakāminām__vdha_038.067 kāmānusārī puruṣaḥ__vdha_038.068 kāmān anu vinaśyati__vdha_038.068 aśreyasaṃ paraṃ caitad__vdha_038.068 yad bhūpālātikāmitā__vdha_038.068 evaṃ vijñātatattvārthaḥ__vdha_038.069 sanako yogināṃ varaḥ__vdha_038.069 narendra prāha viprāṇāṃ__vdha_038.069 paramārthaparaṃparam__vdha_038.069 kriyākalāpaphaladam__vdha_038.070 ṛgyajuḥsāmasaṃjñitam__vdha_038.070 amuṣmin madhyamaṃ śreyaḥ__vdha_038.070 prāhuḥ sapta rṣayo nṛpa__vdha_038.070 ihaiva phaladaṃ kāmyaṃ__vdha_038.071 karma yat kriyate naraiḥ__vdha_038.071 tad āhur aparaṃ śreyo__vdha_038.071 ṛcīkacyavanādayaḥ__vdha_038.071 dve karmaṇī naraśreṣṭha__vdha_038.072 brahmaṇā samudāhṛte__vdha_038.072 pravṛttākhyaṃ nivṛttaṃ ca__vdha_038.072 svargamuktiphale hi te__vdha_038.072 pravṛttam api mokṣāya__vdha_038.073 karma pārthiva jāyate__vdha_038.073 karma svarūpato bhraṣṭam__vdha_038.073 anākāṅkṣya phalaṃ kṛtam__vdha_038.073 sāmānyaṃ cāparaṃ śreyaḥ__vdha_038.074 sarvavarṇāśrameṣu yat__vdha_038.074 tac chṛṇuṣva mahīpāla__vdha_038.074 vadato mama tattvataḥ__vdha_038.074 satyaṃ vaktavyaṃ nityaṃ maitreṇa bhāvyaṃ__vdha_038.075 kāryaṃ ca tyājyaṃ nityam āyāsakāri__vdha_038.075 loke 'muṣmin yad dhitaṃ ca tathāsmiṃs__vdha_038.075 tasminn ātmā yojanīyo 'nudhīraiḥ__vdha_038.075 tīrthasnānaiḥ sopavāsair ajasraṃ__vdha_038.076 pātre dānair homajāpaiś ca nityam__vdha_038.076 śuddhir neyo devatābhyarcanaiś ca__vdha_038.076 śuddho 'py ātmā saṅgadoṣād aśuddhaḥ__vdha_038.076 śuddhaṃ vastraṃ saṅgadoṣād aśuddhaṃ__vdha_038.077 bhūyaḥ śuddhiṃ śodhyamānaṃ paryāti__vdha_038.077 etaj jñātvā na pramādo manuṣyaiḥ__vdha_038.077 śuddhe hy ātmany ātmavidbhir vidheyaḥ__vdha_038.077 ity uktvā tau narendraṃ tau__vdha_038.078 tena cārghyādinā pṛthak__vdha_038.078 samyak saṃpūjitau yātau__vdha_038.078 nāka pṛṣṭham athāśvinau__vdha_038.078 sa cāpy anityatām evam__vdha_038.079 avagamya nareśvaraḥ__vdha_038.079 niṣkāmo 'nudinam eva__vdha_038.079 avagamya nareśvaraḥ__vdha_038.079 niṣkāmo 'nudinaṃ yajñair__vdha_038.079 iyāja puruṣottamam__vdha_038.079 bhogāsaṅgi mano dālbhya__vdha_038.080 yadāsīt tasya bhūpateḥ__vdha_038.080 tad eva bhagavaddhyāna-__vdha_038.080 paraṃ cakre mahāmune__vdha_038.080 tatyājārtheṣu mamatām__vdha_038.081 ahaṃkāraṃ tathātmani__vdha_038.081 samatāṃ sarvabhūteṣu__vdha_038.081 saṃprāpa pṛthivīpatiḥ__vdha_038.081 yasyātmany api viprarṣe__vdha_038.082 nāhaṃmāno 'sti kutracit__vdha_038.082 madāvalepo pūpādau__vdha_038.082 tasya syād iti kā kathā__vdha_038.082 evaṃ dālbhya manuṣyeṇa__vdha_038.083 samatām anutiṣṭhatā__vdha_038.083 sarvabhogeṣu saṃtyājyo__vdha_038.083 dhyeyaś ca puruṣottamaḥ__vdha_038.083 kutra tiṣṭhati govindo__vdha_038.084 bāhyanivṛtacetasi__vdha_038.084 tasmān niḥsaṅgacittena__vdha_038.084 śakyaś cintayituṃ hariḥ__vdha_038.084 prītidveṣādayas tyaktvā__vdha_038.085 maharṣe yasya cetasā__vdha_038.085 priyātithis taddhṛdaye__vdha_038.085 viṣṇur mokṣaphalapradaḥ__vdha_038.085 kāryārambheṣu sarveṣu__vdha_039.001 duḥsvapneṣu ca sattama__vdha_039.001 amaṅgalyeṣu sarveṣu__vdha_039.001 yaj japtavyaṃ tad ucyatām__vdha_039.001 yenārambhāś ca sidhhyanti__vdha_039.002 duḥsvapnaṃ copaśāmyati__vdha_039.002 amaṅgalānāṃ sarveṣāṃ__vdha_039.002 pratighātaś ca jāyate__vdha_039.002 janārdanaṃ bhūtapatiṃ jagadguruṃ__vdha_039.003 smaran manuṣyaḥ satataṃ mahāmune__vdha_039.003 duṣṭāny aśeṣāṇy apahanti sādhayaty__vdha_039.003 aśeṣakāryāṇi tathā yadīcchati__vdha_039.003 śṛṇuṣva cānyad vadato mamākhilaṃ__vdha_039.004 vadāmi yat te dvijavarya maṅgalam__vdha_039.004 sarvārthasiddhiṃ pradadāti yaḥ sadā__vdha_039.004 nihanty aśeṣāṇi ca pātakāni__vdha_039.004 pratiṣṭhitaṃ yatra jagac carācaraṃ__vdha_039.005 jagac ca yo yo jagataś ca hetuḥ__vdha_039.005 jagac ca pāty atti ca yaḥ sa sarvadā__vdha_039.005 mamāstu maṅgalyavivṛddaye hariḥ__vdha_039.5-44 vyomāmbuvāyvagnimahīsvarūpair__vdha_039.006 vistāravān yo 'ṇutaro 'ṇubhāgāt__vdha_039.006 sa sthūlasūkṣmaḥ satateśvareśvaro__vdha_039.006 yasmāt parastāt puruṣād anantād__vdha_039.007 anādimadhyād akhilaṃ na kiṃcit__vdha_039.007 sa hetuhetuḥ parameśvareśvaro__vdha_039.007 hiraṇyagarbhācyutarudrarūpī__vdha_039.008 sṛjaty aśeṣaṃ paripāti hanti__vdha_039.008 guṇāśrayī yo bhagavān sa sarvadā__vdha_039.008 paraḥ surāṇāṃ paramo 'surāṇāṃ__vdha_039.009 paro munīnāṃ paramo yatīnām__vdha_039.009 paraḥ samastasya ca yaḥ sa devo__vdha_039.009 dhyāto yatīnām apakalmaṣair yo__vdha_039.010 dadāti muktiṃ parameśvareśvaraḥ__vdha_039.010 manobhir ādyaḥ puruṣaḥ sa sarvadā__vdha_039.010 surendravaivasvatavittapāmbupa-__vdha_039.011 svarūparūpī paripāti yo jagat__vdha_039.011 sa śuddhasattvaḥ parameśvareśvaro__vdha_039.011 yannāmakīrtanato vimucyate__vdha_039.012 anekajanmārjitapāpasaṃcayaiḥ__vdha_039.012 pāpendhanāgniḥ sa sadaiva nirmalo__vdha_039.012 yenoddhṛteyaṃ dharaṇī rasātalād__vdha_039.013 aśeṣasattvasthitikāraṇād idam__vdha_039.013 bibharti viśvaṃ jagataḥ sa mūlavān__vdha_039.013 pādeṣu vedā jaṭhare carācaraṃ__vdha_039.014 romasv aśeṣā munayo mukhe makhāḥ__vdha_039.014 yasyeśvareśasya sa sarvadā prabhur__vdha_039.014 samastayajñāṅgamayaṃ vapur vibhor__vdha_039.015 yasyāṅgam īśeśvarasaṃstutasya__vdha_039.015 varāharūpo bhagavān sa sarvadā__vdha_039.015 vikṣobhya sarvodadhitoyasaṃpadaṃ__vdha_039.016 dadhāra dhātrīṃ jagataś ca yodbhavaḥ__vdha_039.016 yajñeśvaro yajñapumān sa sarvadā__vdha_039.016 pātālamūleśvarabhogisaṃhatau__vdha_039.017 vinyasya pādau pṛthivīṃ ca bibhrataḥ__vdha_039.017 yasyopamānaṃ na babhūva so 'cyuto__vdha_039.017 vighargharaṃ yasya ca bṛṃhato muhuḥ__vdha_039.018 sanandanādyair janalokasaṃsthitaiḥ__vdha_039.018 śrutaṃ jayetyuktiparaiḥ sa sarvadā__vdha_039.018 ekārṇavād yasya mahīyaso mahīm__vdha_039.019 ādāya vegena samutpatiṣyataḥ__vdha_039.019 nutaṃ vapur yogivaraiḥ sa sarvadā__vdha_039.019 hato hiraṇyākṣamahāsuraḥ purā__vdha_039.020 purāṇapuṃsā parameṇa yena__vdha_039.020 varāharūpaḥ sa patiḥ prajāpater__vdha_039.020 daṃṣṭrākarālaṃ surabhītināśanaṃ__vdha_039.021 kṛtvā vapur divyanṛsiṃharūpiṇaṃ__vdha_039.021 trātaṃ jagad yena sa sarvadā prabhur__vdha_039.021 daityendravakṣaḥsthaladāradāruṇaiḥ__vdha_039.022 karoruhaiḥ śatrurujānukāribhiḥ__vdha_039.022 ciccheda lokasya bhayāni cāvyayo__vdha_039.022 dantāntadīptidyutinirmalāṇi__vdha_039.023 cakāra sarvāṇi diśaṃ mukhāni__vdha_039.023 ninādavitrāsitadānavo hy asau__vdha_039.023 yannāmasaṃkīrtanato mahābhayād__vdha_039.024 vimokṣam āpnoti na saṃśayaṃ naraḥ__vdha_039.024 samastalokārtiharo nṛkesarī__vdha_039.024 saṭākalāpabhramaṇānilahatāḥ__vdha_039.025 sphuṭanti yasyāmbudharāḥ samantataḥ__vdha_039.025 sa divyasiṃhaḥ sphuritākulekṣaṇo__vdha_039.025 yadīkṣaṇajyotiṣi raśmimaṇḍalaṃ__vdha_039.026 pralīnam eva na rarāja bhāsvataḥ__vdha_039.026 kutaḥ śaśāṅkasya sa siṃharūpadhṛṅ__vdha_039.026 dravanti daityāḥ praṇamanti devatā__vdha_039.027 naśyanti rakṣāṃsy apayānti cārayaḥ__vdha_039.027 yatkīrtanāt so 'dbhutarūpakesarī__vdha_039.027 aśeṣadeveśanareśvareśvaraiḥ__vdha_039.028 sadā stutaṃ yac caritaṃ mahādbhutam__vdha_039.028 sa sarvalokārtiharo mahāharir__vdha_039.028 ṛkkāritaṃ yo yajuṣātiśāntimat__vdha_039.029 sāmadhvanidhvastasamastapātakam__vdha_039.029 cakre jagad vāmanakaḥ sa sarvadā__vdha_039.029 yatpādavinyāsapavitratāṃ mahī__vdha_039.030 yayau viyad ṛgyajuṣām udīraṇāt__vdha_039.030 sa vāmano divyaśarīradhṛk sadā__vdha_039.030 yasmin prayāte surabhūbhṛto 'dhvaraṃ__vdha_039.031 nanāma khedād avaniḥ sasāgarā__vdha_039.031 sa vāmanaḥ sarvajaganmayaḥ sadā__vdha_039.031 mahādyutau daityapater mahādhvaraṃ__vdha_039.032 yasmin praviṣṭe kṣubhitaṃ mahāsuraiḥ__vdha_039.032 sa vāmano 'ntasthitasaptalokadhṛṅ__vdha_039.032 samastadeveṣṭimayaṃ mahādyutir__vdha_039.033 dadhāra yo rūpam atīndriyaṃ prabhuḥ__vdha_039.033 trivikramākrāntajagattrayaḥ sadā__vdha_039.033 saṅghaiḥ surāṇāṃ divi bhūtale sthitais__vdha_039.034 tathā manuṣyair gagane sa sarvadā__vdha_039.034 stutaḥ kramād yaḥ pradade sa sarvadā__vdha_039.034 krāntvā dharitrīṃ gaganaṃ tathā divaṃ__vdha_039.035 marutpater yaḥ pradadau triviṣṭapam__vdha_039.035 sa devadevo bhuvaneśvareśvaro__vdha_039.035 anugrahaṃ cāpi baler anuttamaṃ__vdha_039.036 cakāra yaś cendrapadopalakṣaṇaṃ__vdha_039.036 surāṃś ca yajñasya bhujaḥ sa sarvadā__vdha_039.036 rasātalād yena purā samāhṛtāḥ__vdha_039.037 samastavedā varavājirūpiṇā__vdha_039.037 sa kaiṭabhārir madhusūdano mahān__vdha_039.037 niḥkṣatriyāṃ yaś ca cakāra medinīm__vdha_039.038 anekaśo bāhuvanaṃ tathāchinat__vdha_039.038 yaḥ kārtavīryasya sa bhārgavottamo__vdha_039.038 nihatya vāliṃ ca kapīśvaraṃ hi yo__vdha_039.039 nibadhya setuṃ jaladhau daśānanam__vdha_039.039 jaghāna cānyān rajanīcarān asau__vdha_039.039 cikṣepa bālaḥ śakaṭaṃ babhañja yo__vdha_039.040 yamalārjunau kaṃsam ariṃ jaghāna__vdha_039.040 mamarda cāṇūramukhaṃ sa sarvadā__vdha_039.040 prātaḥ sahasrāṃśumarīcinirmalaṃ__vdha_039.041 kareṇa bibhrad bhagavān sudarśanam__vdha_039.041 kaumodakīṃ cāpi gadām anuttamāṃ__vdha_039.041 himendukundasphaṭikābhrakomalaṃ__vdha_039.042 mukhānilāpūritam īśvareśvaraḥ__vdha_039.042 madhyāhnakāle ca sa śaṅkham uttamam__vdha_039.042 tathāparāhne pravikāsipaṅkajaṃ__vdha_039.043 vakṣaḥsthalena śriyam udvahad vibhuḥ__vdha_039.043 vistāripadmotpalapatralocano__vdha_039.043 sarveṣu kāleṣu samastadeśeṣv__vdha_039.044 aśeṣakāryeṣu tatheśvareśvaraḥ__vdha_039.044 sarvaiḥ svarūpair bhagavān anādimān__vdha_039.044 etat paṭhan dālbhya samastapāpair__vdha_039.045 vimucyate viṣṇuparo manuṣyaḥ__vdha_039.045 sidhyanti kāryāṇi tathāsya sarvāṇy__vdha_039.045 arthān avāpnoti tathā yatheṣṭam__vdha_039.045 duḥsvapnaṃ praśamam upaiti paṭhyamāne__vdha_039.046 stotre 'smiñ śravaṇavidhau sadotthitasya__vdha_039.046 prārambho drutam upayāti siddhim īśaḥ__vdha_039.046 pāpāni kṣapayati cāsya vāsudevaḥ__vdha_039.046 maṅgalyaṃ paramam idaṃ sadārthasiddhiṃ__vdha_039.047 nirvighna tv adhikaphalaṃ sadā dadāti__vdha_039.047 kiṃ loke tad iha paratra cāsti puṃsām__vdha_039.047 yad viṣṇupravaṇadhiyā na dālbhya sādhyam__vdha_039.047 devendras tribhuvanam artham ekapiṅgaḥ__vdha_039.048 sarvarddhiṃ tribhuvanagāṃ ca kārtavīryaḥ__vdha_039.048 vaidehaḥ paramapadaṃ prasādya viṣṇuṃ__vdha_039.048 saṃprāptaḥ sakalaphalaprado hi viṣṇuḥ__vdha_039.048 sarvārambheṣu dālbhyaitad__vdha_039.049 duḥsvapneṣu ca paṇḍitaḥ__vdha_039.049 japed ekamatir viṣṇau__vdha_039.049 tathāmaṅgalyadarśane__vdha_039.049 śamaṃ prayānti duṣṭāni__vdha_039.050 grahapīḍāś ca dāruṇāḥ__vdha_039.050 karmārambhāś ca sidhyanti__vdha_039.050 puṇyam āpnoti cottamam__vdha_039.050 harir dadāti bhadrāṇi__vdha_039.051 maṅgalyastutisaṃstutaḥ__vdha_039.051 karoty akhilarūpaiś ca__vdha_039.051 rakṣām akṣataśaktidhṛk__vdha_039.051 kurvīta kiṃ pumān sthānaṃ__vdha_040.001 kaḥ pumān brahmaṇo balam__vdha_040.001 brahmaṇaś ca kathaṃ bhedo__vdha_040.001 jñeyo 'bhinnaphalapradaḥ__vdha_040.001 svakarmaṇā dhanaṃ labdhvā__vdha_040.002 nityanaimittikāḥ kriyāḥ__vdha_040.002 kurvīta śuddhim āsthāya__vdha_040.002 svecchayā ca tathā paraḥ__vdha_040.002 tyaktvā rāgādikān doṣān__vdha_040.003 samaḥ sarvatra vai bhavet__vdha_040.003 sarvatra maitrīṃ kurvīta__vdha_040.003 dadyād iṣṭāni cārthinām__vdha_040.003 kuryād dīneṣu karuṇāṃ__vdha_040.004 duḥśīlān parivarjayet__vdha_040.004 muditāṃ dharmaśīleṣu__vdha_040.004 bhāvanāṃ munisattama__vdha_040.004 ekatra vā jagannāthe__vdha_040.005 bhāvanāṃ puruṣottame__vdha_040.005 niḥśeṣārthamalāpetāṃ__vdha_040.004 śuddhāṃ kurvīta paṇḍitaḥ__vdha_040.005 śarīrabāhyatāṃ śaśvad__vdha_040.006 dhiṃsāṃ kurvīta na kvacit__vdha_040.006 nindāvamānam anyeṣāṃ__vdha_040.006 yac cānyad upaghātakam__vdha_040.006 śarīravāṅmanaḥśuddhiṃ__vdha_040.007 kurvīta ca sadātmanaḥ__vdha_040.007 bhūtānām upakāraś ca__vdha_040.007 tapobhiś cātmakarṣaṇam__vdha_040.007 eṣa dharmaḥ samāsena__vdha_040.008 dālbhyākhyāto mayā tava__vdha_040.008 adharmaś cāyam evokto__vdha_040.008 viparīto manīṣibhiḥ__vdha_040.008 ete yatra guṇāḥ pūrvaṃ__vdha_040.009 kathitā jñānasaṃyutāḥ__vdha_040.009 brahmaṇaḥ sāśrayaḥ śuddha__vdha_040.009 upacārāt tad eva saḥ__vdha_040.009 ekasyaiva satas tasya__vdha_040.010 brahmaṇo dvijasattama__vdha_040.010 nāmnāṃ bahutvaṃ lokānām__vdha_040.010 upakārakaraṃ śṛṇu__vdha_040.010 nimittaśaktayo nāmno__vdha_040.011 bhedatas tadudīraṇāt__vdha_040.011 vibhinnāny eva sādhyante__vdha_040.011 phalāni kurunandana__vdha_040.011 yacchakti nāma tat tasya__vdha_040.012 tat tasminn eva vastuni__vdha_040.012 sādhakaṃ puruṣavyāghra__vdha_040.012 saumyakrūreṣu vastuṣu__vdha_040.012 vāsudevācyutānanta-__vdha_040.013 satyājyapuruṣottamaiḥ__vdha_040.013 paramātmeśvarādyaiś ca__vdha_040.013 stuto nāmabhir avyayaḥ__vdha_040.013 nimittabhāvaṃ bhagavān__vdha_040.014 vimukter yāty adhokṣajaḥ__vdha_040.014 tathānyakāryasaṃsiddhau__vdha_040.014 yad yat tat tan niśāmaya__vdha_040.014 dhanakṛd dharmakṛd dharmī__vdha_040.015 dharmātmā viśvakṛc chuciḥ__vdha_040.015 śuciṣad viṣṇur abjākṣaḥ__vdha_040.015 puṣkarākṣo hy adhokṣayaḥ__vdha_040.015 śuciśravāḥ śipiviṣṭo__vdha_040.015 yajñeśo yajñabhāvanaḥ__vdha_040.015 nāmnām ity evam ādīnāṃ__vdha_040.016 samuccāraṇato naraḥ__vdha_040.016 dharmaṃ mahāntam āpnoti__vdha_040.016 pāpabandhakṣayaṃ tathā__vdha_040.016 tathārthaprāptaye brahman__vdha_040.017 devanāmāni me śṛṇu__vdha_040.017 yeṣāṃ samuccāraṇato__vdha_040.017 vittam āpnoti bhaktimān__vdha_040.017 śrīdaḥ śrīśaḥ śrīnivāsaḥ__vdha_040.018 śrīdharaḥ śrīniketanaḥ__vdha_040.018 śriyaḥ patiḥ śrīparamaḥ__vdha_040.018 śrīmāñ śrīvatsalāñcchanaḥ__vdha_040.018 nṛsiṃho duṣṭadāmano__vdha_040.019 jayo viṣṇus trivikramaḥ__vdha_040.019 stutaḥ prayacchate cārtham__vdha_040.019 evam ādibhir acyutaḥ__vdha_040.019 kāmyaḥ kāmapradaḥ kāntaḥ__vdha_040.020 kāmapālas tathā hariḥ__vdha_040.020 ānando mādhavaś caiva__vdha_040.020 kāmasaṃsiddhaye nṛpa__vdha_040.020 rāmaḥ paraśurāmaś ca__vdha_040.021 nṛsiṃho viṣṇur eva ca__vdha_040.021 vikramaś caivam ādīni__vdha_040.021 japyāny arijigīṣubhiḥ__vdha_040.021 vidyām abhyasatā nityaṃ__vdha_040.022 japtavyaḥ puruṣottamaḥ__vdha_040.022 dāmodaraṃ bandhagato__vdha_040.022 nityam eva japan naraḥ__vdha_040.022 keśavaṃ puṇḍarīkākṣaṃ__vdha_040.023 puṣkarākṣaṃ tathā japet__vdha_040.023 netrabādhāsu sarvāsu__vdha_040.023 hṛṣīkeśaṃ bhayeṣu ca__vdha_040.023 acyutaṃ cāmṛtaṃ caiva__vdha_040.024 japed auṣadhakarmaṇi__vdha_040.024 bhrājiṣṇum agnihānau ca__vdha_040.024 japed ālambane sthitam__vdha_040.024 saṃgrāmābhimukhaṃ gacchan__vdha_040.025 saṃsmared aparājitam__vdha_040.025 pātālanarasiṃhaṃ ca__vdha_040.025 jalaprataraṇe smaret__vdha_040.025 cakriṇaṃ gadinaṃ caiva__vdha_040.026 śārṅginaṃ khaḍginaṃ tathā__vdha_040.026 kṣemārthe prasavan rājan__vdha_040.026 dikṣu prācyādiṣu smaret__vdha_040.026 ajitaṃ cādhikaṃ caiva__vdha_040.027 sarvaṃ sarvaśvaraṃ tathā__vdha_040.027 saṃsmaret puruṣo bhaktyā__vdha_040.027 vyavahāreṣu sarvadā__vdha_040.027 nārāyaṇaṃ sarvakālaṃ__vdha_040.028 kṣutapraskhalitādiṣu__vdha_040.028 grahanakṣatrapīḍāsu__vdha_040.028 devabādhāṭavīṣu ca__vdha_040.028 asyuvairinirodheṣu__vdha_040.029 vyāghrasiṃhādisaṃkaṭe__vdha_040.029 andhakāre ca tīvre ca__vdha_040.029 narasiṃham anusmaret__vdha_040.029 taraty akhiladurgāṇi__vdha_040.029 tāpārto jalaśāyinam__vdha_040.029 garuḍadhvajānusmaraṇād__vdha_040.030 āpadbhyo mucyate naraḥ__vdha_040.030 jvaraduṣṭaśiroroga-__vdha_040.030,*(44) viṣavīryaṃ praśāmyati__vdha_040.030,*(44) snāne devārcane home__vdha_040.031 praṇipāte pradakṣiṇe__vdha_040.031 kīrtayed bhagavannāma__vdha_040.031 vāsudeveti tatparaḥ__vdha_040.031 sthagane vittadhānyāder__vdha_040.032 apadhyāne ca duṣṭaje__vdha_040.032 kurvīta tanmanā bhūtvā__vdha_040.032 anantācyutakīrtanam__vdha_040.032 nārāyaṇaṃ śārṅgadharaṃ__vdha_040.033 śrīdharaṃ puruṣottamam__vdha_040.033 vāmanaṃ khaḍginaṃ caiva__vdha_040.033 duḥsvapneṣu ca saṃsmaret__vdha_040.033 ekārṇavāhiparyaṅka-__vdha_040.034 śāyinaṃ ca naraḥ smaret__vdha_040.034 vāyvagnīgṛhadāhāya__vdha_040.034 pravṛddhāv upalakṣya ca__vdha_040.034 vidyārthī mohavibhrānti-__vdha_040.035 vegāghūrṇitamānasaḥ__vdha_040.035 manuṣyo muniśārdūla__vdha_040.035 sadāśvaśirasaṃ smaret__vdha_040.035 balabhadraṃ samṛddhyarthī__vdha_040.036 sīrakarmaṇi kīrtayet__vdha_040.036 jagatsūtim apatyārthī__vdha_040.036 stuvan bhaktyā na sīdati__vdha_040.036 japtavyaṃ suprajākhyaṃ tu__vdha_040.037 devadevasya sattama__vdha_040.037 dampatyor ātmasaṃbandhe__vdha_040.037 vivāhākhye punaḥ punaḥ__vdha_040.037 śrīśaṃ sarvābhyudayike__vdha_040.038 karmaṇi saṃprakīrtayet__vdha_040.038 ariṣṭānteṣv aśeṣeṣu__vdha_040.038 viśokaṃ ca sadā japet__vdha_040.038 marutpratāpāgnijala-__vdha_040.039 bandhanādiṣu mṛtyuṣu__vdha_040.039 svātantryaparatantreṣu__vdha_040.039 vāsudevaṃ japed budhaḥ__vdha_040.039 sarvārthaśaktiyuktasya__vdha_040.040 devadevasya cakriṇaḥ__vdha_040.040 yad vābhirocate nāma__vdha_040.040 tat sarvārtheṣu kīrtayet__vdha_040.040 sarvārthasiddhim āpnoti__vdha_040.041 nāmnām ekārthatā yataḥ__vdha_040.041 sarvāṇy etāni nāmāni__vdha_040.041 parasya brahmaṇo 'nagha__vdha_040.041 evam etāni nāmāni__vdha_040.042 devadevasya kīrtayet__vdha_040.042 yaṃ yaṃ kāmam abhidhyāyet__vdha_040.042 taṃ tam āpnoty asaṃśayam__vdha_040.042 sarvān kāmān avāpnoti__vdha_040.042 samārādhya jagadgurum__vdha_040.042 tanmayatvena govindam__vdha_040.043 ity etad dālbhya nānyathā__vdha_040.043 tanmayo vāñchitān kāmān__vdha_040.043 yad avāpnoti mānavaḥ__vdha_040.043 nimittaśaktiḥ sā tasya__vdha_040.044 na bhedo dālbhya mānasaḥ__vdha_040.044 vāṅmanaḥkāyikaṃ dveṣaṃ__vdha_040.044 yac ca kurvan prayāty adhaḥ__vdha_040.044 svarūpaśaktiḥ sā tasya__vdha_040.045 matibhedakṛtaṃ na tad__vdha_040.045 sa śākto nirguṇaḥ śuddho__vdha_040.045 brahmabhūto jagadguruḥ__vdha_040.045 karmabhir nāmabhir jīvo__vdha_040.046 dṛśyate dālbhya naikadhā__vdha_040.046 yathā ca gaṅgāsalilaṃ__vdha_040.046 sitam atyantanirmalam__vdha_040.046 ekasvarūpam adhyātmaṃ__vdha_040.047 puṇyāpuṇyavibhedibhiḥ__vdha_040.047 bhrāntijñānānvitair miśraṃ__vdha_040.047 sitāsitaviceṣṭitaiḥ__vdha_040.047 dṛśyate naikadhā dālbhya__vdha_040.047 prāṇibhir bhinnabuddhibhiḥ__vdha_040.047 tāpārtās tāpaśamanam__vdha_040.048 atiprītyatiśītalam__vdha_040.048 kaphadoṣānvitair nāti-__vdha_040.048 prītiyuktair niraṃśubhiḥ__vdha_040.048 strīyogyam etan netīti__vdha_040.049 prītyaprītisamanvitaiḥ__vdha_040.049 madhyasthabuddhyā caivānye__vdha_040.049 nātiśītātitāpibhiḥ__vdha_040.049 pavitram ity etad iti__vdha_040.050 puṇyabuddhyā tathāparaiḥ__vdha_040.050 mṛṣṭam etad itīty anyair__vdha_040.050 matsyāḍhyam iti cāparaiḥ__vdha_040.050 tulyabuddhyāpi caivānyair__vdha_040.051 heyabuddhyā tathāparaiḥ__vdha_040.051 nātivegātivegaṃ ca__vdha_040.051 hṛṣṭodvignais tathāparaiḥ__vdha_040.051 kim eteneti caivānyaiḥ__vdha_040.052 paradārābhilāṣibhiḥ__vdha_040.052 dālbhya saṃdṛśyate cānyair__vdha_040.052 jantubhir bhāyakātaraiḥ__vdha_040.052 tad eva pūyaṃ paśyanti__vdha_040.052 pretādyā hṛtipāpinaḥ__vdha_040.052 etaiś cānyaiś ca bahubhir__vdha_040.053 viśeṣair bahujantubhiḥ__vdha_040.053 viśeṣavat karmabhedād__vdha_040.053 ekam eva hi dṛśyate__vdha_040.053 naite gaṅgāmbhaso bhedāḥ__vdha_040.054 prītyaprītipradāyinaḥ__vdha_040.054 prāṇināṃ cetaso bhedād__vdha_040.054 dālbhyaite karmayonayaḥ__vdha_040.054 samastakarmaṇā dālbhya__vdha_040.055 saṃkṣaye bhayam ety asau__vdha_040.055 viśeṣakāraṇābhāvād__vdha_040.055 viśeṣābhāva eva hi__vdha_040.055 viṣṇvākhyam evaṃ tad brahma__vdha_040.056 śuddham atyantanirmalam__vdha_040.056 abhedaṃ bahudhā bhinnaṃ__vdha_040.056 dṛśyate karmabhedibhiḥ__vdha_040.056 yogibhir dṛśyate śuddhaṃ__vdha_040.057 rāgādyupaśamāmalaiḥ__vdha_040.057 rāgibhir viṣayākāraṃ__vdha_040.057 tad eva brahma dṛśyate__vdha_040.057 karmamārgāśritaiḥ karma-__vdha_040.058 bhoktṛtve ca tatheṣyate__vdha_040.058 kim apy astīti caivānyair__vdha_040.058 avivekibhir ucyate__vdha_040.058 sarvam etat tad eveti__vdha_040.059 vadanty advaitavādinaḥ__vdha_040.059 pratyakṣaṃ dṛśyam eveti__vdha_040.059 vadanty anye duruktibhiḥ__vdha_040.059 vadanty anye tad evāhaṃ__vdha_040.060 nāstīty anye vadanti tat__vdha_040.060 tiryaṅmanuṣyadevākhyaṃ__vdha_040.060 tad anyair abhidhīyate__vdha_040.060 vandyabuddhyā tu tat kaiścid__vdha_040.061 dhyeyabuddhyā tathāparaiḥ__vdha_040.061 gamyabuddhyā tathānyaiś ca__vdha_040.061 labhyabuddhyā ca jantubhiḥ__vdha_040.061 gṛhyate tat paraṃ brahma__vdha_040.062 ripubuddhyā tathāparaiḥ__vdha_040.062 ātmaputrasuhṛdbhartṛ-__vdha_040.062,*(45) parabuddhyā tathāparaiḥ__vdha_040.*(45) parabuddhyā ca naikadhā__vdha_040.062 prāṇibhiḥ karmavaiṣamya-__vdha_040.063 bhinnabuddhibhir avyayam__vdha_040.063 tad brahma gṛhyate dālbhya__vdha_040.063 paramārthaṃ nibodha me__vdha_040.063 bhūtendriyāntaḥkaraṇa-__vdha_040.064 pradhānapuruṣātmakam__vdha_040.064 aparaṃ brahmaṇo rūpaṃ__vdha_040.064 paraṃ dālbhya niśāmaya__vdha_040.064 aheyam akṣaraṃ śuddham__vdha_040.065 asaṃbhūtinirañjanam__vdha_040.065 viṣṇvākhyaṃ paramaṃ brahma__vdha_040.065 yad vai paśyanti sūrayaḥ__vdha_040.065 yathaitad bhavatā proktaṃ__vdha_041.001 dharmārthādes tu sādhanam__vdha_041.001 patnī nṝṇāṃ muniśreṣṭha__vdha_041.001 yoṣitas ca tathā naraḥ__vdha_041.001 tac chrotum icche viprarṣe__vdha_041.002 vidhavā strī na jāyate__vdha_041.002 upoṣītena yenāgryā__vdha_041.002 patnyā ca rahito naraḥ__vdha_041.002 aśūnyaśayanā nāma__vdha_041.003 dvitīyāṃ śṛṇu tāṃ mama__vdha_041.003 yām upoṣya na vaidhavyaṃ__vdha_041.003 prayāti strī dvijottama__vdha_041.003 patnīviyuktaś ca naro__vdha_041.004 na kadācit prajāyate__vdha_041.004 śete jagatpatiḥ kṛṣṇaḥ__vdha_041.004 śriyā sārdhaṃ yadā dvija__vdha_041.004 aśūnyaśayanā nāma__vdha_041.005 tadā grāhyā hi sā tithiḥ__vdha_041.005 kṛṣṇapakṣadvitīyāyāṃ__vdha_041.005 śrāvaṇe dvijasattama__vdha_041.005 idam uccārayen nāma__vdha_041.006 praṇamya jagataḥ patim__vdha_041.006 śrīvatsadhāriṇaṃ śrīśaṃ__vdha_041.006 bhaktyābhyarcya śriyā saha__vdha_041.006 śrīvatsadhāriñ śrīkānta__vdha_041.007 śrīdhāma śrīpate 'cyuta__vdha_041.007 gārhasthyaṃ mā praṇāśaṃ me__vdha_041.007 yātu dharmārthakāmadam__vdha_041.007 agnayo mā praṇaśyantu__vdha_041.008 mā praṇaśyantu devatāḥ__vdha_041.008 pitaro mā praṇaśyantu__vdha_041.008 matto dāmpatyabhedataḥ__vdha_041.008 lakṣmyā prayujyate deva__vdha_041.009 na kadācid yathā bhavān__vdha_041.009 tathā kalatrasaṃbandho__vdha_041.009 deva mā me vibhidyatām__vdha_041.009 lakṣmyā na śūnyaṃ varada__vdha_041.010 yathā te śayanaṃ sadā__vdha_041.010 śayyā mamāpy aśūnyāstu__vdha_041.010 tathaiva madhusūdana__vdha_041.010 evaṃ prasādya pūjāṃ ca__vdha_041.011 kṛtvā lakṣmyās tathā hareḥ__vdha_041.011 phalāni dadyāc chayyāyām__vdha_041.011 abhīṣṭāni jagatpateḥ__vdha_041.011 naktaṃ praṇamyāyatane__vdha_041.012 havir bhuñjīta vāgyataḥ__vdha_041.012 brāhmaṇāya dvitīye 'hni__vdha_041.012 śaktyā dadyāc ca dakṣiṇām__vdha_041.012 evaṃ karoti yaḥ samyag__vdha_041.013 naro māsacatuṣṭayam__vdha_041.013 tasya janmatrayaṃ dālbhya__vdha_041.013 gṛhabhaṅgo na jāyate__vdha_041.013 aśūnyaśayanaś cāsau__vdha_041.014 dharmakarmārthasādhakaḥ__vdha_041.014 bhavaty avyāhataiśvaryaḥ__vdha_041.014 puruṣo nātra saṃśayaḥ__vdha_041.014 nārī ca dālbhya dharmajñā__vdha_041.015 vratam etad yathāvidhi__vdha_041.015 yā karoti na sā śocyā__vdha_041.015 bandhuvargasya jāyate__vdha_041.015 vaidhavyaṃ durbhagatvaṃ vā__vdha_041.016 bhartṛtyāgaṃ ca sattama__vdha_041.016 nāpnoti janmatritayam__vdha_041.016 etac cīrtvā pativratā__vdha_041.016 upavāsāśritaṃ samyag__vdha_042.001 lokadvayaphalapradam__vdha_042.001 kathitaṃ bhavatā sarvaṃ__vdha_042.001 yat pṛṣṭo 'si mayā dvija__vdha_042.001 anyad icchāmy ahaṃ śrotuṃ__vdha_042.002 tad bhavān prabravītu me__vdha_042.002 saṃsārahetuṃ muktiṃ ca__vdha_042.002 saṃsārān munisattama__vdha_042.002 avidyāprabhavaṃ karma__vdha_042.003 hetubhūtaṃ dvijottama__vdha_042.003 saṃsārasyāsya tanmuktiḥ__vdha_042.003 saṃkṣepāc chrūyatāṃ mama__vdha_042.003 svajātivihitaṃ karma__vdha_042.004 lobhadveṣavivarjitam__vdha_042.004 kurvataḥ kṣīyate pūrvaṃ__vdha_042.004 manyubandhaś ca neṣyate__vdha_042.004 apūrvasaṃbhavābhavāt__vdha_042.005 kṣayaṃ yāty ādikarmaṇi__vdha_042.005 dālbhya saṃsāravicchedaḥ__vdha_042.005 kāraṇābhāvasaṃbhavaḥ__vdha_042.005 bhavaty asaṃśayaṃ cānyac__vdha_042.006 śrūyatām atra kāraṇam__vdha_042.006 saṃsārān mucyate dālbhya__vdha_042.006 samāsād vadato mama__vdha_042.006 gṛhītakarmaṇā yena__vdha_042.007,*(46) puṃsāṃ jātir dvijottama__vdha_042.007,*(46) tatprāyaścittabhūtaṃ vai__vdha_042.007 śṛṇu karmakṣayāvaham__vdha_042.007 brāhmaṇakṣatriyaviśāṃ__vdha_042.008 śūdrāntyānāṃ ca sattama__vdha_042.008 svajātivihitaṃ karma__vdha_042.008 rāgadveṣādivarjitam__vdha_042.008 jātipradasya kṣayadaṃ__vdha_042.009 tad evādyasya karmaṇaḥ__vdha_042.009 jñānakāraṇabhāvaṃ ca__vdha_042.009 tad eva pratipadyate__vdha_042.009 pumāṃś cādhigatajñāno__vdha_042.010 bhedaṃ nāpnoti sattama__vdha_042.010 brahmaṇā viṣṇusaṃjñena__vdha_042.010 parameṇāvyayātmanā__vdha_042.010 etat te kathitaṃ dālbhya__vdha_042.011 saṃsārasya samāsataḥ__vdha_042.011 kāraṇaṃ bhavamuktiś ca__vdha_042.011 jāyate yogino yathā__vdha_042.011 iti dālbhyaḥ pulastyena__vdha_043.001 yathāvat pratibodhitaḥ__vdha_043.001 ārādhayām āsa hariṃ__vdha_043.001 lebhe kāmāṃś ca vāñchitān__vdha_043.001 tathā tvam api daityendra__vdha_043.002 keśavārādhanaṃ kuru__vdha_043.002 ārādhya taṃ jagannāthaṃ__vdha_043.002 na kaścid avasīdati__vdha_043.002 iti śukravacaḥ śrutvā__vdha_043.003 prahlādo madhusūdanam__vdha_043.003 ārādhya prāptavān kṛtsnaṃ__vdha_043.003 trailokaiśvaryam ūrjitam__vdha_043.003 etan mayoktaṃ sakalaṃ__vdha_043.004 tava bhūmipa pṛcchataḥ__vdha_043.004 anārādhyācyutaṃ devaṃ__vdha_043.004 kaḥ kāmān prāpnute naraḥ__vdha_043.004 ambarīso narapatir__vdha_043.005 viṣṇor māhātmyam uttamam__vdha_043.005 śrutvā babhūva satataṃ__vdha_043.005 keśavārpitamānasaḥ__vdha_043.005 evaṃ tvam api kauravya__vdha_043.006 yadi muktim abhīṣyasi__vdha_043.006 bhogān vā vilupān devāt__vdha_043.006 tasmād ārādhayācyutam__vdha_043.006 dadāti vāñchitān kāmān__vdha_043.007 sakāmair arcito hariḥ__vdha_043.007 muktiṃ dadāti govindo__vdha_043.007 niṣkāmair abhipūjitaḥ__vdha_043.007 bhagavān avatīrṇo 'bhūn__vdha_043.008 martyalokaṃ janārdanaḥ__vdha_043.008 bhārāvataraṇārthāya__vdha_043.008 bhuvo bhūtapatir hariḥ__vdha_043.008 mānuṣatve ca govindo__vdha_043.009 mama pūrvapitāmahaiḥ__vdha_043.009 cakāra prītim atulāṃ__vdha_043.009 sāmānyapuruṣo yathā__vdha_043.009 sārathyaṃ kṛtavāṃś caiva__vdha_043.010 teṣāṃ sarveśvaro hariḥ__vdha_043.010 nistīrṇo yena bhīṣmaugho__vdha_043.010 kurusainyamahodadhiḥ__vdha_043.010 upakārī mahābhāgaḥ__vdha_043.011 sa teṣāṃ sarvavastuṣu__vdha_043.011 keśavaḥ pāṇḍuputrāṇāṃ__vdha_043.011 sutānāṃ janako yathā__vdha_043.011 dhanyās te kṛtapuṇyāś ca__vdha_043.012 mama pāṇḍusutā matāḥ__vdha_043.012 viviśur ye pariṣvaṅge__vdha_043.012 govindabhujapañjaram__vdha_043.012 rājyahetor arīñ jaghnur__vdha_043.013 akasmāt pāṇḍunandanāḥ__vdha_043.013 saptalokaikanāthena__vdha_043.013 ye 'bhavann ekaśāyinaḥ__vdha_043.013 ātmānam avagacchāmi__vdha_043.014 bhagavan dhūtakalmaṣam__vdha_043.014 jātaṃ nirdhūtapāpe 'smin__vdha_043.014 kule viṣṇuparigrahe__vdha_043.014 evaṃ devavaras teṣāṃ__vdha_043.015 prasādasumukho hariḥ__vdha_043.015 pṛcchatāṃ kaccid ācaṣṭe__vdha_043.015 kiṃcid guhyaṃ mahātmanām__vdha_043.015 guhyaṃ janārdanaṃ yāṃs tu__vdha_043.016 dharmaputro yudhiṣṭhiraḥ__vdha_043.016 papraccha dharmān akhilāṃs__vdha_043.016 tan mamākhyātum arhasi__vdha_043.016 dharmārthakāmamokṣeṣu__vdha_043.017 yad guhyaṃ madhusūdanaḥ__vdha_043.017 teṣām avocad bhagavāñ__vdha_043.017 śrotum icchāmi tat tv aham__vdha_043.017 bahūni dharmaguhyāni__vdha_043.018 dharmaputrāya keśavaḥ__vdha_043.018 purā provāca rājendra__vdha_043.018 prasādasumukho hariḥ__vdha_043.018 śaratalpagatād bhīṣmād__vdha_043.019 dharmāñ śrutvā yudhiṣṭhiraḥ__vdha_043.019 pṛṣṭavān yaj jagannāthaṃ__vdha_043.019 tan me nigadataḥ śṛṇu__vdha_043.019 pañcamenāśvamedhena__vdha_044.001 yadā snāto yudhiṣṭhiraḥ__vdha_044.001 tadā nārāyaṇaṃ devaṃ__vdha_044.001 praśnam etam apṛcchata__vdha_044.001 bhagavan vaiṣṇavā dharmāḥ__vdha_044.002 kiṃphalāḥ kiṃparāyaṇāḥ__vdha_044.002 kiṃ kṛtyam adhikṛtyaite__vdha_044.002 bhavatotpāditāḥ purā__vdha_044.002 yadi te pāṇḍuṣu sneho__vdha_044.003 vidyate madhusūdana__vdha_044.003 śrotavyāś cen mayā dharmās__vdha_044.003 tatas tān kathayākhilān__vdha_044.003 pavitrāś caiva ye dharmāḥ__vdha_044.004 sarvapāpapraṇāśanāḥ__vdha_044.004 tava vaktracyutā deva__vdha_044.004 sarvadharmeṣv anuttamāḥ__vdha_044.004 yāñ śrutvā brahmahā goghnaḥ__vdha_044.005 pitṛghno gurutalpagaḥ__vdha_044.005 surāpo vā kṛtaghnaś ca__vdha_044.005 mucyate sarvakilbiṣaiḥ__vdha_044.005 etan me kathitaṃ sarvaṃ__vdha_044.006 sabhāmadhye 'risūdana__vdha_044.006 vasiṣṭhādyair mahābhāgair__vdha_044.006 munibhir bhāvitātmabhiḥ__vdha_044.006 tato 'haṃ tava deveśa__vdha_044.007 pādamūlam upāgataḥ__vdha_044.007 dharmān kathaya tān deva__vdha_044.007 yady ahaṃ bhavataḥ priyaḥ__vdha_044.007 śrutā me mānavā dharmā__vdha_044.008 vāsiṣṭhāś ca mahāmate__vdha_044.008 parāśarakṛtāś caiva__vdha_044.008 tathātreyasya dhīmataḥ__vdha_044.008 śrutā gārgyasya śaṅkhasya__vdha_044.009 likhitasya yamasya ca__vdha_044.009 jāpāleś ca mahābāho__vdha_044.009 muner dvaipāyanasya ca__vdha_044.009 umāmaheśvarāś caiva__vdha_044.010 jātidharmāś ca pāvanāḥ__vdha_044.010 guṇeś ca guṇabāhoś ca__vdha_044.010 kāśyapeyās tathaiva ca__vdha_044.010 bahvāyanakṛtāś caiva__vdha_044.011 śākuneyās tathaiva ca__vdha_044.011 agastyagītā maudgalyāḥ__vdha_044.011 śāṇḍilyāḥ saurabhās tathā__vdha_044.011 bhṛgor aṅgirasaś caiva__vdha_044.012 kaśyapoddālakās tathā__vdha_044.012 saumantūgrāyaṇāgrāś ca__vdha_044.012 pailasya ca mahātmanaḥ__vdha_044.012 vaiśampāyanagītāś ca__vdha_044.013 piśaṅgamakṛtāś ca ye__vdha_044.013 aindrāś ca vāruṇāś caiva__vdha_044.013 kauberā vātsyapauṇakāḥ__vdha_044.013 āpastambāḥ śrutā dharmās__vdha_044.014 tathā gopālakasya ca__vdha_044.014 bhṛgvaṅgiraḥkṛtāś caiva__vdha_044.014 sauryā hārītakās tathā__vdha_044.014 yājñavalkyakṛtāś caiva__vdha_044.014 tathā saptarṣayaś ca ye__vdha_044.014 etāś cānyāś ca vividhāḥ__vdha_044.015 śrutā me dharmasaṃhitāḥ__vdha_044.015 bhagavañ śrotum icchāmi__vdha_044.015 tava vaktrād viniḥsṛtān__vdha_044.015 evam uktaḥ sa pārthena__vdha_044.016 pratyuvāca janārdanaḥ__vdha_044.016 bahumānāc ca prītyā ca__vdha_044.016 dharmaputraṃ yudhiṣṭhiram__vdha_044.016 iṣṭas tvaṃ hi mahābāho__vdha_044.017 sadā mama yudhiṣṭhira__vdha_044.017 paramārthaṃ tava brūyāṃ__vdha_044.017 kiṃ punar dharmasaṃhitām__vdha_044.017 paramajñānibhiḥ siddhair__vdha_044.018 yuñjadbhir api nityaśaḥ__vdha_044.018 praśāntasyeva dīpasya__vdha_044.018 gatir mama duratyayā__vdha_044.018 sarvavedamayaṃ brahma__vdha_044.019 pavitram ṛṣibhiḥ stutam__vdha_044.019 kathayiṣyāmi te rājan__vdha_044.019 dharmaṃ dharmabhṛtām vara__vdha_044.019 evam ukte tu kṛṣṇena__vdha_044.020 ṛṣayo 'mitatejasaḥ__vdha_044.020 samājagmuḥ sabhāmadhye__vdha_044.020 śrotukāmā harer giram__vdha_044.020 devagandharvaṛṣayo__vdha_044.*(47) guhyakāś ca mahāyaśāḥ__vdha_044.*(47) vālakhilyā mahātmāno__vdha_044.*(47) munayaḥ saṃmitavratāḥ__vdha_044.*(47) pāvanān sarvadharmebhyo__vdha_044.*(47) rahasyān dvijasattama__vdha_044.*(47) vaiṣṇavān akhilān dharmān__vdha_044.021 yaḥ paṭhet pāpanāśanān__vdha_044.021 bhaveyur akṣayās tasya__vdha_044.021 lokāḥ satpuṇyabhāginaḥ__vdha_044.021 kṛṣṇadṛṣṭihataṃ cāsya__vdha_044.022 kilbiṣaṃ saṃpraṇaśyati__vdha_044.022 vaiṣṇavasya ca yajñasya__vdha_044.022 phalaṃ prāpnoti mānavaḥ__vdha_044.022 kautūhalasamāviṣṭaḥ__vdha_045.001 papracchedaṃ yudhiṣṭhiraḥ__vdha_045.001 yamalokasya cādhvānam__vdha_045.001 antaraṃ mānuṣasya ca__vdha_045.001 kīdṛśaṃ kiṃpramāṇaṃ vā__vdha_045.002 kathaṃ vāntaṃ janārdana__vdha_045.002 taranti puruṣāḥ kṛṣṇa__vdha_045.002 kenopāyena saṃśame__vdha_045.002 tasya tad vacanaṃ śrutvā__vdha_045.003 vismito madhusūdanaḥ__vdha_045.003 pratyuvāca mahātmānaṃ__vdha_045.003 dharmaputraṃ yudhiṣṭhiram__vdha_045.003 sādhu sādhur ayaṃ praśnaḥ__vdha_045.004 śrūyatāṃ bho yudhiṣṭhira__vdha_045.004 ṣaḍaśītisahasrāṇi__vdha_045.004 yojanānāṃ narādhipa__vdha_045.004 yamalokasya cādhvānam__vdha_045.005 antaraṃ mānuṣasya ca__vdha_045.005 tāmrapātram ivātaptaṃ__vdha_045.005 śūlavyāmiśrakaṇṭakam__vdha_045.005 dvādaśādityasaṃkāśaṃ__vdha_045.006 bhairavaṃ duratikramam__vdha_045.006 na tatra vṛkṣā na cchāyā__vdha_045.006 pānīyaṃ ketanāni ca__vdha_045.006 yatra viśramate śrāntaḥ__vdha_045.007 puruṣo 'dhvānako nṛpa__vdha_045.007 yāmyair dūtair nīyamāno__vdha_045.007 yamasyājñākarair balāt__vdha_045.007 avaśyaṃ ca mahārāja__vdha_045.008 sa gantavyo mahāpathaḥ__vdha_045.008 naraiḥ strībhis tathā tiryaiḥ__vdha_045.008 pṛthivyāṃ jīvasaṃjñakaiḥ__vdha_045.008 ekaviṃśac ca narakā__vdha_045.009 yamasya viṣaye smṛtāḥ__vdha_045.009 ye tu duṣkṛtakarmāṇas__vdha_045.009 te patanti pṛthak pṛthak__vdha_045.009 narako rauravo nāma__vdha_045.010 mahāraurava eva ca__vdha_045.010 kṣuradhārā mahāraudraḥ__vdha_045.010 sūkaras tāla eva ca__vdha_045.010 vajrakumbho mahāghoraḥ__vdha_045.011 śālmalo 'tha vimohanaḥ__vdha_045.011 kīṭādaḥ kṛmibhakṣaś ca__vdha_045.011 śālmaliś ca mahādrumaḥ__vdha_045.011 tathā pūyavahaḥ pāpā__vdha_045.012 rudhirāndho mahattamaḥ__vdha_045.012 agnijvālo mahānādaḥ__vdha_045.012 saṃdāmśaḥ śunabhojanaḥ__vdha_045.012 tathā vaitaraṇī coṣṇā__vdha_045.012 asipattravanaṃ tathā__vdha_045.012 viṣṇos tad vacanaṃ śrutvā__vdha_045.013 papāta bhuvi pāṇḍavaḥ__vdha_045.013 sa saṃjñaś ca muhūrtena__vdha_045.013 bhūyaḥ keśavam abravīt__vdha_045.013 bhītaś cāsmi mahābāho__vdha_045.014 śrutvā mārgasya vistaram__vdha_045.014 kenopāyena taṃ mārgaṃ__vdha_045.014 taranti puruṣāḥ sukham__vdha_045.014 brāhmaṇebhyaḥ pradānāni__vdha_045.015 nānārūpāṇi pārthiva__vdha_045.015 yo dadyāc chraddhayā yuktaḥ__vdha_045.015 sukhaṃ yāti mahāpatham__vdha_045.015 upānahapradā yānti__vdha_045.016 sukhaṃ chāyāsu cchattradāḥ__vdha_045.016 na teṣām aśubhaṃ kiṃcic__vdha_045.016 śūlādi na ca kaṇṭakāḥ__vdha_045.016 upānahau yo dadāti__vdha_045.017 pātrabhūte dvijottame__vdha_045.017 aśvataryaḥ pradātāram__vdha_045.017 upatiṣṭhanti taṃ naram__vdha_045.017 vitṛṣṇāś cāmbudātāras__vdha_045.018 tarpitāś cānnadās tathā__vdha_045.018 auprāvṛtā vastradāś ca__vdha_045.018 nagnā vai yānty avastradāḥ__vdha_045.018 hiraṇyadāḥ sukhaṃ yānti__vdha_045.019 puruṣāḥ svābhyalaṃkṛtāḥ__vdha_045.019 gopradā yānti ca sukhaṃ__vdha_045.019 vimuktāḥ sarvakilbiṣaiḥ__vdha_045.019 bhūmidāḥ sukham adhante__vdha_045.020 sarvakāmaiḥ sutarpitāḥ__vdha_045.020 yānti caivāparikliṣṭā__vdha_045.020 narāḥ śayyāsanapradāḥ__vdha_045.020 tataḥ sukhataraṃ yānti__vdha_045.021 vimāneṣu gṛhapradāḥ__vdha_045.021 kṣīrapradā hi divyābhiḥ__vdha_045.021 sasarpibhis tathaiva ca__vdha_045.021 gopradātā labhet tṛptiṃ__vdha_045.022 tasmin deśe sudurlabhām__vdha_045.022 ārāmaropī cchāyāsu__vdha_045.022 śītalāsu sukhaṃ vrajet__vdha_045.022 sugandhigandhino yānti__vdha_045.023 gandhamālyapradā naraḥ__vdha_045.023 adattadānā gacchanti__vdha_045.023 padbhyāṃ yānena yānadāḥ__vdha_045.023 dīpapradāḥ sukhaṃ yānti__vdha_045.023 dīpayantaś ca tatpatham__vdha_045.023 vimānair haṃsayuktais tu__vdha_045.024 yānti māsopavāsinaḥ__vdha_045.024 cakravākaprayuktena__vdha_045.024 pañcarātropavāsinaḥ__vdha_045.024 tato barhiṇayuktena__vdha_045.024 ṣaḍrātram upavāsinaḥ__vdha_045.024 trirātram ekabhaktena__vdha_045.025 kṣapayed yas tu pāṇḍava__vdha_045.025 anantaraṃ ca yo 'śnīyāt__vdha_045.025 tasya lokā yathā mama__vdha_045.025 panīyaṃ paralokeṣu__vdha_045.026 pāvanaṃ paramaṃ smṛtam__vdha_045.026 pānīyasya pradānena__vdha_045.026 tṛptir bhavati śāśvatī__vdha_045.026 pānīyasya guṇā divyāḥ__vdha_045.026 pretaloke sukhāvahāḥ__vdha_045.026 tatra puṇyodakā nāma__vdha_045.027 nadī teṣāṃ pravartate__vdha_045.027 śītalaṃ salilaṃ tatra__vdha_045.027 pibanti hy amṛtopamam__vdha_045.027 ye ca duṣkṛtakarmāṇaḥ__vdha_045.028 pūyaṃ teṣāṃ pravartate__vdha_045.028 eṣā nadī mahārāja__vdha_045.028 sarvakāmadughā śubhā__vdha_045.028 adhvani khinnagātras tu__vdha_045.029 dvijo yaḥ kṣuttṛṣṇānvitaḥ__vdha_045.029 pṛcchan sadānnadātāram__vdha_045.029 abhyeti gṛham āśayā__vdha_045.029 taṃ pūjaya prayatnena__vdha_045.029 so 'tithir brāhmaṇaḥ smṛtaḥ__vdha_045.029 pitaro devatāś caiva__vdha_045.*(50) ṛṣayaś ca tapodhanāḥ__vdha_045.*(50) pūjitāḥ pūjite tasmin__vdha_045.*(50) nirāśe tu nirāśakāḥ__vdha_045.*(50) tam eva gacchantam anuvrajanti__vdha_045.030 devāś ca sarve pitaras tathaiva__vdha_045.030 tasmin dvije pūjite pūjitās te__vdha_045.030 gate nirāśe pratiyānti nāśam__vdha_045.030 ahany ahani dātavyaṃ__vdha_045.*(51) brāhmaṇebhyo yudhiṣṭhira__vdha_045.*(51) āgamiṣyati yat pātraṃ__vdha_045.*(51) tat pātraṃ tārayiṣyati__vdha_045.*(51) na tathā haviṣo homair__vdha_046.001 na puṣpair nānulepanaiḥ__vdha_046.001 agnau vā suhute rājan__vdha_046.001 yathā hy atithipūjane__vdha_046.001 kapilāyāṃ tu dattāyāṃ__vdha_046.002 yat phalaṃ jyeṣṭhapuṣkare__vdha_046.002 tat phalaṃ pāṇḍavaśreṣṭha__vdha_046.002 viprāṇāṃ pādaśaucane__vdha_046.002 dvijapādodakaklinnā__vdha_046.003 yāvat tiṣṭhati medinī__vdha_046.003 tāvat puṣkarapātreṣu__vdha_046.003 pibanti pitaro jalam__vdha_046.003 devamālyāpanayanaṃ__vdha_046.004 dvijocchiṣṭāpamārjanam__vdha_046.004 śrāntasaṃvāhanaṃ caiva__vdha_046.004 dīnasya paripālanam__vdha_046.004 ekaikaṃ pāṇḍavaśreṣṭha__vdha_046.004 gopradānād viśiṣyate__vdha_046.004 pādaśaucaṃ tathābhyaṅgaṃ__vdha_046.005 dīpam annaṃ pratiśrayam__vdha_046.005 dadanti ye mahārāja__vdha_046.005 nopasarpanti te yamam__vdha_046.005 svāgatenāgnayaḥ prītā__vdha_046.006 āsanena śatakratuḥ__vdha_046.006 pitaraḥ pādaśaucena__vdha_046.006 annādyena prajāpatiḥ__vdha_046.006 abhayasya pradānena__vdha_046.*(52) bhavet prītir mamātulā__vdha_046.*(52) yeṣāṃ taḍāgāni bahūdakāni__vdha_046.007 prapāś ca kūpāś ca pratiśrayāś ca__vdha_046.007 annapradānaṃ madhurā ca vāṇī__vdha_046.007 yamasya te nirvacanā bhavanti__vdha_046.007 savṛṣaṃ gośataṃ tena__vdha_046.008 dattaṃ bhavati śāśvatam__vdha_046.008 pāpaṃ karma ca yat kiṃcid__vdha_046.009 brahmahatyāsamaṃ bhavet__vdha_046.009 śochayet kapilāṃ dattvā__vdha_046.009 etad vai nātra saṃśayaḥ__vdha_046.009 prāsādā yatra sauvarṇā__vdha_046.010 vasordhārā ca syandate__vdha_046.010 gandharvāpsaraso yatra__vdha_046.010 tatra gacchanti gopradāḥ__vdha_046.010 prayacchate yaḥ kapilāṃ savatsāṃ__vdha_046.011 kāṃsyopadohāṃ kanakāgraśṛṅgīm__vdha_046.011 yān yān hi kāmān abhivāñchate 'sau__vdha_046.011 tāṃs tān avāpnoty amalāṃś ca lokān__vdha_046.011 yāvad vatsasya dvau pādau__vdha_046.012 śiraś caiva pradṛśyate__vdha_046.012 tāvad gauḥ pṛthivī jñeyā__vdha_046.012 yāvad garbhaṃ na muñcati__vdha_046.012 tasmin kāle pradātavyā__vdha_046.012 vidhinā yā mayoditā__vdha_046.012 antarikṣagato vatso__vdha_046.013 yāvad yonyāṃ pradṛśyate__vdha_046.013 tāvad gauḥ pṛthivī jñeyā__vdha_046.013 yāvad garbhaṃ na muñcati__vdha_046.013 yāvanti tasya romāṇi__vdha_046.014 tāvadvarṣāṇi mānavaḥ__vdha_046.014 haṃsayuktena yānena__vdha_046.*(53) yuktenāpsarasāṃ gaṇaiḥ__vdha_046.*(53) gandharvāpsarasodgītaiḥ__vdha_046.014 svargaloke mahīyate__vdha_046.014 tiladhenuṃ pravakṣyāmi__vdha_046.015 yaś cāsyā vidhir uttamaḥ__vdha_046.015 suvarṇanābhiṃ yaḥ kṛtvā__vdha_046.015 sukhūraṃ kṛṣṇamārgaṇām__vdha_046.015 kutapaprastarasthāṃ tu__vdha_046.016 tilāṃ kṛtvā prayatnataḥ__vdha_046.016 tilaiḥ prasthādi tāṃ dadyāt__vdha_046.016 sarvaratnair alaṃkṛtām__vdha_046.016 sasamudradrumā caiva__vdha_046.017 saśailavanakānanā__vdha_046.017 caturantā bhaved dattā__vdha_046.017 pṛthivī nātra saṃśayaḥ__vdha_046.017 kṛṣṇājine tilāṃ kṛtvā__vdha_046.018 kṛṣṇāṃ vā yadi vetarām__vdha_046.018 rājateṣu tu pātreṣu__vdha_046.*(54) koṇeṣu madhusarpiṣī__vdha_046.*(54) prīyatāṃ dharmarājeti__vdha_046.018 yad vā manasi vartate__vdha_046.018 yāvaj jīvakṛtaṃ pāpaṃ__vdha_046.018 tena dānena pūyate__vdha_046.018 dhanaṃ prāpnoti puṇyena__vdha_047.001 maunenājñāṃ prayacchati__vdha_047.001 upabhogaṃ tu dānena__vdha_047.001 jīvitaṃ brahmacaryayā__vdha_047.001 ahiṃsayā paraṃ rūpam__vdha_047.002 dīkṣayā kulajanma ca__vdha_047.002 phalamūlāśanād rājyaṃ__vdha_047.002 svargaḥ parṇāśano bhavet__vdha_047.002 payobhakṣa divaṃ yānti__vdha_047.003 snānena draviṇādhikāḥ__vdha_047.003 śākaṃ sādhayato rājyaṃ__vdha_047.003 nākapṛṣṭham anāśanāt__vdha_047.003 sthaṇḍile ca śayānasya__vdha_047.004 gṛhāṇi śayanāni ca__vdha_047.004 cīravalkaladhāriṇāṃ__vdha_047.004 vastrāṇy ābharaṇāni ca__vdha_047.004 śayanāsanayānāni__vdha_047.005 ye gatā hi tapovanam__vdha_047.005 agnipraveśī niyataṃ__vdha_047.005 brahmaloke mahīyate__vdha_047.005 rasānāṃ pratisaṃhārāt__vdha_047.006 saubhāgyam abhijāyate__vdha_047.006 āmiṣapratiṣedhāt tu__vdha_047.006 bhavaty āyuṣmatī prajā__vdha_047.006 udavāsaṃ vased yas tu__vdha_047.007 nāgānām adhipo bhavet__vdha_047.007 satyavādī naraśreṣṭha__vdha_047.007 devataih saha modate__vdha_047.007 kīrtir bhavati dānena__vdha_047.008 ārogyaṃ cāpy ahiṃsayā__vdha_047.008 dvijaśuśrūṣayā rājyaṃ__vdha_047.*(55) dvijatvaṃ cāpi puṣkalam__vdha_047.*(55) dvijaśuśrūṣayā rājyaṃ__vdha_047.008 divyarūpam avāpnute__vdha_047.008 annapānapradānena__vdha_047.009 kāmabhogais tu tṛpyate__vdha_047.009 dīpālokapradānena__vdha_047.009 cakṣuṣmāñ jāyate naraḥ__vdha_047.009 gandhamālyapradānena__vdha_047.010 tuṣṭir bhavati puṣkalā__vdha_047.010 keśaśmaśrūn dhārayato hy__vdha_047.010 agrā bhavati saṃtatiḥ__vdha_047.010 vākśaucaṃ manasaḥ śaucaṃ__vdha_047.011 yac ca śaucaṃ jalāśrayam__vdha_047.011 tribhiḥ śaucair upeto yaḥ__vdha_047.011 sa svargī nātra saṃśayaḥ__vdha_047.011 tāmrāyasānāṃ bhaṇḍānāṃ__vdha_047.012 dātā ratnādhipo bhavet__vdha_047.012 labhate tu paraṃ sthānaṃ__vdha_047.012 balavān puṣyate sadā__vdha_047.012 dhānyaṃ krameṇārjitavittasaṃcayaṃ__vdha_048.001 vipre suśīle te prayacchate yaḥ__vdha_048.001 vasuṃdharā tasya bhavet sutuṣṭā__vdha_048.001 dhārā vasūnāṃ pratimuñcatīha__vdha_048.001 puṣpopabhogaṃ ca phalopabhogaṃ__vdha_048.002 yaḥ pādapaṃ sparśayate dvijāya__vdha_048.002 sa śrīsamṛddhaṃ bahuratnapūrṇaṃ__vdha_048.002 labhaty adhiṣṭhānavaraṃ samṛddham__vdha_048.002 indhanāni ca yo dadyād__vdha_048.003 dvijebhyaḥ śiśirāgame__vdha_048.003 kāyāgnidīptiṃ saubhāgyam__vdha_048.003 aiśvaryaṃ cādhigacchati__vdha_048.003 chattrapradānena gṛhaṃ variṣṭhaṃ__vdha_048.004 rathaṃ tathopānahasaṃpradānāt__vdha_048.004 dhuryapradānena gavām tathaiva__vdha_048.004 lokān avāpnoti puraṃdarasya__vdha_048.004 svargīyam apy āha hiraṇyadānam__vdha_048.004 tathā variṣṭhaṃ kanakapradānam__vdha_048.004 naiveśikaṃ sarvaguṇopapannaṃ__vdha_048.005 prayacchate yaḥ puruṣo dvijāya__vdha_048.005 svādhyāyacāritraguṇānvitāya__vdha_048.005 tasyāpi lokāḥ pravarā bhavanti__vdha_048.005 yo brahmadeyāṃ pradadāti kanyāṃ__vdha_048.006 bhūmipradānaṃ ca karoti vipre__vdha_048.006 hiraṇyadānaṃ ca tathā viśiṣṭaṃ__vdha_048.006 sa śakro lokaṃ labhate durāpam__vdha_048.006 sucitravastrābharaṇopadhānaṃ__vdha_048.007 dadyān naro yaḥ śayanaṃ dvijāya__vdha_048.007 rūpānvitāṃ dakṣavatīṃ manojñāṃ__vdha_048.007 bhāryām ayatnopacitāṃ labhet saḥ__vdha_048.007 lavaṇasya tu dātāras__vdha_048.008 tilānāṃ sarpiṣas tathā__vdha_048.008 tejasvino 'bhijāyante__vdha_048.008 bhoginaṣ cirajīvinaḥ__vdha_048.008 svarge 'psarobhiḥ saha bhuktabhogas__vdha_048.*(56) tataś cyutaḥ śīlavatīṃ sa bhāryām__vdha_048.*(56) rūpānvitāṃ dakṣavatīṃ suraktāṃ__vdha_048.*(56) sukhena dharmeṇa tathāpi kāle__vdha_048.*(56) tasyaiva sārdhaṃ suralokam eti__vdha_048.*(56) tasyaiva cānyat punar eti janma__vdha_048.*(56) kīdṛgvidhāsv avasthāsu__vdha_049.001 dattaṃ dānaṃ janārdana__vdha_049.001 ihalokeṣv anubhavet__vdha_049.001 puruṣas tad bravīhi me__vdha_049.001 garbhasthāsyāthavā bālye__vdha_049.002 yauvane vārddhake 'pi vā__vdha_049.002 avasthāṃ kṛṣṇa kathaya__vdha_049.002 paraṃ kautūhalaṃ hi me__vdha_049.002 vṛthājanmāni catvāri__vdha_049.003 vṛthādānāni ṣoḍaśa__vdha_049.003 aputrāṇāṃ vṛthā janma__vdha_049.003 ye ca dharmabahiṣkṛtāḥ__vdha_049.003 parapākaṃ ca ye 'śnanti__vdha_049.003 paradāraratāś ca ye__vdha_049.003 pary asthānaṃ vṛthā dānaṃ__vdha_049.004 sadoṣaṃ parikīrtitam__vdha_049.004 ārūḍhapatite caiva__vdha_049.004 anyāyopārjitaṃ ca yat__vdha_049.004 vyarthaṃ cābrāhmaṇe dānaṃ__vdha_049.005 patite taskare tathā__vdha_049.005 guroś cāprītijanake__vdha_049.005 kṛtaghne grāmayājake__vdha_049.005 brahmabandhau ca yad dattaṃ__vdha_049.006 yad dattaṃ vṛṣalīpatau__vdha_049.006 vedavikrayiṇe caiva__vdha_049.006 yasya copapatir gṛhe__vdha_049.006 strīnirjiteṣu yad dattaṃ__vdha_049.007 vyālagrāhe tathaiva ca__vdha_049.007 paricārake ca yad dattaṃ__vdha_049.007 vṛthādānāni ṣoḍaśa__vdha_049.007 tamovṛtas tu yo dadyād__vdha_049.008 bhayāt krodhāt tathaiva ca__vdha_049.008 vṛthā dānaṃ tu tat sarvaṃ__vdha_049.008 bhuṅkte garbhastha eva tu__vdha_049.008 serṣyāmanyumanāś caiva__vdha_049.009 dambhārthaṃ cārthakāraṇāt__vdha_049.009 yo dadāti dvijātibhyaḥ__vdha_049.009 sa bālatve tad aśnute__vdha_049.009 yaḥ śuddhiḥ prayato bhūtvā__vdha_049.*(58) prasannamānasendriyaḥ__vdha_049.*(58) pradadāti dvijātibhyo__vdha_049.*(58) yauvanasthas tad aśnute__vdha_049.*(58) deśe deśe ca pātre ca__vdha_049.010 yo dadāti dvijātiṣu__vdha_049.010 manasā parituṣṭena__vdha_049.010 yauvanasthas tad aśnute__vdha_049.010 tasmāt sarvāsv avasthāsu__vdha_049.011 sarvadānāni pārthiva__vdha_049.011 dātavyāni dvijātibhyaḥ__vdha_049.011 svargamargam abhīpsatā__vdha_049.011 trailokya kṛṣṇa bhūtānāṃ__vdha_050.001 sarvalokātmako hy asi__vdha_050.001 nṝṇāṃ yaduvaraśreṣṭha__vdha_050.001 tuṣyase kena karmaṇā__vdha_050.001 brāhmaṇaiḥ pūjitair nityaṃ__vdha_050.002 pūjito 'haṃ na saṃśayaḥ__vdha_050.002 nirbhartsitaiś ca nirbhagnas__vdha_050.002 tasyāhaṃ sarvakarmasu__vdha_050.002 viprāparā gatir mahyaṃ__vdha_050.003 yas tān pūjayate nṛpa__vdha_050.003 tam ahaṃ tena rūpeṇa__vdha_050.003 prapaśyāmi yudhiṣṭhira__vdha_050.003 kāṇāḥ kubjāś ca khañjāś ca__vdha_050.004 daridrā vyādhitāś ca ye__vdha_050.004 nāvamanyed dvijān prājño__vdha_050.004 mama rūpaṃ hitaṃ tathā__vdha_050.004 bahavo 'pi na jānante__vdha_050.005 narā jñānabahiṣkṛtāḥ__vdha_050.005 yathāhaṃ dvijarūpeṇa__vdha_050.005 carāmi pṛthivītale__vdha_050.005 ye kecit sāgarāntāyāṃ__vdha_050.006 pṛthivyāṃ kīrtitā dvijāḥ__vdha_050.006 tad rūpaṃ hi paraṃ mahyaṃ__vdha_050.006 yo 'rcayed arcayet tu saḥ__vdha_050.006 tadrūpān ghnanti ye viprān__vdha_050.007 vikarmasu ca yuñjanti__vdha_050.007 apreṣaṇe preṣayanto__vdha_050.007 dāsatvaṃ kārayanti hi__vdha_050.007 mṛtāṃs tān karapattrena__vdha_050.008 yamadūtā mahābalāḥ__vdha_050.008 nikṛntanti yathā kāṣṭhaṃ__vdha_050.008 sūtramārgeṇa śilpinaḥ__vdha_050.008 ye caivāślakṣṇayā vācā__vdha_050.009 tarjayanti narādhamāḥ__vdha_050.009 vadanti krodhaniḥsparśaṃ__vdha_050.009 pādenābhihananti ca__vdha_050.009 mṛtāṃs tān yamalokeṣu__vdha_050.010 nihatya dharaṇītale__vdha_050.010 uraḥ pādena cākramya__vdha_050.010 krodhasaṃraktalocanaḥ__vdha_050.010 agnivarṇaiś ca saṃdaṃśair__vdha_050.010 jihvām uddharate yamaḥ__vdha_050.010 pāpāś ca nārake vahnau__vdha_050.*(59) dhāsyante yamakiṃkaraiḥ__vdha_050.*(59) ye tu viprān nirīkṣanti__vdha_050.011 pāpāḥ pāpena cakṣuṣā__vdha_050.011 abrahmaṇyāḥ śruter bāhyā__vdha_050.011 nityaṃ brahmadviṣo narāḥ__vdha_050.011 teṣāṃ ghorā mahākāyā__vdha_050.012 vajratuṇḍā bhayānakāḥ__vdha_050.012 uddharanti muhūrtena__vdha_050.012 cakṣuḥ kākā yamājñayā__vdha_050.012 yas tāḍayati viprāṃs tu__vdha_050.013 kṣataṃ kuryāt saśoṇitam__vdha_050.013 asthibhaṅgaṃ ca yaḥ kuryāt__vdha_050.013 prāṇair vāpi viyojayet__vdha_050.013 brahmaghnaḥ so 'nupūrveṇa__vdha_050.014 narake vasudhādhipa__vdha_050.014 kīlair vinihataḥ pāpo__vdha_050.014 mīrāyāṃ pacyate bhṛśam__vdha_050.014 subahūni sahasrāṇi__vdha_050.015 varṣāṇāṃ kleśabhāg bhavet__vdha_050.015 ravān muñcati durbuddhir__vdha_050.015 na tasmai niṣkṛtiḥ smṛtā__vdha_050.015 tasmād viprā naraśreṣṭha__vdha_050.016 namaskāryāś ca nityaśaḥ__vdha_050.016 annapānapradānais tu__vdha_050.016 pūjārhāḥ satataṃ dvijāḥ__vdha_050.016 āmantrayitvā yo viprān__vdha_050.017 gandhair mālyaiś ca mānavaḥ__vdha_050.017 tarpayec chraddhayā yuktaḥ__vdha_050.017 sa mām arcayate sadā__vdha_050.017 sa māṃ prasādayec caiva__vdha_050.017 sa ca māṃ paritoṣayet__vdha_050.017 tapodamānviteṣv eva__vdha_050.*(60) nityaṃ pūjāṃ prayojayet__vdha_050.*(60) ye brāhmaṇāḥ so 'ham asaṃśayaṃ nṛpa__vdha_050.018 teṣv arciteṣv arcito 'haṃ yathāvat__vdha_050.018 teṣv eva tuṣṭeṣv aham eva tuṣṭo__vdha_050.018 vairaṃ ca tair yasya mamāpi vairam__vdha_050.018 sugandhidhūpādibhir abhyarcya vipraṃ__vdha_050.*(61),001 tam acyutaṃ nārcayate sadaiva__vdha_050.*(61),002 yo bhakṣatoyādibhir annapānair__vdha_050.*(61),003 anulepācamanapradānaiḥ__vdha_050.*(61),004 yaḥ pūjayed bhojayitvā dvijāgryān__vdha_050.*(61),005 saṃpūjayitvā paritoṣayec ca__vdha_050.*(61),006 arghyādinā ye 'bhipūjya__vdha_050.*(61),007 pūjayanti sadācyutam__vdha_050.*(61),007 tenaiva mām eva sadā__vdha_050.*(61),008 pūjayanti na saṃśayaḥ__vdha_050.*(61),008 virūpāś ca surūpāś ca__vdha_050.*(61),009 vijanān niṣkalān api__vdha_050.*(61),009 kṛpayā bhāvitātmāno__vdha_050.*(61),010 ye 'rcayanti dvijottamān__vdha_050.*(61),010 anasūyā hitātmāno__vdha_050.*(61),011 viprān ārādhate kvacit__vdha_050.*(61),011 asaṃśayaṃ sadā bhaktyā__vdha_050.*(61),012 mām evārcayate hi saḥ__vdha_050.*(61),012 tataḥ pavitram atulaṃ__vdha_050.*(61),013 na puṇyam adhikaṃ tataḥ__vdha_050.*(61),013 yaś candanaiḥ sāgarugandhamālyair__vdha_050.019 abhyarcayed dārumayīṃ mamārcām__vdha_050.019 nāsau mamārcām arcayate 'rcayan vai__vdha_050.019 viprārcanād arcita eva cāham__vdha_050.019 vipraprasādān madha eva cāhaṃ__vdha_050.020 vipraprasādād asurāñ jayāmi__vdha_050.020 vipraprasādāt puruṣottamatvaṃ__vdha_050.020 vipraprasādād ajito 'smi nityam__vdha_050.020 sāyaṃ prātaś ca yaḥ saṃdhyām__vdha_051.001 upāste 'skannamānasaḥ__vdha_051.001 japan hi pāvanīṃ devīṃ__vdha_051.001 gāyatrīṃ vedamātaram__vdha_051.001 sa tayā pāvito devyā__vdha_051.002 brāhmaṇaḥ pūtakilbiṣaḥ__vdha_051.002 na sīdet pratigṛhṇānaḥ__vdha_051.002 pṛthivīṃ tu sasāgarām__vdha_051.002 ye cānye dāruṇāḥ kecid__vdha_051.003 grahāḥ sūryādayo divi__vdha_051.003 te cāsya saumyā jāyante__vdha_051.003 śivāḥ śivatamāh sadā__vdha_051.003 yatratatragataṃ cainaṃ__vdha_051.004 dāruṇāḥ piśitāśanāḥ__vdha_051.004 ghorarūpā mahākāyā__vdha_051.004 na karṣanti dvijottamam__vdha_051.004 yāvantaś ca pṛthivyāṃ hi__vdha_051.005 cīrṇavedavratā dvijāḥ__vdha_051.005 acīrṇavratavedā vā__vdha_051.005 vikarmapatham āśritāḥ__vdha_051.005 teṣāṃ tu pāvanārthaṃ hi__vdha_051.006 nityam eva yudhiṣṭhira__vdha_051.006 dve saṃdhye hy upatiṣṭheta__vdha_051.006 tad askannaṃ mahāvratam__vdha_051.006 nāsti kiṃcin naravyāghra__vdha_051.007 duṣkṛtaṃ brāhmaṇasya tu__vdha_051.007 yatra sthitaḥ sadādhyātme__vdha_051.007 dve saṃdhye hy upatiṣṭhati__vdha_051.007 pūrṇāhutiṃ vā prāpnoti__vdha_051.008 juhute ca trayo 'ghnayaḥ__vdha_051.008 dahanti duṣkṛtaṃ tasya__vdha_051.008 agnayo nātra saṃśayaḥ__vdha_051.008 evaṃ sarvasya viprasya__vdha_051.009 kilbiṣaṃ nirdahāmy aham__vdha_051.009 ubhe saṃdhye hy upāsinas__vdha_051.009 tasmāt sarvaśucir dvijaḥ__vdha_051.009 daive pitrye ca yatnena__vdha_051.010 niyoktavyo 'jugupsitaḥ__vdha_051.010 jugupsitas tu tac chrāddhaṃ__vdha_051.010 dahaty agnir ivendhanam__vdha_051.010 purāṇaṃ mānavā dharmāḥ__vdha_052.001 sāṅgo vedaś cikitsitam__vdha_052.001 ājñāsiddhāni catvāri__vdha_052.001 na hantavyāni hetubhiḥ__vdha_052.001 hatvā hy etāni saṃmūḍhaḥ__vdha_052.001 kalpaṃ tamasi pacyate__vdha_052.001 na brāhmaṇaṃ parīkṣeta__vdha_052.002 śrāddhakāle hy upasthite__vdha_052.002 sumahān parivādo hi__vdha_052.002 brāhmaṇānāṃ parīkṣaṇe__vdha_052.002 kāṇāḥ kuṇṭhāś ca ṣaṇḍāś ca__vdha_052.003 daridrā vyādhitās tathā__vdha_052.003 sarve śrāddhe niyoktavyā__vdha_052.003 miśritā vedapāragaiḥ__vdha_052.003 akṣayaṃ tu bhavec chrāddham__vdha_052.003 etad dharmavido viduḥ__vdha_052.003 brāhmaṇo hi mahad bhūtaṃ__vdha_052.004 janmanā saha jāyate__vdha_052.004 lokā lokeśvarāś cāpi__vdha_052.004 sarve brāhmaṇapūjakāḥ__vdha_052.004 brāhmaṇāḥ kupitā hanyur__vdha_052.005 bhasma kuryuś ca tejasā__vdha_052.005 lokān anyān sṛjeyuś ca__vdha_052.005 lokapālāṃs tathāparān__vdha_052.005 brāhmaṇā hi mahātmāno__vdha_052.006 virajāḥ svargasaṃkramāḥ__vdha_052.006 brāhmaṇānāṃ parīvādād__vdha_052.006 asurāḥ salileśayāḥ__vdha_052.006 apeyaḥ sāgaro yais tu__vdha_052.007 kṛtaḥ kopān mahātmabhiḥ__vdha_052.007 yeṣāṃ kopāgnir adyāpi__vdha_052.007 daṇḍake nopaśāmyati__vdha_052.007 ete svargasya netāro__vdha_052.008 bhūmidevāḥ sanātanāḥ__vdha_052.008 ebhiś cādhikṛtaḥ panthā__vdha_052.008 devayānaḥ sa ucyate__vdha_052.008 te pūjyās te namaskāryās__vdha_052.009 teṣu sarvaṃ pratiṣṭhitam__vdha_052.009 te vai lokān imān sarvān__vdha_052.009 dhārayanti parasparam__vdha_052.009 pramāṇaṃ sarvalokānāṃ__vdha_052.010 niyatā brahmacāriṇaḥ__vdha_052.010 tān apāśritya tiṣṭhante__vdha_052.010 trayo lokāḥ sanātanāḥ__vdha_052.010 gūḍhasvādhyāyatapaso__vdha_052.011 brāhmaṇāḥ saṃśitavratāḥ__vdha_052.011 vidyāsnātā vratasnātā__vdha_052.011 anapāśrityajīvinaḥ__vdha_052.011 āśīviṣā iva kruddhā__vdha_052.012 upacaryā hi brāhmaṇāḥ__vdha_052.012 tapasā dīpyamānās te__vdha_052.012 daheyuḥ sāgarān api__vdha_052.012 brāhmaṇeṣu ca tuṣṭeṣu__vdha_052.013 tuṣyante sarvadevatāḥ__vdha_052.013 brāhmaṇānāṃ namaskāraiḥ__vdha_052.013 sūryo divi virājate__vdha_052.013 brāhmaṇānāṃ parīvādāt__vdha_052.013 pateyur api devatāḥ__vdha_052.013 dhuri ye nāvasīdanti__vdha_052.014 praṇīte yajñavahnayaḥ__vdha_052.014 bhojanācchādanair dānais__vdha_052.014 tārayanti tapodhanāḥ__vdha_052.014 te gatiḥ sarvabhūtānām__vdha_052.015 adhyātmagaticintakāḥ__vdha_052.015 ādimadhyāvasānānāṃ__vdha_052.015 jñānānāṃ chinnasāmśayāḥ__vdha_052.015 parāparaviśeṣajñā__vdha_052.016 netāraḥ paramāṃ gatim__vdha_052.016 avadhyā brāhmaṇās tasmāt__vdha_052.016 pāpeṣv api ratāḥ sadā__vdha_052.016 yaś ca sarvam idaṃ hanyād__vdha_052.017 brāhmaṇaṃ vāpi tatsamam__vdha_052.017 so 'gniḥ so 'rko mahātejā__vdha_052.018 viṣaṃ bhavati kopitaḥ__vdha_052.018 bhūtānāṃ agrabhug vipro__vdha_052.018 varṇaśreṣṭhaḥ pitā guruḥ__vdha_052.018 na skandate na vyathate__vdha_052.019 na ca naśyati karhicit__vdha_052.019 variṣṭham agnihotrād dhi__vdha_052.019 brāhmaṇasya mukhe hutam__vdha_052.019 avidyo vā savidyo vā__vdha_052.020 brāhmaṇo mama daivatam__vdha_052.020 praṇītaś cāpraṇītaś ca__vdha_052.020 yathāgnir daivataṃ mahat__vdha_052.020 evaṃ vidvān avidvān vā__vdha_052.*(63) brāhmaṇo daivataṃ mahat__vdha_052.*(63) śmaśāneṣv api tejasvī__vdha_052.021 pāvako naiva duṣyati__vdha_052.021 havyakavyavyapeto 'pi__vdha_052.021 brāhmaṇo naiva duṣyati__vdha_052.021 sarvathā brāhmaṇāḥ pūjyāḥ__vdha_052.022 sarvathā daivataṃ mahat__vdha_052.022 tasmāt sarvaprayatnena__vdha_052.022 rakṣed āpatsu brāhmaṇān__vdha_052.022 śakro 'pi hi dvijendrāṇāṃ__vdha_052.022 bibheti vibudhādhipaḥ__vdha_052.022 dānaṃ devāḥ praśaṃsanti__vdha_053.001 iti dharmavido viduḥ__vdha_053.001 nānādānavidhiṃ tasmāc__vdha_053.001 śṛṇuṣva susamāhitaḥ__vdha_053.001 hiraṇyadānaṃ godānaṃ__vdha_053.002 pṛthivīdānam eva ca__vdha_053.002 etāni vai pavitrāṇi__vdha_053.002 tārayanti paratra ca__vdha_053.002 yad yad iṣṭatamaṃ loke__vdha_053.003 yac cāsti dayitaṃ gṛhe__vdha_053.003 tat tad guṇavate deyaṃ__vdha_053.003 tad evākṣayam icchatā__vdha_053.003 suvarṇadānaṃ godānaṃ__vdha_053.004 pṛthivīdānam eva ca__vdha_053.004 etat prayacchamāno vai__vdha_053.004 sarvapāpaiḥ pramucyate__vdha_053.004 yad dadāsi viśiṣṭebhyo__vdha_053.005 yac cāśnāsi dine dine__vdha_053.005 tat te vittam ahaṃ manye__vdha_053.005 śeṣaṃ kasyāpi rakṣasi__vdha_053.005 tulyanāmāni śastāni__vdha_053.006 trīṇi tulyaphalāni ca__vdha_053.006 nityaṃ deyāni rājendra__vdha_053.006 gāvaḥ pṛthvī sarasvatī__vdha_053.006 tadvaj jalam amitraghna__vdha_053.007 tat tulyaphalanāmataḥ__vdha_053.007 dattvā tṛptim avāpnoti__vdha_053.007 yatratatrābhijāyate__vdha_053.007 saṃkalpavihito yo 'rtho__vdha_053.008 brāhmaṇebhyaḥ pradīyate__vdha_053.008 arthibhyo hy arthahetubhyo__vdha_053.008 manasvī tena jāyate__vdha_053.008 sīdate dvijamukhyāya__vdha_053.009 yo 'rthine na prayacchati__vdha_053.009 amarthe sati durbuddhir__vdha_053.009 narakāyopapadyate__vdha_053.009 dhenavo 'naḍuhaś caiva__vdha_053.010 chattraṃ vastram upānahau__vdha_053.010 deyāni yācamānebhyaḥ__vdha_053.010 pānam annaṃ tathaiva ca__vdha_053.010 evaṃ dānaṃ samuddiṣṭaṃ__vdha_053.010 vyuṣṭimat tārakaṃ param__vdha_053.010 eṣa te vihito yajñaḥ__vdha_053.011 śraddhāpūtaḥ sadakṣiṇaḥ__vdha_053.011 viśiṣṭaḥ sa ca yajñeṣu__vdha_053.011 dadatām anasūyayā__vdha_053.011 dānavidbhiḥ kṛtaḥ panthā__vdha_053.012 yena yānti manīṣiṇaḥ__vdha_053.012 yair dānais tarpayiṣyanti__vdha_053.012 śraddhāpūtair dvijottamān__vdha_053.012 yathā hi sukṛte kṣetre__vdha_053.013 phalaṃ vindati kṣetrikaḥ__vdha_053.013 evaṃ dattvā brāhmaṇebhyo__vdha_053.013 dātā phalam upāśnute__vdha_053.013 brāhmaṇāś caiva vidyante__vdha_053.014 satyavanto bahuśrutāḥ__vdha_053.014 na dadāti ca dānāni__vdha_053.014 moghaṃ tasya dhanārjanam__vdha_053.014 utthāyotthāya boddhavyaṃ__vdha_053.015 kim adya sukṛtaṃ mayā__vdha_053.015 dattaṃ vā dāpitaṃ vāpi__vdha_053.015 votsāhyam api vā kṛtam__vdha_053.015 utthāyotthāya dātavyaṃ__vdha_053.016 brāhmaṇebhyo yudhiṣṭhira__vdha_053.016 āgamiṣyati yat pātraṃ__vdha_053.016 tat pātraṃ tārayiṣyati__vdha_053.016 yac ca vedamayaṃ pātraṃ__vdha_053.017 yac ca pātraṃ tapomayam__vdha_053.017 asaṃkīrṇaṃ ca yat pātraṃ__vdha_053.017 tat pātraṃ tārayiṣyati__vdha_053.017 adhyāyaṃ tapaso vakṣye__vdha_054.001 tan me nigadataḥ śṛṇu__vdha_054.001 tapaso hi paraṃ nāsti__vdha_054.001 tapasā vindate phalam__vdha_054.001 ṛṣayas tapa āsthāya__vdha_054.002 modante daivataiḥ saha__vdha_054.002 tapasā prāpyate svargaṃ__vdha_054.002 tapasā prāpyate yaśaḥ__vdha_054.002 āyuḥprakarṣaṃ bhogāṃś ca__vdha_054.003 tapasā vindate naraḥ__vdha_054.003 jñānaṃ vijñānam āstikyaṃ__vdha_054.003 saubhāgyaṃ rūpam uttamam__vdha_054.003 tapasā labhyate sarvaṃ__vdha_054.004 manasā yad yad icchati__vdha_054.004 nātaptatapaso yānti__vdha_054.004 brahmalokaṃ kadācana__vdha_054.004 yat kāryaṃ kiṃcid āsthāya__vdha_054.005 puruṣas tapyate tapaḥ__vdha_054.005 sarvaṃ tat samavāpnoti__vdha_054.005 paratreha ca mānavaḥ__vdha_054.005 surāpaḥ pāradārī ca__vdha_054.006 bhrūṇahā gurutalpagaḥ__vdha_054.006 tapasā tarate sarvaṃ__vdha_054.006 sarvataś ca vimucyate__vdha_054.006 api sarveśvaraḥ sthāṇur__vdha_054.007 viṣṇuś caiva sanātanaḥ__vdha_054.007 brahmā hutāśanaḥ śakras__vdha_054.007 tapasyanti sanātanāḥ__vdha_054.007 ṣaḍaśītisahasrāṇi__vdha_054.008 munīnām ūrdhvaretasām__vdha_054.008 tapasā divi modante__vdha_054.008 sametā daivataiḥ saha__vdha_054.008 tapasā prāpyate rājyaṃ__vdha_054.009 śakraḥ sarvasureśvaraḥ__vdha_054.009 tapasā pālayan sarvam__vdha_054.009 ahany ahani vṛtrahā__vdha_054.009 sūryācandramasau devau__vdha_054.010 sarvalokahite ratau__vdha_054.010 tapasaiva prakāśete__vdha_054.010 nakṣatrāṇi grahās tathā__vdha_054.010 na cāsti tat sukhaṃ loke__vdha_054.011 yad vinā tapasā kila__vdha_054.011 tapasaiva sukhaṃ sarvam__vdha_054.011 iti dharmavido viduḥ__vdha_054.011 viśvāmitraś ca tapasā__vdha_054.*(64) brāhmaṇatvam upāgataḥ__vdha_054.*(64) sarvaṃ ca tapasābhyeti__vdha_054.012 sarvaṃ ca sukham aśnute__vdha_054.012 tapas tapyati yo 'raṇye__vdha_054.012 munir mūlaphalāśanaḥ__vdha_054.012 ṛcam ekāṃ api paṭhan__vdha_054.012 sa yāti paramāṃ gatim__vdha_054.012 tasmāt tapaḥ samāsthāya__vdha_054.*(65) prārthayed yad abhīpsitam__vdha_054.*(65) satyam eva paraṃ brahma__vdha_055.001 satyam eva paraṃ tapaḥ__vdha_055.001 satyam eva paro yajñaḥ__vdha_055.001 satyam eva paraṃ śrutam__vdha_055.001 satyaṃ deveṣu jāgarti__vdha_055.001 muktiḥ satyataroḥ phalam__vdha_055.001 tapo yaśaś ca puṇyaṃ ca__vdha_055.002 pitṛdevarṣipūjanam__vdha_055.002 ādyo vidhiś ca vidyā ca__vdha_055.002 sarvaṃ satye pratiṣṭhitam__vdha_055.002 satyaṃ yajñas tathā vedā__vdha_055.003 mantrā devī sarasvatī__vdha_055.003 vratacaryā tathā satyam__vdha_055.003 oṃkāraḥ satyam eva ca__vdha_055.003 satyena vāyur abhyeti__vdha_055.004 satyena tapate raviḥ__vdha_055.004 satyena cāgnir dahati__vdha_055.004 svargaṃ satyena gacchati__vdha_055.004 satyena cāpaḥ kṣipati__vdha_055.004 parjanyaḥ pṛthivītale__vdha_055.004 pāraṇaṃ sarvavedānāṃ__vdha_055.005 sarvatīrthāvagahanah__vdha_055.005 satyaṃ ca vadato loke__vdha_055.005 tat samaṃ syān na saṃśayaḥ__vdha_055.005 aśvamedhasahasraṃ ca__vdha_055.006 satyaṃ ca tulayā dhṛtam__vdha_055.006 aśvamedhasahasrād dhi__vdha_055.006 satyam etad viśiṣyate__vdha_055.006 munayaḥ satyaniratā__vdha_055.*(66) munayaḥ satyavikramāḥ__vdha_055.*(66) munayaḥ satyaprapathāḥ__vdha_055.*(66) parāṃ siddhim ito gatāḥ__vdha_055.*(66) satyena devāḥ prīyante__vdha_055.007 pitaro brāhmaṇās tathā__vdha_055.007 satyam āhuḥ paraṃ dharmaṃ__vdha_055.007 tasmāt satyaṃ na lopayet__vdha_055.007 munayaḥ satyaniratās__vdha_055.008 tasmāt satyaṃ viśiṣyate__vdha_055.008 svarge satyaparā nityaṃ__vdha_055.008 modante devatā iva__vdha_055.008 apsarogaṇasaṃkīrṇair__vdha_055.009 vimānair upayānti te__vdha_055.009 vaktavyaṃ hi sadā satyaṃ__vdha_055.009 na satyād vidyate param__vdha_055.009 etat pramāṇaṃ yaḥ kuryāt__vdha_055.*(67) sarvayajñaphalaṃ labhet__vdha_055.*(67) agādhe vimale śuddhe__vdha_055.010 satyatīrthe hrade śubhe__vdha_055.010 snātavyaṃ manasā yuktaiḥ__vdha_055.010 snānaṃ tat paramaṃ smṛtam__vdha_055.010 ātmārthe ca parārthe vā__vdha_055.011 putrārthe vāpi pārthiva__vdha_055.011 ye 'nṛtaṃ nābhibhāṣante__vdha_055.011 te narāḥ svargagāminaḥ__vdha_055.011 api cedaṃ purā gītaṃ__vdha_055.012 dharmavidbhir yudhiṣṭhira__vdha_055.012 yaḥ satyavādī puruṣo__vdha_055.012 nānṛtaṃ paribhāṣate__vdha_055.012 saṃprāpya virajāṃl lokān__vdha_055.013 uṣitvā śāśvatīḥ samāḥ__vdha_055.013 śucīnāṃ śrīmatāṃ gehe__vdha_055.013 jāyate sumahāmatiḥ__vdha_055.013 vidyārogyasukhaiśvaryair__vdha_055.*(68) yukto yogaparo bhavet__vdha_055.*(68) ādityacandrāv analānilau ca__vdha_055.014 dyaur bhūmir āpo hṛdayaṃ yamaś ca__vdha_055.014 ahaś ca rātriś ca ubhe ca saṃdhye__vdha_055.014 dharmaś ca jānāti narasya vṛttam__vdha_055.014 tasmān na vācyam anṛtaṃ hi sadbhir__vdha_055.015 evaṃvidhair dharmavido vadanti__vdha_055.015 satyaṃ vadaṃs tejasā dīpyamāno__vdha_055.015 na hīyate dharmayaśo 'rthakāmaiḥ__vdha_055.015 eṣa vāṇīkṛto dharmo__vdha_055.016 vaidiko dharmaniścaye__vdha_055.016 evam etad yathānyāyaṃ__vdha_055.016 satyādhyāye prakīrtitam__vdha_055.016 tat pramāṇaṃ budhaḥ kuryān__vdha_055.016 na satyād vidyate param__vdha_055.016 sarveṣām eva varṇānāṃ__vdha_056.001 pravakṣyāmi yudhiṣṭhira__vdha_056.001 upoṣitaiś ca kaunteya__vdha_056.001 yat prayojyaṃ yathāvidhi__vdha_056.001 phalaṃ yad upavāsasya__vdha_056.002 tan nibodha ca pāṇḍava__vdha_056.002 avāpnoti yathā kāmān__vdha_056.002 upavāsaparāyaṇaḥ__vdha_056.002 mayaite nṛpate kāmyā__vdha_056.003 vihitā hitam icchatā__vdha_056.003 upavāsā manuṣyāṇāṃ__vdha_056.003 mayy evārpitacetasām__vdha_056.003 pañcamīṃ caiva ṣaṣṭhīṃ ca__vdha_056.004 paurṇamāsīṃ ca pāṇḍava__vdha_056.004 upoṣya rūpavān dhanyaḥ__vdha_056.004 subhagaś caiva jāyate__vdha_056.004 aṣṭamīṃ caiva kaunteya__vdha_056.005 śuklapakṣe caturdaśīm__vdha_056.005 upoṣya vyādhirahito__vdha_056.005 vīryavāṃś caiva jāyate__vdha_056.005 mārgaśīrṣaṃ tu yo māsaṃ__vdha_056.006 nityam ekāśano bhavet__vdha_056.006 kṛṣibhāgī bhaved rājan__vdha_056.006 bahuputraś ca jāyate__vdha_056.006 pauṣamāse tu rājendra__vdha_056.007 bhaktenaikena yaḥ kṣapet__vdha_056.007 subhago darśanīyaś ca__vdha_056.007 jñānabhāgī ca jāyate__vdha_056.007 pitṝn uddiśya māghaṃ tu__vdha_056.008 yaḥ kṣaped ekabhojanam__vdha_056.008 māsena puruṣavyāghra__vdha_056.008 so 'nantyaṃ phalam aśnute__vdha_056.008 bhagadaivatamāsaṃ tu__vdha_056.009 yaḥ kṣaped ekabhojanam__vdha_056.009 strīṣu vallabhatāṃ yāti__vdha_056.009 vaśyāś cāsya bhavanti tāḥ__vdha_056.009 caitraṃ tu puruṣavyāghra__vdha_056.010 yaḥ kṣaped ekabhojanam__vdha_056.010 māsena puruṣavyāghra__vdha_056.*(69) maunan tu phalam aśnute (?)__vdha_056.*(69) bhagadaivatamāsaṃ tu__vdha_056.*(69) yaḥ kṣaped ekabhojanaḥ__vdha_056.*(69) strīṣu vallabhatāṃ yāti__vdha_056.*(69) vaśyāś cāsya bhavanti tāḥ__vdha_056.*(69) caitraṃ tu puruṣavyāghra__vdha_056.*(69) yaḥ kṣaped ekabhojanaḥ__vdha_056.*(69) suvarṇamaṇimuktāḍhye__vdha_056.010,*(69) kule mahati jāyate__vdha_056.010,*(69) nistared ekabhaktena__vdha_056.011,*(69) vaiśākhaṃ yo narādhipa__vdha_056.011,*(69) naro vā yadi vā nārī__vdha_056.011 jñātīnāṃ śreṣṭhatāṃ vrajet__vdha_056.011 jyeṣṭhamāsam apānīyam__vdha_056.012 ekabhaktena yaḥ kṣapet__vdha_056.012 aiśvaryaṃ puruṣavyāghra__vdha_056.012 strībhāgī copajāyate__vdha_056.012 āṣāḍhaṃ bharataśreṣṭha__vdha_056.013 ekabhaktena yaḥ kṣapet__vdha_056.013 śūraś ca bahudhānyaś ca__vdha_056.013 bahuputraś ca jāyate__vdha_056.013 śrāvaṇaṃ tu naravyāghra__vdha_056.014 bhaktenaikena yaḥ kṣapet__vdha_056.014 yatra yatropapadyeta__vdha_056.014 tatra syāj jñātivardhanaḥ__vdha_056.014 māsaṃ bhādrapadaṃ rājann__vdha_056.015 ekabhaktena yaḥ kṣapet__vdha_056.015 dhanāḍhyo vīryavāṃś caiva__vdha_056.015 aiśvaryaṃ pratipadyate__vdha_056.015 yaḥ kṣaped ekabhaktena__vdha_056.016 māsam āśvayujaṃ naraḥ__vdha_056.016 dhanavān vāhanāḍhyaś ca__vdha_056.016 bahuputraś ca jāyate__vdha_056.016 kārttikaṃ tu naro māsaṃ__vdha_056.017 nityam ekāśano bhavet__vdha_056.017 śūraś ca bahubhāryaś ca__vdha_056.017 kīrtimāṃś caiva jāyate__vdha_056.017 ete māsā naraśreṣṭha__vdha_056.018 ekabhaktena kīrtitāḥ__vdha_056.018 tithīnāṃ niyamāṃś caiva__vdha_056.018 tāñ śṛṇuṣva narādhipa__vdha_056.018 pakṣe pakṣe caturthaṃ tu__vdha_056.019 bhaktaṃ yaḥ kṣapayen naraḥ__vdha_056.019 vipulaṃ dhanam āpnoti__vdha_056.019 bhagavān agnir abravīt__vdha_056.019 māse māse caturthaṃ tu__vdha_056.020 bhaktam ekaṃ tu yaḥ kṣapet__vdha_056.020 kṛṣibhāgī yaśobhāgī__vdha_056.020 tejasvī cāpi jāyate__vdha_056.020 pakṣe pakṣe trirātraṃ tu__vdha_056.021 yaḥ kṣapen narapuṅgava__vdha_056.021 gaṇe ghoṣe pure grāme__vdha_056.021 māhātmyaṃ pratipadyate__vdha_056.021 māse māse trirātraṃ tu__vdha_056.022 bhaktenaikena yaḥ kṣapet__vdha_056.022 gaṇādhipatyaṃ labhate__vdha_056.022 niḥsapatnam akaṇṭakam__vdha_056.022 yas tu sāyaṃ tathā kalyaṃ__vdha_056.023 bhuṅkte naivāntarā pibet__vdha_056.023 ahiṃsānirato nityaṃ__vdha_056.023 juhvāno jātavedasam__vdha_056.023 ṣaḍbhir eva tu varṣais tu__vdha_056.024 sidhyate nātra saṃśayaḥ__vdha_056.024 agniṣṭomasya yajñasya__vdha_056.024 phalaṃ prāpnoti mānavaḥ__vdha_056.024 aṣṭamena tu bhaktena__vdha_056.025 rājan saṃvatsaraṃ nayet__vdha_056.025 gavāmayasya yajñasya__vdha_056.025 phalaṃ prāpnoti mānavaḥ__vdha_056.025 haṃsasārasayuktena__vdha_056.026 vimānena sa gacchati__vdha_056.026 pūrṇaṃ varṣasahasraṃ tu__vdha_056.026 svargaloke mahīyate__vdha_056.026 ārto vā vyādhito vāpi__vdha_056.027 gacched anaśanaṃ tu yaḥ__vdha_056.027 pade pade yajñaphalaṃ__vdha_056.027 tasya mannāmakīrtanāt__vdha_056.027 divyaṛkṣaprayuktena__vdha_056.028 vimānena sa gacchati__vdha_056.028 śatam apsarasāṃ caiva__vdha_056.028 ramayantīha taṃ naram__vdha_056.028 sahasraśatasaṃyukte__vdha_056.029 vimāne sūryavarcase__vdha_056.029 ārūḍhastrīśatākīrṇe__vdha_056.029 viharan sukham edhate__vdha_056.029 na kruddho vyādhito nārtaḥ__vdha_056.030 prasannamanasendriyaḥ__vdha_056.030 gacched anaśanaṃ yas tu__vdha_056.030 tasyāpi śṛṇu yat phalam__vdha_056.030 śataṃ varṣasahasrāṇāṃ__vdha_056.031 svargaloke mahīyate__vdha_056.031 svasthaḥ saphalasaṃkalpaḥ__vdha_056.031 sukhī vigatakalmaṣaḥ__vdha_056.031 strīsahasrasamākīrṇe__vdha_056.031 suprabhe sukham edhate__vdha_056.031 yāvanti romakūpāni__vdha_056.032 tasya gātreṣu bhārata__vdha_056.032 tāvadvarṣasahasrāṇi__vdha_056.032 divyāni divi modate__vdha_056.032 nāsti vedāt paraṃ śāstraṃ__vdha_056.033 nāsti mātṛsamo guruḥ__vdha_056.033 na dharmāt paramo lābhas__vdha_056.033 tapo nānaśanāt param__vdha_056.033 brāhmaṇebhyaḥ paraṃ nāsti__vdha_056.034 divi ceha ca pāvanam__vdha_056.034 upavāsais tathā tulyaṃ__vdha_056.034 tapo hy anyan na vidyate__vdha_056.034 upoṣya vidhivad devās__vdha_056.035 tridivaṃ pratipedire__vdha_056.035 munayaś ca parāṃ siddhim__vdha_056.035 upavāsair avāpnuvan__vdha_056.035 divyaṃ varṣasahasraṃ tu__vdha_056.036 viśvāmitreṇa dhīmatā__vdha_056.036 kṣāntam ekena bhaktena__vdha_056.036 yena vipratvam āgataḥ__vdha_056.036 cyavano jamadagniś ca__vdha_056.037 vasiṣṭho gautamo bhṛguḥ__vdha_056.037 sarve hy ete divaṃ prāptāḥ__vdha_056.037 kṣamāvanto bahuśrutāḥ__vdha_056.037 vidhinānena rājendra__vdha_056.037 yo mayā parikīrtitaḥ__vdha_056.037 paṭheta yo vai śṛṇuyāc ca bhaktyā__vdha_056.038 na vidyate tasya narasya pāpam__vdha_056.038 upadravair mucyate sarvāṅgikair__vdha_056.038 na cāpi pāpair abhibhūyate naraḥ__vdha_056.038 brāhmaṇatvaṃ suduṣprāpaṃ__vdha_057.001 nisargād brāhmaṇo bhavet__vdha_057.001 kṣatriyo vāthavā vaiśyo__vdha_057.001 nisargād eva jāyate__vdha_057.001 duṣkṛtena tu duṣṭātmā__vdha_057.002 sthānād bhraśyati mānavaḥ__vdha_057.002 śreṣṭhaṃ sthānaṃ samāsādya__vdha_057.002 tasmād rakṣeta paṇḍitaḥ__vdha_057.002 yas tu vipratvam utsṛjya__vdha_057.003 kṣatriyatvaṃ niṣevate__vdha_057.003 brāhmaṇyāt sa paribhraṣṭaḥ__vdha_057.003 kṣatrayonyāṃ prasūyate__vdha_057.003 vaiśyakarmāṇi vā kurvan__vdha_057.004 vaiśyayonau prajāyate__vdha_057.004 śūdrakarmāṇi kurvāṇaḥ__vdha_057.004 śūdratvam upapadyate__vdha_057.004 sa tatra durgatiṃ prāpya__vdha_057.005 sthānād bhraṣṭo yudhiṣṭhira__vdha_057.005 śūdrayonim anuprāpto__vdha_057.005 yadi dharmaṃ na sevate__vdha_057.005 mānuṣyāt sa paribhraṣṭas__vdha_057.006 tiryagyonau prajāyate__vdha_057.006 adharmasevanān mūḍhas__vdha_057.006 tamopahatacetanaḥ__vdha_057.006 jātyantarasahasrāṇi__vdha_057.007 tatraiva parivartate__vdha_057.007 tasmāt prāpya śubhaṃ sthānaṃ__vdha_057.007 pramādān na tu nāśayet__vdha_057.007 śūdrānnenāvaśeṣeṇa__vdha_057.008 yo mriyej jaṭhare dvijaḥ__vdha_057.008 āhitāgnis tathā yajvā__vdha_057.008 sa śūdragatibhāg bhavet__vdha_057.008 kṣatrānnenāvaśeṣeṇa__vdha_057.009 kṣatratvam upapadyate__vdha_057.009 vaiśyānnenāvaśeṣeṇa__vdha_057.009 vaiśyatvam upapadyate__vdha_057.009 tāṃ yoniṃ labhate vipro__vdha_057.009 bhuktvānnaṃ yasya vai mṛtaḥ__vdha_057.009 brāhmaṇatvaṃ śubhaṃ prāpya__vdha_057.010 durlabhaṃ yo 'vamanyate__vdha_057.010 bhojyābhojyaṃ na jānāti__vdha_057.010 sa bhavet kṣatriyo dvijaḥ__vdha_057.010 karmaṇā yena medhāvī__vdha_057.011 śūdro vaiśyo 'bhijāyate__vdha_057.011 tat te vakṣyāmi nikhilaṃ__vdha_057.011 yena varṇottamo bhavet__vdha_057.011 śūdrakarma yathoddiṣṭaṃ__vdha_057.012 śūdro bhūtvā samācaret__vdha_057.012 yathāvat paricaryāṃ tu__vdha_057.012 triṣu varṇeṣu nityadā__vdha_057.012 kurute 'vimanā yas tu__vdha_057.012 sa śūdro vaiśyatāṃ vrajet__vdha_057.012 kṣatriyatvaṃ yathā vaiśyas__vdha_057.013 tad vakṣyāmy anupūrvaśaḥ__vdha_057.013 caukṣaḥ pāpajanadveṣṭā__vdha_057.013 śeṣānnakṛtabhojanaḥ__vdha_057.013 agnihotram upādāya__vdha_057.014 juhvānaś ca yathāvidhi__vdha_057.014 sa vaiśyaḥ kṣatriyakule__vdha_057.014 jāyate nātra saṃśayaḥ__vdha_057.014 kṣatriyo brahmayonyāṃ tu__vdha_057.015 jāyate śṛṇu tad yathā__vdha_057.015 dadāti yajate yajñair__vdha_057.015 vidhivac cāptadakṣiṇaiḥ__vdha_057.015 adhīte svargam anvicchaṃs__vdha_057.015 tretāgniśaraṇaḥ sadā__vdha_057.015 ārtahastaprado nityaṃ__vdha_057.016 prajā dharmeṇa pālayan__vdha_057.016 ṛtukāle tu svāṃ bhāryām__vdha_057.016 abhigacchan vidhānataḥ__vdha_057.016 sarvātithyaṃ trivargasya__vdha_057.017 dīyatāṃ bhujyatām iti__vdha_057.017 śūdrāṇāṃ yācakānāṃ ca__vdha_057.017 nityaṃ siddhim iti bruvan__vdha_057.017 gobrāhmaṇasya cārthāya__vdha_057.018 raṇe cābhimukho hataḥ__vdha_057.018 tretāgnimantrapūtātmā__vdha_057.018 kṣatriyo brāhmaṇo bhavet__vdha_057.018 vidhijñaḥ kṣatriyakule__vdha_057.018 yājakaḥ sa tu jāyate__vdha_057.018 prāpyate 'vikalaḥ svargo__vdha_057.019 varṇaiḥ satpatham āsthitaiḥ__vdha_057.019 brāhmaṇatvaṃ suduṣprāpaṃ__vdha_057.019 kṛcchreṇāsādyate naraiḥ__vdha_057.019 tasmāt sarvaprayatnena__vdha_057.019 rakṣed brāhmaṇyam uttamam__vdha_057.019 suvarṇaṃ paramaṃ dānaṃ__vdha_058.001 suvarṇaṃ dakṣiṇā parā__vdha_058.001 etat pavitraṃ paramam__vdha_058.001 etat svastyayanaṃ mahat__vdha_058.001 daśa pūrvāparān vaṃśān__vdha_058.002 ātmānaṃ ca viśāmyate__vdha_058.002 api pāpaśataṃ kṛtvā__vdha_058.002 dattvā vipreṣu tārayet__vdha_058.002 suvarṇaṃ ye prayacchanti__vdha_058.003 narāḥ śuddhena cetasā__vdha_058.003 devatās te prayacchanti__vdha_058.003 samastā iti naḥ śrutam__vdha_058.003 agnir hi devatāḥ sarvāḥ__vdha_058.004 suvarṇaṃ ca hutāśanaḥ__vdha_058.004 tasmāt suvarṇaṃ dadatā__vdha_058.004 dattāḥ sarvāś ca devatāḥ__vdha_058.004 agnyabhāve ca kurvanti__vdha_058.005 vahnisthāneṣu kāñcanam__vdha_058.005 sarvavedapramāṇajñā__vdha_058.005 vedaśrutinidarśanāt__vdha_058.005 ye tv enaṃ jvālayitvāgnim__vdha_058.006 ādityodayanaṃ prati__vdha_058.006 dadyur vai vratam uddiśya__vdha_058.006 sarvān kāmān avāpnuyuḥ__vdha_058.006 suvarṇadaḥ svargaloke__vdha_058.007 kāmān iṣṭān upāśnute__vdha_058.007 virajāmbarasaṃvītaḥ__vdha_058.007 pariyāti yatas tataḥ__vdha_058.007 vimānenārkavarṇena__vdha_058.008 bhāsvareṇa virājatā__vdha_058.008 apsarogaṇasaṃkīrṇe__vdha_058.008 bhāsvatā svena tejasā__vdha_058.008 haṃsabarhiṇayuktena__vdha_058.009 kāmagena narottamaḥ__vdha_058.009 divyagandhavahaḥ svarge__vdha_058.009 parigacched itas tataḥ__vdha_058.009 tasmāt svaśaktyā dātavyaṃ__vdha_058.010 kāñcanaṃ mānavair bhuvi__vdha_058.010 na hy ataḥ paramaṃ loke__vdha_058.010 sadyaḥ pāpavimocanam__vdha_058.010 suvarṇasya tu śuddhasya__vdha_058.011 suvarṇaṃ yaḥ prayacchati__vdha_058.011 bahūny abdasahasrāṇi__vdha_058.011 svargaloke mahīyate__vdha_058.011 lokāṃs tu sṛjatā pūrvaṃ__vdha_059.001 gāvaḥ sṛṣṭāḥ svayaṃbhuvā__vdha_059.001 prītyarthaṃ sarvabhūtānāṃ__vdha_059.001 tasmāt tā mātaraḥ smṛtāḥ__vdha_059.001 tās tu dattvā saurabheyīḥ__vdha_059.002 svargaloke mahīyate__vdha_059.002 tasmāt tā varṇayiṣyāmi__vdha_059.002 dānaṃ cāsāṃ yathāvidhi__vdha_059.002 yādṛśī vidhinā yena__vdha_059.003 dātavyā yādṛśāya ca__vdha_059.003 dvijāya poṣaṇārthaṃ tu__vdha_059.003 homadhenukṛte na vai__vdha_059.003 prathamā gaurakapilā__vdha_059.*(70) dvitīyā gaurapiṅgalā__vdha_059.*(70) tṛtīyā raktakapilā__vdha_059.*(70) caturthī nīlapiṅgalā__vdha_059.*(70) pañcamī śuklapiṅgākṣī__vdha_059.*(70) ṣaṣṭhī tu śuklapiṅgalā__vdha_059.*(70) saptamī citrapiṅgākṣī__vdha_059.*(70) aṣṭamī babhrurohiṇī__vdha_059.*(70) navamī śvetapiṅgākṣī__vdha_059.*(70) daśamī śvetapiṅgalā__vdha_059.*(70) tādṛśā ye 'py anaḍvāhaḥ__vdha_059.*(70) kapilās te prakīrtitāḥ__vdha_059.*(70) brāhmaṇo vāhayet tāṃs tu__vdha_059.*(70) nānyo varṇaḥ kadācana__vdha_059.*(70) dhenuṃ dattvā suvratāṃ sopadhānāṃ__vdha_059.004 kalyāṇavatsāṃ ca payasvinīṃ ca__vdha_059.004 yāvanti romāṇi bhavanti dhenvā__vdha_059.004 duhyeta kāmān nṛpa varṣāṇi tāvat__vdha_059.004 prayacchate yaḥ kapilāṃ savatsāṃ__vdha_059.005 kāṃsyopadohāṃ kanakāgraśṛṅgīm__vdha_059.005 tais tair guṇaiḥ kāmdughā hi bhūtvā__vdha_059.005 naraṃ pradātāram upaiti sā gauḥ__vdha_059.005 gosahasraṃ tu yo dadyāt__vdha_059.006 sarvakāmair alaṃkṛtam__vdha_059.006 parāṃ vṛddhiṃ śriyaṃ prāpya__vdha_059.006 svargaloke mahīyate__vdha_059.006 daśa cobhayataḥ pretya__vdha_059.007 mātāmahapitāmahaiḥ__vdha_059.007 gacchet sukṛtināṃ lokān__vdha_059.007 gāvo dattvā yathāvidhi__vdha_059.007 dāyādalabdhair arthair yo__vdha_059.008 gavāḥ krītvā prayacchati__vdha_059.008 tasyāpi cākṣayā lokā__vdha_059.008 bhavantīha paratra ca__vdha_059.008 yo dyūtena dhanaṃ jitvā__vdha_059.009 krītvā gāvaḥ prayacchati__vdha_059.009 sa gacched virajāṃl lokān__vdha_059.009 gopradānaphalārjitān__vdha_059.009 pratigṛhya tu yo dadyād__vdha_059.010 gāvaḥ śuddhena cetasā__vdha_059.010 sa gatvā durgamaṃ sthānam__vdha_059.010 amaraiḥ saha modate__vdha_059.010 yaś cātmavikrayaṃ kṛtvā__vdha_059.011 gāvo dadyād yathāvidhi__vdha_059.011 sa gatvā virajāṃl lokān__vdha_059.011 sukhaṃ vasati devavat__vdha_059.011 saṃgrāme yas tanuṃ tyaktvā__vdha_059.012 gāvaḥ krītvā prayacchati__vdha_059.012 dehavikrayamūlyas tāḥ__vdha_059.012 śāśvatāḥ kāmadohanāḥ__vdha_059.012 rūpānvitāḥ śīlavayopapannāḥ__vdha_059.013 sarvāḥ praśastā hi sugandhavatyaḥ__vdha_059.013 yathā hi gaṅgā saritāṃ variṣṭhā__vdha_059.013 tathārjunīnāṃ kapilā variṣṭhā__vdha_059.013 antarjātāḥ sukrayajñānalabdhāḥ__vdha_059.014 prāṇāṃs tyaktvā sodakāḥ sodvahāś ca__vdha_059.014 kṛcchrotsṛṣṭāḥ poṣaṇāyābhyupetā__vdha_059.014 dvārair etair goviśeṣā variṣṭhāḥ__vdha_059.014 tisro rātryaś cāpy upoṣyeha dātā__vdha_059.015 tṛptā gā vai tarpitebhyaḥ prayacchet__vdha_059.015 vatsaiḥ pītāḥ sopadhānās tryahaṃ ca__vdha_059.015 dattvā gā vai gorasair vartitavyam__vdha_059.015 loke jyeṣṭhā lokavṛttāntavṛttā__vdha_059.016 vedair gītāḥ somaniṣyandabhūtāḥ__vdha_059.016 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca__vdha_059.016 gāvo dattvā sarvadā santi santaḥ__vdha_059.016 na caivāsāṃ dānamātraṃ praśastaṃ__vdha_059.017 pātraṃ kālo goviśeṣo vidhiś ca__vdha_059.017 dṛṣṭvā gāvaḥ pāvakādityabhūtāḥ__vdha_059.017 svādhyāyāḍhye pātravarye viśiṣṭe__vdha_059.017 vaitānasthaṃ satyavākyaṃ kṛtajñaṃ__vdha_059.018 goṣu kṣāntaṃ gośaraṇyaṃ suvṛttaṃ__vdha_059.018 śastaṃ pātraṃ gopradānasya bhūmes__vdha_059.018 tathā suvarṇasya ca sarvakālam__vdha_059.018 bhikṣādānaṃ cādhikaṃ saṃpraśastaṃ__vdha_059.*(71) pāthodānaṃ cānnadānaṃ tathā ca__vdha_059.*(71) bhikṣate bahubhṛtyāya__vdha_059.019 śrotriyāyāhitāgnaye__vdha_059.019 dātavyā gauḥ prayatnena__vdha_059.019 ekāpy atiphalā hi sā__vdha_059.019 tāṃ ced vikrīṇate rājan__vdha_059.020 vacasā kaluṣīkṛtām__vdha_059.020 nāsau praśasyate vipro__vdha_059.020 brāhmaṇo naiva sa smṛtaḥ__vdha_059.020 tasyādharmapravṛttasya__vdha_059.021 lubdhasyānṛtavādinaḥ__vdha_059.021 havyakavyavyapetasya__vdha_059.021 na deyā gauḥ kathaṃcana__vdha_059.021 jīrṇāṃ caivopabhuktāṃ ca__vdha_059.022 jaratkūpam ivāphalām__vdha_059.022 tamaḥ praviśate dātā__vdha_059.022 dvijaṃ kleśena yojayan__vdha_059.022 duṣṭāḥ kṛśāś caiva pālayatīś ca__vdha_059.023 naitādṛśā dānayogyā bhavanti__vdha_059.023 kleśair vipraṃ yo 'phalaiḥ saṃyunakti__vdha_059.023 gacchet sa tiryag viphalāṃś ca lokān__vdha_059.023 anaḍvāhaṃ suvrataṃ yo dadāti__vdha_059.024 halasya voḍhāram anantavīryam__vdha_059.024 yugaṃdharaṃ balavantaṃ yuvānaṃ__vdha_059.024 prāpnoti lokān daśadhenudasya__vdha_059.024 prayacchate yaḥ puruṣo dvijāya__vdha_059.025 svādhyāyacāritraguṇānvitāya__vdha_059.025 balena yuktaṃ vṛṣabhaṃ tu nīlaṃ__vdha_059.025 ṣaḍāṅgavaṃ prītikaraṃ surūpam__vdha_059.025 yuvānaṃ balinaṃ śyāmaṃ__vdha_059.026 śatena saha yūthapam__vdha_059.026 gavendraṃ brāhmaṇendrāya__vdha_059.026 bhūriśṛṅgam alaṃkṛtam__vdha_059.026 vṛṣabhaṃ ye prayacchanti__vdha_059.027 śrotriyāyāhitāgnaye__vdha_059.027 te gatvā tadgavāṃ lokaṃ__vdha_059.*(72) devalokān mahattaram__vdha_059.*(72) tatra sthitvā tu suciraṃ__vdha_059.*(72) sarvakāmaiḥ sutarpitāḥ__vdha_059.*(72) aiśvarye te 'bhijāyante__vdha_059.027 jāyamānāḥ punaḥ punaḥ__vdha_059.027 sadakṣiṇāṃ kāñcanarūpyaśṛṅgīṃ__vdha_059.028 kāṃsyopadohāṃ kanakottarīyām__vdha_059.028 dhenuṃ tilānāṃ kanakottarīyām__vdha_059.028 lokā vasūnām acalā bhavanti__vdha_059.028 tilālābhe tu yo dadyād__vdha_059.029 ghṛtadhenuṃ yatavrataḥ__vdha_059.029 sa durgāt tārito dhenvā__vdha_059.029 brahmaloke mahīyate__vdha_059.029 ghṛtālābhe tu yo dadyāj__vdha_059.030 jaladhenuṃ yatavrataḥ__vdha_059.030 sa sarvaṃ tarate durgaṃ__vdha_059.030 jalaṃ divyaṃ samaśnute__vdha_059.030 brāhmaṇāś caiva gāvaś ca__vdha_059.031 kulam ekaṃ dvidhākṛtam__vdha_059.031 ekatra mantrās tiṣṭhanti__vdha_059.031 havir ekatra tiṣṭhati__vdha_059.031 upagamya tu yo dadyād__vdha_059.032 gāvaḥ śuddhena cetasā__vdha_059.032 yāvanti tāsāṃ romāṇi__vdha_059.032 tāvat svarge mahīyate__vdha_059.032 śṛṇu tvaṃ me gavāṃ lokā__vdha_059.033 yādṛśā yatra vā sthitāḥ__vdha_059.033 manojñā ramaṇīyāś ca__vdha_059.033 sarvakāmadughāḥ sadā__vdha_059.033 puṇyāḥ pāpaharāś caiva__vdha_059.034 gavāṃ lokā na saṃśayaḥ__vdha_059.034 atyantasukhinas tatra__vdha_059.034 sarvapāpavivarjitāḥ__vdha_059.034 pramodante mahāsthāne__vdha_059.035 narā vigatakalmaṣāḥ__vdha_059.035 te vrajante vimāneṣu__vdha_059.035 grahā divi gatā iva__vdha_059.035 evaṃ yair dattasatkārāḥ__vdha_059.036 surabhyaś cārcitāḥ sadā__vdha_059.036 kāmarūpā mahātmānaḥ__vdha_059.036 pūtā vigatakilbiṣāḥ__vdha_059.036 tulyaprabhāvā devais te__vdha_059.037 modante 'psarasāṃ gaṇaiḥ__vdha_059.037 gandharvair upagīyante__vdha_059.037 gośaraṇyā na saṃśayaḥ__vdha_059.037 brahmaṇyāḥ sādhuvṛttāś ca__vdha_059.038 dayāvanto 'nukampinaḥ__vdha_059.038 ghṛṇinaḥ śubhakarmāṇo__vdha_059.038 modante te 'maraiḥ saha__vdha_059.038 yathaiva salile matsyaḥ__vdha_059.039 salilena sahohyate__vdha_059.039 gobhiḥ pāpakṛtaṃ karma__vdha_059.039 dṛḍham eva mayohyate__vdha_059.039 mātaraḥ sarvabhūtānāṃ__vdha_059.040 prajāsaṃrakṣaṇe smṛtāḥ__vdha_059.040 brahmaṇā lokasāreṇa__vdha_059.040 gāvaḥ pāpabhayāpahāḥ__vdha_059.040 tāsu dattāsu rājendra__vdha_059.041 kiṃ na dattaṃ bhaved iha__vdha_059.041 kṛśāya tu viśeṣeṇa__vdha_059.041 vṛttiglānāya sīdate__vdha_059.041 bhūdānena samaṃ dānaṃ__vdha_060.001 na bhūtaṃ na bhaviṣyati__vdha_060.001 iti dharmavidaḥ prāhus__vdha_060.001 tan me nigadataḥ śṛṇu__vdha_060.001 ṣaṣṭiṃ varṣasahasrāṇi__vdha_060.002 svarge vasati bhūmidaḥ__vdha_060.002 ācchettā cānumantā ca__vdha_060.002 tāny eva narake vaset__vdha_060.002 atidānaṃ tu sarveṣāṃ__vdha_060.003 bhūmidānam ihocyate__vdha_060.003 acalā hy akṣayā bhūmiḥ__vdha_060.003 sarvān kāmān prayacchati__vdha_060.003 bhūmidaḥ svargam āruhya__vdha_060.004 śāśvatīr edhati samāḥ__vdha_060.004 punaś ca janma saṃprāpya__vdha_060.004 bhaved bhūmipatir dhruvam__vdha_060.004 yathā bhūmiḥ sadā devī__vdha_060.005 dātāraṃ kurute patim__vdha_060.005 evaṃ sadakṣiṇā dattā__vdha_060.005 kurute gaur janādhipam__vdha_060.005 api pāpakṛtaṃ prāpya__vdha_060.006 pratigṛhṇīta bhūmidam__vdha_060.006 mahīṃ dadan pavitrī syāt__vdha_060.006 puṇyā hi jagatī yataḥ__vdha_060.006 nāma vai priyadatteti__vdha_060.007 guhyam etat sanātanam__vdha_060.007 tad asyāḥ satataṃ prītyai__vdha_060.007 kīrtanīyaṃ prayacchatā__vdha_060.007 yat kiṃcit kurute pāpaṃ__vdha_060.008 puruṣo vṛttikarṣitaḥ__vdha_060.008 api gocarmamātreṇa__vdha_060.008 bhūmidānena śudhyati__vdha_060.008 suvarṇaṃ rajataṃ tāmraṃ__vdha_060.009 maṇimuktāvasūni ca__vdha_060.009 sarvān etān mahāprājña__vdha_060.009 dadāti vasudhāṃ dadan__vdha_060.009 tapo yajñāḥ śrutaṃ śīlam__vdha_060.010 alobhaḥ satyavāditā__vdha_060.010 gurudaivatapūjā ca__vdha_060.010 nātikramanti bhūmidam__vdha_060.010 bhartur niḥśreyase yuktās__vdha_060.011 tyaktātmāno raṇe hatāḥ__vdha_060.011 brahmalokagatāḥ santo__vdha_060.011 nātikrāmanti bhūmidam__vdha_060.011 phalakṛṣṭāṃ mahīṃ dattvā__vdha_060.012 sodakāṃ saphalānvitām__vdha_060.012 sodakaṃ vāpi śaraṇaṃ__vdha_060.012 prāpnoti mama saṃpadam__vdha_060.012 ratnopakīṛṇāṃ vasudhāṃ__vdha_060.013 yo dadāti dvijātaye__vdha_060.013 muktaḥ sa kaluṣaiḥ sarvaiḥ__vdha_060.013 svargaloke mahīyate__vdha_060.013 ikṣubhiḥ saṃtatāṃ bhūmiṃ__vdha_060.014 yavagodhūmaśāḍbalām__vdha_060.014 ye prayacchanti viprebhyo__vdha_060.014 nopasarpanti te yamam__vdha_060.014 sarvakāmadughāṃ dhenuṃ__vdha_060.015 sarvasasyasamudbhavām__vdha_060.015 yo dadāti dvijendrāya__vdha_060.015 brahmalokaṃ sa gacchati__vdha_060.015 bhūmidānaṃ naraḥ kurvan__vdha_060.016 mucyate mahato bhayāt__vdha_060.016 na bhūyo bhūmidānād dhi__vdha_060.016 dānam anyad viśiṣyate__vdha_060.016 puṇyāṃ sarvarasāṃ bhūmiṃ__vdha_060.017 yo dadāti nararṣabha__vdha_060.017 na tasya lokāḥ kṣīyante__vdha_060.017 bhūmidasya mahātmanaḥ__vdha_060.017 yathā janitrī puṣṇāti__vdha_060.018 kṣīreṇa svasutaṃ nṛpa__vdha_060.018 evaṃ sarvaguṇā bhūmir__vdha_060.018 dātāram anupuṣyati__vdha_060.018 agniṣṭomādibhir yajñair__vdha_060.019 iṣṭvā vipuladakṣiṇaiḥ__vdha_060.019 na tat phalaṃ avāpnoti__vdha_060.019 yad dattvā vasudhāṃ nṛpa__vdha_060.019 mṛtyor hi kiṃkarā daṇḍā hy__vdha_060.020 agnitāpāḥ sudāruṇāḥ__vdha_060.020 ghorāś ca vāruṇāḥ pāśā__vdha_060.020 nopasarpanti bhūmidam__vdha_060.020 pitaraḥ pitṛlokasthā__vdha_060.021 devaloke divaukasaḥ__vdha_060.021 saṃtarpayanti dātāraṃ__vdha_060.021 bhūmeḥ prabhavatāṃ vara__vdha_060.021 kṛśāya kṛśabhṛtyāya__vdha_060.022 vṛttikṣīṇāya sīdate__vdha_060.022 bhūmiṃ vṛttikārīṃ dattvā__vdha_060.022 sattrī bhavati mānavaḥ__vdha_060.022 siṃhāsanaṃ tathā cchattraṃ__vdha_060.023 varāśvā varavāraṇāḥ__vdha_060.023 bhūmidānasya puṣpāṇi__vdha_060.023 phalaṃ svargaṃ tathaiva ca__vdha_060.023 ādityā iva dīpyante__vdha_060.024 tejasā divi mānavāḥ__vdha_060.024 ye prayacchanti vasudhāṃ__vdha_060.024 brāhmaṇāyāhitāgnaye__vdha_060.024 yathā bījāni rohanti__vdha_060.025 prakīrṇāni mahītale__vdha_060.025 tathā kāmādhirohanti__vdha_060.025 bhūmidānaguṇārjitāḥ__vdha_060.025 āsphoṭayanti pitaraḥ__vdha_060.026 pravalganti pitāmahāḥ__vdha_060.026 bhūmido naḥ kule jātaḥ__vdha_060.026 sa naḥ saṃtārayiṣyati__vdha_060.026 ādityā vasavo rudrā hy__vdha_060.027 aśvinau vasubhiḥ saha__vdha_060.027 śūlapāṇiś ca bhagavān__vdha_060.027 abhinandanti bhūmidam__vdha_060.027 sa naḥ kulasya puruṣaḥ__vdha_060.028 sa no bandhuḥ sa no gatiḥ__vdha_060.028 sa dātā sa ca vikrānto__vdha_060.028 yo dadāti vasuṃdharām__vdha_060.028 dātāram anugṛhṇāti__vdha_060.029 yathā dattena rocate__vdha_060.029 pūrvadattāṃ haran bhūmiṃ__vdha_060.029 narakāyopapadyate__vdha_060.029 vindhyāṭavīṣv atoyāsu__vdha_060.030 śuṣkakoṭaravāsinaḥ__vdha_060.030 kṛṣṇasarpā hi jāyante__vdha_060.030 ye haranti vasuṃdharām__vdha_060.030 patanty aśrūṇi rudatāṃ__vdha_060.031 dīnānām avasīdatām__vdha_060.031 brāhmaṇānāṃ hṛtaṃ kṣetraṃ__vdha_060.031 hanyāt tripuruṣaṃ kulam__vdha_060.031 sādhubhyo bhūmim ākṣipya__vdha_060.032 na bhūtiṃ vindate kvacit__vdha_060.032 dattvā hi bhūmiṃ sādhubhyo__vdha_060.032 vindate bhūtim uttamām__vdha_060.032 pūrvadattāṃ dvijātibhyo__vdha_060.033 yatnād rakṣa yudhiṣṭhira__vdha_060.033 mahīṃ mahībhṛtāṃ śreṣṭha__vdha_060.033 dānāc chreyo 'nupālanam__vdha_060.033 yatraiṣaḥ paṭhyate śrāddhe__vdha_060.034 bhūmidānasya saṃstavaḥ__vdha_060.034 na tatra rakṣasāṃ bhāgo__vdha_060.034 nāsurāṇāṃ kathaṃcana__vdha_060.034 akṣayaṃ tu bhavec chrāddhaṃ__vdha_060.035 pitṝṇāṃ nātra saṃśayaḥ__vdha_060.035 tasmād viśrāvayed enaṃ__vdha_060.035 śrāddheṣu brāhmaṇān sadā__vdha_060.035 evam etad yathoddiṣṭaṃ__vdha_060.036 pitṝṇāṃ dattam akṣayam__vdha_060.036 bhūmidānaṃ mahārāja__vdha_060.036 sarvapāpāpahaṃ śubham__vdha_060.036 agniṣṭomādibhir yajñair__vdha_061.001 iṣṭvā vipuladakṣiṇaiḥ__vdha_061.001 na tat phalam avāpnoti__vdha_061.001 saṃgrāme yad avāpnuyāt__vdha_061.001 iti yajñavidaḥ prāhur__vdha_061.002 yajñakarmaviśāradāḥ__vdha_061.002 tasmāt tat te pravakṣyāmi__vdha_061.002 yat phalaṃ śastrajīvinām__vdha_061.002 dharmalābho 'rthalābhaś ca__vdha_061.003 yaśolābhas tathaiva ca__vdha_061.003 yaḥ śūro vadhyate yuddhe__vdha_061.003 vimṛdan paravāhinīm__vdha_061.003 tasya dharmārthakāmāś ca__vdha_061.003 yajñāś caivāptadakṣiṇāḥ__vdha_061.003 paraṃ hy abhimukhaṃ hatvā__vdha_061.004 tadyānaṃ yo 'dhirohati__vdha_061.004 viṣṇukrāntaṃ sa yajata__vdha_061.004 evaṃ yudhyan raṇājire__vdha_061.004 aśvamedhān avāpnoti__vdha_061.004 caturas tena karmaṇā__vdha_061.004 yas tu śastram anutsṛjya__vdha_061.005 vīryavān vāhinīmukhe__vdha_061.005 saṃmukho vartate śūraḥ__vdha_061.005 sa svargān na vivartate__vdha_061.005 rājānaṃ rājaputraṃ vā__vdha_061.006 senāpatim athāpi vā__vdha_061.006 hanyāt kṣatreṇa yaḥ śūras__vdha_061.006 tasya loko 'kṣayo dhruvaḥ__vdha_061.006 yāvanti tasya śastrāṇi__vdha_061.007 bhindanti tvacam āhave__vdha_061.007 tāvato labhate lokān__vdha_061.007 sarvakāmadugho 'kṣayān__vdha_061.007 vīrāsanaṃ vīraśayyā__vdha_061.008 vīrasthānasthitiḥ sthirā__vdha_061.008 gavārthe brāhmaṇārthe vā__vdha_061.008 svāmyarthe tu kṛtaṃ ca yaiḥ__vdha_061.008 te gacchanty amalaṃ sthānaṃ__vdha_061.008 yathā sukṛtinas tathā__vdha_061.008 abhagnaṃ yaḥ paraṃ hanyād__vdha_061.009 bhagnaṃ ca parirakṣati__vdha_061.009 yasmin sthite palāyanti__vdha_061.009 so 'pi prāpnoti svargatim__vdha_061.009 ūrdhvaṃ tiryak ca yaś cārvāk__vdha_061.010 prāṇān saṃtyajate yudhi__vdha_061.010 hatāśvaś ca pated yuddhe__vdha_061.010 sa svargān na nivartate__vdha_061.010 yasya cihnīkṛtaṃ gātraṃ__vdha_061.011 śaraśaktyṛṣṭitomaraiḥ__vdha_061.011 devakanyās tu taṃ vīraṃ__vdha_061.011 ramayanti ramanti ca__vdha_061.011 varāpsaraḥsahasrāṇi__vdha_061.012 śūram āyodhane hatam__vdha_061.012 tvaritāny abhidhāvanti__vdha_061.012 mama bhartā mameti ca__vdha_061.012 hatasyābhimukhasyājau__vdha_061.013 patitasyānivartinaḥ__vdha_061.013 hriyate yat parair dravyaṃ__vdha_061.013 naramedhaphalaṃ tu tat__vdha_061.013 bhūyo gatiṃ pravakṣyāmi__vdha_061.014 raṇe ye 'bhimukhā hatāḥ__vdha_061.014 śakyaṃ tv iha samṛddhais tu__vdha_061.015 yaṣṭuṃ kratuśatair naraiḥ__vdha_061.015 ātmadehaṃ tu viprārthe__vdha_061.015 tyaktuṃ yuddhe suduṣkaram__vdha_061.015 yāṃ yajñasaṃghais tapasā ca viprāḥ__vdha_061.016 svargaiṣiṇas tatra cayaiḥ prayānti__vdha_061.016 kṣaṇena tām eva gatiṃ prayānti__vdha_061.016 mahāhave svāṃ tanuṃ saṃtyajantaḥ__vdha_061.016 sarvāṃś ca vedān saha ṣaḍbhir aṅgaiḥ__vdha_061.017 sāṃkhyaṃ ca yogaṃ ca vane ca vāsam__vdha_061.017 etān guṇān eka evātiśete__vdha_061.017 saṃgrāmadhāmny ātmatanuṃ tyajed yaḥ__vdha_061.017 imāṃ giraṃ citrapadāṃ śubhākṣarāṃ__vdha_061.018 subhāṣitāṃ vṛtabhidāṃ divaukasām__vdha_061.018 camūmukhe yaḥ smarate dṛḍhasmṛtir__vdha_061.018 na hanyate hanti ca so 'raṇe ripūn__vdha_061.018 eṣa puṇyatamaḥ svargyaḥ__vdha_061.019 suyajñaḥ sarvatomukhaḥ__vdha_061.019 sarveṣām eva varṇānāṃ__vdha_061.019 kṣatriyasya viśeṣataḥ__vdha_061.019 bhūyaś caiva pravakṣyāmi__vdha_061.020 bhīṣmavākyam anuttamam__vdha_061.020 yādṛśāya prahartavyaṃ__vdha_061.020 yādṛśaṃ parivarjayet__vdha_061.020 ātatāyinam āyāntam__vdha_061.021 api vedāntagaṃ raṇe__vdha_061.021 jighāṃsantaṃ jighāṃsīyān__vdha_061.021 na tena brahmahā bhavet__vdha_061.021 hatāśvaś ca na hantavyaḥ__vdha_061.022 pānīyaṃ yaś ca yācate__vdha_061.022 vyādhito durbalaś caiva__vdha_061.022 rathahīnas tathaiva ca__vdha_061.022 bhagnadhanvācchinaguṇaḥ__vdha_061.023 prāṇepsuḥ kṛpaṇaṃ bruvan__vdha_061.023 vimuktakeśo dhāved yo__vdha_061.023 yaś conmattākṛtir bhavet__vdha_061.023 parṇaśākhātṛṇagrāhī__vdha_061.024 tavāsmīti ca yo vadet__vdha_061.024 brāhmaṇo 'smīti yaś cāha__vdha_061.024 bālo vṛddho napuṃsakaḥ__vdha_061.024 tasmād etān parihared__vdha_061.025 yathoddiṣṭān raṇājire__vdha_061.025 hato na hanyate sadbhir__vdha_061.025 hatā eva hi bhīravaḥ__vdha_061.025 amāṃsabhakṣaṇe rājan__vdha_062.001 yo dharmaḥ kurupuṅgava__vdha_062.001 tan me śṛṇu yathātathyaṃ__vdha_062.001 yaś cāsya vidhir uttamaḥ__vdha_062.001 māsi māsy aśvamedhena__vdha_062.002 yo yajeta śataṃ samāḥ__vdha_062.002 na ca khādati yo māṃsaṃ__vdha_062.002 samam etad yudhiṣṭhira__vdha_062.002 sadā yajati sattreṇa__vdha_062.003 sadā dānaṃ prayacchati__vdha_062.003 sadā tapasvī bhavati__vdha_062.003 madhumāṃsavivarjanāt__vdha_062.003 sarvavedā na tat kuryuḥ__vdha_062.004 sarvadānāni caiva hi__vdha_062.004 yo māṃsarasam āsvādya__vdha_062.004 sarvamāṃsāni varjayet__vdha_062.004 duṣkaraṃ hi rasajñena__vdha_062.005 māṃsasya parivarjanam__vdha_062.005 caturvratam idaṃ śreṣṭhaṃ__vdha_062.005 prāṇināṃ mṛtyubhīruṇām__vdha_062.005 tadā bhavati loke 'smin__vdha_062.006 prāṇināṃ jīvitaiṣiṇām__vdha_062.006 viśvāsyaś copagamyaś ca__vdha_062.006 na hi hiṃsārudir yadā__vdha_062.006 duṣṭarāṃs tarate ma....āṃ__vdha_062.*(74) māṃsasya parivarjanāt__vdha_062.*(74) prāṇā yathātmano 'bhīṣṭā__vdha_062.007 bhūtānām api te tathā__vdha_062.007 ātmaupamyena gantavyaṃ__vdha_062.007 buddhimadbhir mahātmabhiḥ__vdha_062.007 ahiṃsā paramo dharmaḥ__vdha_062.008 satyam eva ca pāṇḍava__vdha_062.008 ahiṃsā caiva satyaṃ ca__vdha_062.008 dharmo hi paramaḥ smṛtaḥ__vdha_062.008 na hi māṃsaṃ tṛṇāt kāṣṭhād__vdha_062.009 upalād vāpi jāyate__vdha_062.009 jīvād utpadyate māṃsaṃ__vdha_062.*(75) tasmād garhanti tad budhāḥ__vdha_062.*(75) yadi vai khādako na syān__vdha_062.009 na tadā ghātako bhavet__vdha_062.009 lobhād vā buddhimohād vā__vdha_062.010 yo māṃsāny atti mānavaḥ__vdha_062.010 nirghṛṇaḥ sa hi mantavyaḥ__vdha_062.010 saddharmaparivarjitaḥ__vdha_062.010 svamāṃsaṃ paramāṃsena__vdha_062.011 yo vardhayitum icchati__vdha_062.011 udvignavāse vasati__vdha_062.011 yatratatrābhijāyate__vdha_062.011 dhanena krāyako hanti__vdha_062.012 upabhogena khādakaḥ__vdha_062.012 ghātako vadhabandhābhyām__vdha_062.012 ity eṣa trividho vadhaḥ__vdha_062.012 bhakṣayitvā tu yo māṃsaṃ__vdha_062.013 paścād api nivartate__vdha_062.013 tasyāpi sumahān dharmo__vdha_062.013 yaḥ pāpād vinivartate__vdha_062.013 varam ekasya sattvasya__vdha_062.*(76) dadyād akṣayadakṣiṇām__vdha_062.*(76) na tu viprasahasrasya__vdha_062.*(76) gosahasraṃ sakāñcanam__vdha_062.*(76) yo dadyāt kāñcanaṃ meruṃ__vdha_062.*(76) kṛtsnāṃ vāpi vasuṃdharām__vdha_062.*(76) abhakṣaṇaṃ ca māṃsasya__vdha_062.*(76) na tu tulyaṃ yudhiṣṭhira__vdha_062.*(76) idam anyat pravakṣyāmi__vdha_062.013 purāṇam ṛṣinirmitam__vdha_062.013 śrūyate ca purākalpe hy__vdha_062.014 ṛṣīṇāṃ vrīhayaḥ paśuḥ__vdha_062.014 yajante yena vai yajñān__vdha_062.014 ṛṣayaḥ puṇyakarmiṇaḥ__vdha_062.014 ṛṣibhiḥ saṃśayaṃ pṛṣṭo__vdha_062.015 vasū rājā tataḥ purā__vdha_062.015 abhakṣyaṃ bhakṣyam iti vai__vdha_062.015 māṃsam āha narādhipa__vdha_062.015 ākāśān medinīṃ prāptas__vdha_062.016 tataḥ sa pṛthivīpatiḥ__vdha_062.016 etad eva punaś coktvā__vdha_062.016 viveśa dharaṇītalam__vdha_062.016 kaumudaṃ tu viśeṣeṇa__vdha_062.017 śuklapakṣe narādhipa__vdha_062.017 varjayet sarvamāṃsāni__vdha_062.017 dharmo hy atra vidhīyate__vdha_062.017 caturo vārṣikān māsān__vdha_062.018 yo māṃsaṃ parivarjayet__vdha_062.018 catvāri bhadrāṇy āpnoti__vdha_062.018 kīrtir āyur yaśo balam__vdha_062.018 apy ekam iha yo māsaṃ__vdha_062.019 sarvamāṃsāni varjayet__vdha_062.019 atītya sarvaduḥkhāni__vdha_062.019 sukhaṃ jīven nirāmayaḥ__vdha_062.019 yo hi varṣaśataṃ pūrṇaṃ__vdha_062.020 tapas tapyet sudāruṇam__vdha_062.020 apy ekaṃ varjayen māsaṃ__vdha_062.020 māṃsam etat samaṃ matam__vdha_062.020 yo varjayati māṃsāni__vdha_062.021 māsaṃ pakṣam athāpi vā__vdha_062.021 sa vai hiṃsānivṛttas tu__vdha_062.021 brahmaloke mahīyate__vdha_062.021 sarvakālaṃ tu māṃsāni__vdha_062.022 varjitāni maharṣibhiḥ__vdha_062.022 manvā kṣupeṇa śvetena__vdha_062.022 tathaivekṣvākunāpi ca__vdha_062.022 bhṛguṇā nalarāmābhyāṃ__vdha_062.023 dilīparaghupauravaiḥ__vdha_062.023 āyuṣā caiva gārgyeṇa__vdha_062.023 janakaiś cakravartibhiḥ__vdha_062.023 dhundhumārāmbarīṣābhyāṃ__vdha_062.024 nahuṣeṇa ca dhīmatā__vdha_062.024 gādhinā purukutsena__vdha_062.024 kuruṇā puruṇā tathā__vdha_062.024 mucukundena māndhātrā__vdha_062.025 sagareṇa mahātmanā__vdha_062.025 śibinā cāśvapatinā__vdha_062.025 vīrasenādibhis tathā__vdha_062.025 saṃjayenātha bhīṣmeṇa__vdha_062.026 puṣkareṇātha pāṇḍunā__vdha_062.026 suvarṇaṣṭhīvinā caiva__vdha_062.026 duṣvantanṛgarohitaiḥ__vdha_062.026 etaiś cānyaiś ca bahubhiḥ__vdha_062.027 sarvair māṃsaṃ na bhakṣitam__vdha_062.027 śaratkaumudikaṃ māsaṃ__vdha_062.027 tataḥ svargaṃ gatā nṛpāḥ__vdha_062.027 sarvakāmasamṛddhās te__vdha_062.027 vasanti divi saṃsthitāḥ__vdha_062.027 brahmaloke ca pūjyante__vdha_062.028 jvalamānāḥ śriyāvṛtāḥ__vdha_062.028 upāsyamānā gāndharvaiḥ__vdha_062.028 strīsahasrasamanvitāḥ__vdha_062.028 tad evam uttamaṃ dharmam__vdha_062.029 ahiṃsālakṣaṇaṃ śubhan__vdha_062.029 ye rakṣanti mahātmāno__vdha_062.029 nākapṛṣṭhe vasanti te__vdha_062.029 madhu māṃsaṃ ca ye nityaṃ__vdha_062.030 varjayantīha mānavāḥ__vdha_062.030 janmaprabhṛti madyaṃ ca__vdha_062.030 sarve te munayaḥ smṛtāḥ__vdha_062.030 āpannaś cāpado mucyed__vdha_062.031 baddho mucyeta bandhanāt__vdha_062.031 vyādhito mucyate rogād__vdha_062.031 duḥkhān mucyeta duḥkhitaḥ__vdha_062.031 yaś cainaṃ paṭhate nityaṃ__vdha_062.032 prayatnād bharatarṣabha__vdha_062.032 ghoraṃ saṃtarate durgaṃ__vdha_062.032 svargavāsaṃ ca vindati__vdha_062.032 tiryagyoniṃ na gacchec ca__vdha_062.032 rūpavāṃś caiva jāyate__vdha_062.032 etat te kathitaṃ rājan__vdha_062.033 māṃsasya parivarjanam__vdha_062.033 pravṛttau ca nivṛttau ca__vdha_062.033 pramāṇam ṛṣisattamaiḥ__vdha_062.033 gobrāhmaṇahitārthāya__vdha_063.001 cāturvarṇyahitāya ca__vdha_063.001 aśiṣṭanigrahārthāya__vdha_063.001 śiṣṭānāṃ rakṣaṇāya ca__vdha_063.001 yudhiṣṭhirasya rājarṣer__vdha_063.001 evaṃ nārāyaṇo 'bravīt__vdha_063.001 pañca rūpāṇi rājāno__vdha_063.002 dhārayanty amitaujasaḥ__vdha_063.002 agner indrasya somasya__vdha_063.002 yamasya varuṇasya ca__vdha_063.002 tān na hiṃsen na cākrośen__vdha_063.003 nākṣipen nāpriyaṃ vadet__vdha_063.003 devā mānuṣarūpeṇa__vdha_063.003 caranti pṛthivīm imām__vdha_063.003 indrāt prabhutvaṃ jvalanāt pratāpaṃ__vdha_063.004 krauryaṃ yamād vaiśravaṇāt prabhāvam__vdha_063.004 sattvasthitiṃ rāmajanārdanābhām__vdha_063.004 ādāya rājñaḥ kriyate śarīram__vdha_063.004 na cāpi rājā mantavyo__vdha_063.005 manuṣyo 'yam iti prabho__vdha_063.005 mahatī devatā hy eṣā__vdha_063.005 nararūpeṇa tiṣṭhati__vdha_063.005 svayam indro naro bhūtvā__vdha_063.006 pṛthivīm anuśāsati__vdha_063.006 na hi pālayituṃ śakto__vdha_063.006 manuṣyaḥ pṛthivīm imām__vdha_063.006 yat prajāpālanaiḥ puṇyaṃ__vdha_063.007 prāpnuvantīha pārthivāḥ__vdha_063.007 na tat kratusahasreṇa__vdha_063.007 prāpnuvanti dvijottamāḥ__vdha_063.007 adhītahutataptasya__vdha_063.008 karmaṇaḥ sukṛtasya ca__vdha_063.008 ṣaṣṭhaṃ labhati bhāgaṃ tu__vdha_063.008 prajā dharmeṇa pālayan__vdha_063.008 grāmādhipatyaṃ nagarādhipatyaṃ__vdha_063.009 deśādhipatyaṃ pṛthivīpatitvam__vdha_063.009 na prāpnuvantīha manuṣyamātrā__vdha_063.009 ye devatānāṃ na bhavanti bhāgāḥ__vdha_063.009 na tad asti vrataṃ loke__vdha_063.010 yad rājñaś caritopamam__vdha_063.010 na tad vedarahasyaṃ vā__vdha_063.010 yad rājñaḥ phalato 'dhikam__vdha_063.010 evaṃvṛttās tu rājāno__vdha_063.010 devabhāgā na mānuṣāḥ__vdha_063.010 caturvedyaṃ hutaca..na__vdha_063.*(77) yo hiṃseta narādhipaḥ__vdha_063.*(77) daṇḍasyaite bhayād bhītā__vdha_063.*(77) na khādanti parasparam__vdha_063.*(77) ja..daṇḍabhayāt ke...__vdha_063.*(77) na durvanti hi pātakam__vdha_063.*(77) yamadaṇḍabhayād anye__vdha_063.*(77) na durvanti parasparam__vdha_063.*(77) nābhīto yajate kāṃścan (?)__vdha_063.*(77) nābhīto daṇḍam icchati__vdha_063.*(77) ya eva devā hantāras__vdha_063.011 tāṃl loko 'rcayate bhṛśam__vdha_063.011 hantā śakraś ca rudraś ca__vdha_063.011 hantā vaiśravaṇo yamaḥ__vdha_063.011 varuṇo vāyur ādityaḥ__vdha_063.011 parjanyo 'gnir bṛhaspatiḥ__vdha_063.011 etān devān namasyanti__vdha_063.012 pratāpapraṇatā janāḥ__vdha_063.012 na brahmāṇaṃ na dhātāraṃ__vdha_063.012 na pūṣāṇaṃ kathaṃcana__vdha_063.012 daṇḍagrastaṃ jagat sarvaṃ__vdha_063.013 vaśyatvam anugacchati__vdha_063.013 nāyaṃ klībasya loko 'sti__vdha_063.013 na paraḥ pārthivottama__vdha_063.013 na hi paśyāmi jīvantaṃ__vdha_063.014 rājan kaṃcid ahiṃsayā__vdha_063.014 udake jantavo nityaṃ__vdha_063.014 pṛthivyāṃ ca phaleṣu ca__vdha_063.014 na hatvā lipyate rājā__vdha_063.014 prajā dharmeṇa pālayan__vdha_063.014 yadi daṇḍo na vidyeta__vdha_063.015 durvinītās tatho narāḥ__vdha_063.015 hanyuḥ paśūn manuṣyāṃś ca__vdha_063.015 yājñiyāni haviṃṣi ca__vdha_063.015 vṛkavat kṣapayeyuś ca__vdha_063.*(78) yo yasya balavattaraḥ__vdha_063.*(78) tasmāt prāṇihite daṇḍe__vdha_063.*(79) hiṃsādoṣo na bādhate__vdha_063.*(79) naivostrā na balīvardā__vdha_063.016 nāśvāśvataragardabhāḥ__vdha_063.016 yuktā vaheyur yānāni__vdha_063.016 daṇḍaś cen nodyato bhavet__vdha_063.016 satyaṃ kilaitad yad uvāca śakro__vdha_063.017 daṇḍaḥ prajā rakṣati sādhuvṛttaḥ__vdha_063.017 yasyāgnayaḥ pratimāsasya bhītāḥ__vdha_063.017 saṃtarjitā daṇḍabhayāj jvalanti__vdha_063.017 yatra śyāmo lohitākṣo__vdha_063.018 daṇḍaś carati pāpahā__vdha_063.018 prajās tatra na muhyante__vdha_063.018 netā cet sādhu paśyati__vdha_063.018 daṇḍanītau sunītāyāṃ__vdha_063.019 sarve sidhyanty upakramāḥ__vdha_063.019 daṇḍaś cen na pravarteta__vdha_063.019 vinaśyeyur imāḥ prajāḥ__vdha_063.019 vṛkavad bhakṣayeyuś ca__vdha_063.020 yo yasya balavattaraḥ__vdha_063.020 kākādyāś ca purodāśaṃ__vdha_063.020 śvā caivāvalihed dhaviḥ__vdha_063.020 svāmyaṃ ca na syāt kasmiṃścit__vdha_063.021 pravartetādharottaram__vdha_063.021 cāturvarṇyavimokṣāya__vdha_063.021 durvinītabhayāya ca__vdha_063.021 daṇḍena niyato loko__vdha_063.022 dharmasthānaṃ ca rakṣati__vdha_063.022 sarvo daṇḍajito loko__vdha_063.022 durlabho hi śucir janaḥ__vdha_063.022 daṇḍasya hi bhayād bhītā__vdha_063.023 narās tiṣṭhanti śāsane__vdha_063.023 ti 'pi bhogāya kalpante__vdha_063.023 daṇḍenoparipīḍitāḥ__vdha_063.023 gurur ātmavatāṃ śāstā__vdha_063.024 śāstā rājā durātmanāṃ__vdha_063.024 ihapracchannapāpānāṃ__vdha_063.024 śāstā vaivasvato yamaḥ__vdha_063.024 pāpānām atha mūḍhānāṃ__vdha_063.025 paradravyāpahāriṇām__vdha_063.025 paradāraratā ye ca__vdha_063.025 ye ca pātakasaṃjñitāḥ__vdha_063.025 teṣāṃ tu śāsanārthāya__vdha_063.025 mayaitat samudāhṛtam__vdha_063.025 brāhmaṇyaṃ duṣkaraṃ jñātvā__vdha_063.026 tasya daṇḍaṃ nipātayet__vdha_063.026 karmānurūpo daṇḍaḥ syād__vdha_063.026 gohiraṇyādiko bhavet__vdha_063.026 avadhyo brāhmaṇo rājan__vdha_063.026 strī vṛddho bāla eva ca__vdha_063.026 yaś cared aśubhaṃ karma__vdha_063.027 pāpaṃ rājavigarhitam__vdha_063.027 pātakeṣu ca varteta__vdha_063.027 nigrahaṃ tasya kārayet__vdha_063.027 śiraso muṇḍanaṃ kṛtvā__vdha_063.028 gomayenānulepayet__vdha_063.028 kharayānena nagaraṃ__vdha_063.028 ḍiṇḍimena tu bhrāmayet__vdha_063.028 rājanirdiṣṭadaṇḍasya__vdha_063.028 prāyaścittaṃ na vidyate__vdha_063.028 eṣa te kathito daṇḍo__vdha_063.029 brāhmaṇasya yudhiṣṭhira__vdha_063.029 kṣatriyasya tu yo daṇḍas__vdha_063.029 taṃ vakṣyāmy anupūrvaśaḥ__vdha_063.029 paradravyādiharaṇe__vdha_063.030 paradārābhimardane__vdha_063.030 pātakeṣu ca sarveṣu__vdha_063.030 yo hi varteta kṣatriyaḥ__vdha_063.030 tasya daṇḍaṃ pravakṣyāmi__vdha_063.030 tan me nigadataḥ śṛṇu__vdha_063.030 hastapādaparicchedaṃ__vdha_063.031 karṇanāsāvakartanam__vdha_063.031 sarvasvaharaṇaṃ kṛtvā__vdha_063.031 pararāṣṭrāya preśayet__vdha_063.031 rājyaṃ kāṅkṣeta yo mūḍho__vdha_063.032 rājapatnīm athāpi vā__vdha_063.032 śarais tu rājā vidhyeta__vdha_063.032 śakticakragadādibhiḥ__vdha_063.032 kṣatriyasya tu duṣṭasya__vdha_063.033 daṇḍa eṣa vidhīyate__vdha_063.033 vaiśyasyāpi ca yo daṇḍas__vdha_063.033 taṃ pravakṣyāmi bhārata__vdha_063.033 pātakeṣv eva krūreṣu__vdha_063.034 yas tu vaiśyaḥ pravartate__vdha_063.034 paradāre paradravye__vdha_063.034 tasya nigraham ādiśet__vdha_063.034 śūlāyāṃ bhedanaṃ tasya__vdha_063.035 vṛkṣaśākhāvalambanam__vdha_063.035 etad vaiśyasya nirdiṣṭaṃ__vdha_063.035 śūdrasyāpy anupūrvaśaḥ__vdha_063.035 śūle śūdrasya yo duṣṭas__vdha_063.036 tasyaikasya vadhaḥ smṛtaḥ__vdha_063.036 kuñjareṇābhimardeta__vdha_063.036 mīnīyām atha pācayet__vdha_063.036 etac chūdrasya nirdiṣṭaṃ__vdha_063.036 nānyo daṇḍo vidhīyate__vdha_063.036 naikasyārthe kulaṃ hanyān__vdha_063.037 na rāṣṭraṃ na ca grāmakam__vdha_063.037 dhanalobhān na moktavyo__vdha_063.*(80) rāgād vā śāsanaṃ vinā__vdha_063.*(80) ekaṃ suśiṣṭitaṃ kṛtvā__vdha_063.037 śeṣaṃ kośaṃ praveśayet__vdha_063.037 yudhiṣṭhirasya rājarṣer__vdha_063.038 evaṃ nārāyaṇo 'bravīt__vdha_063.038 samāsena yathānyāyaṃ__vdha_063.038 daṇḍanītim anuttamām__vdha_063.038 uttamādhamakāryeṣu__vdha_063.039 sameṣu viṣameṣu ca__vdha_063.039 rājadharmāṃs tu paśyeta__vdha_063.039 viṣṇunā samudāhṛtān__vdha_063.039 etān dharmāñ jagannāthaḥ__vdha_064.001 pāṇḍuputrāya pṛcchate__vdha_064.001 jagāda puruṣavyāghra__vdha_064.001 kim anyac chrotum icchasi__vdha_064.001 bhagavan vahatāṃ bhaktiṃ__vdha_064.002 devadeve janārdane__vdha_064.002 yat phalaṃ kathitaṃ tajjñais__vdha_064.002 tan me vistarato vada__vdha_064.002 yat phalaṃ vahatāṃ bhaktim__vdha_064.003 acyute bhavati prabho__vdha_064.003 na tad varṇayituṃ śakyaṃ__vdha_064.003 hariḥ sarvepsitapradaḥ__vdha_064.003 yādṛk sattvaṃ manuṣyāṇāṃ__vdha_064.004 tādṛg ārādhya keśavam__vdha_064.004 phalam icchanti tādṛc ca__vdha_064.004 labhyate tair nareśvara__vdha_064.004 muktikāmā narā muktiṃ__vdha_064.005 svargaṃ devatvam īpsavaḥ__vdha_064.005 gandharvayakṣasiddhānāṃ__vdha_064.005 vṛṇvanty anye salokatām__vdha_064.005 varṣeṣv abhīpsavo viṣṇuṃ__vdha_064.006 pātāleṣu tathāpare__vdha_064.006 bhogān abhīpsavo viṣṇuṃ__vdha_064.006 toṣayaṇti narādhipa__vdha_064.006 tathāpare naraiśvaryam__vdha_064.007 ārogyaṃ guṇavad bhuvi__vdha_064.007 prārthayanty acyutaṃ devam__vdha_064.007 ārādhya jagato gatim__vdha_064.007 dharmopadeśād acalāṃ__vdha_064.008 vahan bhaktiṃ janārdane__vdha_064.008 saśarīro gataḥ svargaṃ__vdha_064.008 dharmaputro yudhiṣṭhiraḥ__vdha_064.008 tathaiva janakaḥ kṛṣṇe__vdha_064.009 viniveśya svamānasam__vdha_064.009 avāpa paramāṃ siddhiṃ__vdha_064.009 vasuḥ prāyāt tripiṣṭapam__vdha_064.009 anye ca ye ye munayo__vdha_064.010 ye ye ca vasudhādhipāḥ__vdha_064.010 avāpur atulān kāmāṃs__vdha_064.010 te te saṃtoṣya keśavam__vdha_064.010 anārādhya jagannāthaṃ__vdha_064.011 sarvapāpaharaṃ harim__vdha_064.011 sadgatiḥ kena saṃprāptā__vdha_064.011 bhogāś cāpi manoramāḥ__vdha_064.011 drauṇibrahmāstranirdagdhas__vdha_064.012 tava rājan pitāmahaḥ__vdha_064.012 viṣṇoḥ kāryamanuṣyasya__vdha_064.012 darśanād utthitaḥ punaḥ__vdha_064.012 nāmasaṃkīrtanād yasya__vdha_064.013 pāpam anyair upadravaiḥ__vdha_064.013 samaṃ vināśam āyāti__vdha_064.013 devaḥ ko 'bhyadhikas tataḥ__vdha_064.013 rāṣṭrasya śaraṇaṃ rājā__vdha_064.014 pitarau bālakasya ca__vdha_064.014 dharmaḥ samastamartyānāṃ__vdha_064.014 sarvasya śaraṇaṃ hariḥ__vdha_064.014 muktihetum anādyantam__vdha_064.015 ajam akṣayam acyutam__vdha_064.015 namasyan sarvalokasya__vdha_064.015 namasyo jāyate naraḥ__vdha_064.015 na hi tasya guṇāḥ sarve__vdha_064.016 sarvair munigaṇair api__vdha_064.016 vaktuṃ śakyā viyuktasya__vdha_064.016 sattvādyair akhilair guṇaiḥ__vdha_064.016 śrutaṃ mayā yathā pūrvam__vdha_064.017 āryako me yudhiṣṭhiraḥ__vdha_064.017 saśarīro gataḥ svargaṃ__vdha_064.017 jitam ātmīyakarmabhiḥ__vdha_064.017 yat tv etad bhagavān āha__vdha_064.018 sa yathā pāṇdupūrvajaḥ__vdha_064.018 dharmopadeśād govindam__vdha_064.018 ārādhayata tad vada__vdha_064.018 purā śāsati dharmajñe__vdha_064.019 dharmaputre yudhiṣṭhire__vdha_064.019 tasyaiva vaiśvadevānte__vdha_064.019 caṇḍālo 'bhyāgamat kila__vdha_064.019 samupetya gṛhaṃ tasya__vdha_064.020 dharmaputrasya vismitaḥ__vdha_064.020 uvāca śvapaco dvāḥsthaṃ__vdha_064.020 praśrayāvanatasthitaḥ__vdha_064.020 kasyaitad bhavanaṃ divyaṃ__vdha_064.021 maṇiratnavibhūṣitam__vdha_064.021 śuddhasphaṭikasopānaṃ__vdha_064.021 maṇikāñcanatoraṇam__vdha_064.021 aṣṭāśītisahasrāṇi__vdha_064.022 brāhmaṇānāṃ dine dine__vdha_064.022 yudhiṣṭhiram ṛte bhūpaṃ__vdha_064.022 bhuñjate kasya veśmani__vdha_064.022 katham etan na jānīṣe__vdha_064.023 candrabimbam ivāparam__vdha_064.023 yudhiṣṭhirasya bhavanaṃ__vdha_064.023 devarājagṛhopamam__vdha_064.023 abalasya balaṃ rājā__vdha_064.024 bālasya ruditaṃ balam__vdha_064.024 balaṃ mūrkhasya vai maunaṃ__vdha_064.024 taskarasyānṛtaṃ balam__vdha_064.024 gaccha jalpa svarājānaṃ__vdha_064.025 pratīhāra vaco mama__vdha_064.025 duḥkhārtaḥ kāryavān rājaṃś__vdha_064.025 caṇḍālo dvāri tiṣṭhati__vdha_064.025 kenāpi hetumātreṇa__vdha_064.*(81) bhavantaṃ duṣṭam āgataḥ__vdha_064.*(81) ity ukto dharmarājasya__vdha_064.026 pratīhāro yathoditam__vdha_064.026 nivedayām āsa tathā__vdha_064.026 dharmarājo 'bravīd idam__vdha_064.026 kiṃ rūpaṃ kīdṛśaṃ śīlaṃ__vdha_064.027 ko 'syārthaḥ kiṃ prayojanam__vdha_064.027 brūhi dvāḥstha yathāvan me__vdha_064.027 naras tiṣṭhati kīdṛśaḥ__vdha_064.027 kākakokilakṛṣṇāṅgo__vdha_064.028 bhagnanāsāruṇekṣaṇaḥ__vdha_064.028 yavamadhyaḥ kṛśagrīvo__vdha_064.028 vakrapādo mahāhanuḥ__vdha_064.028 brūhi gaccha durācāraṃ__vdha_064.029 caṇḍālaṃ pāpakarmiṇam__vdha_064.029 devakāryasya velāyāṃ__vdha_064.029 dutas tvaṃ pratyupasthitaḥ__vdha_064.029 caṇḍālapatitau dṛṣṭvā__vdha_064.030 naraḥ paśyeta bhāskaram__vdha_064.030 snātas tv etāv athālokya__vdha_064.030 sacailasnānam arhati__vdha_064.030 ity ājñapte tathoktas tu__vdha_064.031 caṇḍālas tena vai tataḥ__vdha_064.031 pratyuvāca pratīhāram__vdha_064.031 īṣan manyupariplutaḥ__vdha_064.031 kiṃ devakāryeṇa narādhipasya__vdha_064.032 kṛtvā hi manyuṃ viṣayasthitānām__vdha_064.032 tad devakāryaṃ sa ca yajñahomo__vdha_064.032 yad aśrupātā na patanti rāṣṭre__vdha_064.032 idaṃ vacanam avyagraṃ__vdha_064.*(82) pratīhāra tvarā mama__vdha_064.*(82) nivedaya svarājendraṃ__vdha_064.*(82) yatheṣṭaṃ sa karotu vai__vdha_064.*(82) ity uktaḥ satvaraṃ gatvā__vdha_064.*(82) dharmarājaṃ tathā tathaṃ (?)__vdha_064.*(82) kathayām āsa tat sarvaṃ__vdha_064.*(82) cāṇḍālena yad īritam__vdha_064.*(82) suśobhanam idaṃ vākyaṃ__vdha_064.*(82) na bhaved antyajātiṣu__vdha_064.*(82) cintayitvā tato rājā__vdha_064.*(82) nirjagāma yudhiṣṭhiraḥ__vdha_064.*(82) ity etad vacanaṃ śrutvā__vdha_064.033 nirjagāma yudhiṣṭhiraḥ__vdha_064.033 pratyuvāca ca caṇḍālam__vdha_064.033 īṣan kopasamanvitaḥ__vdha_064.033 kutas te bhayam utpannaṃ__vdha_064.034 yena tvaṃ gṛham āgataḥ__vdha_064.034 āvādhākāraṇaṃ sarvaṃ__vdha_064.034 yathāvat kathayasva me__vdha_064.034 tad ahaṃ te pratijñāya__vdha_064.035 caṇḍakarmakarakṣaṇam__vdha_064.035 apāsya devakāryārthaṃ__vdha_064.035 praviśyāmy antaraṃ punaḥ__vdha_064.035 na bhuñjate brāhmaṇā me__vdha_064.036 sarvāś codvijate janaḥ__vdha_064.036 prāṇihiṃsā ca no vṛttir__vdha_064.036 deva puṣṇāti me 'nṛtam__vdha_064.036 anekajanmasāhasrīṃ__vdha_064.037 prāpya saṃsārapaddhatim__vdha_064.037 mānuṣye kutsitāṃ jātim__vdha_064.037 āpanno muṣito 'smi bhoḥ__vdha_064.037 karmabhūmim imāṃ rājan__vdha_064.038 prārthayanti divaukasaḥ__vdha_064.038 tāṃ saṃprāpya vṛthājanmā__vdha_064.038 muṣṭo 'smi kurusattama__vdha_064.038 duḥkhe duḥkhādhikān paśyet__vdha_064.039 sukhe paśyet sukhādhikān__vdha_064.039 ātmānaṃ śokaharṣābhyāṃ__vdha_064.039 śatrubhyām iva nārpayet__vdha_064.039 so 'ham icchāmi vijñātum__vdha_064.040 atiduṣkṛtakarmakṛt__vdha_064.040 vaktum arhasi dharmajña__vdha_064.040 kaḥ pāpiṣṭhataro mayā__vdha_064.040 adhvānam upari śrāntaṃ__vdha_064.041 brāhmaṇaṃ gṛham āgatam__vdha_064.041 anarcayitvā yo bhuṅkte__vdha_064.041 sa pāpiṣṭhataras tvayā__vdha_064.041 mātaraṃ pitaraṃ caiva__vdha_064.042 vikalaṃ netradurbalam__vdha_064.042 yo nābhyuddharate putraḥ__vdha_064.042 sa pāpiṣṭhataras tvayā__vdha_064.042 godhanasya tṛṣārtasya__vdha_064.043 jalārthaṃ paridhāvataḥ__vdha_064.043 vighnam ācarate yas tu__vdha_064.043 sa pāpiṣṭhataras tvayā__vdha_064.043 vivāhayitvā yaḥ kanyāṃ__vdha_064.044 kulajāṃ śīlamaṇḍanām__vdha_064.044 vinā tyajati doṣeṇa__vdha_064.044 sa pāpiṣṭhataras tvayā__vdha_064.044 āśākāras tv adātā yo__vdha_064.045 dātuś ca pratiṣedhakaḥ__vdha_064.045 dattaṃ ca yaḥ kīrtayati__vdha_064.045 sa pāpiṣṭhataras tvayā__vdha_064.045 bahubhṛtyair daridraiś ca__vdha_064.046 dhanaṃ santaṃ dvijottamaiḥ__vdha_064.046 yācito na prayacched yaḥ__vdha_064.046 sa pāpiṣṭhataras tvayā__vdha_064.046 brāhmaṇaḥ kṣatriyo vāpi__vdha_064.047 vaiśyaḥ śūdro 'pi vā naraḥ__vdha_064.047 svadharmaṃ saṃtyajed yas tu__vdha_064.047 sa pāpiṣṭhataras tvayā__vdha_064.047 kṛtārtho 'haṃ gamiṣyāmi__vdha_064.048 yaśodharmam avāpnuhi__vdha_064.048 tuṣṭo 'smy ahaṃ svayā yonyā__vdha_064.048 mattaḥ proktās tvayādhamāḥ__vdha_064.048 devatānām ṛṣīṇāṃ ca__vdha_064.049 pitṝṇāṃ ca kṛtaṃ mayā__vdha_064.049 sāṃprataṃ deśakālo 'yaṃ__vdha_064.049 tvam evātra bhavātithiḥ__vdha_064.049 caṇḍālo 'haṃ mahārāja__vdha_064.050 patito lokavarjitaḥ__vdha_064.050 kathaṃ nihīno varṇebhyo__vdha_064.050 bhokṣyāmi bhavato gṛhe__vdha_064.050 caṇḍālo bhava pāpo vā__vdha_064.051 śatrur vā pitṛghātakaḥ__vdha_064.051 deśakālābhyupetaṃ tvāṃ__vdha_064.051 bharaṇīyaṃ hi vedmy aham__vdha_064.051 daśasūnāsamaṃ cakraṃ__vdha_064.052 daśacakrasamo dhvajaḥ__vdha_064.052 daśadhvajasamā veśyā__vdha_064.052 daśaveśyāsamo nṛpaḥ__vdha_064.052 daśa sūnāsahasrāṇi__vdha_064.053 kurute yo hi saunikaḥ__vdha_064.053 tena tulyaḥ smṛto rājā__vdha_064.053 ghoras tasya pratigrahaḥ__vdha_064.053 nānāgotrādicaraṇā__vdha_064.054 bhuñjate brāhmaṇā mama__vdha_064.054 na te vadanti vāgduṣṭaṃ__vdha_064.054 yathaitat kīrtitaṃ tvayā__vdha_064.054 lobhātmāno na jānīyur__vdha_064.055 brāhmaṇā rājakilbiṣam__vdha_064.055 varaṃ svamāṃsam attavyaṃ__vdha_064.055 na tu rājapratigraham__vdha_064.055 rājakilbiṣadagdhānāṃ__vdha_064.056 brāhmaṇānāṃ yudhiṣṭhira__vdha_064.056 chinnānām iva bījānāṃ__vdha_064.056 punarjanma na vidyate__vdha_064.056 rājapratigraho ghoro__vdha_064.057 madhvāsvādo viṣopamaḥ__vdha_064.057 budhena pratihartavyaḥ__vdha_064.057 svamāṃsasyeva bhakṣaṇam__vdha_064.057 adhītya caturo vedān__vdha_064.058 sarvaśāstrārthatattvavit__vdha_064.058 narendrabhavane bhuṅktvā__vdha_064.058 viṣṭhāyāṃ jāyate kṛmiḥ__vdha_064.058 nindase sarvarājāno__vdha_064.059 na cātmānaṃ praśaṃsasi__vdha_064.059 dhairyavān ātmano 'nindyo__vdha_064.*(84) nāśvāsārthaṃ ca pṛcchasi__vdha_064.*(84) vimuktakrodhaharśaś ca__vdha_064.*(84) ko 'py atra pratibhāsi naḥ__vdha_064.*(84) anindyo nindyarūpeṇa__vdha_064.*(84) mahātmā tvaṃ hi me mataḥ__vdha_064.*(84) ko bhavān brūhi satyaṃ me__vdha_064.*(84) kimartham iha cāgataḥ__vdha_064.*(84) bhavān upendraḥ śakro vā__vdha_064.*(84) śarvo vā tvaṃ pinākadhṛk__vdha_064.*(84) athavā nindyarūpeṇa__vdha_064.059 pitā nas tvam ihāgataḥ__vdha_064.059 jñāto 'smi pṛthivīpāla__vdha_064.060 tuṣṭaś ca tava darśanāt__vdha_064.060 nandantu bhūmibhāgās te__vdha_064.060 yeṣu tvaṃ pṛthivīpatiḥ__vdha_064.060 nirjitya parasainyāni__vdha_064.061 kṣitiṃ dharmeṇa pālaya__vdha_064.061 svalpam apy astu te velāṃ__vdha_064.061 mā govindojjhitaṃ manaḥ__vdha_064.061 kiṃ me rājyena bhos tāta__vdha_064.062 viṣayair jīvitena vā__vdha_064.062 yo 'haṃ sūnāsahasrais tu__vdha_064.062 daśabhiḥ pariveṣṭitaḥ__vdha_064.062 mā viṣādaṃ naraśreṣṭha__vdha_064.063 samupaihi yudhiṣṭhira__vdha_064.063 yajñeśvaraṃ yajñamūrtiṃ__vdha_064.063 tvaṃ ca viṣṇuṃ samāśritaḥ__vdha_064.063 yeṣāṃ na viṣaye viprā__vdha_064.064 yajñair yajñapatiṃ harim__vdha_064.064 yajanti bhūbhujas teṣām__vdha_064.064 etat sūnoditaṃ phalam__vdha_064.064 yeṣāṃ pāṣaṇḍasaṃkīrṇaṃ__vdha_064.065 na rāṣṭraṃ brāhmaṇotkaṭam__vdha_064.065 te tu sūnāsahasrāṇāṃ__vdha_064.065 daśānāṃ bhāgino nṛpāḥ__vdha_064.065 yeṣāṃ na yajñapuruṣaḥ__vdha_064.066 kāraṇaṃ puruṣottamaḥ__vdha_064.066 te tu pāpasamācārāḥ__vdha_064.066 sūnāpāpaughabhāginaḥ__vdha_064.066 tvaṃ tu matprabhavas tāta__vdha_064.067 viṣṇubhaktas tathaiva ca__vdha_064.067 iṣṭir vaiśvānarī pāpam__vdha_064.067 upahaṃsyati te 'khilam__vdha_064.067 avaśyaṃ viṣaye kaścid__vdha_064.068 brāhmaṇaḥ saṃśritavrataḥ__vdha_064.068 iṣṭiṃ vaiśvānarīṃ kḷptāṃ__vdha_064.068 nirvaped abdaparyaye__vdha_064.068 tasya ṣaḍbhāgamātreṇa__vdha_064.068 tvaṃ pāpaṃ nirdahiṣyasi__vdha_064.068 sa tvaṃ varaya bhadraṃ te__vdha_064.069 varaṃ yan manasecchasi__vdha_064.069 samyak śraddhāsamācārād__vdha_064.069 aham ārādhitas tvayā__vdha_064.069 atha pātakabhītas tvaṃ__vdha_064.070 sarvabhāvena bhārata__vdha_064.070 vimuktānyasamārambho__vdha_064.070 nārāyaṇaparo bhava__vdha_064.070 paraḥ parāṇām ādyo 'sau__vdha_064.071 jñeyo dhyeyo janārdanaḥ__vdha_064.071 tadartham api karmāṇi__vdha_064.071 kurvan pāpaṃ vyapohati__vdha_064.071 lobhādivyāptahṛdayo__vdha_064.072 yat pāpaṃ kurute naraḥ__vdha_064.072 vilayaṃ yāti tat sarvam__vdha_064.072 acyute hṛdaye sthite__vdha_064.072 śamāyālaṃ jalaṃ vahnes__vdha_064.073 tamaso bhāskarādayaḥ__vdha_064.073 kṣāntiḥ kaler aghaughasya__vdha_064.073 nāmasaṃkīrtanaṃ hareḥ__vdha_064.073 prasanno yadi me tāta__vdha_064.074 varārho yadi cāpy aham__vdha_064.074 varaṃ tad ekam evaitaṃ__vdha_064.074 prāptum icchāmy ahaṃ pitaḥ__vdha_064.074 jāgratsvapnasuṣupteṣu__vdha_064.075 yogasthasya sadā mama__vdha_064.075 yā kācin manaso vṛttiḥ__vdha_064.075 sā bhavatv acyutāśrayā__vdha_064.075 yā yā jāyeta me buddhir__vdha_064.076 yāvaj jīvāmy ahaṃ pitaḥ__vdha_064.076 sā sā chinattu saṃdehān__vdha_064.076 kṛṣṇāptau paripanthinaḥ__vdha_064.076 yathā govindam ārādhya__vdha_064.077 saśarīraḥ surālayam__vdha_064.077 prāpnuyām iti me tāta__vdha_064.077 prayaccha pravaraṃ varam__vdha_064.077 evam etad aśeṣaṃ te__vdha_064.078 matprasādād bhaviṣyati__vdha_064.078 nāsti govindabhaktānāṃ__vdha_064.078 vāñchitaṃ bhuvi durlabham__vdha_064.078 iti dharmopadeśena__vdha_064.079 sarvadevavaraṃ harim__vdha_064.079 ārādhya pāṇḍavo yātaḥ__vdha_064.079 saśarīraḥ surālayam__vdha_064.079 bhūyaś ca śṛṇu rājendra__vdha_065.001 janakena mahātmanā__vdha_065.001 yad gītaṃ vahatā bhaktiṃ__vdha_065.001 jñānam āsādya keśave__vdha_065.001 sarvatra samadṛṣṭiṃ taṃ__vdha_065.002 janakaṃ mithileśvaram__vdha_065.002 paśyantam acyutamayaṃ__vdha_065.002 sarvaṃ ca sacarācaram__vdha_065.002 dvijarūpaṃ samāsthāya__vdha_065.003 devadevo janārdanaḥ__vdha_065.003 upatasthe mahābhāgaṃ__vdha_065.003 pratyuvāca ca pārthivam__vdha_065.003 rājañ janaka bhadraṃ te__vdha_065.004 yad bravīmi nibodha tat__vdha_065.004 kuruṣva ca mahābuddhe__vdha_065.004 yadi sādhu mataṃ tava__vdha_065.004 pṛthivīṃ pṛthivīpālaḥ__vdha_065.005 pālayitvā pitā tava__vdha_065.005 svargaṃ gatas tathā bhrātā__vdha_065.005 samyak satyadhvajo nṛpaḥ__vdha_065.005 tvaṃ punar nirabhīmānaḥ__vdha_065.006 sarvatra samadarśanaḥ__vdha_065.006 ripumitrādivargeṣu__vdha_065.006 katham etad bhaviṣyati__vdha_065.006 mitreṣu mitravan na tvaṃ__vdha_065.007 nāhiteṣv arivad bhavān__vdha_065.007 madhyasthabhāg na caiva tvaṃ__vdha_065.007 tathodāsīnavṛttiṣu__vdha_065.007 śabdādayo ye viśayās__vdha_065.008 te vairāgyaphalā nṛpa__vdha_065.008 nītyā vihīnas tu bhavān__vdha_065.008 kathaṃ rājyaṃ kariṣyati__vdha_065.008 sarvair nītiṃ samāsthāya__vdha_065.009 yathā te prapitāmahaiḥ__vdha_065.009 kṛtaṃ rājyaṃ tathā bhūpa__vdha_065.009 kuru mātijaḍo bhava__vdha_065.009 tava prajñā matā hy eṣā__vdha_065.010 mama moho mahīpate__vdha_065.010 trivargasādhanaṃ prajñā__vdha_065.010 na dharmādivirodhinī__vdha_065.010 samyag āha bhavān vipra__vdha_065.011 vācyam evaṃ bhavadvidhaiḥ__vdha_065.011 mamāpi śrūyatāṃ vākyaṃ__vdha_065.011 bhavato yadi rocate__vdha_065.011 yadā sarvagato viṣṇuḥ__vdha_065.012 paramātmā prajāpatiḥ__vdha_065.012 tadā mitrādimadhyastha-__vdha_065.012 saṃjñā keṣu nipātyatām__vdha_065.012 pitā mātā tathā bhrātā__vdha_065.013 yadā nānyaj janārdanāt__vdha_065.013 pitṛmātṛmayīṃ saṃjñāṃ__vdha_065.013 tadā kutra karomy aham__vdha_065.013 so 'haṃ bravīmi yad vākyaṃ__vdha_065.014 tan nibodha dvijottama__vdha_065.014 anekarūparūpo 'yaṃ__vdha_065.014 viṣṇur evākhilaṃ jagat__vdha_065.014 viṣṇuḥ pitā me jagataḥ pratiṣṭhā__vdha_065.015 viṣṇur mātā viṣṇur evāgrajo me__vdha_065.015 viṣṇur gatir viṣṇumayas tathāsmi__vdha_065.015 viṣṇau sthito 'smy akṣagataś ca viṣṇuḥ__vdha_065.015 yo me mamatvopagataḥ sa viṣṇur__vdha_065.016 yaś cāribhūto mama so 'pi viṣṇuḥ__vdha_065.016 divaṃ viyad bhūḥ kakubhaś ca viṣṇur__vdha_065.016 bhūtāni viṣṇur bhuvanāni viṣṇuḥ__vdha_065.016 paśyāmi viṣṇuṃ na paraṃ tato 'nyac__vdha_065.017 śṛṇomi viṣṇuṃ na paraṃ tato 'nyat__vdha_065.017 spṛśāmi viṣṇuṃ na paraṃ tato 'nyaj__vdha_065.017 jighrāmi viṣṇuṃ na paraṃ tato 'nyat__vdha_065.017 rasāmi viṣṇuṃ na paraṃ tato 'nyan__vdha_065.018 manye ca viṣṇuṃ na paraṃ tato 'nyat__vdha_065.018 jighrāmi viṣṇuṃ na paraṃ tato 'nyac__vdha_065.*(85) namāmi viṣṇuṃ na paraṃ tato 'nyat__vdha_065.*(85) budhyāmi viṣṇuṃ na paraṃ tato 'nyat__vdha_065.018 sarvaṃ hi viṣṇur na paraṃ tato 'nyat__vdha_065.018 viṣṇuḥ samastaṃ na paraṃ tato 'sti__vdha_065.019 viṣṇuḥ samastaṃ na paraṃ ca devaḥ__vdha_065.019 viṣṇuḥ sthārīyān na paraṃ tato 'sti__vdha_065.*(86) viṣṇur laghīyān na paraṃ tato 'sti__vdha_065.019 viṣṇur garīyān na paraṃ tato 'nyat__vdha_065.019 yathā na viṣṇuvyatiriktam anyac__vdha_065.020 śṛṇomi paśyāmi tathā spṛśāmi__vdha_065.020 satyena tenopaśamaṃ prayāntu__vdha_065.020 doṣā vimukteḥ paripanthino ye__vdha_065.020 na me 'sti bandhur na ca me 'sti śatrur__vdha_065.021 na bhūtavargo na jano madanyaḥ__vdha_065.021 tvaṃ cāhaṃ anye ca śarīrabhedair__vdha_065.021 vibhinnam īśasya hareḥ svarūpam__vdha_065.021 mūrtāmūrtiviśeṣaṃ tu__vdha_065.022 paśyatas tanmayaṃ dvija__vdha_065.022 krodhaharṣādayo bhāvāḥ__vdha_065.022 sthāsyanti hṛdaye katham__vdha_065.022 sa tvaṃ prasīda moho 'yam__vdha_065.023 atha cen mama suvrata__vdha_065.023 tathāpi mā ruṣaṃ kārṣīr__vdha_065.023 acikitsyā hi mohitāḥ__vdha_065.023 bahurūpas tato rūpaṃ__vdha_065.024 śaṅkhacakragadādharam__vdha_065.024 darśayām āsa suprīto__vdha_065.024 janakāya janārdanaḥ__vdha_065.024 tatas taddarśanād bhūpaṃ__vdha_065.025 śirasā praṇataṃ prabhuḥ__vdha_065.025 ādyaḥ prajāpatipatiḥ__vdha_065.025 pratyuvācācyuto hariḥ__vdha_065.025 varaṃ varaya bhūpāla__vdha_065.026 parituṣṭo 'smi te 'nagha__vdha_065.026 mayy arpitamanobuddheḥ__vdha_065.026 sadaivāhaṃ na durlabhaḥ__vdha_065.026 yadi deva prasanno 'si__vdha_065.027 samyag ārādhito mayā__vdha_065.027 tad vṛṇomi varaṃ bhaktis__vdha_065.027 tvayy evāstu sadā mama__vdha_065.027 evaṃ bhaviṣyatīty uktvā__vdha_065.028 gato 'ntardhānam īśvaraḥ__vdha_065.028 so 'pi lebhe layaṃ viṣṇau__vdha_065.028 bhaktyā yogisudurlabham__vdha_065.028 iti kṛṣṇe naravyāghra__vdha_065.029 kurvan bhaktiṃ naraḥ sadā__vdha_065.029 prāpnoti puruṣavyāghra__vdha_065.029 muktiṃ cāpy atidurlabhām__vdha_065.029 jagaddhātur anantasya__vdha_066.001 vāsudevasya bhārgava__vdha_066.001 mamāvatārān akhilāñ__vdha_066.001 śrotum icchā pravartate__vdha_066.001 yathā yathā hi kṛṣṇasya__vdha_066.002 katheyaṃ kathyate tvayā__vdha_066.002 jāyate manasaḥ prītir__vdha_066.002 udbhūtapulakas tathā__vdha_066.002 manaḥprītir anāyāsād__vdha_066.003 apuṇyacayasaṃkṣayaḥ__vdha_066.003 prāpyate puruṣair brahmañ__vdha_066.003 śṛṇvadbhir bhagavatkathām__vdha_066.003 sa kuruṣvāmalamate__vdha_066.004 prasādapravaṇaṃ manaḥ__vdha_066.004 avatārān sureśasya__vdha_066.004 viṣṇor icchāmi veditum__vdha_066.004 jagadguruṃ jagadyonim__vdha_066.005 anantam udakeśayam__vdha_066.005 nārāyaṇaṃ purākalpe__vdha_066.005 pṛṣṭavān kamalodbhavaḥ__vdha_066.005 vinirjagmur mukhebhyas tu__vdha_066.006 brahmaṇo vyaktajanmanaḥ__vdha_066.006 oṃkārapravaṇā vedā__vdha_066.006 jagmus te ca rasātalam__vdha_066.006 ekārṇave jagaty asmin__vdha_066.007 brahmaṇy amitatejasi__vdha_066.007 kṛṣṇanābhihradodbhūta-__vdha_066.007 kamalodaraśāyini__vdha_066.007 bhogiśayyāśayaḥ kṛṣṇo__vdha_066.008 dvitīyāṃ tanum ātmanaḥ__vdha_066.008 kṛtvā mīnamayīṃ sadyaḥ__vdha_066.008 praviveśa rasātalam__vdha_066.008 vedamūrtis tato vedān__vdha_066.009 āninye brahmaṇo 'ntikam__vdha_066.009 madhukaiṭabhābhyāṃ ca punar__vdha_066.009 bhogiśayyāgato hariḥ__vdha_066.009 hṛtān hayaśirā bhūtvā__vdha_066.009 vedān āhṛtavān rasāt__vdha_066.009 āhṛteṣv atha vedeṣu__vdha_066.010 devadevaṃ pitāmahaḥ__vdha_066.010 tuṣṭāva praṇato bhaktyā__vdha_066.010 tasya cāvir babhau hariḥ__vdha_066.010 athāmaraguruṃ viṣṇum__vdha_066.011 anantam ajam avyayam__vdha_066.011 uvāca prakaṭībhūtaṃ__vdha_066.011 praṇipatyābjasaṃbhavaḥ__vdha_066.011 namaḥ sūkṣmātisūkṣmāya__vdha_066.012 namas tubhyaṃ trimūrtaye__vdha_066.012 bahurūpādimadhyānta__vdha_066.012 pariṇāmavivarjita__vdha_066.012 jagadīśasya sarvasya__vdha_066.013 jagataḥ sarvakāmada__vdha_066.013 aham ātmabhavo deva__vdha_066.013 tvayādhyakṣo nirūpitaḥ__vdha_066.013 so 'ham icchāmi taṃ jñātum__vdha_066.014 ātmānaṃ prabhavāvyayam__vdha_066.014 viśvasya ca virūpasya__vdha_066.014 sthāvarasya carasya ca__vdha_066.014 yadi te 'nugrahakṛtā__vdha_066.015 mayi buddhir janārdana__vdha_066.015 tan māṃ bhakta iti jñātvā__vdha_066.015 kathayātmānam acyuta__vdha_066.015 kathayāmi tavātmānam__vdha_066.016 anākhyāgodaraṃ param__vdha_066.016 na vācāṃ viṣaye yo 'sāv__vdha_066.016 aviśeṣaṇalakṣaṇaḥ__vdha_066.016 prasādasumukhaḥ so 'ham__vdha_066.017 imaṃ yacchāmi te varam__vdha_066.017 anākhyātasvarūpaṃ māṃ__vdha_066.017 bhavāñ jñāsyati yogataḥ__vdha_066.017 bhakto māṃ tattvato vetti__vdha_066.018 mayi bhaktiś ca te parā__vdha_066.018 majjijñāsā parā brahmaṃs__vdha_066.018 tena jātā matis tava__vdha_066.018 evam uktas tato brahmā__vdha_066.019 viṣṇunā prabhaviṣṇunā__vdha_066.019 viṣṇoḥ svarūpaṃ jijñāsur__vdha_066.019 yuyojātmānam ātmanā__vdha_066.019 sa dadarśātisūkṣmaṃ ca__vdha_066.020 sūkṣmajyotiṣy ajaṃ vibhum__vdha_066.020 niyutārdhārdhamātreṇa__vdha_066.020 vyāptāśeṣacarācaram__vdha_066.020 ātmānam indrarudrārka-__vdha_066.021 candrāśvivasumārutān__vdha_066.021 khādīny atha ca śabdādīn__vdha_066.021 dadṛśe ca sa tanmayān__vdha_066.021 ye vyaktā ye tathāvyaktā__vdha_066.022 bhāvā ye cāpi pauruṣāḥ__vdha_066.022 tāṃś ca tatrātisūkṣmo 'pi__vdha_066.022 dṛṣṭavān akhilān vibhuḥ__vdha_066.022 tataḥ praṇamya deveśam__vdha_066.023 ajam ārtiharaṃ harim__vdha_066.023 pitāmahaḥ prahvatanur__vdha_066.023 vākyam etad uvāca ha__vdha_066.023 jñātaṃ svarūpam ajñāta-__vdha_066.024 svarūpa bhagavaṃs tava__vdha_066.024 mayā na yad vāgviṣaye__vdha_066.024 tatrasthaṃ cākhilaṃ jagat__vdha_066.024 dhanyo 'smy anugṛhīto 'smi__vdha_066.025 svarūpaṃ yan mayā tava__vdha_066.025 bhagavañ jñātam ajñātam__vdha_066.025 anantāja namo 'stu te__vdha_066.025 yadi prasādaṃ deva tvaṃ__vdha_066.026 prakaroṣi mamāparam__vdha_066.026 paramaṃ cāvatāreṣu__vdha_066.026 yad rūpaṃ tad vadasva me__vdha_066.026 keṣu keṣu mayā jñeyaḥ__vdha_066.027 sthāneṣu tvam adhokṣaja__vdha_066.027 saṃbhūtayo mamācakṣva__vdha_066.027 yā bhaviṣyanti te bhuvi__vdha_066.027 devaloke nṛloke vā__vdha_066.028 pātāle khe 'nyato 'pi vā__vdha_066.028 saṃbhūtayo yās tu bhavān__vdha_066.028 kariṣyati vadasva tāḥ__vdha_066.028 tvaṃ kartā sarvabhūtānāṃ__vdha_066.029 saṃhartā ceśvareśvaraḥ__vdha_066.029 tavāpi kartā nānyo 'sti__vdha_066.029 svecchayā krīḍate bhavān__vdha_066.029 ahaṃ vedmi bhavantaṃ hi__vdha_066.029 na tavānyo 'sti veditā__vdha_066.029 yan māṃ tvaṃ pṛcchasi brahman__vdha_066.030 avatārāśritaṃ param__vdha_066.030 tat te samyak pravakṣyāmi__vdha_066.030 nibodha mama suvrata__vdha_066.030 mama prakṛtyā saṃyogaḥ__vdha_066.031 svecchayā saṃpravartate__vdha_066.031 deveṣu nṝṣu tiryakṣu__vdha_066.031 sthāvareṣu careṣu ca__vdha_066.031 mamāvatārāḥ kāryārthaṃ__vdha_066.031 jagataś copakāriṇaḥ__vdha_066.031 yadā yadā hi dharmasya__vdha_066.032 glāniḥ samupajāyate__vdha_066.032 abhyutthānam adharmasya__vdha_066.032 tadātmāṅgaṃ sṛjāmy aham__vdha_066.032 paritrāṇāya sādhūnāṃ__vdha_066.033 vināśāya ca duṣkṛtāṃ__vdha_066.033 dharmasaṃsthāpanārthāya__vdha_066.033 saṃbhavāmi yuge yuge__vdha_066.033 pūrvotpanneṣu bhūteṣu__vdha_066.034 nṛdevādiṣu cāpy aham__vdha_066.034 anupraviśya dharmasya__vdha_066.034 karomi paripālanam__vdha_066.034 praviśya ca tathā pūrvaṃ__vdha_066.035 tanuṃ dharmabhṛtāṃ vara__vdha_066.035 jagato 'sya jagatsṛṣṭiṃ__vdha_066.035 karomi sthitipālanam__vdha_066.035 devatve devikā ceṣṭā__vdha_066.036 tiryaktve mama tāmasī__vdha_066.036 icchayā mānuṣatve ca__vdha_066.036 vicarāmi nṛceṣṭayā__vdha_066.036 pratikṣaṇaṃ ca bhūteṣu__vdha_066.037 sṛjāmi jagataḥ sthitim__vdha_066.037 karomi vidyamāneṣu__vdha_066.037 dharmasaṃsthāpaneṣu ca__vdha_066.037 yad vai dharmopakārāya__vdha_066.038 yac ca duṣṭanivarhaṇam__vdha_066.038 caritaṃ mānuṣādīnāṃ__vdha_066.038 tad vai jānīhi matkṛtam__vdha_066.038 yac ca pṛcchasi māṃ brahman__vdha_066.039 kāḥ kāḥ saṃbhūtayas tava__vdha_066.039 tāḥ śṛṇuṣva samāsena__vdha_066.039 yā bhaviṣyanti sāṃpratam__vdha_066.039 matsyena bhūtvā pātālāt__vdha_066.040 tava vedāḥ samuddhṛtāḥ__vdha_066.040 madhukaiṭabhābhyāṃ ca hṛtā__vdha_066.040 dattāśvaśirasā mayā__vdha_066.040 tvam apy atra mahābhāga__vdha_066.041 madaṃśaḥ kamalodarāt__vdha_066.041 mannābhisaṃbhavāj jātaḥ__vdha_066.041 prajāsṛṣṭikaraḥ paraḥ__vdha_066.041 ekārṇavaṃ ca yad idaṃ__vdha_066.042 brahman paśyasy aśeṣataḥ__vdha_066.042 asmin vasumatīṃ devīṃ__vdha_066.042 magnāṃ pātālam āgatām__vdha_066.042 vedapādo yūpadaṃṣṭraḥ__vdha_066.043 kratudantaś citīmukhaḥ__vdha_066.043 agnijihvo darbharomā__vdha_066.043 brahmaśīrṣo mahātapāḥ__vdha_066.043 ahorātrekṣaṇadharo__vdha_066.044 vedāṅgaśrutibhūṣaṇaḥ__vdha_066.044 ājyanāsaḥ śruvastuṇḍaḥ__vdha_066.044 sāmaghoṣasvaro mahān__vdha_066.044 prāgvaṃśakāyo dyutimān__vdha_066.045 nānādīkṣābhir ācitaḥ__vdha_066.045 dakṣiṇāhṛdayo yogī__vdha_066.045 mahāsattramayo mahān__vdha_066.045 upakarmeṣṭiruciraḥ__vdha_066.046 pravargāvartabhūṣaṇaḥ__vdha_066.046 nānācchandogatipatho__vdha_066.046 brahmoktikarmavikramaḥ__vdha_066.046 bhūtvā yajñavarāho 'ham__vdha_066.047 iti brahman rasātalāt__vdha_066.047 pṛthivīm uddhariṣyāmi__vdha_066.047 sthāpayaiṣyāmi ca sthitau__vdha_066.047 parvatānāṃ nadīnāṃ ca__vdha_066.048 dvīpādīnāṃ ca yā sthitiḥ__vdha_066.048 tāṃ ca tadvat kariṣyāmi__vdha_066.048 śailādīnām anukramāt__vdha_066.048 hiraṇyākṣaṃ ca durvṛttaṃ__vdha_066.049 kaśyapasyātmasaṃbhavam__vdha_066.049 tenaiva ghātayiṣyāmi__vdha_066.049 rūpeṇāhaṃ prajāpate__vdha_066.049 utpādya pṛthivīṃ samyak__vdha_066.050 sthāpayitvā yathā purā__vdha_066.050 sṛṣṭiṃ tataḥ kariṣyāmi__vdha_066.050 tvām āviśya prajāpatim__vdha_066.050 jānāsi kāpilaṃ rūpaṃ__vdha_066.*(88) prathamaṃ pauruṣaṃ mama__vdha_066.*(88) sarvavidyāpraṇetāraṃ__vdha_066.*(88) tvayā vedeṣu darśitam__vdha_066.*(88) ravimaṇḍalamadhyastham__vdha_066.*(88) agner yat paramaṃ padam__vdha_066.*(88) tata utsṛjya rūpāṇi__vdha_066.051 amarādivibhedataḥ__vdha_066.051 vyāpayiṣyāmi lokāṃs tu__vdha_066.051 bhūlokādīm aśeṣataḥ__vdha_066.051 sṛṣṭaṃ jagad idaṃ deva-__vdha_066.052 mānuṣyādiviśeṣaṇam__vdha_066.052 hiraṇyakaśipur daityas__vdha_066.052 tāpayiṣyati vikramāt__vdha_066.052 vyaṃsayitvā varāṃs tasya__vdha_066.053 tais tair hetubhir ātmavān__vdha_066.053 nṛsiṃharūpaṃ kṛtvāhaṃ__vdha_066.053 ghātayiṣyāmi taṃ ripum__vdha_066.053 kṣīrābdau kūrmarūpo 'haṃ__vdha_066.054 devānāṃ kamalodbhava__vdha_066.054 mandaraṃ dhārayiṣyāmi__vdha_066.054 pṛṣṭhenāmṛtamanthane__vdha_066.054 hariṣyati ca devānāṃ__vdha_066.055 yajñabhāgān yadā baliḥ__vdha_066.055 tadāhaṃ vāmano bhūtvā__vdha_066.055 gatvā tasya mahādhvaram__vdha_066.055 vañcayitvāsurapatiṃ__vdha_066.056 kariṣyāmi tripiṣṭapam__vdha_066.056 baliṃ cāpi kariṣyāmi__vdha_066.056 pātālatalavāsinam__vdha_066.056 atrer dattvā varaṃ caiva__vdha_066.057 tasya putratvam āgataḥ__vdha_066.057 dattātreyo bhaviṣyāmi__vdha_066.057 nihaṃsyāmi tathāsurān__vdha_066.057 sattvānām upakārāya__vdha_066.058 pradhānapuruṣāntaram__vdha_066.058 darśayiṣyāmi lokeṣu__vdha_066.058 kāpilaṃ rūpam āsthitaḥ__vdha_066.058 kārtavīryādibhiś cānyaiś__vdha_066.059 caturdaśabhir anvitāḥ__vdha_066.059 bhaviṣyanti madaṃśena__vdha_066.059 tretāyāṃ cakravartinaḥ__vdha_066.059 tataś ca bhārgavo rāmo__vdha_066.060 gṛhītaparaśur dvijaḥ__vdha_066.060 bhūtvā kṣatriyahīnāṃ ca__vdha_066.060 kariṣyāmi vasuṃdharām__vdha_066.060 punaś ca rāghavo rāmo__vdha_066.061 bhūtvā daśarathātmajaḥ__vdha_066.061 baddhvā mahodadhiṃ kartā__vdha_066.061 rākṣasānāṃ kulakṣayam__vdha_066.061 uttīrya ca paraṃ pāraṃ__vdha_066.*(89) laṅkām āsādya durjayām__vdha_066.*(89) nihatya rāvaṇaṃ vīraṃ__vdha_066.*(89) varadānena darpitam__vdha_066.*(89) māyāvināṃ mahāvīryaṃ__vdha_066.*(89) rakṣasāṃ vanaśāyinām__vdha_066.*(89) lakṣmaṇānucaro rāmaḥ__vdha_066.*(89) kariṣyāmi kulakṣayam__vdha_066.*(89) aṣṭāviṃśatime prāpte__vdha_066.062 dvāpare kaṃsam ucchritam__vdha_066.062 keśinaṃ dhenukaṃ caiva__vdha_066.062 śakuniṃ pūtanāṃ tathā__vdha_066.062 ariṣṭaṃ ca haniṣyāmi__vdha_066.062 muruṃ narakam eva ca__vdha_066.062 niśumbhaṃ sahayagrīvaṇ__vdha_066.063 tathānyāṃś cāsureśvarān__vdha_066.063 haniṣyāmi sudurvṛttāṃl__vdha_066.063 lokānāṃ hitakāmyayā__vdha_066.063 pravarṣati sa devendre__vdha_066.064 mahobhaṅgavirodhite__vdha_066.064 govardhanaṃ girivaraṃ__vdha_066.064 dhārayiṣyāmi bāhunā__vdha_066.064 bhārākrāntām imām urvīṃ__vdha_066.065 dhanaṃjayasahāyavān__vdha_066.065 ghātayitvākhilān bhūpāṃl__vdha_066.065 laghvīṃ kartāsmi sattama__vdha_066.065 prāpte kaliyuge kṛtsnam__vdha_066.066 upasaṃhṛtya vai kulam__vdha_066.066 dvārakāṃ plāvayiṣyāmi__vdha_066.066 utsrakṣyāmi manuṣyatām__vdha_066.066 dvitīyo yo mamāṃśas tu__vdha_066.067 rāmo 'nantaḥ sa lāṅgalī__vdha_066.067 so 'pi saṃtyajya vasudhāṃ__vdha_066.067 rasātalam upeṣyati__vdha_066.067 tataḥ kaliyuge ghore__vdha_066.068 saṃprāpte 'bjasamudbhava__vdha_066.068 śuddhodanasuto buddho__vdha_066.068 bhaviṣyāmi vimatsaraḥ__vdha_066.068 bauddhaṃ dharmam upāśritya__vdha_066.069 kariṣye dharmadeśanām__vdha_066.069 narāṇām atha nārīṇāṃ__vdha_066.069 dayāṃ bhūteṣu darśayan__vdha_066.069 raktāmbarā hy āñjitākṣāḥ__vdha_066.070 praśāntamanasas tataḥ__vdha_066.070 śūdrā dharmaṃ pravakṣyanti__vdha_066.070 mayi buddhatvam āgate__vdha_066.070 eḍūkacihnā pṛthivī__vdha_066.071 na devagṛhabhūṣitā__vdha_066.071 bhavitrī prāyaśo brahman__vdha_066.071 mayi buddhatvam āgate__vdha_066.071 skandhadarśanamātraṃ hi__vdha_066.072 paśyantaḥ sakalaṃ jagat__vdha_066.072 śūdrāḥ śūdreṣu dāsyanti__vdha_066.072 mayi buddhatvam āgate__vdha_066.072 alpāyuṣas tato martyā__vdha_066.073 mohopahatacetasaḥ__vdha_066.073 narakārhāṇi karmāṇi__vdha_066.073 kariṣyanti prajāpate__vdha_066.073 svādhyāyeṣv avasīdanto__vdha_066.074 brāhmaṇāḥ śaucavarjitāḥ__vdha_066.074 antyapratigrahādānaṃ__vdha_066.074 kariṣyanty alpamedhasaḥ__vdha_066.074 na śroṣyanti pituḥ putrāḥ__vdha_066.075 śvaśrūśvaśurayoḥ snuṣāḥ__vdha_066.075 na bhāryā bhartur īśasya__vdha_066.075 na bhṛtyā vinayasthitāḥ__vdha_066.075 varṇasaṃkaratāṃ prāpte__vdha_066.076 loke 'smin dasyutāṃ gate__vdha_066.076 brāhmaṇādiṣu varṇeṣu__vdha_066.076 bhaviṣyaty adharottaram__vdha_066.076 dharmakañcukasaṃvītā__vdha_066.077 vidharmarucayas tathā__vdha_066.077 mānuṣān bhakṣayiṣyanti__vdha_066.077 mlecchāḥ pārthivarūpiṇaḥ__vdha_066.077 tataḥ kaliyugasyānte__vdha_066.078 vedo vājasaneyakaḥ__vdha_066.078 daśa pañca ca vai śākhāḥ__vdha_066.078 pramāṇena bhaviṣyati__vdha_066.078 tato 'haṃ saṃbhaviṣyāmi__vdha_066.079 brāhmaṇo haripiṅgalaḥ__vdha_066.079 kalkī viṣṇuyaśaḥputro__vdha_066.079 yājñavalkyapurohitaḥ__vdha_066.079 mlecchān utsādayiṣyāmi__vdha_066.080 gṛhītāstraḥ kuśāyudhaḥ__vdha_066.080 sthāpayiṣyāmi maryādāś__vdha_066.080 cāturvarṇye yathoditāḥ__vdha_066.080 tathāśrameṣu sarveṣu__vdha_066.081 brahmacārivratādikāḥ__vdha_066.081 sthāpayitvā tataḥ sarvāḥ__vdha_066.081 prajāḥ saddharmavartmani__vdha_066.081 kalkirūpaṃ parityajya__vdha_066.081 divam eṣyāmy ahaṃ punaḥ__vdha_066.081 tataḥ kṛtayugaṃ bhūyaḥ__vdha_066.082 pūrvavat saṃpravartsyate__vdha_066.082 varṇāśramāś ca dharmeṣu__vdha_066.082 dveṣu sthāsyanti sattama__vdha_066.082 evaṃ sarveṣu kalpeṣu__vdha_066.083 sarvamanvantareṣu ca__vdha_066.083 mamāvatārāḥ śataśo__vdha_066.083 ye bhavanti jagaddhitāḥ__vdha_066.083 saṃkarṣaṇātmajaś caiva__vdha_066.084 kalpānte ca rasātalāt__vdha_066.084 samutpatsyet tadā rudraḥ__vdha_066.084 kālāgnir iti yaḥ śrutaḥ__vdha_066.084 tataḥ kṣayaṃ kariṣyāmi__vdha_066.085 jagat sthāvarajaṅgamam__vdha_066.085 bhūyaś caiva hi svapsyāmi__vdha_066.085 jagaty ekārṇave sthite__vdha_066.085 tvadrūpī ca tato bhūtvā__vdha_066.085 jagat srakṣyāmy ahaṃ punaḥ__vdha_066.085 etat saṃkṣepato brahman__vdha_066.086 mayākhyātaṃ yathātatham__vdha_066.086 aṃśāvataraṇaṃ sarvaṃ__vdha_066.086 mattaḥ saṃkṣepataḥ śṛṇu__vdha_066.086 yad dṛśyaṃ yac ca vai spṛśyaṃ__vdha_066.087 yad ghreyaṃ rasyate ca yat__vdha_066.087 yac chravyaṃ yac ca mantavyaṃ__vdha_066.087 bodhavyaṃ cāham aṃśagaḥ__vdha_066.087 yat tu buddheḥ parataram__vdha_066.088 anākhyeyam anopamam__vdha_066.088 tad ahaṃ brahma nirdvandvaṃ__vdha_066.088 yad vai paśyanti sūrayaḥ__vdha_066.088 idaṃ janmarahasyaṃ me__vdha_066.089 yo naraḥ kīrtayiṣyati__vdha_066.089 sulabho 'haṃ bhaviṣyāmi__vdha_066.089 tasya janmani janmani__vdha_066.089 paṭhann etad brahmahā tu__vdha_066.090 surāpo gurutalpagaḥ__vdha_066.090 steyī kṛtaghno goghnaś ca__vdha_066.090 sarvapāpaiḥ pramucyate__vdha_066.090 garbhiṇī janayet putraṃ__vdha_066.091 kanyā vindati satpatim__vdha_066.091 labhante 'bhimatān kāmān__vdha_066.091 narās tāṃs tān yathepsitān__vdha_066.091 iti devātidevena__vdha_066.092 brahmaṇo vyaktajanmanaḥ__vdha_066.092 rahasyam idam ākhyātaṃ__vdha_066.092 tavāpi kathitaṃ mayā__vdha_066.092 viṣṇuḥ sarvagato 'nantaḥ__vdha_066.093 sarvaṃ tatra pratiṣṭhitam__vdha_066.093 sa ca sarvam idaṃ rājan__vdha_066.093 na tato vidyate param__vdha_066.093 etat pavitraṃ paṭhitaṃ__vdha_066.094 tathā duḥsvapnanāśanam__vdha_066.094 jātismaratvaṃ prajñāṃ ca__vdha_066.094 dadāti paṭhatāṃ nṛṇām__vdha_066.094 mayā hi devadevasya__vdha_067.001 viṣṇor amitatejasaḥ__vdha_067.001 śrutāḥ saṃbhūtayaḥ sarvā__vdha_067.001 gadatas tava suvrata__vdha_067.001 yadi prasanno bhagavān__vdha_067.002 anugrāhyo 'smi vā yadi__vdha_067.002 tad ahaṃ śrotum icchāmi__vdha_067.002 nṝṇāṃ duḥsvapnanāśanam__vdha_067.002 svapnā hi sumahābhāga__vdha_067.003 dṛśyante ye śubhāśubhāḥ__vdha_067.003 phalāni te prayacchanti__vdha_067.003 tadguṇāny eva bhārgava__vdha_067.003 yad yat puṇyaṃ pavitraṃ ca__vdha_067.004 nṝṇām atiśubhapradam__vdha_067.004 duḥsvapnopaśamāyālaṃ__vdha_067.004 tan me vistarato vada__vdha_067.004 idam eva mahārāja__vdha_067.005 pṛṣṭavāṃs te pitāmahaḥ__vdha_067.005 bhīṣmaṃ dharmabhṛtāṃ śreṣṭhaṃ__vdha_067.005 dharmaputro yudhiṣṭhiraḥ__vdha_067.005 devavrataṃ mahāprājñaṃ__vdha_067.006 sarvaśāstraviśāradam__vdha_067.006 vinayenopasaṃgamya__vdha_067.006 paryapṛcchad yudhiṣṭhiraḥ__vdha_067.006 duḥsvapnadarśanaṃ ghoram__vdha_067.007 avekṣya bharatarṣabha__vdha_067.007 prayataḥ kiṃ japej japyaṃ__vdha_067.007 vibuddhaḥ kim anusmaret__vdha_067.007 pitāmaha mahābuddhe__vdha_067.008 buddher bhedo mahān ayam__vdha_067.008 tad ahaṃ śrotum icchāmi__vdha_067.008 brūhi me vadatāṃ vara__vdha_067.008 śṛṇu rājan mahābāho__vdha_067.009 vartayiṣyāmi te 'khilam__vdha_067.009 duḥsvapnadarśane japyaṃ__vdha_067.009 yad vai nityaṃ samāhitaiḥ__vdha_067.009 atrāpy udāharantīmam__vdha_067.010 itihāsaṃ purātanam__vdha_067.010 gajendramokṣaṇaṃ puṇyaṃ__vdha_067.010 kṛṣṇasyākliṣṭakarmaṇaḥ__vdha_067.010 sarvaratnamayaḥ śrīmāṃs__vdha_067.011 trikūṭo nāma parvataḥ__vdha_067.011 sutaḥ parvatarājasya__vdha_067.011 sumeror bhāskaradyuteḥ__vdha_067.011 kṣīrodajalavīcyagrair__vdha_067.012 dhautāmalaśilātalaḥ__vdha_067.012 utthitaḥ sāgaraṃ bhittvā__vdha_067.012 devarṣigaṇasevitaḥ__vdha_067.012 apsarobhiḥ samākīrṇaḥ__vdha_067.013 śrīmān prasravaṇākulaḥ__vdha_067.013 gandharvaiḥ kiṃnarair yakṣaiḥ__vdha_067.013 siddhacāraṇapannagaiḥ__vdha_067.013 vidyādharaiḥ sapatnikaiḥ__vdha_067.*(92) saṃyataiś ca tapasvibhiḥ__vdha_067.*(92) mṛgair dvīpair dvijaiś caiva__vdha_067.014 vṛtaḥ sauvarṇarājataiḥ__vdha_067.014 puṃnāgaiḥ karṇikāraiś ca__vdha_067.014 puṣpitair upaśobhitaḥ__vdha_067.014 cūtanīpakadambaiś ca__vdha_067.015 candanāgarucampakaiḥ__vdha_067.015 śālais tālais tamālaiś ca__vdha_067.015 kuṭajaiś cārjunais tathā__vdha_067.015 evaṃ bahuvidhair vṛkṣaiḥ__vdha_067.016 sarvataḥ samalaṃkṛtaḥ__vdha_067.016 nānādhātūjjvalaiḥ śṛṅgaiḥ__vdha_067.016 prasravadbhiḥ samantataḥ__vdha_067.016 mṛgaiḥ śākhāmṛgaiḥ siṃhair__vdha_067.017 mātaṃgaiś ca sadāmadaiḥ__vdha_067.017 jīvaṃjīvakasaṃghuṣṭaṃ__vdha_067.017 cakoraśikhināditam__vdha_067.017 tasyaikaṃ kāñcanaṃ śṛṅgaṃ__vdha_067.018 sevate yad divādaraḥ__vdha_067.018 nānāpuṣpasamākīrṇaṃ__vdha_067.018 nānāgandhasamākulam__vdha_067.018 dvitīyaṃ rājataṃ śṛṅgaṃ__vdha_067.019 sevate yan niśākaraḥ__vdha_067.019 pāṇḍurāmbudasaṃkāśaṃ__vdha_067.019 tuṣāracayasaṃnibham__vdha_067.019 vajrendranīlavaiḍūrya-__vdha_067.020 tejobhir bhāsayan nabhaḥ__vdha_067.020 tṛtīyaṃ brahmasadanaṃ__vdha_067.020 prakṛṣṭaṃ śṛṅgam uttamam__vdha_067.020 na tat kṛtaghnāḥ paśyanti__vdha_067.021 na nṛśaṃsā na nāstikāḥ__vdha_067.021 nātaptatapasaḥ śailaṃ__vdha_067.021 taṃ vai paśyanti mānavāḥ__vdha_067.021 tasya sānumataḥ pṛṣṭhe__vdha_067.022 saraḥ kāñcanapaṅkajam__vdha_067.022 kāraṇḍavasamākīrṇaṃ__vdha_067.022 rājahaṃsopaśobhitam__vdha_067.022 mattabhramarasaṃghuṣṭaṃ__vdha_067.023 phullapaṅkajaśobhitam__vdha_067.023 kumudotpalakalhāra-__vdha_067.023 puṇḍarīkopaśobhitam__vdha_067.023 utpalaiḥ śatapattraiś ca__vdha_067.024 kāñcanaiḥ samalaṃkṛtam__vdha_067.024 pattrair maṇidalaprakhyaiḥ__vdha_067.024 puṣpaiḥ kāñcanasaṃnibhaiḥ__vdha_067.024 gulmaiḥ kīcakaveṇūnāṃ__vdha_067.024 samantāt parivāritam__vdha_067.024 tasmin sarasi duṣṭātmā__vdha_067.025 virūpo 'ntarjalāśayaḥ__vdha_067.025 āsīd grāho gajendrāṇāṃ__vdha_067.025 durādharṣo mahābalaḥ__vdha_067.025 atha dantojjvalamukhaḥ__vdha_067.026 kadācid gajayūthapaḥ__vdha_067.026 ājagāmāsitābhrābhaḥ__vdha_067.026 kareṇuparivāritaḥ__vdha_067.026 madasrāvī mahāraudraḥ__vdha_067.027 pādacārīva parvataḥ__vdha_067.027 vāsayan madagandhena__vdha_067.027 girim airāvatopamaḥ__vdha_067.027 sa gajo 'ñjanasaṃkāśo__vdha_067.028 madāc calitamānasaḥ__vdha_067.028 gandhahastīti vikhyātaḥ__vdha_067.*(94) saraḥ samabhigamya tat__vdha_067.*(94) tṛṣitaḥ sa jalaṃ prāpya__vdha_067.*(94) kusumākaraśītalam__vdha_067.*(94) apibat sahasā rājan__vdha_067.*(94) kareṇuparivāritaḥ__vdha_067.*(94) salīlaṃ paṅkajavane__vdha_067.028 yūthamadhyagato 'vrajat__vdha_067.028 gṛhītas tena raudreṇa__vdha_067.029 grāheṇāvyaktamūrtinā__vdha_067.029 paśyantīnāṃ kareṇūnāṃ__vdha_067.029 krośantīnāṃ ca dāruṇam__vdha_067.029 kriyate paṅkajavane__vdha_067.*(95) grāheṇātibalīyasā__vdha_067.*(95) gajaś cākarṣate tīraṃ__vdha_067.*(96) grāhaś cākarṣate jalam__vdha_067.*(96) tayor dvandva mahāyuddhaṃ__vdha_067.*(96) divyavarṣasahasrikam__vdha_067.*(96) vāruṇaiḥ saṃyataḥ pāśair__vdha_067.030 niḥprayatnagatiḥ kṛtaḥ__vdha_067.030 veṣṭyamānaḥ sughorais tu__vdha_067.030 pāśair nāgo dṛḍhais tathā__vdha_067.030 visphurjya ca yathāśakti__vdha_067.031 vikruśya ca mahāravān__vdha_067.031 vyathitaḥ saṃnirutsāho__vdha_067.031 gṛhīto ghorakarmaṇā__vdha_067.031 paramāpadam āpanno__vdha_067.032 manasācintayad dharim__vdha_067.032 sa tu nāgavaraḥ śrīmān__vdha_067.032 nārāyaṇaparāyaṇaḥ__vdha_067.032 tam eva paramaṃ devaṃ__vdha_067.033 gataḥ sarvātmanā tadā__vdha_067.033 ekāgraṃ cintayām āsa__vdha_067.033 viśuddhenāntarātmanā__vdha_067.033 janmajanmāntarābhyāsād__vdha_067.034 bhaktimān garuḍadhvaje__vdha_067.034 ādyaṃ devaṃ mahātmānaṃ__vdha_067.034 pūjayām āsa keśavam__vdha_067.034 navameghapratīkāśaṃ__vdha_067.035 śaṅkhacakragadādharam__vdha_067.035 sahasraśubhanāmānam__vdha_067.035 ādidevam ajaṃ param__vdha_067.035 digbāhuṃ sarvamūrdhānaṃ__vdha_067.*(98) bhūpādaṃ gaganodaram__vdha_067.*(98) ādityacandranayanaṃ__vdha_067.*(98) samagraṃ lokasākṣiṇam__vdha_067.*(98) bhagavantaṃ prasanno 'haṃ__vdha_067.*(99) viṣṇum apratimaujasam__vdha_067.*(99) pragṛhya puṣkarāgreṇa__vdha_067.036 kāñcanaṃ kamalottamam__vdha_067.036 āpadvimokṣam anvicchan__vdha_067.036 gajaḥ stotram udairayat__vdha_067.036 oṃ namo mūlaprakṛtaye__vdha_067.*(100),001 ajitāya mahātmane__vdha_067.*(100),001 anāśritāya devāya__vdha_067.*(100),002 niḥspṛhāya namo namaḥ__vdha_067.*(100),002 nama ādyāya bījāya__vdha_067.*(100),003 śivāya ca praśāntāya__vdha_067.*(100),003 ārṣeyāya pravartine__vdha_067.*(100),004 niścalāya yaśasvine__vdha_067.*(100),004 anantarāya caikāya__vdha_067.*(100),005 sanātanāya pūrvāya__vdha_067.*(100),005 avyaktāya namo namaḥ__vdha_067.*(100),006 purāṇāya namo namaḥ__vdha_067.*(100),006 namo guhyāya gūḍhāya__vdha_067.*(100),007 guṇāyāguṇavartine__vdha_067.*(100),008 atarkyāyāprameyāya__vdha_067.*(100),009 anantāya namo namaḥ__vdha_067.*(100),010 namo devātidevāya__vdha_067.*(100),011 aprabhāya namo namaḥ__vdha_067.*(100),012 namo jagatprasthitāya__vdha_067.*(100),013 govindāya namo namaḥ__vdha_067.*(100),013 namo 'stu padmanābhāya__vdha_067.*(100),014 sāṃkhyayogodbhavāya ca__vdha_067.*(100),014 viśveśvarāya devāya__vdha_067.*(100),015 śivāya haraye namaḥ__vdha_067.*(100),015 namo 'stu tasmai devāya__vdha_067.*(100),016 nirguṇāya guṇātmane__vdha_067.*(100),016 nārāyaṇāya viśvāya__vdha_067.*(100),017 devānāṃ paramātmane__vdha_067.*(100),017 namo namaḥ kāraṇavāmanāya__vdha_067.037 nārāyaṇāyāmitavikramāya__vdha_067.037 śrīśārṅgacakrāsigadādharāya__vdha_067.037 namo 'stu tasmai puruṣottamāya__vdha_067.037 ādyāya vedanilayāya mahodarāya__vdha_067.038 siṃhāya daityanidhanāya caturbhujāya__vdha_067.038 brahmendrarudramunicāraṇasaṃstutāya__vdha_067.038 devottamāya varadāya namo 'cyutāya__vdha_067.038 nāgendrabhogaśayanāsanasupriyāya__vdha_067.039 gokṣīrahemaśukanīlaghanopamāya__vdha_067.039 pītāmbarāya madhukaiṭabhanāśanāya__vdha_067.039 viśvāya cārumukuṭāya namo 'kṣarāya__vdha_067.*(101) bhaktipriyāya varadīptasudarśanāya__vdha_067.039 nābhiprajātakamalasthacaturmukhāya__vdha_067.040 kṣīrodakārṇavaniketayaśodhanāya__vdha_067.040 nānāvicitramukuṭāṅgadabhūṣaṇāya__vdha_067.040 sarveśvarāya varadāya namo varāya__vdha_067.040 viśvātmane paramakāraṇakāraṇāya__vdha_067.041 phullāravindavimalāyatalocanāya__vdha_067.041 devendradānavaparīkṣitapauruṣāya__vdha_067.041 yogeśvarāya vijayāya namo varāya__vdha_067.041 lokāyanāya tridaśāyanāya__vdha_067.042 brahmāyanāyātmabhavāyanāya__vdha_067.042 dharmāyanāyaikajalāyanāya__vdha_067.042 mahāvarāhāya sadā nato 'smi__vdha_067.042 acintyam avyaktam anantarūpaṃ__vdha_067.043 nārāyaṇaṃ kāraṇam ādidevam__vdha_067.043 yugāntaśeṣaṃ puruṣaṃ purāṇaṃ__vdha_067.043 taṃ vāsudevaṃ śaraṇaṃ prapadye__vdha_067.043 yogeśvaraṃ cāruvicitramaulim__vdha_067.*(104) ājñeyamaukhyaṃ prakṛteḥ parastham__vdha_067.*(104) kṣetrajñam ātmaprabhavaṃ vareṇyaṃ__vdha_067.*(104) taṃ vāsudevaṃ śaraṇaṃ prapadye__vdha_067.*(104) adṛśyam acchedyam anādimadhyaṃ__vdha_067.044 maharṣayo brahmavidaḥ sureśam__vdha_067.044 vadanti yaṃ vai puruṣaṃ sanātanaṃ__vdha_067.044 taṃ vāsudevaṃ śaraṇaṃ prapadye__vdha_067.044 yad akṣaraṃ brahma vadanti sarvagaṃ__vdha_067.045 niśāmya yaṃ mṛtyumukhāt pramucyate__vdha_067.045 tam īśvaraṃ tṛptam anopamair guṇaiḥ__vdha_067.045 parāyaṇaṃ viṣṇum upaimi śāśvatam__vdha_067.045 kāryaṃ kriyākāraṇam aprameyaṃ__vdha_067.046 hiraṇyanābhaṃ varapadmanābham__vdha_067.046 mahābalaṃ vedanidhiṃ surottamaṃ__vdha_067.046 vrajāmi viṣṇuṃ śaraṇaṃ janārdanam__vdha_067.046 vicitrakeyūramahārhaniṣkaṃ__vdha_067.047 ratnottamālaṃkṛtasarvagātram__vdha_067.047 pītāmbaraṃ kāñcanabhakticitraṃ__vdha_067.047 mālādharaṃ keśavam abhyupaimi__vdha_067.047 bhavodbhavaṃ vedavidāṃ variṣṭhaṃ__vdha_067.048 yogātmānaṃ sāṃkhyavidāṃ variṣṭham__vdha_067.048 ādityacandrāśvivasuprabhāvaṃ__vdha_067.048 prabhuṃ prapadye 'cyutam ātmabhūtam__vdha_067.048 śrīvatsāṅkaṃ mahādevaṃ__vdha_067.049 vedaguhyam anuttamam__vdha_067.049 prapadye sūkṣmam acalaṃ__vdha_067.049 bhaktānām abhayapradam__vdha_067.049 prabhavaṃ sarvalokānāṃ__vdha_067.050 nirguṇaṃ parameśvaram__vdha_067.050 prapadye muktasaṃgānāṃ__vdha_067.050 yatīnāṃ paramāṃ gatim__vdha_067.050 bhagavantaṃ surādhyakṣam__vdha_067.051 akṣaraṃ puṣkarekṣaṇam__vdha_067.051 śaraṇyaṃ śaraṇaṃ bhaktyā__vdha_067.051 prapadye brāhmaṇapriyam__vdha_067.051 trivikramaṃ trilokeśam__vdha_067.052 ādyam ekam anāmayam__vdha_067.052 bhūtātmānaṃ mahātmānaṃ__vdha_067.052 prapadye madhusūdanam__vdha_067.052 ādidevam ajaṃ śambhuṃ__vdha_067.*(105) vyaktāvyaktaṃ janārdanam__vdha_067.*(105) kṣetrajñaṃ puruṣaṃ yajñaṃ__vdha_067.053 triguṇātītam avyayam__vdha_067.053 nārāyaṇam aṇīyāṃsaṃ__vdha_067.053 prapadye parameśvaram__vdha_067.053 ekāya lokatrayāya__vdha_067.054 parataḥ paramātmane__vdha_067.054 namaḥ sahasraśirase__vdha_067.054 anantāya mahātmane__vdha_067.054 vareṇyam anaghaṃ devam__vdha_067.055 ṛṣayo vedapāragāḥ__vdha_067.055 kīrtayanti ca yaṃ sarve__vdha_067.055 taṃ prapadye sanātanam__vdha_067.055 namas te puṇḍarīkākṣa__vdha_067.056 bhaktānām abhayaprada__vdha_067.056 subrahmaṇya namas te 'stu__vdha_067.056 trāhi māṃ śaraṇāgatam__vdha_067.056 bhaktiṃ tasyānusaṃcintya__vdha_067.057 nāgasyāmoghasaṃstavam__vdha_067.057 prītimān abhavad rājañ__vdha_067.057 śaṅkhacakragadādharaḥ__vdha_067.057 sāṃnidhyaṃ kalpayām āsa__vdha_067.057 tasmin sarasi mādhavaḥ__vdha_067.057 grāhagrastaṃ gajaṃ taṃ ca__vdha_067.058 saṃgṛhya salilāśayāt__vdha_067.058 ujjahārāprameyātmā__vdha_067.058 tarasaivārisūdanaḥ__vdha_067.058 sthalasthaṃ dārayām āsa__vdha_067.059 grāhaṃ cakreṇa mādhavaḥ__vdha_067.059 mokṣayām āsa ca gajaṃ__vdha_067.059 pāśebhyaḥ śaraṇāgatam__vdha_067.059 sa hi devalaśāpena__vdha_067.060 hūhū gandharvasattamaḥ__vdha_067.060 gajatvam agamat kṛṣṇān__vdha_067.060 mokṣaṃ prāpya divaṃ gataḥ__vdha_067.060 śāpād vimuktaḥ sadyaś ca__vdha_067.060 gajo gandharvatāṃ gataḥ__vdha_067.060 grāho 'pi yakṣatāṃ yāto__vdha_067.061 yaḥ kṛṣṇena nipātitaḥ__vdha_067.061 tasyāpi śāpamokṣo 'sau__vdha_067.061 jaigīṣavyakṛto 'bhavat__vdha_067.061 prītimāṃs trāti govindaḥ__vdha_067.062 sadyaḥ saṃsārasāgarāt__vdha_067.062 kruddho 'pi nighnan devatvam__vdha_067.062 arātīnāṃ prayacchati__vdha_067.062 tau ca svaṃ svaṃ vapuḥ prāpya__vdha_067.063 praṇipatya janārdanam__vdha_067.063 gandharvarāṭ tathā yakṣaḥ__vdha_067.063 parāṃ nirvṛtim āgatau__vdha_067.063 idaṃ caiva mahābāho__vdha_067.064 devadevo 'bhyabhāṣata__vdha_067.064 dṛṣṭvā muktau gajagrahau__vdha_067.064 bhagavān madhusūdanaḥ__vdha_067.064 yo grāhaṃ nāgarājaṃ ca__vdha_067.065 māṃ caiva praṇidhānavān__vdha_067.065 smariṣyati saraś cedaṃ__vdha_067.065 yuvayor mokṣaṇaṃ tathā__vdha_067.065 gulmaṃ kīcakaveṇūnāṃ__vdha_067.066 taṃ ca śailavaraṃ tathā__vdha_067.066 aśvatthaṃ bhāskaraṃ gaṅgāṃ__vdha_067.066 naimiṣāraṇyam eva ca__vdha_067.066 saṃsmariṣyanti ye martyāḥ__vdha_067.067 samyak śroṣyanti vāpi ye__vdha_067.067 na te duḥsvapnapāpasya__vdha_067.067 bhoktāro matparigrahāt__vdha_067.067 sarvapāpaiḥ pramokṣyante__vdha_067.068 kalyāṇānāṃ ca bhāginaḥ__vdha_067.068 bhaviṣyanti tathā puṇyāṃ__vdha_067.068 gatiṃ yāsyanti mānavāḥ__vdha_067.068 duḥsvapnaṃ ca nṛṇāṃ teṣāṃ__vdha_067.068 susvapnaṃ ca bhaviṣyati__vdha_067.068 kaurmaṃ mātsyaṃ ca vārāhaṃ__vdha_067.069 vāmanaṃ tārkṣyam eva ca__vdha_067.069 nārasiṃhaṃ tathā rūpaṃ__vdha_067.069 sṛṣṭisaṃhārakārakam__vdha_067.069 etāni prātar utthāya__vdha_067.070 saṃsmariṣyanti ye narāḥ__vdha_067.070 sarvapāpavinirmuktās__vdha_067.070 te yānti paramāṃ gatim__vdha_067.070 evam uktvā tu rājendra__vdha_067.071 devadevo janārdanaḥ__vdha_067.071 aspṛśad gajagandharvaṃ__vdha_067.071 grāhayakṣaṃ ca taṃ tadā__vdha_067.071 tena spṛṣṭāv ubhau sadyo__vdha_067.072 divyamālyāmbarānvitau__vdha_067.072 vimāne 'bhimate prāpya__vdha_067.072 jagmatus tridaśālayam__vdha_067.072 tato devapatiḥ kṛṣṇo__vdha_067.073 mokṣayitvā gajottamam__vdha_067.073 ṛṣibhiḥ stūyamāno hi__vdha_067.073 guhyair vedapadākṣaraiḥ__vdha_067.073 gataḥ sa bhagavān viṣṇur__vdha_067.073 durvijñeyagatiḥ prabhuḥ__vdha_067.073 gajendramokṣaṇaṃ dṛṣṭvā__vdha_067.074 sarve cendrapurogamāḥ__vdha_067.074 brahmāṇam agrataḥ kṛtvā__vdha_067.074 sarve prāñjalayo 'bhavan__vdha_067.074 vavandire mahātmānaṃ__vdha_067.*(107) prabhuṃ nārāyaṇaṃ harim__vdha_067.*(107) vismayotphullanayanāḥ__vdha_067.*(107) prajāpatipuraḥsarāḥ__vdha_067.*(107) ya idaṃ śṛṇuyān nityaṃ__vdha_067.*(107) prātar utthāya mānavaḥ__vdha_067.*(107) prāpnuyāt paramāṃ siddhiṃ__vdha_067.*(107) duḥsvapnas tasya naśyati__vdha_067.*(107) gajendramokṣaṇaṃ puṇyaṃ__vdha_067.075 sarvapāpapramocanam__vdha_067.075 śrāvayet prātar utthāya__vdha_067.075 sarvapāpaiḥ pramucyate__vdha_067.075 śraddhayā hi kuruśreṣṭha__vdha_067.076 smṛtena kathitena ca__vdha_067.076 gajendramokṣaṇeneha__vdha_067.076 dīrgham āyur avāpnuyāt__vdha_067.076 mayā te kathitaṃ divyaṃ__vdha_067.077 pavitraṃ pāpanāśanam__vdha_067.077 kīrtayasva mahābāho__vdha_067.077 mahāduḥsvapnanāśanam__vdha_067.077 kīrtyamānaṃ ca viprebhyaḥ__vdha_067.*(108) śṛṇu bhaktyā yathoditam__vdha_067.*(108) gajendramokṣaṇaṃ śrutvā__vdha_067.078 kuntīputro yudhiṣṭhiraḥ__vdha_067.078 bhīṣmād bhagīrathīputrāt__vdha_067.078 pūjayām āsa keśavam__vdha_067.078 ye cāpi pāṇḍuputrasya__vdha_067.079 samīpasthā dvijottamāḥ__vdha_067.079 te 'pi bhīṣmasya pārśvasthaṃ__vdha_067.079 vāsudevaṃ praṇemire__vdha_067.079 varaṃ vareṇyaṃ varapadmanābhaṃ__vdha_067.080 nārāyaṇaṃ brahmanidhiṃ sureśam__vdha_067.080 taṃ devaguhyaṃ puruṣaṃ purāṇaṃ__vdha_067.080 vavandire brahmavidāṃ variṣṭham__vdha_067.080 etat puṇyaṃ mahārāja__vdha_067.081 narāṇāṃ pāpakarmaṇām__vdha_067.081 duḥsvapnadarśane ghore__vdha_067.081 śrutvā pāpāt pramucyate__vdha_067.081 bhaktimān puṇḍarīkākṣe__vdha_067.081 gajo duḥkhād vimocitaḥ__vdha_067.081 tathā tvam api rājendra__vdha_067.082 prapadya śaraṇaṃ harim__vdha_067.082 vimuktaḥ sarvapāpebhyaḥ__vdha_067.082 prāpsyase paramāṃ gatim__vdha_067.082 mahāmate mahāprājña__vdha_068.001 sarvaśāstraviśārada__vdha_068.001 akṣīṇakarmabandhas tu__vdha_068.001 puruṣo dvijasattama__vdha_068.001 maraṇe yaj japañ japyaṃ__vdha_068.002 yac ca bhāvaṃ anusmaran__vdha_068.002 paraṃ padam avāpnoti__vdha_068.002 tan me vada mahāmune__vdha_068.002 śrīvatsāṅkaṃ jagadbījam__vdha_068.003 anantaṃ lokabhāvanam__vdha_068.003 purā nārāyaṇaṃ devaṃ__vdha_068.003 nāradaḥ paryapṛcchata__vdha_068.003 bhagavan bhūtabhavyeśa__vdha_068.004 śraddadhānair jitendriyaiḥ__vdha_068.004 kathaṃ bhaktair vicintyo 'si__vdha_068.004 maraṇe pratyupasthite__vdha_068.004 kiṃ vā japyaṃ japen nityaṃ__vdha_068.005 kalyam utthāya mānavaḥ__vdha_068.005 svapan vibudhyan dhyāyaṃś ca__vdha_068.005 tan me brūhi sanātana__vdha_068.005 śrutvā tasya tu devarṣer__vdha_068.006 vākyaṃ vākyaviśāradaḥ__vdha_068.006 provāca bhagavān viṣṇur__vdha_068.006 nāradaṃ jagato gatiḥ__vdha_068.006 hanta te kathayiṣyāmi__vdha_068.007 mune divyām anusmṛtim__vdha_068.007 maraṇe yām anusmṛtya__vdha_068.007 prāpnoti paramāṃ gatim__vdha_068.007 oṃkāram āditaḥ kṛtvā__vdha_068.008 mām anusmṛtya manmanāḥ__vdha_068.008 ekāgraprayato bhūtvā__vdha_068.008 idaṃ mantram udīrayet__vdha_068.008 avyaktaṃ śāśvataṃ devam__vdha_068.009 anantaṃ puruṣottamam__vdha_068.009 prapadye prāñjalir viṣṇum__vdha_068.009 acyutaṃ parameśvaram__vdha_068.009 purāṇaṃ paramaṃ viṣṇum__vdha_068.010 adbhutaṃ lokabhāvanam__vdha_068.010 prapadye puṇḍarīkākṣam__vdha_068.010 īśaṃ bhaktānukampinam__vdha_068.010 lokanāthaṃ prapanno 'smi__vdha_068.011 akṣaraṃ paramaṃ padam__vdha_068.011 bhagavantaṃ prapanno 'smi__vdha_068.011 bhūtabhavyabhavatprabhum__vdha_068.011 sraṣṭāraṃ sarvabhūtānām__vdha_068.012 anantabalapauruṣam__vdha_068.012 padmanābhaṃ hṛṣīkeśaṃ__vdha_068.012 papadye satyam avyayam__vdha_068.012 hiraṇyagarbhaṃ bhūgarbham__vdha_068.013 amṛtaṃ viśvatomukham__vdha_068.013 ābhāsvaram anādyantaṃ__vdha_068.013 prapadye bhāskaradyutim__vdha_068.013 sahasraśirasaṃ devaṃ__vdha_068.014 vaikuṇṭhaṃ tārkṣyavāhanam__vdha_068.014 prapadye sūkṣmam acalaṃ__vdha_068.014 vareṇyam abhayapradam__vdha_068.014 nārāyaṇaṃ naraṃ haṃsaṃ__vdha_068.015 yogātmānaṃ sanātanam__vdha_068.015 śaraṇyaṃ sarvalokānāṃ__vdha_068.015 prapadye dhruvam īśvaram__vdha_068.015 yaḥ prabhuḥ sarvalokānāṃ__vdha_068.016 yena sarvam idaṃ tatam__vdha_068.016 carācaragurur devaḥ__vdha_068.016,*(110) sa no viṣṇuḥ prasīdatu__vdha_068.016,*(110) yasmāj jātaḥ purā brahmā__vdha_068.017 padmayoniḥ pitāmahaḥ__vdha_068.017 prasīdatu sa no viṣṇuḥ__vdha_068.017 pitā mātā pitāmahaḥ__vdha_068.017 yaḥ purā pralaye prāpte__vdha_068.018 naṣṭe loke carācare__vdha_068.018 ekas tiṣṭhati yogātmā__vdha_068.018 sa no viṣṇuḥ prasīdatu__vdha_068.018 caturbhiś ca caturbhiś ca__vdha_068.*(109) dvābhyāṃ pañcabhir eva ca__vdha_068.*(109) hūyate ca punar dvābhyāṃ__vdha_068.*(109) sa no viṣṇuḥ prasīdatu__vdha_068.*(109) parjanyaḥ pṛthivī sasyaṃ__vdha_068.019 kālo dharmaḥ kriyā phalam__vdha_068.019 guṇākaraḥ sa no babhrur__vdha_068.019 vāsudevaḥ prasīdatu__vdha_068.019 yogāvāsa namas tubhyaṃ__vdha_068.020 sarvāvāsa varaprada__vdha_068.020 yajñagarbha mahābhāga__vdha_068.020 pañcayajña namo 'stu te__vdha_068.020 caturmūrte jagaddhāma__vdha_068.021 lakṣmyāvāsa varaprada__vdha_068.021 sarvāvāsa namas te 'stu__vdha_068.021 sākṣibhūta jagatpate__vdha_068.021 ajeya khaṇḍaparaśo__vdha_068.022 viśvamūrte vṛṣākape__vdha_068.022 trigarte pañcakālajña__vdha_068.022 namas te jñānasāgara__vdha_068.022 avyaktād aṇḍam utpannam__vdha_068.023 avyaktādyaḥ paraḥ prabhuḥ__vdha_068.023 yasmāt parataraṃ nāsti__vdha_068.023 tam asmi śaraṇaṃ gataḥ__vdha_068.023 cintayanto hi yaṃ nityaṃ__vdha_068.024 brahmeśānādayaḥ prabhum__vdha_068.024 niścayaṃ nādhigacchanti__vdha_068.024 tam asmi śaraṇaṃ gataḥ__vdha_068.024 jitendriyā mahātmāno__vdha_068.025 jñānadhyānaparāyaṇāḥ__vdha_068.025 yaṃ prāpya na nivartante__vdha_068.025 tam asmi śaraṇaṃ gataḥ__vdha_068.025 ekāṃśena jagat sarvaṃ__vdha_068.026 yo 'vaṣṭabhya vibhuḥ sthitaḥ__vdha_068.026 agrāhyo nirguṇaḥ śāstā__vdha_068.026 tam asmi śaraṇaṃ gataḥ__vdha_068.026 divākarasya saumyaṃ hi__vdha_068.027 madhye jyotir avasthitam__vdha_068.027 kṣetrajñam iti yaṃ prāhuḥ__vdha_068.027 sa mahātmā prasīdatu__vdha_068.027 avyaktam anavasthāno__vdha_068.028 durvijñeyaḥ sanātanaḥ__vdha_068.028 āsthitaḥ prakṛtiṃ bhuṅkte__vdha_068.028 sa mahātmā prasīdatu__vdha_068.028 kṣetrajñaḥ pañcadhā bhuṅkte__vdha_068.029 prakṛtiṃ bahubhir guṇaiḥ__vdha_068.029 manoguṇāṃś ca yo bhuṅkte__vdha_068.029 sa mahātmā prasīdatu__vdha_068.029 sāṃkhyā yogāś ca ye cānye__vdha_068.030 siddhāś caiva maharṣayaḥ__vdha_068.030 yaṃ viditvā vimucyante__vdha_068.030 sa mahātmā prasīdatu__vdha_068.030 namas te sarvatobhadra__vdha_068.031 sarvato'kṣiśiromukha__vdha_068.031 nirvikāra namas te 'stu__vdha_068.031 sākṣibhūta hṛdi sthita__vdha_068.031 atīndriya namas tubhyaṃ__vdha_068.031 liṅgebhyas tvaṃ pramīyase__vdha_068.031 ye tu tvāṃ nābhijānanti__vdha_068.032 saṃsāre saṃsaranti te__vdha_068.032 rāgadveṣavinirmuktaṃ__vdha_068.032 lobhamohavivarjitam__vdha_068.032 aśarīraṃ śarīrasthaṃ__vdha_068.032 samaṃ sarveṣu dehiṣu__vdha_068.032 avyaktaṃ buddhyahaṃkārau__vdha_068.033 mahābhūtendriyāṇi ca__vdha_068.033 tvayi tāni na teṣu tvaṃ__vdha_068.033 teṣu tvaṃ tāni na tvayi__vdha_068.033 sraṣṭā bhoktāsi kūṭastho__vdha_068.034 guṇānāṃ prabhur īśvaraḥ__vdha_068.034 akartā heturahitaḥ__vdha_068.034 prabhuḥ svātmany avasthitaḥ__vdha_068.034 namas te puṇḍarīkākṣa__vdha_068.035 punar eva namo 'stu te__vdha_068.035 īśvaro 'si jagannātha__vdha_068.035 kim ataḥ param ucyate__vdha_068.035 bhaktānāṃ yad dhitaṃ deva__vdha_068.035 tad dhyāya tridaśeśvara__vdha_068.035 mā me bhūteṣu saṃyogaḥ__vdha_068.036 punar bhavatu janmani__vdha_068.036 ahaṃkāreṇa buddhyā vā__vdha_068.036 tathā sattvādibhir guṇaiḥ__vdha_068.036 mā me dharmo hy adharmo vā__vdha_068.037 punar bhavatu janmani__vdha_068.037 viṣayair indriyair vāpi__vdha_068.037 mā me bhūyāt samāgamaḥ__vdha_068.037 pṛthivīṃ yātu me ghrāṇaṃ__vdha_068.038 yātu me rasanā jalam__vdha_068.038 cakṣur hutāśanaṃ yātu__vdha_068.038 sparśo me yātu mārutam__vdha_068.038 śabdo hy ākāśam abhyetu__vdha_068.039 mano vaikārikaṃ tathā__vdha_068.039 ahaṃkāraś ca me buddhiṃ__vdha_068.039 tvayi buddhiḥ sametu ca__vdha_068.039 viyogaḥ sarvakaraṇair__vdha_068.040 guṇair bhūtaiś ca me bhavet__vdha_068.040 sattvaṃ rajas tamaś caiva__vdha_068.040 prakṛtiṃ praviśantu me__vdha_068.040 niṣkevalaṃ padaṃ caiva__vdha_068.041 prayāmi paramaṃ tava__vdha_068.041 ekībhāvas tvayaivāstu__vdha_068.041 mā me janma bhavet punaḥ__vdha_068.041 namo bhagavate tasmai__vdha_068.042 viṣṇave prabhaviṣṇave__vdha_068.042 tvanmanas tvadgatapṛāṇas__vdha_068.042 tvadbhaktas tvatparāyaṇaḥ__vdha_068.042 tvām evānusmare deva__vdha_068.042 maraṇe pratyupasthite__vdha_068.042 pūrvadehakṛtā ye me__vdha_068.043 vyādhayas te viśantu mām__vdha_068.043 ārdayantu ca duḥkhāni__vdha_068.043 pravimuñcāmi yad ṛṇam__vdha_068.043 upatiṣṭhantu me rogā__vdha_068.044 ye mayā pūrvasaṃcitāḥ__vdha_068.044 anṛṇo gantum icchāmi__vdha_068.044 tad viṣṇoḥ paramaṃ padam__vdha_068.044 ahaṃ bhagavatas tasya__vdha_068.045 mama cāsau sureśvaraḥ__vdha_068.045 tasyāhaṃ na praṇaśyāmi__vdha_068.045 sa ca me na praṇaśyati__vdha_068.045 namo bhagavate tasmai__vdha_068.046 yena sarvam idaṃ tatam__vdha_068.046 tam eva ca prapanno 'smi__vdha_068.046 mama yo yasya cāpy aham__vdha_068.046 imām anusmṛtiṃ nityaṃ__vdha_068.047 vaiṣṇavīṃ pāpanāśanīm__vdha_068.047 svapañ jāgrat paṭhed yas tu__vdha_068.047 trisaṃdhyaṃ vāpi yaḥ smaret__vdha_068.047 maraṇe cāpy anuprāpte__vdha_068.048 yas tv imāṃ samanusmaret__vdha_068.048 api pāpasamācāraḥ__vdha_068.048 so 'pi yāti parāṃ gatim__vdha_068.048 arcayann api yo devaṃ__vdha_068.049 gṛhe vāpi baliṃ dadet__vdha_068.049 juhvad agniṃ smared vāpi__vdha_068.049 labhate sa parāṃ gatim__vdha_068.049 paurṇamāsyām amāvāsyāṃ__vdha_068.050 dvādaśyāṃ ca viśeṣataḥ__vdha_068.050 śrāvayec chraddadhānaṃs tu__vdha_068.050 ye cānye mām upāśritāḥ__vdha_068.050 nama ity eva yo brūyān__vdha_068.051 madbhaktaḥ śraddhayānvitaḥ__vdha_068.051 tasya syur akṣayā lokāḥ__vdha_068.051 śvapākasyāpi nārada__vdha_068.051 kiṃ punar ye yajante māṃ__vdha_068.052 sādhavo vidhipūrvakam__vdha_068.052 dhyāyanti ca yathānyāyaṃ__vdha_068.052 te yānti paramāṃ gatim__vdha_068.052 aśvamedhasahasrāṇāṃ__vdha_068.053 yaḥ sahasraṃ samācaret__vdha_068.053 nāsau tat padam āpnoti__vdha_068.053 madbhaktair yad avāpyate__vdha_068.053 iṣṭaṃ dattaṃ tapo 'dhītaṃ__vdha_068.054 vratāni niyamāś ca ye__vdha_068.054 sarvam etad vināśāntaṃ__vdha_068.054 jñānasyānto na vidyate__vdha_068.054 tasmāt pradeyaṃ sādhubhyo__vdha_068.055 dharmyaṃ sattvābhayaṃkaram__vdha_068.055 dānādīny antavantīha__vdha_068.055 madbhakto nāntam aśnute__vdha_068.055 yo dadyād bhagavajjñānaṃ__vdha_068.056 kuryād vā dharmadeśanām__vdha_068.056 kṛtsnāṃ vā pṛthivīṃ dadyān__vdha_068.056 na tu tulyaṃ kathaṃcana__vdha_068.056 kāntāravanadurgeṣu__vdha_068.057 kṛcchreṣv āpatsu saṃbhrame__vdha_068.057 dasyubhiḥ saṃniruddhaś ca__vdha_068.057 nāmabhir māṃ prakīrtayet__vdha_068.057 varāho rakṣatu jale__vdha_068.058 viṣameṣu ca vāmanaḥ__vdha_068.058 rāmo rāmaś ca rāmaś ca__vdha_068.*(111) trāyantāṃ dasyudoṣataḥ__vdha_068.*(111) aṭavyāṃ nārasiṃhas tu__vdha_068.058 sarvataḥ pātu keśavaḥ__vdha_068.058 baddhaḥ parikaras tena__vdha_068.059 mokṣāya gamanaṃ prati__vdha_068.059 sakṛd uccāritaṃ yena__vdha_068.059 harir ity akṣaradvayam__vdha_068.059 janmāntarasahasrāṇi__vdha_068.*(112) tapojñānasamādhibhiḥ__vdha_068.*(112) narāṇāṃ kṣīṇapāpānāṃ__vdha_068.*(112) kṛṣṇe bhaktiḥ prajāyate__vdha_068.*(112) gatvā gatvā nivartane__vdha_068.*(112) candrasūryādayo grahāḥ__vdha_068.*(112) adyāpi na nivartante__vdha_068.*(112) dvādaśākṣaracintakāḥ__vdha_068.*(112) na vāsudevāt param asti maṅgalaṃ__vdha_068.*(112) na vāsudevāt paramaṃ pavitram__vdha_068.*(112) na vāsudevāt param asti daivataṃ__vdha_068.*(112) na vāsudevaṃ praṇipatya sīdati__vdha_068.*(112) tasmān mām eva devarṣe__vdha_068.060 dhyāyasvātandritaḥ sadā__vdha_068.060 avāpsyasi tataḥ siddhiṃ__vdha_068.060 padaṃ drakṣyasi ca dhruvam__vdha_068.060 evaṃ sa devadevena__vdha_068.061 nāradaḥ pratibodhitaḥ__vdha_068.061 cakāra keśave bhaktiṃ__vdha_068.061 tasmāt tvaṃ kuru bhūpate__vdha_068.061 yaḥ paṭhet parayā bhaktyā__vdha_068.*(113) sa gacched viṣṇusāmyatām__vdha_068.*(113) etat puṇyaṃ pāpaharaṃ__vdha_068.*(113) dhanyaṃ duḥsvapnanāśanam__vdha_068.*(113) pāpaṃ praṇaśyate yena__vdha_069.001 puṇyaṃ yena vivardhate__vdha_069.001 yaj japan sugatiṃ yāti__vdha_069.001 śṛṇvaṃś ca mama tad vada__vdha_069.001 kaścid āsīd dvijadrogdhā__vdha_069.002 piśunaḥ kṣatriyādhamaḥ__vdha_069.002 parapīḍārucir duṣṭaḥ__vdha_069.002 svabhāvād eva nirghṛṇaḥ__vdha_069.002 paribhūtāḥ sadā tena__vdha_069.003 pitṛdevadvijātayaḥ__vdha_069.003 paradāreṣu caivāsya__vdha_069.003 babhūvābhirataṃ manaḥ__vdha_069.003 sa tv āyuṣi parikṣīṇe__vdha_069.004 jajñe ghoro niśācaraḥ__vdha_069.004 tena vai karmadoṣeṇa__vdha_069.004 svena pāpakṛtāṃ varaḥ__vdha_069.004 krūrair eva tato vṛttiṃ__vdha_069.005 rākṣasatve viśeṣataḥ__vdha_069.005 cakāra karmabhiḥ pāpaḥ__vdha_069.005 sarvaprāṇivihiṃsakaḥ__vdha_069.005 tasya pāparatasyaivaṃ__vdha_069.006 jagmur varṣaśatāni vai__vdha_069.006 tena vai karmadoṣeṇa__vdha_069.006 nānyā vṛttir arocata__vdha_069.006 yad yat paśyati sattvaṃ sa__vdha_069.007 tat tad ādāya rākṣasaḥ__vdha_069.007 cakhāda puruṣavyāghra__vdha_069.007 bāhugocaram āgatam__vdha_069.007 evaṃ tasyātiduṣṭasya__vdha_069.008 kurvataḥ prāṇināṃ vadham__vdha_069.008 jagāma sumahān kālaḥ__vdha_069.008 pariṇāmaṃ tathā vayaḥ__vdha_069.008 sa dadarśa tapasyantaṃ__vdha_069.009 tāpasaṃ saṃśritavratam__vdha_069.009 ūrdhvabāhuṃ mahābhāgaṃ__vdha_069.009 kṛtarakṣaṃ samantataḥ__vdha_069.009 taṃ dṛṣṭvā sa tu durbuddhir__vdha_069.010 brāhmaṇaṃ rākṣasādhamaḥ__vdha_069.010 samabhyadhāvad vegena__vdha_069.010 samādātuṃ cikhādiṣuḥ__vdha_069.010 tena rakṣā ca yā dikṣu__vdha_069.011 brāhmaṇenābhavat kṛtā__vdha_069.011 tayā nirastaṃ tad rakṣo__vdha_069.011 nipapātāvidūrataḥ__vdha_069.011 bhagavan kīdṛśīṃ rakṣāṃ__vdha_069.012 sa cakāra dvijottamaḥ__vdha_069.012 yayā nirdhūtavīryo 'sau__vdha_069.012 nirasto rajanīcaraḥ__vdha_069.012 ekāgracitto govinde__vdha_069.013 taj japaṃs tatparāyaṇaḥ__vdha_069.013 tapaś cacāra vipro 'sau__vdha_069.013 praviṣṭo viṣṇupañjaram__vdha_069.013 viṣṇupañjaram icchāmi__vdha_069.014 śrotuṃ dharmabhṛtāṃ vara__vdha_069.014 sadā sarvabhayebhyas tu__vdha_069.014 rakṣā yā paramābhavat__vdha_069.014 tripuraṃ jaghnuṣaḥ pūrvaṃ__vdha_069.015 brahmaṇā viṣṇupañjaraḥ__vdha_069.015 śaṃkarasya kuruśreṣṭha__vdha_069.015 rakṣaṇāya nirūpitaḥ__vdha_069.015 vāgīśena tu śakrasya__vdha_069.016 balaṃ hantuṃ prayāsyataḥ__vdha_069.016 tasya rūpaṃ pravakṣyāmi__vdha_069.016 tan nibodha mahīpate__vdha_069.016 viṣṇuḥ prācyāṃ sthitaś cakrī__vdha_069.017 viṣṇur dakṣiṇato gadī__vdha_069.017 pratīcyāṃ śārṅgadhṛg viṣṇur__vdha_069.017 viṣṇuḥ khaḍgī mamottare__vdha_069.017 hṛṣīkeśo vikoṇeṣu__vdha_069.018 tacchidreṣu janārdanaḥ__vdha_069.018 kroḍarūpī harir bhūmau__vdha_069.018 narasiṃho 'mbare mama__vdha_069.018 kṣurāntam amalaṃ cakraṃ__vdha_069.019 bhramaty etat sudarśanam__vdha_069.019 asyāṃśumālā duḥprekṣā__vdha_069.019 hantu pretaniśācarān__vdha_069.019 gadā ceyaṃ sahasrārcir__vdha_069.020 udvamatpāvakolvaṇā__vdha_069.020 rakṣobhūtapiśācānāṃ__vdha_069.020 ḍākiṇīnāṃ ca nāśanī__vdha_069.020 śārṅgavisphūrjitaṃ caiva__vdha_069.021 vāsudevasya madripūn__vdha_069.021 tiryaṅmanuṣyakūṣmāṇḍa-__vdha_069.021 pretādīn hantv aśeṣataḥ__vdha_069.021 khaḍgadhārājvalajjyotsnā-__vdha_069.022 nirdhūtā ye samāhatāḥ__vdha_069.022 te yāntu saumyataṃ sadyo__vdha_069.022 garuḍeneva pannagāḥ__vdha_069.022 ye kūṣmāṇḍās tathā yakṣā__vdha_069.023 ye daityā ye niśācarāḥ__vdha_069.023 pretā vināyakāḥ krūrā__vdha_069.023 manuṣyā jambhakāḥ khagāḥ__vdha_069.023 siṃhādayo ye paśavo__vdha_069.024 dandasūkāś ca pannagāḥ__vdha_069.024 sarve bhavantu te saumyāḥ__vdha_069.024 kṛṣṇaśaṅkharavāhatāḥ__vdha_069.024 cittavṛttiharā ye me__vdha_069.025 ye janāḥ smṛtihārakāḥ__vdha_069.025 balaujasāṃ ca hartāraś__vdha_069.025 chāyāvibhraṃśakāś ca ye__vdha_069.025 ye copabhogahartāro__vdha_069.026 ye ca lakṣaṇanāśakāḥ__vdha_069.026 kūṣmāṇḍās te praṇaśyantu__vdha_069.026 viṣṇucakrarayāhatāḥ__vdha_069.026 buddhisvāsthyaṃ manaḥsvāsthyaṃ__vdha_069.027 svāsthyam aindriyakaṃ tathā__vdha_069.027 mamāstu devadevasya__vdha_069.027 vāsudevasya kīrtanāt__vdha_069.027 pṛṣṭhe purastān mama dakṣiṇottare__vdha_069.028 vikoṇagaś cāstu janārdano hariḥ__vdha_069.028 tad īḍyam īśānam anantam īśvaraṃ__vdha_069.028 janārdanaṃ praṇipatito na sīdati__vdha_069.028 yathā paraṃ brahma haris tathā paraṃ__vdha_069.029 jagatsvarūpaś ca sa eva keśavaḥ__vdha_069.029 ṛtena tenācyutanāmakīrtanāt__vdha_069.029 praṇāśam etu trividhaṃ mamāśubham__vdha_069.029 ity asāv ātmarakṣārthaṃ__vdha_070.001 nyastavān viṣṇupañjaram__vdha_070.001 tenāsādhyaḥ sa duṣṭānāṃ__vdha_070.001 babhūva nṛpa rakṣasām__vdha_070.001 etayārakṣayā rakṣo__vdha_070.002 nirdhūtaṃ bhuvi pātitam__vdha_070.002 japyāvasāne vipro 'sau__vdha_070.002 dadarśa vigataujasam__vdha_070.002 dṛṣṭvā ca kṛpayāviṣṭaḥ__vdha_070.003 samāśvāsya niśācaram__vdha_070.003 papracchāgamane hetuṃ__vdha_070.003 taṃ cācaṣṭa yathātatham__vdha_070.003 kathayitvā ca tat sarvaṃ__vdha_070.003 rākṣasaḥ punar abravīt__vdha_070.003 prasīda vipravarya tvaṃ__vdha_070.004 nirviṇṇasyātipāpinaḥ__vdha_070.004 pāpapraśamanāyālam__vdha_070.004 upadeśaṃ prayaccha me__vdha_070.004 bahūni pāpāni mayā__vdha_070.005 kṛtāni bahavo hatāḥ__vdha_070.005 kṛtāḥ striyaś ca me bahvyo__vdha_070.005 vidhavā hataputrikāḥ__vdha_070.005 anāgasāṃ ca sattvānām__vdha_070.005 anekānāṃ kṣayaḥ kṛtaḥ__vdha_070.005 so 'ham icchāmi viprarṣe__vdha_070.006 prasādāt tava suvrata__vdha_070.006 pāpasyāsya kṣayaṃ kartuṃ__vdha_070.006 kuru me dharmadeśanām__vdha_070.006 kathaṃ krūrasvabhāvasya__vdha_070.007 satas tava niśācara__vdha_070.007 sahasaiva samāyātā__vdha_070.007 jijñāsā dharmavartmani__vdha_070.007 tvām attum āgataḥ kṣipto__vdha_070.008 rakṣayā kṛtayā tvayā__vdha_070.008 tatsaṃsparśāc ca me brahman__vdha_070.008 sādhv etan manasi sthitam__vdha_070.008 kā sā rakṣā na tāṃ vedmi__vdha_070.009 vedmi nāsyāḥ parāyaṇam__vdha_070.009 kiṃtv asyāḥ saṃgam āsādya__vdha_070.009 nirvedaṃ prāpitaṃ param__vdha_070.009 sa kṛpāṃ kuru dharmajña__vdha_070.010 mayy anukrośam āvaha__vdha_070.010 yathā pāpāpanodo me__vdha_070.010 bhavaty ārya tathā kuru__vdha_070.010 ity evam uktaḥ sa muniḥ__vdha_070.011 sadayas tena rakṣasā__vdha_070.011 pratyuvāca mahābhāga__vdha_070.011 vimṛśya suciraṃ tadā__vdha_070.011 yat tvam ātthopadeśārthaṃ__vdha_070.012 nirviṇṇaḥ svena karmaṇā__vdha_070.012 yuktam etan na pāpānāṃ__vdha_070.012 nivṛtter upakārakam__vdha_070.012 kariṣye yātudhānānāṃ__vdha_070.013 na tv ahaṃ dharmadeśanām__vdha_070.013 tāṃs tvaṃ pṛccha dvijān saumya__vdha_070.013 ye vai pravacane ratāḥ__vdha_070.013 evam uktvā yayau vipraś__vdha_070.014 cintām āpa ca rākṣasaḥ__vdha_070.014 kathaṃ pāpāpanodaḥ syād__vdha_070.014 ity asau vyākulendriyaḥ__vdha_070.014 na tadā khādate sattvān__vdha_070.015 kṣudhā saṃpīḍito 'pi san__vdha_070.015 ṣaṣṭhe ṣaṣṭhe tadā kāle__vdha_070.015 jantum ekam abhakṣayat__vdha_070.015 sa kadācit kṣudhāviṣṭaḥ__vdha_070.016 paryaṭan vipine vane__vdha_070.016 dadarśātha phalāhāram__vdha_070.016 agrataḥ kauśikaṃ dvijam__vdha_070.016 taṃ jagrāha ca bhakṣārthaṃ__vdha_070.017 ṣaṣṭhe kāle bubhukṣitaḥ__vdha_070.017 guror arthe phalāhāram__vdha_070.017 āgataṃ brahmacāriṇam__vdha_070.017 gṛhīto rakṣasā tena__vdha_070.018 sa tadā munidārakaḥ__vdha_070.018 nirāśo jīvite prāha__vdha_070.018 sāmapūrvaṃ niśācaram__vdha_070.018 bho bhadramukha yatkāryaṃ__vdha_070.019 gṛhīto 'ham iha tvayā__vdha_070.019 tad bravīhi yathātattvam__vdha_070.019 ayam asmy anuśādhi mām__vdha_070.019 ṣaṣṭhe kāle mamāhāraḥ__vdha_070.020 kṣudhitasya tvam āgataḥ__vdha_070.020 niḥśūkasyātipāpasya__vdha_070.020 nirghṛṇasya dvijadruhaḥ__vdha_070.020 yady avaśyaṃ tvayādhyāhaṃ__vdha_070.021 bhakṣaṇīyo niśācara__vdha_070.021 āyāsyāmi tad adyaiva__vdha_070.021 nivedya gurave phalam__vdha_070.021 gurumūle tad āgatya__vdha_070.022 yat phalagrahaṇaṃ kṛtam__vdha_070.022 mamātra niṣṭhāṃ prāptasya__vdha_070.022 tat pāpāya niveditam__vdha_070.022 sa tvaṃ muhūrtamātraṃ mām__vdha_070.023 atraiva pratipālaya__vdha_070.023 nivedya gurave yāvad__vdha_070.023 ihāgacchāmy ahaṃ phalam__vdha_070.023 ṣaṣṭhe kāle na me brahman__vdha_070.024 kaścid grahaṇam āgataḥ__vdha_070.024 pramucyate nibodhaitad__vdha_070.024 iti me pāpajīvikām__vdha_070.024 eka evātra mokṣasya__vdha_070.025 tava hetuḥ śṛṇuṣva tam__vdha_070.025 muñcāmy aham asaṃdigdhaṃ__vdha_070.025 yadi tat kurute bhavān__vdha_070.025 guror yan na virodhāya__vdha_070.026 yan na dharmoparodhakam__vdha_070.026 tat kariṣyāmy ahaṃ rakṣo__vdha_070.026 yan na vrataharaṃ mama__vdha_070.026 mayā nisargato brahmañ__vdha_070.027 jātidoṣād viśeṣataḥ__vdha_070.027 nirvivekena pāpena__vdha_070.027 pāpaṃ karma sadā kṛtam__vdha_070.027 ā bālyān mama pāpeṣu__vdha_070.028 na puṇyeṣu rataṃ manaḥ__vdha_070.028 tatpāpasaṃcayān mokṣaṃ__vdha_070.028 prāpnuyāṃ yena tad vada__vdha_070.028 yāni pāpāni karmāṇi__vdha_070.029 bālatvāc caritāni me__vdha_070.029 duṣṭāṃ yonim imāṃ prāpya__vdha_070.029 tanmuktiṃ kathaya dvija__vdha_070.029 yady etad dvijaputra tvaṃ__vdha_070.030 mamākhyāsyasy aśeṣataḥ__vdha_070.030 tat kṣudhārtāt samārtas tvaṃ__vdha_070.030 niyataṃ mokṣam āpsyasi__vdha_070.030 na caitat pāpaśīlo 'ham__vdha_070.031 adya tvāṃ kṣutpipāsitaḥ__vdha_070.031 ṣaṣṭhe kāle nṛśaṃsātmā__vdha_070.031 bhakṣayiṣyāmi nirghṛṇaḥ__vdha_070.031 evam ukto munisutas__vdha_070.032 tena ghoreṇa rakṣasā__vdha_070.032 cintām avāpa mahatīm__vdha_070.032 aśaktas tad udīritum__vdha_070.032 vimṛśya suciraṃ vipraḥ__vdha_070.033 śaraṇaṃ jātavedasam__vdha_070.033 jagāma jñānadānāya__vdha_070.033 saṃśayaṃ paramaṃ gataḥ__vdha_070.033 yadi śuśrūṣito vahnir__vdha_070.034 guroḥ śuśrūṣaṇād anu__vdha_070.034 vratāni vā sucīrṇāni__vdha_070.034 saptārciḥ pātu māṃ tataḥ__vdha_070.034 na mātaraṃ na pitaraṃ__vdha_070.035 gauraveṇa yathā gurum__vdha_070.035 yathāham avagacchāmi__vdha_070.035 tathā māṃ pātu pāvakaḥ__vdha_070.035 yathā guruṃ na manasā__vdha_070.036 karmaṇā vacasāpi vā__vdha_070.036 avajānāmy ahaṃ tena__vdha_070.036 pātu satyena pāvakaḥ__vdha_070.036 ity evaṃ śapathān satyān__vdha_070.037 kurvatas tasya tat punaḥ__vdha_070.037 saptārciṣā samādiṣṭā__vdha_070.037 prādurāsīt sarasvatī__vdha_070.037 sā covāca dvijasutaṃ__vdha_070.037 rākṣasagrahaṇākulam__vdha_070.037 mā bhair dvijasutāhaṃ tvāṃ__vdha_070.038 mokṣayāmy atisaṃkaṭāt__vdha_070.038 yad asya rakṣasaḥ śreyo__vdha_070.039 jihvāgre 'haṃ sthitā tava__vdha_070.039 tat sarvaṃ kathayiṣyāmi__vdha_070.039 tato mokṣam avāpsyasi__vdha_070.039 adṛśyā rakṣasā tena__vdha_070.040 proktvetthaṃ taṃ sarasvatī__vdha_070.040 adarśanam itā so 'pi__vdha_070.040 dvijaḥ prāha niśācaram__vdha_070.040 śrūyatāṃ tava yac chreyas__vdha_070.041 tathānyeṣāṃ ca pāpinām__vdha_070.041 samastapāpaśuddhyarthaṃ__vdha_070.041 puṇyopacayadaṃ ca yat__vdha_070.041 prātar utthāya satataṃ__vdha_070.042 madhyāhne 'hnaḥ kṣaye 'pi vā__vdha_070.042 ayaṃ śastaḥ sadā jāpaḥ__vdha_070.042 sarvapāpopaśāntidaḥ__vdha_070.042 hariṃ kṛṣṇaṃ hṛṣīkeśaṃ__vdha_070.043 vāsudevaṃ janārdanam__vdha_070.043 praṇato 'smi jagannāthaṃ__vdha_070.043 sa me pāpaṃ vyapohatu__vdha_070.043 viśveśvaram ajaṃ viṣṇum__vdha_070.044 aprameyaparākramam__vdha_070.044 praṇato 'smi prajāpālaṃ__vdha_070.044 sa me pāpaṃ vyapohatu__vdha_070.044 viṣṇum acyutam īśānam__vdha_070.045 anantam aparājitam__vdha_070.045 praṇato 'smi mahātmānaṃ__vdha_070.045 sa me pāpaṃ vyapohatu__vdha_070.045 carācaraguruṃ nāthaṃ__vdha_070.046 govindaṃ śeṣaśāyinam__vdha_070.046 praṇato 'smi paraṃ devaṃ__vdha_070.046 sa me pāpaṃ vyapohatu__vdha_070.046 govardhanadharaṃ dhīraṃ__vdha_070.047 gobrāhmaṇahite sthitam__vdha_070.047 praṇato 'smi gadāpāṇiṃ__vdha_070.047 sa me pāpaṃ vyapohatu__vdha_070.047 śaṅkhinaṃ cakriṇaṃ śāntaṃ__vdha_070.048 śārṅgiṇaṃ sragdharaṃ param__vdha_070.048 praṇato 'smi patiṃ lakṣmyāḥ__vdha_070.048 sa me pāpaṃ vyapohatu__vdha_070.048 dāmodaram udārākṣaṃ__vdha_070.049 puṇḍarīkākṣam avyayam__vdha_070.049 praṇato 'smi stutaṃ stutyaiḥ__vdha_070.049 sa me pāpaṃ vyapohatu__vdha_070.049 nārāyaṇaṃ naraṃ śauriṃ__vdha_070.050 mādhavaṃ madhusūdanam__vdha_070.050 praṇato 'smi dharādhāraṃ__vdha_070.050 sa me pāpaṃ vyapohatu__vdha_070.050 keśavaṃ keśihantāraṃ__vdha_070.051 kaṃsāriṣṭanisūdanam__vdha_070.051 praṇato 'smi caturbāhuṃ__vdha_070.051 sa me pāpaṃ vyapohatu__vdha_070.051 śrīvatsavakṣasaṃ śrīśaṃ__vdha_070.052 śrīdharaṃ śrīniketanam__vdha_070.052 praṇato 'smi śriyaḥ kāntaṃ__vdha_070.052 sa me pāpaṃ vyapohatu__vdha_070.052 yam īśaṃ sarvabhūtānāṃ__vdha_070.053 dhyāyanti yatayo 'kṣaram__vdha_070.053 vāsudevam anirdeśyaṃ__vdha_070.053 tam asmi śaraṇaṃ gataḥ__vdha_070.053 samastālambanebhyo 'yaṃ__vdha_070.054 saṃhṛtya manaso gatim__vdha_070.054 dhyāyanti vāsudevākhyaṃ__vdha_070.054 tam asmi śaraṇaṃ gataḥ__vdha_070.054 sarvagaṃ sarvabhūtaṃ ca__vdha_070.055 sarvasyādhātam īśvaram__vdha_070.055 vāsudevaṃ paraṃ brahma__vdha_070.055 tam asmi śaraṇaṃ gataḥ__vdha_070.055 paramātmānam avyaktaṃ__vdha_070.056 yaṃ prayānti sumedhasaḥ__vdha_070.056 karmakṣaye 'kṣayaṃ devaṃ__vdha_070.056 tam asmi śaraṇaṃ gataḥ__vdha_070.056 puṇyapāpavinirmuktā__vdha_070.057 yaṃ praviśya punarbhavam__vdha_070.057 na yoginaḥ prāpnuvanti__vdha_070.057 tam asmi śaraṇaṃ gataḥ__vdha_070.057 brahmā bhūtvā jagat sarvaṃ__vdha_070.058 sadevāsuramānuṣam__vdha_070.058 yaḥ sṛjaty acyuto devas__vdha_070.058 tam asmi śaraṇaṃ gataḥ__vdha_070.058 brahmatve yasya vaktrebhyaś__vdha_070.059 caturvedamayaṃ vapuḥ__vdha_070.059 sūtaṃ prabho purā jajñe__vdha_070.059 tam asmi śaraṇaṃ gataḥ__vdha_070.059 brahmarūpadharaṃ devaṃ__vdha_070.060 jagadyoniṃ janārdanam__vdha_070.060 sraṣṭṛtve saṃsthitaṃ sṛṣṭau__vdha_070.060 praṇato 'smi sanātanam__vdha_070.060 yaḥ pāti sṛṣṭaṃ ca vibhuḥ__vdha_070.061 sthitāv asurasūdanaḥ__vdha_070.061 tam ādipuruṣaṃ viṣṇuṃ__vdha_070.061 praṇato 'smi sanātanam__vdha_070.061 dhṛtā mahī hatā daityāḥ__vdha_070.062 paritrātās tathāmarāḥ__vdha_070.062 yena taṃ viṣṇum ādyeśaṃ__vdha_070.062 praṇato 'smi sanātanam__vdha_070.062 yajñair yajanti yaṃ viprā__vdha_070.063 yajñeśaṃ yajñabhāvanam__vdha_070.063 taṃ yajñapuruṣaṃ viṣṇuṃ__vdha_070.063 praṇato 'smi sanātanam__vdha_070.063 varṇāśramān sthitāv ādyo__vdha_070.064 yaḥ sthāpayati vartmani__vdha_070.064 tam ādipuruṣaṃ viṣṇuṃ__vdha_070.064 praṇato 'smi sanātanam__vdha_070.064 kalpānte rudrarūpo yaḥ__vdha_070.065 saṃharaty akhilaṃ jagat__vdha_070.065 tam ādipuruṣaṃ viṣṇuṃ__vdha_070.065 praṇato 'smi janārdanam__vdha_070.065 pātālavīthībhūrādīṃs__vdha_070.066 tathā lokān bibharti yaḥ__vdha_070.066 tam antapuruṣaṃ viṣṇuṃ__vdha_070.066 praṇato 'smi janārdanam__vdha_070.066 saṃbhakṣayitvā sakalaṃ__vdha_070.067 yathā sṛṣṭam idaṃ jagat__vdha_070.067 yo nṛtyaty atiraudrātmā__vdha_070.067 praṇato 'smi janārdanam__vdha_070.067 surāsurāḥ pitṛgaṇā__vdha_070.068 yakṣagandharvarākṣasāḥ__vdha_070.068 yasyāṃśabhūtā devasya__vdha_070.068 sarvagaṃ taṃ namāmy aham__vdha_070.068 samastadevāḥ sakalā__vdha_070.069 mānuṣāṇāṃ ca jātayaḥ__vdha_070.069 yasyāṃśabhūtā devasya__vdha_070.069 sarvagaṃ taṃ namāmy aham__vdha_070.069 vṛkṣagulmādayo yasya__vdha_070.070 tathā paśumṛgādayaḥ__vdha_070.070 ekāṃśabhūtā devasya__vdha_070.070 sarvagaṃ taṃ namāmy aham__vdha_070.070 yasmān nānyat paraṃ kiṃcid__vdha_070.071 yasmin sarvaṃ mahātmani__vdha_070.071 yaḥ sarvam avyayo 'nantaḥ__vdha_070.071 sarvagaṃ taṃ namāmy aham__vdha_070.071 yathā sarveṣu bhūteṣu__vdha_070.072 sthāvareṣu careṣu ca__vdha_070.072 viṣṇur eva tathā pāpaṃ__vdha_070.072 mamāśeṣaṃ praṇaśyatu__vdha_070.072 yathā viṣṇumayaṃ sarvaṃ__vdha_070.073 yat sarvendriyagocaram__vdha_070.073 yac ca jñānaparicchedyaṃ__vdha_070.073 pāpaṃ naśyatu me tathā__vdha_070.073 pravṛttaṃ ca nivṛttaṃ ca__vdha_070.074 karma viṣṇumayaṃ yathā__vdha_070.074 anekajanmakarmotthaṃ__vdha_070.074 pāpaṃ naśyatu me tathā__vdha_070.074 yan niśāyāṃ tathā prātar__vdha_070.075 yac ca madhyāparāhṇayoḥ__vdha_070.075 saṃdhyayoś ca kṛtaṃ pāpaṃ__vdha_070.075 karmaṇā manasā girā__vdha_070.075 tiṣṭhatā vrajatā yac ca__vdha_070.076 śayyāsanagatena ca__vdha_070.076 kṛtaṃ yad aśubhaṃ karma__vdha_070.076 kāyena manasā girā__vdha_070.076 ajñānato jñānato vā__vdha_070.077 vāsudevasya kīrtanāt__vdha_070.077 tat sarvaṃ vilayaṃ yātu__vdha_070.077 toyasthaṃ lavaṇaṃ yathā__vdha_070.077 paradāraparadravya-__vdha_070.078 vāñchādrohodbhavaṃ ca yat__vdha_070.078 paripīḍodbhavaṃ nindāṃ__vdha_070.078 kurvato yan mahātmanām__vdha_070.078 yac ca bhojye tathā peye__vdha_070.079 yac ca kaṇḍūyanādiṣu__vdha_070.079 tad yātu vilayaṃ toye__vdha_070.079 yathā lavaṇabhājanam__vdha_070.079 yad bālye yac ca kaumāre__vdha_070.080 yat pāpaṃ yauvane mama__vdha_070.080 vayaḥpariṇatau yac ca__vdha_070.080 yac ca janmāntareṣu me__vdha_070.080 tan nārāyaṇagovinda-__vdha_070.081 harikṛṣṇeśakīrtanāt__vdha_070.081 prayātu vilayaṃ toye__vdha_070.081 yathā lavaṇabhājanam__vdha_070.081 viṣṇave vāsudevāya__vdha_070.082 haraye keśavāya ca__vdha_070.082 janārdanāya kṛṣṇāya__vdha_070.082 namo bhūyo namo namaḥ__vdha_070.082 idaṃ sārasvataṃ stotram__vdha_070.083 aśeṣāghavināśanam__vdha_070.083 paṭhatāṃ śṛṇvatāṃ caiva__vdha_070.083 sarvapāpavināśanam__vdha_070.083 idaṃ yaḥ prātar utthāya__vdha_070.084 praṇipatya janārdanam__vdha_070.084 japaty ekamanāḥ pāpaṃ__vdha_070.084 samastaṃ sa vyapohati__vdha_070.084 yas tu saṃvatsaraṃ pūrṇaṃ__vdha_070.085 sāyaṃ prātaḥ samāhitaḥ__vdha_070.085 japaty etan naraḥ puṇyaṃ__vdha_070.085 kṛtvā manasi keśavam__vdha_070.085 śārīraṃ mānasaṃ vāgjaṃ__vdha_070.086 jñānato 'jñānato 'pi vā__vdha_070.086 kṛtaṃ tena tu yat pāpaṃ__vdha_070.086 sapta janmāntarāṇi vai__vdha_070.086 mahāpātakam alpaṃ vā__vdha_070.087 tathā yac copapātakam__vdha_070.087 sakalaṃ nāśayaty etat__vdha_070.087 tathānyat puṇyam ṛcchati__vdha_070.087 viprāya suviśiṣṭāya__vdha_070.088 tilapātrāṇi ṣoḍaśa__vdha_070.088 ahany ahani yo dadyāt__vdha_070.088 paṭhaty etac ca tat samam__vdha_070.088 aviplutamatiś cānte__vdha_070.089 saṃprāpya smaraṇaṃ hareḥ__vdha_070.089 viṣṇulokam avāpnoti__vdha_070.089 satyam etan mayoditam__vdha_070.089 yathainaṃ paṭhati nityaṃ__vdha_070.*(114) stavaṃ sārasvataṃ pumān__vdha_070.*(114) api pāpasamāyukto__vdha_070.*(114) mokṣaṃ prāpnoty asāv api__vdha_070.*(114) yathaitat satyam uktaṃ me__vdha_070.090 nātrālpam api vai mṛṣā__vdha_070.090 rākṣasagrastasarvāṅgaṃ__vdha_070.090 tathā mām eṣa muñcatu__vdha_070.090 evam uccārite muktaḥ__vdha_070.091 sa tadā tena rakṣasā__vdha_070.091 akāmena dvijo bhūyas__vdha_070.091 tam āha rajanīcaram__vdha_070.091 etad bhadramukhākhyātaṃ__vdha_070.092 tava pātakanāśanam__vdha_070.092 viṣṇoḥ sārasvataṃ stotraṃ__vdha_070.092 yaj jagāda sarasvatī__vdha_070.092 hutāśanena prahitā__vdha_070.093 mama jihvāgrasaṃsthitā__vdha_070.093 jagādemaṃ stavaṃ viṣṇoḥ__vdha_070.093 sarvapāpapraśāntidam__vdha_070.093 anenaiva jagannāthaṃ__vdha_070.094 tvam ārādhaya keśavam__vdha_070.094 tataḥ pāpāpanodaṃ tu__vdha_070.094 stute prāpsyasi keśave__vdha_070.094 aharniśaṃ hṛṣīkeśaṃ__vdha_070.095 stavenānena rākṣasa__vdha_070.095 stauhi bhaktiṃ parāṃ kṛtvā__vdha_070.095 tataḥ pāpād vimokṣyase__vdha_070.095 stuto hi sarvapāpāni__vdha_070.096 nāśayiṣyaty asaṃśayam__vdha_070.096 bhaktyā rākṣasaśārdūla__vdha_070.096 sarvapāpaharo hariḥ__vdha_070.096 tataḥ praṇamya taṃ vipraṃ__vdha_070.097 prasādya ca niśācaraḥ__vdha_070.097 śālagrāmaṃ mahārāja__vdha_070.097 tadaiva tapase yayau__vdha_070.097 tatrāharniśam evaitaj__vdha_070.098 japañ japyaṃ narādhipa__vdha_070.098 devakriyāratir bhūtvā__vdha_070.098 tapas tepe sa rākṣasaḥ__vdha_070.098 ārādhya ca jagannāthaṃ__vdha_070.099 sa tatra puruṣottamam__vdha_070.099 sarvapāpavinirmukto__vdha_070.099 viṣṇulokam avāptavān__vdha_070.099 tathā tvam api rājarṣe__vdha_070.100 sarvapāpapraśāntidam__vdha_070.100 ārādhaya hṛṣīkeśaṃ__vdha_070.100 japan sārasvataṃ stavam__vdha_070.100 ya etat paramaṃ stotraṃ__vdha_070.101 vāsudevasya mānavaḥ__vdha_070.101 paṭhiṣyati sa sarvebhyaḥ__vdha_070.101 pāpebhyo mokṣam āpsyati__vdha_070.101 brahmann asāre saṃsāre__vdha_071.001 rogādivyāptamānasaḥ__vdha_071.001 śabdādilubdhaḥ puruṣaḥ__vdha_071.001 kiṃ kurvan nāvasīdati__vdha_071.001 sve mahimni sthitaṃ devam__vdha_071.002 aprameyam ajaṃ vibhum__vdha_071.002 śokamohavinirmuktaṃ__vdha_071.002 viṣṇuṃ dhyāyan na sīdati__vdha_071.002 aprāṇacitikaṃ brahma__vdha_071.003 vedānteṣu prakāśitam__vdha_071.003 ādyaṃ puruṣam īśānaṃ__vdha_071.003 viṣṇuṃ dhyāyan na sīdati__vdha_071.003 aśanādyair asaṃspṛṣṭaṃ__vdha_071.004 sevitaṃ yogibhiḥ sadā__vdha_071.004 sarvadoṣavinirmuktaṃ__vdha_071.004 viṣṇuṃ dhyāyan na sīdati__vdha_071.004 dhāmatrayavinirmuktaṃ__vdha_071.005 suprabhātaṃ sunirmalam__vdha_071.005 niṣkalaṃ śāśvataṃ devaṃ__vdha_071.005 viṣṇuṃ dhyāyan na sīdati__vdha_071.005 kṣarākṣaravinirmuktaṃ__vdha_071.006 janmamṛtyuvivarjitam__vdha_071.006 abhayaṃ satyasaṃkalpaṃ__vdha_071.006 viṣṇuṃ dhyāyan na sīdati__vdha_071.006 amṛtaṃ sādhanaṃ sādhyaṃ__vdha_071.007 yaṃ paśyanti manīṣiṇaḥ__vdha_071.007 jñeyākhyaṃ paramātmānaṃ__vdha_071.007 viṣṇuṃ dhyāyan na sīdati__vdha_071.007 atulaṃ sukhadharmāṇaṃ__vdha_071.008,*(115) vyomadehaṃ sanātanam__vdha_071.008,*(115) dharmādharmavinirmuktaṃ__vdha_071.008,*(115) viṣṇuṃ dhyāyan na sīdati__vdha_071.008,*(115) vyāsādyair munibhiḥ sarvair__vdha_071.009 dhyānayogaparāyaṇaiḥ__vdha_071.009 arcitaṃ bhāvakusumair__vdha_071.009 viṣṇuṃ dhyāyan na sīdati__vdha_071.009 viṣṇvaṣṭakam idaṃ puṇyaṃ__vdha_071.010 yogināṃ prītivardhanam__vdha_071.010 yaḥ paṭhet parayā prītyā__vdha_071.010 sa gacched viṣṇusātmyatām__vdha_071.010 etat puṇyaṃ pāpaharaṃ__vdha_071.011 dhanyaṃ duḥsvapnanāśanam__vdha_071.011 paṭhatāṃ śṛṇvatāṃ caiva__vdha_071.011 viṣṇor māhātmyam uttamam__vdha_071.011 kurvan bhaktiṃ hṛṣīkeśe__vdha_072.001 mānavo bhṛgunandana__vdha_072.001 nirvāṇaṃ samavāpnoti__vdha_072.001 yādṛśaṃ tad vadasva me__vdha_072.001 dṛśyante puruṣā bhaktim__vdha_072.002 udvahanto janārdane__vdha_072.002 tathāpy anekadehārti-__vdha_072.002 manastāpāturā mune__vdha_072.002 smṛtamātraḥ surendrasya__vdha_072.003 yo 'rtihā madhusūdanaḥ__vdha_072.003 tasyāpi karmābhiratā__vdha_072.003 duḥkhabhājaḥ kathaṃ narāḥ__vdha_072.003 kaiś ca dānair jagatsvāmī__vdha_072.004 svāmī nārāyaṇo nṛṇām__vdha_072.004 upakārāya bhaktānāṃ__vdha_072.004 jāyate sa mahāmune__vdha_072.004 tvadyukto 'yam anupraśno__vdha_072.005 mahārāja śṛṇuṣva tam__vdha_072.005 yathā pṛṣṭam idaṃ samyak__vdha_072.005 kathyamānaṃ yathākhilam__vdha_072.005 pṛthivīṃ ratnasaṃpūrṇāṃ__vdha_072.006 yaḥ kṛṣṇāya prayacchati__vdha_072.006 tasyāpy anyamanaskasya__vdha_072.006 sulabho na janārdanaḥ__vdha_072.006 nārādhyate 'cyuto dānair__vdha_072.007 na homair bhāvavarjitaiḥ__vdha_072.007 aikātmyaṃ puruṣair yāti__vdha_072.007 tanmayair eva mādhavaḥ__vdha_072.007 śrūyate ca purākhyāto__vdha_072.008 rājoparicaro vasuḥ__vdha_072.008 iyāja subahūn yajñāñ__vdha_072.008 śraddhāpūtena cetasā__vdha_072.008 sa vipraśāpād rājarṣiḥ__vdha_072.009 kasmiṃścit kāraṇāntare__vdha_072.009 ākāśacārī sahasā__vdha_072.009 praviveśa rasātalam__vdha_072.009 rasātalam anuprāptas__vdha_072.010 tathāpi jagataḥ prabhum__vdha_072.010 tuṣṭāva tanmayo bhūtvā__vdha_072.010 divyair mantrair janārdanam__vdha_072.010 devānām eṣa yajñāṃśair__vdha_072.011 yajvī pakṣavivardhanaḥ__vdha_072.011 cedirāḍ iti daityānāṃ__vdha_072.011 matir āsīd rasātale__vdha_072.011 anena vividhair yajñais__vdha_072.012 tarpitas tridaśeśvaraḥ__vdha_072.012 jaghāna daityān vadhyo 'yaṃ__vdha_072.012 prāpto 'smadgocaraṃ ripuḥ__vdha_072.012 iti saṃmantrya te daityāś__vdha_072.013 cedirājajighāṃsavaḥ__vdha_072.013 tatsamīpam anuprāptā__vdha_072.013 gṛhītavividhāyudhāḥ__vdha_072.013 paramāmarṣasaṃyuktās__vdha_072.014 tatas te cedipuṅgavam__vdha_072.014 hantuṃ na śekuḥ śastrais tu__vdha_072.014 yatnavanto 'pi pārthivam__vdha_072.014 sa cāpi vasur āsīnaḥ__vdha_072.015 keśavārpitamānasaḥ__vdha_072.015 jajāpa mantram oṃkāraṃ__vdha_072.015 praṇavaṃ dvādaśākṣaram__vdha_072.015 dadarśa ca sa viśveśaṃ__vdha_072.016 dhyānāvasthitamānasaḥ__vdha_072.016 kṛtvānyaviṣayatyāgi__vdha_072.016 cittam atyantaniścalam__vdha_072.016 prāg īśam akṣaraṃ dhyānaṃ__vdha_072.017 jñānaṃ jñeyaṃ jagadgurum__vdha_072.017 saṃcintya vāsudevākhyam__vdha_072.017 anirdeśyaṃ parāyaṇam__vdha_072.017 tato 'ntaryāmirupeṇa__vdha_072.018 prākṛtena ca saṃsthitam__vdha_072.018 brahmaviṣṇuśivānāṃ ca__vdha_072.018 svarūpaiḥ saṃsthitaṃ tridhā__vdha_072.018 punaś ca devagandharva-__vdha_072.019 siddhādimanujādiṣu__vdha_072.019 sthāvarānteṣu bhūteṣu__vdha_072.019 sarveṣv eva samāsthitam__vdha_072.019 dikṣv ambaradharābhūbhṛt-__vdha_072.020 toyavāyvanalādiṣu__vdha_072.020 dṛśyādṛśyeṣu caiveśaṃ__vdha_072.020 cintayām āsa pārthivaḥ__vdha_072.020 sarvatra dṛṣṭvā taṃ devam__vdha_072.021 ātmany api ca sarvagam__vdha_072.021 sarvaṃ ca tanmayaṃ dṛṣṭvā__vdha_072.021 virarāma samādhitaḥ__vdha_072.021 indriyāṇīndriyārtheṣu__vdha_072.022 pūrvavat sa narādhipaḥ__vdha_072.022 viniveśya tato 'paśyad__vdha_072.022 asurān udyatāyudhān__vdha_072.022 tān sa dṛṣṭvā gṛhītārghya__vdha_072.023 ekaikasyaiva pārthivaḥ__vdha_072.023 pādyapūrveṇa vidhinā__vdha_072.023 pūjayām āsa bhaktimān__vdha_072.023 prasādaṃ kuru bhadraṃ vo__vdha_072.024 bhagavāñ jagataḥ patiḥ__vdha_072.024 vāsudevo bhavān prāpto__vdha_072.024 mamānugrahakāmyayā__vdha_072.024 ity evaṃ cedirājo 'sāv__vdha_072.025 ekaikasya ca dānavān__vdha_072.025 pūjayām āsa pādyādi__vdha_072.025 nivedya vacasā tathā__vdha_072.025 te 'pi taṃ cedirājānaṃ__vdha_072.026 papracchur asurās tadā__vdha_072.026 kva vāsudevo 'tra vayaṃ__vdha_072.026 prāptā dākṣāyaṇīsutāḥ__vdha_072.026 ity evaṃ vadato daityān__vdha_072.027 sa jagāda punar vasuḥ__vdha_072.027 praṇāmanamro rājendra__vdha_072.027 sarvadarśī mahāmatiḥ__vdha_072.027 vāsudevo jagat sarvaṃ__vdha_072.028 yac ceṅgaṃ yac ca neṅgati__vdha_072.028 brahmādiṣu tṛṇānteṣu__vdha_072.028 sa evaiko jagadguruḥ__vdha_072.028 ahaṃ bhavanto devādyā__vdha_072.029 manuṣyāḥ paśavaś ca ye__vdha_072.029 te 'pi devā jagaddhātur__vdha_072.029 vyatiriktā na keśavāt__vdha_072.029 tenaiva māyā vitatā__vdha_072.030 vaiṣṇavī bhinnadarśanī__vdha_072.030 tayā svāṅgeṣu devo 'sau__vdha_072.030 pradarśayati sarvaśaḥ__vdha_072.030 tad yūyam aham anye ca__vdha_072.031 yac ca sthāvarajaṅgamam__vdha_072.031 vāsudevātmakaṃ sarvam__vdha_072.031 iti matvā namo 'stu vaḥ__vdha_072.031 ity uktās tena te daityā__vdha_072.032 na śaktā manujeśvaram__vdha_072.032 yatnavanto 'pi taṃ hantuṃ__vdha_072.032 prayayuḥ svān athālayān__vdha_072.032 tataḥ purohitaṃ sarve__vdha_072.033 kāvyaṃ nītiviśāradam__vdha_072.033 sametya te yathāvṛttaṃ__vdha_072.033 sarvam asmai nyavedayan__vdha_072.033 asmākam atyantaripur__vdha_072.034 ayaṃ prāpto rasātalam__vdha_072.034 devānām upakṛd brahman__vdha_072.034 yajvā cedipatir vasuḥ__vdha_072.034 asmatpakṣakṣayāyaiṣa__vdha_072.035 devānāṃ pakṣavardhanaḥ__vdha_072.035 tatra yat pratipattavyaṃ__vdha_072.035 tan no brūhi mahāmate__vdha_072.035 svagocaram ariḥ prāptaḥ__vdha_072.036 śatrupakṣopakārakaḥ__vdha_072.036 na hantavya itīdaṃ ko__vdha_072.036 nītimān pravadiṣyati__vdha_072.036 tasmāt pragṛhya divyāni__vdha_072.037 sarvāstrāṇy amarārdanāḥ__vdha_072.037 nipātayata taṃ gatvā__vdha_072.037 cedirājaṃ svagocare__vdha_072.037 sarvam etan mahābhāga__vdha_072.038 tasminn asmābhir udyataiḥ__vdha_072.038 kṛtaṃ na śakito hantuṃ__vdha_072.038 niryatno 'pi hi pārthivaḥ__vdha_072.038 kiṃ tad yogaphalaṃ tasya__vdha_072.039 kiṃ vā japaphalaṃ mune__vdha_072.039 tapaso vā muniśreṣṭha__vdha_072.039 vistarāt tad vadasva naḥ__vdha_072.039 nityaṃ saṃcintayaty eṣa__vdha_072.040 yogayukto janārdanam__vdha_072.040 sāsya rakṣā parā manye__vdha_072.040 ko hinasty acyutāśrayam__vdha_072.040 kīrtitaḥ saṃsmṛto dhyātaḥ__vdha_072.041 pūjitaḥ saṃstutas tathā__vdha_072.041 aihikāmuṣmikīṃ rakṣāṃ__vdha_072.041 karoti bhagavān hariḥ__vdha_072.041 yad durlabhaṃ yad aprāpyaṃ__vdha_072.042 manaso yan na gocare__vdha_072.042 tad apy aprārthitaṃ dhyāto__vdha_072.042 dadāti madhusūdanaḥ__vdha_072.042 śarīrārogyam arthāṃś ca__vdha_072.043 bhogāṃś caivānuṣaṅgikān__vdha_072.043 dadāti dhyāyatāṃ nityam__vdha_072.043 apavargaprado hariḥ__vdha_072.043 yad idaṃ cedirājānaṃ__vdha_072.044 hantum icchatha dānavāḥ__vdha_072.044 tad asya keśavāc cittam__vdha_072.044 upāyenāpanīyatām__vdha_072.044 tatas te tadvacaḥ śrutvā__vdha_072.045 dānavāḥ kurupuṅgava__vdha_072.045 brahmarūpapraticchannā__vdha_072.045 jagmur yatra sthito vasuḥ__vdha_072.045 dadṛśus te mahātmānaṃ__vdha_072.046 praṇataṃ cedipuṅgavam__vdha_072.046 kṛtapūjaṃ jagaddhātur__vdha_072.046 vāsudevasya pārthivam__vdha_072.046 saṃstutāv udyataṃ śāntaṃ__vdha_072.047 sarvatra samadarśinam__vdha_072.047 kṛṣṇārpitamanovṛttiṃ__vdha_072.047 jānubhyām avaniṃgatam__vdha_072.047 tataḥ saṃśṛṇvatāṃ teṣāṃ__vdha_072.048 tuṣṭāva madhusūdanam__vdha_072.048 tannāmasmaraṇodbhūta-__vdha_072.048 pulakaś cedipuṅgavaḥ__vdha_072.048 jagāda yaṃ sa rājarṣiḥ__vdha_072.049 stavaṃ kṛṣṇasya śaunaka__vdha_072.049 śṛṇvatāṃ dānavendrāṇāṃ__vdha_072.049 tan me pāpaharaṃ vada__vdha_072.049 śṛṇu yad devadevasya__vdha_072.050 viṣṇor adbhutakarmaṇaḥ__vdha_072.050 stotraṃ jagāda rājāsau__vdha_072.050 rasātalatalaṃ gataḥ__vdha_072.050 staumi devam ajaṃ nityaṃ__vdha_072.051 pariṇāmavivarjitam__vdha_072.051 avṛddhikṣayam īśānam__vdha_072.051 acyutaṃ parataḥ param__vdha_072.051 kalpanākṛtanāmānam__vdha_072.052 anirdeśyam ajaṃ vibhum__vdha_072.052 mūlahetum ahetuṃ tvāṃ__vdha_072.052 vāsudevaṃ namāmy aham__vdha_072.052 paramārthaparair īśaś__vdha_072.053 cintyate yaḥ prajākaraiḥ__vdha_072.053 taṃ vāsudevam īśeśaṃ__vdha_072.053 namāmy adya guṇaṃ param__vdha_072.053 yasmād idaṃ yatra cedam__vdha_072.054 idaṃ yo viśvam avyayam__vdha_072.054 taṃ vāsudevam amalaṃ__vdha_072.054 namāmi parameśvaram__vdha_072.054 jñeyaṃ jñātāram ajaraṃ__vdha_072.055 bhoktāraṃ prakṛteḥ prabhum__vdha_072.055 puruṣasvarūpiṇaṃ devaṃ__vdha_072.055 nato 'smi puruṣaṃ param__vdha_072.055 pradhānādiviśeṣānta-__vdha_072.056 svarūpam ajam avyayam__vdha_072.056 sthūlasūkṣmamayaṃ sarvaṃ-__vdha_072.056 vyāpinaṃ taṃ namāmy aham__vdha_072.056 sraṣṭā pālayitā cānte__vdha_072.057 yaś ca saṃhārakārakaḥ__vdha_072.057 trayīmayaṃ taṃ triguṇaṃ__vdha_072.057 nato 'smi puruṣottamam__vdha_072.057 ābrahmasthāvarānte ca__vdha_072.058 yo jagaty atra saṃsthitaḥ__vdha_072.058 vyaktarūpī ca taṃ devaṃ__vdha_072.058 nato 'haṃ viṣṇum avyayam__vdha_072.058 namo namo 'stu te deva__vdha_072.059 jagatām īśvareśvara__vdha_072.059 paramārtha parācintya__vdha_072.059 vidhātaḥ parameśvara__vdha_072.059 tvam ādir anto madhyaṃ ca__vdha_072.060 jagato 'sya jagatpate__vdha_072.060 jagat tvayi jagac ca tvaṃ__vdha_072.060 jagat tvatto jaganmaya__vdha_072.060 tavāgnir āsaṃ vasudhāṅghriyugmaṃ__vdha_072.061 nabhaḥ śiraś candraravī ca netre__vdha_072.061 samastalokā jaṭharaṃ bhujāś ca__vdha_072.061 diśaś catasro bhagavan namas te__vdha_072.061 yad bhūgataṃ yad gaganāntarāle__vdha_072.062 yad vā nabhasy akhilalokagaṃ ca__vdha_072.062 yat sthūlaṃ sūkṣmaṃ paratas tato 'pi__vdha_072.062 yad asti yan nāsti ca tat tvam īśa__vdha_072.062 vedāś ca vedyaṃ ca bhagavān ananto__vdha_072.063 vedāntavedyaś ca samastaheto__vdha_072.063 vadanti tat tvā munayaḥ pareśaṃ__vdha_072.063 tvayi prasanne paramārthadṛśye__vdha_072.063 namo hṛṣīkeśa tavāprameya__vdha_072.064 namaś ca tubhyaṃ paramārthasāra__vdha_072.064 viṣṇo namas te 'stu parāpareśa__vdha_072.064 kṛṣṇācyutānanta jagannivāsa__vdha_072.064 namo 'stu tubhyaṃ parameśvarāya__vdha_072.065 namas tathāntaḥkāraṇasthitāya__vdha_072.065 pradhānabhūtāya namaś ca tubhyam__vdha_072.065 vyaktasvarūpeṇa ca saṃsthitāya__vdha_072.065 saṃhṛtya viśvaṃ jalaśāyine namo__vdha_072.066 namaś ca te kaiṭabhasūdanāya__vdha_072.066 svanābhipadmodaraśāyine ca__vdha_072.066 brahmasvarūpopanatāya caiva__vdha_072.066 sraṣṭre namaḥ pālayitre sthitau ca__vdha_072.067 sarveśa tubhyaṃ puruṣottamāya__vdha_072.067 rudrāya cānte kṣayahetave te__vdha_072.067 nato 'smi saṃhārakarāya viṣṇo__vdha_072.067 jaya prapannārtiharāprameya__vdha_072.068 jayāgnivasvaśvimaya prajeśa__vdha_072.068 rudrendracandrastuta devadeva__vdha_072.068 jayāmarāṇām ariśātanāya__vdha_072.068 jitaṃ tvayā sarvaga sarvasāraṃ__vdha_072.069 sarvātmabhūtākhila vedavedya__vdha_072.069 jitaṃ jitākṣāmalacittadṛśya__vdha_072.069 carācarādhāra dharādhareḍya__vdha_072.069 yajñāśrayo yajñapumān aśeṣa__vdha_072.070 deveśa martyāsurayajñabhoktaḥ__vdha_072.070 tvam īḍyamāno 'bhimataṃ dadāsi__vdha_072.070 dharādhareśācyuta vāsudeva__vdha_072.070 namas te devadeva tvaṃ__vdha_072.071 yathā pāsy akhilaṃ jagat__vdha_072.071 sthitau tathā samastebhyo__vdha_072.071 doṣebhyo māṃ samuddhara__vdha_072.071 kṛṣṇācyuta hṛṣīkeśa__vdha_072.072 sarvabhūteśa keśava__vdha_072.072 mahātmaṃs trāhi māṃ bhaktaṃ__vdha_072.072 vāsudeva prasīda me__vdha_072.072 iti stotrāvasāne taṃ__vdha_072.073 cedirājaṃ tato 'surāḥ__vdha_072.073 jahasuḥ satalākṣepaṃ__vdha_072.073 procuś ca dvijarūpiṇaḥ__vdha_072.073 prājñaḥ kila prajāpālaś__vdha_072.074 cedirāṭ saṃśruto bhuvi__vdha_072.074 tas asya jñānam akhilaṃ__vdha_072.074 viparītārtham īdṛśam__vdha_072.074 kva vāsudevaḥ kva bhavān__vdha_072.075 imām antyāṃ daśāṃ gataḥ__vdha_072.075 yo bhavān vipraśāpena__vdha_072.075 rasātalatalāśrayaḥ__vdha_072.075 bhaviṣyati smṛto devas__vdha_072.076 trātā kila tavācyutaḥ__vdha_072.076 yo 'sāv āpyāyyate viprair__vdha_072.076 adhvareṣu haviḥsravaiḥ__vdha_072.076 yo 'nyatras trāṇakāmo vā__vdha_072.077 yajñabhāgam abhīpsate__vdha_072.077 sa trātā tava govindo__vdha_072.077 bhaviṣyaty ativismayaḥ__vdha_072.077 yadā tvaṃ bhagavadbhakto__vdha_072.078 vipraśāpān nipātitaḥ__vdha_072.078 tadā sa vāsudevas te__vdha_072.078 kva gato 'lpaśruto 'vyayaḥ__vdha_072.078 na vāsudevo na harir__vdha_072.079 na govindo na keśavaḥ__vdha_072.079 śāpaṃ dadatsu vipreṣu__vdha_072.079 paritrāṇaparo bhavet__vdha_072.079 sa tvam ārtapralāpebhyo__vdha_072.080 viramādya yadīcchasi__vdha_072.080 kubuddhim etāṃ saṃtyajya__vdha_072.080 svapauruṣaparo bhava__vdha_072.080 na vayaṃ puṇḍarīkākṣaṃ__vdha_072.081 nānantaṃ nācyutaṃ harim__vdha_072.081 saṃśritā na ca sīdāmaḥ__vdha_072.081 svapauruṣam upāśritāḥ__vdha_072.081 yady asmadvacanaṃ vīra__vdha_072.082 na mohena viśaṅkase__vdha_072.082 tadāśrayasva svaṃ vīryaṃ__vdha_072.082 parityajya vimūḍhatām__vdha_072.082 ity udīritam ākarṇya__vdha_072.083 sa teṣāṃ cedipuṅgavaḥ__vdha_072.083 ajñānapaṭalacchannān__vdha_072.083 hṛdayena śuśoca tān__vdha_072.083 uvāca cedirājo vai hṛdaye kṛtamatsaraḥ__vdha_072.*(116) aho moho 'yam eteṣām__vdha_072.084 ahaṃkārasamudbhavaḥ__vdha_072.084 yena sarveśvare viṣṇāv__vdha_072.084 eteṣām āvṛtā matiḥ__vdha_072.084 prakāśaṃ ca sa tān āha__vdha_072.085 dānavān prītipūrvakam__vdha_072.085 pāpatas tatparitrāṇaṃ__vdha_072.085 cikīrṣur vasudhādhipaḥ__vdha_072.085 maivaṃ bho bhagavadbhaktiṃ__vdha_072.086 kurudhvaṃ dvijasattamāḥ__vdha_072.086 saṃsārābdhau manuṣyāṇām__vdha_072.086 ekaḥ poto janārdanaḥ__vdha_072.086 yūyaṃ vayaṃ tathaivānye__vdha_072.087 tasya sarve vibhūtayaḥ__vdha_072.087 brahmādisthāvarāntaṃ hi__vdha_072.087 tasya devasya vistṛtiḥ__vdha_072.087 sukhaduḥkhamayo nṝṇāṃ__vdha_072.088 vipākaḥ karmaṇāṃ ca yaḥ__vdha_072.088 saṃśuddhihetuḥ svacchandāt__vdha_072.088 so 'pi viprāḥ pravartate__vdha_072.088 parīkṣāṃ ca jagannāthaḥ__vdha_072.089 karoty adṛḍhacetasām__vdha_072.089 narāṇām arthavidhvaṃsa-__vdha_072.089 nikāśeṣu janārdanaḥ__vdha_072.089 alpayatnena cāyānti__vdha_072.090 vimuktiṃ keśavāśrayāt__vdha_072.090 tadvighātāya śakrādyā__vdha_072.090 yatante vighnahetubhiḥ__vdha_072.090 yadā janārdane bhaktiṃ__vdha_072.091 vahan sīdati mānavaḥ__vdha_072.091 nirviṇṇacetāḥ śaithilyaṃ__vdha_072.091 manasaḥ kurute tadā__vdha_072.091 devānāṃ mahatī śaṅkā__vdha_072.092 bhaktiyuktā janārdane__vdha_072.092 muktibhājo bhaviṣyantīty__vdha_072.092 atas te paripanthinaḥ__vdha_072.092 prāyo bhavanti govinde__vdha_072.093 bhaktivyāghātahetavaḥ__vdha_072.093 vighnāś cittavighātā hi__vdha_072.093 vimuktiparipanthinaḥ__vdha_072.093 satyaṃ śatena vighnānāṃ__vdha_072.094 sahasreṇa tathā tapaḥ__vdha_072.094 vighnāyutena govinde__vdha_072.094 nṝṇāṃ bhaktir nivāryate__vdha_072.094 svaṃ cāpi karma puruṣaḥ__vdha_072.095 śubhāśubham upāgatam__vdha_072.095 bhuṅkte kim atra devasya__vdha_072.095 garhyate yena keśavaḥ__vdha_072.095 maryādāṃ ca kṛtāṃ tena__vdha_072.096 yo bhinatti sa mānavaḥ__vdha_072.096 na viṣṇubhakto mantavyaḥ__vdha_072.096 sādhu dharmārcano hariḥ__vdha_072.096 na puṣpair na ca dhūpena__vdha_072.097 nopahārānulepanaiḥ__vdha_072.097 toṣaṃ prayāti govindaḥ__vdha_072.097 svakarmābhyarcito yathā__vdha_072.097 brāhmaṇā devadevena__vdha_072.098 mukhāt sṛṣṭā mahātmanā__vdha_072.098 devānām api saṃpūjya__vdha_072.098 bhūmidevā dvijottamāḥ__vdha_072.098 anuvṛttiḥ sadā kāryā__vdha_072.098 teṣāṃ varṇair anuvrataiḥ__vdha_072.098 te pūjyās te namaskāryās__vdha_072.099 toṣaṇīyāś ca yatnataḥ__vdha_072.099 teṣu tuṣṭeṣv aśeṣāṇāṃ__vdha_072.099 devānāṃ prītir uttamā__vdha_072.099 teṣāṃ mayā yad ajñānāj__vdha_072.100 jñānād vā kṛtam apriyam__vdha_072.100 tenāpi tuṣṭa evāhaṃ__vdha_072.100 viṣṇor aṃśā dvijottamāḥ__vdha_072.100 kriyāvān mama poto 'yaṃ__vdha_072.101 bhūtalād yo rasātale__vdha_072.101 patitasyātibhīme 'smin__vdha_072.101 duruttāre bhavārṇave__vdha_072.101 rasātalatalottāraṃ__vdha_072.102 na hi vāñchāmy ahaṃ dvijāḥ__vdha_072.102 saṃsāragartād uttāraṃ__vdha_072.102 vṛṇomy ārādhanād dhareḥ__vdha_072.102 yathāhaṃ nābhivāñchāmi__vdha_072.103 bhogān ārādhya keśavam__vdha_072.103 tena satyena viṣṇur me__vdha_072.103 sarvadoṣān vyapohatu__vdha_072.103 yathā na mātā na pitā__vdha_072.104 nātmā na suhṛdaḥ sutāḥ__vdha_072.104 kṛṣṇālāpāt priyatarās__vdha_072.104 tathā māṃ pātu keśavaḥ__vdha_072.104 yathā viṣṇumayaṃ sarvam__vdha_072.105 etat paśyāmy ahaṃ jagat__vdha_072.105 tathā mama manodoṣān__vdha_072.105 aśeṣān sa vyapohatu__vdha_072.105 jātā viṣṇuvilomeṣu__vdha_072.106 bhavatsv api dayā mama__vdha_072.106 yathā tenādya satyena__vdha_072.106 bhavantaḥ santu tanmayāḥ__vdha_072.106 yathā nāhaṃ bhavaddveṣān__vdha_072.107 na saṃharṣād bravīmy aham__vdha_072.107 kṛpayaiva tathā sarve__vdha_072.107 bhavantaḥ santu tanmayāḥ__vdha_072.107 yo yo na bhakto govinde__vdha_072.108 tatra tatra kṛpā yathā__vdha_072.108 mamārivarge 'pi tathā__vdha_072.108 bhaktir vo 'stu janārdane__vdha_072.108 evam uccārite teṣāṃ__vdha_072.109 daityānāṃ tatkṣaṇāt tathā__vdha_072.109 tasmin rājany abhūn maitrī__vdha_072.109 tathānyeṣu ca jantuṣu__vdha_072.109 devadeve 'py abhūd bhaktir__vdha_072.110 bhāvo naṣṭas tathāsuraḥ__vdha_072.110 svarūpadhāriṇaś cainaṃ__vdha_072.110 praṇamyāsurapuṅgavāḥ__vdha_072.110 pratyūcuḥ pārthivaṃ viṣṇu-__vdha_072.110 bhaktaṃ sadbrahmacāriṇam__vdha_072.110 cedibhūpāla bhadraṃ te__vdha_072.111 bhavato 'tulavikrama__vdha_072.111 saṃsāre tvatsamaiḥ saṅgaḥ__vdha_072.111 puṇyabhājāṃ pravartate__vdha_072.111 vayaṃ svajātidoṣeṇa__vdha_072.112 devapakṣavirodhinaḥ__vdha_072.112 bhavantam āgatā hantuṃ__vdha_072.112 devaprīṇanatatparam__vdha_072.112 yadā na śaktito hantum__vdha_072.113 asmābhis tvaṃ nirāyudhaḥ__vdha_072.113 viṣṇudhyānamahārakṣā-__vdha_072.113 kakṣāntaragataḥ prabho__vdha_072.113 tyājayadbhis tathā bhaktiṃ__vdha_072.114 keśavād iti darśitam__vdha_072.114 vaiphalyam atipuṇyeṣu__vdha_072.114 viṣṇuśuśrūṣaṇā nṛṇām__vdha_072.114 sa tvaṃ devātidevasya__vdha_072.115 viṣṇor amitatejasaḥ__vdha_072.115 anugrāhyo yathā teyam__vdha_072.115 acyute niścalā matiḥ__vdha_072.115 diṣṭyā krodhābhibhūtānām__vdha_072.116 asmākaṃ tvannivarhaṇe__vdha_072.116 matir jātā yataḥ prāptā__vdha_072.116 tvatsaṅgād durlabhā matiḥ__vdha_072.116 kuruṣva ca prasādaṃ tvaṃ__vdha_072.117 praṇatānāṃ nareśvara__vdha_072.117 śatrāv api kṛpāśīlaṃ__vdha_072.117 yan no duṣṭam abhūn manaḥ__vdha_072.117 diśāṃ vaimalyaṃ vimalaṃ__vdha_072.118 cakṣuṣaś copapāditam__vdha_072.118 bhavatā duṣṭatāṃ etām__vdha_072.118 āsurīm apamārjatā__vdha_072.118 duṣṭāḥ sma varṣapūgāni__vdha_072.119 yad yātāni vṛthaiva naḥ__vdha_072.119 viṣayākṣiptacittānāṃ__vdha_072.119 kṛṣṇe bhaktim akurvatām__vdha_072.119 karmabhūmau manuṣyāṇāṃ__vdha_072.120 tad eva viphalaṃ dinam__vdha_072.120 yad acyutakathālāpa-__vdha_072.120 dhyānārcārahitaṃ gatam__vdha_072.120 ity uktvā te 'surā bhūyaḥ__vdha_072.121 prasādya ca tathā vasum__vdha_072.121 viṣṇau bhaktiparā yātās__vdha_072.121 tīvrasaṃyogino 'layan__vdha_072.121 sa cāpi cedirāṭ tasmād__vdha_072.122 devadevena cakriṇā__vdha_072.122 pātālād uddhṛtaḥ paścāt__vdha_072.122 saṃsāragahanād api__vdha_072.122 ity etat sarvam ākhyātaṃ__vdha_072.123 yan māṃ tvaṃ paripṛcchasi__vdha_072.123 yathāvasīdanti narā__vdha_072.123 bhaktimanto 'pi keśave__vdha_072.123 dṛḍhā janārdane bhaktir__vdha_072.124 yadaivāvyabhicāriṇī__vdha_072.124 tadā kiyat svargasukhaṃ__vdha_072.124 saiva nirvāṇahetukī__vdha_072.124 ity etad asuraiḥ sārdhaṃ__vdha_072.125 saṃvādaṃ yaḥ purā vasoḥ__vdha_072.125 paṭhiṣyaty akhilaṃ bhaktyā__vdha_072.125 sa tallokam upaiṣyati__vdha_072.125 jagatprabhuṃ devadevam__vdha_073.001 aśeṣeśam janārdanam__vdha_073.001 praṇipatyāham etaṃ tvāṃ__vdha_073.001 yat pṛcchāmi tad ucyatām__vdha_073.001 yair upāyaiḥ pradānair vā__vdha_073.002 narāṇām amarārcitaḥ__vdha_073.002 prītimān puṇḍarīkākṣo__vdha_073.002 bhavaty ācakṣva tan mama__vdha_073.002 ye svadharme sthitā varṇā__vdha_073.003 viprādyāḥ kurunandana__vdha_073.003 vidharmeṣu na vartante__vdha_073.003 prītimāṃs teṣu keśavaḥ__vdha_073.003 brahmacārigṛhasthādyā__vdha_073.004 na cyavanty āśramāc ca ye__vdha_073.004 svadharmato haris teṣāṃ__vdha_073.004 prītimān eva sarvadā__vdha_073.004 ye na dambhena vartante__vdha_073.005 narā bhūteṣv alolupāḥ__vdha_073.005 tyaktagrāmyādisaṃgāś ca__vdha_073.005 teṣu prītiḥ parā hareḥ__vdha_073.005 dātāro nāpahartāraḥ__vdha_073.006 parasvānām amāyinaḥ__vdha_073.006 ye narās teṣu govindaḥ__vdha_073.006 putreṣv iva sadā hitaḥ__vdha_073.006 yeṣāṃ narāṇāṃ na matir__vdha_073.007 jihvā vāsatyam ujjhati__vdha_073.007 te priyā vāsudevasya__vdha_073.007 ye ca dvijaparāyaṇāḥ__vdha_073.007 karmaṇā manasā vācā__vdha_073.008 ye na hiṃsānuvartinaḥ__vdha_073.008 te narā vāsudevasya__vdha_073.008 priyāḥ pāṇḍukulodvaha__vdha_073.008 sarvadeveṣu ye viṣṇuṃ__vdha_073.009 sarvabhūteṣv avasthitam__vdha_073.009 manyante vāsudevasya__vdha_073.009 te priyāḥ putravat sadā__vdha_073.009 brahmādyaṃ sthāvarāntaṃ ca__vdha_073.010 bhūtagrāmaṃ janārdanāt__vdha_073.010 ye ca paśyanty abhedena__vdha_073.010 te viṣṇoḥ satataṃ priyāḥ__vdha_073.010 devavedadvijātīnāṃ__vdha_073.011 nindāyāṃ ye na mānavāḥ__vdha_073.011 prītibhājo bhavantīṣṭās__vdha_073.011 te sadā śārṅgadhanvinaḥ__vdha_073.011 priyāṇām atha sarveṣāṃ__vdha_073.012 devadevasya sa priyaḥ__vdha_073.012 āpatsv api sadā yasya__vdha_073.012 bhaktir avyabhicāriṇī__vdha_073.012 tasmāt priyatvaṃ kṛṣṇasya__vdha_073.013 vāñchatā nijadharmajaiḥ__vdha_073.013 guṇair ātmā sadā yojyo__vdha_073.013 na dūre guṇino hariḥ__vdha_073.013 yeṣāṃ na gṛddhiḥ pārakye__vdha_073.014 dāre dravye ca cetasaḥ__vdha_073.014 hiṃsāyāṃ ca manuṣyāṇāṃ__vdha_073.014 te kṛṣṇenāvalokitāḥ__vdha_073.014 vedāḥ pramāṇaṃ smṛtayo__vdha_073.015 yeṣāṃ sanmārgasevinām__vdha_073.015 paropakārasaktānāṃ__vdha_073.015 te kṛṣṇenāvalokitāḥ__vdha_073.015 kalikalmaṣadoṣeṇa__vdha_073.016 yeṣāṃ nopahatā matiḥ__vdha_073.016 pāṣaṇḍānugatā naiva__vdha_073.016 te kṛṣṇenāvalokitāḥ__vdha_073.016 yeṣāṃ kleśo guror arthe__vdha_073.017 devaviprodbhavo 'pi vā__vdha_073.017 na vivitsāsamudbhūtas__vdha_073.017 te kṛṣṇenāvalokitāḥ__vdha_073.017 svapantaḥ saṃsthitā yāntas__vdha_073.018 tiṣṭhantaś ca janārdanam__vdha_073.018 ye cintayanty avirataṃ__vdha_073.018 te kṛṣṇenāvalokitāḥ__vdha_073.018 yathātmani tathāpatye__vdha_073.019 yeṣāṃ adrohiṇī matiḥ__vdha_073.019 samastasattvajāteṣu__vdha_073.019 te kṛṣṇenāvalokitāḥ__vdha_073.019 devapūjām anudinaṃ__vdha_073.020 guruviprārthasatkriyām__vdha_073.020 ye kurvanti narā viddhi__vdha_073.020 te kṛṣṇenāvalokitāḥ__vdha_073.020 suvarṇaṃ ratnam athavā__vdha_073.021 pārakyaṃ vijane vane__vdha_073.021 vilokya naiti yo lobhaṃ__vdha_073.021 taṃ avaihi hareḥ priyam__vdha_073.021 devān pitṝṃs tathāpannān__vdha_073.022 atithīñ jāmayo 'dhvagān__vdha_073.022 yo bibharti vijānīhi__vdha_073.022 taṃ naraṃ bhagavatpriyam__vdha_073.022 na krodham eti kruddhebhyaḥ__vdha_073.023 sahate yo nirākriyām__vdha_073.023 taṃ vijānīhi bhartavyaṃ__vdha_073.023 devadevasya śārṅginaḥ__vdha_073.023 paralokapratīkāra-__vdha_073.024 karaṇāya sadodyamam__vdha_073.024 kurvann ālakṣyatām eti__vdha_073.024 keśavenāvalokitaḥ__vdha_073.024 nātmasaṃstavam anyeṣāṃ__vdha_073.025 na nindāṃ cārthalipsayā__vdha_073.025 karoti puruṣavyāghra__vdha_073.025 yasya nārāyaṇo hṛdi__vdha_073.025 sarvabhūtadayāṃ satyam__vdha_073.026 akrodhaṃ dharmaśīlatām__vdha_073.026 bhajante puruṣā deve__vdha_073.026 govinde hṛdaye sthite__vdha_073.026 na kalau na paradravye__vdha_073.027 paradārāśritā matiḥ__vdha_073.027 narāṇāṃ jāyate rājan__vdha_073.027 govinde hṛdayasthite__vdha_073.027 kṣamāṃ karoti kruddheṣu__vdha_073.028 dayāṃ mūḍheṣu mānavaḥ__vdha_073.028 mudaṃ ca dharmaśīleṣu__vdha_073.028 govinde hṛdaye sthite__vdha_073.028 yadā bibhety adharmāder__vdha_073.029 dharmādīṃś ca yadecchati__vdha_073.029 tadā kuruvaraśreṣṭha__vdha_073.029 naraḥ kṛṣṇena vīkṣitaḥ__vdha_073.029 putradāragṛhakṣetra-__vdha_073.030 dravyāder mamatāṃ naraḥ__vdha_073.030 nāyāsyati jagannāthe__vdha_073.030 hṛṣīkeśe parāṅmukhe__vdha_073.030 kalau kṛtayugaṃ teṣāṃ__vdha_073.031 kleśās teṣāṃ sukhādhikāḥ__vdha_073.031 yeṣāṃ śarīragrahaṇe__vdha_073.031 hariśuśrūṣaṇe matiḥ__vdha_073.031 yadā necchati pāpāni__vdha_073.032 yadā puṇyāni vāñchati__vdha_073.032 jñeyas tadā manuṣyeṇa__vdha_073.032 hṛdaye 'sya hariḥ sthitaḥ__vdha_073.032 paramārthe matiḥ puṃsām__vdha_073.033 asāre tu bhavārṇave__vdha_073.033 kathaṃ bhavati rājendra__vdha_073.033 viṣvaksena parāṅmukhe__vdha_073.033 śraddadhāno dayāśīlaḥ__vdha_073.034 samaloṣṭāśmakāñcanaḥ__vdha_073.034 parārthe mānavaḥ kṛṣṇe__vdha_073.034 prasanne nṛpa jāyate__vdha_073.034 vahato 'pi sadā kṛṣṇe__vdha_073.035 bhaktim avyabhicāriṇīm__vdha_073.035 pāṇiṣv asamadṛgbuddheḥ__vdha_073.035 sulabho naiva keśavaḥ__vdha_073.035 ye dāmbhikā bhinnavṛttā__vdha_073.036 ye ca dharmadhvajocchrayāḥ__vdha_073.036 durlabho bhagavān devas__vdha_073.036 teṣāṃ suyatatām api__vdha_073.036 kāmalobhāśritaṃ yeṣāṃ__vdha_073.037 cittaṃ krodhādidūṣitam__vdha_073.037 teṣāṃ janmasahasre 'pi__vdha_073.037 na matiḥ keśavāśrayā__vdha_073.037 heyāṃ kṛṣṇāśrayāṃ vṛttiṃ__vdha_073.038 manyante hetusaṃśritāḥ__vdha_073.038 aviyopahatajñānā__vdha_073.038 ye 'jñāne jñānamāninaḥ__vdha_073.038 vedavādavirodhena__vdha_073.039 kūṭayuktim apāśritāḥ__vdha_073.039 ye keśavas taddhṛdaye__vdha_073.039 na kadācit priyātithiḥ__vdha_073.039 mānuṣaṃ taṃ manuṣyatve__vdha_073.040 manyamānāḥ kubuddhayaḥ__vdha_073.040 karmāṇi ye 'sya nindanti__vdha_073.040 na teṣāṃ niṣkṛtir nṛṇām__vdha_073.040 kecid vadanti taṃ devaṃ__vdha_073.041 manuṣyaṃ cālpamedhasaḥ__vdha_073.041 tiryaktvaṃ cāpare viṣṇuṃ__vdha_073.041 māyayā tasya mohitāḥ__vdha_073.041 devatvam api kṛṣṇasya__vdha_073.042 yasya nindā mahātmanaḥ__vdha_073.042 stutiṃ tasya kathaṃ śaktāḥ__vdha_073.042 kartum īśasya mānavāḥ__vdha_073.042 vyāpitvaṃ śāśvatatvaṃ ca__vdha_073.043 janmabhāvavivarjitam__vdha_073.043 yadāsya procyate kāsya__vdha_073.043 stutir arthe tathā sthitau__vdha_073.043 sarveśvareśvaraḥ kṛṣṇaḥ__vdha_073.044 procyate yadi paṇḍitaḥ__vdha_073.044 tathāpi svalpam evoktaṃ__vdha_073.044 bhūtārthe katamā stutiḥ__vdha_073.044 ābrahmastambaparyante__vdha_073.045 saṃsāre yasya saṃsthitiḥ__vdha_073.045 nindāpi tasya na nṛbhiḥ__vdha_073.045 kartum īśasya śakyate__vdha_073.045 yadā kāṇāś ca kūṇṭhāś ca__vdha_073.046 mūḍho durbuddhir āturaḥ__vdha_073.046 sarvagatvāt sa evaikas__vdha_073.046 tadāsau nindyate katham__vdha_073.046 sraṣṭā pālayitā hartā__vdha_073.047 jagato 'sya jagac ca saḥ__vdha_073.047 yaṣṭā yājayitā yājyaḥ__vdha_073.047 sa eva bhagavān hariḥ__vdha_073.047 dātā dānaṃ tathādātā__vdha_073.048 kartā kāryaṃ tathā kriyāḥ__vdha_073.048 hantā ghātayitā hiṃsyo__vdha_073.048 hāryaṃ hartā ca yaḥ svayam__vdha_073.048 sarvakāraṇabhūtasya__vdha_073.049 tasyeśasya mahātmanaḥ__vdha_073.049 kaḥ karoti stutiṃ viṣṇor__vdha_073.049 nindāṃ vā pṛthivīpate__vdha_073.049 tasmāt sarveśvaro viṣṇur__vdha_073.050 na stotuṃ na ca ninditum__vdha_073.050 śakyate sarvabhūtatvāc__vdha_073.050 cokṣācokṣasvarūpiṇā__vdha_073.050 stuteḥ pādād yato nānyad__vdha_073.051 utkṛṣṭam upalabhyate__vdha_073.051 tasyāpy uccāraṇeneśo__vdha_073.051 na stotuṃ śakyate hariḥ__vdha_073.051 bhūtārthavādastutaye__vdha_073.052 na nindāyai vidhīyate__vdha_073.052 yato 'taḥ sarvabhūtasya__vdha_073.052 kā nindā tasya kā stutiḥ__vdha_073.052 yena sarvātmanā tatra__vdha_073.053 hṛdayaṃ saṃniveśitam__vdha_073.053 api maunavatas tasya__vdha_073.053 sulabho 'yaṃ janārdanaḥ__vdha_073.053 tasmāt tvaṃ kuruśārdūla__vdha_073.054 svadharmaparipālanam__vdha_073.054 kuru viṣṇuṃ ca hṛdaye__vdha_073.054 sarvavyāpinam īśvaram__vdha_073.054 tanmanā bhava tadbhaktas__vdha_073.055 tadyājī taṃ namaskuru__vdha_073.055 viṣṇor evaṃ priyatvaṃ tvam__vdha_073.055 āśu yāsyasi pārthiva__vdha_073.055 yaṃ stuvan stavyatām eti__vdha_073.056 vandyamānaś ca vandyatām__vdha_073.056 tam īśvareśvaraṃ viṣṇuṃ__vdha_073.056 hṛdaye saṃniveśaya__vdha_073.056 saṃpūjya yaṃ pūjyatamo__vdha_073.057 bhavaty atra jagattraye__vdha_073.057 tam īśvareśvaraṃ viṣṇuṃ__vdha_073.057 hṛdaye kuru pārthiva__vdha_073.057 svavarṇakarmābhirataḥ__vdha_073.058 kuru citte janārdanam__vdha_073.058 eṣa śāstrārthasadbhāvaḥ__vdha_073.058 kim uktair bahuvistaraiḥ__vdha_073.058 yasmin prasannacittas tvaṃ__vdha_073.059 yasmin kopam upaiṣi ca__vdha_073.059 tāv ubhāv api tadbhūtau__vdha_073.059 cintayan siddhim eṣyasi__vdha_073.059 yatra yatra sthitaṃ cetaḥ__vdha_073.060 prītyā snehena vā tava__vdha_073.060 taṃ taṃ cintaya govindaṃ__vdha_073.060 manasaḥ sthairyakāraṇāt__vdha_073.060 svapan vibuddhyann uttiṣṭhan__vdha_073.061 sthito bhuñjan piban vrajan__vdha_073.061 sarvagaṃ sarvakartāraṃ__vdha_073.061 viṣṇuṃ sarvatra cintaya__vdha_073.061 yathāgnisaṃgāt kanakam__vdha_073.062 apadoṣaṃ prajāyate__vdha_073.062 saṃśliṣṭaṃ vāsudevena__vdha_073.062 manuṣyāṇāṃ tathā manaḥ__vdha_073.062 yajvino yaṃ namasyanti__vdha_073.063 yaṃ namasyanti devatāḥ__vdha_073.063 yogino yaṃ namasyanti__vdha_073.063 taṃ namasyaṃ namāmy aham__vdha_073.063 bhūyaś ca śṛṇu rājendra__vdha_074.001 yaj jagāda janārdanaḥ__vdha_074.001 nāgaparyaṅkaśayane__vdha_074.001 pṛṣṭaḥ kṣīrābdhikanyayā__vdha_074.001 purā śayānaṃ govindaṃ__vdha_074.002 prāvṛṭkāle mahodadhau__vdha_074.002 śeṣabhogimahābhoge__vdha_074.002 vīcyambukaṇaśītale__vdha_074.002 vakṣaḥsthalasthitā devī__vdha_074.003 jaganmātā jagatpatim__vdha_074.003 ananyāsaktadṛṣṭiṃ ca__vdha_074.*(117) kim apy ekāgramānasam__vdha_074.*(117) śrīvatsavkṣasaṃ lakṣmīḥ__vdha_074.003 karasaṃvāhanādṛtā__vdha_074.003 yoganidrāvasānastham__vdha_074.004 acyutaṃ jagataḥ patim__vdha_074.004 papraccha puṇḍarīkākṣaṃ__vdha_074.004 puṇḍarīkakarā harim__vdha_074.004 sṛṣṭaṃ jagad idaṃ sarvaṃ__vdha_074.005 bahuśaś copasaṃhṛtam__vdha_074.005 tvayā jagatpate cātra__vdha_074.005 kiṃ kaścid dayitas tava__vdha_074.005 devān manuṣyān gandharvān__vdha_074.006 yakṣavidyādharāsurān__vdha_074.006 sṛṣṭvā sṛṣṭān nirghṛṇatvād__vdha_074.006 upasaṃharate bhavān__vdha_074.006 kaścid eteṣu bhūteṣu__vdha_074.007 devādiṣu tavācyuta__vdha_074.007 dveṣo 'sti prītir athavā__vdha_074.007 samaḥ sarvatra vā bhavān__vdha_074.007 samo 'smi sarvabhūteṣu__vdha_074.008 na me dveṣyo 'sti na priyaḥ__vdha_074.008 tathāpi guṇagṛhyo 'haṃ__vdha_074.008 pratyekahṛdayasthitaḥ__vdha_074.008 antarātmani sarvasya__vdha_074.009 lokasyāham avasthitaḥ__vdha_074.009 puṇyāpuṇyakṛtau teṣu__vdha_074.009 prītidveṣau śubhe mama__vdha_074.009 puṇyaṃ prītyanubhāvena__vdha_074.010 sādhu buddhiṣu vartate__vdha_074.010 dveṣānubhāvenāpuṇyaṃ__vdha_074.010 phaladaṃ teṣu bhāmini__vdha_074.010 śrūyatāṃ ca mahābhāge__vdha_074.011 nareṣu śubhacāriṣu__vdha_074.011 satataṃ yeṣu me prītis__vdha_074.011 tathāprītir varānane__vdha_074.011 pralayotpattitattvajñā__vdha_074.012 ātmajñānaparāś ca ye__vdha_074.012 ete svakarmaṇā bhadre__vdha_074.012 mama prītipathaṃ gatāḥ__vdha_074.012 vāṅmanaḥkāyikīṃ hiṃsāṃ__vdha_074.013 ye na kurvanti kutracit__vdha_074.013 sarvamaitrā narā lakṣmi__vdha_074.013 dayitās te sadā mama__vdha_074.013 svakīyadravyasaṃtuṣṭā__vdha_074.014 nivṛttāś cauryakarmaṇaḥ__vdha_074.014 satyaśīladayāyuktā__vdha_074.014 narā mama sadā priyāḥ__vdha_074.014 mātṛsvasṛsutātulyān__vdha_074.015 paradārāṃś ca ye narāḥ__vdha_074.015 manyante te ca me lakṣmi__vdha_074.015 dṛḍhaṃ priyatamāḥ sadā__vdha_074.015 na kāmān na ca saṃrambhān__vdha_074.016 na dveṣād ye ca bhāmini__vdha_074.016 saṃtyajanti svakaṃ karma__vdha_074.016 te 'tīva dayitā mama__vdha_074.016 viśvāsyāḥ sarvabhūtānām__vdha_074.017 ahiṃsrāś ca dayālavaḥ__vdha_074.017 tyaktānṛtakathā devi__vdha_074.017 manuṣyā dayitā mama__vdha_074.017 dharmalabdhāṃs tu ye bhogān__vdha_074.018 bhuñjate nātikīkaṭāḥ__vdha_074.018 paralokāvirodhena__vdha_074.018 te mamātipriyā narāḥ__vdha_074.018 na lobhe na ca kārpaṇye__vdha_074.019 na steye na ca matsare__vdha_074.019 yeṣāṃ matir manuṣyāṇāṃ__vdha_074.019 te 'tīva dayitā mama__vdha_074.019 dharmalabdheṣu dāreṣu__vdha_074.020 ṛtukālābhigāminaḥ__vdha_074.020 gṛhasthakarmābhiratā__vdha_074.020 narās te dayitā mama__vdha_074.020 pararandhreṣu jātyandhāḥ__vdha_074.021 paradāreṣv apuṃsakāḥ__vdha_074.021 parāpavāde ye mūkā__vdha_074.021 dayitās te narā mama__vdha_074.021 parāpavādaṃ nindāṃ ca__vdha_074.022 paramarmāvaghaṭṭanam__vdha_074.022 ye na kurvanti puruṣās__vdha_074.022 te devi mama vallabhāḥ__vdha_074.022 satyāṃ ślakṣṇāṃ nirābādhāṃ__vdha_074.023 madhurāṃ prītidāyinīm__vdha_074.023 ye vācam īrayanti sma__vdha_074.023 te manuṣyā mama priyāḥ__vdha_074.023 ye brāhmaṇārthe saṃtyajya__vdha_074.024 sadyaḥ svam api jīvitam__vdha_074.024 yatante parayā bhaktyā__vdha_074.024 te devi dayitā mama__vdha_074.024 sākṣād devam ivāyāntaṃ__vdha_074.025 yā patiṃ nityam arcati__vdha_074.025 pādaśaucādibhir nārī__vdha_074.025 tasyā nāhaṃ sudurlabhaḥ__vdha_074.025 pūrṇacandram ivodyataṃ__vdha_074.026 bhartāraṃ yā gṛhāgatam__vdha_074.026 hṛṣṭā paśyati tāṃ viddhi__vdha_074.026 dayitāṃ yoṣitaṃ mama__vdha_074.026 te bhaktā ye sadā viprān__vdha_074.027 pūjayanty abdhisaṃbhave__vdha_074.027 yathāvibhavato bhaktyā__vdha_074.027 svakarmābhiratā narāḥ__vdha_074.027 śrutismṛtyuditaṃ dharmaṃ__vdha_074.028 manasāpi na ye narāḥ__vdha_074.028 samullaṅghya pravartante__vdha_074.028 te bhaktā mama bhāmini__vdha_074.028 brahmarūpadharasyāsyān__vdha_074.029 mama vedā viniḥsṛtāḥ__vdha_074.029 manvādirūpiṇaś caiva__vdha_074.029 samastāḥ smṛtayaḥ smṛtāḥ__vdha_074.029 śrutiḥ smṛtir mamaivājñā__vdha_074.030 tām ullaṅghya yajec chubhe__vdha_074.030 sarvasvenāpi māṃ devi__vdha_074.030 nāpnoty ājñāvighātakṛt__vdha_074.030 yaḥ svadharmān na calati__vdha_074.031 hiṃsādhau yo na sajyate__vdha_074.031 vahatas tasya madbhaktiṃ__vdha_074.031 sadaivāhaṃ na durlabhaḥ__vdha_074.031 etad devi mayākhyātaṃ__vdha_074.032 yat pṛṣṭo 'ham iha tvayā__vdha_074.032 priyāṇāṃ mama sarveṣāṃ__vdha_074.032 śṛṇu yo 'titaraṃ priyaḥ__vdha_074.032 brāhmaṇaḥ kṣatriyo vaiśyaḥ__vdha_074.033 śūdraś ca varavarṇini__vdha_074.033 svadharmād acalan devi__vdha_074.033 dayāvān sarvajantuṣu__vdha_074.033 satyavāc chaucasaṃpanno__vdha_074.034 na drohī na ca matsarī__vdha_074.034 vāṅmanaḥkarmabhiḥ śānto__vdha_074.034 dayitaḥ satataṃ mama__vdha_074.034 evaṃ śrīr devadevena__vdha_074.035 prāg uktā harimedhasā__vdha_074.035 tavāpi hi naraśreṣṭha__vdha_074.035 yathāvat kathitaṃ mayā__vdha_074.035 saṃvādam etad devasya__vdha_074.036 saha lakṣmyā jagatpateḥ__vdha_074.036 yaḥ śṛṇoti sa pāpebhyaḥ__vdha_074.036 samastebhyaḥ pramucyate__vdha_074.036 bhūyo 'khilaṃ jagaddhātur__vdha_075.001 vāsudevasya bhārgava__vdha_075.001 samyagārādhanāyālaṃ__vdha_075.001 kriyāyogaṃ bravīhi me__vdha_075.001 yat phalaṃ keśavasyārcāṃ__vdha_075.002 pratiṣṭhāpya labhen naraḥ__vdha_075.002 yac ca devakulaṃ viṣṇoḥ__vdha_075.002 kārayitvā phalaṃ labhet__vdha_075.002 yad dīpadhūpapuṣpāṇāṃ__vdha_075.003 gandhānāṃ ca nivedane__vdha_075.003 dhvajādidāne yat puṇyaṃ__vdha_075.003 yat puṇyaṃ gītavādite__vdha_075.003 tathā pavitrapaṭhane__vdha_075.004 jayaśabdādyudīraṇe__vdha_075.004 saṃmārjanādau yat puṇyaṃ__vdha_075.004 namaskāre pradakṣiṇe__vdha_075.004 śīrṇasphuṭitasaṃskāra-__vdha_075.005 karaṇe cāpi yat phalam__vdha_075.005 tan me vistarataḥ sarvaṃ__vdha_075.005 bhagavan vaktum arhasi__vdha_075.005 yaiś copavāsair bhagavān__vdha_075.006 narair ārādhyate hariḥ__vdha_075.006 teṣāṃ phalaṃ ca yat kṛtsnaṃ__vdha_075.006 tan mamācakṣva vistarāt__vdha_075.006 saṃkṣepāt pūrvam evaitad__vdha_075.007 bhavataḥ kathitaṃ mayā__vdha_075.007 vistareṇa mahārāja__vdha_075.007 śrūyatāṃ bruvato mama__vdha_075.007 aditir nāma devānāṃ__vdha_075.008 mātā paramaduścaram__vdha_075.008 tapaś cacāra varṣāṇāṃ__vdha_075.008 sahasraṃ pṛthivīpate__vdha_075.008 ārādhanāya kṛṣṇasya__vdha_075.009 vāgyatā vāyubhojanā__vdha_075.009 daityair nirākṛtān dṛṣṭvā__vdha_075.009 tanayān kurunandana__vdha_075.009 vṛthāputrāham asmīti__vdha_075.010 nirvedāt praṇatā harim__vdha_075.010 tuṣṭāva vāgbhir iṣṭābhiḥ__vdha_075.010 paramārthāvabodhinī__vdha_075.010 śaraṇyaṃ śaraṇaṃ viṣṇuṃ__vdha_075.*(118) praṇatā bhaktavatsalam__vdha_075.*(118) devadaityanṛpaśvāpa-__vdha_075.010 vyomavāyvādirūpiṇam__vdha_075.010 namaḥ smṛtārtināśāya__vdha_075.011 namaḥ puṣkaramāline__vdha_075.011 namaḥ paramakalyāṇa-__vdha_075.011 kalyāṇāyādivedhase__vdha_075.011 namaḥ paṅkajanetrāya__vdha_075.012 namaḥ paṅkajanābhaye__vdha_075.012 namaḥ paṅkajasaṃbhūti-__vdha_075.012 saṃbhavāyātmayonaye__vdha_075.012 śriyaḥ kāntāya dāntāya__vdha_075.013 dāntadṛśyāya cakriṇe__vdha_075.013 namaḥ śaṅkhāsihastāya__vdha_075.013 namaḥ kanakaretase__vdha_075.013 tathātmajñānavijñāna-__vdha_075.014 yogacittātmayogine__vdha_075.014 nirguṇāya viśeṣāya__vdha_075.014 haraye brahmarūpiṇe__vdha_075.014 jagat pratiṣṭhitaṃ yatra__vdha_075.015 jagatā yo na dṛśyate__vdha_075.015 namaḥ sthūlātisūkṣmāya__vdha_075.015 tasmai devāya śaṅkhine__vdha_075.015 yaṃ na paśyanti paśyanto__vdha_075.016 jagad apy akhilaṃ narāḥ__vdha_075.016 apaśyadbhir jagad yac ca__vdha_075.016 dṛśyate svahṛdi sthitaḥ__vdha_075.016 bahirjyotiṣi lakṣyo yo__vdha_075.*(119) lakṣyate jyotiṣaḥ paraḥ__vdha_075.*(119) yasminn etad yataś caitad__vdha_075.017 yaś caitad akhilaṃ jagat__vdha_075.017 tasmai samastajagatām__vdha_075.017 ādhārāya namo namaḥ__vdha_075.017 ādyaḥ prajāpatipatir__vdha_075.018 yaḥ pitṝṇāṃ paraḥ patiḥ__vdha_075.018 patiḥ surāṇāṃ yas tasmai__vdha_075.018 namaḥ kṛṣṇāya vedhase__vdha_075.018 yaḥ pravṛttair nivṛttaiś ca__vdha_075.019 karmabhir vibhur ijyate__vdha_075.019 svargāpavargaphalado__vdha_075.019 namas tasmai gadādhṛte__vdha_075.019 yaś cintyamāno manasā__vdha_075.020 sadyaḥ pāpaṃ vyapohati__vdha_075.020 namas tasmai viśuddhāya__vdha_075.020 parasmai harimedhase__vdha_075.020 yaṃ praviśyākhilādhāram__vdha_075.021 īśānam ajam avyayam__vdha_075.021 na punar janmamaraṇe__vdha_075.021 prāpnuvanti namāmi tam__vdha_075.021 yo yajñe yajñaparamair__vdha_075.022 ijyate yajñasaṃsthitiḥ__vdha_075.022 taṃ yajñapuruṣaṃ viṣṇuṃ__vdha_075.022 namāmi prabhum īśvaram__vdha_075.022 gīyate sarvavedeṣu__vdha_075.023 vedavidbhir vidāṃ gatiḥ__vdha_075.023 yas tasmai vedavedyāya__vdha_075.023 viṣṇave jiṣṇave namaḥ__vdha_075.023 yato viśvaṃ samudbhūtaṃ__vdha_075.024 yasmiṃś ca layam eṣyati__vdha_075.024 viśvodbhavapratiṣṭhāya__vdha_075.024 namas tasmai mahātmane__vdha_075.024 brahmādistambaparyantaṃ__vdha_075.025 vinā yena tatām imām__vdha_075.025 māyāṃ nālaṃ samuttartuṃ__vdha_075.025 tam upendraṃ namāmy aham__vdha_075.025 yam ārādhya viśuddhena__vdha_075.*(120) manasā karmaṇā girā__vdha_075.*(120) haraty avidyām akhilāṃ__vdha_075.*(120) tam upendraṃ namāmy aham__vdha_075.*(120) viṣādatoṣaroṣādyair__vdha_075.*(120) yo 'jasraṃ sukhaduḥkhajaiḥ__vdha_075.*(120) nṛtyaty akhilabhūtasthas__vdha_075.*(120) tam upendraṃ namāmy aham__vdha_075.*(120) yo 'nnatoyasvarūpastho__vdha_075.026 bibharty akhilam īśvaraḥ__vdha_075.026 viśvaṃ viśvapatiṃ viṣṇuṃ__vdha_075.026 taṃ namāmi prajāpatim__vdha_075.026 mūrtaṃ tamo 'suramayaṃ__vdha_075.027 tadvadhād vinihanti yaḥ__vdha_075.027 rātrijaṃ sūryarūpī ca__vdha_075.027 tam upendraṃ namāmy aham__vdha_075.027 kapilādisvarūpastho__vdha_075.028 yaś cājñānamayaṃ tamaḥ__vdha_075.028 hanti jñānapradānena__vdha_075.028 tam upendraṃ namāmy aham__vdha_075.028 yasyākṣiṇī candrasūryau__vdha_075.029 sarvalokaśubhāśubham__vdha_075.029 paśyete karma satataṃ__vdha_075.029 tam upendraṃ namāmy aham__vdha_075.029 yasmin sarveśvare sarvaṃ__vdha_075.030 satyam etan mayoditam__vdha_075.030 nānṛtaṃ tam ajaṃ viṣṇuṃ__vdha_075.030 namāmi prabhavāvyayam__vdha_075.030 yathaitat satyam uktaṃ me__vdha_075.031 bhūyaś cāto janārdanaḥ__vdha_075.031 satyena tena sakalāḥ__vdha_075.031 pūryantāṃ me manorathāḥ__vdha_075.031 evaṃ stuto 'tha bhagavān__vdha_075.032 vāsudeva uvāca tām__vdha_075.032 adṛśyaḥ sarvabhūtānāṃ__vdha_075.032 tasyāḥ saṃdarśane sthitaḥ__vdha_075.032 manorathāṃs tvam adite__vdha_075.033 yān icchasy abhipūritān__vdha_075.033 tāṃs tān prāpsyasi dharmajñe__vdha_075.033 matprasādād asaṃśayam__vdha_075.033 śṛṇuṣva ca mahābhāge__vdha_075.034 varaṃ yas te hṛdi sthitaḥ__vdha_075.034 taṃ prayacchāmi niyataṃ__vdha_075.*(122) mātra kāryā vicāraṇā__vdha_075.*(122) maddarśanaṃ hi viphalaṃ__vdha_075.034 na kadācid bhaviṣyati__vdha_075.034 yadi deva prasannas tvaṃ__vdha_075.035 bhaktāyā bhaktavatsala__vdha_075.035 trailokyādhipatiḥ putras__vdha_075.035 tad astu mama vāsavaḥ__vdha_075.035 hṛtarājyo hṛtaś cāsya__vdha_075.036 yajñabhāgo mahāsuraiḥ__vdha_075.036 tvayi prasanne varada__vdha_075.036 taṃ prāpnotu suto mama__vdha_075.036 hṛtaṃ rājyaṃ na duḥkhāya__vdha_075.037 mama putrasya keśava__vdha_075.037 sapatnād āyatibhraṃśo__vdha_075.037 bādhāṃ naḥ kurute hṛdi__vdha_075.037 kṛtaḥ prasādo hi mayā__vdha_075.038 tava devi yathepsitaḥ__vdha_075.038 svāṃśena caiva te garbhe__vdha_075.038 saṃbhaviṣyāmi kaśyapāt__vdha_075.038 tava garbhasamudbhūtaḥ__vdha_075.039 sutas te ye surārayaḥ__vdha_075.039 tān ahaṃ nihaniṣyāmi__vdha_075.039 nirvṛtā bhava nandini__vdha_075.039 prasīda devadeveśa__vdha_075.040 namas te viśvabhāvana__vdha_075.040 nāhaṃ tvām udareṇeśa__vdha_075.040 voḍhuṃ śakṣyāmi keśava__vdha_075.040 yasmin pratiṣṭhitaṃ viśvaṃ__vdha_075.041 yo viśvaṃ svayam īśvara__vdha_075.041 tad ahaṃ nodareṇa tvāṃ__vdha_075.041 voḍhuṃ śakṣyāmi durdharam__vdha_075.041 satyam āttha mahābhāge__vdha_075.042 mayi sarvam idaṃ jagat__vdha_075.042 pratiṣṭhitaṃ na māṃ śaktā__vdha_075.042 voḍhuṃ sendrā divaukasaḥ__vdha_075.042 kintv ahaṃ sakalāṃl lokān__vdha_075.043 sadevāsuramānuṣān__vdha_075.043 jaṅgamājaṅgamaṃ sarvaṃ__vdha_075.043 tvāṃ ca devi sakāśyapām__vdha_075.043 dhārayiṣyāmi bhadraṃ te__vdha_075.043 tava garbhaśayo 'dite__vdha_075.043 na te glānir na te khedo__vdha_075.044 garbhasthe bhavitā mayi__vdha_075.044 dākṣāyaṇi prasādaṃ te__vdha_075.044 karomy anyaiḥ sudurlabham__vdha_075.044 garbhasthe mayi putrāṇāṃ__vdha_075.045 tava yo 'rir bhaviṣyati__vdha_075.045 tejasas tasya hāniṃ ca__vdha_075.045 kariṣye mā vyathāṃ kṛtāḥ__vdha_075.045 evam uktvā tataḥ sadyo__vdha_075.046 gato 'ntardhānam īśvaraḥ__vdha_075.046 sāpi kālena taṃ garbham__vdha_075.046 avāpa kurusattama__vdha_075.046 garbhasthite tataḥ kṛṣṇe__vdha_075.047 cacāla sakalā kṣitiḥ__vdha_075.047 cakampire mahāśailā__vdha_075.047 jagmuḥ kṣobham athābdhayaḥ__vdha_075.047 yato yato 'ditir yāntī__vdha_075.048 dadāti lalitaṃ padam__vdha_075.048 tatas tataḥ kṣitiḥ khedān__vdha_075.048 nanāma vasudhādhipa__vdha_075.048 daityānām api sarveṣāṃ__vdha_075.049 garbhasthe madhusūdane__vdha_075.049 babhūva tejaso hānir__vdha_075.049 yathoktaṃ parameṣṭhinā__vdha_075.049 nistejaso 'surān dṛṣṭvā__vdha_076.001 samastān asureśvaraḥ__vdha_076.001 prahrādam atha papraccha__vdha_076.001 balir ātmapitāmaham__vdha_076.001 tāta nistejaso daityā__vdha_076.002 nirdagdhā iva vahninā__vdha_076.002 kim ete sahasaivādya__vdha_076.002 brahmadaṇḍahatā iva__vdha_076.002 duriṣṭaṃ kiṃ nu daityānāṃ__vdha_076.003 kiṃ kṛtyā vairinirmitā__vdha_076.003 nāśāyaiṣāṃ samudbhūtā__vdha_076.003 yena nistejaso 'surāḥ__vdha_076.003 ity āsuravaras tena__vdha_076.004 pṛṣṭaḥ pautreṇa pārthiva__vdha_076.004 ciraṃ dhyātvā jagādedam__vdha_076.004 asurendraṃ tadā balim__vdha_076.004 calanti girayo bhūmir__vdha_076.005 jahāti sahajāṃ dhṛtim__vdha_076.005 sadyaḥ samudrāḥ kṣubhitā__vdha_076.005 daityā nistejasaḥ kṛtāḥ__vdha_076.005 sūryādayo yathā pūrvaṃ__vdha_076.006 tathā gacchanti na grahāḥ__vdha_076.006 devānāṃ ca parā lakṣmīḥ__vdha_076.006 kāraṇair anumīyate__vdha_076.006 mahad etan mahābāho__vdha_076.007 kāraṇaṃ dānaveśvara__vdha_076.007 na hy alpam iti mantavyaṃ__vdha_076.007 tvayā kāryaṃ surārdana__vdha_076.007 ity uktvā dānavapatiṃ__vdha_076.008 prahrādaḥ so 'surottamaḥ__vdha_076.008 atyantabhakto deveśaṃ__vdha_076.008 jagāma manasā harim__vdha_076.008 sa dhyānapathagaṃ kṛtvā__vdha_076.009 prahrādaḥ svaṃ mano 'suraḥ__vdha_076.009 vicārayām āsa tato__vdha_076.009 yato devo janārdanaḥ__vdha_076.009 sa dadarśodare 'dityāḥ__vdha_076.010 prahrādo vāmanākṛtim__vdha_076.010 antaḥsthān bibhrataṃ sapta__vdha_076.010 lokān ādiprajāpatim__vdha_076.010 tad antaś ca vasūn rudrān__vdha_076.011 aśvinau marutas tathā__vdha_076.011 sādhyān viśve tathādityān__vdha_076.011 gandharvoragarākṣasān__vdha_076.011 virocanaṃ satanayaṃ__vdha_076.012 baliṃ cāsuranāyakam__vdha_076.012 jambhaṃ kujambhaṃ narakaṃ__vdha_076.012 bāṇam anyāṃs tathāsurān__vdha_076.012 ātmānam urvīgaganaṃ__vdha_076.013 vāyum ambho hutāśanam__vdha_076.013 samudrādridrumasarit-__vdha_076.013 sarāṃsi paśavo mṛgān__vdha_076.013 vayomanuṣyān akhilāṃs__vdha_076.014 tathaiva ca sarīsṛpān__vdha_076.014 samastalokasraṣṭāraṃ__vdha_076.014 brahmāṇaṃ bhavam eva ca__vdha_076.014 grahanakṣatratārāś ca__vdha_076.015 dakṣādyāṃś ca prajāpatīn__vdha_076.015 saṃpaśyan vismayāviṣṭaḥ__vdha_076.015 prakṛtisthaḥ kṣaṇāt punaḥ__vdha_076.015 prahrādaḥ prāha daityendraṃ__vdha_076.016 baliṃ vairocaniṃ tadā__vdha_076.016 vatsa jñātaṃ mayā sarvaṃ__vdha_076.017 yadarthaṃ bhavatām iyam__vdha_076.017 tejaso hānir utpannā__vdha_076.017 tac chṛṇu tvam aśeṣataḥ__vdha_076.017 devadevo jagadyonir__vdha_076.018 ayonir jagadādikṛt__vdha_076.018 anādir ādir viśvasya__vdha_076.018 vareṇyo varado hariḥ__vdha_076.018 parāparāṇāṃ paramaḥ__vdha_076.019 paraḥ paravatām api__vdha_076.019 prabhuḥ pramāṇaṃ mānānāṃ__vdha_076.019 saptalokaguror guruḥ__vdha_076.019 sthitiṃ kartuṃ jagannāthaḥ__vdha_076.*(123) so 'dityā garbhatāṃ gataḥ__vdha_076.*(123) prabhuḥ prabhūṇām paramaḥ parāṇām__vdha_076.020 anādimadhyo bhagavān anantaḥ__vdha_076.020 trailokyam aṃśena sanātham eṣa__vdha_076.020 kartuṃ mahātmāditijo 'vatīrṇaḥ__vdha_076.020 na yasya rudro na ca padmayonir__vdha_076.021 nendro na sūryendumarīcimiśrāḥ__vdha_076.021 jānanti daityādhipa yat svarūpaṃ__vdha_076.021 sa vāsudevaḥ kalayāvatīrṇaḥ__vdha_076.021 yo 'sau kalāṃśena nṛsiṃharūpī__vdha_076.022 jaghāna pūrvaṃ pitaram aśeṣaḥ__vdha_076.022 yaḥ sarvayogīśamanonivāsaḥ__vdha_076.022 sa vāsudevaḥ kalayāvatīrṇaḥ__vdha_076.022 yam akṣaraṃ vedavido viditvā__vdha_076.023 viśanti taṃ jñānavidhūtapāpāḥ__vdha_076.023 yasmin praviṣṭā na punar bhavanti__vdha_076.023 taṃ vāsudevaṃ praṇamāmi devam__vdha_076.023 bhūtāny aśeṣāṇi yato bhavanti__vdha_076.024 yathormayas toyanidher ajasram__vdha_076.024 layaṃ ca yasmin pralaye prayānti__vdha_076.024 taṃ vāsudevaṃ praṇamāmy acintyam__vdha_076.024 na yasya rūpaṃ na balaṃ prabhāvo__vdha_076.025 na ca svabhāvaḥ paramasya puṃsaḥ__vdha_076.025 vijñāyate sarvapitāmahādyais__vdha_076.025 taṃ vāsudevaṃ praṇamāmy acintyam__vdha_076.025 rūpasya cakṣur grahaṇe tvag eṣā__vdha_076.026 sparśagrahītrī rasanā rasasya__vdha_076.026 śrotraṃ ca śabdagrahaṇe narāṇāṃ__vdha_076.026 ghrāṇaṃ ca gandhagrahaṇe niyuktam__vdha_076.026 na ghrāṇacakṣuḥśravaṇādibhir yaḥ__vdha_076.027 sarveśvaro veditum avyayātmā__vdha_076.027 śakyas tam īḍyaṃ manasaiva devaṃ__vdha_076.027 grāhyaṃ nato 'haṃ harim īśitāram__vdha_076.027 yenaikadaṃṣṭrāgrasamuddhṛteyaṃ__vdha_076.028 dharācalā dhārayatīha sarvam__vdha_076.028 grastvā sa śete sakalaṃ jagad yas__vdha_076.028 tam īḍyam īśaṃ praṇato 'smi viṣṇum__vdha_076.028 aṃśāvatīrṇena ca yena garbhe__vdha_076.029 hṛtāni tejāṃsi mahāsurāṇām__vdha_076.029 namāmi taṃ devam anantam īśam__vdha_076.029 aśeṣasaṃsārataroḥ kuṭhāram__vdha_076.029 devo jagadyonir ayaṃ mahātmā__vdha_076.030 sa ṣoḍaśāṃśena mahāsurendra__vdha_076.030 surendramātur jaṭharaṃ praviṣṭo__vdha_076.030 hṛtāni vas tena bale vapūṃṣi__vdha_076.030 tāta ko 'yaṃ harir nāma__vdha_076.031 yato na bhayam āgatam__vdha_076.031 santi me śataśo daityā__vdha_076.031 vāsudevabalādhikāḥ__vdha_076.031 vipracittiḥ śibiḥ śaṅkur__vdha_076.032 ayaḥśaṅkus tathaiva ca__vdha_076.032 ayaḥśirā aśvaśirā__vdha_076.032 bhaṅgakāro mahāhanuḥ__vdha_076.032 pratāpī praghasaḥ śaṃbhuḥ__vdha_076.033 kurkurākṣaś ca durjayaḥ__vdha_076.033 ete cānye ca me santi__vdha_076.033 daiteyā dānavās tathā__vdha_076.033 mahābalā mahāvīryā__vdha_076.034 bhūbhāradharaṇakṣamāḥ__vdha_076.034 yeṣām ekaikaśaḥ kṛṣṇo__vdha_076.034 na vīryārdhena saṃmitaḥ__vdha_076.034 pautrasyaitad vacaḥ śrutvā__vdha_076.035 prahrādo daityapuṅgavaḥ__vdha_076.035 dhig dhig ity āha sa baliṃ__vdha_076.035 vaikuṇṭhākṣepavādinam__vdha_076.035 vināśam upayāsyanti__vdha_076.036 manye daiteyadānavāḥ__vdha_076.036 yeṣāṃ tvam īdṛśo rājā__vdha_076.036 durbuddhir avivekavān__vdha_076.036 devadevaṃ mahābhāgaṃ__vdha_076.037 vāsudevam ajaṃ vibhum__vdha_076.037 tvām ṛte pāpasaṃkalpaṃ__vdha_076.037 ko 'nya evaṃ vadiṣyati__vdha_076.037 ya ete bhavatā proktāḥ__vdha_076.038 samastā daityadānavāḥ__vdha_076.038 sabrahmakās tathā devāḥ__vdha_076.038 sthāvarāntāś ca bhūtayaḥ__vdha_076.038 tvaṃ cāhaṃ ca jagac cedaṃ__vdha_076.039 sādridrumanadīnadam__vdha_076.039 samudradvīpalokāś ca__vdha_076.039 yac ceṅgaṃ yac ca neṅgati__vdha_076.039 yasyātivandyavandyasya__vdha_076.040 vyāpinaḥ paramātmanaḥ__vdha_076.040 ekāṃśāṃśakalājanma__vdha_076.040 kas tam evaṃ pravakṣyati__vdha_076.040 ṛte vināśābhimukhaṃ__vdha_076.041 tvām ekam avivekinam__vdha_076.041 durbuddhim ajitātmānaṃ__vdha_076.041 vṛddhānāṃ śāsanātigam__vdha_076.041 śocyo 'haṃ yasya vai gehe__vdha_076.042 jātas tava pitādhamaḥ__vdha_076.042 yasya tvam īdṛśaḥ putro__vdha_076.042 devadevāvamanyakaḥ__vdha_076.042 tiṣṭhatv anekasaṃsāra-__vdha_076.043 saṃhṛtāghavināśanī__vdha_076.043 kṛṣṇe bhaktir ahaṃ tāvad__vdha_076.043 avekṣyo bhavato na kim__vdha_076.043 na me priyataraḥ kṛṣṇād__vdha_076.044 api deho 'yam ātmanaḥ__vdha_076.044 iti jānāty ayaṃ loko__vdha_076.044 bhavāṃś ca ditijādhamaḥ__vdha_076.044 jānann api priyataraṃ__vdha_076.045 prāṇebhyo 'pi hariṃ mama__vdha_076.045 nindāṃ karoṣi ca katham__vdha_076.045 akurvan gauravaṃ mama__vdha_076.045 virocanas tava gurur__vdha_076.046 gurus tasyāpy ahaṃ bale__vdha_076.046 mamāpi sarvajagatāṃ__vdha_076.046 gurur nārāyaṇo guruḥ__vdha_076.046 nindāṃ karoṣi tasmiṃs tvaṃ__vdha_076.047 kṛṣṇe guruguror gurau__vdha_076.047 yasmāt tasmād ihaiśvaryād__vdha_076.047 acirād bhraṃśam eṣyasi__vdha_076.047 mā devo mā jagannātho__vdha_076.048 bale māsau janārdanaḥ__vdha_076.048 bhavatv aham avekṣyas te__vdha_076.048 prītimān atra me guruḥ__vdha_076.048 etāvanmātram apy atra__vdha_076.049 nindatā jagato gurum__vdha_076.049 nāpekṣitā vayaṃ yasmāt__vdha_076.049 tasmāc chāpaṃ dadāmi te__vdha_076.049 yathā me śirasaś chedād__vdha_076.050 idaṃ gurutaraṃ bale__vdha_076.050 tvayoktam acyutākṣepi__vdha_076.050 rājyabhraṣṭas tathā pata__vdha_076.050 yathā na kṛṣṇād aparaṃ__vdha_076.051 paritrāṇaṃ bhavārṇave__vdha_076.051 tathācireṇa paśyeyaṃ__vdha_076.051 bhavantaṃ rājyavicyutam__vdha_076.051 iti daityapatiḥ śrutvā__vdha_076.052 guror vacanam apriyam__vdha_076.052 prasādayām āsa guruṃ__vdha_076.052 praṇipatya puṇaḥ punaḥ__vdha_076.052 prasīda tāta mā kopaṃ__vdha_076.053 kuru mohahate mayi__vdha_076.053 balāvalepamattena__vdha_076.053 mayaitad vākyam īritam__vdha_076.053 mohopahatavijñānaḥ__vdha_076.054 pāpo 'haṃ ditijottama__vdha_076.054 yac chapto 'smi durācāras__vdha_076.054 tat sādhu bhavatā kṛtam__vdha_076.054 rājyabhraṃśaṃ vasubhraṃśaṃ__vdha_076.055 saṃprāpsyāmīti na tv aham__vdha_076.055 viṣaṇṇo 'smi yathā tāta__vdha_076.055 tavaivāvinaye kṛte__vdha_076.055 trailokyarājyam aiśvaryam__vdha_076.056 anyad vā nātidurlabham__vdha_076.056 saṃsāre durlabhās tāta__vdha_076.056 guravo ye bhavadvidhāḥ__vdha_076.056 tat prasīda na me kopaṃ__vdha_076.057 kartum arhasi daityapa__vdha_076.057 tvatkopahetuduṣṭo 'haṃ__vdha_076.057 paritapye na śāpataḥ__vdha_076.057 vatsa kopena moho me__vdha_076.058 janitas tena te mayā__vdha_076.058 śāpo datto vivekaś ca__vdha_076.058 mohenāpahṛto mama__vdha_076.058 yadi mohena me jñānaṃ__vdha_076.059 nākṣiptaṃ syān mahāsura__vdha_076.059 tat kathaṃ sarvagaṃ jñānan__vdha_076.059 hariṃ kaṃcic chāpāmy aham__vdha_076.059 yo 'yaṃ śāpo mayā datto__vdha_076.060 bhavato 'surapuṅgava__vdha_076.060 bhāvyam etena nūnaṃ te__vdha_076.060 tasmāt tvaṃ mā viṣīdathāḥ__vdha_076.060 adyaprabhṛti deveśe__vdha_076.061 bhagavaty acyute harau__vdha_076.061 bhavethā bhaktimān īśaḥ__vdha_076.061 sa te trātā bhaviṣyati__vdha_076.061 śāpaṃ prāpya ca māṃ vīra__vdha_076.062 saṃsmarethāḥ smṛtas tvayā__vdha_076.062 tathā tathā yatiṣyāmi__vdha_076.062 śreyasā yokṣyate yathā__vdha_076.062 evam uktvā sa daityendro__vdha_076.063 virarāma mahāmatiḥ__vdha_076.063 ajāyata sa govindo__vdha_076.063 bhagavān vāmanākṛtiḥ__vdha_076.063 avatīrṇe jagannāthe__vdha_076.064 tasmin sarvam aśīśamat__vdha_076.064 yad āsuram abhūd duḥkhaṃ__vdha_076.064 devānām adites tathā__vdha_076.064 vavur vātāḥ sukhasparśā__vdha_076.065 nīrajaskam abhūn nabhaḥ__vdha_076.065 dharme ca sarvabhūtānāṃ__vdha_076.065 tadā matir ajāyata__vdha_076.065 nodvegaś cāpy abhūd dehe__vdha_076.066 manujānāṃ janeśvara__vdha_076.066 tathā hi sarvabhūtānāṃ__vdha_076.066 bhūmyambaradivaukasām__vdha_076.066 taṃ jātamātraṃ bhagavān__vdha_076.067 brahmā lokapitāmahaḥ__vdha_076.067 jātakarmādikāḥ kṛtvā__vdha_076.067 kriyās tuṣṭāva pārthiva__vdha_076.067 jayādyeśa jayājeya__vdha_076.068 jaya sarvātmakātmaka__vdha_076.068 jaya janmajarāpeta__vdha_076.068 jayānanta jayācyuta__vdha_076.068 jayājita jayāśeṣa__vdha_076.069 jayāvyakta sthite jaya__vdha_076.069 paramārthārtha sarvajña__vdha_076.069 jñāna jñeyātmaniḥsṛta__vdha_076.069 jayāśeṣajagatsākṣiñ__vdha_076.070 jaya kartar jagadguroḥ__vdha_076.070 jagato jagadante 'nta__vdha_076.070 sthitau pālayitā jaya__vdha_076.070 jayākhila jayāśeṣa__vdha_076.071 jayākhilahṛdi sthita__vdha_076.071 jayādimadhyāntamaya__vdha_076.071 sarvajñānamayottama__vdha_076.071 mumukṣubhir anirdeśya__vdha_076.072 svayaṃdṛṣṭa jayeśvara__vdha_076.072 yogibhir muktiphalada__vdha_076.072 damādiguṇabhūṣaṇaiḥ__vdha_076.072 jayātisūkṣma durjñeya__vdha_076.073 jagat sthūla jaganmaya__vdha_076.073 jaya sthūlātisūkṣma tvaṃ__vdha_076.073 jayātīndriya sendriya__vdha_076.073 jaya svamāyāyogastha__vdha_076.074 śeṣabhogaśayākṣara__vdha_076.074 jayaikadaṃṣṭrāprāntānta__vdha_076.075 samuddhṛtavasuṃdhara__vdha_076.074 nṛkesariñ jayārāti-__vdha_076.075 vakṣaḥsthalavidāraṇa__vdha_076.075 sāṃprataṃ jaya viśvātman__vdha_076.075 māyāvāmana keśava__vdha_076.075 nijamāyāpaṭacchanna__vdha_076.076 jagaddhātar janārdana__vdha_076.076 jayācintya jayāneka-__vdha_076.076 svarūpaikavidha prabho__vdha_076.076 vardhasva vardhitāneka-__vdha_076.077 vikāraprakṛte hare__vdha_076.077 tvayy eṣā jagatām īśa__vdha_076.077 saṃsthitā dharmapaddhatiḥ__vdha_076.077 na tvām ahaṃ na ceśāno__vdha_076.078 nendrādyās tridaśā hare__vdha_076.078 jñātum īśā na munayaḥ__vdha_076.078 sanakādyā na yoginaḥ__vdha_076.078 tvanmāyāpaṭasaṃvīte__vdha_076.079 jagaty atra jagatpate__vdha_076.079 kas tvāṃ vetsyati sarveśaṃ__vdha_076.079 tvatprasādaṃ vinā naraḥ__vdha_076.079 tvam evārādhito yasya__vdha_076.080 prasādasumukhaḥ prabho__vdha_076.080 sa eva kevalaṃ deva__vdha_076.080 vetti tvāṃ netaro janaḥ__vdha_076.080 tad īśvareśvareśāna__vdha_076.081 vibho vardhasva bhāvana__vdha_076.081 prabhāvāyāsya viśvasya__vdha_076.081 viśvātman pṛthulocana__vdha_076.081 evaṃ stuto hṛṣīkeśaḥ__vdha_076.082 sa tadā vāmanākṛtiḥ__vdha_076.082 prahasya bhāvagambhīram__vdha_076.082 uvācābjasamudbhavam__vdha_076.082 stuto 'haṃ bhavatā pūrvam__vdha_076.083 indrādyaiḥ kaśyapena ca__vdha_076.083 mayā ca vaḥ pratijñātam__vdha_076.083 indrasya bhuvanatrayam__vdha_076.083 bhūyaś cāhaṃ stuto 'dityā__vdha_076.084 tasyāś cāpi pratiśrutam__vdha_076.084 yathā śakrāya dāsyāmi__vdha_076.084 trailokyaṃ hatakaṇṭakam__vdha_076.084 so 'haṃ tathā kariṣyāmi__vdha_076.085 yathendro jagataḥ patiḥ__vdha_076.085 bhaviṣyati sahasrākṣaḥ__vdha_076.085 satyam etad bravīmi te__vdha_076.085 tataḥ kṛṣṇājinaṃ brahmā__vdha_076.086 hṛṣīkeśāya dattavān__vdha_076.086 yajñopavītaṃ bhagavān__vdha_076.086 dadau tasmai bṛhaspatiḥ__vdha_076.086 āṣāḍham adadad daṇḍaṃ__vdha_076.087 marīcir brahmaṇaḥ sutaḥ__vdha_076.087 kamaṇḍaluṃ vasiṣṭhaś ca__vdha_076.087 kauśyaṃ vedam athāṅgirāḥ__vdha_076.087 akṣasūtraṃ ca pulahaḥ__vdha_076.087 pulastyaḥ sitavāsasī__vdha_076.087 upatasthuś ca taṃ vedāḥ__vdha_076.088 praṇavasvarabhūṣaṇāḥ__vdha_076.088 śāstrāṇy aśeṣāṇi tathā__vdha_076.088 sāṃkhyayogoktayaś ca yāḥ__vdha_076.088 sa vāmano jaṭī daṇḍī__vdha_076.089 chattrī dhṛtakamaṇḍaluḥ__vdha_076.089 sarvadevamayo bhūpa__vdha_076.089 baler adhvaram abhyayāt__vdha_076.089 yatra yatra padaṃ bhūpa__vdha_076.090 bhūbhāge vāmano dadau__vdha_076.090 dadāti bhūmir vivaraṃ__vdha_076.090 tatra tatrātipīḍitā__vdha_076.090 sa vāmano jaḍagatir__vdha_076.091 mṛdu gacchan saparvatām__vdha_076.091 sābdhidvīpavatīṃ sarvāṃ__vdha_076.091 cālayām āsa medinīm__vdha_076.091 tataḥ saṃśayam āpannāḥ__vdha_076.*(124) sarve daiteyadānavāḥ__vdha_076.*(124) saparvatavanām urvīṃ__vdha_077.001 dṛṣṭvā saṃkṣubhitāṃ baliḥ__vdha_077.001 papracchośanasaṃ śukraṃ__vdha_077.001 praṇipatya kṛtāñjaliḥ__vdha_077.001 ācārya kṣobham āyāti__vdha_077.002 sābdhibhūbhṛddharā mahī__vdha_077.002 kasmāc ca nāsurān bhāgān__vdha_077.002 pratigṛhṇanti vahnayaḥ__vdha_077.002 iti pṛṣṭo 'tha balinā__vdha_077.003 kāvyo vedavidāṃ varaḥ__vdha_077.003 uvāca daityādhipatiṃ__vdha_077.003 ciraṃ dhyātvā mahāmatiḥ__vdha_077.003 avatīrṇo jagadyoniḥ__vdha_077.004 kaśyapasya gṛhe hariḥ__vdha_077.004 vāmaneneha rūpeṇa__vdha_077.004 paramātmā sanātanaḥ__vdha_077.004 sa nūnaṃ yajñam āyāti__vdha_077.005 tava dānavapuṅgava__vdha_077.005 tatpadanyāsavikṣobhād__vdha_077.005 iyaṃ pracalitā mahī__vdha_077.005 kampante girayaś cāmī__vdha_077.006 kṣubhitā makarālayāḥ__vdha_077.006 nainaṃ bhūtapatiṃ bhūmiḥ__vdha_077.006 samarthā voḍhum īśvaram__vdha_077.006 sadevāsuragandharva-__vdha_077.007 yakṣarākṣasapannagā__vdha_077.007 anenaiva dhṛtā bhūmir__vdha_077.007 āpo 'gniḥ pavano nabhaḥ__vdha_077.007 dhārayaty akhilān deva-__vdha_077.007 manuṣyādīn mahāsura__vdha_077.007 iyam asya jagaddhātur__vdha_077.008 māyā kṛṣṇasya gahvarī__vdha_077.008 dhāryadhārakabhāvena__vdha_077.008 yayā saṃpiṇḍitaṃ jagat__vdha_077.008 tatsaṃnidhānād asurā__vdha_077.009 na bhāgārhāḥ suradviṣaḥ__vdha_077.009 bhuñjate cāsurān bhāgān__vdha_077.009 amī te na tavāgnayaḥ__vdha_077.009 śukrasya vacanaṃ śrutvā__vdha_077.*(125) hṛṣṭaromābravīd baliḥ__vdha_077.*(125) dhanyo 'haṃ kṛtapuṇyaś ca__vdha_077.010 yan me yajñapatiḥ svayam__vdha_077.010 yajñam abhyāgato brahman__vdha_077.010 mattaḥ ko 'nyo 'dhikaḥ pumān__vdha_077.010 yaṃ yoginaḥ sadodyuktāḥ__vdha_077.011 paramātmānam avyayam__vdha_077.011 draṣṭum icchanti devo 'sau__vdha_077.011 madadhvaram upaiṣyati__vdha_077.011 hotā bhāgaprado yasya__vdha_077.012 yam udgātā ca gāyati__vdha_077.012 tam adhvareśvaraṃ viṣṇuṃ__vdha_077.012 mattaḥ ko 'nya upaiṣyati__vdha_077.012 sarveśvareśvare viṣṇau__vdha_077.013 mamādhvaram upāgate__vdha_077.013 yan mayā cārya kartavyaṃ__vdha_077.013 tan mamādeṣṭum arhasi__vdha_077.013 yajñabhāgabhujo devā__vdha_077.014 vedaprāmāṇyato 'sura__vdha_077.014 tvayā tu dānavā daityā__vdha_077.014 yajñabhāgabhujaḥ kṛtāḥ__vdha_077.014 ayaṃ ca devaḥ sattvasthaḥ__vdha_077.015 karoti sthitipālanam__vdha_077.015 nisṛṣṭeś cāyam ante ca__vdha_077.015 svayam atti prajāḥ prabhuḥ__vdha_077.015 tvayānubandhī bhavitā__vdha_077.016 nūnaṃ viṣṇuḥ sthitau sthitaḥ__vdha_077.016 viditvaitan mahābhāga__vdha_077.016 kuru yat te manogatam__vdha_077.016 tvayāsya daityādhipate__vdha_077.017 svalpake 'pi hi vastuni__vdha_077.017 pratijñā naiva voḍhavyā__vdha_077.017 vācyaṃ sāma tathāphalam__vdha_077.017 kṛtakṛtyasya devasya__vdha_077.*(126) devārthaṃ caiva kurvataḥ__vdha_077.*(126) nālaṃ dātuṃ dhanaṃ devety__vdha_077.018 evaṃ vācyaṃ tu yācataḥ__vdha_077.018 kṛṣṇasya devabhūtyarthaṃ__vdha_077.018 pravṛttasya mahāsura__vdha_077.018 brahman katham ahaṃ brūyām__vdha_077.019 anyenāpi hi yācitaḥ__vdha_077.019 nāstīti kimu devena__vdha_077.019 saṃsārāghaughahāriṇā__vdha_077.019 vratopavāsair vividhair__vdha_077.020 yaḥ pratigrāhyate hariḥ__vdha_077.020 sa ced vakṣyati dehīti__vdha_077.020 govindaḥ kim ato 'dhikam__vdha_077.020 yadartham upahārāḍhyā__vdha_077.021 damaśaucaguṇānvitaiḥ__vdha_077.021 yajñāḥ kriyante deveśaḥ__vdha_077.021 sa māṃ dehīti vakṣyati__vdha_077.021 tat sādhu sukṛtaṃ karma__vdha_077.022 tapaḥ sucaritaṃ ca naḥ__vdha_077.022 yan mayā dattam īśeśaḥ__vdha_077.022 svayam ādāsyate hariḥ__vdha_077.022 nāstīty ahaṃ guro vakṣye__vdha_077.023 tam apy āgatam īśvaram__vdha_077.023 yadi tad vañcyate prāpte__vdha_077.023 nūnam asmadvidhaḥ phalaiḥ__vdha_077.023 yajñe 'smin yadi yajñeśo__vdha_077.024 yācate māṃ janārdanaḥ__vdha_077.024 nijamūrdhānam apy adya__vdha_077.024 tad dāsyāmy avicāritam__vdha_077.024 nāstīti yan mayā noktam__vdha_077.025 anyeṣām api yācatām__vdha_077.025 vakṣyāmi katham āyāte__vdha_077.025 tad anabhyastam acyute__vdha_077.025 ślāghya eva hi dhīrāṇāṃ__vdha_077.026 dānād āpatsamāgamaḥ__vdha_077.026 nābādhākāri yad dānaṃ__vdha_077.026 tad aṅgamalavat katham__vdha_077.026 madrājye nāsukhī kaścin__vdha_077.027 na daridro na cāturaḥ__vdha_077.027 nātṛṣito na codvigno__vdha_077.027 na sragādivivarjitaḥ__vdha_077.027 hṛṣṭatuṣṭaḥ sugandhī ca__vdha_077.028 tṛptaḥ sarvasukhānvitaḥ__vdha_077.028 janaḥ sarvo mahābhāga__vdha_077.028 kimutāhaṃ sadā sukhī__vdha_077.028 etad viśiṣṭapātrotthaṃ__vdha_077.029 dānabījaphalaṃ mama__vdha_077.029 viditaṃ bhṛguśārdūla__vdha_077.029 mayaitat tvatprasādataḥ__vdha_077.029 etad vijānato dāna-__vdha_077.030 bījaṃ patati ced guro__vdha_077.030 janārdane mahāpātre__vdha_077.030 kiṃ na prāptaṃ tato mayā__vdha_077.030 matto dānam avāpyeśo__vdha_077.031 yadi puṣṇāti devatāḥ__vdha_077.031 upabhogānvayaguṇaṃ__vdha_077.031 dānaṃ ślāghyataraṃ tataḥ__vdha_077.031 matprasādaparo nūnaṃ__vdha_077.032 yajñenārādhito hariḥ__vdha_077.032 tenābhyeti na saṃdeho__vdha_077.032 darśanād upakārakṛt__vdha_077.032 atha kopena vābhyeti__vdha_077.033 devabhāgoparodhinam__vdha_077.033 māṃ nihantum ato 'pi syād__vdha_077.033 vadhaḥ ślāghyataro 'cyutāt__vdha_077.033 yanmayaṃ sarvam evedaṃ__vdha_077.034 nāprāpya yasya vidyate__vdha_077.034 sa māṃ yācitum abhyeti__vdha_077.034 nānugraham ṛte hariḥ__vdha_077.034 yaḥ sṛjaty ātmabhūḥ sarvaṃ__vdha_077.035 cetasaivāpahanti ca__vdha_077.035 sa māṃ hantuṃ hṛṣīkeśaḥ__vdha_077.035 kathaṃ yatnaṃ kariṣyati__vdha_077.035 etad viditvā tu guro__vdha_077.036 dānavighnapareṇa me__vdha_077.036 naiva bhāvyaṃ jagannāthe__vdha_077.036 govinde samupasthite__vdha_077.036 ity evaṃ vadatas tasya__vdha_077.037 prāptas tatra jagapatiḥ__vdha_077.037 sarvadevamayo 'cintyo__vdha_077.037 māyāvāmanarūpadhṛk__vdha_077.037 taṃ dṛṣṭvā yajñavāṭāntaḥ-__vdha_077.038 praviṣṭam asurāḥ prabhum__vdha_077.038 jagmuḥ prabhāvataḥ kṣobhaṃ__vdha_077.038 tejasā tasya niṣprabhāḥ__vdha_077.038 jepuś ca munayas tatra__vdha_077.039 ye sametā mahādhvare__vdha_077.039 baliś caivākhilaṃ janma__vdha_077.039 mene saphalam ātmanaḥ__vdha_077.039 tataḥ saṃkṣobham āpanno__vdha_077.040 na kaścit kiṃcid uktavān__vdha_077.040 pratyeko devadeveśaṃ__vdha_077.040 pūjayām āsa cetasā__vdha_077.040 athāsurapatiṃ prahvaṃ__vdha_077.041 dṛṣṭvā munivarāṃś ca tān__vdha_077.041 devadevapatiḥ sākṣād__vdha_077.041 viṣṇur vāmanarūpadhṛk__vdha_077.041 tuṣṭāva yajñaṃ vahniṃś ca__vdha_077.042 yajamānam atha rtvijaḥ__vdha_077.042 yajñakarādhikārasthān__vdha_077.042 sadasyān dravyasaṃpadam__vdha_077.042 tataḥ prasannam akhilaṃ__vdha_077.043 vāmanaṃ prati tatkṣaṇāt__vdha_077.043 yajñavāṭasthitaṃ vīraṃ__vdha_077.043 sādhu sādhv ity udīrayan__vdha_077.043 sa cārgham ādāya baliḥ__vdha_077.044 prodbhūtapulakas tadā__vdha_077.044 pūjayām āsa govindaṃ__vdha_077.044 prāha cedaṃ vaco 'suraḥ__vdha_077.044 suvarṇaratnasaṃghātaṃ__vdha_077.045 gajāśvam amitaṃ tathā__vdha_077.045 striyo vastrāṇy alaṃkārān__vdha_077.045 gāvo grāmāṃś ca puṣkalān__vdha_077.045 sarvasvaṃ sakalām urvīṃ__vdha_077.046 bhavato vā yad īpsitam__vdha_077.046 tad dadāmi vṛṇuṣva tvaṃ__vdha_077.046 mamārthī satataṃ priyaḥ__vdha_077.046 ity ukto daityapatinā__vdha_077.047 prītigarvānvitaṃ vacaḥ__vdha_077.047 prāha sasmitagambhīraṃ__vdha_077.047 bhagavān vāmanākṛtiḥ__vdha_077.047 mamāgniśaraṇārthāya__vdha_077.048 dehi rājan padatrayam__vdha_077.048 suvarṇagrāmaratnādi__vdha_077.048 tad arthibhyaḥ pradīyatām__vdha_077.048 tribhiḥ prayojanaṃ kiṃ te__vdha_077.049 padaiḥ padavatāṃ vara__vdha_077.049 śataṃ śatasahasraṃ vā__vdha_077.049 padānāṃ mārgatāṃ bhavān__vdha_077.049 etāvatā daityapate__vdha_077.050 kṛtakṛtyo 'smi mārgatām__vdha_077.050 anyeṣām arthināṃ vittam__vdha_077.050 icchayā dāsyate bhavān__vdha_077.050 etac chrutvā tu gaditaṃ__vdha_077.051 vāmanasya mahātmanaḥ__vdha_077.051 vācayām āsa tat tasmai__vdha_077.051 vāmanāya padatrayam__vdha_077.051 pāṇau tu patite toye__vdha_077.052 vāmano bhūtabhāvanaḥ__vdha_077.052 sarvadevamayaṃ rūpaṃ__vdha_077.052 darśayām āsa tatkṣaṇāt__vdha_077.052 candrasūryau ca nayane__vdha_077.053 dyauḥ śiraś caraṇau kṣitiḥ__vdha_077.053 pādāṅgulyaḥ piśācāś ca__vdha_077.053 hastāṅgulyaś ca guhyakāḥ__vdha_077.053 viśvedevāś ca jānusthā__vdha_077.054 jaṅghe sādhyāḥ surottamāḥ__vdha_077.054 yakṣā nakheṣu saṃbhūtā__vdha_077.054 rekhāsv apsarasaḥ sthitāḥ__vdha_077.054 dṛṣṭir dhiṣṇāny aśeṣāṇi__vdha_077.055 keśāḥ sūryāṃśavaḥ prabho__vdha_077.055 tārakā romakūpāṇi__vdha_077.055 romāṇi ca maharṣayaḥ__vdha_077.055 bāhavo vidiśas tasya__vdha_077.056 diśaḥ śrotraṃ mahātmanaḥ__vdha_077.056 aśvinau śravaṇau tasya__vdha_077.056 nāsā vāyur mahābalaḥ__vdha_077.056 prasādaś candramā devo__vdha_077.057 mano dharmaḥ samāśritaḥ__vdha_077.057 satyam asyābhavad vāṇī__vdha_077.057 jihvā devī sarasvatī__vdha_077.057 grīvāditir devamātā__vdha_077.058 vidyās tadvalayas tathā__vdha_077.058 svargadvāram abhūn maitraṃ__vdha_077.058 tvaṣṭā pūṣā ca vai bhruvau__vdha_077.058 mukhaṃ vaiśvānaraś cāsya__vdha_077.059 vṛṣaṇau tu prajāpatiḥ__vdha_077.059 hṛdayaṃ ca paraṃ brahma__vdha_077.059 puṃstvaṃ vai kaśyapo muniḥ__vdha_077.059 pṛṣṭhe 'sya vasavo devā__vdha_077.060 marutaḥ sarvasaṃdhiṣu__vdha_077.060 sarvasūktāni daśanā__vdha_077.060 jyotīṃṣi vimalaprabhāḥ__vdha_077.060 vakṣaḥsthale tathā rudro__vdha_077.061 dhairye cāsya mahārṇavaḥ__vdha_077.061 udare cāsya gandharvā__vdha_077.061 marutaś ca mahābalāḥ__vdha_077.061 lakṣmīr medhā dhṛtiḥ kāntiḥ__vdha_077.061 sarvavidyāś ca vai kaṭiḥ__vdha_077.061 sarvajyotīṃṣi yānīha__vdha_077.062 tapaś ca paramaṃ mahat__vdha_077.062 tasya devātidevasya__vdha_077.062 tejaḥ prodbhūtam uttamam__vdha_077.062 stanau kukṣau ca vedāś ca__vdha_077.063 jānū cāsya mahāmakhāḥ__vdha_077.063 iṣṭayaḥ paśubandhāś ca__vdha_077.063 dvijānāṃ ceṣṭitāni ca__vdha_077.063 tasya devamayaṃ rūpaṃ__vdha_077.064 dṛṣṭvā viṣṇor mahābalāḥ__vdha_077.064 upasarpanti daiteyāḥ__vdha_077.064 pataṃgā iva pāvakam__vdha_077.064 pramathya sarvān asurān__vdha_077.065 pādahastatalair vibhuḥ__vdha_077.065 kṛtvā rūpaṃ mahākāyaṃ__vdha_077.065 sa jahārāśu medinīm__vdha_077.065 tasya vikramato bhumiṃ__vdha_077.066 candrādityau stanāntare__vdha_077.066 nabho vikramamāṇasya__vdha_077.066 sakthideśe sthitāv ubhau__vdha_077.066 paraṃ vikramamāṇasya__vdha_077.067 jānumūle prabhākarau__vdha_077.067 viṣṇor āstām mahīpāla__vdha_077.067 devapālanakarmaṇi__vdha_077.067 jitvā lokatrayaṃ kṛtsnaṃ__vdha_077.068 hatvā cāsurapuṅgavān__vdha_077.068 puraṃdarāya trailokyaṃ__vdha_077.068 dadau viṣṇur urukramaḥ__vdha_077.068 sutalaṃ nāma pātālam__vdha_077.069 adhastād vasudhātalāt__vdha_077.069 baler dattaṃ bhagavatā__vdha_077.069 viṣṇunā prabhaviṣṇunā__vdha_077.069 atha daityeśvaraṃ prāha__vdha_077.070 viṣṇuḥ sarveśvareśvaraḥ__vdha_077.070 yat tvayā salilaṃ dattaṃ__vdha_077.071 gṛhītaṃ pāṇinā mayā__vdha_077.071 kalpapramāṇaṃ tasmāt te__vdha_077.071 bhaviṣyaty āyur uttamam__vdha_077.071 vaivasvate tathātīte__vdha_077.072 bale manvantare tataḥ__vdha_077.072 sāvarṇake ca saṃprāpte__vdha_077.072 bhavān indro bhaviṣyati__vdha_077.072 sāṃprataṃ devarājāya__vdha_077.073 trailokyam akhilaṃ mayā__vdha_077.073 dattaṃ caturyugānāṃ vai__vdha_077.073 sādhikā hy ekasaptatiḥ__vdha_077.073 niyantavyā mayā sarve__vdha_077.074 ye tasya paripanthinaḥ__vdha_077.074 tenāhaṃ parayā bhaktyā__vdha_077.074 pūrvam ārādhito bale__vdha_077.074 sutalaṃ nāma pātālaṃ__vdha_077.075 tam āsādya manoramam__vdha_077.075 vasāsura mamādeśaṃ__vdha_077.075 yathāvat paripālayan__vdha_077.075 tatra divyavanopete__vdha_077.076 prāsādaśatasaṃkule__vdha_077.076 protphullapadmasarasi__vdha_077.076 sravacchuddhasaridvare__vdha_077.076 sugandhidhūpasaṃbādhe__vdha_077.077 varābharaṇabhūṣitaḥ__vdha_077.077 srakcandanādidigdhāṅgo__vdha_077.077 nṛtyagītamanoramaiḥ__vdha_077.077 upabhuñjan mahābhogān__vdha_077.078 vividhān dānaveśvara__vdha_077.078 mamājñayā kālam imaṃ__vdha_077.078 tiṣṭha strīśatasaṃvṛtaḥ__vdha_077.078 yāvat suraiś ca vipraiś ca__vdha_077.079 na virodhaṃ kariṣyasi__vdha_077.079 tāvad etān mahābhogān__vdha_077.079 avāpsyasy asurottama__vdha_077.079 yadā ca devaviprāṇāṃ__vdha_077.080 viruddhāny ācariṣyasi__vdha_077.080 bandhiṣyanti tathā pāśā__vdha_077.080 vāruṇās tvām asaṃśayam__vdha_077.080 etad viditvā bhavatā__vdha_077.081 mayājñaptam aśeṣataḥ__vdha_077.081 na virodhaḥ suraiḥ kāryo__vdha_077.081 viprair vā daityasattama__vdha_077.081 ity evam ukto devena__vdha_077.082 viṣṇunā prabhaviṣṇunā__vdha_077.082 baliḥ prāha mahārāja__vdha_077.082 praṇipatya kṛtāñjaliḥ__vdha_077.082 tatrāsato me pātāle__vdha_077.083 bhagavan bhavadājñayā__vdha_077.083 kiṃ bhaviṣyaty upādānam__vdha_077.083 upabhogopapādakam__vdha_077.083 āpyāyito yena deva__vdha_077.*(127) smareyaṃ tvām ahaṃ sadā__vdha_077.*(127) dānāny avidhidattāni__vdha_077.084 śrāddhāny aśrotriyāṇi ca__vdha_077.084 hutāny aśraddhayā yāni__vdha_077.084 tāni dāsyanti te phalam__vdha_077.084 adakṣiṇās tathā yajñāḥ__vdha_077.085 kriyāś cāvidhinā kṛtāḥ__vdha_077.085 phalāni tava dāsyanti__vdha_077.085 adhītāny avratāni ca__vdha_077.085 baler varam idaṃ dattvā__vdha_077.086 śakrāya trividaṃ tathā__vdha_077.086 vyāpinā tena rūpeṇa__vdha_077.086 jagāmādarśanaṃ hariḥ__vdha_077.086 śaśāsa ca yathā pūrvam__vdha_077.087 indras trailokyam ūrjitam__vdha_077.087 siṣeva ca parān kāmān__vdha_077.087 baliḥ pātālam āśritaḥ__vdha_077.087 ity etad devadevasya__vdha_077.088 viṣṇor māhātmyam uttamam__vdha_077.088 vāmanasya paṭhed yas tu__vdha_077.088 sarvapāpaiḥ pramucyate__vdha_077.088 baliprahrādasaṃvādaṃ__vdha_077.089 mantritaṃ baliśukrayoḥ__vdha_077.089 baliviṣṇvoś ca kathitaṃ__vdha_077.089 yaḥ smariṣyati mānavaḥ__vdha_077.089 nādhayo vyādhayo vāsya__vdha_077.090 na ca mohākulaṃ manaḥ__vdha_077.090 bhaviṣyati kuruśreṣṭha__vdha_077.090 puṃsas tasya kadācana__vdha_077.090 cyutarājyo nijaṃ rājyam__vdha_077.091 iṣṭaprāptiṃ viyogavān__vdha_077.091 avāpnoti mahābhāga__vdha_077.091 naraḥ śrutvā kathām imām__vdha_077.091 pātāle nivasan vīras__vdha_078.001 tadā vairocanir baliḥ__vdha_078.001 kāmopabhogasaṃprāptyā__vdha_078.001 mudaṃ prāpa parāṃ vibhuḥ__vdha_078.001 alaṃbuṣā miśrakeśī__vdha_078.002 puṇḍarīkātha vāmanā__vdha_078.002 ghṛtācī menakā rambhā__vdha_078.002 nanṛtus tasya saṃnidhau__vdha_078.002 prajagur devagandharvā__vdha_078.003 viśvāvasupurogamāḥ__vdha_078.003 tuṣṭuvuś ca mahābhāga__vdha_078.003 baliṃ siddhāḥ sacāraṇāḥ__vdha_078.003 tasmin saṃgītagītā tu__vdha_078.004 vīṇāveṇuravākule__vdha_078.004 sragādibhūṣito daityaḥ__vdha_078.004 papau pānam anuttamam__vdha_078.004 śarkārasavamādhvikāṃ__vdha_078.005 puṣpāsavaphalāsavam__vdha_078.005 divyāḥ prasannāś ca surās__vdha_078.005 tadarhāṇi madhūni ca__vdha_078.005 parāvadaṃśān madhurāṃl__vdha_078.006 lavaṇāṃs tiktakāṇ kaṭūn__vdha_078.006 kaṣāyāṃś ca mahārāja__vdha_078.006 sumṛṣṭāny aparāṇi ca__vdha_078.006 suhṛṭsujanasaṃbandhi-__vdha_078.007 bhṛtyavargasamanvitaḥ__vdha_078.007 bubhuje pātālagatas__vdha_078.007 tadā vairocanir baliḥ__vdha_078.007 prāsādāḥ kāñcanāḥ sarve__vdha_078.008 suvarṇamaṇimaṇḍitāḥ__vdha_078.008 sphāṭikāmalasopānā__vdha_078.008 muktāhāraśatojjvalāḥ__vdha_078.008 teṣu sarveṣu daiteyā__vdha_078.009 baleḥ saṃbandhibāndhavāḥ__vdha_078.009 nṛtyavādyādimuditā__vdha_078.009 bubhujur viṣayān priyān__vdha_078.009 baliś ca bhagavān daityo__vdha_078.010 daityoragaśatair vṛtaḥ__vdha_078.010 upagīyamāno bubhuje__vdha_078.010 yatheṣṭaṃ viṣayān priyān__vdha_078.010 patnī vindhyāvalī nāma__vdha_078.011 tasya daityapater abhūt__vdha_078.011 sarvalakṣaṇasaṃpūrṇā__vdha_078.011 śrīr ivābjaṃ vināparā__vdha_078.011 na devī nāpi gandharvī__vdha_078.012 nāpsarā na ca mānuṣī__vdha_078.012 tasyā rūpeṇa sadṛśī__vdha_078.012 babhūva manujeśvara__vdha_078.012 sā tu pīnāyataśroṇī__vdha_078.013 mṛdvaṅgī madhurasvarā__vdha_078.013 ghanonnatakucā subhrūḥ__vdha_078.013 sasmitāyatalocanā__vdha_078.013 mṛdvalpapāṇipādābjā__vdha_078.014 sumadhyā gajagāminī__vdha_078.014 sukeśī sumukhī śyāmā__vdha_078.014 sarvair yoṣidguṇair yutā__vdha_078.014 tanayā merusāvarṇer__vdha_078.015 dauhitrī mṛgamokinaḥ__vdha_078.015 vapuṣā rūpasaṃpadā__vdha_078.*(128) pautanā mṛgalocanā__vdha_078.*(128) patnī sahasradvitaye__vdha_078.015 pradhānā tasya sābhavat__vdha_078.015 tayā tu ramatas tasya__vdha_078.016 ramaṇīye rasātale__vdha_078.016 śaktir āsīd anudinaṃ__vdha_078.016 vivekapratilominī__vdha_078.016 kadācid ramatas tasya__vdha_078.017 daityarājasya pārthiva__vdha_078.017 tīkṣṇāṃśur madhyamāṃ vīthīṃ__vdha_078.017 yayau vaiṣuvatīṃ raviḥ__vdha_078.017 yadā yadā ca viṣuvaṃ__vdha_078.018 bhāskaraḥ pratipadyate__vdha_078.018 tadā tadā hareś cakraṃ__vdha_078.018 pātāle parivartate__vdha_078.018 sravanti yoṣitāṃ garbhās__vdha_078.019 tasya dhārāṃśutāpitāḥ__vdha_078.019 sahasā daityapatnīnāṃ__vdha_078.019 yāsu puṃsāṃ samudbhavaḥ__vdha_078.019 nistejaso daityabhaṭā__vdha_078.019 bhavanti ca mahīpate__vdha_078.019 tad dṛṣṭvā sahasāyāntam__vdha_078.020 ādityaśatatejasam__vdha_078.020 jvālāmālāsuduḥprekṣyaṃ__vdha_078.020 viṣṇucakraṃ sudarśanam__vdha_078.020 hāhākṛtam abhūt sarvaṃ__vdha_078.020 pātālam arisūdana__vdha_078.020 jepur ye munayas tatra__vdha_078.021 sārghapātrā mahoragāḥ__vdha_078.021 babhūvuḥ praṇatāś cānye__vdha_078.021 siddhagandharvacāraṇāḥ__vdha_078.021 vaiklavyaṃ cāgatāḥ sarvāḥ__vdha_078.021 striyaḥ parapuraṃjaya__vdha_078.021 tad dṛṣṭvā vyākulībhūtaṃ__vdha_078.022 pātālam asurās tataḥ__vdha_078.022 ye tasthuḥ pauruṣaparās__vdha_078.022 te hatāḥ śataneminā__vdha_078.022 bhrāmyatā tena cakreṇa__vdha_078.023 saptalokavicāriṇā__vdha_078.023 samastajagadādhāra-__vdha_078.023 karamuktena veginā__vdha_078.023 tan niṣūditadaityaughaṃ__vdha_078.024 daityastrīgarbhahānidam__vdha_078.024 śrutvā cakraṃ mahācakro__vdha_078.024 niścakrāma gṛhād baliḥ__vdha_078.024 āḥ kim etad itīty uktvā__vdha_078.025 sa tu madyamahoddhataḥ__vdha_078.025 vimalaṃ khaḍgam ādāya__vdha_078.025 śatacandraṃ ca bhānumat__vdha_078.025 niryāntam atha vegena__vdha_078.026 tam udāraparākramam__vdha_078.026 vidhyāvalī nāma śubhā__vdha_078.026 dadhāra dayitaṃ patim__vdha_078.026 uvāca ca pariṣvajya__vdha_078.027 krodhatāmrekṣaṇaṃ balim__vdha_078.027 kalyāṇī guṇadoṣajñā__vdha_078.027 praṇayān mṛdubhāṣiṇī__vdha_078.027 daityarāja na kopasya__vdha_078.028 vaśam āgantum arhasi__vdha_078.028 vimṛśya tajjñaḥ sāmādīn__vdha_078.028 prayuñjīta balābalam__vdha_078.028 kim etat kasya vā kutra__vdha_078.029 kiṃnimittam ihāgatam__vdha_078.029 cakram itthaṃ vicārya tvaṃ__vdha_078.029 krodhaṃ yāhi praśāmya vā__vdha_078.029 etat kila jagaddhātuś__vdha_078.030 cakraṃ viṣṇoḥ sudarśanam__vdha_078.030 pratiṣaṇmāsam abhyeti__vdha_078.030 daityagarbhavināśanam__vdha_078.030 puṅgarbhān nikhilān etad__vdha_078.031 dānavānāṃ mahāsura__vdha_078.031 vināśayaty anantarāṃ__vdha_078.031 sarvaduṣṭanibarhaṇam__vdha_078.031 karoti duḥkham atulaṃ__vdha_078.032 ghātanāt pratipakṣajam__vdha_078.032 puruṣāṇāṃ na sarvatra__vdha_078.032 saṃsthitā jagataḥ pateḥ__vdha_078.032 mayi tvayi tathānyatra__vdha_078.033 yathā viṣṇur vyavasthitaḥ__vdha_078.033 tasyaitac cakram āyāntaṃ__vdha_078.033 puruṣaḥ ko na pūjayet__vdha_078.033 yasyādhikṣepajā rājaṃs__vdha_078.034 tava trailokyavicyutiḥ__vdha_078.034 tasya cakraṃ jaganmūrteḥ__vdha_078.034 samupaiṣi ruṣā katham__vdha_078.034 sadṛśe puruṣe krodhaṃ__vdha_078.035 naraḥ kurvīta daityapa__vdha_078.035 na tu sarveśvare viṣṇau__vdha_078.035 yatra sarvaṃ pratiṣṭhitam__vdha_078.035 tat prasīda mahābhāga__vdha_078.036 samupaihi jagatpatim__vdha_078.036 śaraṇyaṃ śaraṇaṃ viṣṇuṃ__vdha_078.036 yaṃ praṇamya na sīdati__vdha_078.036 yasmin prasanne trailokyaṃ__vdha_078.037 tvattaḥ prāptaḥ śacīpatiḥ__vdha_078.037 bhraṣṭaś ca yadadhikṣepāt__vdha_078.037 taṃ tvaṃ śaraṇam āvraja__vdha_078.037 yatra sarveśvare sarvaṃ__vdha_078.038 sarvabhūte jagat sthitam__vdha_078.038 tasya cakram upaihi tvaṃ__vdha_078.038 vinayād asurādhipa__vdha_078.038 sarvakāraṇabhūtasya__vdha_078.039 devadevasya cakriṇaḥ__vdha_078.039 kaś cakram ativarteta__vdha_078.039 martyadharmā mahāsura__vdha_078.039 cakram atra jagaddhātuḥ__vdha_078.040 karoti sthitipālanam__vdha_078.040 vipakṣāsurasaṃbhūti-__vdha_078.040 garbhavisraṃsanāt prabho__vdha_078.040 prasādya cakranāmānaṃ__vdha_078.041 govindaṃ jagato gurum__vdha_078.041 śreyase sarvadharmajña__vdha_078.041 śaraṇaṃ vraja keśavam__vdha_078.041 saṃsmarasva ca daityendra__vdha_078.042 prahrādaṃ svapitāmaham__vdha_078.042 bhraṣṭarājyena bhavatā__vdha_078.042 smartavyo 'ham iti prabho__vdha_078.042 sa vyājahāra bhagavāṃs__vdha_078.043 tavānugrahakāmyayā__vdha_078.043 saṃsmaryatāṃ mahābhāga__vdha_078.043 sarvadharmabhṛtāṃ varaḥ__vdha_078.043 viṣṇubhakto mahābāhuḥ__vdha_078.043 sa te śreyo 'bhidhāsyati__vdha_078.043 etad vacanam ākarṇya__vdha_078.044 tadā vairocanir baliḥ__vdha_078.044 yayau tadārgham ādāya__vdha_078.044 viṣṇoś cakrasya pūjakaḥ__vdha_078.044 sa dadarśa samāyāntam__vdha_078.045 anantakarasaṅginam__vdha_078.045 cakram akṣayacakrasya__vdha_078.045 viśvasya paripālakam__vdha_078.045 sasmāra ca baliḥ sarvaṃ__vdha_078.046 prahrādavacanaṃ nṛpa__vdha_078.046 jagāda yac ca govindaḥ__vdha_078.046 prasādasumukhaḥ prabhuḥ__vdha_078.046 bhaktinamras tato bhūtvā__vdha_078.047 bhūtabhavyabhavatprabhoḥ__vdha_078.047 tuṣṭāva vāsudevasya__vdha_078.047 cakram avyaktamūrtinaḥ__vdha_078.047 jvālāmālākarālāntam__vdha_078.048 udyadindusamaprabham__vdha_078.048 madhyāhnārkasamābhāsaṃ__vdha_078.048 tejasaḥ piṇḍasaṃsthitam__vdha_078.048 taṃ dṛṣṭvā tejasā rāśim__vdha_078.049 upasaṃgamya cā vibhum__vdha_078.049 uvāca daityaśārdūlaḥ__vdha_078.049 praṇipatya kṛtāñjaliḥ__vdha_078.049 anantasyāprameyasya__vdha_078.050 viśvamūrter mahātmanaḥ__vdha_078.050 namāmi cakriṇaś cakraṃ__vdha_078.050 karasaṅgi sudarśanam__vdha_078.050 sahasram iva sūryāṇāṃ__vdha_078.051 saṃghātaṃ vidyutām iva__vdha_078.051 kālāgnim iva yac cakraṃ__vdha_078.050 tad viṣṇoḥ praṇamāmy aham__vdha_078.051 duṣṭarāhugalaccheda-__vdha_078.052 śoṇitāruṇatārakam__vdha_078.052 tan namāmi hareś cakraṃ__vdha_078.052 śatanemi sudarśanam__vdha_078.052 yasyārakeṣu śakrādyā__vdha_078.053 lokapālā vyavasthitāḥ__vdha_078.053 tadantar vasavo rudrās__vdha_078.053 tathaiva marutāṃ gaṇāḥ__vdha_078.053 dhārāyāṃ dvādaśādityāḥ__vdha_078.054 samastāś ca hutāśanāḥ__vdha_078.054 dhārājāle 'bdhayaḥ sarve__vdha_078.054 nābhimadhye prajāpatiḥ__vdha_078.054 samastanemiṣv akhilā__vdha_078.055 yasya vidyāḥ pratiṣṭhitāḥ__vdha_078.055 yasya rūpam anirdeśyam__vdha_078.055 api yogibhir uttamaiḥ__vdha_078.055 yad bhramat surasaṅghānāṃ__vdha_078.056 tejasaḥ paribṛṃhaṇam__vdha_078.056 daityaujasāṃ ca nāśāya__vdha_078.056 tan namāmi sudarśanam__vdha_078.056 bhraman matamahāvega-__vdha_078.*(129) vibhrāntākhilakhecaram__vdha_078.*(129) tan namāmi hareś cakram__vdha_078.*(129) anantāraṃ sudarśanam__vdha_078.*(129) nakṣatravadvahnikaṇa-__vdha_078.*(130) vyāptaṃ kṛtsnaṃ nabhastalam__vdha_078.*(130) tan namāmi hareś cakraṃ__vdha_078.*(130) karasaṅgi sudarśanam__vdha_078.*(130) svabhāvatejasā yuktaṃ__vdha_078.057 yad arkāgnimayaṃ mahat__vdha_078.057 viśeṣato harer gatvā__vdha_078.057 sarvadevamayaṃ karam__vdha_078.057 durvṛttadaityamathanaṃ__vdha_078.058 jagataḥ paripālakam__vdha_078.058 tan namāmi hareś cakraṃ__vdha_078.058 daityacakraharaṃ param__vdha_078.058 karotu me sadā śarma__vdha_078.059 dharmatāṃ ca prayātu me__vdha_078.059 prasādasumukhe kṛṣṇe__vdha_078.059 tasya cakraṃ sudarśanam__vdha_078.059 svabhāvatejasā yuktaṃ__vdha_078.*(131) madhyāhnārkasamaprabham__vdha_078.*(131) prasīda saṃyuge 'riṇāṃ__vdha_078.060 sudarśanasudarśanam__vdha_078.060 vidyujjvālāmahākakṣaṃ__vdha_078.060 dahāntar mama yat tamaḥ__vdha_078.060 jahi no viṣayagrāhi__vdha_078.061 mano grahaviceṣṭitam__vdha_078.061 visphoṭayākhilāṃ māyāṃ__vdha_078.061 kuruṣva vimalāṃ matim__vdha_078.061 evaṃ saṃsthūyamānaṃ tad__vdha_078.062 vahnipiṇḍopamaṃ mahat__vdha_078.062 babhūva prakaṭaṃ cakraṃ__vdha_078.062 daityacakrpates tadā__vdha_078.062 dadarśa sa mahābāhuḥ__vdha_078.063 prabhāmaṇḍaladurdṛśam__vdha_078.063 agnijvālāgataṃ tāmraṃ__vdha_078.063 taptacakram ivāparam__vdha_078.063 bhramatas tasya cakrasya__vdha_078.064 nābhimadhye mahīpate__vdha_078.064 trailokyam akhilaṃ daityo__vdha_078.064 dṛṣṭavān bhūrbhuvādikam__vdha_078.064 mervādīn akhilāñ śailān__vdha_078.065 gaṅgādyāḥ saritas tathā__vdha_078.065 kṣīrābdhipramukhāṃś cābdhīn__vdha_078.065 dvīpāñ jambvādisaṃjñitān__vdha_078.065 vaimānikān sagandharvān__vdha_078.066 sūryādīṃś ca tathā grahān__vdha_078.066 nakṣatratārakākāśaṃ__vdha_078.066 śakrādīṃś ca divaukasaḥ__vdha_078.066 rudrādityāṃś ca marutāṃ__vdha_078.067 sādhyānāṃ ca mahīpate__vdha_078.067 saṃnidhānaṃ nirīkṣyāsau__vdha_078.067 daityānāṃ vismito 'bhavat__vdha_078.067 tataḥ praṇamyārtiharaṃ surāṇām__vdha_078.068 apārasāraṃ paramāyudhaṃ hareḥ__vdha_078.068 namo namas te 'stv iti daityarājaḥ__vdha_078.068 provāca bhūyo 'pi namo namas te__vdha_078.068 yan no 'śubhaṃ cetasi vāyuvega__vdha_078.069 yan no 'śubhaṃ vāci hutāśanottha__vdha_078.069 yac cāśubhaṃ kāyakṛtaṃ hares tad__vdha_078.069 varāyudhaṃ tvaṃ praśamaṃ nayāśu__vdha_078.069 prasīda satkārakṛtaṃ mamāghaṃ__vdha_078.070 prayātu te nāśam anantavīrya__vdha_078.070 satāṃ ca sanmārgavatāṃ manāṃsi__vdha_078.070 sthirībhavantv acyutapādayugme__vdha_078.070 evaṃ stute tatas tasmin__vdha_079.001 viṣṇucakre sudarśane__vdha_079.001 puṣpavṛṣṭir baler mūrdhni__vdha_079.001 nipapātāntarikṣataḥ__vdha_079.001 parihṛtya ca daityendraṃ__vdha_079.001 yayau cakraṃ yathecchayā__vdha_079.001 bhramad eva ca daityānāṃ__vdha_079.*(132) yayau tadbhayam āvahat__vdha_079.*(132) tatas tad adbhutaṃ dṛṣṭvā__vdha_079.002 cakrasyāgamanaṃ hareḥ__vdha_079.002 pūrvavatsmaraṇaṃ prāpya__vdha_079.002 sasmāra svapitāmaham__vdha_079.002 gacchatā pūrvam āryeṇa__vdha_079.003 smartavyo 'ham itīritam__vdha_079.003 taṃ smariṣyāmi daityendraṃ__vdha_079.003 sa naḥ śreyo 'bhidhāsyati__vdha_079.003 ity etad adhisaṃsmṛtya__vdha_079.004 balir ātmapitāmaham__vdha_079.004 sasmāra daityādhipatiṃ__vdha_079.004 prahrādaṃ bhagavatpriyam__vdha_079.004 saṃsmṛtaś ca sa pātālam__vdha_079.005 ājagāma mahāmatiḥ__vdha_079.005 cakrodyatakaraḥ sākṣād__vdha_079.005 bhagavān iva keśavaḥ__vdha_079.005 tam āgatam athotthāya__vdha_079.006 yathāvat sa mahāmatiḥ__vdha_079.006 abhivādya balir bhaktyā__vdha_079.006 nivedyārgham abhāṣata__vdha_079.006 tātāṃhridarśanād adya__vdha_079.007 pāvito 'smy apakalmaṣaḥ__vdha_079.007 divaś cyuto 'py ahaṃ manye__vdha_079.007 śakrād ātmānam uttamam__vdha_079.007 trailokyaharaṇād ugraṃ__vdha_079.008 yad duḥkhaṃ hṛdaye mama__vdha_079.008 tac chāntaṃ pādasaṃparkam__vdha_079.008 upetya bhavato mama__vdha_079.008 iti saṃstūya dattvā ca__vdha_079.009 varāsanam udāradhīḥ__vdha_079.009 paryupāsata rājendro__vdha_079.009 daityānāṃ svapitāmaham__vdha_079.009 tam upāsīnam anaghaḥ__vdha_079.010 prahrādo daityapuṅgavaḥ__vdha_079.010 pratyuvāca mahātmānaṃ__vdha_079.010 baliṃ vairocaniṃ nṛpa__vdha_079.010 bale brūhi yadarthaṃ te__vdha_079.011 smṛto 'ham arisūdana__vdha_079.011 tavopakāraṇe viddhi__vdha_079.011 dharme māṃ satatodyatam__vdha_079.011 tātenāhaṃ purā jñapto__vdha_079.012 bhraṣṭarājyena te bale__vdha_079.012 saṃsmartavyo 'smy asaṃdigdhaṃ__vdha_079.012 śreyo vakṣyāmy ahaṃ tadā__vdha_079.012 so 'haṃ rājyaparibhraṣṭo__vdha_079.013 viṣayāsaktihṛṣitaḥ__vdha_079.013 indriyair avaśas tāta__vdha_079.013 yat kāryaṃ tat praśādhi mām__vdha_079.013 yadi mad-vacanaṃ tāta__vdha_079.014 śraddhadhāsi hitaṃ bale__vdha_079.014 taṃ devadevam anaghaṃ__vdha_079.014 prayāhi śaraṇaṃ harim__vdha_079.014 śabdādiṣv anuraktāni__vdha_079.015 tavākṣāṇy asurādhipa__vdha_079.015 śabdādayaś ca govinde__vdha_079.015 santy eva vyavahārataḥ__vdha_079.015 gītakair gīyatāṃ viṣṇur__vdha_079.016 manohāribhir ātmanaḥ__vdha_079.016 anyālambanataś cittam__vdha_079.016 ākṛṣyādhatsva keśave__vdha_079.016 gandhān udārān bhakṣāṃś ca__vdha_079.017 srajo vāsāṃsi cāsura__vdha_079.017 prayaccha devadevāya__vdha_079.017 taccheṣāṇy upayuñja ca__vdha_079.017 yatra yatra ca te prītir__vdha_079.018 viṣaye ditijeśvara__vdha_079.018 tat tam acyutam uddiśya__vdha_079.018 viprebhyaḥ pratipādaya__vdha_079.018 sarvabhūteṣu govindo__vdha_079.019 bahurūpo vyavasthitaḥ__vdha_079.019 iti matvā mahābāho__vdha_079.019 sarvabhūtahito bhava__vdha_079.019 ātmānam acyutaṃ viddhi__vdha_079.020 śatruṃ ca ripum ātmanaḥ__vdha_079.020 itijñānavataḥ kopas__vdha_079.020 tava kutra bhaviṣyati__vdha_079.020 śabdādayo ye viṣayā__vdha_079.021 viṣayī yaś ca puruṣaḥ__vdha_079.021 tad aśeṣaṃ vijānīhi__vdha_079.021 svarūpaṃ paramātmanaḥ__vdha_079.021 paramātmā ca bhagavān__vdha_079.022 viṣvakseno janārdanaḥ__vdha_079.022 tadbhaktimān bhāgavato__vdha_079.022 nālpapuṇyo hi jāyate__vdha_079.022 bhagavacchāsanālambī__vdha_079.023 bhagavacchāsanapriyaḥ__vdha_079.023 bhagavadbhaktim āsthāya__vdha_079.023 vatsa bhāgavato bhava__vdha_079.023 bhagavān bhūtakṛd bhavyo__vdha_079.024 bhūtānāṃ prabhavo hi yaḥ__vdha_079.024 bhāvena taṃ bhajasveśaṃ__vdha_079.024 bhavabhaṅgakaraṃ harim__vdha_079.024 bhajasva bhāvena vibhuṃ__vdha_079.025 bhagavantaṃ maheśvaram__vdha_079.025 tato bhāgavato bhūtvā__vdha_079.025 bhavabandhād vimokṣyase__vdha_079.025 sarvabhūte manas tasmin__vdha_079.026 samādhāya mahāmate__vdha_079.026 prāpsyase paramāhlāda-__vdha_079.026 kāriṇīṃ paramāṃ gatim__vdha_079.026 yatrānandaparaṃ jñānaṃ__vdha_079.*(133) sarvaduḥkhavivarjitam__vdha_079.*(133) tatra cittaṃ samāveṣṭuṃ__vdha_079.027 na śaknoti bhavān yadi__vdha_079.027 tadabhyāsaparas tasmin__vdha_079.027 kuru yogaṃ divāniśam__vdha_079.027 tatrāpy asāmarthyavataḥ__vdha_079.028 kriyāyogo mahātmanā__vdha_079.028 brahmaṇā yaḥ samākhyātas__vdha_079.028 tanmanāḥ satataṃ bhava__vdha_079.028 karoṣi yāni karmāṇi__vdha_079.029 tāni deve jagatpatau__vdha_079.029 samarpayasva bhadraṃ te__vdha_079.029 tataḥ karma prahāsyasi__vdha_079.029 kṣīṇakarmā mahābāho__vdha_079.030 śubhāśubhavivarjitaḥ__vdha_079.030 layam abhyeti govinde__vdha_079.030 tad brahma paramaṃ mahat__vdha_079.030 bhoktum icchasi daityendra__vdha_079.031 karmaṇām atha cet phalam__vdha_079.031 tatas tam arcayeśeśaṃ__vdha_079.031 tataḥ karmaphalodayaḥ__vdha_079.031 yo 'rtham icchati daityendra__vdha_079.032 sa samārādhya keśavam__vdha_079.032 niḥsaṃśayam avāpnoti__vdha_079.032 dhundhumāro yathā nṛpaḥ__vdha_079.032 atrigehasamudbhūtaṃ__vdha_079.033 dattātreyasvarūpiṇam__vdha_079.033 rājyam ārādhya govindaṃ__vdha_079.033 kārtavīryas tathāptavān__vdha_079.033 dharmaṃ kṛṣṇaprasādena__vdha_079.034 mudgalo jājaliḥ kuṇiḥ__vdha_079.034 prāpur anye tathā kāmān__vdha_079.034 narendrā nahuṣādayaḥ__vdha_079.034 janakaḥ sudhvajo nāma__vdha_079.035 janakaḥ samitidhvajaḥ__vdha_079.035 dharmadhvajas tathā muktiṃ__vdha_079.035 keśavārādhanād gataḥ__vdha_079.035 tathānye munayo daitya__vdha_079.036 rājānaś ca sahasraśaḥ__vdha_079.036 prāpur muktiṃ mahābhāgāḥ__vdha_079.036 kṛtvā bhaktiṃ janārdane__vdha_079.036 yathā hi jvalito vahnis__vdha_079.037 tamohāniṃ tadarthinām__vdha_079.037 śītahāniṃ tathānyeṣāṃ__vdha_079.037 svedaṃ svedābhilāṣiṇām__vdha_079.037 karoti kṣudhitānāṃ ca__vdha_079.038 bhojyapākaṃ tathotkaṭam__vdha_079.038 tathaiva kāmān bhūteśaḥ__vdha_079.038 sa dadāti yathepsitān__vdha_079.038 tad etad akhilaṃ jñātvā__vdha_079.039 yat taveṣṭaṃ śṛṇuṣva tat__vdha_079.039 kalpadrumād iva harer__vdha_079.039 yat te manasi vartate__vdha_079.039 etat prahrādavacanaṃ__vdha_079.040 niśāmya ditijeśvaraḥ__vdha_079.040 pratyuvāca mahābhāgaṃ__vdha_079.040 praṇipatya pitāmaham__vdha_079.040 saṃprāptasyāmṛtasyeva__vdha_079.041 tava vākyasya nāsti me__vdha_079.041 tṛptir etad ahaṃ tāta__vdha_079.041 śrotum icchāmi vistarāt__vdha_079.041 akṣīṇakarmā puruṣo__vdha_079.042 maraṇe samupasthite__vdha_079.042 kīdṛśaṃ lokam āyāti__vdha_079.042 yaḥ saṃsmarati keśavam__vdha_079.042 yathā ca vāsudevasya__vdha_079.043 smaraṇaṃ tāta mānavaiḥ__vdha_079.043 mumūrṣubhiḥ prakartavyaṃ__vdha_079.043 tan mamācakṣva vistarāt__vdha_079.043 kiṃ japyaṃ kīdṛśaṃ rūpaṃ__vdha_079.044 smartavyaṃ ca hares tadā__vdha_079.044 kathaṃ dhyeyaṃ ca vidvadbhis__vdha_079.044 tad ācakṣva yathātatham__vdha_079.044 sādhu vatsa tvayā praśnaḥ__vdha_079.045 suguhyo 'yam udāhṛtaḥ__vdha_079.045 tapasāṃ tāta sarveṣāṃ__vdha_079.045 tapo nānaśanāt param__vdha_079.045 kathyate ca mahābāho__vdha_079.046 saṃvādo 'yaṃ purātanaḥ__vdha_079.046 bhagīrathasya rājarṣer__vdha_079.046 brahmaṇaś ca prajāpateḥ__vdha_079.046 atītyāmaralokaṃ ca__vdha_079.047 gavāṃ lokaṃ ca mānada__vdha_079.047 ṛṣilokaṃ ca yo 'gacchad__vdha_079.047 bhagīratha iti śrutaḥ__vdha_079.047 taṃ dṛṣṭvā sa vacaḥ prāha__vdha_079.048 brahmā lokapitāmahaḥ__vdha_079.048 kathaṃ bhagīrathāgās tvam__vdha_079.048 imaṃ deśaṃ durāsadam__vdha_079.048 na hi devā na gandharvā__vdha_079.049 na manuṣyā bhagīratha__vdha_079.049 āyānty ataptatapasaḥ__vdha_079.049 kathaṃ vai tvam ihāgataḥ__vdha_079.049 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ__vdha_079.050 śataṃ sahasrāṇi sadaiva dāyam__vdha_079.050 brāhmaṇaṃ vrataṃ nityam āsthāya vidvan__vdha_079.050 na tv evāhaṃ tasya phalād ihāgām__vdha_079.050 daśaikarātrān daśa pañcarātrān__vdha_079.051 ekādaśaikādaśakāṃs tathaiva__vdha_079.051 jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ__vdha_079.051 phalena tenāpi na cāgato 'ham__vdha_079.051 yac cāvasaṃ jāhnavītīranityaḥ__vdha_079.052 śataṃ samās tapyamānas tapo 'ham__vdha_079.052 pradāya tatrāśvatarīsahasraṃ__vdha_079.052 phalena tasyāpi na cāgato 'ham__vdha_079.052 daśa dhenusahasrāṇi__vdha_079.053 maṇiratnavibhūṣitāḥ__vdha_079.053 daśārbudāni cāśvānām__vdha_079.053 ayutāni ca viṃśatiḥ__vdha_079.053 puṣkareṣu dvijātibhyaḥ__vdha_079.053 prādāṃ gāś ca sahasraśaḥ__vdha_079.053 suvarṇacandrottamadhāriṇīnāṃ__vdha_079.054 kanyottamānām adadaṃ sragviṇīnām__vdha_079.054 ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ__vdha_079.054 jāmbūnadair ābharaṇair na tena__vdha_079.054 daśārbudāny adadaṃ gosave yās tv__vdha_079.055 ekaikaśo daśa gā lokanātha__vdha_079.055 samānavatsāḥ payasā samanvitāḥ__vdha_079.055 suvarṇakāṃsyopaduhā na tena__vdha_079.055 ahany ahani vipreṣu__vdha_079.056 ekaikaṃ triṃśato 'dadam__vdha_079.056 gṛṣṭīnāṃ kṣīradātrīṇāṃ__vdha_079.056 rohiṇīnāṃ śatāni ca__vdha_079.056 dogdhrīṇāṃ vai gavāṃ caiva__vdha_079.057 prayutāni daśaiva tu__vdha_079.057 prādāṃ daśaguṇaṃ brahman__vdha_079.057 na ca tenāham āgataḥ__vdha_079.057 koṭīś ca kāñcanasyāṣṭau__vdha_079.058 prādāṃ brahman daśa tv aham__vdha_079.058 ekaikasmin kratau tena__vdha_079.058 phalenāhaṃ na cāgataḥ__vdha_079.058 vājināṃ śyāmakarṇānāṃ__vdha_079.059 haritānāṃ pitāmaha__vdha_079.059 prādāṃ hemasrajāṃ brahman__vdha_079.059 koṭīr daśa ca sapta ca__vdha_079.059 īṣādantān mahākāyān__vdha_079.060 kāñcanasragvibhūṣitān__vdha_079.060 patnīvataḥ sahasrāṇi__vdha_079.060 prāyacchaṃ daśa sapta ca__vdha_079.060 alaṃkṛtānāṃ deveśa__vdha_079.061 divyaiḥ kanakabhūṣaṇaiḥ__vdha_079.061 rathānāṃ kāñcanāṅgānāṃ__vdha_079.061 sahasrāṇy adadaṃ daśa__vdha_079.061 sapta cānyāni yuktānāṃ__vdha_079.061 vājibhiḥ samalaṃkṛtaiḥ__vdha_079.061 dakṣiṇāvayavāḥ kecid__vdha_079.062 devair ye saṃprakīrtitāḥ__vdha_079.062 vājapeyeṣu daśasu__vdha_079.062 prādāṃ tenāpi nāgataḥ__vdha_079.062 śakratulyaprabhāvānām__vdha_079.063 ījyayā vikrameṇa ca__vdha_079.063 sahasraṃ niṣkakaṇṭhānāṃ__vdha_079.063 pradadan dakṣiṇām aham__vdha_079.063 vijitya nṛpatīn sarvān__vdha_079.064 makhair iṣṭvā pitāmaha__vdha_079.064 aṣṭābhyo rājasūyebhyo__vdha_079.064 na ca tenāham āgataḥ__vdha_079.064 srotaś ca yāvad gaṅgāyāṃ__vdha_079.065 chinnam āsīj jagatpate__vdha_079.065 dakṣiṇābhiḥ pravṛttābhir__vdha_079.065 mama nāgaṃ ca tatkṛte__vdha_079.065 vājināṃ ca sahasre dve__vdha_079.066 suvarṇamaṇibhūṣite__vdha_079.066 vāraṇānāṃ śataṃ cāham__vdha_079.066 ekaikasya tridhādadam__vdha_079.066 varaṃ grāmaśataṃ cāham__vdha_079.066 ekaikasya tridhādadam__vdha_079.066 tapasvī niyatāhāraḥ__vdha_079.067 śamam āsthāya vāgyataḥ__vdha_079.067 dīrghakālaṃ himavati__vdha_079.067 gaṅgāyāś ca durutsahām__vdha_079.067 mūrdhnā dhārāṃ mahādevaḥ__vdha_079.068 śirasā yām adhārayat__vdha_079.068 na tenāpy aham āgacchaṃ__vdha_079.068 phaleneha pitāmaha__vdha_079.068 śamyākṣepair ayajaṃ devadeva__vdha_079.069 tathā kratūnām ayutaiś cāpi yattaḥ__vdha_079.069 trayodaśadvādaśāhaiś ca deva__vdha_079.069 sapuṇḍarīkair na ca teṣāṃ phalena__vdha_079.069 aṣṭau sahasrāṇi kakudminām ahaṃ__vdha_079.070 śuklarṣabhāṇām adaṃ brāhmaṇebhyaḥ__vdha_079.070 patnīś caiṣām adadaṃ niṣkakaṇṭhīs__vdha_079.070 teṣāṃ phaleneha na cāgato 'smi__vdha_079.070 hiraṇyaratnaracitān__vdha_079.071 adadaṃ ratnaparvatān__vdha_079.071 dhanadhānyasahasrāṃś ca__vdha_079.071 grāmāñ śatasahasraśaḥ__vdha_079.071 śataṃ śatānāṃ gṛṣṭīnām__vdha_079.072 adadaṃ cāpy atandritaḥ__vdha_079.072 iṣṭvānekair mahāyajñair__vdha_079.072 brāhmaṇebhyo dhanena ca__vdha_079.072 ekādaśāhair ayajaṃ sudakṣiṇair__vdha_079.073 dvir dvādaśāhair aśvamedhaiś ca deva__vdha_079.073 bṛhadbhir dvādaśāhaiś ca__vdha_079.*(135) aśvamedhaiḥ pitāmaha__vdha_079.*(135) arkāyaṇaiḥ ṣoḍaśabhiś ca brahmaṃs__vdha_079.073 teṣāṃ phaleneha na cāgato 'smi__vdha_079.073 niṣkrāmakaṃ cāpy adadaṃ yojanānāṃ__vdha_079.074 dvir vistīrṇaṃ kāñcanapādapānām__vdha_079.074 vanaṃ cūtānāṃ ratnavibhūṣitānām__vdha_079.074 na caiva teṣām āgato 'haṃ phalena__vdha_079.074 turāyaṇaṃ tu vratam apradhṛṣyam__vdha_079.075 akrodhano 'karavaṃ triṃśato 'bdān__vdha_079.075 śataṃ gavām aṣṭa śatāni cāhaṃ__vdha_079.075 dine dine prādadaṃ brāhmaṇebhyaḥ__vdha_079.075 payasvinīnāṃ atha rohiṇīnāṃ__vdha_079.076 tathaiva cāpy anaḍuhāṃ lokanātha__vdha_079.076 prādām nityaṃ brāhmaṇebhyaḥ sureśa__vdha_079.076 nehāgatas tena phalena cāham__vdha_079.076 triṃśataṃ vidhivad vahnīn__vdha_079.077 ayajaṃ yac ca nityaśaḥ__vdha_079.077 aṣṭābhiḥ sarvamedhaiś ca__vdha_079.077 nṛmedhair dviguṇais tathā__vdha_079.077 daśabhir viśvajidbhiś ca__vdha_079.078 stobhair aṣṭādaśottaraiḥ__vdha_079.078 na caiva teṣāṃ deveśa__vdha_079.078 phalenāham ihāgamam__vdha_079.078 saravyāṃ bāhudāyāṃ ca__vdha_079.079 gayāyām atha naimiṣe__vdha_079.079 gavāṃ śatānām ayutam__vdha_079.079 adadaṃ na ca tena vai__vdha_079.079 utkrāntikāle govindaṃ__vdha_079.080 smarann anaśanasthitaḥ__vdha_079.080 tyaktavān asmi yad dehaṃ__vdha_079.080 tenedṛk prāptavān phalam__vdha_079.080 evam etad itīty āha__vdha_079.081 brahmā lokapitāmahaḥ__vdha_079.081 bhagīrathaṃ mahīpālaṃ__vdha_079.081 puṇyalokanivāsinam__vdha_079.081 tad etad uktaṃ tapasāṃ__vdha_079.082 samastānāṃ mahāmate__vdha_079.082 guṇair anaśanaṃ brahmā__vdha_079.082 pradhānataram abravīt__vdha_079.082 tyajaty anaśanastho hi__vdha_079.083 prāṇān yaḥ saṃsmaran harim__vdha_079.083 sa yāti viṣṇusālokyaṃ__vdha_079.083 yāvad indrāś caturdaśa__vdha_079.083 atītānāgatānīha__vdha_079.084 kulāni puruṣarṣabha__vdha_079.084 punāty anaśanaṃ kurvan__vdha_079.084 sapta sapta ca sapta ca__vdha_079.084 ślokāś cātra mahābāho__vdha_079.085 śrūyante yān bhagīrathaḥ__vdha_079.085 jagāda brahmaṇo lokam__vdha_079.085 upetaḥ pṛthivīpatiḥ__vdha_079.085 brahma brahmamayaṃ viṣṇor__vdha_079.086 yaḥ padaṃ paramātmanaḥ__vdha_079.086 saṃsmaraṃs tyajati prāṇān__vdha_079.086 sa viṣṇuṃ praviśaty ajam__vdha_079.086 yaḥ kṣīṇakarmā bhogena__vdha_079.087 tapasā vāpi saṃsmaran__vdha_079.087 karoti kālaṃ kālena__vdha_079.087 na paricchedyate hi saḥ__vdha_079.087 akṣīṇakarmā maraṇe__vdha_079.088 saṃsmaran devam acyutam__vdha_079.088 yathā tvam eva devānāṃ__vdha_079.088 loke bhogān upāśnute__vdha_079.088 kṣutite 'pi kule kaścij__vdha_079.089 jāyeyaṃ karmaṇaḥ kṣaye__vdha_079.089 manuṣyo yena sarveśaṃ__vdha_079.089 cintayeyaṃ sadā harim__vdha_079.089 taccintayādhunāśeṣa-__vdha_079.090 puṇyapāpavivarjitaḥ__vdha_079.090 maraṇe tanmanas tatra__vdha_079.090 layam etya tam āpnuyāt__vdha_079.090 karmabhūmau samastānāṃ__vdha_079.091 karmaṇām uttamottamam__vdha_079.091 yad antakāle puruṣaiḥ__vdha_079.091 smaryate puruṣottamaḥ__vdha_079.091 ity etān āha rājarṣiḥ__vdha_079.092 ślokān ādyo bhagīrathaḥ__vdha_079.092 viṣṇusaṃsmaraṇāt prāpya__vdha_079.092 lokān anaśane mṛtaḥ__vdha_079.092 evam atyantaśastānāṃ__vdha_079.093 karmaṇām asureśvara__vdha_079.093 nānyad utkṛṣṭam uddiṣṭaṃ__vdha_079.093 tajjñair anaśanāt param__vdha_079.093 tasyāhaṃ lakṣaṇaṃ vakṣye__vdha_079.094 yac ca japyaṃ mumūrṣubhiḥ__vdha_079.094 yādṛgrūpaś ca bhagavāṃś__vdha_079.094 cintanīyo janārdanaḥ__vdha_079.094 āsannam ātmanaḥ kālaṃ__vdha_079.095 jñātvā prājño mahāsura__vdha_079.095 nirdhūtamaladoṣaś ca__vdha_079.095 snāto niyatamānasaḥ__vdha_079.095 samabhyarcya hṛṣīkeśaṃ__vdha_079.096 puṣpadhūpādibhis tataḥ__vdha_079.096 praṇipātaiḥ stavaiḥ puṇyair__vdha_079.096 dhyānayogaiś ca pūjayet__vdha_079.096 dattvā dānaṃ ca viprebhyo__vdha_079.097 vikalādibhya eva ca__vdha_079.097 sabhāprapābrāhmaṇauka-__vdha_079.097 devaukādyupayogi ca__vdha_079.097 bandhuputrakalatrauka-__vdha_079.098 kṣetradhānyadhanādiṣu__vdha_079.098 mitravarge ca daityendra__vdha_079.098 mamatvaṃ vinivartayet__vdha_079.098 mitrān amitrān madhyasthān__vdha_079.099 parān svāṃś ca punaḥ punaḥ__vdha_079.099 abhyarthanopacāreṇa__vdha_079.099 kṣāmayet kukṛtaṃ svakam__vdha_079.099 tataś ca prayataḥ kuryād__vdha_079.100 utsargaṃ sarvakarmaṇām__vdha_079.100 śubhāśubhānāṃ daityendra__vdha_079.100 vākyaṃ cedam udāharet__vdha_079.100 parityajāmy ahaṃ bhogāṃs__vdha_079.101 tyajāmi suhṛdo 'khilān__vdha_079.101 bhojanādi mayotsṛṣṭam__vdha_079.101 utsṛṣṭam anulepanam__vdha_079.101 sragbhūṣaṇādikaṃ geyaṃ__vdha_079.102 dānam ādānam eva ca__vdha_079.102 homādayaḥ padārthā ye__vdha_079.102 yāś ca nityakriyā mama__vdha_079.102 naimittikās tathā kāmyā__vdha_079.103 varṇadharmās tathojjhitāḥ__vdha_079.103 guṇadharmādayo dharmā__vdha_079.103 yāś ca kāścin mama kriyāḥ__vdha_079.103 padbhyāṃ karābhyāṃ viharan__vdha_079.104 kurvan vā karma na tv aham__vdha_079.104 kariṣye prāṇināṃ pīḍāṃ__vdha_079.104 prāṇinaḥ santu nirbhayāḥ__vdha_079.104 nabhasi prāṇino ye tu__vdha_079.105 ye jale ye ca bhūtale__vdha_079.105 kṣiter antaragā ye ca__vdha_079.105 ye ca pāṣāṇasaṃpuṭe__vdha_079.105 ye dhānyādiṣu vastreṣu__vdha_079.106 śayaneṣv āsaneṣu ca__vdha_079.106 te svapantu vibudhyantu__vdha_079.106 sukhaṃ matto bhayaṃ vinā__vdha_079.106 na me 'sti bāndhavaḥ kaścid__vdha_079.107 viṣṇuṃ muktvā jagadgurum__vdha_079.107 mitrapakṣe ca me viṣṇur__vdha_079.107 adhaś cordhvaṃ tathāgrataḥ__vdha_079.107 pārśvato mūrdhni pṛṣṭhe ca__vdha_079.108 hṛdaye vāci cakṣuṣi__vdha_079.108 śrotrādiṣu ca sarveṣu__vdha_079.108 mama viṣṇuḥ pratiṣṭhitaḥ__vdha_079.108 iti sarvaṃ samutsṛjya__vdha_079.109 dhyātvā sarvatra cācyutam__vdha_079.109 vāsudevety avirataṃ__vdha_079.109 nāma devasya kīrtayan__vdha_079.109 dakṣiṇāgreṣu darbheṣu__vdha_079.110 śayīta prācchirās tataḥ__vdha_079.110 udacchirā vā daityendra__vdha_079.110 cintayañ jagataḥ patim__vdha_079.110 viṣṇuṃ jiṣṇuṃ hṛṣīkeśaṃ__vdha_079.111 keśavaṃ madhusūdanam__vdha_079.111 nārāyaṇaṃ naraṃ kṛṣṇaṃ__vdha_079.111 vāsudevaṃ janārdanam__vdha_079.111 vārāhaṃ yajñapuruṣaṃ__vdha_079.112 puṇḍarīkākṣam acyutam__vdha_079.112 vāmanaṃ śrīdharaṃ śrīśaṃ__vdha_079.112 nṛsiṃham aparājitam__vdha_079.112 padmanābham ajaṃ śaurim__vdha_079.113 dāmodaram adhokṣajam__vdha_079.113 sarveśvareśvaraṃ śuddham__vdha_079.113 anantaṃ rāmam īśvaram__vdha_079.113 cakriṇaṃ gadinaṃ śārṅgiṃ__vdha_079.114 śaṅkhinaṃ garuḍadhvajam__vdha_079.114 kirīṭakaustubhadharaṃ__vdha_079.114 praṇamāmy aham avyayam__vdha_079.114 aham atra jagannāthe__vdha_079.115 mayi cāstu janārdanaḥ__vdha_079.115 āvayor antaraṃ māstu__vdha_079.115 samīranabhasor iva__vdha_079.115 ayaṃ viṣṇur ayaṃ śaurir__vdha_079.116 ayaṃ kṛṣṇaḥ puro mama__vdha_079.116 nīlotpaladalaśyāmaḥ__vdha_079.116 padmapattropamekṣaṇaḥ__vdha_079.116 eṣa paśyatu mām īśaḥ__vdha_079.117 paśyāmy aham adhokṣajam__vdha_079.117 yato na vyatirikto 'haṃ__vdha_079.117 yanmayo 'haṃ yadāśrayaḥ__vdha_079.117 itthaṃ japann ekamanāḥ__vdha_079.118 smaran sarveśvaraṃ harim__vdha_079.118 āsīnaḥ sukhaduḥkheṣu__vdha_079.118 samo mitrāhiteṣu ca__vdha_079.118 oṃ namo vāsudevāyety__vdha_079.119 etad vā satataṃ vadan__vdha_079.119 yad vodīrayituṃ nāma__vdha_079.119 samarthas tad udīrayan__vdha_079.119 dhyāyeta devadevasya__vdha_079.119 rūpaṃ viṣṇor manoramam__vdha_079.119 praśāntanetrabhrūvaktraṃ__vdha_079.120 śaṅkhacakragadādharam__vdha_079.120 śrīvatsavakṣasaṃ caiva__vdha_079.120 caturbāhuṃ kirīṭinam__vdha_079.120 pītāmbaradharaṃ viṣṇuṃ__vdha_079.121 cārukeyūradhāriṇam__vdha_079.121 cintayec ca tadā rūpaṃ__vdha_079.121 manaḥ kṛtvaikaniścayam__vdha_079.121 yādṛśe vā manaḥ sthairyaṃ__vdha_079.122 rūpe badhnāti cakriṇaḥ__vdha_079.122 tad eva cintayan nāma__vdha_079.122 vāsudeveti kīrtayet__vdha_079.122 ittaṃ japan smaran vetthaṃ__vdha_079.123 svarūpaṃ paramātmanaḥ__vdha_079.123 ā prāṇoparamād vīras__vdha_079.123 taccittas tatparāyaṇaḥ__vdha_079.123 nirvikalpena manasā__vdha_079.124 yaḥ smaret puruṣottamam__vdha_079.124 sarvapātakayukto 'pi__vdha_079.124 puruṣaḥ puruṣarṣabha__vdha_079.124 prayāti devadeveśe__vdha_079.124 layam īḍyatame 'cyute__vdha_079.124 yathāgnis tṛṇajālāni__vdha_079.125 dahaty anilasaṃgataḥ__vdha_079.125 tathānaśanasaṃkalpaḥ__vdha_079.125 puṃsāṃ pāpam asaṃśayam__vdha_079.125 viṣṇoḥ saṃsmaraṇe prāpya__vdha_079.*(136) lokam anaśane mṛtaḥ__vdha_079.*(136) evam atyantaśastānāṃ__vdha_079.*(136) karmaṇām asureśvara__vdha_079.*(136) nāsti satyāt paro dharmo__vdha_079.126 nāsty adharma tathānṛtāt__vdha_079.126 nāsti vidyāsamaṃ cakṣus__vdha_079.126 tapo nānaśanāt param__vdha_079.126 nāsti jñānasamaṃ dānaṃ__vdha_079.127 na saṃtoṣasamaṃ sukham__vdha_079.127 na caiverṣyāsamaṃ duḥkhaṃ__vdha_079.127 tapo nānaśanāt param__vdha_079.127 nāsty arogasamaṃ dhanyaṃ__vdha_079.128 nāsti gaṅgāsamā sarit__vdha_079.128 nāsti viṣṇusamaṃ dhyeyaṃ__vdha_079.128 tapo nānaśanāt param__vdha_079.128 utkrāntikāle bhūtānāṃ__vdha_079.129 muhyante cittavṛttayaḥ__vdha_079.129 jarāvyādhividhīnānāṃ__vdha_079.129 kimu vyādhyādidoṣataḥ__vdha_079.129 atyantavayasā vṛddhyā__vdha_079.130 vyādhinā cātipīḍitaḥ__vdha_079.130 yadi sthātuṃ na śaknoti__vdha_079.130 kṣitisthe darbhasaṃstare__vdha_079.130 tat kim anyo 'py upāyo 'sti__vdha_079.131 na vānaśanakarmaṇi__vdha_079.131 viphalyaṃ yena nāpnoti__vdha_079.131 tan me brūhi pitāmaha__vdha_079.131 nātra bhūmir na ca kuśāḥ__vdha_079.132 saṃstaraś ca na kāraṇam__vdha_079.132 cittasyālambanībhūto__vdha_079.132 viṣṇur evātra kāraṇam__vdha_079.132 bhuñjann abhuñjan gacchaṃś ca__vdha_079.133 svapaṃs tiṣṭhann athāpi vā__vdha_079.133 utkrāntikāle govindaṃ__vdha_079.133 saṃsmaraṃs tanmayo bhavet__vdha_079.133 kiṃ japaiḥ kiṃ bhuvā kṛtyaṃ__vdha_079.134 kiṃ kuśair daityasattama__vdha_079.134 tathāpi kurvato yasya__vdha_079.134 hṛdaye na janārdanaḥ__vdha_079.134 tasmāt pradhānamantroktaṃ__vdha_079.135 vāsudevasya kīrtanam__vdha_079.135 tanmayatvena daityendra__vdha_079.135 tasyopāyaś ca vistaraḥ__vdha_079.135 ity etat kathitaṃ sarvaṃ__vdha_079.136 pṛṣṭo 'haṃ yat tvayā bale__vdha_079.136 utkrāntikāle smaraṇaṃ__vdha_079.136 kiṃ bhūyaḥ kathayāmi te__vdha_079.136 kriyāyogas tvayā pūrvaṃ__vdha_080.001 mamokto yaḥ pitāmaha__vdha_080.001 tam ahaṃ śrotum icchāmi__vdha_080.001 phalaṃ cāsya yathātatham__vdha_080.001 devārcāṃ devatāgāre__vdha_080.002 tanmayatvena pūjayam__vdha_080.002 yathāvac cetaso bhūmiṃ__vdha_080.002 karoti niyato hi saḥ__vdha_080.002 tapasā brahmacaryeṇa__vdha_080.003 puṇyasvādhyāyasaṃstavaiḥ__vdha_080.003 kriyāyogaḥ sa vidvadbhir__vdha_080.003 yogināṃ samudāhṛtaḥ__vdha_080.003 tatrāhaṃ śrotum icchāmi__vdha_080.004 kriyāyogasthito naraḥ__vdha_080.004 yat phalaṃ samavāpnoti__vdha_080.004 kārayitvā harer gṛham__vdha_080.004 devārcāṃ kārayitvā vā__vdha_080.005 yat puṇyaṃ puruṣo 'śnute__vdha_080.005 saṃpūjayitvā vidhivad__vdha_080.005 anulipya ca yat phalam__vdha_080.005 kāni mālyāni śastāni__vdha_080.006 kāni nārhanti keśave__vdha_080.006 ke dhūpāḥ kṛṣṇadayitāḥ__vdha_080.006 ke varjyāś ca jagatpateḥ__vdha_080.006 upahāre phalaṃ kīm syāt__vdha_080.007 kiṃ phalaṃ gītavādite__vdha_080.007 ghṛtakṣīrādinā yac ca__vdha_080.007 snāpite keśave phalam__vdha_080.007 yac copalepane tāta__vdha_080.008 phalam abhyukṣite ca yat__vdha_080.008 vāsudevagṛhe sarvaṃ__vdha_080.008 tad aśeṣaṃ vadasva me__vdha_080.008 sādhu vatsa yad etat tvaṃ__vdha_080.009 vāsudevasya pṛcchasi__vdha_080.009 śuśrūṣaṇavidhau puṇyaṃ__vdha_080.009 tad ihaikamanāḥ śṛṇu__vdha_080.009 brahmaṇā kila devānām__vdha_080.010 ṛṣīṇāṃ ca mahātmanām__vdha_080.010 śuśrūṣaṇaphalaṃ viṣṇoḥ__vdha_080.010 proktaṃ daityapate purā__vdha_080.010 tebhyaḥ sakāśān manunā__vdha_080.011 prāptaṃ svārociṣeṇa tu__vdha_080.011 svārociṣaḥ svaputrāya__vdha_080.011 dattavān ṛtacakṣuṣe__vdha_080.011 ṛtacakṣuś ca bhargave__vdha_080.012 śukras tasmād avāpa ca__vdha_080.012 mamākhyātaṃ ca śukreṇa__vdha_080.012 yathāvat sumahātmanā__vdha_080.012 śuśrūṣave mahābhāga__vdha_080.013 daityācāryeṇa dhīmatā__vdha_080.013 tad etac chrūyatāṃ tāta__vdha_080.013 kriyāyogāśritaṃ phalam__vdha_080.013 jñānayogas tu saṃyogaś__vdha_080.014 cittasyaivātmanā tu yaḥ__vdha_080.014 yas tu bāhyārthasāpekṣaḥ__vdha_080.014 sa kriyāyoga ucyate__vdha_080.014 paramaṃ kāraṇaṃ yogo__vdha_080.015 vimukter ditikeśvara__vdha_080.015 kriyāyogaś ca yogasya__vdha_080.015 paramaṃ tāta sādhanam__vdha_080.015 yat tv etad bhavatā pṛṣṭaṃ__vdha_080.016 phalam anvicchatā phalam__vdha_080.016 devālayādikaraṇe__vdha_080.016 tad ihaikamanāḥ śṛṇu__vdha_080.016 yas tu devālayaṃ viṣṇor__vdha_080.017 dārvaṃ śailamayaṃ tathā__vdha_080.017 kārayen mṛnmayaṃ vāpi__vdha_080.017 śṛṇu tasya bale phalaṃ__vdha_080.017 ahany ahani yajñena__vdha_080.018 yajato yan mahāphalam__vdha_080.018 prāpnoti tat phalaṃ viṣṇor__vdha_080.018 yaḥ kārayati mandiram__vdha_080.018 kulānāṃ śatam āgāmi__vdha_080.019 samatītaṃ tathā śatam__vdha_080.019 kārayan bhagavaddhāma__vdha_080.019 nayaty acyutalokatām__vdha_080.019 saptajanmakṛtaṃ pāpaṃ__vdha_080.020 svalpaṃ vā yadi vā bahu__vdha_080.020 viṣṇor ālayavinyāsa-__vdha_080.020 prārambhād eva naśyati__vdha_080.020 saptalokamayo viṣṇus__vdha_080.021 tasya yaḥ kurute gṛham__vdha_080.021 pratiṣṭhāṃ samavāpnoti__vdha_080.021 sa naraḥ saptalaukikīm__vdha_080.021 praśastadeśabhūbhāge__vdha_080.022 yaḥ śastaṃ bhavanaṃ hareḥ__vdha_080.022 kārayaty akṣayāṃl lokān__vdha_080.022 sa naraḥ pratipadyate__vdha_080.022 iṣṭakācayavinyāso__vdha_080.023 yāvanty ṛkṣāṇi tiṣṭhati__vdha_080.023 tāvadvarṣasahasrāṇi__vdha_080.023 tatkartur divi saṃsthitiḥ__vdha_080.023 pratimāṃ lakṣaṇavatīṃ__vdha_080.024 yaḥ kārayati mānavaḥ__vdha_080.024 keśavasya sa tallokam__vdha_080.024 akṣayaṃ pratipadyate__vdha_080.024 ṣaṣṭiṃ varṣasahasrāṇāṃ__vdha_080.025 sahasrāṇi sa modate__vdha_080.025 svargaukasāṃ nivāseṣu__vdha_080.025 pratyekam arisūdana__vdha_080.025 pratiṣṭhāpya harer arcāṃ__vdha_080.026 supraśaste niveśane__vdha_080.026 puruṣaḥ kṛtakṛtyatvān__vdha_080.026 nainaṃ śvomaraṇaṃ tapet__vdha_080.026 ye bhaviṣyanti ye 'tītā__vdha_080.027 ākalpāt puruṣāḥ kule__vdha_080.027 tāṃs tārayati saṃsthāpya__vdha_080.027 devasya pratimāṃ hareḥ__vdha_080.027 anuśastāḥ kila purā__vdha_080.028 yamena yamakiṃkarāḥ__vdha_080.028 pāśodyatāyudhā daitya__vdha_080.028 prajāsaṃyamane ratāḥ__vdha_080.028 viharadhvaṃ yathānyāyaṃ__vdha_080.029 niyogo me 'nupālyatām__vdha_080.029 nājñābhaṅgaṃ kariṣyanti__vdha_080.029 bhavatāṃ jantavaḥ kvacit__vdha_080.029 kevalaṃ ye jagaddhātum__vdha_080.030 anantaṃ samupāśritāḥ__vdha_080.030 bhavadbhiḥ parihartavyās__vdha_080.030 teṣāṃ nāsty atra saṃsthitiḥ__vdha_080.030 ye tu bhāgavatā loke__vdha_080.031 taccittās tatparāyaṇāḥ__vdha_080.031 pūjayanti sadā viṣṇuṃ__vdha_080.031 te vas tyājyāḥ sudūrataḥ__vdha_080.031 yas tiṣṭhan prasvapan gacchaṃs__vdha_080.032 tattiṣṭhan skhalite kṣute__vdha_080.032 saṃkīrtayati govindaṃ__vdha_080.032 te vas tyājyāḥ sudūrataḥ__vdha_080.032 nityanaimittikair devaṃ__vdha_080.033 ye yajanti janārdanam__vdha_080.033 nāvalokya bhavadbhis te__vdha_080.033 tattejo hanti vo gatim__vdha_080.033 ye dhūpapuṣpavāsobhir__vdha_080.034 bhūṣaṇaiś cāpi vallabhaiḥ__vdha_080.034 arcayanti na te grāhyā__vdha_080.034 narāḥ kṛṣṇāśrayoddhatāḥ__vdha_080.034 upalepanakartāraḥ__vdha_080.035 saṃmārjanaparāś ca ye__vdha_080.035 kṛṣṇālaye parityājyaṃ__vdha_080.035 teṣāṃ tripuruṣaṃ kulam__vdha_080.035 yena cāyatanaṃ viṣṇoḥ__vdha_080.036 kāritaṃ tatkulodbhavam__vdha_080.036 puṃsāṃ śataṃ nāvalokyaṃ__vdha_080.036 bhavadbhir duṣṭacakṣuṣā__vdha_080.036 yenārcā bhagavadbhaktyā__vdha_080.037 vāsudevasya kāritā__vdha_080.037 narāyutaṃ tatkulajaṃ__vdha_080.037 bhavatāṃ śāsanātigam__vdha_080.037 bhavatāṃ bhramatām atra__vdha_080.038 viṣṇusaṃśrayamudrayā__vdha_080.038 vinājñābhaṅgakṛn naiva__vdha_080.038 bhaviṣyati naraḥ kvacit__vdha_080.038 vatsa vaivasvatasyaitāḥ__vdha_080.039 śrutvā gāthā marīcinā__vdha_080.039 purukutsāya kathitāḥ__vdha_080.039 pārthivendrāya dhīmate__vdha_080.039 etāṃ mahāphalāṃ yo 'rcāṃ__vdha_080.040 viṣṇoh kārayate naraḥ__vdha_080.040 tavākhyātaṃ mahābāho__vdha_080.040 gṛhakārayituś ca yat__vdha_080.040 yajñā narāṇāṃ pāpaugha-__vdha_080.041 kṣālakāḥ sarvakāmadāḥ__vdha_080.041 tathaivejyo jagaddhātuḥ__vdha_080.041 sarvayajñamayo hariḥ__vdha_080.041 sthāpitāṃ pratimāṃ viṣṇoḥ__vdha_081.001 samyak saṃpūjya mānavaḥ__vdha_081.001 yaṃ yaṃ prārthayate kāmaṃ__vdha_081.001 taṃ tam āpnoty asaṃśayam__vdha_081.001 yaḥ snāpayati devasya__vdha_081.002 ghṛtena pratimāṃ hareḥ__vdha_081.002 prasthe prasthe dvijāgryāṇāṃ__vdha_081.002 sa dadāti gavāṃ śatam__vdha_081.002 gavāṃ śatasya viprāṇāṃ__vdha_081.003 yad dattasya bhavet phalam__vdha_081.003 ghṛtaprasthena tad viṣṇor__vdha_081.003 labhet snānopayoginā__vdha_081.003 bhūridyumnena saṃprāptā__vdha_081.004 saptadvīpā vasuṃdharā__vdha_081.004 ghṛtāḍhakena govinda-__vdha_081.004 pratimāsnāpanāt kila__vdha_081.004 pratimāsaṃ sitāṣṭamyāṃ__vdha_081.005 ghṛtena jagataḥ patim__vdha_081.005 snāpayitvā samastebhyaḥ__vdha_081.005 pāpebhyo vipramucyate__vdha_081.005 dvādaśyāṃ pañcadaśyāṃ ca__vdha_081.006 gavyena haviṣā hareḥ__vdha_081.006 snāpanaṃ daityaśārdūla__vdha_081.006 mahāpātakanāśanam__vdha_081.006 jñānato 'jñānato vāpi__vdha_081.007 yat pāpaṃ kurute naraḥ__vdha_081.007 tat kṣālayati saṃdhyāyāṃ__vdha_081.007 ghṛtena snāpayan harim__vdha_081.007 sarvayajñamayo viṣṇur__vdha_081.008 havyānāṃ paramaṃ ghṛtam__vdha_081.008 tayor aśeṣapāpānāṃ__vdha_081.008 kṣālakaḥ saṃgamo 'sura__vdha_081.008 yeṣu kṣīravahā nadyo__vdha_081.009 hradāḥ pāyasakardamāḥ__vdha_081.009 tāṃl lokān puruṣā yānti__vdha_081.009 kṣīrasnānakarā hareḥ__vdha_081.009 āhlādaṃ nirvṛtiṃ svāsthyam__vdha_081.010 ārogyaṃ cārurūpatām__vdha_081.010 sapta janmāny avāpnoti__vdha_081.010 kṣīrasnānakaro hareḥ__vdha_081.010 dadhyādīnāṃ vikārāṇāṃ__vdha_081.011 kṣīrataḥ saṃbhavo yathā__vdha_081.011 tathaivāśeṣakāmānāṃ__vdha_081.011 kṣīrasnāpanato hareḥ__vdha_081.011 yathā ca vimalaṃ jñānaṃ__vdha_081.012 yathā nirvṛtikārakam__vdha_081.012 tathāsya nirmalaṃ jñānaṃ__vdha_081.012 bhavaty atiphalapradam__vdha_081.012 grahānukūlatāṃ puṣṭiṃ__vdha_081.013 priyatvaṃ cākhile jane__vdha_081.013 karoti bhagavān viṣṇuḥ__vdha_081.013 kṣīrasnāpanatoṣitaḥ__vdha_081.013 sarvo 'sya snigdhatām eti__vdha_081.014 dṛṣṭamātraḥ prasīdati__vdha_081.014 ghṛtakṣīreṇa deveśe__vdha_081.014 snāpite madhusūdane__vdha_081.014 atrāpy udāharantīmaṃ__vdha_081.015 saṃvādaṃ keśavāśritam__vdha_081.015 śāṇḍilyā saha kaikeyyāḥ__vdha_081.015 sumanāyāḥ surālaye__vdha_081.015 svarge 'tiśobhanāṃ dṛṣṭvā__vdha_081.016 kaikeyīṃ patinā saha__vdha_081.016 brāhmaṇī śāṇḍilī nāma__vdha_081.016 paryapṛcchata vismitā__vdha_081.016 śataśaḥ santi kaikeyi__vdha_081.017 devāḥ svarganivāsinaḥ__vdha_081.017 devapatnyas tathaivaitāḥ__vdha_081.017 siddhāḥ siddhāṅganās tathā__vdha_081.017 na teṣām īdṛśo gandho__vdha_081.018 na kāntir na surūpatā__vdha_081.018 na vāsasāṃ ca śobheyaṃ__vdha_081.018 yathā te patinā saha__vdha_081.018 naivābharaṇajātāni__vdha_081.019 teṣāṃ bhrājanti vai tathā__vdha_081.019 yathā tava yathā patyus__vdha_081.019 tava svarganivāsinaḥ__vdha_081.019 svasthatā cetasaś ceyaṃ__vdha_081.020 yuvayor atiricyate__vdha_081.020 śakrādyānām apīsānāṃ__vdha_081.020 kṣayātiśayavarjitaḥ__vdha_081.020 tapaḥprabhāvo dānaṃ vā__vdha_081.021 karma vā homasaṃjñitam__vdha_081.021 yuvayor yan mamācakṣva__vdha_081.021 tat sarvaṃ varavarṇini__vdha_081.021 yajñair yajñeśvaro viṣṇur__vdha_081.022 āvābhyāṃ yat tu toṣitaḥ__vdha_081.022 svargaprāptir iyaṃ tasya__vdha_081.022 karmaṇaḥ phalam uttamam__vdha_081.022 surūpatāṃ manaḥprīti__vdha_081.023 paśyatāṃ cāruveṣatām__vdha_081.023 yat pṛcchasi mahābhāge__vdha_081.023 tad apy eṣā vadāmi te__vdha_081.023 tīrthodakais tathā snānaiḥ__vdha_081.024 snāpito 'yaṃ janārdanaḥ__vdha_081.024 tena kāntir atītyaitān__vdha_081.024 devāṃs tribhuvaneśvarān__vdha_081.024 manaḥprasādaḥ saumyatvaṃ__vdha_081.025 śārīrā yā ca nirvṛtiḥ__vdha_081.025 yat priyatvaṃ ca sarvasya__vdha_081.025 tad ghṛtasnānajaṃ phalam__vdha_081.025 yāny abhīṣṭāni vāsāṃsi__vdha_081.026 yac cābhīṣṭaṃ vibhūṣaṇam__vdha_081.026 ratnāni yāny abhīṣṭāni__vdha_081.026 yat priyaṃ cānulepanam__vdha_081.026 ye dhūpā yāni mālyāni__vdha_081.027 dayitāny abhavaṃs tadā__vdha_081.027 mama bhartus tathaivāsya__vdha_081.027 mama rājyaṃ praśāsataḥ__vdha_081.027 tāni sarvāṇi sarvajñe__vdha_081.028 sarvakartari keśave__vdha_081.028 dattāni tatsamuttho 'yaṃ__vdha_081.028 gandhabhūṣātmako guṇaḥ__vdha_081.028 āhārā dayitā ye ca__vdha_081.029 pavitrāś ca niveditāḥ__vdha_081.029 te lokakartre kṣṛṇāya__vdha_081.029 tṛptis tadguṇasaṃbhavā__vdha_081.029 svargakāmena me bhartrā__vdha_081.030 mayā ca śubhadarśane__vdha_081.030 kṛtam etad ato nābhūd__vdha_081.030 āvayor bhavasaṃkṣayaḥ__vdha_081.030 ye tv akāmāṃ narāḥ samyag__vdha_081.031 etat kurvanti śobhane__vdha_081.031 teṣāṃ dadāti viśveśo__vdha_081.031 bhagavān muktim acyutaḥ__vdha_081.031 evam abhyarcya govindaṃ__vdha_081.032 sarvabhūteśvareśvaram__vdha_081.032 prāpnoty abhimatān kāmān__vdha_081.032 daityāha sumanā yathā__vdha_081.032 candanāgarukarpūra-__vdha_081.033 kuṅkumośīrapadmakaiḥ__vdha_081.033 anulipto harir bhaktyā__vdha_081.033 varān bhogān prayacchati__vdha_081.033 kāleyakaṃ tuṅgakaṃ ca__vdha_081.034 padmacandanam eva ca__vdha_081.034 nṝṇāṃ bhavanti rogāya__vdha_081.034 dattāni puruṣottame__vdha_081.034 tasmād ebhir na govindaḥ__vdha_081.035 pūjanīyo mahāsura__vdha_081.035 yāny ātmanaḥ sadeṣṭāni__vdha_081.035 tāni śastāny upākuru__vdha_081.035 tathaiva śubhagandhā ye__vdha_081.036 dhūpās te jagataḥ pateḥ__vdha_081.036 vāsudevasya dharmajñair__vdha_081.036 nivedyā dānaveśvara__vdha_081.036 na śallakījaṃ nākṣaulaṃ__vdha_081.037 na śuktāsavasaṃbhṛtam__vdha_081.037 dadyāt kṛṣṇāya dharmajño__vdha_081.037 dhūpān ārādhanodyataḥ__vdha_081.037 mālatī mallikā caiva__vdha_081.038 yūthikāthātimuktakā__vdha_081.038 pāṭalā karavīraś ca__vdha_081.038 javā pārantir eva ca__vdha_081.038 kubjakas tagaraś caiva__vdha_081.039 karṇikāraḥ kuraṇṭakaḥ__vdha_081.039 campako rotakaḥ kundo__vdha_081.039 bāṇo varvaramālikāḥ__vdha_081.039 aśokatilakā rodhrās__vdha_081.040 tathā caivāṭarūṣakaḥ__vdha_081.040 amī puṣpaprakārās tu__vdha_081.040 śastāḥ keśavapūjane__vdha_081.040 bilvapatraṃ śamīpatraṃ__vdha_081.041 patraṃ bhṛṅgārakasya ca__vdha_081.041 tamālapatraṃ ca bale__vdha_081.041 sadaiva bhagavatpriyam__vdha_081.041 tulasīkālatulasī-__vdha_081.042 patraṃ bhṛṅgarajasya ca__vdha_081.042 ketakīpatrapuṣpaṃ ca__vdha_081.042 sadyas tuṣṭikaraṃ hareḥ__vdha_081.042 padmāny ambusamutthānāṃ__vdha_081.043 raktanīle tathotpale__vdha_081.043 sitotpalaṃ ca kṛṣṇasya__vdha_081.043 dayitāni sadāsura__vdha_081.043 nārkaṃ nonmattakaṃ kāṃcit__vdha_081.044 tathaiva girikarṇikām__vdha_081.044 na kaṇṭakārikāpuṣpam__vdha_081.044 acyutāya nivedayet__vdha_081.044 kauṭajaṃ śālmalīpuṣpaṃ__vdha_081.045 śairīṣaṃ ca janārdane__vdha_081.045 nivedite bhayaṃ rogaṃ__vdha_081.045 niḥsvatāṃ ca prayacchati__vdha_081.045 yeṣāṃ na pratiṣedho 'sti__vdha_081.046 gandhavarṇānvitāni ca__vdha_081.046 tāni puṣpāṇi deyāni__vdha_081.046 viṣṇave prabhaviṣṇave__vdha_081.046 sugandhaiś ca surāmāṃsī-__vdha_081.047 karpūrāgarucandanaiḥ__vdha_081.047 tathānyaiś ca śubhair dravyair__vdha_081.047 arcayej jagataḥ patim__vdha_081.047 dukūlapaṭukauśeya-__vdha_081.048 vārkṣakarpāsikādibhiḥ__vdha_081.048 vāsobhiḥ pūjayed viṣṇuṃ__vdha_081.048 daiteyendrātmanaḥ priyaiḥ__vdha_081.048 bhakṣyāṇi yāny abhīṣṭāni__vdha_081.049 bhojyāny abhimatāni ca__vdha_081.049 phalaṃ ca vallabhaṃ yat syāt__vdha_081.049 tat tad deyaṃ janārdane__vdha_081.049 suvarṇamaṇimuktādi__vdha_081.050 yac cānyad ativallabham__vdha_081.050 tat tad devātidevāya__vdha_081.050 keśavāya nivedayet__vdha_081.050 ātmānaṃ keśavaṃ matvā__vdha_081.051 yad yat tasyaiva rocate__vdha_081.051 tat tad avyaktarūpāya__vdha_081.051 keśavāya nivedayet__vdha_081.051 cakravartī mahāvīryo__vdha_082.001 māndhātā yuvanāśvajaḥ__vdha_082.001 śaśāsa sa mahābāhuḥ__vdha_082.001 saptadvīpāṃ vasuṃdharām__vdha_082.001 agāyanta ca yā gāthā__vdha_082.002 ye purāṇavido janāḥ__vdha_082.002 māndhātari mahābāho__vdha_082.002 yauvanāśve samāśritāḥ__vdha_082.002 yāvat sūrya udeti sma__vdha_082.003 yāvac ca pratitiṣṭhati__vdha_082.003 sarvaṃ tad yauvanāśvasya__vdha_082.003 māndhātuḥ kṣetram ucyate__vdha_082.003 sa yauvanagataḥ saṃrāṭ__vdha_082.004 saptadvīpavatīṃ mahīm__vdha_082.004 śaśāsa dharmeṇa purā__vdha_082.004 cakravartī mahābalaḥ__vdha_082.004 nānyāyakṛn na cāśakto__vdha_082.005 na daridro na kīkaṭaḥ__vdha_082.005 tasyābhūt puruṣo rājye__vdha_082.005 samyagdharmānuśāsinaḥ__vdha_082.005 catasro gatayas tasya__vdha_082.006 yauvanāśvasya dhīmataḥ__vdha_082.006 babhūvur apratihatā__vdha_082.006 hatārātibalasya vai__vdha_082.006 tasya bhaktir atīvābhūn__vdha_082.007 nisargād eva bhūpateḥ__vdha_082.007 vāsudeve jagaddhāmni__vdha_082.007 sarvakāraṇakāraṇe__vdha_082.007 tasya rddhiṃ mahimānaṃ ca__vdha_082.008 vilokya pṛthivīpateḥ__vdha_082.008 na kevalaṃ janasyābhūt__vdha_082.008 tasyāpy atyantavismayaḥ__vdha_082.008 sa cintayām āsa nṛpaḥ__vdha_082.009 samṛddhyā vismitas tayā__vdha_082.009 kathaṃ syāt sampad eṣā me__vdha_082.009 punar apy anyajanmani__vdha_082.009 evaṃ subahuśo rājā__vdha_082.010 daityendra sumahābalaḥ__vdha_082.010 cintayann api tanmūlaṃ__vdha_082.010 na cāsīn niścayānvitaḥ__vdha_082.010 yadā na niścayaṃ rājā__vdha_082.011 sa yayau yuvanāśvajaḥ__vdha_082.011 tadā papraccha dharmajñān__vdha_082.011 sa viprān samupāgatān__vdha_082.011 vasiṣṭhapramukhān vatsa__vdha_082.012 viviktāntaḥpurasthitaḥ__vdha_082.012 praṇipatya mahābāhur__vdha_082.012 gṛhītāsanasatkriyān__vdha_082.012 yadi sānugrahā buddhir__vdha_082.013 bhavatāṃ mayi sattamāḥ__vdha_082.013 tad ahaṃ praṣṭum icchāmi__vdha_082.013 kiṃcit tad vaktum arhatha__vdha_082.013 sametyākhilavijñānaṃ__vdha_082.014 samyagdhautāntarātmabhiḥ__vdha_082.014 bhavadbhir yady ahaṃ na syāṃ__vdha_082.014 vimalas tan mahādbhutam__vdha_082.014 yad yathā tan mayā pṛṣṭā__vdha_082.015 bhavanto matprasādhitāḥ__vdha_082.015 vaktum arhanti vidvāṃsaḥ__vdha_082.015 sarvasyaivopakāriṇaḥ__vdha_082.015 yas te manasi saṃdehas__vdha_082.016 taṃ pṛcchādya mahīpate__vdha_082.016 gadiṣyāmo yathānyāyaṃ__vdha_082.016 yat te sāṃśayikaṃ hṛdi__vdha_082.016 vayaṃ hi naraśārdūla__vdha_082.017 bhavatā paritoṣitāḥ__vdha_082.017 samyak prajāḥ pālayatā__vdha_082.017 saptadvīpe mahītale__vdha_082.017 sutuṣṭo brāhmaṇo 'śnīyāc__vdha_082.018 chindyād vā dharmasaṃśayam__vdha_082.018 hitaṃ vopadiśed dharmam__vdha_082.018 ahitād vā nivartayet__vdha_082.018 vivakṣum atha bhūpālaṃ__vdha_082.019 bhāryā tasyaiva dhīmataḥ__vdha_082.019 praṇāmapūrvam āhedaṃ__vdha_082.019 vinayāt praṇayānvitam__vdha_082.019 na strīṇām avanīpāla__vdha_082.020 vaktum īdṛg iheśyate__vdha_082.020 tathāpi bhūpate vakṣye__vdha_082.020 saṃpad īdṛk sudurlabhā__vdha_082.020 bhūyo 'pi saṃśayaṃ praṣṭum__vdha_082.021 alam īśa bhavān ṛṣīn__vdha_082.021 na tv ahaṃ puruṣavyāghra__vdha_082.021 sadāntaḥpuracāriṇī__vdha_082.021 sa prasādaṃ yadi bhavān__vdha_082.022 karoti mama pārthiva__vdha_082.022 tan madīyam ṛṣīn praṣṭuṃ__vdha_082.022 saṃśayaṃ pārthivārhasi__vdha_082.022 brūhi subhru mataṃ yat te__vdha_082.023 praṣṭavyā yan mayā dvijāḥ__vdha_082.023 bhūyo 'ham ātmasaṃdehaṃ__vdha_082.023 prakṣyāmy etān dvijottamān__vdha_082.023 śrūyante pṛthivīpāla__vdha_082.024 nṛpa ye ca purātanāḥ__vdha_082.024 teṣāṃ na saṃpad bhūpāla__vdha_082.024 yathā tava kilābhavat__vdha_082.024 tad īdṛksaṃpadāṃ dhāma__vdha_082.025 tvam aśeṣakṣitīśvaraḥ__vdha_082.025 yena karmavipākena__vdha_082.025 tad vadantu maharṣayaḥ__vdha_082.025 ahaṃ ca bhavato bhāryā__vdha_082.026 sarvasīmantinī bhuvi__vdha_082.026 vidhinā kena tapasā__vdha_082.026 niyuktā bhavato gṛhe__vdha_082.026 atīva karmaṇā yena__vdha_082.026 tadvijñāne kutūhalam__vdha_082.026 tāratamyatayeśitvam__vdha_082.027 anyeṣv api hi vidyate__vdha_082.027 nirastātiśayatvena__vdha_082.027 nūnaṃ nālpena karmaṇā__vdha_082.027 tad anyajanmacaritaṃ__vdha_082.028 naranātha nijaṃ bhavān__vdha_082.028 munīn pṛcchatu yā cāhaṃ__vdha_082.028 yan mayā ca purā kṛtam__vdha_082.028 sa tathoktas tayā rājā__vdha_082.029 patnyā vismitamānasaḥ__vdha_082.029 munīnāṃ purato bhāryāṃ__vdha_082.029 praśaṃsan vākyam abravīt__vdha_082.029 sādhu devi mataṃ yan me__vdha_082.030 tvayā tad idam īritam__vdha_082.030 satyaṃ munivacaḥ puṃsām__vdha_082.030 ardhaṃ vai gṛhiṇī yathā__vdha_082.030 mamāpy etad abhipretam__vdha_082.031 imān praṣṭuṃ mahāmunīn__vdha_082.031 yat tvayābhihitaṃ bhadre__vdha_082.031 matsvabhāvānuyātayā__vdha_082.031 so 'ham etan mahābhāge__vdha_082.032 prakṣyāmy etān mahāmunīn__vdha_082.032 naiṣām aviditaṃ kiṃcit__vdha_082.032 triṣu lokeṣu vidyate__vdha_082.032 evam uktvā priyāṃ bhāryāṃ__vdha_082.033 praṇipatya ca tān ṛṣīn__vdha_082.033 yathāvad etad akhilaṃ__vdha_082.033 papracchāsurasattama__vdha_082.033 bhagavanto mamāśeṣaṃ__vdha_082.034 prasādāhṛtacetasaḥ__vdha_082.034 kathayantu yathāvṛttaṃ__vdha_082.034 yan mayā sukṛtaṃ kṛtam__vdha_082.034 ko 'ham āsaṃ purā viprāḥ__vdha_082.035 kiṃ ca karma mayā kṛtam__vdha_082.035 kiṃ vānayā sucārvaṅgyā__vdha_082.035 mama patnyā kṛtaṃ dvijāḥ__vdha_082.035 yenāvayor iyaṃ sphītir__vdha_082.036 martyaloke sudurlabhā__vdha_082.036 catvāraś cāpratihatā__vdha_082.036 gatayo mama gacchataḥ__vdha_082.036 aśeṣā bhūbhṛto vaśyāḥ__vdha_082.037 kośasyānto na vidyate__vdha_082.037 balaṃ caivāpratihataṃ__vdha_082.037 śarīrārogyam uttamam__vdha_082.037 atibhāti ca me kāntyā__vdha_082.038 bhāryeyam akhilaṃ jagat__vdha_082.038 mamāpi vapuṣas tejo__vdha_082.038 na kaścit sahate dvijāḥ__vdha_082.038 so 'ham icchāmi vijñātuṃ__vdha_082.039 tathaiveyam aninditā__vdha_082.039 nijānuṣṭhānam akhilaṃ__vdha_082.039 yasyāśeṣam idaṃ phalam__vdha_082.039 iti praṣṭā narendreṇa__vdha_082.040 samastās te tapodhanāḥ__vdha_082.040 vasiṣṭhaṃ codayām āsuḥ__vdha_082.040 kathyatām iti bhūbhṛtaḥ__vdha_082.040 coditaḥ so 'pi dharmajñair__vdha_082.041 maitrāvaruṇir ātmavān__vdha_082.041 yogam āsthāya suciraṃ__vdha_082.041 yathāvad yatamānasaḥ__vdha_082.041 jñātavān nṛpates tasya__vdha_082.041 pūrvadehaviceṣṭitam__vdha_082.041 sa tam āha munir bhūpaṃ__vdha_082.042 viditārtho mahāsura__vdha_082.042 māndhātāraṃ mahābuddhiṃ__vdha_082.042 sapatnīkam idaṃ vacaḥ__vdha_082.042 śṛṇu bhūpāla sakalaṃ__vdha_082.043 yasyedaṃ karmaṇaḥ phalam__vdha_082.043 tava rājyādikaṃ subhrūr__vdha_082.043 yeyaṃ cāsīn mahīpate__vdha_082.043 tvam āsīḥ śūdrajātīyaḥ__vdha_082.044 parahiṃsāparāyaṇaḥ__vdha_082.044 vākkrūro daṇḍapāruṣyo__vdha_082.044 niḥsnehaḥ sarvajantuṣu__vdha_082.044 tatheyaṃ bhavato bhāryā__vdha_082.045 pūrvam apy āyatekṣaṇā__vdha_082.045 dveṣyā babhūva taccittā__vdha_082.045 tava śuśrūṣaṇe ratā__vdha_082.045 pativratā mahābhāgā__vdha_082.046 bhartsyamānāpy aniṣṭhurā__vdha_082.046 tvadvākyād anu sarveṣu__vdha_082.046 vīrakarmasu codyatā__vdha_082.046 naiṣṭhuryād asahāyasya__vdha_082.047 tyajyamānasya bandhubhiḥ__vdha_082.047 kṣayaṃ jagāma yo 'rtho 'bhūt__vdha_082.047 saṃcitaḥ prapitāmahaiḥ__vdha_082.047 tasmin kṣīṇe kṛṣiparas__vdha_082.048 tvam āsīḥ pṛthivīpate__vdha_082.048 sāpi karmavipākena__vdha_082.048 kṛṣir viphalatāṃ gatā__vdha_082.048 tato niḥsvaṃ parikṣīṇaṃ__vdha_082.049 pareṣāṃ bhṛtyatāṃ gatam__vdha_082.049 tatyāja sādhvī veyaṃ tvāṃ__vdha_082.049 tyajyamānāpi pārthiva__vdha_082.049 anayā ca samaṃ sādhvyā__vdha_082.050 viṣṇor āvasathe tvayā__vdha_082.050 kṛtaṃ śuśrūṣaṇaṃ vīra__vdha_082.050 parivrāḍbrahmacāriṇām__vdha_082.050 bhagnehaḥ sarvakāmebhyas__vdha_082.051 tanmayas tvaṃ tadarpaṇaḥ__vdha_082.051 ananyagatir ekasthas__vdha_082.051 tasminn āyatane hareḥ__vdha_082.051 tadvṛttilipsuḥ śuśrūṣāṃ__vdha_082.052 janarañjanahetukaḥ__vdha_082.052 kṛtavān yogināṃ vīra__vdha_082.052 kṛṣṇasya jagataḥ pateḥ__vdha_082.052 vāsudevājire nityaṃ__vdha_082.053 kṛtaṃ saṃmārjanaṃ tvayā__vdha_082.053 tathaivābhyukṣaṇaṃ vīra__vdha_082.053 nityaṃ caivānulepanam__vdha_082.053 patnyānayā ca dharmajña__vdha_082.053 yaṣmaccittānuvṛttayā__vdha_082.053 ahany ahani tat karma__vdha_082.054 yuvayor nṛpa kurvatoḥ__vdha_082.054 tatra caitanmayatvena__vdha_082.054 pāpahānir ajāyata__vdha_082.054 viṣṇoḥ kāryaṃ mayā kāryaṃ__vdha_082.055 yogiśuśrūṣaṇaṃ tathā__vdha_082.055 na prabhātaṃ prabhātaṃ tu__vdha_082.055 cinteyam abhavan niśi__vdha_082.055 evam āyatanaṃ ramyam__vdha_082.056 ity evaṃ ca sukhāvaham__vdha_082.056 sthairyaṃ na caivam etat syād__vdha_082.056 ity āsīt te manaḥ sadā__vdha_082.056 yogināṃ sukhadaṃ tv evaṃ__vdha_082.057 karmaivaṃ naivam ity api__vdha_082.057 tava cittam abhūt tatra__vdha_082.057 yogikarmaṇy aharniśam__vdha_082.057 evaṃ tanmanasas tatra__vdha_082.058 kṛtodyogasya pārthiva__vdha_082.058 bhṛtyāvasāyinaḥ samyag__vdha_082.058 yathoktādhikakāriṇaḥ__vdha_082.058 smarataḥ puṇḍarīkākṣaṃ__vdha_082.059 kāryeṇātidṛḍhātmanaḥ__vdha_082.059 niḥśeṣam upaśāntaṃ tat__vdha_082.059 pāpaṃ yoginiṣevaṇāt__vdha_082.059 tato 'dhikaṃ puras tasmād__vdha_082.060 ādarād anulepanam__vdha_082.060 saṃmārjanaṃ ca bahuśaḥ__vdha_082.060 sapatnikena te kṛtam__vdha_082.060 tatrāgataś ca sauvīraḥ__vdha_082.061 purujin nāma bhūpatiḥ__vdha_082.061 mahāsainyaparīvāraḥ__vdha_082.061 prabhūtagajavāhanaḥ__vdha_082.061 sarvasaṃpadupetaṃ taṃ__vdha_082.062 sarvābharaṇabhūṣitam__vdha_082.062 vṛtaṃ bhāryāsahasreṇa__vdha_082.062 dṛṣṭvā srakcandanojjvalam__vdha_082.062 spṛhā kṛtā tvayā tatra__vdha_082.062 cārumaulini pārthive__vdha_082.062 sarvakāmapradaṃ karma__vdha_082.063 devadevasya kurvatā__vdha_082.063 tenaitad akhilaṃ rājyam__vdha_082.063 aśeṣadvīpavat tava__vdha_082.063 tejaś caivādhikaṃ yat te__vdha_082.064 tathaitac chṛṇu pārthiva__vdha_082.064 yogaprabhāvopalabdhaṃ__vdha_082.064 kathayāmy akhilaṃ tava__vdha_082.064 tatraivāvasathe dīpaḥ__vdha_082.065 praśāntaḥ snehasaṃkṣayāt__vdha_082.065 nijabhojanatailena__vdha_082.065 punaḥ prajvālitas tvayā__vdha_082.065 anayā cottarīyānta-__vdha_082.066 cīravartyupavṛṃhitaḥ__vdha_082.066 tava patnyā sa jajvāla__vdha_082.066 kāntir asyās tato 'dhikā__vdha_082.066 tavāpy akhilabhūpāla-__vdha_082.067 manaḥkṣobhakaraṃ tataḥ__vdha_082.067 tejo narendra na syāc ca__vdha_082.067 kim ārādhya janārdanam__vdha_082.067 evaṃ narendra śūdratvād__vdha_082.068 viṣṇukarmaparāyaṇaḥ__vdha_082.068 tanmayatvena saṃprāpto__vdha_082.068 mahimānam anuttamam__vdha_082.068 kiṃ punar yo naro bhaktyā__vdha_082.069 viṣṇuśuśrūṣaṇādṛtaḥ__vdha_082.069 karoti satataṃ pūjāṃ__vdha_082.069 niṣkāmo nānyamānasaḥ__vdha_082.069 sa tvam ṛddhim imāṃ labdhvā__vdha_082.070 sarvalokeśvareśvaram__vdha_082.070 pūjayācyutam īśeśaṃ__vdha_082.070 tam ārādhya na sīdati__vdha_082.070 puṣpair dhūpais tathā gandhair__vdha_082.071 dīpavastrānulepanaiḥ__vdha_082.071 ārādhayācyutaṃ tadvad__vdha_082.071 veśmasaṃmārjanādibhiḥ__vdha_082.071 yad yad iṣṭatamaṃ kiṃcid__vdha_082.072 yad yad atyantadurlabham__vdha_082.072 tat tad dāttvā jagaddhātre__vdha_082.072 vaikuṇṭhāya na sīdati__vdha_082.072 sugandhāgarukarpūra-__vdha_082.073 candanākṣodakuṃkumaiḥ__vdha_082.073 vāsobhir vividhair dhūpaiḥ__vdha_082.073 puṣpasragcāmarair dhvajaiḥ__vdha_082.073 annopahārair vividhair__vdha_082.074 ghṛtakṣīrābhiṣecanaiḥ__vdha_082.074 gītavāditanṛtyādyais__vdha_082.074 toṣayasvācyutaṃ nṛpa__vdha_082.074 puṇyarātriṣu govindaṃ__vdha_082.075 nṛtyagītaravojjvalaiḥ__vdha_082.075 bhūpa jāgaraṇair bhaktyā__vdha_082.075 toṣayācyutam avyayam__vdha_082.075 evaṃ saṃtoṣyate bhaktyā__vdha_082.076 bhagavān bhavabhaṅgakṛt__vdha_082.076 bhūpa bhāgavatair bhūta-__vdha_082.076 bhavyakṛt keśavo naraiḥ__vdha_082.076 yeṣāṃ na vittaṃ tair bhaktyā__vdha_082.077 mārjanādyupalepanaiḥ__vdha_082.077 toṣito bhagavān viṣṇur__vdha_082.077 dadāty abhimataṃ phalam__vdha_082.077 devakarmāsamarthāṇāṃ__vdha_082.078 prāṇināṃ smṛtisaṃstavaiḥ__vdha_082.078 toṣito 'bhimatān kāmān__vdha_082.078 prayacchati janārdanaḥ__vdha_082.078 naiṣa vittair na ratnaughaiḥ__vdha_082.079 puṣpadhūpānulepanaiḥ__vdha_082.079 sadbhāvenaiva govindas__vdha_082.079 toṣam āyāti saṃsmṛtaḥ__vdha_082.079 tvayaikāgramanaskena__vdha_082.080 gṛhasaṃmārjanādikam__vdha_082.080 kṛtvālpam īdṛśaṃ prāptaṃ__vdha_082.080 rājyam atyantadurlabham__vdha_082.080 prāptopakaraṇo yas tvam__vdha_082.081 ekāgramatir acyutam__vdha_082.081 toṣayiṣyasi nendro 'pi__vdha_082.081 bhavitā tena te samaḥ__vdha_082.081 tasmāt tvam anayā devyā__vdha_082.082 sahātyantavinītayā__vdha_082.082 keśavārādhane yatnaṃ__vdha_082.082 kuru dharmabhṛtāṃ vara__vdha_082.082 tataḥ prāpsyasi bhaktyaiva__vdha_082.*(137) yat tapobhiḥ sudurlabham__vdha_082.*(137) etan muner vasiṣṭhasya__vdha_083.001 niśāmya vacanaṃ nṛpaḥ__vdha_083.001 bhāryāsahāyaḥ sa tadā__vdha_083.001 saṃprahṛṣṭatanūruhaḥ__vdha_083.001 kṛtakāryam ivātmānaṃ__vdha_083.002 manyamāno 'surottama__vdha_083.002 uvāca praṇato bhūtvā__vdha_083.002 māndhātā vāruṇiṃ vacaḥ__vdha_083.002 yathāmaratvaṃ saṃprāpya__vdha_083.003 yathā vā brahma śāśvatam__vdha_083.003 paraṃ nirvāṇam āpnoti__vdha_083.003 tathāhaṃ vacasā tava__vdha_083.003 kṛtakṛtyaḥ sukhī cāsmi__vdha_083.004 nirvṛtiṃ paramāṃ gataḥ__vdha_083.004 ajñānatamasāchanne__vdha_083.004 yat pradīpas tvayaidhitaḥ__vdha_083.004 aham eṣā ca tanvaṅgī__vdha_083.005 vibhūtibhraṃsabhīrukau__vdha_083.005 āḍhyāv āpāditau brahmann__vdha_083.005 ihādya vacasā tava__vdha_083.005 saṃpadāṃ kathitaṃ bījam__vdha_083.006 āvayor bhavatā mune__vdha_083.006 taduptāv udyatāv āvāṃ__vdha_083.006 vijānīhi dvijottama__vdha_083.006 na ratnair na ca vittaughair__vdha_083.007 na ca puṣpānulepanaiḥ__vdha_083.007 ārādhyate jagannātho__vdha_083.007 bhāvaśūnyair janārdanaḥ__vdha_083.007 bāhyārthanirapekṣaiś ca__vdha_083.008 manasaiva manogatiḥ__vdha_083.008 niḥsvair ārādhyate devo__vdha_083.008 viṣṇuḥ sarveśvareśvaraḥ__vdha_083.008 sarvam etan mayā jñātaṃ__vdha_083.009 yat tvam āttha mahāmune__vdha_083.009 yat tvāṃ pṛcchāmi tan me tvaṃ__vdha_083.009 prasādasumukho vada__vdha_083.009 kāni vratāni yair devo__vdha_083.010 naraiḥ strībhiś ca keśavaḥ__vdha_083.010 toṣam ārādhito 'bhyeti__vdha_083.010 kaiś ca dānair mahāmune__vdha_083.010 rahasyāni ca devasya__vdha_083.011 prītaye yāni cakriṇaḥ__vdha_083.011 tāny aśeṣāṇi me brūhi__vdha_083.011 kṛṣṇārādhanakāṅkṣiṇaḥ__vdha_083.011 śṛṇu bhūpāla yair viṣṇur__vdha_083.012 narair ārādhyate vrataiḥ__vdha_083.012 nārībhiś cātighore 'smin__vdha_083.012 patitābhir bhavārṇave__vdha_083.012 samabhyarcya jagannāthaṃ__vdha_083.013 vāsudevaṃ samādhinā__vdha_083.013 ekam aśnāti yo bhaktaṃ__vdha_083.013 dvitīyaṃ brāhmaṇātmakam__vdha_083.013 karoti keśavaprītyai__vdha_083.013 kārttikaṃ māsam ātmavān__vdha_083.013 pūrve vayasi yat tena__vdha_083.014 jñānato 'jñānato 'pi vā__vdha_083.014 pāpam ācaritaṃ tasmān__vdha_083.014 mucyate nātra saṃśayaḥ__vdha_083.014 anenaiva vidhānena__vdha_083.015 mārgaśīrṣe 'pi mādhavam__vdha_083.015 samabhyarcyaikabhaktaṃ vai__vdha_083.015 varṇibhyo yaḥ prayacchati__vdha_083.015 bhagavatprīṇanārthāya__vdha_083.015 phalaṃ tasya śṛṇuṣva me__vdha_083.015 madhye vayasi yat pāpaṃ__vdha_083.016 yoṣitā puruṣeṇa vā__vdha_083.016 kṛtaṃ tasmāc ca tenokto__vdha_083.016 vimokṣaḥ paramātmanā__vdha_083.016 tathā caivaikabhaktaṃ vai__vdha_083.017 varṇāgrebhyaḥ prayacchati__vdha_083.017 puṇḍarīkākṣam abhyarcya__vdha_083.017 pauṣamāse mahīpate__vdha_083.017 tatprīṇanāya yat pāpaṃ__vdha_083.018 vārddhike tena vai kṛtam__vdha_083.018 sa tasmān mucyate rājan__vdha_083.018 pumān yoṣid athāpi vā__vdha_083.018 traimāsikavratam idaṃ__vdha_083.019 yaḥ karoti nareśvara__vdha_083.019 sa viṣṇuprīṇanāt pāpair__vdha_083.019 laghubhir vipramucyate__vdha_083.019 dvitīye vatsare rājan__vdha_083.020 mucyate copapātakaiḥ__vdha_083.020 tadvat tṛtīye 'pi kṛtaṃ__vdha_083.020 mahāpātakanāśanam__vdha_083.020 vratam etan naraiḥ strībhis__vdha_083.021 tribhir māsair anuṣṭhitam__vdha_083.021 tribhiḥ saṃvatsarair eva__vdha_083.021 pradadāti phalaṃ nṛṇām__vdha_083.021 tribhir māsais trir avasthās__vdha_083.022 trividhāt pātakān nṛpa__vdha_083.022 trīṇi nāmāni devasya__vdha_083.022 mocayanti trivārṣikaiḥ__vdha_083.022 yatas tato vratam idaṃ__vdha_083.023 trikramaṃ samudāhṛtam__vdha_083.023 sarvapāpapraśamanaṃ__vdha_083.023 keśavārādhanaṃ param__vdha_083.023 śṛṇuṣva ca mahīpāla__vdha_084.001 vrataṃ viṣṇupadatrayam__vdha_084.001 sarvapāpapraśamanaṃ__vdha_084.001 yaj jagāda purā hariḥ__vdha_084.001 prācetasāya dakṣāya__vdha_084.002 dakṣaś cāha vivasvate__vdha_084.002 vivasvān alasidhrāya__vdha_084.002 alasidhro 'sitāya ca__vdha_084.002 asitena samākhyātam__vdha_084.003 alpāyāsaṃ mahāphalam__vdha_084.003 tad idaṃ śrūyatāṃ samyag__vdha_084.003 vrataṃ viṣṇupadatrayam__vdha_084.003 dakṣaḥ prajāpatiḥ pūrvaṃ__vdha_084.004 viṣṇum ārādhya pṛṣṭavān__vdha_084.004 bahuśas tu vipannāyāṃ__vdha_084.004 sṛṣṭāv arinisūdana__vdha_084.004 bhagavan sarvakaṛtvaṃ__vdha_084.005 mamādiṣṭaṃ svayaṃbhuvā__vdha_084.005 brahmaṇā devadeveśa__vdha_084.005 tavādeśena keśava__vdha_084.005 vipannā ca jagannātha__vdha_084.006 mama sṛṣṭiḥ kṛtā kṛtā__vdha_084.006 pūrvakarmavipākena__vdha_084.006 vyākulaś cāsmi cetasā__vdha_084.006 yathā ca deva mucyeya__vdha_084.007 asmāt saṃsārasaṃkaṭāt__vdha_084.007 viṣayāsaṅgaviṣamāt__vdha_084.007 tan mamājñāpayācyuta__vdha_084.007 ity evam ukto dakṣeṇa__vdha_084.008 devadevo janārdanaḥ__vdha_084.008 ācaṣṭa duḥkhakṣayadaṃ__vdha_084.008 vrataṃ viṣṇupadatrayam__vdha_084.008 sarvārambhaviniṣpatti-__vdha_084.009 kārakaṃ pāpanāśanam__vdha_084.009 saṃsārocchedakaṃ dhīrair__vdha_084.009 ācīrṇaṃ sthirabuddhibhiḥ__vdha_084.009 tad ahaṃ tava rājendra__vdha_084.010 vratānām uttamottamam__vdha_084.010 kathayāmi samācaṣṭa__vdha_084.010 yathā pūrvaṃ mamāsitaḥ__vdha_084.010 āṣāḍhe māsi pūrvāsu__vdha_084.011 tathāṣāḍhāsu pārthiva__vdha_084.011 samabhyarcya jagannātham__vdha_084.011 acyutaṃ niyataḥ śuciḥ__vdha_084.011 puṣpair hṛdyais tathā dhūpair__vdha_084.012 gandhaiḥ sāgarucandanaiḥ__vdha_084.012 yathāvibhavataś cānyair__vdha_084.012 annair vāsobhir eva ca__vdha_084.012 kṣīrasnehasthitaṃ tadvat__vdha_084.013 paiṣṭaṃ viṣṇupadadvayam__vdha_084.013 samabhyarcya yathānyāyaṃ__vdha_084.013 keśavasyāgrato nyaset__vdha_084.013 yavāṃś ca dadyād viprāya__vdha_084.014 bhūgatiḥ prīyatām iti__vdha_084.014 naktaṃ bhuñjīta rājendra__vdha_084.014 haviṣyānnaṃ susaṃskṛtam__vdha_084.014 tathottarāsv āṣāḍhāsu__vdha_084.015 śrāvaṇe māsi mānavaḥ__vdha_084.015 tathaivābhyarcya govindaṃ__vdha_084.015 tadvad viṣṇupadadvayam__vdha_084.015 viprāya ca yavān dadyāt__vdha_084.016 prīṇayitvā ca bhūgatim__vdha_084.016 naktaṃ bhūñjīta rājendra__vdha_084.016 naro yoṣid athāpi vā__vdha_084.016 prāpte bhādrapade māsi__vdha_084.017 pūrvabhadrapadāsu ca__vdha_084.017 tathaivābhyarcya govindaṃ__vdha_084.017 tadvad viṣṇupadadvayam__vdha_084.017 viprāya ca yavān dattvā__vdha_084.018 prīṇayitvā bhuvogatim__vdha_084.018 bhuñjīta gorasaprāyaṃ__vdha_084.018 naro yoṣid athāpi vā__vdha_084.018 tadvad āśvayuje dānaṃ__vdha_084.019 tadvad govindapūjanam__vdha_084.019 padadvayasya pūjāṃ ca__vdha_084.019 prīṇanaṃ ca bhuvogateḥ__vdha_084.019 tathaiva naktaṃ bhuñjīta__vdha_084.020 gorasaṃ maunam āsthitaḥ__vdha_084.020 strī vā rājendra pūrvāsu__vdha_084.020 tathā bhadrapadāsu vai__vdha_084.020 phālgune phalgunī pūrvā__vdha_084.021 bhavatī ha yadā nṛpa__vdha_084.021 trivikramaṃ tadā devaṃ__vdha_084.021 pūrvoktavidhinārcayet__vdha_084.021 padadvayaṃ ca devasya__vdha_084.022 samyag abhyarcya pārthiva__vdha_084.022 hiraṇyaṃ dakṣiṇāṃ dattvā__vdha_084.022 svargatiḥ prīyatām iti__vdha_084.022 naktaṃ bhuñjīta rājendra__vdha_084.023 vahnipākavivarjitam__vdha_084.023 eṣa evottarāyoge__vdha_084.023 caitre māse vidhiḥ smṛtaḥ__vdha_084.023 etaj jagāda govindaḥ__vdha_084.024 purā dakṣāya pṛcchate__vdha_084.024 sarvapāpaharaṃ puṇyaṃ__vdha_084.024 vrataṃ viṣṇupadatrayam__vdha_084.024 yathoktam etad yo bhakto__vdha_084.025 karoti nṛpasattama__vdha_084.025 sarvakāmān avāpnoti__vdha_084.025 keśavasya vaco yathā__vdha_084.025 aputro labhate putram__vdha_084.026 apatir labhate patim__vdha_084.026 samāgamaṃ proṣitaiś ca__vdha_084.026 tathā prāpnoti bāndhavaiḥ__vdha_084.026 dravyam aiśvaryam ārogyaṃ__vdha_084.027 saubhāgyaṃ cārurūpatām__vdha_084.027 prāpnuvanty akhilān etān__vdha_084.027 pūjayitvā padatrayam__vdha_084.027 yān yān kāmān naraḥ strī vā__vdha_084.028 hṛdayenābhivāñchanti__vdha_084.028 tāṃs tāṃś cāpnoti niṣkāmo__vdha_084.028 viṣṇulokaṃ ca gacchati__vdha_084.028 pūrvaṃ kṛtvāpi pāpāni__vdha_084.029 naraḥ strī vā narādhipa__vdha_084.029 padatrayavrataṃ cīrtvā__vdha_084.029 mucyate sarvakilbiṣaiḥ__vdha_084.029 viṣṇor ārādhanārthāya__vdha_085.001 yāni dānāni sattama__vdha_085.001 deyāni tāny aśeṣāṇi__vdha_085.001 mamācakṣva dvijottama__vdha_085.001 yena caiva vidhānena__vdha_085.002 dānaṃ puṃsaḥ sukhāvaham__vdha_085.002 prīṇanāya ca kṛṣṇasya__vdha_085.002 tan mamākhyāhi vistarāt__vdha_085.002 kṛtopavāsaḥ saṃprāśya__vdha_085.003 pañcagavyaṃ nareśvara__vdha_085.003 ghṛtakṣīrābhiṣekaṃ ca__vdha_085.003 kṛtvā viṣṇoḥ samāhitaḥ__vdha_085.003 samabhyarcya ca govindaṃ__vdha_085.004 puṣpādibhir ariṃdama__vdha_085.004 udaṅmukhīm arcayitvā__vdha_085.004 tathā gṛṣṭiṃ payasvinīm__vdha_085.004 saputrāṃ vastrasaṃvītāṃ__vdha_085.005 sitayajñopavītinīm__vdha_085.005 svarṇaśṛṅgīṃ śubhākārāṃ__vdha_085.005 hiraṇyoparisaṃsthitām__vdha_085.005 hiraṇyaṃ vācayitvāgre__vdha_085.006 brāhmaṇāyopapādayet__vdha_085.006 imāṃ tvaṃ pratigṛhṇīṣva__vdha_085.006 govindaḥ prīyatām iti__vdha_085.006 samyag uccārya taṃ vipraṃ__vdha_085.007 govindaṃ nṛpa kalpayet__vdha_085.007 anuvrajec ca gacchantaṃ__vdha_085.007 padāny aṣṭau narādhipa__vdha_085.007 anena vidhinā dhenuṃ__vdha_085.008 yo viprāya prayacchati__vdha_085.008 govindaprīṇanād rājan__vdha_085.008 viṣṇulokaṃ ca gacchati__vdha_085.008 saptāvarāṃs tathā pūrvān__vdha_085.009 saptātmānaṃ ca mānavaḥ__vdha_085.009 saptajanmakṛtāt pāpān__vdha_085.009 mocayaty avanīpate__vdha_085.009 pade pade ca yajñasya__vdha_085.010 gosavasya sa mānavaḥ__vdha_085.010 phalam āpnoti rājendra__vdha_085.010 dakṣāyaivaṃ jagau hariḥ__vdha_085.010 sarvakāmasamṛddhasya__vdha_085.011 sarvakāleṣu pārthiva__vdha_085.011 bhavaty aghaughāpaharā__vdha_085.011 yāvad indrāś caturdaśa__vdha_085.011 sarveṣām eva pāpānāṃ__vdha_085.012 kṛtānām avijānatā__vdha_085.012 prāyaścittam idaṃ śastam__vdha_085.012 anutāpopavṛṃhitam__vdha_085.012 ikṣvākunaiṣā rājendra__vdha_085.013 pūrvaṃ dattā mahātmanā__vdha_085.013 tataḥ sa lokān amalān__vdha_085.013 prāptavān avanīpatiḥ__vdha_085.013 tathaivānyair mahīpālair__vdha_085.014 dvijavaiśyādibhis tathā__vdha_085.014 lokāḥ kāmadughāḥ prāptā__vdha_085.014 dattvedṛgvidhinā nṛpa__vdha_085.014 tiladhenuṃ pravakṣyāmi__vdha_086.001 keśavaprīṇanāya yā__vdha_086.001 dattā bhavati yaś cāsyā__vdha_086.001 narendra vidhir uttamaḥ__vdha_086.001 phalam āpnoti rājendra__vdha_086.*(139) tadvad vā vidhivat tadā__vdha_086.*(139) yāṃ dattvā brahmahā goghnaḥ__vdha_086.002 pitṛghno gurutalpagaḥ__vdha_086.002 āgāradāhī garadaḥ__vdha_086.002 sarvapāparato 'pi vā__vdha_086.002 mahāpātakayukto yo__vdha_086.003 yukto yaś copapātakaiḥ__vdha_086.003 sa mucyate 'khilaiḥ pāpair__vdha_086.003 viṣṇulokaṃ sa gacchati__vdha_086.003 svanulipte mahīpṛṣṭe__vdha_086.004 vastrājinasamāvṛte__vdha_086.004 dhenuṃ tilamayīṃ kṛtvā__vdha_086.004 sarvaratnaiḥ samanvitām__vdha_086.004 suvarṇaśṛṅgīṃ raupyakhurāṃ__vdha_086.005 gandhaghrāṇavatīṃ śubhām__vdha_086.005 mṛṣṭānnajihvāṃ kurvīta__vdha_086.005 guḍāsyāṃ sūtrakambalām__vdha_086.005 ikṣupādāṃ tāmrapṛṣṭhāṃ__vdha_086.006 kuryān muktāphalekṣaṇām__vdha_086.006 praśastapatraśravaṇāṃ__vdha_086.006 phaladantavatīṃ śubhām__vdha_086.006 sragdāmapucchāṃ kurvīta__vdha_086.007 navanītastanānvitām__vdha_086.007 phalair manoharair bhakṣair__vdha_086.007 maṇimuktāphalānvitām__vdha_086.007 tiladroṇena kurvīta__vdha_086.007 āḍhakena tu vatsakam__vdha_086.007 śubhavastrayugacchannāṃ__vdha_086.008 cārucchattrasamanvitām__vdha_086.008 īdṛksaṃsthānasaṃpannāṃ__vdha_086.008 kṛtvā śrāddhasamanvitaḥ__vdha_086.008 kāṃsyopadohanāṃ dadyāt__vdha_086.008 keśavaḥ prīyatām iti__vdha_086.008 samyag uccārya vidhinā__vdha_086.009 dattvaitena narādhipa__vdha_086.009 sarvapāpavinirmuktaḥ__vdha_086.009 pitaraṃ sapitāmaham__vdha_086.009 prapitāmahaṃ tathā pūrvaṃ__vdha_086.010 puruṣāṇāṃ catuṣṭayam__vdha_086.010 ātmānaṃ tanayaṃ pautraṃ__vdha_086.010 tadadhas tu catuṣṭayam__vdha_086.010 tārayaty avanīpāla__vdha_086.010 tiladhenuprado naraḥ__vdha_086.010 yaś ca gṛhṇāti vidhivat__vdha_086.011 tasyāpy evaṃvidhān kulān__vdha_086.011 caturdaśa tathā caiva__vdha_086.011 dadataś cānumodakāḥ__vdha_086.011 dīyamānāṃ prapaśyanti__vdha_086.012 tiladhenuṃ ca ye narāḥ__vdha_086.012 te 'py aśeṣāghanirmuktāḥ__vdha_086.012 prayānti paramāṃ gatim__vdha_086.012 praśāntāya suśīlāya__vdha_086.013 tathāmatsariṇe budhaḥ__vdha_086.013 tiladhenuṃ naro dadyād__vdha_086.013 vedasnātāya dharmiṇe__vdha_086.013 trirātraṃ yas tilāhāras__vdha_086.014 tiladhenuṃ prayacchati__vdha_086.014 dattvaikarātraṃ ca punas__vdha_086.014 tilān atti nareśvara__vdha_086.014 dātur viśuddhapāpasya__vdha_086.015 tasya puṇyavato nṛpa__vdha_086.015 cāndrāyaṇād abhyadhikaṃ__vdha_086.015 śastaṃ tat tilabhakṣaṇam__vdha_086.015 tilābhāve tathā dadyād__vdha_087.001 ghṛtadhenuṃ yatavrataḥ__vdha_087.001 kalpayitvā yathānyāyaṃ__vdha_087.001 tiladhenvā yatavrataḥ__vdha_087.001 yena bhūpa vidhānena__vdha_087.001 tad ihaikamanāḥ śṛṇu__vdha_087.001 vāsudevaṃ jagannāthaṃ__vdha_087.002 puruṣeśam ajaṃ vidhum__vdha_087.002 sarvapāpanihantāraṃ__vdha_087.002 ghṛtakṣīrābhiṣecanāt__vdha_087.002 saṃpūjya pūrvavat puṣpa-__vdha_087.002 gandhadhūpādibhir naraḥ__vdha_087.002 ahorātroṣito bhūtvā__vdha_087.003 tatparaḥ prayataḥ śuciḥ__vdha_087.003 parameśam atho nāmnā__vdha_087.003 abhiṣṭūya ghṛtārciṣā__vdha_087.003 gavyasya sarpiṣaḥ kumbhaṃ__vdha_087.004 puṣpamālyādibhūṣitam__vdha_087.004 kāṃsyopadhānasaṃyuktaṃ__vdha_087.004 sitavastrayugena ca__vdha_087.004 hiraṇyagarbhasahitaṃ__vdha_087.004 maṇividrumamuktikaiḥ__vdha_087.004 ikṣuyaṣṭimayān pādān__vdha_087.005 khurān raupyamayāṃs tathā__vdha_087.005 sauvarṇe cākṣiṇī kuryāc__vdha_087.005 śṛṅge cāgarukāṣṭhaje__vdha_087.005 saptadhānyamaye pārśve__vdha_087.006 pattrorṇāni ca kambalam__vdha_087.006 kuryāt turuṣkakarpūrau__vdha_087.006 ghrāṇaṃ phalamayān stanān__vdha_087.006 maṇiratnasuvarṇānāṃ__vdha_087.*(140) samyakkalpanayā kṛtām__vdha_087.*(140) tadvac charkarayā jihvāṃ__vdha_087.007 guḍakṣīramayaṃ mukham__vdha_087.007 kṣaumasūtreṇa lāṅgūlaṃ__vdha_087.007 romāṇi sitasarṣapaiḥ__vdha_087.007 tāmrapātramayaṃ pṛṣṭhaṃ__vdha_087.007 kuryāc chraddhāsamanvitaḥ__vdha_087.007 īdṛksvarūpāṃ saṃkalpya__vdha_087.008 ghṛtadhenuṃ narādhipa__vdha_087.008 tadvatkalpanayā dhenvā__vdha_087.008 ghṛtavatsaṃ prakalpayet__vdha_087.008 taṃ ca vipraṃ mahābhāga__vdha_087.009 manasaiva ghṛtārciṣam__vdha_087.009 kalpayitvā tatas tasmai__vdha_087.009 prayataḥ pratipādayet__vdha_087.009 etāṃ mamopakārāya__vdha_087.010 ghṛhṇīṣva tvaṃ dvijottama__vdha_087.010 prīyatāṃ mama deveśo__vdha_087.010 ghṛtāṛciḥ puruṣottamaḥ__vdha_087.010 ity udāhṛtya viprāya__vdha_087.010 dadyād dhenuṃ narottama__vdha_087.010 maṇimuktāsuvarṇānāṃ__vdha_087.*(141) samyakkalpanayā kṛtām__vdha_087.*(141) dattvaikarātraṃ sthitvā ca__vdha_087.011 ghṛtāhāro narādhipa__vdha_087.011 mucyate sarvapāpebhyas__vdha_087.011 tathā dānaphalaṃ śṛṇu__vdha_087.011 ghṛtakṣīravahā nadyo__vdha_087.012 yatra pāyasakardamāḥ__vdha_087.012 teṣu lokeṣu lokeśa__vdha_087.012 sa puṇyeṣūpajāyate__vdha_087.012 pitur ūrdhvena ye sapta__vdha_087.013 puruṣāḥ sapta ye 'py adhaḥ__vdha_087.013 tāṃs teṣu nṛpa lokeṣu__vdha_087.013 sa nayaty astakalmaṣaḥ__vdha_087.013 sakāmānām iyaṃ vyuṣṭiḥ__vdha_087.014 kathitā nṛpasattama__vdha_087.014 viṣṇulokaṃ narā yānti__vdha_087.014 niṣkāmā ghṛtadhenudāḥ__vdha_087.014 ghṛtam agnir ghṛtaṃ somas__vdha_087.015 tanmayāḥ sarvadevatāḥ__vdha_087.015 ghṛtaṃ prayacchatā dattā__vdha_087.015 bhavanty akhiladevatāḥ__vdha_087.015 jaladhenuṃ pravakṣyāmi__vdha_088.001 prīyate dattayā yayā__vdha_088.001 devadevo hṛṣīkeśaḥ__vdha_088.001 sarveśaḥ sarvabhāvanaḥ__vdha_088.001 jalakumbhaṃ naravyāghra__vdha_088.002 suvarṇarajatānvitam__vdha_088.002 ratnagarbham aśeṣais tu__vdha_088.002 grāmyair dhānyaiḥ samanvitam__vdha_088.002 sitavastrayugacchannaṃ__vdha_088.003 dūrvāpallavaśobhitam__vdha_088.003 kuṣṭhaṃ māṃsīm uśīraṃ ca__vdha_088.003 vālakāmalakair yutam__vdha_088.003 priyaṅgupātrasahitaṃ__vdha_088.004 sitayajñopavītinam__vdha_088.004 sacchattraṃ saupānatkaṃ__vdha_088.004 darbhavistarasaṃsthitam__vdha_088.004 caturbhiḥ saṃvṛtaṃ bhūpa__vdha_088.005 tilapātraiś caturdiśam__vdha_088.005 sthagitaṃ dadhipātreṇa__vdha_088.005 ghṛtakṣaudravatā mukhe__vdha_088.005 upoṣitaḥ samabhyarcya__vdha_088.006 vāsudevaṃ janeśvaram__vdha_088.006 puṣpadhūpopahārais tu__vdha_088.006 yathāvibhavam ādṛtaḥ__vdha_088.006 saṃkalpya jaladhenuṃ ca__vdha_088.007 kumbhaṃ samabhipūjya ca__vdha_088.007 pūjayed vatsakaṃ tadvat__vdha_088.007 kṛtaṃ jalamayaṃ budhaḥ__vdha_088.007 evaṃ saṃpūjya govindaṃ__vdha_088.008 jaladhenuṃ savatsakām__vdha_088.008 sitavastradharaḥ śānto__vdha_088.008 vītarāgo vimatsaraḥ__vdha_088.008 dadyād viprāya rājendra__vdha_088.009 prītyarthaṃ jalaśāyinaḥ__vdha_088.009 jalaśāyī jagadyoniḥ__vdha_088.009 prīyatāṃ mama keśavaḥ__vdha_088.009 iti coccārya bhūnātha__vdha_088.010 viprāya pratipādyatām__vdha_088.010 apakvānnāśinā stheyam__vdha_088.010 ahorātram ataḥparam__vdha_088.010 anena vidhinā dattvā__vdha_088.011 jaladhenuṃ janādhipa__vdha_088.011 sarvāhlādān avāpnoti__vdha_088.011 ye divyā ye ca mānuṣāḥ__vdha_088.011 śarīrārogyam ābādhā-__vdha_088.012 praśamaḥ sārvakāmikaḥ__vdha_088.012 nṛṇāṃ bhavati dattāyāṃ__vdha_088.012 jaladhenvāṃ na saṃśayaḥ__vdha_088.012 atrāpi śrūyate bhūpa__vdha_088.013 pudgalena mahātmanā__vdha_088.013 jātismareṇa yad gītam__vdha_088.013 ihābhyetya purā kila__vdha_088.013 sa pudgalaḥ purā vipro__vdha_088.014 yamalokagato muniḥ__vdha_088.014 dadarśa yātanā ghorāḥ__vdha_088.014 pāpakarmakṛtāṃ kila__vdha_088.014 dīptāgnitīkṣṇaśastrotthāḥ__vdha_088.015 kvāthatailagatās tathā__vdha_088.015 uṣṇakṣāranadīpātā__vdha_088.015 bhairavāḥ puruṣarṣabha__vdha_088.015 vraṇāḥ kṣāranipātogrāḥ__vdha_088.016 kumbhīpākamahābhayāḥ__vdha_088.016 tā dṛṣṭvā yātanā vipraś__vdha_088.016 cakāra paramāṃ kṛpām__vdha_088.016 āhlādaṃ te tadā jagmuḥ__vdha_088.017 pāpās tadanukampitāḥ__vdha_088.017 taṃ dṛṣṭvā nārakāḥ kecit__vdha_088.017 kecit tadavalokinaḥ__vdha_088.017 tadā svasthaṃ vilokyaiva__vdha_088.018 munir nārakamaṇḍalam__vdha_088.018 dharmarājaṃ sa papraccha__vdha_088.018 teṣāṃ praśamakāraṇam__vdha_088.018 tasmai cācaṣṭa rājendra__vdha_088.019 tadā vaivasvato yamaḥ__vdha_088.019 āhlādahetuṃ viprāya__vdha_088.019 pṛcchate pṛthivīpate__vdha_088.019 tavānubhāvād eteṣāṃ__vdha_088.020 nārakāṇāṃ dvijottam__vdha_088.020 saṃpravṛtto 'yam āhlādaḥ__vdha_088.020 kāraṇaṃ yac chṛṇuṣva tat__vdha_088.020 tvayābhyarcya jagannāthaṃ__vdha_088.021 sarveśaṃ jalaśāyinam__vdha_088.021 jaladhenuḥ purā dattā__vdha_088.021 vidhivan munipuṅgava__vdha_088.021 asmāt tu janmano 'tīte__vdha_088.022 tṛtīye dvija janmani__vdha_088.022 tasya dānasya te vyuṣṭir__vdha_088.022 iyam āhlādadāyinī__vdha_088.022 yena tvaṃ tapasā yukto__vdha_088.023 mānavānām agocaram__vdha_088.023 saṃprāpto 'si mahāprajña__vdha_088.023 sarvaśāstraviśārada__vdha_088.023 ye tvāṃ paśyanti śṛṇvanti__vdha_088.024 ye ca dhyāyanti pāpinaḥ__vdha_088.024 śṛṇoṣi yāṃs tvaṃ viprendra__vdha_088.024 yāṃś ca dhyāyasi paśyasi__vdha_088.024 nirvṛtiḥ paramā teṣāṃ__vdha_088.025 sarvāhlādapradāyinī__vdha_088.025 sadyo bhavati mātra tvaṃ__vdha_088.025 dvijendra kuru vismayam__vdha_088.025 āhlādahetujananaṃ__vdha_088.026 nāsti viprendra tādṛśam__vdha_088.026 jaladhenur yathā nṝṇāṃ__vdha_088.026 janmāny ekonasaptatiḥ__vdha_088.026 na dāgho na klamo nārtir__vdha_088.027 na moho vipra jāyate__vdha_088.027 api janmasahasreṣu__vdha_088.027 jaladhenupradāyinām__vdha_088.027 ekajanmakṛtaṃ vāñchā__vdha_088.028 trijanmotthaṃ samāhṛtā__vdha_088.028 saptajanmakṛtaṃ pāpaṃ__vdha_088.028 hanti dattāmbugaur nṛṇām__vdha_088.028 sa tvaṃ gaccha gṛhītvārgham__vdha_088.029 asmatto dvijasattama__vdha_088.029 yeṣāṃ samāśrayaḥ kṛṣṇo__vdha_088.029 na niyamyā hi te mayā__vdha_088.029 kṛṣṇaḥ saṃpūjito yais tu__vdha_088.030 ye kṛṣṇārtham upoṣitāḥ__vdha_088.030 yaiś ca nityaṃ smṛtaḥ kṛṣṇo__vdha_088.030 na te madviṣayopagāḥ__vdha_088.030 namaḥ kṛṣṇācyutānanta__vdha_088.031 vāsudevety udīritam__vdha_088.031 yair bhāvabhāvitair vipra__vdha_088.031 na te madviṣayopagāḥ__vdha_088.031 dānaṃ dadadbhir yair uktam__vdha_088.032 acyutaḥ prīyatām iti__vdha_088.032 śraddhāpuraḥsarair vipra__vdha_088.032 na te madviṣayopagāḥ__vdha_088.032 uttiṣṭhadbhiḥ svapadbhiś ca__vdha_088.033 vrajadbhiś ca janārdanaḥ__vdha_088.033 yaiḥ saṃsmṛto dvijaśreṣṭha__vdha_088.033 na te madviṣayopagāḥ__vdha_088.033 kṣutaskhalitabhītyādāv__vdha_088.034 asahadbhiś ca vedanām__vdha_088.034 kṛṣṇety udīritaṃ yaiś ca__vdha_088.034 na te madviṣayopagāḥ__vdha_088.034 sarvābādhāsu ye kṛṣṇaṃ__vdha_088.035 smaranty uccārayanti ca__vdha_088.035 tadbhāvabhāvitā vipra__vdha_088.035 na te madviṣayopagāḥ__vdha_088.035 sa eva dhātā sarvasya__vdha_088.036 tanniyogakarā vayam__vdha_088.036 janasaṃyamanodyuktāḥ__vdha_088.036 so 'smatsaṃyamano hariḥ__vdha_088.036 itthaṃ niśāmya vacanaṃ__vdha_088.037 yamasya vadato munim__vdha_088.037 ūcus te nārakāḥ sarve__vdha_088.037 vahniśastrāstrabhīravaḥ__vdha_088.037 namaḥ kṛṣṇāya haraye__vdha_088.038 viṣṇave jiṣṇave namaḥ__vdha_088.038 hṛṣīkeśāya devāya__vdha_088.038 jagaddhātre 'cyutāya ca__vdha_088.038 namaḥ paṅkajanetrāya__vdha_088.039 namaḥ paṅkajanābhaye__vdha_088.039 janārdanāya śrīśāya__vdha_088.039 śrīpate pītavāsase__vdha_088.039 govindāya namo nityaṃ__vdha_088.040 namaś codadhiśāyine__vdha_088.040 namaḥ karālavaktrāya__vdha_088.040 nṛsiṃhāyātinādine__vdha_088.040 śārṅgiṇe sitakhaḍgāya__vdha_088.041 śaṅkhacakragadādhṛte__vdha_088.041 namo vāmanarūpāya__vdha_088.041 krāntalokatrayāya ca__vdha_088.041 varāharūpāya tathā__vdha_088.042 namo yajñāṅgadhāriṇe__vdha_088.042 vyāptāśeṣadigantāya__vdha_088.042 śāntāya paramātmane__vdha_088.042 vāsudeva namas tubhyaṃ__vdha_088.043 namaḥ kaiṭabhasūdana__vdha_088.043 keśavāya namo vyāpin__vdha_088.043 namas te 'stu mahīdhara__vdha_088.043 namo 'stu vāsudevāyety__vdha_088.044 evam uccārite tataḥ__vdha_088.044 śastrāṇi kuṇṭhatāṃ jagmur__vdha_088.044 analaś cāpy aśīśamat__vdha_088.044 abhajyanta ca yantrāṇi__vdha_088.045 samutpetur ayomukhāḥ__vdha_088.045 saṃśuṣkāḥ kṣārasaritaḥ__vdha_088.045 patitaḥ kūṭaśālmaliḥ__vdha_088.045 prakāśatāmasītattvaṃ__vdha_088.046 narakaś cāgatas tu saḥ__vdha_088.046 vivān babhañja pavano 'py__vdha_088.046 asipatravanaṃ tataḥ__vdha_088.046 nirutsāhā jaḍadhiyo__vdha_088.047 babhūvur yamakiṃkarāḥ__vdha_088.047 āsan gandhāmbuvāhinyaḥ__vdha_088.047 pūyaśoṇitanimnagāḥ__vdha_088.047 vavau sugandhī pavano__vdha_088.048 manaḥprītikaras tataḥ__vdha_088.048 veṇuvīṇāsvanayutān__vdha_088.048 gītaśabdāṃś ca śuśruvuḥ__vdha_088.048 taṃ tādṛśam athālakṣya__vdha_088.049 nṛpa vaivasvato yamaḥ__vdha_088.049 narakasya viparyāsaṃ__vdha_088.049 saṃkṣuddhahṛdayas tataḥ__vdha_088.049 dadarśa nārakān sadyo__vdha_088.050 divyasraganulepanān__vdha_088.050 jājvalyamānāṃs tejobhir__vdha_088.050 amalāmbaravāsasaḥ__vdha_088.050 namo namo 'stu kṛṣṇāya__vdha_088.051 govindāyāvyayātmane__vdha_088.051 vāsudevāya devāya__vdha_088.051 viṣṇave prabhaviṣṇave__vdha_088.051 ity evaṃ vādinas tatra__vdha_088.052 prajāsaṃyamano yamaḥ__vdha_088.052 kṣīṇapāpacayāṃs tāṃs tu__vdha_088.052 pādyārghyādibhir arcayan__vdha_088.052 pūjayitvā ca tān āha__vdha_088.053 sa kṛṣṇāya kṛtāñjaliḥ__vdha_088.053 samāhitamanā bhūtvā__vdha_088.053 dharmarājo nareśvara__vdha_088.053 viṣṇor devātidevasya__vdha_088.054 jagaddhātuḥ prajāpateḥ__vdha_088.054 praṇāmaṃ ye 'pi kurvanti__vdha_088.054 teṣām api namo namaḥ__vdha_088.054 sarvasya sarvasaṃsthasya__vdha_088.055 sarvādhārasya yoginaḥ__vdha_088.055 ye viṣṇoḥ praṇatās tebhyo__vdha_088.055 namaḥ sadyaḥ punaḥ punaḥ__vdha_088.055 tasya yajñavarāhasya__vdha_088.056 viṣṇor amitatejasaḥ__vdha_088.056 praṇāmaṃ ye 'pi kurvanti__vdha_088.056 teṣām api namo namaḥ__vdha_088.056 evaṃ te saṃstutās tena__vdha_088.057 dharmarājena nārakāḥ__vdha_088.057 vimānāni samārūḍhā__vdha_088.057 nṛttagāndharvavanti vai__vdha_088.057 pudgalo 'pi mahābuddhir__vdha_088.058 dṛṣṭvaitad akhilaṃ nṛpa__vdha_088.058 jātismaro 'bhavad bhūpa__vdha_088.058 kaṇvagotre mahāmuniḥ__vdha_088.058 saṃsmṛtya yamavākyāni__vdha_088.059 viṣṇor māhātmyam eva ca__vdha_088.059 jaladhenvāś ca māhātmyaṃ__vdha_088.059 saṃsmṛtyaitad agāyata__vdha_088.059 aho duruttarā viṣṇor__vdha_088.060 māyeyam atigahvarī__vdha_088.060 yayā mohitacittas taṃ__vdha_088.060 na vetti parameśvaram__vdha_088.060 jīvo vāñchati kīṭatvaṃ__vdha_088.061 yūkāmatkuṇayonitaḥ__vdha_088.061 tasmāc ca śalabhādīnāṃ__vdha_088.061 yoniṃ tasmāc ca pakṣiṇām__vdha_088.061 tataś ca paśutāṃ prāpya__vdha_088.062 naratvam abhivāñchati__vdha_088.062 vimuktihetukī dhanyā__vdha_088.062 narayoniḥ kṛtātmanām__vdha_088.062 na prāpnuvanti saṃsāre__vdha_088.063 vibhrāntamanaso gatim__vdha_088.063 jīvā mānuṣyatām anye__vdha_088.063 janmanām ayutair api__vdha_088.063 viṣṇumāyāparītās te__vdha_088.*(142) prāpyāpi na taranti ye__vdha_088.*(142) tad īdṛgdurlabhaṃ prāpya__vdha_088.064 muktidvāram acetasaḥ__vdha_088.064 patanti bhūyaḥ saṃsāre__vdha_088.064 viṣṇumāyāvimohitāḥ__vdha_088.064 dustarāpi tu sādhyāsau__vdha_088.065 māyā kṛṣṇasya mohanī__vdha_088.065 chidyate yāmanonyaste__vdha_088.065 mudhaiva hi janārdane__vdha_088.065 asaṃtyajya ca gārhasthyam__vdha_088.066 ataptvaiva tathā tapaḥ__vdha_088.066 chindanti vaiṣṇavīṃ māyāṃ__vdha_088.066 keśavārpitamānasāḥ__vdha_088.066 avirodhena viṣayām__vdha_088.067 bhuñjan viṣṇuvyapāśrayaḥ__vdha_088.067 kṛtvā manas taraty etāṃ__vdha_088.067 viṣṇor māyāṃ sudustarām__vdha_088.067 īdṛgbahuphalāṃ bhaktiṃ__vdha_088.068 sarvadhātari keśave__vdha_088.068 māyayā tasya devasya__vdha_088.068 na kurvanti vimohitāḥ__vdha_088.068 mudhaivoktaṃ mudhāyātaṃ__vdha_088.069 mudhā tad vidhiceṣṭitam__vdha_088.069 mudhaiva janma tan naṣṭaṃ__vdha_088.069 yatra nārādhito hariḥ__vdha_088.069 ārādhito hi yaḥ puṃsām__vdha_088.070 aihikāmuṣmikaṃ phalam__vdha_088.070 dadāti bhagavān devaḥ__vdha_088.070 kas taṃ na pratipūjayet__vdha_088.070 saṃvatsarās tathā māsā__vdha_088.071 viphalā divasāś ca te__vdha_088.071 narāṇāṃ viṣayāndhānāṃ__vdha_088.071 yeṣu nārādhito hariḥ__vdha_088.071 yo na vittarddhivibhavair__vdha_088.072 na vasobhir na bhūṣaṇaiḥ__vdha_088.072 tuṣyate hṛdayenaiva__vdha_088.072 kas tam īśaṃ na pūjayet__vdha_088.072 jaladhenvāś ca māhātmyaṃ__vdha_088.073 niśāmyāpīdṛśaṃ narāḥ__vdha_088.073 tāṃ na yacchanti ye teṣāṃ__vdha_088.073 vivekaḥ kutra tiṣṭhati__vdha_088.073 karmabhūmau hi mānuṣyaṃ__vdha_088.074 janmanām ayutair api__vdha_088.074 svargāpavargaphaladaṃ__vdha_088.074 kadācit prāpyate naraiḥ__vdha_088.074 saṃprāpya tan na yair viṣṇus__vdha_088.075 toṣito nāmbudhenukā__vdha_088.075 dattā ca samyak te muṣṭā__vdha_088.075 janmani subahūni bhoḥ__vdha_088.075 ūrdhvabāhur viraumy eṣa__vdha_088.076 dṛṣṭalokadvayo 'smi bhoḥ__vdha_088.076 ārādhayata govindaṃ__vdha_088.076 jaladhenuṃ prayacchata__vdha_088.076 duḥsaho nārako vahnir__vdha_088.077 aviṣahyāś ca yātanāḥ__vdha_088.077 jñānaṃ mamaitad ālambya__vdha_088.077 kṛṣṇe bhavata susthirāḥ__vdha_088.077 adeśike deśiko 'ham__vdha_088.078 atra mārge mayoditam__vdha_088.078 vimṛṣya satyam ity etan__vdha_088.078 manaḥ kṛṣṇe niveśyatām__vdha_088.078 prātaḥ kṛṣṇeti deveti__vdha_088.079 govindeti ca jalpatām__vdha_088.079 madhyāhne cāparāhne ca__vdha_088.079 yo 'vasādaḥ sa ucyatām__vdha_088.079 anekaviṣayālambi__vdha_088.080 yac cittaṃ taj janārdane__vdha_088.080 kurudhvam ālambanavat__vdha_088.080 saṃsmṛtaḥ puṇyado hi saḥ__vdha_088.080 mudhaiva jihvā kṛṣṇeti__vdha_088.081 keśaveti ca vakṣyati__vdha_088.081 mudhā ca cittaṃ tadgāmi__vdha_088.081 yadi syāt kim ato 'dhikam__vdha_088.081 mayoktam etad bahuśo__vdha_088.082 vinaṣṭe tu śarīrake__vdha_088.082 manuṣyatvaṃ vinā viṣṇur__vdha_088.082 durlabho vo bhaviṣyati__vdha_088.082 etāḥ pudgalagāthās te__vdha_088.083 yamavākyaṃ tavoditam__vdha_088.083 jaladhenvāś ca māhātmyaṃ__vdha_088.083 viṣṇusaṃpūjanasya ca__vdha_088.083 vratāni sopavāsāni__vdha_088.084 sarvakāmapradāni te__vdha_088.084 vratam anyan mahābhāga__vdha_088.084 sarvakāmapradaṃ śṛṇu__vdha_088.084 bhaviṣyaṃ cāparaṃ bhūpa__vdha_089.001 mamaitac chrotum arhasi__vdha_089.001 yat prakṣyati mahīpālaḥ__vdha_089.001 parikṣit svapurohitam__vdha_089.001 parīkṣitaḥ purodhās tu__vdha_089.002 dvijo gauramukho nṛpa__vdha_089.002 bhaviṣyati śamīkasya__vdha_089.002 śiṣyaḥ paramasaṃmataḥ__vdha_089.002 sa ca rājā jagaddhātur__vdha_089.003 devadevasya śārṅginaḥ__vdha_089.003 sadaivārādhane yatnaṃ__vdha_089.003 bhaktiyuktaḥ kariṣyati__vdha_089.003 purodhasaṃ gauramukhaṃ__vdha_089.004 praṇipatya sa pārthivaḥ__vdha_089.004 prakṣyaty ārādhanārthāya__vdha_089.004 devadevasya cakriṇaḥ__vdha_089.004 bhagavan bhavabhīto 'ham__vdha_089.005 abhavāya tato bhavān__vdha_089.005 ārādhayitum icchāmi__vdha_089.005 sarvecchāpūrakaṃ hariṃ__vdha_089.005 saṃkuruṣva mahābhāga__vdha_089.006 prasādaṃ mama suvrata__vdha_089.006 kṛṣṇārādhanakāmasya__vdha_089.006 manaso deśiko bhava__vdha_089.006 ārādhanena yeneśo__vdha_089.007 jagatām īśvareśvaraḥ__vdha_089.007 viṣṇur ārādhyate puṃbhiḥ__vdha_089.007 saṃsārābdhiparikṣataiḥ__vdha_089.007 tan mamopadiśa brahman__vdha_089.008 prasādapravaṇaṃ manaḥ__vdha_089.008 kṛtvā sadaivārtimatāṃ__vdha_089.008 śaraṇyaṃ śaraṇaṃ guruḥ__vdha_089.008 evaṃ sa tena bhūpāla__vdha_089.009 bhūpālena rṣipuṅgavaḥ__vdha_089.009 keśavārādhanārthāya__vdha_089.009 samyak pṛṣṭaḥ pravakṣyati__vdha_089.009 namaskṛtya jagaddhātre__vdha_089.010 devadevāya śārṅgine__vdha_089.010 parameśasureśāya__vdha_089.010 hṛṣīkeśāya vedhase__vdha_089.010 varārthinām amoghāya__vdha_089.011 parasmai harimedhase__vdha_089.011 sarvakalyāṇabhūtāya__vdha_089.011 śaṅkhacakragadādhṛte__vdha_089.011 varāsicarmāvitate__vdha_089.012 krūraśāntātmamūrtaye__vdha_089.012 yadyadbhūtopakārāya__vdha_089.012 tattadrūpavikāriṇe__vdha_089.012 paramāṇvantaparyanta-__vdha_089.013 sahasrāṃśāṇumūrtaye__vdha_089.013 jaṭharāntāyutāśānta-__vdha_089.013 sthitabrahmāṇḍadhāriṇe__vdha_089.013 śvetādidīrghahrasvādi-__vdha_089.014 kaṭhinādivikalpanā__vdha_089.014 yogicintye jagaddhāmni__vdha_089.014 yatra nāsty akhilātmani__vdha_089.014 tam ajaṃ śāśvataṃ nityaṃ__vdha_089.015 pariṇāmavivarjitam__vdha_089.015 yogibhiś cintyate mūrtir__vdha_089.015 yatra tatrākhilātmani__vdha_089.015 tatra tatrātmano nityaṃ__vdha_089.016 pariṇāmavivarjitam__vdha_089.016 praṇamya jagatām īśam__vdha_089.016 anantaṃ parataḥ param__vdha_089.016 paraṃ parāṇāṃ sraṣṭāraṃ__vdha_089.017 purāṇaṃ puruṣaṃ prabhum__vdha_089.017 varaṃ vareṇyaṃ varadaṃ__vdha_089.017 sthūlasūkṣmasvarūpiṇam__vdha_089.017 aśeṣajagatāṃ mūlam__vdha_089.018 anādinidhanasthitim__vdha_089.018 parāparasvarūpastham__vdha_089.018 avikārasvarūpiṇam__vdha_089.018 yasyopacārataḥ svargaṃ__vdha_089.019 svarūpaṃ vyatiricyate__vdha_089.019 jñānajñeyasya munibhir__vdha_089.019 jñānavidbhir mahātmabhiḥ__vdha_089.019 tasmai pārthivamukhyāya__vdha_089.020 raghuvaryamahātmane__vdha_089.020 śrūyatāṃ sa muniśreṣṭho__vdha_089.020 yad vakṣyati parīkṣite__vdha_089.020 devakī nāma rājendra__vdha_089.021 devakasyābhavat sutā__vdha_089.021 anapatyā tapas tepe__vdha_089.021 putrārthaṃ kila bhāminī__vdha_089.021 bhāryā sā vasudevasya__vdha_089.022 satyadharmaparāyaṇā__vdha_089.022 na cātuṣyata govindas__vdha_089.022 tatas tām āha bhārgavaḥ__vdha_089.022 kimarthaṃ tapyate bhadre__vdha_089.023 tapaḥ paramaduścaram__vdha_089.023 ko 'rthas tavābhilaṣito__vdha_089.023 gantuṃ kutra tavepsitam__vdha_089.023 aputrāhaṃ dvijaśreṣṭha__vdha_089.024 patyur me nāsti saṃtatiḥ__vdha_089.024 sāham ārādhya govindaṃ__vdha_089.024 putram icchāmi śobhanam__vdha_089.024 tapas tāvat kariṣyāmi__vdha_089.025 parameṇa samādhinā__vdha_089.025 yāvad ārādhito viṣṇur__vdha_089.025 dāsyaty abhimataṃ mama__vdha_089.025 govindārādhane yatno__vdha_089.026 yadi te kulanandini__vdha_089.026 tad idaṃ vratam āsthāya__vdha_089.026 toṣayāśu janārdanam__vdha_089.026 prathame kārttikasyāhni__vdha_089.027 saṃprāpte devakātmaje__vdha_089.027 pañcagavyajalasnātaḥ__vdha_089.027 pañcagavyakṛtāśanaḥ__vdha_089.027 bāṇapuṣpaiḥ samabhyarcya__vdha_089.028 vāsudevam ajaṃ vibhum__vdha_089.028 dattvā ca candanaṃ dhūpaṃ__vdha_089.028 paramānnaṃ nivedayet__vdha_089.028 ghṛtena vācayed vipraṃ__vdha_089.028 gṛhṇīyāc ca tato vratam__vdha_089.028 adyaprabhṛty ahaṃ māsaṃ__vdha_089.029 virataḥ prāṇināṃ vadhāt__vdha_089.029 asatyavacanāt stainyān__vdha_089.029 madhumāṃsādibhakṣaṇāt__vdha_089.029 svapan vibudhyan gacchaṃś ca__vdha_089.030 smariṣyāmy aham acyutam__vdha_089.030 parāpavādapaiśūnyaṃ__vdha_089.030 parapīḍākaraṃ tathā__vdha_089.030 sacchāstradevatāyajvi-__vdha_089.031 nindām anyasya vā bhuvi__vdha_089.031 na vakṣyāmi jagaty asmin__vdha_089.031 paśyan sarvagata harim__vdha_089.031 ity anyac cāpi śaknoti__vdha_089.032 yan nirvoḍhuṃ yaśasvini__vdha_089.032 kurvīta niyamaṃ tasya__vdha_089.032 tyāgo dharmāya yasya ca__vdha_089.032 kṛtvaivaṃ purato viṣṇor__vdha_089.033 nivṛttiṃ pāpataḥ śubhe__vdha_089.033 naivedyaṃ svayam aśnīyān__vdha_089.033 maunī nityam udaṅmukhaḥ__vdha_089.033 mārgaśīrṣe tathā māsi__vdha_089.034 jātipuṣpair janārdanam__vdha_089.034 samabhyarcya śubhe dhūpaṃ__vdha_089.034 candanaṃ saṃnivedya ca__vdha_089.034 paramānnaṃ ca devāya__vdha_089.035 viprāya ca punar ghṛtam__vdha_089.035 dattvā tathaiva gṛhṇīyān__vdha_089.035 niyamaṃ cāsya rocate__vdha_089.035 tathaiva naktaṃ bhuñjīta__vdha_089.036 naivedyaṃ kulanandini__vdha_089.036 sarveṣv eva tu māseṣu__vdha_089.036 pañcagavyādikaṃ samam__vdha_089.036 puṣpadhūpopahāreṣu__vdha_089.037 viśeṣo dakṣiṇāsu ca__vdha_089.037 snānaprāśanayoḥ sāmyaṃ__vdha_089.037 tathā vai naktabhojane__vdha_089.037 arcayet pratimāsaṃ ca__vdha_089.038 yaiḥ puṣpais tāni me śṛṇu__vdha_089.038 ye ca dhūpāḥ pradātavyā__vdha_089.038 naivedyānnaṃ ca yad yadā__vdha_089.038 bāṇasya jātikusumais__vdha_089.039 tathaiva ca kuruṇṭhakaiḥ__vdha_089.039 kundātimuktakai rakta-__vdha_089.039 karavīraiś ca devaki__vdha_089.039 śvetais tato mālikayā__vdha_089.040 tathā mallikayā tataḥ__vdha_089.040 dadhipiṇḍyātha ketakyā__vdha_089.040 padmaraktotpalena ca__vdha_089.040 krameṇābhyarcito viṣṇur__vdha_089.040 dadāti manasepsitam__vdha_089.040 kārttike mārgaśīrṣe ca__vdha_089.041 dhūpaḥ pauṣe ca candanam__vdha_089.041 māghaphālgunacaitreṣu__vdha_089.041 dadyād viṣṇos tathāgarum__vdha_089.041 vaiśākhādiṣu māseṣu__vdha_089.042 triṣu devaki bhaktitaḥ__vdha_089.042 karpūraṃ devadevāya__vdha_089.042 guggulaṃ śrāvaṇādiṣu__vdha_089.042 kārttikādiṣu māseṣu__vdha_089.043 paramānnaṃ śubhe triṣu__vdha_089.043 kāsāraṃ māghapūrveṣu__vdha_089.043 yavānnaṃ ca tatas triṣu__vdha_089.043 ghṛtaṃ tilāñ jalaghaṭān__vdha_089.044 hiraṇyam athavājinam__vdha_089.044 pratimāsaṃ tathā dadyād__vdha_089.044 brāhmaṇāya śubhavrate__vdha_089.044 yathoktaṃ niyamānāṃ ca__vdha_089.045 grahaṇaṃ pratimāsikam__vdha_089.045 kurvañ jagatpatir viṣṇuḥ__vdha_089.045 prīyatām iti mānavaḥ__vdha_089.045 yoṣid apy amalaprajñe__vdha_089.046 vratam etad yathāvidhi__vdha_089.046 karoti yā sā sakalān__vdha_089.046 avāpnoti manorathān__vdha_089.046 vratenārādhito viṣṇur__vdha_089.047 anena jagataḥ patiḥ__vdha_089.047 dadāty abhimatān kāmān__vdha_089.047 alpakālena bhāmini__vdha_089.047 dhanyaṃ yaśasyam āyuṣyaṃ__vdha_089.048 saubhāgyārogyadaṃ tathā__vdha_089.048 vratam etat priyatamaṃ__vdha_089.048 vratebhyo 'vyaktajanmanaḥ__vdha_089.048 vratenānena śuddhānām__vdha_089.049 abdenaikena keśavaḥ__vdha_089.049 sukhadṛśyo na saṃdeho__vdha_089.049 dīpenaivāgrataḥ sthitaḥ__vdha_089.049 kāyavāṅmanaso śuddhiṃ__vdha_089.050 karoty etan mahāvratam__vdha_089.050 śuddhānāṃ cāmalo devo__vdha_089.050 dṛśya eva janārdanaḥ__vdha_089.050 tasminn ekāgracittānāṃ__vdha_089.051 prāṇināṃ varavarṇini__vdha_089.051 viprā eva prayatnena__vdha_089.051 muktibhājo vibhūtayaḥ__vdha_089.051 yathā kalpataruṃ prāpya__vdha_089.052 yad yad icchati cetasā__vdha_089.052 tat tat phalam avāpnoti__vdha_089.052 tathā saṃprāpya taṃ vibhum__vdha_089.052 śuddhivratam idaṃ tasmān__vdha_089.053 mahāpātakanāśanam__vdha_089.053 ārādhanāya kṛṣṇasya__vdha_089.053 kuru devaki pāvanam__vdha_089.053 tasmiṃś cīrṇe hṛṣīkeśas__vdha_089.054 tubhyaṃ dāsyati darśanam__vdha_089.054 dṛṣṭe cābhimataṃ yat te__vdha_089.054 tad aśeṣaṃ bhaviṣyati__vdha_089.054 devakī bhārgavasyaitac__vdha_090.001 śrutvā vākyaṃ narādhipa__vdha_090.001 śuddhikāmā cacārātha__vdha_090.001 sarvakāmapradaṃ vratam__vdha_090.001 vratenārādhitas tena__vdha_090.002 tadā devyā janārdanaḥ__vdha_090.002 dadau darśanam īśeśaḥ__vdha_090.002 śaṅkhacakragadādharaḥ__vdha_090.002 dṛṣṭe tasminn aśeṣeśe__vdha_090.003 jagaddhātari keśave__vdha_090.003 kṛtvā praṇāmam āhedaṃ__vdha_090.003 bhaktinamrātha devakī__vdha_090.003 jagatām īśvareśeśa__vdha_090.004 jñāna jñeya bhavāvyaya__vdha_090.004 samastadevatādeva__vdha_090.004 vāsudeva namo 'stu te__vdha_090.004 pradhānapuṃsor ajayor__vdha_090.005 yaḥ kāraṇam akāraṇam__vdha_090.005 aviśeṣyam ajaṃ rūpaṃ__vdha_090.005 tava tasmai namo 'stu te__vdha_090.005 tvaṃ pradhānaṃ pumāṃś caiva__vdha_090.006 kāraṇākāraṇātmakaḥ__vdha_090.006 sad asac cākhilaṃ deva__vdha_090.006 kenoktena tava stavaḥ__vdha_090.006 prasīda deva devānām__vdha_090.007 ariśātana vāmana__vdha_090.007 lobhābhibhūtā yad ahaṃ__vdha_090.007 varayāmi prayaccha tat__vdha_090.007 aditis tvaṃ mahābhāge__vdha_090.008 bhuvaṃ prāptā surāraṇi__vdha_090.008 bhartā ca te kaśyapo 'yaṃ__vdha_090.008 deyas tava varo mayā__vdha_090.008 aputrāsmi na me bhartur__vdha_090.009 asti keśava saṃtatiḥ__vdha_090.009 prasīda dehi me putram__vdha_090.009 aridurdhārapauruṣam__vdha_090.009 bhaviṣyaty acirād devi__vdha_090.010 madaṃśena sutas tava__vdha_090.010 hantavyā dānavās tena__vdha_090.010 saddharmaparipanthinaḥ__vdha_090.010 tvām ahaṃ jagaddhātāram__vdha_090.011 udāroruparākramam__vdha_090.011 dhārayiṣyāmi garbheṇa__vdha_090.011 katham acyuta śaṃsa me__vdha_090.011 tavodare 'vatāraṃ vai__vdha_090.012 purāpi balibandhane__vdha_090.012 kurvatā vidhṛtāḥ sapta__vdha_090.012 lokās tvaṃ cātmamāyayā__vdha_090.012 tathā sāṃpratam apy etāṃl__vdha_090.013 lokān sasthāṇujaṅgamān__vdha_090.013 dhārayiṣyāmy athātmānaṃ__vdha_090.013 tvāṃ ca devaki līlayā__vdha_090.013 ity evam uktvā tāṃ devīṃ__vdha_090.014 devakīṃ bhagavān prabhuḥ__vdha_090.014 tirobabhūva govindo__vdha_090.014 bhūrbhuvaḥprabhavo vibhuḥ__vdha_090.014 avāpa ca tato garbhaṃ__vdha_090.015 devakī vasudevataḥ__vdha_090.051 ajāyata ca viśveśaḥ__vdha_090.015 svenāṅgena janārdanaḥ__vdha_090.015 nīlotpaladalaśyāmaṃ__vdha_090.016 tāmrāyatavilocanam__vdha_090.016 caturbāhum udārāṅgaṃ__vdha_090.016 śrīvatsāṅkitavakṣasam__vdha_090.016 taṃ jātaṃ devakī devaṃ__vdha_090.017 nidhānaṃ sarvatejasām__vdha_090.017 praṇipatyābhituṣṭāva__vdha_090.017 saṃprastutapayodharā__vdha_090.017 abālo bālarūpeṇa__vdha_090.018 yeneśa tvam ihāsthitaḥ__vdha_090.018 tvadrūpaṃ praṇipatyāhaṃ__vdha_090.018 yad bravīmi nibodha tat__vdha_090.018 namas te sarvabhūteśa__vdha_090.019 namas te madhusūdana__vdha_090.019 namas te puṇḍarīkākṣa__vdha_090.019 namas te 'stu janārdana__vdha_090.019 namas te śārṅgacakrāsi-__vdha_090.020 gadāparighapāṇaye__vdha_090.020 upendrāyāprameyāya__vdha_090.020 hṛṣīkeśāya vai namaḥ__vdha_090.020 namo 'stu te 'ṇurūpāya__vdha_090.021 bṛhadrūpāya vai namaḥ__vdha_090.021 aśeṣabhūtarūpāya__vdha_090.021 tathārūpāya te namaḥ__vdha_090.021 anirdeśyaviśeṣāya__vdha_090.022 tubhyaṃ sarvātmane namaḥ__vdha_090.022 sarveśvarāya sarvāya__vdha_090.022 sarvabhūtāya te namaḥ__vdha_090.022 namo 'stu te vāsudeva__vdha_090.023 namo 'stu kamalekṣaṇa__vdha_090.023 aśeṣabhūtarūpāya__vdha_090.*(144) tathābhūtāya te namaḥ__vdha_090.*(144) namo 'stu te 'śvarūpāya__vdha_090.*(144) tathārūpāya te namaḥ__vdha_090.*(144) anirdeśyaviśeṣāya__vdha_090.*(144) tubhyaṃ sarvātmane namaḥ__vdha_090.*(144) namo 'stu te vāsudeva__vdha_090.*(144) namas te puṣkarekṣaṇa__vdha_090.*(144) namo 'stu te sadācintya__vdha_090.023 yogicintya jagatpate__vdha_090.023 viṣṇo namo 'stu te kṛṣṇa__vdha_090.024 namas te puruṣottama__vdha_090.024 namo nārāyaṇa hare__vdha_090.024 namas te 'stu sadācyuta__vdha_090.024 namo namas te govinda__vdha_090.025 namas te garuḍadhvaja__vdha_090.025 śrīśa śrīvatsa yogīśa__vdha_090.025 śrīkānteśa namo 'stu te__vdha_090.025 nīlotpaladalaśyāma__vdha_090.026 daṃṣṭroddhṛtavasuṃdhara__vdha_090.026 hiraṇyākṣaripo deva__vdha_090.026 namas te yajñasūkara__vdha_090.026 nṛsiṃha jaya viśvātman__vdha_090.027 daityoraḥsthaladāraka__vdha_090.027 namo namas te 'stu sadā__vdha_090.027 vikṣepadhvastatāraka__vdha_090.027 māyāvāmanarūpāya__vdha_090.028 tubhyaṃ deva namo namaḥ__vdha_090.028 trivikrama namas tubhyaṃ__vdha_090.028 trailokyakrānti durjaya__vdha_090.028 ṛgyajuḥsāmabhūtāya__vdha_090.029 vedāharaṇakarmaṇe__vdha_090.029 praṇavodgītavacase__vdha_090.029 mahāśvaśirase namaḥ__vdha_090.029 niḥkṣatriyorvīkaraṇa__vdha_090.030 vikarālaparākrama__vdha_090.030 jāmadagnya namas tubhyaṃ__vdha_090.030 kārtavīryāsutaskara__vdha_090.030 paulastyakulanāśāya__vdha_090.031 sādhumārgavicāriṇe__vdha_090.031 nalasetukṛte tubhyaṃ__vdha_090.031 namo rāghavarūpiṇe__vdha_090.031 sāṃprataṃ matprasannāya__vdha_090.032 saṃbhūtāya mamodare__vdha_090.032 svamāyābālarūpāya__vdha_090.032 namaḥ kṛṣṇāya vai hare__vdha_090.032 yāvanti tava rūpāṇi__vdha_090.033 yāvatyaś ca vibhūtayaḥ__vdha_090.033 namāmi kṛṣṇa sarvebhyas__vdha_090.033 tebhyas tābhyaś ca sarvadā__vdha_090.033 svarūpaceṣṭitaṃ yat te__vdha_090.034 yad devatve viceṣṭitam__vdha_090.034 yac ca tiryaṅmanuṣyatve__vdha_090.034 ceṣṭitaṃ tan namāmy aham__vdha_090.034 parameśa pareśeśa__vdha_090.035 tiryagīśa nareśvara__vdha_090.035 sarveśvareśvareśeśa__vdha_090.035 namas te puruṣottama__vdha_090.035 evaṃ stutas tayā devyā__vdha_090.036 devakyā madhusūdanaḥ__vdha_090.036 bālarūpī jagādaivaṃ__vdha_090.036 vasudevasya śṛṇvataḥ__vdha_090.036 samyag ārādhitenoktaṃ__vdha_090.037 yat prasannena vai śubhe__vdha_090.037 tat kṛtaṃ sakalaṃ bhūyo__vdha_090.037 yad vṛṇoṣi dadāmi tat__vdha_090.037 avatāre tathaivāsmin__vdha_090.038 varṣāṇām adhikaṃ śatam__vdha_090.038 sthāsyāmi naratāṃ prāpto__vdha_090.038 duṣṭadaityanibarhaṇaḥ__vdha_090.038 tat tvaṃ varaya bhadraṃ te__vdha_090.039 varaṃ yan manasecchasi__vdha_090.039 dāsyāmy aham asaṃdigdhaṃ__vdha_090.039 yady api syāt sudurlabham__vdha_090.039 yadi deva prasannas tvaṃ__vdha_090.040 pradadāsi mamepsitam__vdha_090.040 vṛṇomi tad ahaṃ nityaṃ__vdha_090.040 tava keśava darśanam__vdha_090.040 tavedṛgrūpam ālokya__vdha_090.041 hārdaprasrutalocanā__vdha_090.041 nālaṃ viyogaṃ saṃsoḍhuṃ__vdha_090.041 tavāhaṃ madhusūdana__vdha_090.041 dākṣāyaṇī tvam aditiḥ__vdha_090.042 saṃbhūtā vasudhātale__vdha_090.042 nityam eva jagaddhātri__vdha_090.042 prasādaṃ te karomy aham__vdha_090.042 ṣaṣṭhe ṣaṣṭhe tadā pakṣe__vdha_090.043 dine 'sminn eva bhāmini__vdha_090.043 tvaṃ māṃ drakṣyasy asaṃdigdhaṃ__vdha_090.043 prasādas te kṛto mayā__vdha_090.043 anenaiva mahābhāge__vdha_090.044 bālarūpeṇa saṃvṛtaḥ__vdha_090.044 tava darśanam eṣyāmi__vdha_090.044 yatra te snehavan manaḥ__vdha_090.044 tasmin kāle ca lokās tvāṃ__vdha_090.045 pūjayiṣyanti devaki__vdha_090.045 māṃ ca puṣpādibhir devi__vdha_090.045 tavotsaṅgavyavasthitam__vdha_090.045 saṃpūjito 'haṃ lokānāṃ__vdha_090.046 tasmin kāle sutoṣitaḥ__vdha_090.046 pradāsyāmi jagaddhātri__vdha_090.046 yathābhilaṣitaṃ varam__vdha_090.046 aputrāṇāṃ varān putrān__vdha_090.047 adhanānāṃ tathā dhanam__vdha_090.047 śubhān dārān adārāṇāṃ__vdha_090.047 sarogāṇām arogatām__vdha_090.047 sugatiṃ gatikāmānāṃ__vdha_090.048 vidyāṃ vidyārthinām api__vdha_090.048 pradāsyasi mahābhāge__vdha_090.048 matprasādopavṛṃhitā__vdha_090.048 prasāditā hi martyānāṃ__vdha_090.049 yat tvaṃ dāsyasi śobhane__vdha_090.049 tat teṣāṃ matprasādena__vdha_090.049 bhaviṣyati na durlabham__vdha_090.049 tvām abhyarcyopacāreṇa__vdha_090.050 snāpayitvā ghṛtena mām__vdha_090.050 sarvakāmān avāpsyanti__vdha_090.050 kāle ṣaṭpakṣasaṃjñite__vdha_090.050 tvadaṅkasthaṃ ca māṃ bālaṃ__vdha_090.*(145) saṃsmariṣyanti bhaktitaḥ__vdha_090.*(145) pratimāsaṃ ca te pūjām__vdha_090.051 aṣṭamyāṃ yaḥ kariṣyati__vdha_090.051 mama caivākhilān kāmān__vdha_090.051 saṃprāpnoty apakalmaṣaḥ__vdha_090.051 evaṃ pūrvaṃ hṛṣīkeśo__vdha_090.052 devakyāḥ pradadau varam__vdha_090.052 tasmāt kṛṣṇāṣṭamī puṃsām__vdha_090.052 aśeṣāghaughahāriṇī__vdha_090.052 tasyāṃ hi pūjitaḥ kṛṣṇo__vdha_090.053 devakī ca samādhinā__vdha_090.053 pāpāpanodaṃ kurute__vdha_090.053 dadāti ca manorathān__vdha_090.053 tad eṣa puṣṭikāmānāṃ__vdha_090.054 nṝṇāṃ puṇyārthinām api__vdha_090.054 upavāso mahīpāla__vdha_090.054 śastaḥ keśavatoṣadaḥ__vdha_090.054 śrāvaṇe śuklapakṣe tu__vdha_091.001 dvādaśyāṃ prīyate nṛpa__vdha_091.001 gopradānena govindo__vdha_091.001 yat pūrvaṃ kathitaṃ tava__vdha_091.001 pauṣaśukle tu tadvac ca__vdha_091.002 dvādaśyāṃ ghṛtadhenukām__vdha_091.002 ghṛtārciḥ prīṇanāyālaṃ__vdha_091.002 pradadyāt phaladāyinīm__vdha_091.002 tathaiva māghadvādaśyāṃ__vdha_091.003 pradattā tilagaur nṛpa__vdha_091.003 keśavaṃ prīṇayaty āśu__vdha_091.003 sarvakāmān prayacchati__vdha_091.003 jyaiṣṭhe māsi site pakṣe__vdha_091.004 dvādaśyāṃ jaladhenukā__vdha_091.004 dattā yathāvad vidhinā__vdha_091.004 prīṇayaty ambuśāyinam__vdha_091.004 lavaṇaṃ mārgaśīrṣe tu__vdha_091.005 kṛṣṇam abhyarcya yo naraḥ__vdha_091.005 prayacchati dvijāgryāya__vdha_091.005 sa sarvarasadāyakaḥ__vdha_091.005 sarvabhogamahābhogān__vdha_091.006 bhrājiṣmanto manoramān__vdha_091.006 lokān avāpnoti nṛpa__vdha_091.006 prasanne garuḍadhvaje__vdha_091.006 pauṣamāse tu yo dadyād__vdha_091.007 ghṛtaṃ viprāya pārthiva__vdha_091.007 samabhyarcyācyutaṃ so 'pi__vdha_091.007 sarvakāmān avāpnuyāt__vdha_091.007 māghamāse tu saṃpūjya__vdha_091.008 mādhavaṃ brāhmaṇāya yaḥ__vdha_091.008 prayacchati tilāṃl lokān__vdha_091.008 saṃprāpnoty abhivāñchitān__vdha_091.008 phālgune puṇḍarīkākṣaṃ__vdha_091.009 yaḥ samabhyarcya yacchati__vdha_091.009 saptadhānyaṃ naraśreṣṭha__vdha_091.009 sa sarvasyeśvaro bhavet__vdha_091.009 caitre citrāṇi vastrāṇi__vdha_091.010 yaḥ prayacchati keśavam__vdha_091.010 pūjayitvā sa vai bhogān__vdha_091.010 vicitrāṃl labhate naraḥ__vdha_091.010 vaiśākhe viṣṇum abhyarcya__vdha_091.011 yavagodhūmado naraḥ__vdha_091.011 lokān aindrān samāsādya__vdha_091.011 modate vigatajvaraḥ__vdha_091.011 durnivartyam ahaṃ manye__vdha_091.*(146) cañcalaṃ hi mano yataḥ__vdha_091.*(146) jyaiṣṭhe 'bhyarcya hṛṣīkeśam__vdha_091.012 udakumbhaprado hi yaḥ__vdha_091.012 sa parāṃ nirvṛtiṃ yāti__vdha_091.012 sapta janmāntarāṇi vai__vdha_091.012 āṣāḍhamāse ca hariṃ__vdha_091.013 yaḥ samabhyarcya yacchati__vdha_091.013 viprāya candanaṃ so 'pi__vdha_091.013 paramāhlādabhājanam__vdha_091.013 yo nṛsiṃhaṃ samabhyarcya__vdha_091.014 brāhmaṇāya prayacchati__vdha_091.014 śrāvaṇe navanītaṃ tu__vdha_091.014 sa svargaṃ sukṛtī vrajet__vdha_091.014 chattraṃ ca yo bhādrapade__vdha_091.015 vāsudevābhipūjakaḥ__vdha_091.015 prayacchati dvijāgryāya__vdha_091.015 sa cchattrādhipatir bhavet__vdha_091.015 guḍaśarkarayā yuktaṃ__vdha_091.016 modakaṃ ca prayacchati__vdha_091.016 tathaivāśvayuje 'bhyarcya__vdha_091.016 yo 'nantaṃ so 'maro bhavet__vdha_091.016 nārāyaṇaṃ samabhyarcya__vdha_091.017 yaḥ prayacchati kārttike__vdha_091.017 dīpakaṃ viprageheṣu__vdha_091.017 vimānaṃ so 'dhirohati__vdha_091.017 kāmyāny etāny aśeṣāṇi__vdha_091.018 yaḥ saṃpūjya jagatpatim__vdha_091.018 dānāni yacchati naraḥ__vdha_091.018 sa saṃpūrṇamanorathaḥ__vdha_091.018 sarvaśreṣṭhaḥ samastānāṃ__vdha_091.018 bandhūnām āśrayo bhavet__vdha_091.018 evaṃ sarvāṇi dānāni__vdha_091.019 prīṇanāyācyutasya yaḥ__vdha_091.019 prayacchati sa sarveṣāṃ__vdha_091.019 phalānāṃ bhuvi bhājanam__vdha_091.019 tasmān narendra viprebhyaḥ__vdha_091.020 prīṇanāya jagadguroḥ__vdha_091.020 prayacchaitāni dānāni__vdha_091.020 yac cānyad dayitaṃ tava__vdha_091.020 yadīcchasi punaḥ prāptuṃ__vdha_091.021 bhūtim abhraṃśanīṃ nṛpa__vdha_091.021 tadārādhaya govindaṃ__vdha_091.021 nānyathā syur vibhūtayaḥ__vdha_091.021 evaṃ vasiṣṭhena tadā__vdha_091.022 māndhātā nṛpa bodhitaḥ__vdha_091.022 saha patnyā mahīpālaḥ__vdha_091.022 paritoṣaṃ paraṃ yayau__vdha_091.022 jagāda ca mudā yuktaḥ__vdha_091.023 praṇipatya purohitam__vdha_091.023 saha patnyā naraśreṣṭhaḥ__vdha_091.023 samutthāya varāsanāt__vdha_091.023 dhig dhig vṛthaiva yātāni__vdha_091.024 mamaitāni dināny aho__vdha_091.024 anāsajya manaḥ kṛṣṇe__vdha_091.024 viṣayāsaktacetasaḥ__vdha_091.024 tā niśās te ca divasās__vdha_091.025 te rtavas te ca vatsarāḥ__vdha_091.025 narāṇāṃ saphalā yeṣu__vdha_091.025 cintito bhagavān hariḥ__vdha_091.025 cintyamānaḥ samastānāṃ__vdha_091.026 pāpānāṃ hāṇido hi saḥ__vdha_091.026 samutsṛjyākhilaṃ cintyaṃ__vdha_091.026 so 'cyutaḥ kiṃ na cintyate__vdha_091.026 kaṣṭaṃ muṣṭo 'smi śiṣṭeṣu__vdha_091.027 vidyamāneṣu mantriṣu__vdha_091.027 parāṅmukhānāṃ govinde__vdha_091.027 yat prāptaṃ paramaṃ vayaḥ__vdha_091.027 evaṃ vinindya so 'tmānāṃ__vdha_091.028 māndhātā pṛthivīpatiḥ__vdha_091.028 cakārārādhane yatnaṃ__vdha_091.028 devadevasya śārṅgitiṇaḥ__vdha_091.028 tam ārādhya ca viśveśam__vdha_091.029 upendram asureśvara__vdha_091.029 prāpa siddhiṃ parāṃ pūrvaṃ__vdha_091.029 dakṣaḥ prācetaso yathā__vdha_091.029 tathā tvam api rājendra__vdha_091.030 sarvabhāvena keśavam__vdha_091.030 samārādhaya govindaṃ__vdha_091.030 tam ārādhya na sīdati__vdha_091.030 evaṃ sa daityarājendraḥ__vdha_091.031 prahrādenāvabodhitaḥ__vdha_091.031 balir ārādhane yatnaṃ__vdha_091.031 cakre cakrabhṛtas tadā__vdha_091.031 puṣpopahārair dhūpaiś ca__vdha_091.032 tathā caivānulepanaiḥ__vdha_091.032 vāsobhir bhūṣaṇaiḥ samyag__vdha_091.032 brāhmaṇānāṃ ca tarpaṇaiḥ__vdha_091.032 japair homair vrataiś caiva__vdha_091.033 yathoktaṃ puruṣarṣabha__vdha_091.033 saha patnyā tathaiva tvaṃ__vdha_091.033 samārādhaya keśavam__vdha_091.033 bhagavaṃś cañcalaṃ cittaṃ__vdha_092.001 manuṣyāṇām aharniśam__vdha_092.001 viṣayāsaṅgadurduṣṭaṃ__vdha_092.001 pāpāyaiva pravartate__vdha_092.001 maunena vācikaṃ pāpaṃ__vdha_092.002 puṃbhir brahman nivartyate__vdha_092.002 śārīram apy akaraṇāt__vdha_092.002 sunivartyaṃ mataṃ mama__vdha_092.002 yat tv etan mānasaṃ pāpaṃ__vdha_092.003 manuṣyais tan mahāmate__vdha_092.003 durnivartyam ahaṃ manye__vdha_092.003 cañcalaṃ hi mano yataḥ__vdha_092.003 tad ahaṃ śrotum icchāmi__vdha_092.004 manuṣyair durvicintitaiḥ__vdha_092.004 yat smartavyaṃ ca japyaṃ ca__vdha_092.004 mānasāghapraśāntaye__vdha_092.004 tvadyukto 'yam anupraśnaḥ__vdha_092.005 sādhv etad bhavatoditam__vdha_092.005 cañcalatvād dhi cittānāṃ__vdha_092.005 mānasaṃ bahu pātakam__vdha_092.005 bhūmau tṛṇam asaṃkhyātaṃ__vdha_092.006 yathā ca divi tārakāḥ__vdha_092.006 tathā pāpam asaṃkhyeyaṃ__vdha_092.006 cetasā kriyate tu yat__vdha_092.006 paradāraparadravya-__vdha_092.007 parahiṃsāsu mānasam__vdha_092.007 aharniśaṃ manuṣyāṇāṃ__vdha_092.007 sātatyena pravartate__vdha_092.007 yady asyopaśamo rājan__vdha_092.008 bhuvi na kriyate nṛbhiḥ__vdha_092.008 tan nāsti narakottāro__vdha_092.008 varṣakoṭīśatair api__vdha_092.008 tad asya praśamāyālaṃ__vdha_092.009 prāyaścittaṃ narādhipa__vdha_092.009 śṛṇuṣva yena cittotthaṃ__vdha_092.009 sadyaḥ pāpaṃ vyapohati__vdha_092.009 oṃ namo vāsudevāya__vdha_092.010 puruṣāya mahātmane__vdha_092.010 hiraṇyaretase 'cintya-__vdha_092.010 svarūpāyātivedhase__vdha_092.010 viṣṇave jiṣṇave nityaṃ__vdha_092.011 śāntāyānagharūpiṇe__vdha_092.011 sarvasthityantakaraṇa-__vdha_092.011 vratine pītavāsase__vdha_092.011 nārāyaṇāya viśvāya__vdha_092.012 viśveśāyeśvarāya ca__vdha_092.012 namaḥ kamalakiñjalka-__vdha_092.012 suvarṇamukuṭāya ca__vdha_092.012 keśavāyātisūkṣmāya__vdha_092.013 brahmamūrtimate namaḥ__vdha_092.013 namaḥ paramakalyāṇa-__vdha_092.013 kalyāṇāyātmayonaye__vdha_092.013 janārdanāya devāya__vdha_092.014 śrīdharāya sumedhase__vdha_092.014 mahātmane vareṇyāya__vdha_092.014 namaḥ paṅkajanābhaye__vdha_092.014 smṛtamātrāghaghātāya__vdha_092.015 kṛṣṇāyākliṣṭakarmaṇe__vdha_092.015 namo natāya namreśair__vdha_092.015 aśeṣair vāsavādibhiḥ__vdha_092.015 namo māyāvine tubhyaṃ__vdha_092.016 haraye harimedhase__vdha_092.016 hiraṇyagarbhagarbhāya__vdha_092.016 jagataḥ kāraṇātmane__vdha_092.016 govindāyādibhūtāya__vdha_092.017 śrādīnāṃ mahātmane__vdha_092.017 namo bhūtātmabhūtāya__vdha_092.017 ātmane paramātmane__vdha_092.017 acyutāya namo nityam__vdha_092.018 anantāya namo namaḥ__vdha_092.018 dāmodarāya śucaye__vdha_092.018 yajñeśāya namo namaḥ__vdha_092.018 namo māyāpaṭacchanna-__vdha_092.019 jagaddhāmne mahātmane__vdha_092.019 hṛṣīkeśāya ceśāya__vdha_092.019 sarvabhūtātmarūpiṇe__vdha_092.019 dayālave namo nityaṃ__vdha_092.020 kapilāya sumedhase__vdha_092.020 saṃsārasāgarottāra-__vdha_092.020 jñānapotapradāyine__vdha_092.020 akuṇṭhamataye dhātre__vdha_092.021 sargasthityantakarmaṇi__vdha_092.021 karālasaumyarūpāya__vdha_092.021 vaikuṇṭhāya namo namaḥ__vdha_092.021 yathā hi vāsudeveti__vdha_092.022 prokte naśyati pātakam__vdha_092.022 tathā vilayam abhyetu__vdha_092.022 mamaitad durvicintitam__vdha_092.022 yathā na viṣṇubhakteṣu__vdha_092.023 pāpam āpnoti saṃsthitim__vdha_092.023 tathā vināśam abhyetu__vdha_092.023 mamaitad durvicintitam__vdha_092.023 smṛtamātro yathā viṣṇuḥ__vdha_092.024 sarvaṃ pāpaṃ vyapohati__vdha_092.024 tathā praṇāśam abhyetu__vdha_092.024 mamaitad durvicintitam__vdha_092.024 yathā sarvatrago viṣṇus__vdha_092.025 tatra sarvaṃ ca saṃsthitam__vdha_092.025 upayātu tathā nāśaṃ__vdha_092.025 mamāghaṃ cittasaṃbhavam__vdha_092.025 pāpaṃ praṇāśaṃ mama saṃprayātu__vdha_092.026 yan mānasaṃ yac ca karomi vācā__vdha_092.026 śārīram apy ācaritaṃ ca yan me__vdha_092.026 smṛte jagaddhātari vāsudeve__vdha_092.026 prayāntu doṣā mama nāśam āśu__vdha_092.027 rāgādayaḥ kāraṇakāraṇeśe__vdha_092.027 vijñānadīpāmalamārgadṛśye__vdha_092.027 smṛte jagaddhātari vāsudeve__vdha_092.027 bhavantu bhadrāṇi samastadoṣāḥ__vdha_092.028 prayāntu nāśaṃ jagato 'khilasya__vdha_092.028 mayādya bhaktyā parameśvareśe__vdha_092.028 smṛte jagaddhātari vāsudeve__vdha_092.028 ye bhūtale ye divi ye 'ntarikṣe__vdha_092.029 rasātale prāṇigaṇāś ca kecit__vdha_092.029 bhavantu te siddhiyujo mayādya__vdha_092.029 smṛte jagaddhātari vāsudeve__vdha_092.029 puṣyantu maitrīṃ viramantu rāgād__vdha_092.030 ujjhantu lobhaṃ kṣamiṇo bhavantu__vdha_092.030 ābrahmavṛkṣāntaragā mayādya__vdha_092.030 smṛte jagaddhātari vāsudeve__vdha_092.030 ye prāṇinaḥ kutracid atra santi__vdha_092.031 brahmāṇḍamadhye parataś ca kecit__vdha_092.031 te yāntu siddhiṃ paramāṃ mayādya__vdha_092.031 smṛte jagaddhātari vāsudeve__vdha_092.031 ajñānino jñānavido bhavantu__vdha_092.032 praśāntibhājaḥ satatogracittāḥ__vdha_092.032 kurvantu bhaktiṃ paramām anante__vdha_092.032 matstotratuṣṭasya hareḥ prasādāt__vdha_092.032 śṛṇvanti ye me paṭhatas tathānye__vdha_092.033 paśyanti ye mām idam īrayantam__vdha_092.033 devāsurādyā manujās tiraśco__vdha_092.033 bhavantu te 'py acyutayogabhājaḥ__vdha_092.033 ye cāpi mūkā vikalendriyatvāc__vdha_092.034 śṛṇvanti no naiva vilokayanti__vdha_092.034 paśvādayaḥ kīṭapipīlikāś ca__vdha_092.034 bhavantu te 'py acyutayogabhājaḥ__vdha_092.034 nāmasv anantasya ca kīrtiteṣu__vdha_092.035 yad atra puṇyaṃ jagataḥ prasūteḥ__vdha_092.035 tenāvivekopahatātmabodhā__vdha_092.035 bhavantu puṃsāṃ matayaḥ suśīlāḥ__vdha_092.035 ye duḥkhitās te sukhino bhavantu__vdha_092.036 dveṣānvitā maitraguṇopapannāḥ__vdha_092.036 satyārjavādyās tv anṛtā vimāyā__vdha_092.036 matsaṃstavārādhitakṛṣṇadṛṣṭāḥ__vdha_092.036 naśyantu duḥkhāni jagaty apaitu__vdha_092.037 lobhādiko doṣaguṇaḥ prajābhyaḥ__vdha_092.037 yathātmani bhrātari cātmaje ca__vdha_092.037 tathā janasyāstu jane 'pi hārdam__vdha_092.037 saṃsāravaidye 'khiladoṣahāni-__vdha_092.038 vicakṣaṇe nirvṛtihetubhūte__vdha_092.038 saṃsārabandhāḥ śithilībhavantu__vdha_092.038 hṛdi sthite sarvajanasya viṣṇau__vdha_092.038 etat paṭhan pārthiva sarvapāpair__vdha_092.039 vimucyate viṣṇuparaḥ sadaiva__vdha_092.039 prāpnoti siddhiṃ vipulaṃ maharddhim__vdha_092.039 na cāpy anartheṣu matiṃ karoti__vdha_092.039 uddiśya sattvāni ca yāni yāni__vdha_092.040 stotraṃ paṭhante kṛpayā manuṣyāḥ__vdha_092.040 sarvāṇi tāny apratighā bhavanti__vdha_092.040 prayānti siddhiṃ bhagavatprasādāt__vdha_092.040 tasmāt tvayaitat satataṃ niśāsu__vdha_092.041 dineṣu caiveśvara mādhavasya__vdha_092.041 saṃkīrtanaṃ kāryam aśeṣapāpa-__vdha_092.041 vimokṣahetor abhavāya caiva__vdha_092.041 iti sakalajanopakārakārī__vdha_092.042 haricaraṇābjaviniṣṭaśuddhabuddhiḥ__vdha_092.042 paṭhati khalu mahīpa yo manuṣyaḥ__vdha_092.042 sa layam upaiti harau hṛtākhilāghaḥ__vdha_092.042 idaṃ ca śṛṇu bhūpāla__vdha_093.001 naśyate durvicintitam__vdha_093.001 yenopāyena vai puṃsāṃ__vdha_093.001 yoṣitāṃ vāpy asaṃśayam__vdha_093.001 paradāraparadravya-__vdha_093.002 jīvahiṃsādike sadā__vdha_093.002 pravartate nṛṇāṃ cittaṃ__vdha_093.002 tad etad abhisaṃsmaret__vdha_093.002 viṣṇave viṣṇave nityaṃ__vdha_093.003 viṣṇave viṣṇave namaḥ__vdha_093.003 jiṣṇave jiṣṇave sarvaṃ__vdha_093.003 jiṣṇave jiṣṇave namaḥ__vdha_093.003 namāmi viṣṇuṃ buddhistham__vdha_093.004 ahaṃkāra-gataṃ harim__vdha_093.004 cittastham īśam avyaktam__vdha_093.004 anantam aparājitam__vdha_093.004 viṣṇum īḍyam aśeṣeśam__vdha_093.004 anādinidhanaṃ vibhum__vdha_093.004 viṣṇuś cittagato yan me__vdha_093.005 viṣṇur buddhigataś ca yat__vdha_093.005 yac cāhaṃkārago viṣṇur__vdha_093.005 yad viṣṇur mayi saṃsthitaḥ__vdha_093.005 karoti kartṛbhūto 'sau__vdha_093.006 sthāvarasya carasya ca__vdha_093.006 tat pāpaṃ nāśam āyātu__vdha_093.006 tasminn eva vicintite__vdha_093.006 dhyāto harati yaḥ pāpaṃ__vdha_093.007 svapne dṛṣṭaḥ śubhāvahaḥ__vdha_093.007 tam upendram ahaṃ viṣṇuṃ__vdha_093.007 praṇato 'rtiharaṃ harim__vdha_093.007 jagaty asmin nirādhāre__vdha_093.008 majjamāne tamasy adhaḥ__vdha_093.008 hastāvalambadaṃ viṣṇuṃ__vdha_093.008 praṇato 'smi parātparam__vdha_093.008 sarveśvareśvara vibho__vdha_093.009 paramātmann adhokṣaja__vdha_093.009 hṛṣīkeśa hṛṣīkeśa__vdha_093.009 hṛṣīkeśa namo 'stu te__vdha_093.009 nṛsiṃhānanta govinda__vdha_093.010 bhūtabhāvana keśava__vdha_093.010 duruktaṃ duṣkṛtaṃ dhyātaṃ__vdha_093.010 praśamāgrya namo 'stu te__vdha_093.010 yan mayā cintitaṃ duṣṭaṃ__vdha_093.011 svacittavaśavartinā__vdha_093.011 narakāvaham atyugraṃ__vdha_093.011 tac chamaṃ naya keśava__vdha_093.011 brahmaṇyadeva govinda__vdha_093.012 paramārtha parāyaṇa__vdha_093.012 jagannātha jagaddhātaḥ__vdha_093.012 pāpaṃ praśamayācyuta__vdha_093.012 yac cāparāhne pūrvāhne__vdha_093.013 madhyāhne ca tathā niśi__vdha_093.013 kāyena manasā vācā__vdha_093.013 kṛtaṃ pāpam ajānatā__vdha_093.013 jānatā vā hṛṣīkeśa__vdha_093.014 puṇḍarīkākṣa mādhava__vdha_093.014 nāmatrayoccāraṇatas__vdha_093.014 tat prayātu mama kṣayam__vdha_093.014 śārīraṃ me hṛṣīkeśa__vdha_093.015 puṇḍarīkākṣa mānasam__vdha_093.015 pāpaṃ praśamayādya tvaṃ__vdha_093.015 vākkṛtaṃ mama mādhava__vdha_093.015 yad vrajan yat svapan bhuñjan__vdha_093.016 yad uttiṣṭhan yad āsthitaḥ__vdha_093.016 kṛtavāṃś cāpi yac cāhaṃ__vdha_093.016 kāyena manasā girā__vdha_093.016 mahat svalpam atisthūlaṃ__vdha_093.017 kuyoninarakāvaham__vdha_093.017 tad yātu praśamaṃ sarvaṃ__vdha_093.017 vāsudevasya kīrtanāt__vdha_093.017 paraṃ brahma paraṃ dhāma__vdha_093.018 pavitraṃ paramaṃ ca yat__vdha_093.018 tasmin saṃkīrtite viṣṇoḥ__vdha_093.018 pade pāpaṃ praṇaśyatu__vdha_093.018 sūrayo yat pravekṣyanti hy__vdha_093.019 apunarbhavakāṅkṣiṇaḥ__vdha_093.019 mamākhilaṃ daha tvaṃ hi__vdha_093.019 tad viṣṇoḥ paramaṃ padam__vdha_093.019 yat prāpya na ninvartante__vdha_093.020 gandhasparśādivarjitam__vdha_093.020 pāpaṃ praṇāśayatv adya__vdha_093.020 tad viṣṇoḥ paramaṃ padam__vdha_093.020 sadasad yat tathā vyaktā-__vdha_093.021 vyaktarūpam ajājaram__vdha_093.021 praṇamāmi jagaddhāma__vdha_093.021 tad viṣṇoḥ paramaṃ padam__vdha_093.021 śārīre mānase caiva__vdha_093.022 pāpe vāgje ca pārthiva__vdha_093.022 kṛte samyaṅ naro bhaktyā__vdha_093.022 paṭhec chraddhāsamanvitaḥ__vdha_093.022 mucyate sarvapāpebhyaḥ__vdha_093.022 kṛṣṇanāmaprakīrtanāt__vdha_093.022 uccāryamāne caitasmin__vdha_093.023 devadevasya saṃstave__vdha_093.023 vilayaṃ pāpam āyāti__vdha_093.023 bhāṇḍam āmam ivāmbhasi__vdha_093.023 tasmāt saṃcintite pāpe__vdha_093.024 samanantaram eva te__vdha_093.024 japtavyam etat pāpasya__vdha_093.024 praśamāya mahīpate__vdha_093.024 saṃsārārṇavamagnena__vdha_094.001 puruṣeṇa mahāmune__vdha_094.001 viṣayāsaktacittena__vdha_094.001 yat kāryaṃ tad vadasva me__vdha_094.001 bhrāmyatāṃ saṃkaṭe durge__vdha_094.002 saṃsāre viṣayaiṣiṇām__vdha_094.002 svakarmabhir manuṣyāṇām__vdha_094.002 upakārakam ucyatām__vdha_094.002 kṣīpte manasy anāyatte__vdha_094.003 vṛddhe lobhādike gaṇe__vdha_094.003 śaraṇaṃ yan manuṣyāṇāṃ__vdha_094.003 tad ācakṣva mahāmune__vdha_094.003 saṃsārāṇavapotāya__vdha_094.004 haraye harimedhase__vdha_094.004 namaskṛtya pravakṣyāmi__vdha_094.004 narāṇām upakārakam__vdha_094.004 samyag ārādhito bhaktyā__vdha_094.005 vedabhāraguror guruḥ__vdha_094.005 kṛṣṇadvaipāyanaḥ prāha__vdha_094.005 yac chiṣyāya sumantave__vdha_094.005 purā kila durācāro__vdha_094.006 durbuddhir ajitendriyaḥ__vdha_094.006 kṣatrabandhur abhūt pāpaḥ__vdha_094.006 paramarmāvaghaṭṭakaḥ__vdha_094.006 mātāpitror aśuśrūṣur__vdha_094.007 drogdhā bandhujanasya ca__vdha_094.007 gurudevadvijātīnāṃ__vdha_094.007 nindāsu satatodyataḥ__vdha_094.007 moṣṭā viśvasatāṃ nityam__vdha_094.008 aprītiḥ prītim icchatām__vdha_094.008 ṛjūnām anṛjuḥ kṣudraḥ__vdha_094.008 parahiṃsāparāyaṇaḥ__vdha_094.008 sa bāndhavaiḥ parityaktas__vdha_094.009 tathānyaiḥ sādhuvṛttibhiḥ__vdha_094.009 avṛttimān aviśvāsyo__vdha_094.009 mṛgayājīvano 'bhavat__vdha_094.009 ahany ahani cakrāṅgān__vdha_094.010 eṇakādīṃs tathā mṛgān__vdha_094.010 hatvātmapoṣaṇaṃ cakre__vdha_094.010 vyādhavṛttirato 'dhamaḥ__vdha_094.010 etayā tasya duṣṭasya__vdha_094.011 kuvṛttyā pāpacetasaḥ__vdha_094.011 jagāma sumahān kālaḥ__vdha_094.011 kurvato dārapoṣaṇam__vdha_094.011 ekadā tu munis tena__vdha_094.012 nidāghe vijane vane__vdha_094.012 mṛgayām aṭatā dṛṣṭo__vdha_094.012 vartmanaḥ pracyutaḥ pathi__vdha_094.012 kṣutkṣāmakaṇṭhaḥ suśrāntaḥ__vdha_094.013 śuṣkajihvāsyatālukaḥ__vdha_094.013 tṛṭparīto 'tivibhrāntaḥ__vdha_094.013 kāṃdigbhūto 'lpacetanaḥ__vdha_094.013 śvāsāyāsaślathair aṅgaiḥ__vdha_094.014 kṛcchrād ātmānam udvahan__vdha_094.014 sūryāṃśutāpāt pragalat-__vdha_094.014 svedārdracaraṇo nṛpa__vdha_094.014 tasmin dṛṣṭe tatas tasya__vdha_094.015 kṣatrabandhor ajāyata__vdha_094.015 kāruṇyaṃ dāruṇasyāpi__vdha_094.015 vyādhavṛttiparigrahāt__vdha_094.015 tam upetya ca bhūpāla__vdha_094.016 kṣatrabandhuḥ sa tāpasam__vdha_094.016 uvāca viprapravaraṃ__vdha_094.016 vimārge vartate bhavān__vdha_094.016 naiṣa panthā dvijaśreṣṭha__vdha_094.017 vipino 'yaṃ mahāṭaviḥ__vdha_094.017 mām anvehi tvarāyukto__vdha_094.017 mā vipattiṃ sameṣyasi__vdha_094.017 niśāmya tad vacaḥ śrāntaḥ__vdha_094.018 kṣatrabandhor mahānuniḥ__vdha_094.018 anuvavrāja rājendra__vdha_094.018 jalāśājanitodyamaḥ__vdha_094.018 kiṃcid bhūbhāgam āsādya__vdha_094.019 dadarśa ca mahāmuniḥ__vdha_094.019 haṃsakāraṇḍavākīrṇaṃ__vdha_094.019 protphullanalinaṃ saraḥ__vdha_094.019 sārasābhirutaṃ ramyaṃ__vdha_094.020 sūpatīrtham akardamam__vdha_094.020 padmotpalayutaṃ cāru__vdha_094.020 pūrṇaṃ svacchena vāriṇā__vdha_094.020 suśītavanaṣaṇḍaiś ca__vdha_094.021 samantāt pariveṣṭitam__vdha_094.021 tatkṣaṇāt tṛṭparītānāṃ__vdha_094.021 cakṣuṣo hlādakāriṇam__vdha_094.021 dṛṣṭvaiva sa munis tatra__vdha_094.022 tadāmalajalaṃ saraḥ__vdha_094.022 sūryāṃśutapto gharmārto__vdha_094.022 nipapāta tadambhasi__vdha_094.022 tatrāśvāsya kṛtāhlādaḥ__vdha_094.023 papau vāri narādhipa__vdha_094.023 ujjīvayan munivaro__vdha_094.023 jihvātālu śanaiḥ śanaiḥ__vdha_094.023 so 'pi kṣatriyadāyādo__vdha_094.024 munitrāṇaparāyaṇaḥ__vdha_094.024 vihāya saśaraṃ cāpam__vdha_094.024 ujjahāra bisāny atha__vdha_094.024 dadau ca tasmai rājendra__vdha_094.025 kṣudhitāya tapasvine__vdha_094.025 yayau ca tṛptiṃ vipro 'pi__vdha_094.025 bisanālāmbubhakṣaṇāt__vdha_094.025 tam āśvastaṃ kṛtāhāram__vdha_094.026 upaviṣṭaṃ suśītale__vdha_094.026 nyagrodhaśākhāsaṃchanne__vdha_094.026 niṣpaṅke sarasas taṭe__vdha_094.026 saṃvāhayām āsa ca taṃ__vdha_094.026 kṣatrabandhuḥ śanaiḥ śanaiḥ__vdha_094.026 pādajaṅghorupṛṣṭeṣu__vdha_094.027 tena saṃvāhito muniḥ__vdha_094.027 jahau śramam amitraghna__vdha_094.027 vākyaṃ cedam uvāca ha__vdha_094.027 kas tvaṃ bhadramukhādyeha__vdha_094.028 mama prāṇaparikṣaye__vdha_094.028 hastāvalambado dhātrā__vdha_094.028 janito vipine vane__vdha_094.028 vibhraṣṭamārgo mūḍho 'haṃ__vdha_094.029 kṣutpipāsāśramāturaḥ__vdha_094.029 trātas tvayā mahābhāga__vdha_094.029 kas tvam atra vane 'jane__vdha_094.029 kṣutpipāsāśramārtasya__vdha_094.030 yas trāṇaṃ vipine vane__vdha_094.030 karoti puruṣavyāghra__vdha_094.030 tasya lokā madhuścyutaḥ__vdha_094.030 sa tvaṃ brūhi mahābhāga__vdha_094.031 mamābhyuddhārakārakaḥ__vdha_094.031 yeṣāṃ prakhyātayaśasāṃ__vdha_094.031 samutpannaḥ kule bhavān__vdha_094.031 haryaśvasya kule jātaḥ__vdha_094.032 putraś citrarathasya ca__vdha_094.032 vimatir nāma nāmnāhaṃ__vdha_094.032 hantum abhyāgato mṛgān__vdha_094.032 pitrarthaṃ mṛgayeyaṃ te__vdha_094.033 lakṣyārthaṃ vā mahāmate__vdha_094.033 āhārārtham utāho 'tra__vdha_094.033 mṛgayā vyasanaṃ tu te__vdha_094.033 vṛttir eṣā mama brahman__vdha_094.034 parityaktasya bāndhavaiḥ__vdha_094.034 bhṛtyair anyaiś ca naṣṭe 'rthe__vdha_094.034 nirdhanasyāmiṣāśinaḥ__vdha_094.034 kimarthaṃ tvaṃ parityakto__vdha_094.035 bhṛtyasvajanabandhubhiḥ__vdha_094.035 pātakī kīkaṭaḥ kṣudrair__vdha_094.035 upajaptaḥ pareṇa vā__vdha_094.035 ity uktaḥ so 'bhavan maunī__vdha_094.036 paśyan doṣaṃ nṛpātmani__vdha_094.036 aduṣṭāṃś cātmano bhṛtyān__vdha_094.036 vicintyātīva durmanāḥ__vdha_094.036 avekṣya taṃ sādhvasinaṃ__vdha_094.037 kṣatrabandhuṃ mahāmuniḥ__vdha_094.037 dhyātvā ciram athāpaśyat__vdha_094.037 kṣatrabandhuṃ svadoṣiṇam__vdha_094.037 saṃtyaktabandhuloke ca__vdha_094.038 tasmin durvṛttacetasi__vdha_094.038 kṛpāṃ cakāra sa muniḥ__vdha_094.038 kṣatrabandhau dayāparaḥ__vdha_094.038 uvāca ca munir bhūyaḥ__vdha_094.039 kṣatrabandhuṃ kṛpālukaḥ__vdha_094.039 upakāriṇam ugreṇa__vdha_094.039 karmaṇā taṃ vidūṣitam__vdha_094.039 api śaknoṣi saṃyantum__vdha_094.040 akāryaprasṛtaṃ manaḥ__vdha_094.040 prāṇi pīḍānivṛttiṃ ca__vdha_094.040 kartuṃ krodhādisaṃyamam__vdha_094.040 api maitrīṃ jane kartuṃ__vdha_094.041 śaknoṣi tvaṃ mudhaiva yā__vdha_094.041 aihikāmuṣmikī vīra__vdha_094.041 kriyamāṇā mahāphalā__vdha_094.041 na śaknomi kṣamāṃ kartuṃ__vdha_094.042 na maitrīṃ mama cetasi__vdha_094.042 prāṇinām avadhād brahman__vdha_094.042 nāsti dārādipoṣaṇam__vdha_094.042 anāyattaṃ ca me cittaṃ__vdha_094.043 viṣayān eva dhāvati__vdha_094.043 tadaprāptau ca sarveṣāṃ__vdha_094.043 krodhādīnāṃ samudbhavaḥ__vdha_094.043 so 'haṃ na maitrīṃ na kṣāntiṃ__vdha_094.044 na hiṃsādivivarjanam__vdha_094.044 kartuṃ śaknomi yat kāryaṃ__vdha_094.044 tadanyad upadiśyatām__vdha_094.044 tenaivam ukto vipro 'sau__vdha_094.045 tam upekṣyam amanyata__vdha_094.045 tathāpy atikṛpālutvāt__vdha_094.045 kṣatrabandhum abhāṣata__vdha_094.045 yady etad akhilaṃ kartuṃ__vdha_094.046 na śaknoṣi bravīhi me__vdha_094.046 svalpam anyan mayoktaṃ hi__vdha_094.046 kariṣyati bhavān yadi__vdha_094.046 aśakyam uktaṃ bhavatā__vdha_094.047 cañcalatvād dhi cetasaḥ__vdha_094.047 vākśarīraviniṣpādyaṃ__vdha_094.047 yac chakyaṃ tad udīraya__vdha_094.047 uttiṣṭhatā prasvapatā__vdha_094.048 prasthitena gamiṣyatā__vdha_094.048 govindeti sadā vācyaṃ__vdha_094.048 kṣutapraskhalitādiṣu__vdha_094.048 kāryaṃ vartmani mūḍhānāṃ__vdha_094.049 kṣemamārge 'vatāraṇam__vdha_094.049 hitaṃ ca vācyaṃ pṛṣṭena__vdha_094.049 śatrūṇām api jānatā__vdha_094.049 etat tavopakārāya__vdha_094.050 bhaviṣyaty anupālitam__vdha_094.050 yady anyad upasaṃhartuṃ__vdha_094.050 na śaknoṣi mahīpate__vdha_094.050 ity uktvā prayayau vipras__vdha_094.051 tena vartmani darśite__vdha_094.051 so 'pi tac chāsanaṃ sarvaṃ__vdha_094.051 kṣatrabandhuś cakāra ha__vdha_094.051 govindeti kṣute gacchan__vdha_094.052 prasthānaskhalitādiṣu__vdha_094.052 udīrayann avāpāgryāṃ__vdha_094.052 ratiṃ tatra śanaiḥ śanaiḥ__vdha_094.052 tataḥ kālena mahatā__vdha_094.053 kṣatrabandhur mamāra vai__vdha_094.053 ajāyata ca viprasya__vdha_094.053 kule jātismaro nṛpa__vdha_094.053 tasya saṃsmarato jātīḥ__vdha_094.054 śataśo 'tha sahasraśaḥ__vdha_094.054 nirvedaḥ sumahāñ jajñe__vdha_094.054 saṃsāre 'trātiduḥkhade__vdha_094.054 sa cintayām āsa jagat__vdha_094.054 sarvam etad acetanam__vdha_094.054 aham eko 'tra saṃjñāvān__vdha_094.055 govindodīritaṃ hi yat__vdha_094.055 yac cādhvani vimūḍhānāṃ__vdha_094.055 kṛtaṃ vartmāvatāraṇam__vdha_094.055 hitam uktaṃ ca pṛṣṭena__vdha_094.055 tasya jātismṛtiḥ phalam__vdha_094.055 so 'haṃ jātismaro bhūyaḥ__vdha_094.056 kariṣyāmy atisaṃkaṭe__vdha_094.056 tadā saṃsāracakre 'smin__vdha_094.056 yena prāpsyāmi nirvṛtim__vdha_094.056 yasyoccāraṇamātreṇa__vdha_094.057 jātā jātismṛtir mama__vdha_094.057 tam evārādhayiṣyāmi__vdha_094.057 jagatām īśvaraṃ harim__vdha_094.057 yanmayaṃ paramaṃ brahma__vdha_094.058 tad avyaktaṃ ca yanmayam__vdha_094.058 yanmayaṃ vyaktam apy etad__vdha_094.058 bhaviṣyāmi hi tanmayaḥ__vdha_094.058 yady anārādhite viṣṇau__vdha_094.059 mamaitaj janma yāsyati__vdha_094.059 dhruvaṃ bandhavato muktir__vdha_094.059 naiva jātūpapadyate__vdha_094.059 aho duḥkham aho duḥkham__vdha_094.060 aho duḥkham atīva hi__vdha_094.060 svarūpam atighorasya__vdha_094.060 saṃsārasyātidurlabham__vdha_094.060 viṇmūtrapūyakalile__vdha_094.061 garbhavāse 'tipīḍanāt__vdha_094.061 aśucāv atibībhatse__vdha_094.061 duḥkham atyantaduḥsaham__vdha_094.061 duḥkhaṃ ca jāyamānānāṃ__vdha_094.062 gātrabhaṅgādipīḍanāt__vdha_094.062 vātena preryamāṇānāṃ__vdha_094.062 mūrchākāry atibhītidam__vdha_094.062 bālatve nirvivekānāṃ__vdha_094.063 bhūtadevātmasaṃbhavam__vdha_094.063 yauvane vārddhake caiva__vdha_094.063 maraṇe cātidāruṇam__vdha_094.063 śītoṣṇatṛṣṇākṣudroga-__vdha_094.064 jvarādiparivāritaḥ__vdha_094.064 sarvadaiva pumān āste__vdha_094.064 yāvaj janmāntasaṃsthitiḥ__vdha_094.064 duḥkhātiśayabhūtaṃ hi__vdha_094.065 yad ante vāsukhaṃ nṛṇām__vdha_094.065 tasyānumānaṃ naivāsti__vdha_094.065 kāryeṇaivānumīyate__vdha_094.065 kṛṣyamāṇasya puruṣair__vdha_094.066 yad yamasyātiduḥsaham__vdha_094.066 duḥkhaṃ tatsaṃsmṛtiprāptaṃ__vdha_094.066 karoti mama vepathum__vdha_094.066 kumbhīpāke taptakumbhe__vdha_094.067 mahārauravaraurave__vdha_094.067 kālasūtre mahāyantre__vdha_094.067 śūkare kūṭaśālmalau__vdha_094.067 asipatravane duḥkham__vdha_094.068 apratiṣṭhe ca yan mahat__vdha_094.068 viḍālavaktre ca tathā__vdha_094.068 tamasy ugre ca duḥsaham__vdha_094.068 śastrāgniyantravegeṣu__vdha_094.069 śītoṣṇādiṣu dāruṇam__vdha_094.069 tataś ca muktasya punar__vdha_094.069 yonisaṃkramaṇeṣu yat__vdha_094.069 garbhasthasya ca yad duḥkham__vdha_094.070 atiduḥsaham ulvaṇam__vdha_094.070 punaś ca jāyamānasya__vdha_094.070 janma yauvanajaṃ ca yat__vdha_094.070 duḥkhāny etāny asahyāni__vdha_094.071 saṃsārāntarvivartibhiḥ__vdha_094.071 puruṣair anubhūyante__vdha_094.071 sukhabhrāntivimohitaiḥ__vdha_094.071 na vai sukhakalā kācit__vdha_094.072 tatrāsty atyantaduḥkhade__vdha_094.072 saṃsārasaṃkaṭe tīvre__vdha_094.072 upetānāṃ kadācana__vdha_094.072 viṣayāsaktacittānāṃ__vdha_094.073 manuṣyāṇāṃ kadā matiḥ__vdha_094.073 saṃsārottāraṇe vāñchāṃ__vdha_094.073 kariṣyati hi cañcalā__vdha_094.073 govindanāmnā satataṃ__vdha_094.074 samuccāraṇasaṃbhavam__vdha_094.074 jātismaratvam etan naḥ__vdha_094.074 kiṃ vṛthaiva prayāsyati__vdha_094.074 so 'haṃ muktipradānārtham__vdha_094.075 anantam ajam avyayam__vdha_094.075 taccittas tanmayo bhūtvā__vdha_094.075 toṣayiṣyāmi keśavam__vdha_094.075 ātmānam ātmanaivaṃ sa__vdha_094.076 proktvā jātismaro dvijaḥ__vdha_094.076 tuṣṭāva vāgbhir iṣṭābhiḥ__vdha_094.076 praṇataḥ puruṣottamam__vdha_094.076 praṇipatyākṣaraṃ viśvaṃ__vdha_094.077 viśvahetuṃ nirañjanam__vdha_094.077 yat prārthayāmy avikalaṃ__vdha_094.077 sakalaṃ tat prayacchatu__vdha_094.077 kartāram akṛtaṃ viṣṇuṃ__vdha_094.078 sarvakāraṇakāraṇam__vdha_094.078 aṇor aṇīyāṃsam ajaṃ__vdha_094.078 sarvavyāpinam īśvaram__vdha_094.078 parāt parataraṃ yasmān__vdha_094.079 nāsti sarveśvarāt param__vdha_094.079 taṃ praṇamyācyutaṃ devaṃ__vdha_094.079 prārthayāmi yad astu tat__vdha_094.079 sarveśvarācyutānanta__vdha_094.080 paramātmañ janārdana__vdha_094.080 saṃsārābdhimahāpota__vdha_094.080 samuddhara mahārṇavāt__vdha_094.080 vyomānilāgnyambudharāsvarūpa__vdha_094.081 tanmātrasarvendriyabuddhirūpa__vdha_094.081 antaḥsthitātman paramātmarūpa__vdha_094.081 prasīda sarveśvara viśvarūpa__vdha_094.081 tam ādir anto jagato 'sya madhyam__vdha_094.082 ādes tvam ādiḥ pralayasya cāntaḥ__vdha_094.082 tvatto bhavaty etad aśeṣam īśa__vdha_094.082 tvayy eva cānte layam abhyupaiti__vdha_094.082 pradīpavartyantagato 'gnir alpo__vdha_094.083 yathātikakṣe vitataṃ prayāti__vdha_094.083 tadvad visṛṣṭer amarādibhinnair__vdha_094.083 vikāśam āyāsi vibhūtibhedaiḥ__vdha_094.083 yathā nadīnāṃ bahavo 'mbuvegāḥ__vdha_094.084 samantato 'bdhiṃ bhagavan viśanti__vdha_094.084 tvayy antakāle jagad acyutedaṃ__vdha_094.084 tathā layaṃ gacchati sarvabhūte__vdha_094.084 tvaṃ sarvam etad bahudhaika eva__vdha_094.085 jagatpate kāryam ivābhyupetam__vdha_094.085 yad asti yan nāsti ca tat tvam eva__vdha_094.085 hare tvadanyad bhagavan kim asti__vdha_094.085 kiṃtv īśa māyā bhavato nijeyam__vdha_094.086 āviṣkṛtāviṣkṛtalokasṛṣṭe__vdha_094.086 yayāham eṣo 'nyatamo mameti__vdha_094.086 madīyam asyābhivadanti mūḍhāḥ__vdha_094.086 tayā vimūḍhena mayābhanābha__vdha_094.087 na yat kṛtaṃ tat kvacid asti kiṃcit__vdha_094.087 bhūmyambarāgnisalileṣu deva__vdha_094.087 jāgratsuṣuptādiṣu duḥkhitena__vdha_094.087 na santi tāvanti jalāny apīḍya__vdha_094.088 sarveṣu nāthābdhiṣu sarvakālam__vdha_094.088 stanyāni yāvanti mayātighore__vdha_094.088 pītāni saṃsāramahāsamudre__vdha_094.088 saṃpac chilānāṃ himavanmahendra-__vdha_094.089 kailāsamervādiṣu naiva tādṛk__vdha_094.089 dehāny anekāny anugṛhṇato me__vdha_094.089 prāptāsthisaṃpan mahati yatheśa__vdha_094.089 tvayy arpitaṃ nātha punaḥ punar me__vdha_094.090 manaḥ samākṣipya sudurdharo 'pi__vdha_094.090 rāgo hi vaśyaṃ kurute tato 'nu__vdha_094.090 lobhādayaḥ kiṃ bhagavan karomi__vdha_094.090 ekāgratāmūlyabalena labhyaṃ__vdha_094.091 bhavauṣadhaṃ tvaṃ bhagavan kilaikaḥ__vdha_094.091 manaḥ parāyattam idaṃ bhave 'smin__vdha_094.091 saṃsāraduḥkhāt kim ahaṃ karomi__vdha_094.091 na santi te deva bhuvi pradeśā__vdha_094.092 na yeṣu jāto 'smi tathā vinaṣṭaḥ__vdha_094.092 attā mayā yeṣu na jantavaś ca__vdha_094.092 saṃbhakṣito yaiś ca na jantusaṃghaiḥ__vdha_094.092 siṃhena bhūtvā bahavo mayāttā__vdha_094.093 vyāghreṇa bhūtvā bahavo mayāttāḥ__vdha_094.093 tathānyarūpair bahavo mayāttāḥ__vdha_094.093 saṃbhakṣito 'haṃ bahubhis tataś ca__vdha_094.093 utkrāntiduḥkhāny atiduḥsahāni__vdha_094.094 sahasraśo yāny anusaṃsmarāmi__vdha_094.094 taiḥ saṃsmṛtais tat kṣaṇam eva deva__vdha_094.094 taḍid yathā me hṛdayaṃ prayāti__vdha_094.094 tataś ca duḥkhāny anivāraṇāni__vdha_094.095 yantrāgniśastraughasamudbhavāni__vdha_094.095 bhavanti yāny acyuta nārakānāṃ__vdha_094.095 tāny eva teṣām upamānamātram__vdha_094.095 duḥkhāny asahyāni ca garbhavāse__vdha_094.096 viṇmūtramadhye 'tinipīḍitasya__vdha_094.096 bhavanti yāni cyavataś ca garbhāt__vdha_094.096 teṣāṃ svarūpaṃ gadituṃ na śakyam__vdha_094.096 duḥkhāni bāleṣu mahanti nātha__vdha_094.097 kaumārake yauvaninaś ca puṃsaḥ__vdha_094.097 jvarātisārākṣirugādikāni__vdha_094.097 samastaduḥkhālaya eva vṛddhaḥ__vdha_094.097 karoti karmācyuta tatkṣaṇena__vdha_094.098 pāpaṃ naraḥ kāyamanovacobhiḥ__vdha_094.098 yasyābdalakṣair api nāntam eti__vdha_094.098 śastrādiyantrāgninipīḍaneṣu__vdha_094.098 duḥkhāni yānīṣṭaviyogajāni__vdha_094.099 bhavanti saṃsāravihārabhājām__vdha_094.099 pratyekaśas teṣu narā vināśam__vdha_094.099 icchanty asūnāṃ mamatābhibhūtāḥ__vdha_094.099 śokābhibhūtasya mamāśru deva__vdha_094.100 yāvatpramāṇaṃ na jalaṃ payodā__vdha_094.100 tāvatpramāṇaṃ na jalaṃ payodā__vdha_094.100 muñcanty anekair api varṣalakṣaiḥ__vdha_094.100 manye dharitrī paramāṇusaṃkhyām__vdha_094.101 upaiti pitror gaṇanāmaśeṣam__vdha_094.101 mitrāṇy amitrāṇy anujīvibandhūn__vdha_094.101 saṃkhyātam īśo 'smi na devadeva__vdha_094.101 so 'haṃ bhṛśārtaḥ karuṇāṃ kuru tvaṃ__vdha_094.102 saṃsāragātre patitasya viṣṇo__vdha_094.102 mahātmanāṃ saṃśrayam abhyupeto__vdha_094.102 naivāvasīdaty atidurgato 'pi__vdha_094.102 parāyaṇaṃ rogavatāṃ hi vaidyo__vdha_094.103 mahābdhimagnasya ca naur narasya__vdha_094.103 bālasya mātāpitarau sughora-__vdha_094.103 saṃsārakhinnasya hare tvam ekaḥ__vdha_094.103 prasīda sarveśvara sarvabhūta__vdha_094.104 sarvasya heto paramārthasāra__vdha_094.104 mām uddharāsmād uruduḥkhapaṅkāt__vdha_094.104 saṃsāragartāt svaparigraheṇa__vdha_094.104 dharmātmanām avikalāṃ tvayi nātha bhaktiṃ__vdha_094.105 śraddhāvatāṃ satatam udvahatāṃ vareṇya__vdha_094.105 kāryaṃ kiyan mama vimūḍhadhiyo 'dhamasya__vdha_094.105 bhūtvā kṛpālur amalām aja dehi buddhim__vdha_094.105 jñātvā yayākhilam asāram asāram eva__vdha_094.106 bhūtendriyādikam apāram amuktimūlam__vdha_094.106 māyāntareyam acalāṃ tava viśvarūpa__vdha_094.106 saṃmohitaṃ sakalam eva jagad yayaitat__vdha_094.106 brahmendrarudramarudaśvidivākarādyā__vdha_094.107 jñātuṃ na yaṃ paramaguhyatamaṃ samarthāḥ__vdha_094.107 na tvām alaṃ stutipatheṣv aham īśitāraṃ__vdha_094.107 stoṣyāmi mohakaluṣālpamatir manuṣyaḥ__vdha_094.107 yasmād idaṃ bhavati yatra jagat tathedaṃ__vdha_094.108 yasmiṃl layaṃ vrajati yaś ca jagatsvarūpaḥ__vdha_094.108 taṃ sargasaṃsthitivināśanimittabhūtaṃ__vdha_094.108 stotuṃ bhavantam alam īśa na kaścid asti__vdha_094.108 mūḍho 'yam alpamatir alpasuceṣṭito 'yaṃ__vdha_094.109 kliṣṭaṃ mano 'sya viṣayair na mayi prasaṅgi__vdha_094.109 itthaṃ kṛpāṃ kuru mayi praṇate kileśa__vdha_094.109 tvāṃ stotum ambujabhavo 'pi hi deva neśaḥ__vdha_094.109 yasyodare sakala eva mahīdhracandra-__vdha_094.110 devendrarudramarudaśvidivākarāgni-__vdha_094.110 bhūmyambuvāyugaganaṃ jagatāṃ samuhāṃ__vdha_094.110 stoṣyāmi taṃ stutipadaiḥ katamair bhavantam__vdha_094.110 yasyāgnirudrakamalodbhavavāsavādyaiḥ__vdha_094.111 svāṃśāvatārakaraṇeṣu sadāṅghriyugmam__vdha_094.111 abhyarcyate vada hare sa kathaṃ mayādya__vdha_094.111 saṃpūjitaḥ param upaiṣyasi toṣam īśa__vdha_094.111 na stotum acyuta bhavantam ahaṃ samartho__vdha_094.112 naivārcanair alam ahaṃ tava deva yogyaḥ__vdha_094.112 cittaṃ ca na tvayi samāhitam īśa doṣair__vdha_094.112 ākṣipyate kathaya kiṃ nu karomi pāpaḥ__vdha_094.112 tat tvaṃ prasīda bhagavan kuru mayy anāthe__vdha_094.113 viṣṇo kṛpāṃ paramakāruṇikaḥ kila tvam__vdha_094.113 saṃsārasāgaranimagnam ananta dīnam__vdha_094.113 uddhartum arhasi hare puruṣottamo 'si__vdha_094.113 itthaṃ tena naravyāghra__vdha_094.114 stuto bhaktimatā tataḥ__vdha_094.114 saṃsārabandhabhītena__vdha_094.114 kṛṣṇaḥ pratyakṣatāṃ yayau__vdha_094.114 sa taṃ pratyakṣam īśānam__vdha_094.115 anantam aparājitam__vdha_094.115 devadevam uvācedam__vdha_094.115 anādinidhanaṃ harim__vdha_094.115 śirasā dharaṇīṃ gatvā__vdha_094.116 yatavākkāyamānasaḥ__vdha_094.116 parāpareśvaraṃ viṣṇuṃ__vdha_094.116 jiṣṇum ādyam anopamam__vdha_094.116 divyākṣarapadānanta__vdha_094.117 prasanno bhagavān yadi__vdha_094.117 tad deva dehi dīnāya__vdha_094.117 mahyam ekam imaṃ varam__vdha_094.117 varaṃ varaya mattas tvaṃ__vdha_094.118 yat te manasi vartate__vdha_094.118 varārthināṃ dvijaśreṣṭha__vdha_094.118 nāphalaṃ mama darśanam__vdha_094.118 janmasaṃpaccitā deva__vdha_094.119 pāpasaṃpan mamākhilā__vdha_094.119 prayātu nāśam īśeśa__vdha_094.119 tvatprasādād adhokṣaja__vdha_094.119 bhaktibhāvapareṇādya__vdha_094.120 manmayena dvijottama__vdha_094.120 yaḥ stuto 'smi kṣayaṃ pāpaṃ__vdha_094.120 tenaivākhilam āgatam__vdha_094.120 asmatto varayehādya__vdha_094.121 dvijavaryāparaṃ varam__vdha_094.121 mayi bhaktimatām atra__vdha_094.121 loke kiṃcin na durlabham__vdha_094.121 dhanyo 'smi sarvanāthena__vdha_094.122 yatkṛto mayy anugrahaḥ__vdha_094.122 tad ekam eva tvatto 'haṃ__vdha_094.122 varam icchāmi keśava__vdha_094.122 nirdhūtasarvapāpebhyo__vdha_094.123 nātha puṇyakṣayān mama__vdha_094.123 tvatparasyāstu govinda__vdha_094.123 mā punar dehasaṃbhavaḥ__vdha_094.123 yad akṣaraṃ yad acalaṃ__vdha_094.124 vyāpi sūkṣmaṃ ca yat param__vdha_094.124 viśeṣāir aviśeṣaṃ ca__vdha_094.124 gaccheyaṃ tat padaṃ tava__vdha_094.124 evaṃ bhaviṣyatīty uktvā__vdha_094.125 prasādasumukhas tataḥ__vdha_094.125 bhūpāla taṃ dvijaśreṣṭhaṃ__vdha_094.125 gato 'ntardhānam īśvaraḥ__vdha_094.125 tatprasādād dvijaḥ so 'pi__vdha_094.126 tanmayas tadvyapāśrayaḥ__vdha_094.126 prakṣīṇakarmabandhas tu__vdha_094.126 prayātaḥ paramaṃ padam__vdha_094.126 evam akṣīṇapāpo 'pi__vdha_094.127 jagatām īśvareśvaram__vdha_094.127 vyapāśrito hariṃ yāti__vdha_094.127 pāpamuktaḥ paraṃ padam__vdha_094.127 etat tvayā nāvratine__vdha_094.128 na cāśuśrūṣave param__vdha_094.128 ākhyeyaṃ rājaśārdūla__vdha_094.128 yaś ca nārcayate harim__vdha_094.128 viṣṇubhaktāya dāntāya__vdha_094.129 vratine puṇyaśīline__vdha_094.129 kathanīyam idaṃ bhūpa__vdha_094.129 rahasyaṃ paramaṃ hareḥ__vdha_094.129 bahuśo bhavatā proktaṃ__vdha_095.001 sāṃprataṃ ca yad īritam__vdha_095.001 śrotum icchāmi viprendra__vdha_095.001 tad viṣṇoḥ paramaṃ padam__vdha_095.001 yatsvarūpaṃ yadādhāraṃ__vdha_095.002 yatpramāṇaṃ yadātmakam__vdha_095.002 sarvadhātuḥ padaṃ tan me__vdha_095.002 śrotum icchā pravartate__vdha_095.002 sādhv etad bhavatā pṛṣṭaṃ__vdha_095.003 pṛṣṭam ātmajñānasamāśritam__vdha_095.003 tat kathyamānam ekāgraḥ__vdha_095.003 śṛṇu viṣṇoḥ paraṃ padam__vdha_095.003 yat tad brahma yataḥ sarvaṃ__vdha_095.004 yad sarvaṃ sarvasaṃsthitiḥ__vdha_095.004 agrāhyakam anirdeśyaṃ__vdha_095.004 tad eva bhagavatpadam__vdha_095.004 tatsvarūpaṃ ca rājendra__vdha_095.005 śṛṇuṣveha samāhitaḥ__vdha_095.005 viṣṇoḥ padasyāvyayasya__vdha_095.005 brahmaṇo gadato mama__vdha_095.005 pradhānādiviśeṣāntaṃ__vdha_095.006 yad etat paṭhyate jagat__vdha_095.006 carācarasya tasyādyaṃ__vdha_095.006 paraṃ brahma vilakṣaṇam__vdha_095.006 janmasvapnādirūpādi-__vdha_095.007 duḥkhādirahitaṃ ca yat__vdha_095.007 nopacaryam anirdeśyaṃ__vdha_095.007 svapratiṣṭhaṃ ca tat param__vdha_095.007 kṣīṇakleśās tu saṃsāra-__vdha_095.008 vimuktipatham āśritāḥ__vdha_095.008 yoginas tat prapaśyanti__vdha_095.008 samarthā naiva coditum__vdha_095.008 tat sarvaṃ sarvabhāvasthaṃ__vdha_095.009 viśeṣeṇa vivarjitam__vdha_095.009 paśyatām apy anirdeśyaṃ__vdha_095.009 yato vāgviṣaye na tat__vdha_095.009 kurvanty ālambanatvena__vdha_095.010 yatprāptyarthaṃ ca devatāḥ__vdha_095.010 brahma prakāśate teṣāṃ__vdha_095.010 tad vareṇaiva sarvagam__vdha_095.010 pradhānādiviśeṣāntaṃ__vdha_095.011 yatraitad akhilaṃ jagat__vdha_095.011 tasyānantasya kaḥ śaktaḥ__vdha_095.011 pramāṇaṃ gadituṃ naraḥ__vdha_095.011 sūkṣmāṇāṃ tat paraṃ sūkṣmaṃ__vdha_095.012 sthūlānāṃ tan mahattaram__vdha_095.012 sarvavyāpy api rājendra__vdha_095.012 dūrasthaṃ cāntike ca tat__vdha_095.012 parāṅmukhānāṃ govinde__vdha_095.013 viṣayākrāntacetasām__vdha_095.013 teṣāṃ tat paramaṃ brahma__vdha_095.013 dūrād dūratare sthitam__vdha_095.013 na prāpnuvanti gacchanto__vdha_095.014 yato janmāyutair api__vdha_095.014 saṃsārādhvani rājendra__vdha_095.014 tato dūratare hi tat__vdha_095.014 tanmayatvena govinde__vdha_095.015 ya narā nyastacetasaḥ__vdha_095.015 viṣayatyāginas teṣāṃ__vdha_095.015 vijñeyaṃ ca tadantike__vdha_095.015 sarvataḥ pāṇipādāntaṃ__vdha_095.016 sarvato 'kṣiśiromukham__vdha_095.016 sarvataḥ śrutimal loke__vdha_095.016 sarvam āvṛtya tiṣṭhati__vdha_095.016 sarvendriyagunābhāsaṃ__vdha_095.017 sarvendriyavivarjitam__vdha_095.017 asaktaṃ sarvabhṛc cainan__vdha_095.017 nirguṇaṃ guṇabhoktṛ ca__vdha_095.017 avibhaktaṃ ca bhūteṣu__vdha_095.018 vibhaktam iva ca sthitam__vdha_095.018 bhūtabhartṛ ca taj jñeyaṃ__vdha_095.018 grasiṣṇu prabhaviṣṇu ca__vdha_095.018 jyotiṣām api taj jyotis__vdha_095.019 tamasaḥ param ucyate__vdha_095.019 jñānaṃ jñeyaṃ jñānagamyaṃ__vdha_095.019 hṛdi sarvasy adhiṣṭhitam__vdha_095.019 tac cādyo jagatām īśaḥ__vdha_095.020 pareśaḥ parameśvaraḥ__vdha_095.020 parāparasvarūpeṇa__vdha_095.020 viṣṇuḥ sarvahṛdi sthitaḥ__vdha_095.020 yajñeśaṃ yajñapuruṣaṃ__vdha_095.021 kecid icchanti tatparam__vdha_095.021 kecid viṣṇuṃ hariṃ kecit__vdha_095.021 kecit keśavasaṃjñitam__vdha_095.021 kecid govindanāmānaṃ__vdha_095.022 puṇḍarīkākṣam acyutam__vdha_095.022 kecij janārdanaṃ tv anye__vdha_095.022 vadanti puruṣottamam__vdha_095.022 kecid viriñciṃ brāhmaṇam__vdha_095.023 abjayoniṃ tathāpare__vdha_095.023 śarvam īśam ajaṃ rudraṃ__vdha_095.023 śūlinaṃ cāpare nṛpa__vdha_095.023 varuṇaṃ kecid ādityam__vdha_095.024 indram agnim athāpare__vdha_095.024 yamaṃ dhaneśam apare__vdha_095.024 somam anye prajāpatim__vdha_095.024 hiraṇyagarbhaṃ kapilaṃ__vdha_095.025 kṣetrajñaṃ kālam īśvaram__vdha_095.025 svabhāvam antarātmānam__vdha_095.025 ātmānaṃ buddhirūpiṇam__vdha_095.025 vadanti nāmabhiś cānyair__vdha_095.025 anāmānam arūpiṇam__vdha_095.025 śrūyatāṃ tu naravyāghra__vdha_095.026 vedavedāntaniścayaḥ__vdha_095.026 yajñeśo yajñapuruṣo__vdha_095.026 puṇḍarīkākṣasaṃjñitaḥ__vdha_095.026 tad viṣṇoḥ paramaṃ brahma__vdha_095.027 yato nāvartate punaḥ__vdha_095.027 sa eva rudraś candro 'gniḥ__vdha_095.027 sūryo vaiśravaṇo yamaḥ__vdha_095.027 brahmā prajāpatiḥ kālaḥ__vdha_095.028 svabhāvo buddhir eva ca__vdha_095.028 kṣetrajñākhyas tathaivānyāḥ__vdha_095.028 saṃjñābhiḥ procyate budhaiḥ__vdha_095.028 saṃjñā tu tasya naivāsti__vdha_095.029 na rūpaṃ nāpi kalpanā__vdha_095.029 sa sarvabhūtānugataḥ__vdha_095.029 paramātmā sanātanaḥ__vdha_095.029 ākhyātaṃ bhavatā brahmann__vdha_096.001 etad brahma sanātanam__vdha_096.001 yasmād utpadyate kṛtsnaṃ__vdha_096.001 jagad etac carācaram__vdha_096.001 kiṃtu kautukam atrāsti__vdha_096.002 mama bhārgavanandana__vdha_096.002 tad ahaṃ śrotum icchāmi__vdha_096.002 tvattaḥ saṃdeham uttamam__vdha_096.002 yad etad bhavatākhyātaṃ__vdha_096.003 brahma brahmavidāṃ vara__vdha_096.003 pariṇāmo na tasyāsti__vdha_096.003 nirguṇaṃ sarvagaṃ yataḥ__vdha_096.003 sanātanāt sarvagatāt__vdha_096.004 pariṇāmavivarjitāt__vdha_096.004 kathaṃ saṃjāyate kṛtsnaṃ__vdha_096.004 tasmād apaguṇād api__vdha_096.004 dvividhaṃ kāraṇaṃ bhūpa__vdha_096.005 nibodha gadato mama__vdha_096.005 nimittakāraṇaṃ pūrvaṃ__vdha_096.005 dvitīyaṃ pariṇāmi ca__vdha_096.005 yathā kumbhasya karaṇe__vdha_096.006 kulālaḥ prathamaṃ nṛpa__vdha_096.006 kāraṇaṃ pariṇāmākhyaṃ__vdha_096.006 mṛddravyam aparaṃ smṛtam__vdha_096.006 dharmādharmādayas tadvaj__vdha_096.007 jagatsṛṣṭer mahīpate__vdha_096.007 kāraṇaṃ pariṇāmākhyaṃ__vdha_096.007 nimittākhyaṃ tu tat param__vdha_096.007 kāraṇaṃ kālagagane__vdha_096.008 yathā saṃnidhimātrataḥ__vdha_096.008 avikāritayā brahma__vdha_096.008 tathā sṛṣṭer nareśvara__vdha_096.008 ajñānapaṭalācchanair__vdha_096.009 ekadeśātmavṛttibhiḥ__vdha_096.009 anātmavedibhir jīvair__vdha_096.009 nijakarmanibandhanaiḥ__vdha_096.009 kurvadbhir nṛpate karma__vdha_096.010 kartṛtvam upacārataḥ__vdha_096.010 kriyate sarvabhūtasya__vdha_096.010 sarvagasyāvyayātmanaḥ__vdha_096.010 yataḥ saṃbandhavān ebhir__vdha_096.011 aśeṣaiḥ prāṇibhiḥ prabhuḥ__vdha_096.011 kartṛtvam upacāreṇa__vdha_096.011 tatas tasyāpi bhūpate__vdha_096.011 bhedābhedasvarūpeṇa__vdha_096.012 tatra brahma vyavasthitam__vdha_096.012 tayoḥ svarūpaṃ nṛpate__vdha_096.012 śrūyatām ubhayor api__vdha_096.012 anādisaṃbandhavatyā__vdha_096.013 kṣetrajñaḥ kṣetravidyayā__vdha_096.013 vyāptaḥ paśyaty abhedena__vdha_096.013 brahma tad dhy ātmani sthitam__vdha_096.013 paśyatv ātmānam anyatra__vdha_096.014 yāvad vai paramātmanaḥ__vdha_096.014 tāvat saṃbhrāmyate jantur__vdha_096.014 mohito nijakarmaṇā__vdha_096.014 saṃkṣīnāśeṣakarmā tu__vdha_096.015 paraṃ brahma prapaśyati__vdha_096.015 abhedenātmanaḥ śuddhaṃ__vdha_096.015 śuddhatvād akṣayo 'kṣayam__vdha_096.015 bhedaś ca karmajanitaḥ__vdha_096.016 kṣetrajñaparamātmanoḥ__vdha_096.016 saṃkṣīṇakarmabandhasya__vdha_096.016 na bhedo brahmaṇā saha__vdha_096.016 upāsyopāsyakatayā__vdha_096.*(147) bhedo yair api kathyate__vdha_096.*(147) tau hi śuddhyartham icchanti__vdha_096.*(147) malānāṃ tad upāsanam__vdha_096.*(147) paro 'sāv apareṇātmā__vdha_096.*(147) saṃtyaktamamatena tu__vdha_096.*(147) upāsyate tadā so 'pi__vdha_096.*(147) tadbhāvaṃ pratipadyate__vdha_096.*(147) karmiṇāṃ karmabhedena__vdha_096.017 bhedād evādayo yataḥ__vdha_096.017 karmakṣayād aśeṣāṇāṃ__vdha_096.017 bhedānāṃ saṃkṣayas tataḥ__vdha_096.017 avidyā tu kriyā sarvā__vdha_096.018 vidyā jñānaṃ pracakṣate__vdha_096.018 karmaṇā jāyate jantur__vdha_096.018 vidyayā tu vimucyate__vdha_096.018 advaitaṃ paramārtho hi__vdha_096.019 dvaitaṃ tadbheda ucyate__vdha_096.019 ubhayaṃ brahmaṇo rūpaṃ__vdha_096.019 dvaitādvaitavibhedataḥ__vdha_096.019 tayoḥ svarūpaṃ vadato__vdha_096.019 nibodha mama pārthiva__vdha_096.019 devatiryaṅmanuṣyākhyas__vdha_096.020 tathaiva nṛpa tārakaḥ__vdha_096.020 caturvidho hi bhedo yo__vdha_096.020 mithyājñānanibandhanaḥ__vdha_096.020 aham anyo 'paraś cāyam__vdha_096.021 amī cātra tathāpare__vdha_096.021 vijñānam etat tad dvaitaṃ__vdha_096.021 yad anyac chrūyatāṃ param__vdha_096.021 mametyahamitiprajñā-__vdha_096.022 viyuktam avikalpavat__vdha_096.022 avikāram anākhyeyam__vdha_096.022 advaitam api bhūpate__vdha_096.022 abhedena tavākhyātaṃ__vdha_096.023 yad etad brahma śāśvatam__vdha_096.023 jñānajñeyaikyasadbhāvaṃ__vdha_096.023 tad evādvaitasaṃjñitam__vdha_096.023 yaś ca dvaite prapañcaḥ syān__vdha_096.024 nivartyobhayacetasaḥ__vdha_096.024 manovṛttimayaṃ dvaitam__vdha_096.024 advaitaṃ paramārthataḥ__vdha_096.024 manaso vṛttayas tasmād__vdha_096.025 dharmādharmanimittajāḥ__vdha_096.025 nirodhavyās tannirodhād__vdha_096.025 dvaitaṃ naivopapadyate__vdha_096.025 manodṛśyam idaṃ dvaitaṃ__vdha_096.026 yat kiṃcit sacarācaram__vdha_096.026 manaso hy amatībhāve__vdha_096.026 dvaitābhāvāt tad āpnuyāt__vdha_096.026 mano hi viṣayaṃ yadvad__vdha_096.027 ādatte tadvad eva tat__vdha_096.027 bhavaty apāstaviṣayaṃ__vdha_096.027 grāhidharme ca jāyate__vdha_096.027 agrāhi tac ca vidhṛtaṃ__vdha_096.028 yogināṃ viṣayaṃ prati__vdha_096.028 nirodhe yogasāmarthyād__vdha_096.028 brahmagrāhy eva jāyate__vdha_096.028 grāhyaṃ ca paramaṃ brahma__vdha_096.029 yogicittasya pārthiva__vdha_096.029 samujjhitagrāhyavṛttir__vdha_096.029 amalasya malaṃ mahat__vdha_096.029 kṣīṇakleśās tu saṃsāra-__vdha_096.030 vimuktipatham āśritāḥ__vdha_096.030 ye 'pi karmāṇi kurvanti__vdha_096.*(148) bhagavantam apāśritāḥ__vdha_096.*(148) kriyāyogaparā rājan__vdha_096.*(148) kāmākāṅkṣāvivarjitāḥ__vdha_096.*(148) brahmaniṣṭhā dhyānaparā__vdha_096.*(148) brahmaṇy eva vyavasthitāḥ__vdha_096.*(148) te 'pi tadbhāvam āyānti__vdha_096.*(148) vimuktipatham āśritāḥ__vdha_096.*(148) yoginas taṃ prapaśyanti__vdha_096.030 samarthā naiva coditum__vdha_096.030 karmaṇo bhāvanā yeyaṃ__vdha_096.031 sā brahmaparipanthinī__vdha_096.031 karmabhāvanayā tulyaṃ__vdha_096.031 vijñānam upapadyate__vdha_096.031 tādṛg bhavato vijñaptir__vdha_096.032 yādṛśī karmabhāvanā__vdha_096.032 kṣaye tasyāḥ paraṃ brahma__vdha_096.032 svayam eva prakāśate__vdha_096.032 evam etan mayā bhūpa__vdha_096.033 yathāvat kathitaṃ tava__vdha_096.033 dvaitādvaitasvarūpeṇa__vdha_096.033 yathā brahma vyavasthitam__vdha_096.033 yathāvat karmaniṣṭhānāṃ__vdha_096.*(149) tatprāptiḥ kathitaṃ tathā__vdha_096.*(149) svarūpaṃ brahmaṇaś coktam__vdha_096.034 ubhayatrāpi te pṛthak__vdha_096.034 vāsudevamayasyānyat__vdha_096.034 kiṃ bhūyaḥ kathayāmi te__vdha_096.034 ākhyātaṃ bhagavan samyak__vdha_097.001 paraṃ brahma tvayā mama__vdha_097.001 viṣṇur eva jagaddhātā__vdha_097.001 yogināṃ vartate yataḥ__vdha_097.001 upāyas tasya yaḥ prāpto__vdha_097.002 viṣṇor īśasya bhārgava__vdha_097.002 advaitadvaitarūpasya__vdha_097.002 tan me vistarato vada__vdha_097.002 yena janmajarāmṛtyu-__vdha_097.003 mahāgrāhabhavārṇavam__vdha_097.003 tvadvākyanāvam āruhya__vdha_097.003 muktitīram avāpnuyām__vdha_097.003 tan mama brūhi tattvena__vdha_097.*(150) prāpnuyāṃ yena tat padam__vdha_097.*(150) bandhaḥ karmamayo hy atra__vdha_097.004 yathāmuktivighātakṛt__vdha_097.004 tasyāpagamane yatnaḥ__vdha_097.004 kāryaḥ saṃsārabhīruṇā__vdha_097.004 suvarṇādimahādāna-__vdha_097.005 puṇyatīrthāvagāhanaiḥ__vdha_097.005 śārīraiś ca tathā kleśaiḥ__vdha_097.005 śāstroktais tacchamo bhavet__vdha_097.005 devatāstutisacchāstra-__vdha_097.006 śravaṇaiḥ puṇyadarśanaiḥ__vdha_097.006 guruśuśrūṣaṇāc caiva__vdha_097.006 pāpabandhaḥ praṇaśyati__vdha_097.006 prapākūpataḍāgāni__vdha_097.007 devatāyatanāni ca__vdha_097.007 kārayan puruṣavyāghra__vdha_097.007 pāpabandhāt pramucyate__vdha_097.007 yoginām atha śuśrūṣāṃ__vdha_097.008 tathaivāvasathān nṛpa__vdha_097.008 kurvan pūrtāśritaṃ cānyat__vdha_097.008 pāpabandhāt pramucyate__vdha_097.008 viṣṇuḥ kṛṣṇo vāsudevo__vdha_097.009 govindaḥ puṣkarekṣaṇaḥ__vdha_097.009 ityādi vyāharan nityaṃ__vdha_097.009 pāpabandhāt pramucyate__vdha_097.009 viśvo viśveśvaro viśva-__vdha_097.010 vidhātā dhāma śāśvatam__vdha_097.010 viṣṇur ityādi ca japan__vdha_097.010 pāpabandhāt pramucyate__vdha_097.010 padmanābho hṛṣīkeśaḥ__vdha_097.011 keśavo madhusūdanaḥ__vdha_097.011 ityādi vyāharan nityaṃ__vdha_097.011 pāpabandhāt pramucyate__vdha_097.011 nārāyaṇaś cakradharo__vdha_097.012 viśvarūpas trivikramaḥ__vdha_097.012 ityādi vyāharan nityaṃ__vdha_097.012 pāpabandhāt pramucyate__vdha_097.012 viṣṇau pratiṣṭhitaṃ viśvaṃ__vdha_097.013 viṣṇur viśve pratiṣṭhitaḥ__vdha_097.013 viṣṇur viśveśvaro viśvam__vdha_097.013 iti bhāvāt pramucyate__vdha_097.013 evaṃ saṃśāntapāpasya__vdha_097.014 puṇyavṛddhimato nṛpa__vdha_097.014 icchā pravartate pūṃso__vdha_097.014 muktidāyiṣu karmasu__vdha_097.014 muktidāyīni karmāṇi__vdha_097.*(151) niṣkāmena kṛtāni tu__vdha_097.*(151) bhavanti doṣakṣayakāḥ__vdha_097.*(151) puṇyabandhāt pramucyate__vdha_097.*(151) nityanaimittikānīha__vdha_097.015 karmāṇy uktāni yāni vai__vdha_097.015 teṣāṃ niṣkāmakāraṇāt__vdha_097.015 puṇyabandhaḥ praśāmyati__vdha_097.015 anekajanmasaṃsāra-__vdha_097.016 citasyāpi dṛḍhātmanaḥ__vdha_097.016 karmabandhasya śaithilya-__vdha_097.016 kāraṇaṃ cāparaṃ śṛṇu__vdha_097.016 ahiṃsā nātimānitvam__vdha_097.017 adambhitvam amatsaram__vdha_097.017 titikṣā samadarśitvaṃ__vdha_097.017 maitryādau daṇḍasaṃyamaḥ__vdha_097.017 ṛjutvam indriyajayaḥ__vdha_097.018 śaucam ācāryapūjanam__vdha_097.018 puṇyastavādipaṭhanam__vdha_097.018 apaiśunyam akatthanam__vdha_097.018 viṣayān prati vairāgyam__vdha_097.019 anahaṃkāram eva ca__vdha_097.019 akāmitvaṃ manaḥsthairyam__vdha_097.019 adrohaḥ sarvajantuṣu__vdha_097.019 avivādas tathā mūḍhair__vdha_097.020 amūḍhaiḥ praśnasatkathā__vdha_097.020 viviktadeśe 'bhiratir__vdha_097.020 mahājanavivarjanam__vdha_097.020 sadbhiḥ sahāsya satataṃ__vdha_097.021 yogābhyāso mitoktitā__vdha_097.021 strībhartsotsavasaṃlāpa-__vdha_097.021 vivarjanam avekṣaṇam__vdha_097.021 parayoṣidvilāsānāṃ__vdha_097.022 kāvyālāpavivarjanam__vdha_097.022 gītavāditanṛtteṣu__vdha_097.022 mṛdaṅgeṣv apareṣu ca__vdha_097.022 asaktir manaso maunam__vdha_097.023 ātmatattvāvalokanam__vdha_097.023 tapaḥ saṃtoṣaḥ satyeṣu__vdha_097.023 sthitir lobhavivarjanam__vdha_097.023 tathā parigraho rājan__vdha_097.024 māyāvyājavivarjanam__vdha_097.024 asṛṅmāṃsādibhūtatvān__vdha_097.024 nijadehajugupsanam__vdha_097.024 sarvāṇy etāni bhūtāni__vdha_097.025 viṣṇur ity acalā matiḥ__vdha_097.025 tatraivāśeṣabhūteśe__vdha_097.025 bhaktir avyabhicāriṇī__vdha_097.025 ete guṇā mayākhyātā__vdha_097.026 manonirvṛtikārakāḥ__vdha_097.026 śaithilyahetavaś caite__vdha_097.026 karmabandhasya pūrthiva__vdha_097.026 ebhiḥ śāntiṃ gate citte__vdha_097.027 dhyānākṛṣṭaḥ sthito hariḥ__vdha_097.027 śamaṃ nayati karmāṇi__vdha_097.027 sitamiśrāsitāni vai__vdha_097.027 bhūyaś ca śṛṇu śāstrārthaṃ__vdha_097.028 saṃkṣepād vadato mama__vdha_097.028 yathā saṃprāpyate muktir__vdha_097.028 manujendra mumukṣubhiḥ__vdha_097.028 nityanaimittikānāṃ tu__vdha_097.029 niṣkāmasya hi yā kriyā__vdha_097.029 nisiddhānāṃ sakāmānāṃ__vdha_097.029 tathaivākaraṇaṃ nṛpa__vdha_097.029 sarveśvare ca govinde__vdha_097.030 bhaktir avyabhicāriṇī__vdha_097.030 prayacchati nṛṇāṃ muktiṃ__vdha_097.030 mā te bhūd atra saṃśayaḥ__vdha_097.030 ākhyātam etad akhilaṃ__vdha_098.001 yat pṛṣṭo 'si mayā dvija__vdha_098.001 jāyate śamakāmānāṃ__vdha_098.001 praśamaḥ karmaṇāṃ yathā__vdha_098.001 kiṃtv atra bhavatā proktā__vdha_098.002 praśāntiḥ sarvakarmaṇām__vdha_098.002 nātyantanāśaḥ śāntānām__vdha_098.002 udbhavo bhavitā punaḥ__vdha_098.002 nijakāraṇam āsādya__vdha_098.002 stokasyāgner yathā tṛṇam__vdha_098.002 tad ācakṣva mahābhāga__vdha_098.003 prasādasumukho mama__vdha_098.003 saṃkṣayo yena bhavati__vdha_098.003 mūlodvartena karmaṇām__vdha_098.003 na karmaṇāṃ kṣayo bhūpa__vdha_098.004 janmanām ayutair api__vdha_098.004 karmakṣayam ṛte yogād__vdha_098.004 yogāgniḥ kṣapayet param__vdha_098.004 taṃ yogaṃ mama viprarṣe__vdha_098.005 praṇatasyābhiyācataḥ__vdha_098.005 tvam ācakṣva kṣayo yena__vdha_098.005 jāyate 'khilakarmaṇām__vdha_098.005 hiraṇyagarbho bhagavān__vdha_098.006 anādir munibhiḥ purā__vdha_098.006 pṛṣṭaḥ provāca yaṃ yogaṃ__vdha_098.006 taṃ samāsena me śṛṇu__vdha_098.006 anādikālaprasṛtā__vdha_098.007 yathā vidyā mahīpate__vdha_098.007 tathā tatkṣayahetutvād__vdha_098.007 yogo vidyāmayo 'vyayaḥ__vdha_098.007 taṃ paraṃparayā śrutvā__vdha_098.008 munayo 'tra dayālavaḥ__vdha_098.008 prakāśayanti bhūtānām__vdha_098.008 upakāracikīrṣavaḥ__vdha_098.008 devā maharṣayo rājaṃs__vdha_098.009 tathā rājarṣayo 'khilāḥ__vdha_098.009 śreyo'rthinaḥ purā jagmuḥ__vdha_098.009 śaraṇaṃ kapilaṃ kila__vdha_098.009 te tam ūcur bhavān nityaṃ__vdha_098.010 dayāluḥ sarvajantuṣu__vdha_098.010 so 'smān uddhara saṃmagnān__vdha_098.010 itaḥ saṃsārakardamāt__vdha_098.010 yac chreyaḥ sarvavarṇānāṃ__vdha_098.011 strīṇām apy upakārakam__vdha_098.011 yasmāt parataraṃ nānyac__vdha_098.011 śreyas tad brūhi naḥ prabho__vdha_098.011 ādāv ante ca madhye ca__vdha_098.012 nṝṇāṃ yad upakārakam__vdha_098.012 api kīṭapataṃgānāṃ__vdha_098.012 tan naḥ śreyaḥ paraṃ vada__vdha_098.012 ity uktaḥ kapilaḥ sarvair__vdha_098.013 devair devarṣibhis tathā__vdha_098.013 nāsti yogāt paraṃ śreyaḥ__vdha_098.013 kiṃcid ity uktavān purā__vdha_098.013 yathā janmāyutaiḥ kleśāḥ__vdha_098.014 sthairyaṃ cetasy upāgatāḥ__vdha_098.014 tacchāntaye tathā yogo__vdha_098.014 bahujanmārjito bhavet__vdha_098.014 sa evābhyasatāṃ nṝṇāṃ__vdha_098.015 tīvrasaṃvegicetasām__vdha_098.015 āsannatāṃ prayāty āśu__vdha_098.015 viṣṇuḥ saṃnyastakarmaṇām__vdha_098.015 brāhmaṇakṣatriyaviśāṃ__vdha_098.016 strīśūdrasya ca pāvanam__vdha_098.016 śāntaye karmaṇāṃ nānyad__vdha_098.016 yogād asti hi muktaye__vdha_098.016 abhyastaṃ janmabhir naikaiḥ__vdha_098.017 śubhajātibhaveṣu yat__vdha_098.017 yogasvarūpaṃ tat teṣāṃ__vdha_098.017 strīśūdratve vyavasthitam__vdha_098.017 yogābhyāso nṛṇāṃ yeṣāṃ__vdha_098.018 nāsti janmāntarāhṛtaḥ__vdha_098.018 yogasya prāptaye teṣāṃ__vdha_098.018 śūdravaiśyādikaḥ kramaḥ__vdha_098.018 strītvāc chūdratvam abhyeti__vdha_098.019 tato vaiśyatvam āpnuyāt__vdha_098.019 tataś ca kṣatriyo vipraḥ__vdha_098.019 kriyāhīnas tato bhavet__vdha_098.019 anūcānas tathā yajvī__vdha_098.020 karmanyāsī tataḥ param__vdha_098.020 tato jñānitvam abhyetya__vdha_098.020 yogī muktiṃ kramāl labhet__vdha_098.020 yeṣāṃ tu jātimātreṇa__vdha_098.021 yogābhyāsas tirohitaḥ__vdha_098.021 āste tatraiva mucyante__vdha_098.021 jātihetau kṣayaṃgate__vdha_098.021 asatkarma kṛtaṃ pūrvam__vdha_098.022 asajjātipradāyi yat__vdha_098.022 tasmin yogāgninā dagdhe__vdha_098.022 tasya jāter balaṃ kutaḥ__vdha_098.022 yathā vāteritaḥ kakṣaṃ__vdha_098.023 dahaty ūrdhvaśikho 'nalaḥ__vdha_098.023 sarvakarmāṇi yogāgnir__vdha_098.023 bhasmasāt kurute tathā__vdha_098.023 yathā dagdhatuṣaṃ bījam__vdha_098.024 abījatvān na jāyate__vdha_098.024 yogadagdhais tathā kleśair__vdha_098.024 nātmā saṃjāyate punaḥ__vdha_098.024 adṛṣṭā dṛṣṭatattvānāṃ__vdha_098.025 yogināṃ yogavicyutiḥ__vdha_098.025 yeṣāṃ bhavati yogitvaṃ__vdha_098.025 prāpnuvantīha te punaḥ__vdha_098.025 sajjātiprāpakaṃ karma__vdha_098.026 kṛtaṃ tena tadātmanā__vdha_098.026 jātiṃ prayānti viprādyā__vdha_098.026 yogakarmānurañjitāḥ__vdha_098.026 tatrāpy anekajanmottha-__vdha_098.027 yogābhyāsānurañjitāḥ__vdha_098.027 tenaivābhyāsayogena__vdha_098.027 hriyante tattvavidyayā__vdha_098.027 jaigīṣavyo yathā vipro__vdha_098.028 yathā caivāsitādayaḥ__vdha_098.028 hiraṇyanābho rājanyas__vdha_098.028 tathā vai janakādayaḥ__vdha_098.028 pūrvābhyastena yogena__vdha_098.029 tulādhārādayo viśaḥ__vdha_098.029 saṃprāptāḥ paramāṃ siddhiṃ__vdha_098.029 śūdrāḥ pailavakādayaḥ__vdha_098.029 maitreyī sulabhā gārgī__vdha_098.030 śāṇḍilī ca tapasvinī__vdha_098.030 strītve prāptāḥ parāṃ siddhim__vdha_098.030 anyajanmasamādhitaḥ__vdha_098.030 dharmavyādhādayo 'py anye__vdha_098.031 pūrvābhyāsāj jugupsite__vdha_098.031 varṇāvaratve saṃprāptāḥ__vdha_098.031 saṃsiddhiṃ śravaṇī tathā__vdha_098.031 pūrvābhyastaṃ ca tat teṣāṃ__vdha_098.032 yogajñānaṃ mahātmanām__vdha_098.032 suptotthitapratyayavad__vdha_098.032 upadeśādinā vinā__vdha_098.032 tasmād yogaḥ paraṃ śreyo__vdha_098.033 vimuktiphalado hi yaḥ__vdha_098.033 vimuktau sukham atyantaṃ__vdha_098.033 saṃmohas tv itarat sukham__vdha_098.033 etat te sarvam ākhyātaṃ__vdha_098.034 mayā manujakuñjara__vdha_098.034 śreyaḥ parataraṃ yogāt__vdha_098.034 kiṃcid anyan na vidyate__vdha_098.034 kathitaṃ yogamāhātmyaṃ__vdha_099.001 bhavatā munisattama__vdha_099.001 svarūpaṃ tu na me proktaṃ__vdha_099.001 śrotum icchāmi tad dhy aham__vdha_099.001 dvaividhyaṃ nṛpa yogasya__vdha_099.002 paraṃ cāparam eva ca__vdha_099.002 tac chṛṇuṣva vadāmy eṣa__vdha_099.002 vācyaṃ śuśrūṣatāṃ satām__vdha_099.002 yo dadyād bhagavajjñānaṃ__vdha_099.003 kuryād vā dharmadeśanām__vdha_099.003 kṛtsnāṃ vā pṛthivīṃ dadyān__vdha_099.003 na tattulyaṃ kathaṃcana__vdha_099.003 kṣayiṣṇūny aparāṇīha__vdha_099.004 dānāni manujādhipa__vdha_099.004 ekam evākṣayaṃ śastaṃ__vdha_099.004 jñānadānam anuttamam__vdha_099.004 dānāny ekaphalānīha__vdha_099.005 trailokye dadatā satām__vdha_099.005 jñānaṃ prayacchatā samyak__vdha_099.005 kiṃ na dattaṃ bhaven nṛpa__vdha_099.005 jñānāny anyāny asārāṇi__vdha_099.006 śilpinīva nareśvara__vdha_099.006 ekam eva paraṃ jñānaṃ__vdha_099.006 yad yogaprāptikārakam__vdha_099.006 ahaṃ vaktā bhavāñ śrotā__vdha_099.007 vācyo yogo vimuktidaḥ__vdha_099.007 prāṇinām upakārāya__vdha_099.007 saṃpad eṣā guṇādhikā__vdha_099.007 pareṇa brahmaṇā sārdham__vdha_099.008 ekatvaṃ yan nṛpātmanaḥ__vdha_099.008 sa eva yogo vikhyātaḥ__vdha_099.008 kim anyad yogalakṣaṇam__vdha_099.008 aparaṃ ca paraṃ caiva__vdha_099.009 dvau yogau pṛthivīpate__vdha_099.009 tayoḥ svarūpaṃ vakṣyāmi__vdha_099.009 tad ihaikamanāḥ śṛṇu__vdha_099.009 sattāmātraṃ paraṃ brahma__vdha_099.010 viṣṇvākhyam aviśeṣaṇam__vdha_099.010 durvicintyaṃ yataḥ pūrvaṃ__vdha_099.010 tatprāptyartham athocyate__vdha_099.010 vātālīcañcalaṃ cittam__vdha_099.011 anālambanam asthiti__vdha_099.011 sūkṣmatvād brahmaṇo rājann__vdha_099.011 agrāhy agrāhyadharmiṇaḥ__vdha_099.011 samyag abhyasyato 'jasram__vdha_099.012 upavṛṃhitaśaktimat__vdha_099.012 janmāntaraśatair vāpi__vdha_099.012 brahmagrāhy abhijāyate__vdha_099.012 yady antarāya doṣeṇa__vdha_099.013 nāpakarṣo narādhipa__vdha_099.013 yogino yogarūḍhasya__vdha_099.013 tālāgrāt patanaṃ yathā__vdha_099.013 jñānaṃ prayacchatāṃ samyak__vdha_099.*(152) kiṃ vadatu bhaven nṛpa__vdha_099.*(152) tad āpnoti paraṃ brahma__vdha_099.014 kleśena mahatā nṛpa__vdha_099.014 janmābhyāsāntarotthena__vdha_099.014 vijñānena samedhitaḥ__vdha_099.014 viṣṇvākhyaṃ brahma duṣprāpaṃ__vdha_099.015 viṣayākṛṣṭacetasā__vdha_099.015 manuṣyeṇeti tatprāptāv__vdha_099.015 upāyam aparaṃ śṛṇu__vdha_099.015 surūpāṃ pratimāṃ viṣṇoḥ__vdha_099.016 prasannavadanekṣaṇām__vdha_099.016 kṛtvātmanaḥ prītikarīṃ__vdha_099.016 suvarṇarajatādibhiḥ__vdha_099.016 tasyāś ca lakṣaṇaṃ bhūpa__vdha_099.017 śṛṇuṣva gadato mama__vdha_099.017 yaddravyā yatsvarūpā ca__vdha_099.017 kartavyā dhyānakarmaṇi__vdha_099.017 suvarṇarūpyatāmrais tu__vdha_099.018 ārakūṭamayīṃ tathā__vdha_099.018 śailadārumṛdā vāpi__vdha_099.018 lekhyajāṃ vāpi kārayet__vdha_099.018 kāryas tu viṣṇur bhagavān__vdha_099.019 saumyarūpaś caturbhujaḥ__vdha_099.019 salilādhmātameghābhaḥ__vdha_099.019 śrīmāñ śrīvatsabhūṣitaḥ__vdha_099.019 ābaddhamakuṭaḥ sragvī__vdha_099.020 hārabhārārpitodaraḥ__vdha_099.020 svakṣeṇa cārucipukaḥ__vdha_099.020 sulalāṭena subhruṇā__vdha_099.020 svoṣṭhena sukapolena__vdha_099.021 vadanena virājatā__vdha_099.021 kaṇṭhena śubhalekhena__vdha_099.021 varābharaṇadhāriṇā__vdha_099.021 nānāratnānatārtābhyāṃ__vdha_099.022 śravaṇābhyām alaṃkṛtaḥ__vdha_099.022 puṣṭaśliṣṭāyatabhujas__vdha_099.022 tanutāmranakhāṅguliḥ__vdha_099.022 madhyena trivalībhaṅga-__vdha_099.023 bhūṣitena ca cāruṇā__vdha_099.023 supādaḥ sūruyugalaḥ__vdha_099.023 sukaṭīgulphajānukaḥ__vdha_099.023 vāmapārśve gadādevī__vdha_099.024 cakraṃ devasya dakṣiṇe__vdha_099.024 śaṅkho vāmakare deyo__vdha_099.024 dakṣiṇe padma suprabham__vdha_099.024 ūrdhvadṛṣṭim adhodṛṣṭiṃ__vdha_099.025 tiryagdṛṣṭiṃ na kārayet__vdha_099.025 nimīlitākṣo bhagavān__vdha_099.025 na praśasto janārdanaḥ__vdha_099.025 saumyā tu dṛṣṭiḥ kartavyā__vdha_099.025 kiṃcit prahasiteva ca__vdha_099.025 kāryaś caraṇavinyāsaḥ__vdha_099.026 sarvataḥ supratiṣṭhitaḥ__vdha_099.026 caraṇāntarasaṃsthā ca__vdha_099.026 bibhratī rūpam uttamam__vdha_099.026 kāryā vasuṃdharā devī__vdha_099.026 tatpādataladhāriṇī__vdha_099.026 yādṛgvidhā vā manasaḥ__vdha_099.027 sthairyalambhopapādikā__vdha_099.027 nṛsiṃhavāmanādīnāṃ__vdha_099.027 tādṛśīṃ kārayed budhaḥ__vdha_099.027 brahma tasyāṃ samāropya__vdha_099.028 manasā tanmayo bhavet__vdha_099.028 tām ārcayet tāṃ praṇamet__vdha_099.028 tāṃ smaret tāṃ vicintayet__vdha_099.028 tām arcayaṃs tāṃ praṇamaṃs__vdha_099.029 tāṃ smaraṃs tāṃ ca cintayan__vdha_099.029 viśaty apāstadoṣas tu__vdha_099.029 tām eva brahmarūpiṇīm__vdha_099.029 saṃkalpanakriyārūḍhaḥ__vdha_099.030 svarūpeṇa nṛpātmanaḥ__vdha_099.030 kurvīta bhāvanāṃ tatra__vdha_099.030 tadbhāvotpattikāraṇāt__vdha_099.030 nānyatra manasāneyā__vdha_099.030 buddhir īṣad api kvacit__vdha_099.030 yamaiś ca niyamaiś caiva__vdha_099.031 pūtātmā pṛthivīśvara__vdha_099.031 mūrtiṃ bhagavataḥ saṃyak__vdha_099.031 pūjayet tanmayaḥ sadā__vdha_099.031 yamāṃś ca niyamāṃś caiva__vdha_100.001 śrotum icchāmi bhārgava__vdha_100.001 yair dhūtakalmaṣo yogī__vdha_100.001 muktibhāg upajāyate__vdha_100.001 ahiṃsā satyam asteyaṃ__vdha_100.002 brahmacaryāparigrahau__vdha_100.002 yamās tavaite kathitā__vdha_100.002 niyamān api me śṛṇu__vdha_100.002 saṃtoṣaśaucasvādhyāyās__vdha_100.003 tapaś ceśvarabhāvanā__vdha_100.003 niyamāḥ kauravaśreṣṭha__vdha_100.003 yogasaṃsiddhihetavaḥ__vdha_100.003 ebhir mūlaguṇaiḥ sadbhir__vdha_100.004 viṣṇor bhaktimatas tathā__vdha_100.004 śraddadhānasya cānyāni__vdha_100.004 yogāṅgāni nibodha me__vdha_100.004 madhyamaprāṇam acalaṃ__vdha_100.005 sukhadāyi śubhaṃ śuci__vdha_100.005 yogasaṃsiddhaye bhūpa__vdha_100.005 yoginām āsanaṃ smṛtam__vdha_100.005 prāṇāyāmas tridhā vāyoḥ__vdha_100.006 prāṇasya hṛdi dhāraṇam__vdha_100.006 kumbharecakapūrākhyās__vdha_100.006 tasya bhedās trayo nṛpa__vdha_100.006 ete nibodha mātrās tu__vdha_100.007 nālambanaguṇānvitāḥ__vdha_100.007 sālambanaś caturtho 'nyo__vdha_100.007 bāhyāntarviṣayaḥ smṛtaḥ__vdha_100.007 indriyāṇāṃ svaviṣayād__vdha_100.008 buddhiḥ pratyekaśas tu yat__vdha_100.008 karoty āharaṇaṃ jñeyaḥ__vdha_100.008 pratyāhāraḥ sa paṇḍitaiḥ__vdha_100.008 śubhe hy ekatra viṣaye__vdha_100.009 cetaso yac ca dhāraṇam__vdha_100.009 niścalatvāt tu sā sadbhir__vdha_100.009 dhāraṇety abhidhīyate__vdha_100.009 paunaḥpunyena tatraiva__vdha_100.010 viṣaye saiva dhāraṇā__vdha_100.010 dhyānākhyā labhate rājan__vdha_100.010 samādhim api me śṛṇu__vdha_100.010 arthamātraṃ ca yad grāhye__vdha_100.011 cittam ādāya pārthiva__vdha_100.011 arthasvarūpavad bhāti__vdha_100.011 samādhiḥ so 'bhidhīyate__vdha_100.011 kathitāni tavaitāni__vdha_100.012 yogāṅgāni kṛtais tu yaiḥ__vdha_100.012 utkarṣo jāyate vyastaiḥ__vdha_100.012 samastair heyasaṃkṣayaḥ__vdha_100.012 yogāṅgāny aṅgabhūtāni__vdha_100.013 dhyānasyaitāny aśeṣataḥ__vdha_100.013 dhyānam apy avanīpāla__vdha_100.013 yogasyāṅgatvam archati__vdha_100.013 dhyānam ekavratānāṃ tu__vdha_100.014 kuśalākuśaleṣu tat__vdha_100.014 artheṣv āśaktim abhyeti__vdha_100.014 sarvadaiva nareśvara__vdha_100.014 śubhāvyāvartitaṃ dhyānam__vdha_100.015 avivekasya jāyate__vdha_100.015 saṃsāraduḥkhadaṃ rājann__vdha_100.015 aśubhālambi tad yataḥ__vdha_100.015 tad evākṛṣya duṣṭebhyo__vdha_100.016 viṣayebhyaḥ śubhāśubham__vdha_100.016 sarvasaṃsārakāntāra-__vdha_100.016 pāram abhyeti mānavaḥ__vdha_100.016 duḥkhadāghapraśamane__vdha_100.017 yā cintāharniśaṃ nṛṇām__vdha_100.017 taddhyānam aviśuddhārthaṃ__vdha_100.017 sukhadānām apālane__vdha_100.017 kathaṃ saṃsārabandho 'yam__vdha_100.018 asmān muktiḥ kathaṃ tv iti__vdha_100.018 manovṛttir manuṣyāṇāṃ__vdha_100.018 dhyānam etac chubhaṃ dvidhā__vdha_100.018 śuddham apy etad akhilaṃ__vdha_100.019 lobhakāryatayānayā__vdha_100.019 sukhābhilāṣo yanmuktau__vdha_100.019 bandhuduḥkhādipīḍanāt__vdha_100.019 avāñchitaphalaṃ lobham__vdha_100.020 alobhāṃśavivarjitam__vdha_100.020 śubhāśubhaphalaṃ dhyānam__vdha_100.020 araktaṃ dviṣṭam iṣyate__vdha_100.020 dṛṣṭānumānāgamikaṃ__vdha_100.021 dhyānasyālambanaṃ tridhā__vdha_100.021 na hi nirviṣayaṃ dhyānaṃ__vdha_100.021 mūḍhavṛttir iveṣyate__vdha_100.021 prāk sthūleṣu padārtheṣu__vdha_100.022 tataḥ sūkṣmeṣu paṇḍitaḥ__vdha_100.022 dhyānaṃ kurvīta tatpaścāt__vdha_100.022 paramāṇau mahīpate__vdha_100.022 dhyānābhyāsaparasyaivaṃ__vdha_100.023 heyālambanabādhane__vdha_100.023 tacchāntaye tadvipakṣa-__vdha_100.023 bhāvanām eva bhāvayet__vdha_100.023 taccittas tanmayo jñānī__vdha_100.024 bhavaty asmān na doṣavat__vdha_100.024 kurvītālambanaṃ kāle__vdha_100.024 kasmiṃścid api pārthiva__vdha_100.024 ābrahmastambaparyanta-__vdha_100.025 jagadantarvyavasthitāḥ__vdha_100.025 prāṇinaḥ karmajanita-__vdha_100.025 saṃskāravaśavartinaḥ__vdha_100.025 yatas tato na te dhyāne__vdha_100.026 dhyāninām upakārakāḥ__vdha_100.026 avidyāntargatāḥ sarve__vdha_100.026 te hi saṃsāragocarāḥ__vdha_100.026 paścād udbhūtabodhāś ca__vdha_100.027 dhyātā naivopakārakāḥ__vdha_100.027 naisargiko na vai bodhas__vdha_100.027 teṣām apy anyato yataḥ__vdha_100.027 tasmāt tad amalaṃ brahma__vdha_100.028 nisargād eva bodhavat__vdha_100.028 dhyeyaṃ dhyānavidāṃ samyag__vdha_100.028 yad viṣṇoḥ paramaṃ padam__vdha_100.028 na tad yajñair na dānena__vdha_100.029 na tapobhir na tad vrataiḥ__vdha_100.029 paśyanty ekāgramanaso__vdha_100.029 dhyānenaiva sanātanam__vdha_100.029 tac ca viṣṇoḥ paraṃ rūpam__vdha_100.030 anirdeśyam ajaṃ sthiram__vdha_100.030 yataḥ pravartate sarvaṃ__vdha_100.030 layam abhyeti yatra ca__vdha_100.030 anidram ajam asvapnam__vdha_100.031 arūpānāma śāśvatam__vdha_100.031 yoginas taṃ prapaśyanti__vdha_100.031 jñānadṛśyaṃ sanātanam__vdha_100.031 nirdhūtapuṇyapāpā ye__vdha_100.*(153) te viśanty evam īśvaram__vdha_100.*(153) tac ca sarvagataṃ brahma__vdha_100.032 viṣṇuḥ sarveśvareśvaraḥ__vdha_100.032 paramātmā paraḥ proktaḥ__vdha_100.032 sarvakāraṇakāraṇam__vdha_100.032 anantaśaktim īśeśaṃ__vdha_100.033 svapratiṣṭham anopamam__vdha_100.033 yoginas taṃ prapaśyanti__vdha_100.033 bhagavantaṃ sanātanam__vdha_100.033 yatra sarvaṃ yataḥ sarvaṃ__vdha_100.034 yaḥ sarvaṃ sarvataś ca yaḥ__vdha_100.034 yoginas taṃ prapaśyanti__vdha_100.034 bhagavantaṃ sanātanam__vdha_100.034 sargādikāraṇaṃ yasya__vdha_100.035 svabhāvād eva śaktayaḥ__vdha_100.035 yoginas taṃ prapaśyanti__vdha_100.035 bhagavantaṃ sanātanam__vdha_100.035 nirdhūtapuṇyapāpā yaṃ__vdha_100.036 viśanty avyayam īśvaram__vdha_100.036 yoginas taṃ prapaśyanti__vdha_100.036 bhagavantaṃ sanātanam__vdha_100.036 tatra yogavataḥ samyak__vdha_100.037 puruṣasya nareśvara__vdha_100.037 yad uktaṃ lakṣaṇaṃ tan me__vdha_100.037 gadataḥ śrotum arhasi__vdha_100.037 brahmaṇy eva sthitaṃ cittaṃ__vdha_100.038 sarvataḥ saṃnivartitam__vdha_100.038 nānyālambanasāpekṣaṃ__vdha_100.038 yoginaḥ siddhikārakam__vdha_100.038 saṃsthānam avikāreṇa__vdha_100.039 cetaso brahmasaṃsthitau__vdha_100.039 nivāta iva dīpasya__vdha_100.039 yoginaḥ siddhilakṣaṇam__vdha_100.039 evam ekāgracittasya__vdha_100.040 puṇyāpuṇyam aśeṣataḥ__vdha_100.040 prayāti saṃkṣayam ṛte__vdha_100.040 dehārambhakare nṛpa__vdha_100.040 dehārambhakarasyāpi__vdha_100.041 karmaṇaḥ saṃkṣayāvahaḥ__vdha_100.041 yo yogaḥ pṛthivīpāla__vdha_100.041 śṛṇu tasyāpi lakṣaṇam__vdha_100.041 yat tad brahma paraṃ proktaṃ__vdha_100.042 viṣṇvākhyam ajam avyayam__vdha_100.042 cetasaḥ pralayas tatra__vdha_100.042 yoga ity abhidhīyate__vdha_100.042 yogasevānirodhena__vdha_100.043 pralīne tatra cetasi__vdha_100.043 puruṣaḥ kāranābhāvād__vdha_100.043 bhedaṃ naivānupaśyati__vdha_100.043 parātmanor manuṣyendra__vdha_100.044 vibhāgo jñānakalpitaḥ__vdha_100.044 kṣaye tasyātmaparayor__vdha_100.044 vibhāgābhāga eva hi__vdha_100.044 paramātmātmanor yo 'yam__vdha_100.045 avibhāgaḥ paraṃtapa__vdha_100.045 sa eva paramo yogaḥ__vdha_100.045 samāsāt kathitas tava__vdha_100.045 yathā kamaṇḍalau bhinne__vdha_100.046 tattoyaṃ salile gatam__vdha_100.046 vrajaty aikyaṃ tathaivaitad__vdha_100.046 ubhayaṃ kāraṇakṣayāt__vdha_100.046 yathāgnir agnau saṃkṣiptaḥ__vdha_100.047 samānatvam anuvrajet__vdha_100.047 tadākhyas tanmayo bhūtvā__vdha_100.047 gṛhyate na viśeṣataḥ__vdha_100.047 evaṃ brahmātmanor yogād__vdha_100.048 akatvam upapannayoḥ__vdha_100.048 na bhedaḥ kalaśākāśa-__vdha_100.048 nabhasor iva jāyate__vdha_100.048 prakṣīṇāśeṣakarmā tu__vdha_100.049 yadā brahmamayaḥ pumān__vdha_100.049 tadā svarūpam asyokter__vdha_100.049 gocare nopapadyate__vdha_100.049 ghaṭadhvaṃse ghaṭākāśaṃ__vdha_100.050 na bhinnaṃ nabhaso yathā__vdha_100.050 brahmaṇā heyavidhvaṃse__vdha_100.050 viṣṇvākhyena pumāṃs tathā__vdha_100.050 bhinne dṛtau yathā vāyur__vdha_100.051 naivānyaḥ saha vāyunā__vdha_100.051 kṣīṇapuṇyāghabandhas tu__vdha_100.051 tathātmā brahmaṇā saha__vdha_100.051 tataḥ samastakalyāṇa-__vdha_100.052 samastasukhasaṃpadām__vdha_100.052 āhlādam anyam atulaṃ__vdha_100.052 kam apy āpnoti śāśvatam__vdha_100.052 brahmasvarūpasya tadā hy__vdha_100.053 ātmano nityadaiva saḥ__vdha_100.053 vyuttānakāle rājendra__vdha_100.053 āste heyatirohitaḥ__vdha_100.053 ādarśasya malābhāvād__vdha_100.054 vaimalyaṃ kāśate yathā__vdha_100.054 jñānāgnidagdhaheyasya__vdha_100.054 so 'hlādo hy ātmanas tathā__vdha_100.054 yathā na kriyate jyotsnā__vdha_100.055 malaprakṣālanādinā__vdha_100.055 doṣaprahāṇaṃ na jñānam__vdha_100.055 ātmanaḥ kriyate tathā__vdha_100.055 yathodupānakaraṇāt__vdha_100.056 kriyate na jalāmbaram__vdha_100.056 sadaiva nīyate vyaktim__vdha_100.056 asataḥ saṃbhavaḥ kutaḥ__vdha_100.056 yathā heyagaṇadhvaṃsād__vdha_100.057 avabodhādayo guṇāḥ__vdha_100.057 prakāśyante na janyante__vdha_100.057 nityā evātmano hite__vdha_100.057 jñānavairāgyam aiśvaryaṃ__vdha_100.058 dharmaś ca manujeśvara__vdha_100.058 ātmano brahmabhūtasya__vdha_100.058 nityam eva catuṣṭayam__vdha_100.058 etad advaitam ākhyātam__vdha_100.059 eṣa yogas tavoditaḥ__vdha_100.059 ayaṃ viṣṇur idaṃ brahma__vdha_100.059 tathaitat satyam uttamam__vdha_100.059 punaś ca śrūyatām eṣa__vdha_100.060 saṃkṣepād gadato mama__vdha_100.060 nānādvaikatvavijñāna-__vdha_100.060 svarūpam avanīpate__vdha_100.060 ātmā kṣetrajñasaṃjño 'yaṃ__vdha_100.061 saṃyuktaḥ prākṛtair guṇaiḥ__vdha_100.061 tair eva vigataiḥ śuddhaḥ__vdha_100.061 paramātmā nigadyate__vdha_100.061 dhyeyaṃ brahma pumān dhyātā__vdha_100.062 upāyo dhyānasaṃjñitaḥ__vdha_100.062 yas tv etat karaṇeṣv āste__vdha_100.062 tadvarge kā vibhāgatā__vdha_100.062 saṃkṣepād api bhūpāla__vdha_100.063 saṃkṣepan aparaṃ śṛṇu__vdha_100.063 putrāya yat pitā brūyāt__vdha_100.063 svaśiṣyāyāthavā guruḥ__vdha_100.063 na vāsudevāt param asti kiṃcin__vdha_100.064 na vāsudevād gaditaṃ paraṃ ca__vdha_100.064 satyaṃ paraṃ vāsudevo 'mitātmā__vdha_100.064 namo namo vāsudevāya nityam__vdha_100.064 tasmāt tam ārādhaya cintayeśam__vdha_100.065 abhyarcayānantam atandritātmā__vdha_100.065 saṃsārapāraṃ param īpsamānair__vdha_100.065 ārādhanīyo harir eka eva__vdha_100.065 ārādhito 'rthān dhanakāṅkṣakānāṃ__vdha_100.066 dharmārthināṃ dharmam aśeṣadharmī__vdha_100.066 dadāti kāmāṃś ca manoniviṣṭān__vdha_100.066 mokṣārthināṃ muktida eva viṣṇuḥ__vdha_100.066 mamaitat kathitaṃ samyag__vdha_101.001 ātmavidyāśritaṃ mune__vdha_101.001 yat tv anyac chrotum icchāmi__vdha_101.001 tat prasanno vadasva me__vdha_101.001 yeyaṃ muktir bhagavatā__vdha_101.002 proktā varṇakramān mama__vdha_101.002 tatrecchāmi mune śrotuṃ__vdha_101.002 varṇād varṇottarocchrayam__vdha_101.002 śūdro vaiśyatvam abhyeti__vdha_101.003 kathaṃ vaiśyaś ca bhārgava__vdha_101.003 kṣatriyatvaṃ dvijaśreṣṭha__vdha_101.003 brāhmaṇatvaṃ kathaṃ tataḥ__vdha_101.003 vipratvān muktiyogyatvaṃ__vdha_101.004 yathā yāti mahāmune__vdha_101.004 tad ahaṃ śrotum icchāmi__vdha_101.004 tvatto bhārgavanandana__vdha_101.004 tvadyukto 'yam anupraśnaḥ__vdha_101.005 kuruvarya śṛṇuṣva tam__vdha_101.005 mayocyamānam akhilaṃ__vdha_101.005 varṇānām upakārakam__vdha_101.005 śūdradharmān aśeṣeṇa__vdha_101.006 kurvañ śūdro yathāvidhi__vdha_101.006 vaiśyatvam eti vaiśyaś ca__vdha_101.006 kṣatriyatvaṃ svakarmakṛt__vdha_101.006 vipratvaṃ kṣatriyaḥ samyag__vdha_101.007 dvijadharmaparo nṛpa__vdha_101.007 vipraś ca muktilābhena__vdha_101.007 yujyate satkriyāparaḥ__vdha_101.007 sarveṣām eva varṇānāṃ__vdha_101.008 svadharmam anuvartatām__vdha_101.008 sadocchritir nyūnakṛto__vdha_101.008 hāniś cotkṛṣṭakarmaṇaḥ__vdha_101.008 teṣāṃ ca brāhmaṇādīnāṃ__vdha_101.009 varṇadharmān anukramāt__vdha_101.009 samucchritipradān rājan__vdha_101.009 gadato me niśāmaya__vdha_101.009 anasūyā dayā kṣāntiḥ__vdha_101.010 śaucaṃ maṅgalam aspṛhā__vdha_101.010 akārpaṇyam anāyāsas__vdha_101.010 tathānyaḥ sārvavarṇikaḥ__vdha_101.010 aṣṭāv ete guṇāḥ puṃsāṃ__vdha_101.011 paratreha ca bhūtaye__vdha_101.011 bhavanti kuruśārdūla__vdha_101.011 pṛthagdharmāṃś ca me śṛṇu__vdha_101.011 yajñādhyayanadānāni__vdha_101.012 brahmakṣatraviśāṃ nṛpa__vdha_101.012 sādhāraṇāni teṣāṃ tu__vdha_101.012 jīvikākarma kathyate__vdha_101.012 yājanādhyāpanair vipras__vdha_101.013 tathā śastapratigrahaiḥ__vdha_101.013 bhṛtyādibharaṇaṃ kuryād__vdha_101.013 yajñāṃś ca vibhave sati__vdha_101.013 bhṛtyādibharaṇe nālaṃ__vdha_101.014 svavṛttyā hi yadā dvijaḥ__vdha_101.014 tadā jīvet samālambya__vdha_101.014 vṛttiṃ kṣatriyavaiśyayoḥ__vdha_101.014 saṃtyajeta samastāṃs tān__vdha_101.015 na kuryād vṛttisaṃkaram__vdha_101.015 āpatkāle 'pi viprasya__vdha_101.015 śūdrakarma na śasyate__vdha_101.015 prajānāṃ pālanaṃ samyag__vdha_101.016 vidhiḥ prathamakalpitaḥ__vdha_101.016 rājanyasya mahīpāla__vdha_101.016 śastrājīvena vā bhṛtiḥ__vdha_101.016 tadutpannair dhanaiḥ kuryāt__vdha_101.017 samastāḥ kṣatriyakriyāḥ__vdha_101.017 tasyāpy āpadi vaiśyasya__vdha_101.017 yā vṛttiḥ sā vidhīyate__vdha_101.017 vāṇijyaṃ vaiśyajātasya__vdha_101.018 paśūnāṃ pālanaṃ kṛṣiḥ__vdha_101.018 dadyād yajec ca vidhivat__vdha_101.018 tadutpannadhanena saḥ__vdha_101.018 dvijātijanaśuśrūṣāṃ__vdha_101.019 krayavikrayajair dhanaiḥ__vdha_101.019 śūdro yajet pākayajñair__vdha_101.019 dadyād iṣṭāni cārthinām__vdha_101.019 tasmai śuśrūṣave deyaṃ__vdha_101.020 jīrṇavastram upānahau__vdha_101.020 chattrādikaṃ tathā kuryāt__vdha_101.020 samyagdharmopapādanam__vdha_101.020 caturṇām api varṇānāṃ__vdha_101.021 dharmas te kathito mayā__vdha_101.021 śṛṇuṣva ca mahīpāla__vdha_101.021 dharmam āśramiṇām ataḥ__vdha_101.021 kṛtopanayanaḥ pūrvaṃ__vdha_101.022 brahmacārī guror gṛhe__vdha_101.022 guruśuśrūṣaṇaṃ kuryād__vdha_101.022 bhaikṣānnakṛtabhojanaḥ__vdha_101.022 nivedya gurave bhaikṣam__vdha_101.023 attavyaṃ tadanujñayā__vdha_101.023 guror bhuktavataḥ paścān__vdha_101.023 nātisvādumudāvatā__vdha_101.023 vahniśuśrūṣaṇaṃ kruyād__vdha_101.024 vedāharaṇam eva ca__vdha_101.024 guror arthe sadā toyaṃ__vdha_101.024 samidāharaṇaṃ tathā__vdha_101.024 puṣpādīnāṃ ca kurvīta__vdha_101.025 supte tasmiñ śayīta ca__vdha_101.025 śayane ca samuttiṣṭhet__vdha_101.025 taṃ vrajantam anuvrajet__vdha_101.025 āhūtaś ca paṭhet tena__vdha_101.026 tanmanā nānyatomukhaḥ__vdha_101.026 vratāni caratā saṃyag__vdha_101.026 grāhyo vedo yatātmanā__vdha_101.026 daṇḍavatplavanaṃ snāne__vdha_101.026 śastaṃ nāsyāṅgaśodhanam__vdha_101.026 adhītya vedān vedau vā__vdha_101.027 vedaṃ vāpi yathākramam__vdha_101.027 aviplutabrahmacaryo__vdha_101.027 gṛhasthāśramam āvaset__vdha_101.027 yatheṣṭāṃ dakṣiṇāṃ dattvā__vdha_101.028 gurave kurunandana__vdha_101.028 tato 'nujñāṃ samāsādya__vdha_101.028 gṛhasthāśramam āvaset__vdha_101.028 tenaivāntaṃ vrajet prājñas__vdha_101.029 tacchuśrūṣaṇatatparaḥ__vdha_101.029 vānaprasthāśramaṃ tasmāc__vdha_101.029 caturthaṃ vāpi saṃśrayet__vdha_101.029 yathākramaṃ vā kurvīta__vdha_101.029 vidhivad dārasaṃgraham__vdha_101.029 tatas tv arogikulajāṃ__vdha_101.030 tulyāṃ patnīṃ samudvahet__vdha_101.030 gṛhasthāśramavṛttyartham__vdha_101.030 avyaṅgāṃ vidhinā nṛpa__vdha_101.030 ākhyātavarṇadharmeṇa__vdha_101.031 dhanaṃ labdhvā mahīpate__vdha_101.031 kurvīta śraddhayā yukto__vdha_101.031 nityanaimittikīḥ kriyāḥ__vdha_101.031 abhyāgatātithīn bandhūn__vdha_101.032 bhṛtyādīn āturāṃs tathā__vdha_101.032 toṣayec chaktito 'nnena__vdha_101.032 vayāṃsy antyapaśūn api__vdha_101.032 ṛtāv upagamaś caiva__vdha_101.033 gṛhasthasyāpi śabditaḥ__vdha_101.033 dharmo dharmabhṛtāṃ śreṣṭha__vdha_101.033 yajñocchiṣṭaṃ ca bhojanam__vdha_101.033 havyena prīṇayed devān__vdha_101.034 pitṛn kavyena śaktitaḥ__vdha_101.034 manuṣyān annapānena__vdha_101.034 svādhyāyena rṣitarpaṇam__vdha_101.034 kuryāc ca prīṇanaṃ nityaṃ__vdha_101.035 bhūtānāṃ balikarmaṇā__vdha_101.035 prajāpatiṃ sutotpattyā__vdha_101.035 hārdena sakalaṃ janam__vdha_101.035 śubhena karmaṇātmānam__vdha_101.036 upadeśena cātmajān__vdha_101.036 anujīvijanaṃ vṛtyā__vdha_101.036 gṛhasthas toṣayet sadā__vdha_101.036 tathaivāparamānebhyaḥ__vdha_101.037 pradeyaṃ gṛhamedhinā__vdha_101.037 annaṃ bhikṣārthino ye ca__vdha_101.037 parivrāḍbrahmacāriṇaḥ__vdha_101.037 evaṃ gṛhāśrame devāḥ__vdha_101.038 pitaro munayas tathā__vdha_101.038 sarvakāmān prayacchanti__vdha_101.038 manuṣyāś ca supūjitāḥ__vdha_101.038 gṛhasthas tu yadā paśyed__vdha_101.039 valīpalitam ātmanaḥ__vdha_101.039 apatyasya tathāpatyaṃ__vdha_101.039 tadāraṇyaṃ samāśrayet__vdha_101.039 pitṛdevātithīnāṃ tu__vdha_101.040 smṛtaṃ tatrāpi pūjanam__vdha_101.040 tathaivāraṇyabhogaś ca__vdha_101.040 tapobhiś cātmakarṣaṇam__vdha_101.040 brahmacaryaṃ mahīśayyā__vdha_101.041 homas triṣavaṇāplutiḥ__vdha_101.041 maunādikaraṇaṃ śastaṃ__vdha_101.041 jaṭāvalkaladhāraṇam__vdha_101.041 grīṣme pañcatapobhiś ca__vdha_101.042 varṣāsv abhrāvakāśikaiḥ__vdha_101.042 jalaśayyā ca hemante__vdha_101.042 bhāvyaṃ vananiketanaiḥ__vdha_101.042 iṅgudairaṇḍatailena__vdha_101.043 gātrābhyaṅgāni ceṣyate__vdha_101.043 śyāmākanīvāramayaṃ__vdha_101.043 phalamūlaiś ca bhojanam__vdha_101.043 apraveśas tathā grāme__vdha_101.044 vānaprasthavidhiḥ smṛtaḥ__vdha_101.044 vānaprasthasya te proktaṃ__vdha_101.044 dharmalakṣaṇam āditaḥ__vdha_101.044 āśramaṇaṃ tv aparaṃ bhikṣoḥ__vdha_101.045 śṛṇuṣva gadato mama__vdha_101.045 grāmaikarātrir vasatir__vdha_101.045 nagare pañcarātrikā__vdha_101.045 sarvasaṅgaparityāgaḥ__vdha_101.046 kṣāntir indriyasaṃyamaḥ__vdha_101.046 vikālabhaikṣacaraṇam__vdha_101.046 anārambhas tathā nṛpa__vdha_101.046 ātmajñānāvabodhecchā__vdha_101.047 brahmacaryaṃ samādhinā__vdha_101.057 ātmāvalokanaṃ caiva__vdha_101.047 bhikṣoḥ śastāni pārthiva__vdha_101.047 caturthaś caiṣa kathitas__vdha_101.048 tava bhikṣor mayāśramaḥ__vdha_101.048 kramād vimuktikāmānāṃ__vdha_101.048 puruṣāṇām ayaṃ vidhiḥ__vdha_101.048 evaṃ tu varṇadharmeṇa__vdha_101.049 tathā cāśramakarmanā__vdha_101.049 nijena saṃpūjya hariṃ__vdha_101.049 siddhim āpnoti mānavaḥ__vdha_101.049 brahmacārī gṛhasthaś ca__vdha_101.050 bhikṣur vaikhānasas tathā__vdha_101.050 kurvanto nijakarmāṇi__vdha_101.050 viṣṇum eva yajanti te__vdha_101.050 yato hi devatāḥ sarvā__vdha_101.051 brahmādyāḥ kurunandana__vdha_101.051 aṃśabhūtā jagaddhātur__vdha_101.051 viṣṇor avyaktajanmanaḥ__vdha_101.051 viśve devā yato viṣṇur__vdha_101.052 viṣṇuḥ pitṛgaṇo yataḥ__vdha_101.052 devā yajñabhujaś ceśo__vdha_101.052 yataḥ pāpaharo hariḥ__vdha_101.052 viśve bhūtāni bhūtāni__vdha_101.053 yato viṣṇus tatharṣayaḥ__vdha_101.053 tataḥ sarvāśramāṇāṃ hi__vdha_101.053 pūjya eko janārdanaḥ__vdha_101.053 sarveśvaraṃ sarvamayaṃ samasta-__vdha_101.054 saṃsārahetukṣayakāraṇeśam__vdha_101.054 varaṃ vareṇyaṃ varadaṃ variṣṭhaṃ__vdha_101.054 viṣṇuṃ kriyāvān yajate manuṣyaḥ__vdha_101.054 yasyodare jagad idaṃ paramāṇubhūtaṃ__vdha_101.055 candrendrarudramarudaśvivasuprajeśaiḥ__vdha_101.055 sarvaiḥ sametam amitātmatanos tam ekam__vdha_101.055 abhyarcya viṣṇum abhivāñchitam asty alabhyam__vdha_101.055 ārādhya yaṃ bhuvanabhāvanam acyutākhyam__vdha_101.056 aiśvaryam īpsitam avāpa patiḥ surāṇām__vdha_101.056 trailokyasāram amarārcitapādapadmam__vdha_101.056 ekaṃ tam eva harim arcayatārcanīyam__vdha_101.056 yasyāṅghripadmagalitāmbhasi deva daitya-__vdha_101.057 yakṣādibhiḥ sakalapāpam apohya siddhiḥ__vdha_101.057 saṃprāpyate maraṇajanmajarāpahantrī__vdha_101.057 viṣṇor ajāt kathaya ko 'bhyadhikas tato 'sti__vdha_101.057 kamalajaharasūryacandraśakraiḥ__vdha_101.058 satatam abhiṣṭutam ādyam īśitāram__vdha_101.058 sakalabhuvanakāryakāraneśaṃ__vdha_101.058 puruṣatanuṃ praṇato 'smi vāsudevam__vdha_101.058 śrutaṃ bhagavato rūpam__vdha_102.001 advaite yat tvayoditam__vdha_102.001 viṣṇor bhṛgukulaśreṣṭha__vdha_102.001 yac ca dvaite mahātmanaḥ__vdha_102.001 avidyābhinnadṛgbuddhiḥ__vdha_102.002 puruṣo munipuṅgava__vdha_102.002 dvaitabhūte jagaty asminn__vdha_102.002 advaitaṃ bhāvayet katham__vdha_102.002 krodhalobhādayo doṣā__vdha_102.003 ye mukteḥ paripanthinaḥ__vdha_102.003 vinivṛttirūpā yena__vdha_102.003 teṣāṃ yena vader ha tam__vdha_102.003 sarveśvareśvareśasya__vdha_102.004 yac ca rūpaṃ hareḥ param__vdha_102.004 tac cāhaṃ śrotum icchāmi__vdha_102.004 tvatto bhṛgukulodvaha__vdha_102.004 samyak pṛṣṭam idaṃ bhūpa__vdha_102.005 bhavatā guhyam uttamam__vdha_102.005 dvaitādvaitakathālāpa-__vdha_102.005 saṃbandhād upakārakam__vdha_102.005 purā dharmagṛhe jajñe__vdha_102.006 caturmūrtir nareśvara__vdha_102.006 devadevo jagaddhātā__vdha_102.006 paramātmā janārdanaḥ__vdha_102.006 jagataḥ pālanārthāya__vdha_102.007 durvṛttanidhanāya ca__vdha_102.007 svecchayā bhagavān viṣṇuḥ__vdha_102.007 saṃbhavaty eva bhūtale__vdha_102.007 svarge vāpi bhūloke vā__vdha_102.008 bhuvarloke 'thavā vibhuḥ__vdha_102.008 yatra vā rocate tatra__vdha_102.008 cikīrṣur jagato hitam__vdha_102.008 turīyāṃśena dharmasya__vdha_102.009 bhagavān bhūtabhāvanaḥ__vdha_102.009 yadāvatāraṃ kṛtavāṃs__vdha_102.009 tadā taccaritaṃ śṛṇu__vdha_102.009 naro nārāyaṇaś caiva__vdha_102.010 hariḥ kṛṣṇas tathaiva ca__vdha_102.010 viṣṇor aṃśāṃśakā hy ete__vdha_102.010 catvāro dharmasūnavaḥ__vdha_102.010 teṣāṃ nārāyaṇanarau__vdha_102.011 gandhamādanaparvate__vdha_102.011 ātmany ātmānam ādhāya__vdha_102.011 tepate paramaṃ tapaḥ__vdha_102.011 dhyāyamānāv anaupamyaṃ__vdha_102.012 svakāraṇam akāraṇam__vdha_102.012 vāsudevam anirdeśyam__vdha_102.012 apratarkyam ajaṃ param__vdha_102.012 yogayuktau mahāmaunam__vdha_102.012 āsthitau gurutejasau__vdha_102.012 tayos tapaḥprabhāveṇa__vdha_102.013 na tatāpa divākaraḥ__vdha_102.013 vavau cāśaṅkito vāyuḥ__vdha_102.013 sukhasparśo hy asarkaraḥ__vdha_102.013 śiśiro 'bhavad atyarthaṃ__vdha_102.014 jvalann api vibhāvasuḥ__vdha_102.014 siṃhavyāghrādayaḥ saumyāś__vdha_102.014 ceruḥ saha mṛgair girau__vdha_102.014 tayor gauravabhārārtā__vdha_102.015 pṛthivī pṛthivīpate__vdha_102.015 cacāla bhūdharāś celuś__vdha_102.015 cukṣubhuś ca mahābdhayaḥ__vdha_102.015 devāś ca sveṣu dhiṣṇyeṣu__vdha_102.016 niṣprabheṣu hataprabhāḥ__vdha_102.016 babhūvur avanīpāla__vdha_102.016 paramaṃ kṣobham āgatāḥ__vdha_102.016 devarājas tataḥ śakraḥ__vdha_102.017 saṃtrastas tapasas tayoḥ__vdha_102.017 yuyojāpsarasaḥ śubhrās__vdha_102.017 tayor vighnacikīrṣayā__vdha_102.017 rambhe tilottame kuṇṭhe__vdha_102.018 ghṛtāci lalitāvati__vdha_102.018 umloce subhrupramloce__vdha_102.018 saurabhe 'pi madoddhate__vdha_102.018 alambuṣe miśrakeśi__vdha_102.019 puṇḍarīke varūthini__vdha_102.019 vilobhanīyaṃ bibhrāṇā__vdha_102.019 vapur manmathabodhanam__vdha_102.019 gandhamādanam āsādya__vdha_102.019 kurudhvaṃ vacanaṃ mama__vdha_102.019 naranārāyaṇau tatra__vdha_102.020 tapodīkṣānvitau dvijau__vdha_102.020 tapyete dharmatanayau__vdha_102.020 tapaḥ paramaduścaram__vdha_102.020 tāv asmākaṃ varārohāḥ__vdha_102.021 kurvāṇau paramaṃ tapaḥ__vdha_102.021 karmātiśayaduḥkhārti-__vdha_102.021 pradāvayatināśakau__vdha_102.021 tad gacchata na bhīḥ kāryā__vdha_102.022 bhavatībhir idaṃ vacaḥ__vdha_102.022 smaraḥ sahāyo bhavitā__vdha_102.022 vasantaś ca varāṅganāḥ__vdha_102.022 rūpaṃ ca vaḥ samālokya__vdha_102.023 madanoddīpanaṃ param__vdha_102.023 kandarpavaśam abhyeti__vdha_102.023 vivaśaḥ ko na mānavaḥ__vdha_102.023 ity uktā devarājena__vdha_102.024 madanena samaṃ tadā__vdha_102.024 jagmur apsarasaḥ sarvā__vdha_102.024 vasantaś ca mahīpate__vdha_102.024 gandhamādanam āsādya__vdha_102.025 puṃskokilakulākulam__vdha_102.025 cakāra mādhavo ramyaṃ__vdha_102.025 protphullavanapādapam__vdha_102.025 pravavau dakṣiṇaḥ sadyo__vdha_102.026 malayānugato 'nilaḥ__vdha_102.026 bhṛṅgamālārutaravair__vdha_102.026 ramaṇīyam abhūd vanam__vdha_102.026 gandhaś ca surabhiḥ sadyo__vdha_102.027 vanarājisamudbhavaḥ__vdha_102.027 kiṃnaroragayakṣāṇāṃ__vdha_102.027 babhūva ghrāṇatarpaṇaḥ__vdha_102.027 varāṅganāś ca tāḥ sarvā__vdha_102.028 naranārāyaṇāv ṛṣī__vdha_102.028 vilobhayitum ārabdhā__vdha_102.028 varāṅgalalitaiḥ smitaiḥ__vdha_102.028 jagur manoharaṃ kāścin__vdha_102.029 nanṛtuś cātra cāparāḥ__vdha_102.029 avādayaṃs tathaivānyā__vdha_102.029 manoharataraṃ nṛpa__vdha_102.029 hāvair bhāvaiḥ smitais trāsais__vdha_102.030 tathānyā valgubhāṣitaiḥ__vdha_102.030 tayoḥ kṣobhāya tanvaṅgyaś__vdha_102.030 cakrur udyamam aṅganāḥ__vdha_102.030 tathāpi na tayoḥ kaścin__vdha_102.031 manasaḥ pṛthivīpate__vdha_102.031 vikāro 'bhavad adhyātma-__vdha_102.031 pārasaṃprāptacetasoḥ__vdha_102.031 nivātasthau yathā dīpāv__vdha_102.032 akampau nṛpa tiṣṭhataḥ__vdha_102.032 vāsudevārpaṇe svacche__vdha_102.032 tathaiva manasī tayoḥ__vdha_102.032 pūryamāṇo 'pi cāmbhobhir__vdha_102.033 bhuvam anyāṃ mahodadhiḥ__vdha_102.033 yathā na yāti na yayau__vdha_102.033 tathā tanmānasaṃ kvacit__vdha_102.033 sarvabhūtahitau brahma__vdha_102.034 vāsudevamayaṃ param__vdha_102.034 manyamānau na rāgasya__vdha_102.034 dveṣasya ca vaśaṃgatau__vdha_102.034 smaro 'pi na śaśākātha__vdha_102.035 praveṣṭuṃ hṛdayaṃ tayoḥ__vdha_102.035 vidyāmayaṃ dīpayutam__vdha_102.035 andhakāram ivālayam__vdha_102.035 puṣpojjvalāṃs taruvarān__vdha_102.036 vasantaṃ dakṣiṇānilam__vdha_102.036 tāś caivāpsarasaḥ sarvāḥ__vdha_102.036 kandarpaṃ ca mahāmunī__vdha_102.036 yac cārabdhaṃ tapas tābhyām__vdha_102.037 ātmānaṃ gandhamādanam__vdha_102.037 dadṛśāte 'khilaṃ rūpaṃ__vdha_102.037 brahmaṇaḥ puruṣarṣabha__vdha_102.037 dāhāya nānalo vahner__vdha_102.038 nāpaḥkledāya cāmbhasaḥ__vdha_102.038 taddravyam eva taddravya-__vdha_102.038 vikārāya na vai yataḥ__vdha_102.038 tato vijñānavijñāta-__vdha_102.039 parabrahmasvarūpayoḥ__vdha_102.039 madhukandarpayoṣitsu__vdha_102.039 vikāro nābhavat tayoḥ__vdha_102.039 tato gurutaraṃ yatnaṃ__vdha_102.040 vasantamadanau nṛpa__vdha_102.040 cakrāte tāś ca tanvaṅgyas__vdha_102.040 tatkṣobhāya punaḥ punaḥ__vdha_102.040 atha nārāyaṇo dhairya-__vdha_102.041 gāmbhīryodāryamānasaḥ__vdha_102.041 ūror utpādayām āsa__vdha_102.041 tāṃ varorubalāṃ tadā__vdha_102.041 trailokyasundarīratnam__vdha_102.042 aśeṣam avanīpate__vdha_102.042 guṇalāghavam abhyeti__vdha_102.042 yasyāḥ saṃdarśanād anu__vdha_102.042 tāṃ vilokya mahīpāla__vdha_102.043 cakampe mādhavānilam__vdha_102.043 vasanto vismayaṃ yātaḥ__vdha_102.043 saṃyātaḥ saṃsmaraṃ smaraḥ__vdha_102.043 rambhātilottamādyāś ca__vdha_102.044 vilakṣā devayoṣitaḥ__vdha_102.044 na rejur avanīpāla__vdha_102.044 tallakṣahṛdayekṣaṇāḥ__vdha_102.044 tataḥ kāmo vasantaś ca__vdha_102.045 pārthivāpsarasaś ca tāḥ__vdha_102.045 praṇamya bhagavantau tau__vdha_102.045 tuṣṭuvur munisattamau__vdha_102.045 prasīdatu jagaddhātā__vdha_102.046 yasya devasya māyayā__vdha_102.046 mohitāḥ sma vijānīmo__vdha_102.046 nāntaraṃ vandyanindyayoḥ__vdha_102.046 prasīdatu sa no devo__vdha_102.047 yasya rūpam idaṃ dvidhā__vdha_102.047 dhāma bhūtasya lokānām__vdha_102.047 anāder atra tiṣṭhati__vdha_102.047 naranārāyaṇau devau__vdha_102.048 śārṅgacakrāyudhāv ubhau__vdha_102.048 āstāṃ prasādasumukhāv__vdha_102.048 asmākam aparādhinām__vdha_102.048 nidhānaṃ sarvavidyānāṃ__vdha_102.049 sarvapāpendhanānalaḥ__vdha_102.049 nārāyaṇo no bhagavān__vdha_102.049 sarvapāpaṃ vyapohatu__vdha_102.049 śārṅgacakrāyudhaḥ śrīmān__vdha_102.050 ātmajñānamayo 'naghaḥ__vdha_102.050 naraḥ samastapāpāni__vdha_102.050 hatvātmā sarvadehinām__vdha_102.050 jaṭākalāpabandho 'yam__vdha_102.051 anayor akṣayātmanoḥ__vdha_102.051 saumyā ca dṛṣṭiḥ pāpāni__vdha_102.051 hantu sarvāṇi naḥ śubhā__vdha_102.051 prasīdatu naro 'smākaṃ__vdha_102.052 tathā nārāyaṇo 'vyayaḥ__vdha_102.052 aparādhaḥ kṛto 'smābhir__vdha_102.052 yayor avyaktajanmanoḥ__vdha_102.052 kva mūrtir aiśvaryaguṇair__vdha_102.053 yuktā divyair mahātmanoḥ__vdha_102.053 kva naḥ śarīrakāṇīdṛg__vdha_102.053 miśrakarmacitāni vai__vdha_102.053 tathāpy avidyāduṣṭena__vdha_102.054 manasā yaḥ kṛto hi vām__vdha_102.054 asmābhir aparādho 'yaṃ__vdha_102.054 kṣamyatāṃ sumahādyutī__vdha_102.054 śaraṇaṃ ca prapannānāṃ__vdha_102.055 tavāsmīti ca vādinām__vdha_102.055 prasādaṃ pitṛhantṝṇām__vdha_102.055 api kurvanti sādhavaḥ__vdha_102.055 eṣa eva varo 'smākam__vdha_102.056 avivekāhṛto mahān__vdha_102.056 trailokyavandyau yannāthau__vdha_102.056 vilobhayitum āgatāḥ__vdha_102.056 prasīda deva vijñāna-__vdha_102.057 ghanamūḍhadṛśām api__vdha_102.057 bhavanti santaḥ satataṃ__vdha_102.057 saddharmanyavatārakāḥ__vdha_102.057 dṛṣṭvaitan naḥ samutpannaṃ__vdha_102.058 yathā strīratnam īdṛśam__vdha_102.058 tvayi nārāyaṇotpannā__vdha_102.058 śreṣṭhā pāravatī matiḥ__vdha_102.058 tena satyena satyātman__vdha_102.059 paramātman sanātanam__vdha_102.059 nārāyaṇa prasīdeti__vdha_102.059 sarvalokaparāyaṇa__vdha_102.059 prasannabuddhe śāntātman__vdha_102.060 prasannavadanekṣaṇa__vdha_102.060 prasīda yoginām īśa__vdha_102.060 nara sarvagatācyuta__vdha_102.060 namasyāmo naraṃ devaṃ__vdha_102.061 tathā nārāyaṇaṃ harim__vdha_102.061 namo narāya namyāya__vdha_102.061 namo nārāyaṇāya ca__vdha_102.061 prasannānām anāthānām__vdha_102.062 aparādhavatāṃ prabhuḥ__vdha_102.062 śaṃ karotu naro 'smākaṃ__vdha_102.062 śaṃ nārāyaṇa dehi naḥ__vdha_102.062 evam abhyarthitaḥ stutyā__vdha_102.063 rāgadveṣādivarjitaḥ__vdha_102.063 prāheśaḥ sarvabhūtānāṃ__vdha_102.063 sādhyo nārāyaṇo nṛpa__vdha_102.063 svāgataṃ madhave kāma__vdha_102.064 bhavato 'psarasām api__vdha_102.064 yat kāryam āgatānāṃ va__vdha_102.064 ihāsmābhis tad ucyatām__vdha_102.064 yūyaṃ saṃsiddhaye nūnam__vdha_102.065 asmākaṃ valaśatruṇā__vdha_102.065 saṃpreṣitās tato 'smākaṃ__vdha_102.065 nṛttageyādidarśitam__vdha_102.065 na vayaṃ nṛttagītena__vdha_102.066 nāṅgaceṣṭādibhāṣitaiḥ__vdha_102.066 lubhyāmo viṣato manye__vdha_102.066 viṣayā dāruṇātmakāḥ__vdha_102.066 śabdādisaṅgaduṣṭāni__vdha_102.067 yadā nākṣāṇi naḥ śubhāḥ__vdha_102.067 tadā nṛttādayo bhāvāḥ__vdha_102.067 kathaṃ lobhapradāyinaḥ__vdha_102.067 te siddhāḥ sma na vai sādhyā__vdha_102.068 bhavatīnāṃ smarasya ca__vdha_102.068 mādhavasya ca śakro 'pi__vdha_102.068 svāsthyaṃ yātv aviśaṅkitaḥ__vdha_102.068 yo 'sau parasmāt paramaḥ__vdha_102.069 puruṣāt parameśvaraḥ__vdha_102.069 paramātmā hṛṣīkeśaḥ__vdha_102.069 sthāvarasya carasya ca__vdha_102.069 utpattihetur ante ca__vdha_102.070 yasmin sarvaṃ pralīyate__vdha_102.070 sa sarvavāsidevatvād__vdha_102.070 vāsudevety udāhṛtaḥ__vdha_102.070 vayam aṃśāṃśakās tasya__vdha_102.071 caturvyūhasya māyinaḥ__vdha_102.071 tadādeśitavartmano__vdha_102.071 jagadbodhāya dehinaḥ__vdha_102.071 taṃ sarvabhūtaṃ sarveśaṃ__vdha_102.072 sarvatra samadarśinaḥ__vdha_102.072 paśyantaḥ kutra rāgādīn__vdha_102.072 kariṣyāmo vibhedakān__vdha_102.072 vasante mayi cendre ca__vdha_102.073 bhavatīṣu tathā smare__vdha_102.073 yadā sa eva viśvātmā__vdha_102.073 tadā dveṣādayaḥ katham__vdha_102.073 tanmayāny avibhaktāni__vdha_102.074 yadā sarveṣu jantuṣu__vdha_102.074 pṛthivy āpas tathā tejo__vdha_102.074 vāyur ākāśam eva ca__vdha_102.074 tathendriyāṇy ahaṃkāro__vdha_102.075 buddhiś ca na pṛthag yataḥ__vdha_102.075 samadṛṣṭir yataḥ kutra__vdha_102.075 rāgadveṣau pravartataḥ__vdha_102.075 ātmā cāyam abhedena__vdha_102.076 yataḥ sarveṣu jantuṣu__vdha_102.076 sarveśvareśvaro viṣṇuḥ__vdha_102.076 kutra rāgādayas tataḥ__vdha_102.076 brahmāṇam indram īśānam__vdha_102.077 ādityān maruto 'khilān__vdha_102.077 viśvedevān ṛṣīn sādhyān__vdha_102.077 vasūn pitṛgaṇāṃs tathā__vdha_102.077 yakṣarākṣasabhūtādīn__vdha_102.078 nāgasarpasarīsṛpān__vdha_102.078 manuṣyapakṣigorūpa-__vdha_102.078 gajasiṃhajalecarān__vdha_102.078 makṣikāmaśakādaṃśāñ__vdha_102.079 śalabhān alasān kṛmīn__vdha_102.079 gulmavṛkṣalatāvalli-__vdha_102.079 tvaksāratṛṇajātijān__vdha_102.079 yac ca kiṃcid adṛśyaṃ vā__vdha_102.080 dṛśyaṃ vā tridaśāṅganāḥ__vdha_102.080 manyadhvaṃ rūpam ekasya__vdha_102.080 tat sarvaṃ paramātmanaḥ__vdha_102.080 jānamānaḥ kathaṃ viṣṇum__vdha_102.081 ātmānaṃ paramaṃ ca yat__vdha_102.081 rāgadveṣau tathā lobhaṃ__vdha_102.081 kaḥ kuryād amarāṅganāḥ__vdha_102.081 sarvabhūtasthite viṣṇau__vdha_102.082 sarvage sarvadhātari__vdha_102.082 nipātyatāṃ pṛthagbhūte__vdha_102.082 kutra rāgādiko gaṇaḥ__vdha_102.082 evam asmāsu yuṣmāsu__vdha_102.083 sarvabhūteṣu cābalāḥ__vdha_102.083 tanmayatvaikabhūteṣu__vdha_102.083 rāgādyavasaraḥ kutaḥ__vdha_102.083 samyagdṛṣṭir iyaṃ proktā__vdha_102.084 samastaikyāvalokinī__vdha_102.084 pṛthagvijñānam atraiva__vdha_102.084 lokasaṃvyavahāravat__vdha_102.084 bhūtendriyāntaḥkaraṇa-__vdha_102.085 pradhānapuruṣātmakam__vdha_102.085 jagad yad etad akhilaṃ__vdha_102.085 tadā bhedaḥ kimātmakaḥ__vdha_102.085 bhavanti layam āyānti__vdha_102.086 samudre salilormayaḥ__vdha_102.086 na vāribhedato bhinnās__vdha_102.086 tathaivaikyād idaṃ jagat__vdha_102.086 yathāgner arciṣaḥ pītāḥ__vdha_102.087 piṅgalāruṇadhūsarāḥ__vdha_102.087 bhavanti nāgnibhedena__vdha_102.087 tathaitad brahmaṇo jagat__vdha_102.087 bhavatībhiś ca yat kṣobham__vdha_102.088 asmākaṃ sa puraṃdaraḥ__vdha_102.088 kārayaty asad etac ca__vdha_102.088 vivekādhāracetasām__vdha_102.088 bhavatyaḥ sa ca devendro__vdha_102.089 lokāś ca sasurāsurāḥ__vdha_102.089 samudrādrivanopetā__vdha_102.089 maddehāntaragocarāḥ__vdha_102.089 yatheyaṃ cārusarvāṅgī__vdha_102.090 bhavatīnāṃ mayorutaḥ__vdha_102.090 darśitā darśayiṣyāmi__vdha_102.090 tathātraivākhilaṃ jagat__vdha_102.090 prayātu śakro mā garvam__vdha_102.091 indratvaṃ kasya susthiram__vdha_102.091 yūyaṃ ca mā smayaṃ yāta__vdha_102.091 santi rūpānvitāḥ striyaḥ__vdha_102.091 kiṃ surūpaṃ kurūpaṃ vā__vdha_102.092 yadā bhedo na dṛśyate__vdha_102.092 tāratamyaṃ surūpatve__vdha_102.092 satataṃ bhinnadarśinām__vdha_102.092 bhavatīnāṃ smayaṃ matvā__vdha_102.093 rūpaudāryaguṇodbhavam__vdha_102.093 mayeyaṃ darśitā tanvī__vdha_102.093 tatas tacchamam icchatā__vdha_102.093 yasmān madūror udbhūtā__vdha_102.094 iyam indīvarekṣaṇā__vdha_102.094 urvaśī nāma kalyāṇī__vdha_102.094 bhaviṣyati tato 'psarāḥ__vdha_102.094 tad iyaṃ devarājāya__vdha_102.095 nīyatāṃ varavarṇinī__vdha_102.095 bhavatyas tena cāsmākaṃ__vdha_102.095 preṣitāḥ prītim icchatā__vdha_102.095 vaktavyaś ca sahasrākṣo__vdha_102.096 nāsmākaṃ bhogakāraṇāt__vdha_102.096 tapaścaryā na cāprāpya-__vdha_102.096 phalaṃ prāptum abhīpsitam__vdha_102.096 sanmārgam asya jagato__vdha_102.097 darśayiṣyan karomy aham__vdha_102.097 tapo nareṇa sahito__vdha_102.097 jagataḥ pālanodyataḥ__vdha_102.097 yadi kaścit tavābādhāṃ__vdha_102.098 karoti tridaśeśvara__vdha_102.098 tam ahaṃ vārayiṣyāmi__vdha_102.098 nirvṛto bhava vāsava__vdha_102.098 kartāsi cet tvam ābādhām__vdha_102.099 aduṣṭasyeha kasyacit__vdha_102.099 tavāpi śāstaitad ahaṃ__vdha_102.099 pravartiṣyāmy asaṃśayam__vdha_102.099 etaj jñātvā na saṃtāpas__vdha_102.100 tvayā kāryo hi māṃ prati__vdha_102.100 upakārāya jagatām__vdha_102.100 avatīrṇo 'smi vāsava__vdha_102.100 yā ceyam urvaśī mattaḥ__vdha_102.101 samudbhūtā puraṃdara__vdha_102.101 tretāgnihetubhūteyam__vdha_102.101 ailaṃ prāpya bhaviṣyati__vdha_102.101 ity ukte 'psarasaḥ sarvāḥ__vdha_103.001 praṇipatyātivismitāḥ__vdha_103.001 ūcur nārāyaṇaṃ devaṃ__vdha_103.001 taddarśanakutūhalāḥ__vdha_103.001 ukto bhagavatā yo 'yam__vdha_103.002 upadeśo hitārthinām__vdha_103.002 proktaḥ sa sarvo vijñāto__vdha_103.002 māhātmyaṃ viditaṃ ca te__vdha_103.002 yat tv etad bhavatā proktaṃ__vdha_103.003 prasannenāvyayātmanā__vdha_103.003 darśiteyaṃ viśālākṣī__vdha_103.003 darśayiṣyāmi vo jagat__vdha_103.003 tannātha sarvabhāvena__vdha_103.004 prapannānāṃ jagatpate__vdha_103.004 darśayātmānam akhilaṃ__vdha_103.004 darśiteyaṃ yathorvaśī__vdha_103.004 yadi devāparāddheṣu__vdha_103.005 nāsmāsu kupitaṃ tava__vdha_103.005 manas taj jagatam īśa__vdha_103.005 darśayātmānam ātmanā__vdha_103.005 paśyatehākhilāṃl lokān__vdha_103.006 mama dehe surāṅganāḥ__vdha_103.006 madhuṃ madanam ātmānaṃ__vdha_103.006 yac cānyad draṣṭum icchatha__vdha_103.006 ity uktvā bhagavān devas__vdha_103.007 tadā nārāyaṇo nṛpa__vdha_103.007 uccair jahāsa svanavat__vdha_103.007 tatrābhūd akhilaṃ jagat__vdha_103.007 brahmā prajāpatiḥ śakraḥ__vdha_103.008 saha rudraiḥ pinākadhṛk__vdha_103.008 ādityā vasavaḥ sādhyā__vdha_103.008 viśvedevā maharṣayaḥ__vdha_103.008 nāsatyadasrāv anilāḥ__vdha_103.009 sarve sarve tathāgnayaḥ__vdha_103.009 yakṣagandharvasiddhāś ca__vdha_103.009 piśācāḥ kiṃnaroragāḥ__vdha_103.009 samastāpsaraso vidyāḥ__vdha_103.010 sāṅgā vedās taduktayaḥ__vdha_103.010 manuṣyāḥ paśavaḥ kīṭāḥ__vdha_103.010 pakṣiṇaḥ pādapās tathā__vdha_103.010 sarīsṛpāś ca ye sūkṣmā__vdha_103.011 yac cānyaj jīvasaṃjñitam__vdha_103.011 samudrāḥ sakalāḥ śailāḥ__vdha_103.011 saritaḥ kānanāni ca__vdha_103.011 dvīpāny aśeṣāṇi tathā__vdha_103.012 nadāḥ sarvasarāṃsi ca__vdha_103.012 nagaragrāmapūrṇā ca__vdha_103.012 medinī medinīpate__vdha_103.012 devāṅganābhir devasya__vdha_103.012 dehe dṛṣṭaṃ mahātmanaḥ__vdha_103.012 nakṣatragrahatārābhiḥ__vdha_103.013 samavetaṃ nabhastalam__vdha_103.013 dadṛśus tāḥ sucārvaṅgyas__vdha_103.013 tasyāntar viśvarūpiṇaḥ__vdha_103.013 nordhvaṃ na tiryaṅ nādhaś ca__vdha_103.014 yadāntas tasya dṛśyate__vdha_103.014 tam anantam anādiṃ ca__vdha_103.014 tatas tās tuṣṭuvuḥ prabhum__vdha_103.014 madanena samaṃ sarvā__vdha_103.015 madhunā ca surāṅganāḥ__vdha_103.015 sasādhvasā bhaktimatyaḥ__vdha_103.015 paraṃ vismayam āgatāḥ__vdha_103.015 paśyāma nādiṃ tava deva nāntam__vdha_103.016 na madhyam avyākṛtarūpapāram__vdha_103.016 parāyaṇaṃ tvā jagatām anantam__vdha_103.016 natāḥ sma nārāyaṇam ātmabhūtam__vdha_103.016 mahī divaṃ vāyujalāgnayas tvaṃ__vdha_103.017 śabdādirūpaś ca parāparātman__vdha_103.017 tvatto bhavaty acyuta sarvam etad__vdha_103.017 abhedarūpo 'si vibho tvam ebhiḥ__vdha_103.017 draṣṭāsi rūpasya rasasya vettā__vdha_103.018 śrotā ca śabdasya hare tvam ekaḥ__vdha_103.018 spraṣṭā bhavān spraśavato 'khilasya__vdha_103.018 ghrātāsi gandhasya pṛthakśarīrī__vdha_103.018 sureṣu sarveṣu na so 'sti kaścin__vdha_103.019 manuṣyaloke ca na so 'sti kaścit__vdha_103.019 paśvādivarge ca na so 'sti kaścid__vdha_103.019 yo nāṃśabhūtas tava devadeva__vdha_103.019 brahmādyupendrapramukhāni saumyeṣv__vdha_103.020 indrāgnirūpāṇi ca vīryavatsu__vdha_103.020 rudrāntakādīni ca raudravatsu__vdha_103.020 rūpeṣu rūpāṇi tavottamāni__vdha_103.020 samudrarūpaṃ tava dhairyavatsu__vdha_103.021 tejasvirūpeṣu ravis tathāgniḥ__vdha_103.021 kṣamādhaneṣu kṣitirūpam agryaṃ__vdha_103.021 rūpaṃ tavāgryaṃ balavatsu vāyuḥ__vdha_103.021 manuṣyarūpaṃ tava rājaseṣu__vdha_103.022 mūḍheṣu sarveśvara pādapo 'si__vdha_103.022 darpānviteṣv acyuta dānavas tvaṃ__vdha_103.022 sanatsujātaś ca vivekavatsu__vdha_103.022 rasasvarūpeṇa jale sthito 'si__vdha_103.023 gandhasvarūpo bhavato dharitryam__vdha_103.023 dṛśyasvarūpaś ca hutāśane tvaṃ__vdha_103.023 sparśasvarūpo bhagavān samīre__vdha_103.023 śabdātmakaṃ te nabhasi svarūpaṃ__vdha_103.024 mantavyarūpo manasi prabho tvam__vdha_103.024 bodhavyarūpaś ca vibho tvam ekaḥ__vdha_103.024 sarvatra sarveśvara sarvabhūtaḥ__vdha_103.024 paśyāma te nābhisarojamadhye__vdha_103.025 brahmāṇam etaṃ ca haraṃ bhrukūṭyam__vdha_103.025 tatrāśvinau karṇagatau samastāṇ__vdha_103.025 avasthitān bāhuṣu lokapālān__vdha_103.025 ghrāṇe 'nilaṃ netragatau ravīndū__vdha_103.026 jihvā ca te nātha sarasvatīyam__vdha_103.026 pādau dharitrīṃ jaṭharaṃ samastāṃl__vdha_103.026 lokān hṛṣīkeśa vilokayāmaḥ__vdha_103.026 jaṅghe viyat pādakarāṅgulīṣu__vdha_103.027 piśācarakṣoragasiddhasaṅghān__vdha_103.027 puṃstve prajānāṃ patir oṣṭhayugme__vdha_103.027 pratiṣṭhitās te kratavaḥ samastāḥ__vdha_103.027 sarveṣṭayas te daśaneṣu deva__vdha_103.028 daṃṣṭṛāsu vidyā bhavataś catasraḥ__vdha_103.028 romasv aśeṣās tava devasaṅghā__vdha_103.028 vidyādharā nātha karāṅghrirekhāḥ__vdha_103.028 sāṅghāḥ samastās tava deva vedāḥ__vdha_103.028 samāsthitā bahuṣu saṃdhibhūtāḥ__vdha_103.028 varāharūpaṃ dharaṇīdhṛtas te__vdha_103.029 nṛsiṃharūpaṃ ca saṭākarālam__vdha_103.029 paśyāma te vājiśiras tathoccais__vdha_103.029 trivikrame yaś ca tavāprameyaḥ__vdha_103.029 amī samudrās tava deva dehe__vdha_103.030 mervādayaḥ śailavarās tavāmī__vdha_103.030 imāś ca gaṅgāpramukhāḥ sravatyo__vdha_103.030 dvīpāny aśeṣāṇi vanāni caiva__vdha_103.030 stuvanti caite munayas taveśa__vdha_103.031 dehe sthitās tvanmahimānam agryam__vdha_103.031 tvām īśitāraṃ jagatām anantam__vdha_103.031 yajñeśam arcanti ca yajvino 'mī__vdha_103.031 tvatto na saumyaṃ jagatīha kiṃcit__vdha_103.032 tvatto na raudraṃ ca samastamūrte__vdha_103.032 tvatto na śītaṃ na ca keśavoṣṇaṃ__vdha_103.032 sarvasvarūpātiśayī tvam ekaḥ__vdha_103.032 prasīda sarveśvara sarvabhūta__vdha_103.033 sanātanātman parameśvareśa__vdha_103.033 tvanmāyayā mohitamānasābhir__vdha_103.033 yat te 'parāddhaṃ tad idaṃ kṣamasva__vdha_103.033 kiṃ vāparāddhaṃ tava deva mūḍhair__vdha_103.034 yan māyayā no hṛdayaṃ tathāpi__vdha_103.034 pāpāvaśaṃ kiṃ praṇatārtihārin__vdha_103.034 mano hi no viṅkalatām upaiti__vdha_103.034 na te 'parāddhaṃ yadi vāparāddham__vdha_103.035 asmābhir unmārgavivartanībhiḥ__vdha_103.035 tat kṣamyatāṃ sṛṣṭikaras tavaiva__vdha_103.035 devāparādhaṃ sṛjato vivekān__vdha_103.035 namo namas te govinda__vdha_103.036 nārāyaṇa janārdana__vdha_103.036 tvannāmasmaraṇāt pāpam__vdha_103.036 aśeṣaṃ naḥ praṇaśyatu__vdha_103.036 tato 'nanta namas tubhyaṃ__vdha_103.*(155) viśvātman viśvabhāvana__vdha_103.*(155) tvannāmasmaraṇāt pāpam__vdha_103.*(155) aśeṣaṃ naḥ praṇaśyatu__vdha_103.*(155) namo namas te vaikuṇṭha__vdha_103.*(155) śrīvatsāṅkābjalocana__vdha_103.*(155) vareṇya yajñapuruṣa__vdha_103.*(155) prajāpālaka vāmana__vdha_103.*(155) namo 'stu te 'bjanābhāya__vdha_103.037 prajāpatikṛte hare__vdha_103.037 tvannāmasmaraṇāt pāpam__vdha_103.037 aśeṣaṃ naḥ praṇaśyatu__vdha_103.037 saṃsārārṇavapotāya__vdha_103.038 namas tubhyam adhokṣaja__vdha_103.038 tvannāmasmaraṇāt pāpam__vdha_103.038 aśeṣaṃ naḥ praṇaśyatu__vdha_103.038 namaḥ parasmai śrīśāya__vdha_103.039 vāsudevāya vedhase__vdha_103.039 svecchayā guṇabhoktṛtve__vdha_103.039 sargāntasthitikāriṇe__vdha_103.039 upasaṃhāra viśvātman__vdha_103.040 rūpam etat samantataḥ__vdha_103.040 vardhamānaṃ na no draṣṭuṃ__vdha_103.040 samarthaṃ cakṣur īśvara__vdha_103.040 pralayāgnisahasrasya__vdha_103.041 samā dīptis tavācyuta__vdha_103.041 pramāṇena diśo bhūmir__vdha_103.041 gaganaṃ ca samāvṛtam__vdha_103.041 na vidmaḥ kva nu vartāmo__vdha_103.042 bhavān naivopalakṣyate__vdha_103.042 sarvaṃ jagad ihaikasthaṃ__vdha_103.042 piṇḍitaṃ lakṣayāmahe__vdha_103.042 kiṃ varṇayāmo rūpaṃ te__vdha_103.043 kiṃ pramāṇam idaṃ hare__vdha_103.043 māhātmyaṃ kiṃtu te deva__vdha_103.043 jihvāyā yan na gocaram__vdha_103.043 vaktrāṇām ayutenāpi__vdha_103.044 buddhīnām ayutāyutaiḥ__vdha_103.044 guṇānāṃ varṇanaṃ nātha__vdha_103.044 tava vaktuṃ na śakyate__vdha_103.044 tad etad darśitaṃ rūpaṃ__vdha_103.045 prasādaḥ paramaḥ kṛtaḥ__vdha_103.045 chandato jagatām īśa__vdha_103.045 tad etad upasaṃhara__vdha_103.045 ity evaṃ saṃstutas tābhir__vdha_103.046 apsarobhir janārdanaḥ__vdha_103.046 divyajñānopapannānāṃ__vdha_103.046 tāsāṃ pratyakṣam īśvaraḥ__vdha_103.046 viveśa sarvabhūtāni__vdha_103.046 svair aṃśair bhūtabhāvanaḥ__vdha_103.046 taṃ dṛṣṭvā sarvabhūteṣu__vdha_103.047 līyamānam adhokṣajam__vdha_103.047 vismayaṃ paramaṃ jagmuḥ__vdha_103.047 samastā devayoṣitaḥ__vdha_103.047 sa ca sarveśvaraḥ śailān__vdha_103.048 pādapān sāgarān bhuvam__vdha_103.048 jalam agniṃ tathā vāyum__vdha_103.048 ākāśaṃ ca viveśa ha__vdha_103.048 kāle dikṣv atha sarvātmā__vdha_103.049 manuṣyātmany athāpi ca__vdha_103.049 ātmarūpaḥ sthitaḥ svena__vdha_103.049 mahimnā bhāvayañ jagat__vdha_103.049 devadānavarakṣāṃsi__vdha_103.050 yakṣavidyādharoragān__vdha_103.050 manuṣyapaśukīṭādīn__vdha_103.050 mṛgapakṣyantarikṣagān__vdha_103.050 ye 'ntarikṣe tathā bhūmau__vdha_103.051 divi ye ye jalāśrayāḥ__vdha_103.051 tān praviśya sa viśvātmā__vdha_103.051 punas tad rūpam āsthitaḥ__vdha_103.051 nareṇa sārchaṃ yat tābhir__vdha_103.051 dṛṣṭapūrvam ariṃdama__vdha_103.051 tāḥ paraṃ vismayaṃ gatvā__vdha_103.052 sarvās tridaśayoṣitaḥ__vdha_103.052 praṇemuḥ sādhyasāḥ pāṇḍu-__vdha_103.052 vadanā nṛpasattama__vdha_103.052 nārāyaṇo 'pi bhagavān__vdha_103.053 āha tās tridaśāṅganāḥ__vdha_103.053 nīyatām urvaśī bhadrā__vdha_103.053 yatrāste tridaśeśvaraḥ__vdha_103.053 bhavatīnāṃ hitārthāya__vdha_103.054 sarvabhūteṣv asāv iti__vdha_103.054 jñānam utpāditaṃ bhūyo__vdha_103.054 layaṃ bhūteṣu kurvatā__vdha_103.054 tad gacchata samasto 'yaṃ__vdha_103.055 bhūtagrāmo madaṃśakaḥ__vdha_103.055 aham apy ātmabhūtasya__vdha_103.055 vāsudevasya yoginaḥ__vdha_103.055 yasmāt parataraṃ nāsti__vdha_103.056 yo 'nantaḥ paripaṭhyate__vdha_103.056 tam ajaṃ sarvabhūteśaṃ__vdha_103.056 jānīta paramaṃ padam__vdha_103.056 ahaṃ bhavatyo devāś ca__vdha_103.057 manuṣyāḥ paśavaś ca ye__vdha_103.057 etat sarvam anantasya__vdha_103.057 devadevasya vistṛtiḥ__vdha_103.058 etaj jñātvā samaṃ sargaṃ__vdha_103.058 sadevāsuramānuṣam__vdha_103.058 sapaśvādigaṇaṃ caiva__vdha_103.058 draṣṭavyaṃ tridaśāṅganāḥ__vdha_103.058 ity uktas tena devena__vdha_103.059 samastās tāḥ surastriyaḥ__vdha_103.059 praṇamya tau samadanāḥ__vdha_103.059 savasantāś ca pārthiva__vdha_103.059 ādāya corvaśīṃ bhūyo__vdha_103.060 devarājam upāgatāḥ__vdha_103.060 ācakhyuś ca yathāvṛttaṃ__vdha_103.060 devarājāya tat tathā__vdha_103.060 tathā tvam api rājendra__vdha_103.061 sarvabhūteṣu keśavam__vdha_103.061 cintayan samatāṃ gaccha__vdha_103.061 samataiva hi muktaye__vdha_103.061 jānann evam aśeṣeṣu__vdha_103.062 bhūteṣu parameśvaram__vdha_103.062 vāsudevaṃ kathaṃ doṣāṃl__vdha_103.062 lobhādīn na prahāsyasi__vdha_103.062 sarvabhūtāni govindād__vdha_103.063 yadā nānyāni bhūpate__vdha_103.063 tadā vairādayo bhāvāḥ__vdha_103.063 kriyatāṃ kutra pārthiva__vdha_103.063 iha paśyañ jagat sarvaṃ__vdha_103.064 vāsudevātmakaṃ nṛpa__vdha_103.064 etad eva hi kṛṣṇena__vdha_103.064 rūpam āviṣkṛtaṃ tadā__vdha_103.064 paramasmād api mahad__vdha_103.065 rūpaṃ yat kathitaṃ tava__vdha_103.065 janmādibhāvarahitaṃ__vdha_103.065 tad viṣṇoḥ paramaṃ padam__vdha_103.065 saṃkṣepeṇa ca bhūpāla__vdha_103.066 śrūyatāṃ yad vadāmi te__vdha_103.066 yan matau puruṣaḥ kṛtvā__vdha_103.066 paraṃ nirvāṇam ṛcchati__vdha_103.066 sarvaṃ viṣṇuḥ samastau hi__vdha_103.067 bhāvābhāvau ca tanmayau__vdha_103.067 sadasat sarvam īśeśo__vdha_103.067 vāsudevaḥ paraṃ padam__vdha_103.067 bhavajaladhigatānāṃ dvandvavātāhatānāṃ__vdha_103.068 sutaduhitṛkalatratrāṇabhārārditānām__vdha_103.068 viṣamaviṣayatoye majjatām aplavānāṃ__vdha_103.068 bhavati śaraṇam eko viṣṇupoto narāṇām__vdha_103.068 ity uktaṃ tava dharmajña__vdha_104.001 viṣṇor māhātmyam uttamam__vdha_104.001 svarūpaṃ ca jagaddhātur__vdha_104.001 ārādhanaviniścayaḥ__vdha_104.001 ārādhitāt phalaṃ yac ca__vdha_104.002 keśavāt prāpyate naraiḥ__vdha_104.002 kathitaś ca mahābhāga__vdha_104.002 dānānāṃ vistarād vidhiḥ__vdha_104.002 yogadvaidhaṃ ca kathitam__vdha_104.003 advaitaṃ dvaitam eva ca__vdha_104.003 advaitabhāvanopāyo__vdha_104.003 vistarāc ca tavoditaḥ__vdha_104.003 saṃkṣepavistarābhyāṃ ca__vdha_104.004 sarvam etat tavoditam__vdha_104.004 devadevasya māhātmyaṃ__vdha_104.004 sarvagasyāvyayātmanaḥ__vdha_104.004 sa eṣa sarvapravaraḥ__vdha_104.005 sarvabhūtaś ca mādhavaḥ__vdha_104.005 sarvam atra ca sarvasminn__vdha_104.005 eṣa eva pratiṣṭhitaḥ__vdha_104.005 triyugaṃ puṇḍarīkākṣam__vdha_104.006 apavargamahāhradam__vdha_104.006 samutpatya parāhlādam__vdha_104.006 anantaṃ pratipadyate__vdha_104.006 śrutam etan mayā pūrvaṃ__vdha_104.007 vistareṇa tvayoditam__vdha_104.007 yat tv etat triyugety uktaṃ__vdha_104.007 tasya nirvacanaṃ vada__vdha_104.007 caturyugena kālasya__vdha_104.008 parisaṃkhyā yadā dvija__vdha_104.008 triyugena tadā viṣṇoḥ__vdha_104.008 kriyate kiṃ viśeṣaṇam__vdha_104.008 kṛtaṃ tretā dvāparaṃ ca__vdha_104.009 kaliś ceti caturyugam__vdha_104.009 yadā jagati vikhyātaṃ__vdha_104.009 tadā triyugatā kutaḥ__vdha_104.009 sādhu pṛṣṭo 'smi bhūpāla__vdha_104.010 bhavatā triyugāśritam__vdha_104.010 viśeṣaṇam anantasya__vdha_104.010 gadatas tan niśāmaya__vdha_104.010 kāṣṭhā pārthiva vijñeyā__vdha_104.011 nimeṣā daśa pañca ca__vdha_104.011 kāṣṭhātriṃśat kalā jñeyā__vdha_104.011 muhūrtaṃ tāvatīḥ kalāḥ__vdha_104.011 triṃśanmuhūrtā bhūpāla__vdha_104.012 tathāhorātram ucyate__vdha_104.012 tatsaṃkhyātair ahorātrair__vdha_104.012 māsaḥ pārthivasattama__vdha_104.012 ayanaṃ dakṣiṇaṃ māsāḥ__vdha_104.013 ṣaṇ māsāś ca tathottaram__vdha_104.013 ayanadvitayākhyaś ca__vdha_104.013 kālaḥ saṃvatsaraḥ smṛtaḥ__vdha_104.013 dakṣiṇaṃ tv ayanaṃ rātrir__vdha_104.014 devānām uttaraṃ dinam__vdha_104.014 saṃvatsareṇa devānām__vdha_104.014 ahorātram ihocyate__vdha_104.014 śatatrayeṇa varṣāṇāṃ__vdha_104.015 ṣaṣṭyā ca pṛthivīpate__vdha_104.015 manuṣyasaṃkhyayā varṣaṃ__vdha_104.015 devānām api gaṇyate__vdha_104.015 iti divyena mānena__vdha_104.016 caturyugavikalpanām__vdha_104.016 kathyamānāṃ mayā rājan__vdha_104.016 yathāvac chrotum arhasi__vdha_104.016 catvāri tu sahasrāṇi__vdha_104.017 varṣāṇāṃ kṛtam ucyate__vdha_104.017 tasya tāvacchatī saṃdhyā__vdha_104.017 saṃdhyāṃśaś ca tathāvidhaḥ__vdha_104.017 tretā trīṇi sahasrāṇi__vdha_104.018 divyābdānāṃ nararṣabha__vdha_104.018 tasya tāvacchatī saṃdhyā__vdha_104.018 saṃdhyāṃśaś ca tathāvidhaḥ__vdha_104.018 dvāparaṃ dve sahasre tu__vdha_104.019 varṣāṇām abhidhīyate__vdha_104.019 tasya tāvacchatī saṃdhyā__vdha_104.019 saṃdhyāṃśaś ca tathāvidhaḥ__vdha_104.019 kaliḥ sahasram ekaṃ tu__vdha_104.020 divyābdānāṃ nararṣabha__vdha_104.020 tasya tāvacchatī saṃdhyā__vdha_104.020 saṃdhyāṃśaś ca tathāvidhaḥ__vdha_104.020 kṛtaṃ nāmayugaṃ pūrvaṃ__vdha_104.021 yatra dharmaḥ sanātanaḥ__vdha_104.021 kṛtam eva ca kartavyaṃ__vdha_104.021 tasmin kāle nṛpepsitam__vdha_104.021 na tatra dharmāḥ sīdanti__vdha_104.022 na ca kṣīyanti vai prajāḥ__vdha_104.022 tataḥ kṛtayugaṃ nāma__vdha_104.022 guṇataḥ procyate yugam__vdha_104.022 devadānavagandharvā__vdha_104.023 yakṣarākṣasapannagāḥ__vdha_104.023 nāsan kṛtayuge rājan__vdha_104.023 na tadā krayavikrayaḥ__vdha_104.023 na sāmayajurṛgvarṇāḥ__vdha_104.024 kriyā nāsīc ca mānavī__vdha_104.024 nābhisaṃdhāya ca phalaṃ__vdha_104.024 kaścid dharme pravartate__vdha_104.024 na tasmin yugasaṃsarge__vdha_104.025 vyādhayo nendriyakṣayaḥ__vdha_104.025 nāsūyā nāpi ruditaṃ__vdha_104.025 na darpo nāpi paiśunam__vdha_104.025 na vigrahaḥ kutas tandrī__vdha_104.026 na dveṣo nāpi dambhanam__vdha_104.026 na bhayaṃ nāpi saṃtāpo__vdha_104.026 na cerṣyā nāpi matsaraḥ__vdha_104.026 tataḥ paramakaṃ brahma__vdha_104.027 yā gatir yogināṃ parā__vdha_104.027 ātmā ca sarvabhūtānāṃ__vdha_104.027 śuklo nārāyaṇas tadā__vdha_104.027 tasminn ātmani lokānāṃ__vdha_104.028 sarvalokamaye 'cyute__vdha_104.028 svecchayā śauklyam āpanne__vdha_104.028 sarvaṃ bhavati nirmalam__vdha_104.028 brāhmaṇāḥ kṣatriyā vaiśyāḥ__vdha_104.029 śūdrāś ca kṛtalakṣaṇāḥ__vdha_104.029 kṛte yuge bhavantīha__vdha_104.029 svakarmaniratāḥ prajāḥ__vdha_104.029 svam āśramaṃ svam ācāraṃ__vdha_104.030 samyagjñānasamanvitam__vdha_104.030 jagad bhavati rājendra__vdha_104.030 satyaprāyaṃ taporatam__vdha_104.030 ekavedasamāyuktā__vdha_104.031 ekamantravidhikriyāḥ__vdha_104.031 pṛthagdharmās tv ekavedā__vdha_104.031 dharmam ekam anuvratāḥ__vdha_104.031 caturāśramayuktena__vdha_104.032 karmaṇā kālayoginā__vdha_104.032 akāmaphalasaṃyogāt__vdha_104.032 prāpnuvanti parāṃ gatim__vdha_104.032 ātmayogasamāyukto__vdha_104.033 dharmo 'yaṃ kṛtalakṣaṇaḥ__vdha_104.033 kṛte yuge catuṣpādaś__vdha_104.033 caturvarṇyasya śāśvataḥ__vdha_104.033 etat kṛtayugaṃ nāma__vdha_104.034 traiguṇyaparivarjitam__vdha_104.034 tretām api nibodha tvaṃ__vdha_104.034 yādṛgrūpaṃ pravartate__vdha_104.034 pādena hrasate dharmo__vdha_104.035 raktatāṃ yāti cācyutaḥ__vdha_104.035 satyapravṛttāś ca narāḥ__vdha_104.035 kriyādharmaparāyaṇāḥ__vdha_104.035 tato yajñāḥ pravartante__vdha_104.036 dharmāś ca vividhāḥ kriyāḥ__vdha_104.036 tretāyāṃ bhāvasaṃkalpāḥ__vdha_104.036 kriyādānaphalodayāḥ__vdha_104.036 pracaranti tato varṇās__vdha_104.037 tapodānaparāyaṇāḥ__vdha_104.037 svakarmasthāḥ kriyāvantaḥ__vdha_104.037 samatvād rajasānvitāḥ__vdha_104.037 dvāpare 'pi yuge dharmo__vdha_104.038 dvibhāgonaḥ pravartate__vdha_104.038 viṣṇuḥ pītatvam abhyeti__vdha_104.038 caturdhā veda eva ca__vdha_104.038 tato 'nye ca caturvedās__vdha_104.039 trivedāś ca tathāpare__vdha_104.039 dvivedāś caikavedāś ca__vdha_104.039 anṛcaś ca tathāpare__vdha_104.039 evaṃ śāstreṣu bhinneṣu__vdha_104.040 bahudhā nīyate kriyā__vdha_104.040 tapodānapravṛttā ca__vdha_104.040 rājasī bhavati prajā__vdha_104.040 alpāyuṣo narā vedaḥ__vdha_104.041 sumahāṃś ceti dustaraḥ__vdha_104.041 karoti bahudhā vedān__vdha_104.041 vyāsarūpī tadā hariḥ__vdha_104.041 sattvasya cāpy avijñānāt__vdha_104.042 sattve kaścid vyavasthitaḥ__vdha_104.042 sattvāt pracyavamānānāṃ__vdha_104.042 vyādhayo bahavo 'bhavan__vdha_104.042 kāmāś copadravāś caiva__vdha_104.043 tadā daivatakāritāḥ__vdha_104.043 yair ardyamānāḥ subhṛśaṃ__vdha_104.043 tapas tapyanti mānavāḥ__vdha_104.043 dhanakāmāḥ svargakāmā__vdha_104.044 yajñāṃs tanvanti cāpare__vdha_104.044 evaṃ dvāparam āsādya__vdha_104.044 prajāḥ kṣīyanty adharmataḥ__vdha_104.044 pādenaikena rājendra__vdha_104.045 dharmaḥ kaliyuge 'pi hi__vdha_104.045 tāmasaṃ yugam āsādya__vdha_104.045 kṛṣṇo bhavati keśavaḥ__vdha_104.045 vratācārāḥ praśāmyanti__vdha_104.046 dharmayajñakriyās tathā__vdha_104.046 ītayo vyādhayas tandrī__vdha_104.046 doṣāḥ krodhādayas tathā__vdha_104.046 upadravāś ca vardhante__vdha_104.046 manastāpāś ca saṃgatāḥ__vdha_104.046 yugeṣv āvartamāneṣu__vdha_104.047 loko vyāvartate punaḥ__vdha_104.047 loke kṣīṇe kṣayaṃ yānti__vdha_104.047 bhāvā lokapravartakāḥ__vdha_104.047 yugadvayakṛtān dharmān__vdha_104.047 prārthanā na ca kurvate__vdha_104.047 etat kaliyugaṃ bhūpa__vdha_104.048 yatra jāto 'si pārthiva__vdha_104.048 nātrāvatāraṃ kurute__vdha_104.048 kṛṣṇāṃśena svarūpiṇā__vdha_104.048 kṛtādiṣu jagat pāti__vdha_104.049 daityebhyo rūpadhṛd dhariḥ__vdha_104.049 kalau tv anyaṃ samāviśya__vdha_104.049 pūrvotpannaṃ bibharti tam__vdha_104.049 pratyagrarūpadhṛg devo__vdha_104.050 dṛśyate na kalau hariḥ__vdha_104.050 kṛtādiṣv eva tenaiṣa__vdha_104.050 triyugaḥ paripaṭhyate__vdha_104.050 kaler ante ca saṃprāpte__vdha_104.051 kalkinaṃ brahmavādinam__vdha_104.051 anupraviśya kurute__vdha_104.051 vāsudevo jagatsthitim__vdha_104.051 pūrvotpanneṣu bhūteṣu__vdha_104.052 teṣu teṣu kalau prabhuḥ__vdha_104.052 kṛtvā praveśaṃ kurute__vdha_104.052 yad abhipretam acyutaḥ__vdha_104.052 svecchāśukle jagac chuklaṃ__vdha_104.053 rakte raktaṃ ca jāyate__vdha_104.053 pīte ca pītatām asmin__vdha_104.053 kṛṣṇe cātrāsitaṃ nṛpa__vdha_104.053 eṣa eva jagaddevo__vdha_104.054 jagatsraṣṭā jagadguruḥ__vdha_104.054 yadrūpa eva devo 'yaṃ__vdha_104.054 tadrūpaṃ jāyate jagat__vdha_104.054 caturyugaṃ naḥ kathitaṃ__vdha_105.001 saṃkṣepād bhavatākhilam__vdha_105.001 kaliṃ vistarato brūhi__vdha_105.001 yatra jāto 'smi bhārgava__vdha_105.001 bhagavaty amale viṣṇau__vdha_105.002 krīḍayā kṛṣṇatāṃ gate__vdha_105.002 kimāhārāḥ kimācārā__vdha_105.002 bhaviṣyanti prajās tadā__vdha_105.002 brāhmaṇāḥ kṣatriyā vaiśyāḥ__vdha_105.003 śūdrāś ca dvija kīdṛśāḥ__vdha_105.003 bhaviṣyanti kalau prāpte__vdha_105.003 tan mamācakṣva vistarāt__vdha_105.003 tapaḥ paraṃ kṛtayuge__vdha_105.004 tretāyāṃ yajña eva hi__vdha_105.004 pradhānaṃ dvāpare dānaṃ__vdha_105.004 satyam eva kalau yuge__vdha_105.004 kṛte yuge manaḥśuddhir__vdha_105.005 asty evāyatnatas tapaḥ__vdha_105.005 tapo niṣpādyate bhūpa__vdha_105.005 yogasaṃsādhanaṃ param__vdha_105.005 rāgādidoṣaduṣṭena__vdha_105.006 manasā yat tapo nṛpa__vdha_105.006 kriyate kleśanāśāya__vdha_105.006 tat tapo na vimuktaye__vdha_105.006 tretāyāṃ tu kriyāyajñān__vdha_105.007 manoyajñāṃs tato narāḥ__vdha_105.007 vitanvate sthūlataraḥ__vdha_105.007 panthā dharmasya sa prabho__vdha_105.007 dvāpare nātividvattā__vdha_105.008 yathā tretāyuge 'bhavat__vdha_105.008 tataḥ sthūlataraḥ panthā__vdha_105.008 dānātmā kriyate naraiḥ__vdha_105.008 na vidvattā na śuddhārtho__vdha_105.009 na śuddhir manasaḥ kalau__vdha_105.009 yato 'taḥ satyam evaikam__vdha_105.009 ekāntenopakārakam__vdha_105.009 yathā satyaṃ tathā kṣāntir__vdha_105.010 ahiṃsā ca kalau yuge__vdha_105.010 paropatāpād viratir__vdha_105.010 narāṇām upakārikā__vdha_105.010 tasmin ghore yuge prāpte__vdha_105.011 kṛṣṇe kṛṣṇatvam āgate__vdha_105.011 yādṛgrūpaṃ jagad idaṃ__vdha_105.011 bhavatīha śṛṇuṣva tat__vdha_105.011 rājāno brāhmaṇā vaiśyāḥ__vdha_105.012 śūdrāś ca manujeśvara__vdha_105.012 vyājadharmaparāś caiva__vdha_105.012 dharmavaitaṃsikā janāḥ__vdha_105.012 satyaṃ saṃkṣipyate loke__vdha_105.013 naraiḥ paṇḍitamānibhiḥ__vdha_105.013 satyahānyā tatas teṣāṃ__vdha_105.013 svalpam āyur bhaviṣyati__vdha_105.013 āyuṣaḥ prakṣayād vidyāṃ__vdha_105.014 na śakṣyanty upaśikṣitum__vdha_105.014 vidyāhīnān abuddhīṃs tāṃl__vdha_105.014 lobho 'py abhibhaviṣyati__vdha_105.014 lobhakrodhaparā mūḍhāḥ__vdha_105.015 kāmavaśyāś ca mānavāḥ__vdha_105.015 baddhavairā bhaviṣyanti__vdha_105.015 parasparavadhepsavaḥ__vdha_105.015 brāhmaṇāḥ kṣatriyā vaiśyāḥ__vdha_105.016 saṃkīryantaḥ parasparam__vdha_105.016 śūdratulyā bhaviṣyanti__vdha_105.016 tapaḥsatyavinākṛtāḥ__vdha_105.016 antyā madhyā bhaviṣyanti__vdha_105.017 madhyāś cāntāvasāyinaḥ__vdha_105.017 īdṛśo bhavitā lokaḥ__vdha_105.017 kṛṣṇe kṛṣṇatvam āgate__vdha_105.017 vastrāṇāṃ pravarā śāṇī__vdha_105.018 dhānyānāṃ koradūṣakaḥ__vdha_105.018 bhāryāmitrāś ca puruṣā__vdha_105.018 bhaviṣyanti kalau yuge__vdha_105.018 matsyāmiṣeṇa jīvanto__vdha_105.019 duhantaś cāpy ajāvikāḥ__vdha_105.019 goṣu naṣṭāsu puruṣā__vdha_105.019 bhaviṣyanti tadā nṛpa__vdha_105.019 sarittīreṣu kuddālair__vdha_105.020 vāpayiṣyanti cauṣadhīḥ__vdha_105.020 tāś cāpy alpaphalās teṣāṃ__vdha_105.020 bhaviṣyanti yugakṣaye__vdha_105.020 aniṣkrāntās tu saṃbandhāḥ__vdha_105.021 svagotrāt puruṣarṣabha__vdha_105.021 aniṣkrāntāni śrāddhāni__vdha_105.021 bhaviṣyanti ca gehataḥ__vdha_105.021 na vratāni cariṣyanti__vdha_105.022 brāhmaṇā vedanindakāḥ__vdha_105.022 na yakṣyanti na hoṣyanti__vdha_105.022 hetuvādavikūlinaḥ__vdha_105.022 prāyaśaḥ kṛpaṇānāṃ ca__vdha_105.023 tathā bandhimatām api__vdha_105.023 vidhavānāṃ ca vittāni__vdha_105.023 hariṣyanti balānvitāḥ__vdha_105.023 anyāyopāttavitteṣu__vdha_105.024 kariṣyanti narāḥ spṛhām__vdha_105.024 veśyālāvaṇyabhāveṣu__vdha_105.024 spṛhāṃ yoṣit kariṣyati__vdha_105.024 kanyāṃ na yācitā kaścin__vdha_105.025 na ca kanyāprado naraḥ__vdha_105.025 kanyā varaś ca cchandena__vdha_105.025 gṛhīṣyanti parasparam__vdha_105.025 bhāryā na patiśuśrūṣāṃ__vdha_105.026 tadā kācit kariṣyati__vdha_105.026 narā devadvijāṃs tyaktvā__vdha_105.026 bhaviṣyanty anyatomukhāḥ__vdha_105.026 yajñabhāgabhujo devā__vdha_105.027 ye vedapaṭhitā dvijāḥ__vdha_105.027 brahmādyās tān parityajya__vdha_105.027 narāḥ kālabalātkṛtāḥ__vdha_105.027 hetuvādaparā devān__vdha_105.027 kariṣyanty aparāṃs tadā__vdha_105.027 ye yavānnā janapadā__vdha_105.028 godhūmānnās tathaiva ca__vdha_105.028 tān deśān saṃśrayiṣyanti__vdha_105.028 narāḥ kaliyuge nṛpa__vdha_105.028 na śrāddhaiś ca pitṝṃś cāpi__vdha_105.029 tarpayiṣyanti mānavāḥ__vdha_105.029 bahu maṃsyanti te snānaṃ__vdha_105.029 nāpi śaucaparā narāḥ__vdha_105.029 na viṣṇubhaktipravaṇaṃ__vdha_105.030 narāṇāṃ nṛpa mānasam__vdha_105.030 bhavitā tu yuge prāpte__vdha_105.030 kṛṣṇe kārṣṇyopalakṣite__vdha_105.030 vinindāṃ prathame pāde__vdha_105.031 kariṣyanti harer narāḥ__vdha_105.031 yugānte tu harer nāma__vdha_105.031 naiva kaścid gṛhīṣyati__vdha_105.031 dhanyās te puruṣavyāghra__vdha_105.032 pāpāmbhodhāv apāpinaḥ__vdha_105.032 ye nāmāpi kalau viṣṇor__vdha_105.032 gṛhīṣyanty akṣayātmanaḥ__vdha_105.032 dhyāyan hariṃ kṛtayuge__vdha_105.033 tretādvāparayor yajan__vdha_105.033 yad āpnoti kalau nāmnā__vdha_105.033 tad eva parikīrtayan__vdha_105.033 harir harati pāpāni__vdha_105.034 nāma bhaktyā yadīritam__vdha_105.034 vāsudeveti na janas__vdha_105.034 tad evoccārayiṣyati__vdha_105.034 bahupāṣaṇḍasaṃkīrṇe__vdha_105.035 jagaty asmin kalau yuge__vdha_105.035 kṛṣṇāyeti namo 'stv atra__vdha_105.035 sukṛtī yadi vakṣyati__vdha_105.035 hetuvādabalair mohaṃ__vdha_105.036 kuhakaiś ca jane tadā__vdha_105.036 pāṣaṇḍinaḥ kariṣyanti__vdha_105.036 cāturāśramyadūṣakāḥ__vdha_105.036 pāṣaṇḍabhūtam atyarthaṃ__vdha_105.037 jagad etad asatkṛtam__vdha_105.037 bhaviṣyati tadā bhūpa__vdha_105.037 vṛthāpravrajitotkaṭam__vdha_105.037 na tu dvijātiśuśrūṣāṃ__vdha_105.038 na svadharmānupālanam__vdha_105.038 kariṣyanti tadā śūdrāḥ__vdha_105.038 pravrajyāliṅgino vṛthā__vdha_105.038 utkocāḥ saugatāś caiva__vdha_105.039 mahāyānaratās tathā__vdha_105.039 bhaviṣyanty atha pāṣaṇḍāḥ__vdha_105.039 kāpilā bhikṣavas tathā__vdha_105.039 vṛddhāḥ śrāvakanirgranthāḥ__vdha_105.040 siddhaputrās tathāpare__vdha_105.040 bhaviṣyanti durātmānaḥ__vdha_105.040 śūdrāḥ kaliyuge nṛpa__vdha_105.040 niḥśaucā vakramatayaḥ__vdha_105.041 parapākānnabhojanāḥ__vdha_105.041 bhaviṣyanti durātmānaḥ__vdha_105.041 śūdrāḥ pravrajitās tadā__vdha_105.041 ete cānye ca bahavaḥ__vdha_105.042 pāṣaṇḍāḥ puruṣarṣabha__vdha_105.042 brāhmaṇāḥ kṣatriyā vaiśyā__vdha_105.042 bhaviṣyanti tathā pare__vdha_105.042 rājaśulkaharāḥ kṣudrā__vdha_105.043 gṛhasthaparimoṣakāḥ__vdha_105.043 muniveṣākṛticchannā__vdha_105.043 vāṇijyam upajīvikāḥ__vdha_105.043 na dvijān na kalau devān__vdha_105.044 pūjayiṣyanti mānavāḥ__vdha_105.044 mlecchabhāṣānibandhais tu__vdha_105.044 hetuvādair vikūlitāḥ__vdha_105.044 evaṃ teṣv atiduṣṭeṣu__vdha_105.045 vimārgapathivartinaḥ__vdha_105.045 bhaviṣyanty apare duṣṭās__vdha_105.045 teṣāṃ mārgānuyāyinaḥ__vdha_105.045 asaṃskṛtoktivaktāro__vdha_105.046 vedaśāstravinindakāḥ__vdha_105.046 jagadunmārgakartāro__vdha_105.046 bhaviṣyanti tadā narāḥ__vdha_105.046 tacchīlavartibhir bhūpa__vdha_105.047 manuṣyaiḥ paripūrite__vdha_105.047 jagaty atra tadā nṝṇāṃ__vdha_105.047 svalpam āyur bhaviṣyati__vdha_105.047 paramāyuś ca bhavitā__vdha_105.048 tadā varṣāṇi ṣoḍaśa__vdha_105.048 tataḥ prāṇān prahāsyanti__vdha_105.048 kṛṣṇe kṛṣṇatvam āgate__vdha_105.048 pañcame vātha ṣaṣṭhe vā__vdha_105.049 varṣe kanyā prasūyate__vdha_105.049 saptavarṣāṣṭavarṣā vā__vdha_105.049 prajāsyanti narās tadā__vdha_105.049 alpadravyā vṛthāliṅgā__vdha_105.050 hiṃsāratiparāyaṇāḥ__vdha_105.050 hartāro na tu dātāro__vdha_105.050 bhaviṣyanti kalau narāḥ__vdha_105.050 śuklādānaparāḥ kṣudrāḥ__vdha_105.051 parapākāśino dvijāḥ__vdha_105.051 vaiśyās tathā tu rājāno__vdha_105.051 na tu kṣatriyavaṃśajāḥ__vdha_105.051 śūdrā bhikṣavatā viprāḥ__vdha_105.052 śuśrūṣāvipaṇāśritāḥ__vdha_105.052 bhaviṣyanti nṛpaśreṣṭha__vdha_105.052 kṛṣṇe kṛṣṇatvam āgate__vdha_105.052 na śiṣyo na guruḥ kaścin__vdha_105.053 na putro na pitā tathā__vdha_105.053 na bhāryā na patir bhūpa__vdha_105.053 bhavitā tatra saṃkule__vdha_105.053 etat kālasvarūpaṃ te__vdha_105.054 śatānīka mayoditam__vdha_105.054 viṣṇubhaktān naraśreṣṭha__vdha_105.054 na narān bādhate kaliḥ__vdha_105.054 ye 'harniśaṃ jagaddhātur__vdha_105.055 vāsudevasya kīrtanam__vdha_105.055 kurvanti tān naravyāghra__vdha_105.055 na kalir bādhate narān__vdha_105.055 ye tanmanaskās tiṣṭhanti__vdha_105.056 prayāntaḥ saṃsthitās tathā__vdha_105.056 svapantaś ca naravyāghra__vdha_105.056 tān kalir na prabādhate__vdha_105.056 sarvatra bhagavān viṣṇur__vdha_105.057 govindaḥ keśavo hariḥ__vdha_105.057 yasya bhāvo na taṃ bhūpa__vdha_105.057 kadācid bādhate kaliḥ__vdha_105.057 na kalau kaliceṣṭo 'sau__vdha_105.058 mūḍheṣu na sa muhyate__vdha_105.058 bhagavaty acyute nityaṃ__vdha_105.058 yena bhāvaḥ samarpitaḥ__vdha_105.058 kaliprabhāvo duṣṭoktiḥ__vdha_105.059 pāṣaṇḍānāṃ tathoktayaḥ__vdha_105.059 na krāmante manas tasya__vdha_105.059 yasya cetasi keśavaḥ__vdha_105.059 kalau kṛtayugaṃ tasya__vdha_105.060 kalis tasya kṛte yuge__vdha_105.060 yasya cetasi govindo__vdha_105.060 hṛdaye yasya nācyutaḥ__vdha_105.060 aniṣṭvāpi mahāyajñair__vdha_105.061 akṛtvāpi pitṛsvadhām__vdha_105.061 kṛṣṇam abhyarcya yad bhaktyā__vdha_105.061 nainaṃ śvomaraṇaṃ tapet__vdha_105.061 yasyāgratas tathā pṛṣṭhe__vdha_105.062 gacchatas tiṣṭhato 'pi vā__vdha_105.062 govinde niyataṃ cetaḥ__vdha_105.062 kṛtakṛtyaḥ sadaiva saḥ__vdha_105.062 etad viditvā bhūpāla__vdha_105.063 sarve sarveśvare harau__vdha_105.063 tanmanā bhava taccittas__vdha_105.063 tanmanā nāvasīdati__vdha_105.063 paramārtham aśeṣasya__vdha_105.064 jagataḥ prabhavāvyayam__vdha_105.064 śaraṇyaṃ śaraṇaṃ gacchan__vdha_105.064 govindaṃ nāvasīdati__vdha_105.064 kalikalmaṣakakṣāgniṃ__vdha_105.065 nirvāṇaṃ padam avyayam__vdha_105.065 sarvakāraṇam avyaktaṃ__vdha_105.065 viṣṇuṃ dhyāyan na sīdati__vdha_105.065 yatra sarvamaye dhyāte__vdha_105.066 dhyeyam anyan na vidyate__vdha_105.066 yatrārcite 'rcanīyaś ca__vdha_105.066 jāyate taṃ namāmy aham__vdha_105.066 jagatsraṣṭāram iśeśam__vdha_105.067 anādiṃ parataḥ param__vdha_105.067 sarvāspadaṃ sarvabhūtaṃ__vdha_105.067 gacchan sarvātmanā harim__vdha_105.067 haraty agham aśeṣaṃ yo__vdha_105.068 harir ity abhisaṃstutaḥ__vdha_105.068 aśeṣāghaharaṃ viṣṇuṃ__vdha_105.068 harivarṇaṃ hariṃ namaḥ__vdha_105.068 yatkīrtanād aghaḥ śuddhaḥ__vdha_105.069 smṛte yatrāśuciḥ suciḥ__vdha_105.069 tam ātmani sthitaṃ bhūpa__vdha_105.069 puṇḍarīkekṣaṇaṃ namaḥ__vdha_105.069 apavitraḥ pavitro vā__vdha_105.070 sarvāvasthagato 'pi vā__vdha_105.070 yaḥ smaret puṇḍarīkākṣaṃ__vdha_105.070 sa bāhyābhyantaraḥ śuciḥ__vdha_105.070 yady apy upahataḥ pāpair__vdha_105.071 yadi vātyantaduṣkṛtaiḥ__vdha_105.071 tathāpi saṃsmaran viṣṇuṃ__vdha_105.071 sa bāhyābhyantaraḥ śuciḥ__vdha_105.071 kalāv atrātidoṣāḍhye__vdha_105.072 viṣayāsaktamānasaḥ__vdha_105.072 kṛtvāpi pāpaṃ govindaṃ__vdha_105.072 dhyāyan pāpair vimucyate__vdha_105.072 tad dhyānaṃ yatra govindaḥ__vdha_105.073 sā kathā yatra keśavaḥ__vdha_105.073 tat karma yat tadarthīyaṃ__vdha_105.073 kim anyair bahubhāṣitaiḥ__vdha_105.073 naitat pitā tanūjāya__vdha_105.074 na śiṣyāya gurur nṛpa__vdha_105.074 paramārthapadaṃ brūyād__vdha_105.074 yad etat te mayoditam__vdha_105.074 saṃsāre bhramatā labhyaṃ__vdha_105.075 putradāradhanaṃ vasu__vdha_105.075 suhṛdaś ca tathivānye__vdha_105.075 nopadeśo nṛpedṛśaḥ__vdha_105.075 kiṃ putradārair vittair vā__vdha_105.076 na mitre kṣetrabāndhavaiḥ__vdha_105.076 upadeṣṭā paro bandhur__vdha_105.076 īdṛśo yo vimuktaye__vdha_105.076 yo naikāgramanā viṣṇāv__vdha_105.077 iti jñātvāpi pārthiva__vdha_105.077 sa nūnam acyutasyaiva__vdha_105.077 nānugrāhyo 'tra pāpakṛt__vdha_105.077 dvividho bhūtasargo 'yaṃ__vdha_105.078 daiva āsura eva ca__vdha_105.078 viṣṇubhaktiparo daivo__vdha_105.078 viparītas tathāsuraḥ__vdha_105.078 upadeśapradānena__vdha_105.079 saṃbhūtitraya āsuraḥ__vdha_105.079 naiva viṣṇuparo bhūpa__vdha_105.079 bhavaty akṣīṇakalmaṣaḥ__vdha_105.079 upadeśeṣu so 'tyantaṃ__vdha_105.080 saṃrambhī yuktiyojitam__vdha_105.080 hetuvādāśrito mūḍho__vdha_105.080 dadāty uttaram akṣayam__vdha_105.080 snātasya devakāryeṣu__vdha_105.081 tathāpatsu kathāsu ca__vdha_105.081 āsurasyāpi tanmātrā__vdha_105.081 jāyate nṛpate matiḥ__vdha_105.081 iti matvātisadbhāvaṃ__vdha_105.082 rahasyaṃ param īritam__vdha_105.082 tvayācyutān matir bhūpa__vdha_105.082 nāpaneyā kathaṃcana__vdha_105.082 aprāpya vāñchati ratiṃ__vdha_105.083 sarvadaiva nṛṇāṃ manaḥ__vdha_105.083 ihaivācyutasaṃsargi__vdha_105.083 yadi tat kiṃ prahīyate__vdha_105.083 tad alaṃ tava rājyena__vdha_105.084 balakośādibhis tathā__vdha_105.084 cintitair acyutaś cintyo__vdha_105.084 yadbhāvi na tadanyathā__vdha_105.084 etat pavitram ārogyaṃ__vdha_105.085 dhanyaṃ duḥsvapnanāśanam__vdha_105.085 sukhaprītikaraṃ nṝṇāṃ__vdha_105.085 patatāṃ nirvṛtipradam__vdha_105.085 yeṣāṃ gṛheṣu likhitam__vdha_105.086 etat sthāsyati nityadā__vdha_105.086 na tadgṛhāṇi daivotthā__vdha_105.086 bādhiṣyante hy upadravāḥ__vdha_105.086 kiṃ tīrthaiḥ kiṃ pradānair vā__vdha_105.087 kiṃ yajñaiḥ kim upoṣitaiḥ__vdha_105.087 ahany ahany etad eva__vdha_105.087 tanmayatvena śṛṇvataḥ__vdha_105.087 yao dadāti tilaprasthaṃ__vdha_105.088 suvarṇasya ca māsakam__vdha_105.088 śṛṇoti ślokam ekaṃ ca__vdha_105.088 dharmasyāsya samaṃ hi tat__vdha_105.088 adhyāyapāraṇaṃ cāsya__vdha_105.089 gopradānāh viśiṣyate__vdha_105.089 śṛṇvaṃś cāsya daśādhyāyān__vdha_105.089 sadyaḥ pāpaiḥ pramucyate__vdha_105.089 rātryā yad enaḥ kurute__vdha_105.090 divasena ca mānavaḥ__vdha_105.090 śrotuṃ vāñchā samastaṃ tat__vdha_105.090 pārthivasya vyapohati__vdha_105.090 kapilānāṃ śate datte__vdha_105.091 yad bhavej jyeṣṭhapuṣkare__vdha_105.091 narendra viṣṇudharmāṇāṃ__vdha_105.091 tadāvāpnoti pāraṇe__vdha_105.091 pravṛttau ca nivṛttau ca__vdha_105.092 dharmaṃ dharmabhṛtāṃ vara__vdha_105.092 nāsty anyad viṣṇudhamāṇāṃ__vdha_105.092 sadṛśaṃ śāstram uttamam__vdha_105.092 maitrīṃ karoti bhūteṣu__vdha_105.093 bhaktim atyantam acyute__vdha_105.093 śrutvā dharmān imān vetti__vdha_105.093 abhedenātmano jagat__vdha_105.093 paṭhann anudinaṃ dharmān__vdha_105.094 etāñ śṛṇvaṃs tathāpi vā__vdha_105.094 bhaktyā matimatāṃ śreṣṭha__vdha_105.094 sarvapāpaiḥ pramucyate__vdha_105.094 nopasargo na cānartho__vdha_105.095 na caurāgnibhayaṃ gṛhe__vdha_105.095 tasmin bhavati bhūpāla__vdha_105.095 yatraitat pustakaṃ sthitam__vdha_105.095 na garbhahāriṇī bhītir__vdha_105.096 na ca bālagrahā gṛhe__vdha_105.096 yatraitad bhūpate tatra__vdha_105.096 na piśācādikād bhayam__vdha_105.096 śṛṇvan vipro vedavit syāt__vdha_105.097 kṣatriyaḥ pṛthivīpatiḥ__vdha_105.097 ṛddhiṃ prayāti vaiśyaś ca__vdha_105.097 śūdraś cārogyam ṛcchati__vdha_105.097 yaś caitān niyatān dharmān__vdha_105.098 paṭhec chraddhāsamanvitaḥ__vdha_105.098 viṣṇau manaḥ samāveśya__vdha_105.098 sarvatra samadarśanaḥ__vdha_105.098 tasya pāpaṃ tathā rogān__vdha_105.099 duḥsvapnādyābhicārukān__vdha_105.099 yac cānyad duritaṃ kiṃcit__vdha_105.099 tat sarvaṃ hanti keśavaḥ__vdha_105.099 hemante ya imān dharmāñ__vdha_105.100 śṛṇoti vasudhādhipa__vdha_105.100 śraddhāsamanvitaḥ samyak__vdha_105.100 so 'gniṣṭomaphalaṃ labhet__vdha_105.100 śiśire ca naravyāghra__vdha_105.101 yaḥ śṛṇoti yathāvidhi__vdha_105.101 puṇḍarīkasya yajñasya__vdha_105.101 sa prāpnoti phalaṃ naraḥ__vdha_105.101 madhumādhavasaṃjñe tu__vdha_105.102 yaḥ śṛṇoti naras tv imān__vdha_105.102 so 'śvamedhakrator bhūpa__vdha_105.102 prāpnoty avikalaṃ phalam__vdha_105.102 śṛṇvann etān nidāghe ca__vdha_105.103 dharmān dharmabhṛtāṃ vara__vdha_105.103 vājapeyasya yajñasya__vdha_105.103 phalaṃ prāpnoty asaṃśayam__vdha_105.103 varṣāsu cemān yo dharmān__vdha_105.104 saṃśṛṇvan vasudhādhipa__vdha_105.104 rājasūyakratoḥ puṇyam__vdha_105.104 akhilaṃ samavāpnuyāt__vdha_105.104 śaratkāle ca saṃśṛṇvan__vdha_105.105 dharmān etān nararṣabha__vdha_105.105 prāpnoti gosavaphalaṃ__vdha_105.105 samyak śraddhāsamanvitaḥ__vdha_105.105 ṛtuṣv eteṣv etad eva__vdha_105.106 paṭhatām api pārthiva__vdha_105.106 phalaṃ bhavati duṣṭeṣu__vdha_105.106 graheṣv ete śubhapradāḥ__vdha_105.106 kapilānāṃ śatasyoktaṃ__vdha_105.107 yat phalaṃ jyeṣṭhapuṣkare__vdha_105.107 bhūyo bhūyas tad āpnoti__vdha_105.107 pāraṇe pāraṇe gate__vdha_105.107 bhaktyā paṭhati yaś caitān__vdha_105.108 devasya purato hareḥ__vdha_105.108 so 'rcayaty avanīpāla__vdha_105.108 jñānayajñena keśavam__vdha_105.108 sarvābādhās tathā pāpam__vdha_105.109 akhilaṃ manujeśvara__vdha_105.109 viṣṇudharmā vyapohanti__vdha_105.109 saṃsmṛtāḥ paṭhitāḥ śrutāḥ__vdha_105.109 etat te sarvam ākhyātaṃ__vdha_105.110 rahasyaṃ paramaṃ hareḥ__vdha_105.110 nātaḥ parataraṃ kiṃcic__vdha_105.110 śrāvyaṃ śrutisukhāvaham__vdha_105.110 atroktavidhiyuktasya__vdha_105.111 puruṣasya vipaścitaḥ__vdha_105.111 na durlabhaṃ naravyāghra__vdha_105.111 paramaṃ brahma śāśvatam__vdha_105.111