Viṃśikāvṛtti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_viMzikAvRtti.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Viṃśikāvṛtti = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa022_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vimsikavrtti Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 22 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text viṃśikāvṛttiḥ (vvṛ) vijñaptimātramevedamasadarthāvabhāsanāt / yadvat taimirikasyāsatkeśoṇḍrakādidarśanaṃ // vvṛ_1 // na deśakālaniyamaḥ santānāniyamo na ca / na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ // vvṛ_2 // deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ / santānāniyamaḥ sarvaiḥ pūyanadyādidarśane // vvṛ_3 // svapnopaghātavatkṛtyakriyā narakavatpunaḥ / sarvaṃ narakapālādidarśane taiśca bādhane // vvṛ_4 // tiraścāṃ sambhavaḥ svarge yathā ca narake tathā / na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te // vvṛ_5 // yadi tatkarmabhistatra bhūtānāṃ sambhavastathā iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate // vvṛ_6 // karmaṇo vāsanānyatra phalamanyatra kalpyate / tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇaṃ // vvṛ_7 // rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati / abhiprāyavaśāduktamupapādukasattvavat // vvṛ_8 // nāstīha satva ātmā vā dharmāstvete sahetukāḥ yataḥ svabījādvijñaptiryadābhāsā pravartate / dvividhāyatanatvena te tasyā munirabravīt // vvṛ_9 // tathā pudgalanairātmyapraveśo hi anyathā punaḥ / deśanā dharmanairātmyapraveśaḥ kalpitātmanā // vvṛ_10 // na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ / na ca te saṃhatā yasmātparamāṇurna sidhyati // vvṛ_11 // ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā / ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ // vvṛ_12 // paramāṇorasaṃyoge tatsaṅghāte 'sti kasya saḥ / na cānavayavatvena tatsaṃyogād na sidhyati // vvṛ_13 // dibhāgabhedo yasyāsti tasyaikatvaṃ na yujyate / chāyāvṛtī kathaṃ vā anyo na piṇḍaścenna tasya te // vvṛ_14 // ekatve na krameṇetiryugapanna grahāgrahau / vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet // vvṛ_15 // pratyakṣabuddhiḥ svapnādau yathā sa ca yadā tadā / na so 'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ mataṃ // vvṛ_16 // uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ / svapnadṛgviṣayābhāvaṃ nāprabuddho 'vagacchati // vvṛ_17 // anyonyādhipatitvena vijñaptiniyamo mithaḥ / middhenopahataṃ cittaṃ svapne tenāsamaṃ phalaṃ // vvṛ_18 // maraṇaṃ paravijñaptiviśeṣādvikriyā yathā / smṛtilopādikānyeṣāṃ piśācādimanovaśāt // vvṛ_19 // kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ / manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati // vvṛ_20 // paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā svacittajñānam ajñānādyathā buddhasya gocaraḥ // vvṛ_21 // vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā / kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ // vvṛ_22 // viṃśatikā vijñaptimātratāsiddhiḥ / kṛtiriyamācāryavasubandhoḥ /