Veṅkaṭanātha [Vedāntadeśika]: Nyāyapariśuddhi, Bhūmikā, 1, 3-5 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_veGkaTanAtha-nyAyaparizuddhibhUmik-A13-5.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nyāyapariśuddhi, Bhūmikā, 1, 3-5 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vnyps00u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Venkatanatha [Vedantadesika]: Nyayaparisuddhi, bhumika Input by members of the Sansknet Project (www.sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. The text is not proof-read. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text // bhūmikā // // śrīmate bhagavadrāmānujāya namaḥ // // śrīmate nigamāntamahādeśikāya namaḥ // śrīmadveṅkaṭanāthadeśikamaṇiprajñāsarittaraṅgaparamparāpariṇāmabhūtaṃ nyāyapariśuddhyabhidhānaṃ prabandharatnamidaṃ jayati jīvitamiva nyāyavistarasya vidyāsthānasya śrībhagavadrāmānujamunivarakṣuṇṇavartmano brahmamīmāṃsāśāstrasya ca / anupajīvya cedaṃ vidyāsthānaṃ ko vibhavaḥ sapanditumapi śeṣasya vidyāsthānajātasya ? / sarvameva hi loke śrutaṃ saṃśayaviparyayābhyāmāhitapāriplavaṃ vātyāspṛṣṭamiva tṛṇaśakalaṃ na kathañcidapi pratitiṣṭhati / pramāṇaparīkṣayā tu yathāvadupapāditayā dṛṣadeva vyapoḍhavikṣobhaṃ niṣkampamavatiṣṭhate / pramāṇaparīkṣaiva ca prathamāvatārapadavī nyāyavistarasya / padavākyapramāṇabhedena hi tredhā vibhajanti śāstraṃ śāstravidaḥ / tatra tadaṃ nāma ---śabdānuśāsanaṃ pāṇinyādipraṇītam / vākyaṃ ca---vicārapūrvakaśrautavākyārthanirṇayarūpaṃ karmabrahmātmakaviṣayavibhāgavibhaktamubhayaṃ mīmāsāśāstram / pramāṇaṃ tu---kvacidapyartheṣvanavagāḍhāvaṣṭambhāṃ svātmanyapyanupajātavisrambhāṃ ḍolāyamānāṃ buddhiṃ kareṇumiva tarkaśṛṅkhalābhirālānayanmananavyapadeśaṃ śāstram ; yasya saṃjñāntaraṃ nyāyavistaraḥ tarkaśāstram ityādi // tadetat pramāṇapradhānamapi pramāṇagateḥ prameyasvarūpavivecanaparyavasānatayā prameyepi nyastapadaṃ pravṛttam / itaretaravisaṃvādasaṃrabdhoddhurairāstikairnāstikaiśca bahudhā vādibhiḥ svasvacchandānurodhenānyathā cānyathā ca prameyaṃ pratipadyamānairitastataḥ parikṛṣyamāṇāni pramāṇānyapi parāvṛttarūpatayā lakṣaṇato durgrahāṇyabhūvan / mānābhāsavyāmiśrāṇi hi mānāni na sukarāṇi vivektum / tadevaṃ śāstrameva paṅkilīkṛtaṃ cakṣuriva timiropasṛṣṭaṃ vigalitārthagrahaṇāpāṭava saṃvṛttam / aviparyastalakṣaṇaṃ pramāṇavargaṃ parigṛhṇādbhirapi saugatārhatakāpilacārvākajaiminīyādibhiraṅgeṣvavāntarabhedeṣu canyūnātirekamāsthitairanekadhopayogādanekāntīkṛtamatayaḥ kṛtamatayopi svasvopadeśapāramparīpratyayādekatamaṃ pakṣamabhimanyamānāḥ sparigrahāvasādakātaratayā pakṣāntareṣu sābhyasūyāścirāyāpi garukuleṣu pariśramyālabdhabuddhiprasādā vibhrāmyanta evānubhūyante / ataḥ sarvopayogāya doṣaguṇahānopādānābhyāṃ śikṣaṇīyasyāsya nyāyavistarasya pṛthakprasthānaṃ nyāyadarśanaṃ nāma sūtrajātaṃ gautamena muninā prathamaṃ praṇītam ; yatra pramāṇāpramāṇādivivecanayā tattvanirṇayopāyāstatra ca saṃbhavanto guṇadoṣāḥ kathāsu ca grāhyāparihāryavibhāgāḥ saviśeṣaṃ pradarśitāḥ // tacca nyāyadarśanaṃ prathamaṃ pramāṇaprameyādisūtreṇa ṣoḍaśadhā padārthān vibhajya tatparīkṣaṇena caritārthama / tatra prameyatvasya kevalānvayinaḥ sarvapadārthasādhāraṇatayā vibhājakatvamanupapadyamānaṃ manyamānena kaṇādena muninā kṛtsnameva prameyajātaṃ dravyādisaptapadārthaparisaṃkhyānenāsaṃkīrṇaṃ vibhaktam / tatra ca sāmānyaviśeṣasamavāyābhāvān vitathamevāpadārthān padārthayatā tathāvidhameva cānyadanyadālapatā grāhyamagṛhṇatā tyājyaṃ cātyajatā kaṇabhakṣeṇa dūramapathīkṛtaḥ śāstrapatha iti brahmasūtrakārādibhiḥ pratikṣipto vaiśeṣikaḥ pakṣaḥ / nyāyapakṣastu śaṅkyamānopasargopi kathañcidvyākhyānādheyasaṃskāratayā nātyarthaparivarjanīyaḥ iti manyamānāḥ katipayasaṃskārasaṃskṛtamimaṃ pakṣaṃ parigṛhya nibandhān nibabandhuḥ pūrve kecidācāryāḥ / te ca nibandhā eṣu divaseṣu nāmnaiva kevalamavaśiṣyantotadyathā--śrīmannāthamunimiśrapraṇītaṃ nyāyatattvam, śrīmatparāśarabhaṭṭārakakṛtistattvaratnākaraḥ, śrībhagavadyāmunācāryāṇāmācāryaiḥ śrīmannāthamunicaraṇāśrayāṇāṃ śrīpuṇḍarīkākṣāṇāṃ śiṣyaiśca śrīrāmamiśragurubhirviracitaṃ vivaraṇaṃ ṣaḍarthasaṃkṣepaśceti granthadvayam, aviditaprabandhṛvyapadeśaṃ nyāyasudarśanaṃ prajñāparitrāṇāṃ ceti prabandhayugalam, śrīmannārāyaṇamuniviracitatvenācāryopāttaṃ nāmnā cānuddiṣṭaṃ kimapi prabandharatnam, asyaiva ca nyāyapariśuddhipraṇeturācāryasyācāryeṇa mātulena ca vādihaṃsāmbuvāhaḥ iti praśastināmāṅkitena ātreyarāmānujācāryeṇa kṛtaṃ svapratibhādraviṇanikṣepāyamāṇaṃ nyāyakuliśābhidhānaṃ cetyete nibandhāḥ nyāyapariśuddhikṛtaivācāryeṇa tatra tatra bhūyiṣṭhamudāhriyante / yadeva yāvadeva cācāryeṇa kvacit kvacidudāhṛtaṃ vākyaṃ vākyakhaṇḍaṃ vā, tadatiriktaṃ kiyadapi ṭīkākṛtāmapi dṛṣṭiviṣayībhūtaṃ nopalabhyate / ayamatra hetuḥ pratibhāti---ācāryasaṃnihitakāleṣvapyanatisaṃkṣepavistararamaṇīyāni prasphuṭārthāni nityaprakāśānyācāryaśrīsūktiratnānyavamṛśya rasāsvādavādivijayaśiṣyapravacanādripravaṇeṣu uparyupari vyākhyānādipraṇayanairavistṛtya śāstraṃ vitathamevātipātitakāleṣu śiṣyapraśiṣyavargeṣu kumāravedāntācāryādiṣu, atīte ca gaṇarātre kaiścidarvācīnairāvirbhūtairgranthakṛdbhirajñātapūrvavṛttāntairyathākathañcidvyākhyānena kaścidupakāraḥ kṛta iti // hanta ! niḥśeṣakṣālitākhilakalaṅkasyāpyasya śrībhagavadrāmānujasiddhāntasyedamekaṃ śocanīyaṃ vaiśasam ; yat tāvadācāryapadābhiṣiktairapyarvācīnairbudhavaraiḥ kāṇādagautamīyādisāmānyaśāstrapariśrameṇa vyayitavayobhirantime vayasi kathañcidupajātavedāntatṛṣṇaiḥ śiṣyasaṃgrahaṇakṛtakṣaṇairavaśyopādeyopadeśaśrībhāṣyādikatipayagranthagrahaṇacaritārthairanādṛtāḥ prācāmācāryāṇāṃ vāgvistarā etarhi śrotumapi durlabhatāṃ gamitārḥ / idṛśoyaṃ vidyāvadhaḥ kasya vā vidyāvyasanino na dūnoti mānasam ? / athavā kṛtaṃ prācāṃ prabandhapraṇāśacintanena / asyaivācāryasya vāṅmadhuniṣyando mudhaiva kiyān na visraṃsitaḥ / sarvatantrasvatantrāṇāmācāryacaraṇānāṃ śatādhikāḥ prabandhā hāravimalāḥ prasiddhāḥ / saṃskṛtaprākṛtadrāviḍabhāṣābhistrarauśikāni kāvyanāṭakastotrāṇi, lokaśāstravyavahāranirūḍhasaṃskṛtavyatikīrṇadrāviḍabhāṣāmayāni ca caturtharāśiniviṣṭānilaukikānāmapyanugrāhakāni parīkṣakāṇāmapi sugrahasāṃpradāyikatattvahitapuruṣārthānyādarśavimalāni maṇipravālaśabditāni niyataśrāvyatayā rahasyasaṃjñitāni siddhāntaniṣkarṣaṇedaṃparāṇi lokaśreyase jātāni granthajātāni / tatra vedānte tāvat tattvaṭīkā nāma śrībhagavadrāmānujamunivaraviracitasya śārīrakamīmāṃsābhāṣyasya vivṛtirapūrvārthaviśeṣavinyāsaparibhūṣitā traikālyasaṃbhāvanīyānāmaśeṣākṣepāṇāmacalaniścayān parihārānupadarśayantī gaṅgena gaurīguroretasmādācāryavaryādāvirbhūtā / sā ca prathamasūtramātramapi yāvadasamagropalabdhapracārā vedāntavidyāvicārakāṅkṣiṇāṃ cintāvyasanāyaiva khaṇḍabhūtā paridṛśyate / vicitrāyodhanākuṇṭhaśaktau tejasvini svāṃ śakti samagramadarśayitvaiva niyatiyaiyātyenākasmāduparataṃ yodharatne taṭasthadṛṣṭe kasya vā vīradharmamanutiṣṭhato hṛdayaṃ na dūyeta / soyamasya nibandharatnasya lope dṛṣṭāntaḥ / kecinmanyeran ācāryaireva na samāpūritāyaṃ grantha iti, tadetat svopamānena sarvatra śaktiparicchedaṃ kalayatāṃ pralapitamatra na kramate / trividhāḥ khalu loke prabandhakṛtaḥ---kecidgurukulacirapariśramairanekaśaḥ śrutān yathāśrutamarthān patreṣu viniveśya prakāśayanto lokamanugṛhṇanti / athetare, ye punarjātyaiva sphaṭikāvadātabuddhayaḥ sattvaviśeṣāvirbhāvanistuṣāśayāḥ svataḥ svāntamukuratalasphuṭasaṃkrāntasarvārthapraticchandā api saṃpradāyaparirakṣaṇaśraddhalutayā gurūpadeśadarśitāṃ padavīmavarjayantaścittaghaṇṭāpatheṣu samasamayasaṃcaradakhilapramāṇatarkagurūpadeśasaṃpradāyaviśeṣā ekahelayā bhūyasorthānayatnena grahītuṃ praṇetumapyarhanti / anye tu nirantarabhajanakṛtaprasadanena bhagavatā sarveśvareṇa dūrapratyūḍhapratyūhavipruṣo niḥśreyasāvadhīni kuśalajātānyanubhavituṃ nijacaraṇaśaraṇānapyanubhāvayituṃ cākuṇṭhaśaktayastṛtīyakakṣyāniviṣṭāḥ / ta ete vyāsaparāśaravālmīkipramukhairmaharṣigaṇairapi gaṇanīyānubhāvā vilakṣaṇāḥ prabandhakṛtaḥ; yeṣāmekapratibhāsūtrasyūtāni prameyaratnāni punaḥ punaḥ pariśīlitānyapi navanavānīva prajñāvatāṃ hṛdayeṣu kamapi camatkāramāvahanti na ca kadācit purāṇacitravad vicchāyāni bhavanti / nyāpariśuddhikṛdācāryastu dvitīyatṛtīyayorubhayorapri kakṣyayoḥ hārāvalyoriva nāyakamaṇiḥ prakāśata iti tattvavidāmaparokṣam / prakṛtisiddhaṃ ca prakrāntasyāntagamanaṃ śaktimatām / lokānugrahamātraphalā yeṣāṃ sarvāḥ pravṛttayaḥ, tādṛśānāmayatnanirvartanīye lokopakārārthe samārambhe cikīrṣitavicchedaḥ kathamupapadyate ? / evaṅguṇena cācāryacūḍāmaṇipavanā śiṣyabuddhiṃ prasādayitumārabdhā kṛtirasamāpya madhye apaviddhā bhavatīti ko nukhalu prabhāvavedī pratipattumarhati ? / api ca "nikhilanigamaśreṇīcūḍāpariṣkṛtirūpiṇī nipuṇamanasāmāśāsaudhasthalīṣu nibadhyate / yatipatibhuvo bhāṣyasyāsau yathāśratācintita-- pravacanavidhāvaṣṭāviṃśe jayadhvajapaṭṭikā" // iti svakṛtasya bhāṣyapravacanasya aṣṭāviṃśyāmāvṛttau tattvaṭīkānibandhapraṇayanamācāryastattvaṭīkāprārambhe svayameva spaṣṭamāha / saṃkalpasūryodayaprastāvanāyāṃ ca--- "viṃśatyabde viśrutanānāvidhavidya- striṃśadvāraṃ śrāvitaśārīrakabhāṣyaḥ / śreyaḥ śrīmān veṅkaṭanāthaḥ śrutipathyaṃ nāthaprītyai nāṭakamarthyaṃ vyadhitaitat" // iti sūtradhāravācā śārīrakabhāṣyapravacanaṃ saṃkalpasūryodayanirmāṇakāle triṃśadvārakṛtaṃ prathayati / tadānīmeva triṃśadvāraṃ śārīrakabhāṣyapravacanamāsīdyadi, tataḥ paścāt pravacanāvṛttayastatopi hi bhūyasyo bhavitumarhanti / kṛṣṇamiśrasamāgamakālo hi saṃkalpasūryodayanirmāṇasamayaḥ / tataścāṣṭāviṃśyāmāvṛttau tattvaṭīkānirmāṇaṃ kṛṣṇamiśrasamāgamāt pūrvataraṃ bhavati / śatadūṣaṇyāḥ samanantaraṃ tattvaṭīkā kṛteti ca pratīyate / uktaṃ hi svayamevācāryaistattvaṭīkāṃ prakramamāṇaiḥ--- "śātitaḥ śatadūṣaṇyāṃ śaṅkarādimudhāgrahaḥ / śarīrakaśarīraṃ tu vyaktamatra pradarśyate // " iti / "śrutaprakāśikā bhūmau yenādau parirakṣitā / pravartitā ca pātreṣu tasmai śreṣṭhāya maṅgalam // " iti kumāravedāntācāryakṛtamaṅgalāśāsanaparāmarśane śrutaprakāśikāpravacanatatparatvamācāryāṇāṃ tattvaṭīkāpūraṇavighātāya jātaṃ syāditi cāpātaramaṇīyam / śruprakāśikācāryasya himlecchabalopamardalagnasya nijagurusabrahmacāriṇo mumūrṣataḥ prārthanayā tadgrantharakṣaṇapravacanayoraṅgīkārepi naitāvatā svakīyaṃ mahīyāṃsaṃ prabandhapraṇayanaprayatnamācāryo vitathīkariṣyati / na hmatratyamapūrvamarthajātaṃ granthāntareṇa caritārthaṃ bhavati / tadidamācāryagranthe kṛtaśramāṇāṃ svata eva suvyaktam / idānīmupalabhyamānaparyantepi tattvaṭīkāgranthakhaṇḍe ye viṣayāḥ pratipādyantu, naite śrutaprakāśikāyāmanyatra vā granthāntare pratipattuṃ sulabhāḥ / kiñca svācāryairvādihaṃsāmbuvāhāryaiḥ praṇīte vidyamāna eva hi nyāyakuliśākhye nyāyanibandharatne nyāyapariśuddhimācāryaḥ svayaṃ nibabandha / avaśyavaktavyeṣu cārtheṣu joṣaṃbhāvaḥ kathañcidapi śāsrācāryatāyāḥ sadṛśo na bhavati / na ca navanavārthāviṣkaraṇamarvācāṃ prācīnācāryaparibhavāya / api ca, "nikhilanigamaśreṇīcūḍāpariṣkṛtirūpiṇī nipuṇamanasāmāśāsaudhasthalīṣu nibadhyate" // iti prabandhopakramapratijñānameva pradarśayati granthāntarairacaritārthasya sarvavedāntārthasaṃskārasya mahāmatibhirapi sarvajñasakāśāt śuśrūṣitasya pratipādanārthamapūrvāyāḥ kṛteḥ samārambha iti / sa kathaṃ na paripūryeta ? / kiñca nijanibandhasya śrutaprakāśikārakṣaṇāṅgīkārasamaya eva labdhaprasaratāmanusmṛtya parakīyagranthapravacanamaṅgīkṛtamācāryairiti śakyamabhyūhitum / tathāca sati tattvaṭīkāgranthalopanidānamarvācāmācāryāṇāṃ tatrāpariśīlanameva, na tu granthāparisamāptiḥ / yathāhi nyāyasiddhāñjanamapi jaḍadravyaparicche denaiva paryavasitaṃ sāṃprataṃ paridṛśyate, adravyaparicchedastu patita eva / aśakyaṃ ca tatpūraṇamanyaiḥ / itthamamumarthaṃ śrīraṅgarāmānujagurureva nyāyasiddhāñjanavyākhyāne "na kvāpyataḥ paramadṛsyata kośaśeṣa- staccheṣapūraṇakṛtiḥ parihāsahetuḥ / jñātavyamanyadapi tairniraṇāyi samya- ggranthāntareṣviti na kiñcidihāsti cintyam" // iti nigamayannivedayati / śatadūṣaṇyapi hi na samagrā dṛśyate / ṣaṭṣaṣṭireva vādā loke pracaranti / śeṣe tu mithyaiva kimapyaitihyaṃ kalpayitvā katipaye prajalpanti / yattāvat dvaitamatakhaṇḍanaparaḥ śeṣo granthaḥ madhvamatasthena kenacidyatinā bhikṣāmaṭatā savinayamupasṛtya prārthitoyamācāryaḥ taṃ tasya bhikṣārthe prāyacchiditi, tadapi na vicārakṣamam / na hyācāryagrantheṣu kvacidapi madhvamataṃ nirasyate / tattvaviplavābhāvāt, avāntareṣu cārtheṣu naiyāyikavaiśeṣikādipratipāditasyaiva dvaitasyānuvādāt, anatipracuratayā tasya matasya lokaviplavaprasaṃgābhāvāccānāsthaivācāryāṇāṃ tatra syāt / ataścatustriṃśadvādā madhvamatakhaṇḍanaparā iti kiṃvadantīmātrametat / śatadūṣaṇī ca śaṅkādikṛtasūtravyākhyānādinirāsārthameva pravṛtteti ca tadgranthamukha eva sphuṭībhavati / tatra hi ---- "prācīmupetya padavīṃ yatirājadṛṣṭāṃ tatsaṃnikṛṣṭamapi vā matamāśrayantaḥ / prājñā yathoditamidaṃ śukavat paṭhantaḥ pracchannabauddhavijaye parito yatadhvam" // iti pratiśrutam / atra 'tatsaṃnikṛṣṭamapi vā matamāśrayantaḥ' ityanena dvaitinaḥ svapakṣīkriyante / advaitakhaṇḍanameva ca granthapravṛttiprayojanamiti ca darśitam / tathā ca---vidyāraṇyākṣobhyamunivivāde nirṇayaṃ bruvadbhirācāryeḥ "asinā tattvamasinā parajīvaprabhedinā / vidyāraṇyamahāraṇyamakṣobhyamuniracchinat" // ityuktam / 'śātitaḥ śatadūṣaṇyāṃ śaṅkarādimudhāgrahaḥ / ' ityatra tu śaṅkarādītyādipadaṃ yādavabhāskarayoḥ saṃgrahāyeti sthitam / tasmāt samagragranthādarśanamarvācāmācāryāṇāṃ pravacanavicchedanibandhanaṃ prabandhalopaheturiti spaṣṭametat // atra prasaktānuprasaktamācāryasya kṛṣṇamiśrasamāgamacaritaṃ kiñcidupanyasyate---kṛṣṇamiśro hi gauḍadeśīyaḥ paṇḍitacūḍāmaṇiḥ sarvāsu vidyāsu kalāsu ca saviśeṣakṛtaśramaḥ kaviśca brahmādvaitaṃ siddhantamātiṣṭhamāno vādakutūhalitayā sarvā diśaḥ paryaṭan jitakāśī krameṇa dakṣiṇāndiśamācakrāma / tatra śrīraṅgaṃ divyakṣetraṃ viduṣāmāvāsamākarṇya devasevāpadeśena vādasamaramarthayamānaḥ śrīraṅgarājasya bhavagataḥ prāsādamāsadāda / tadānīṃ tatra bhāṣāmayīrgāthāḥ sarāgatālaṃ gīyamānā niśamya tatkartṝṇāṃ ca kavīnāṃ varṇāvarāṇāmapi pratimāstasmin devālaye devopacārairārādhyamānā viditvā tatra sevāsamavetān jñānavṛddhān śrīvaiṣṇavānāmantrya 'bhoḥ prājñāḥ, bhavatāmanenāpabhraṃśapāṭhena varṇāvarapūjanena ca dūrāpoḍhaṃ veṣṇavaṃ tejaḥ / kimanenārādhanena ? / anthathākṛtamakṛtaṃ hi bhavati' iti sākṣepaṃ papraccha / yadā tairmilitairapi na kiñcidākṣepasadṛśamuttaraṃ pratipannaṃ, tadā tadātanāya taddeśādhipataye tamarthamāvedya, pratiṣṭhāprabhṛti sarva evālayasaṃskāraḥ kāryaḥ pratyagra eva iti ca niyamya taṃ divyālayaṃ gāḍhaghaṭitārgaladvāraṃ parityaktāśeṣapūjotsavaṃ ca kārayāmāsa / lokācāryaprabhṛtayaśca bahavastatra darśanaguravastādṛśaṃ vaiśasamacintitopanatamanusmṛtya durante duḥkhasāgare nimagnāstaṃ ca prativādinaṃ sarvavidyāviśāradaṃ vādāhavanavaśūramaprakampyamākalayantaḥ sabhāmabhinavāṃ kāmapi saṃgamayya tasyānarthasya kiñcidapi pratividhānaṃ cintayāmāsuḥ / tasmin mahati sadasi viduṣāṃ saṃpradāyācāryaḥ śrīmān lokācāryaḥ sarveṣāṃ sabhāsadāmavadheyavacanaḥ samarthāmabhyarhitāṃ vācamādade--- "bhoḥ bhāgavatapradhānāḥ, balavantaṃ paripanthinaṃ parāṅmukhīkartumupāyaḥ kaścidatra me pratibhāti / sa tāvaducyamāno bhavadbhiranumanyatām / asti kila kāñcyāṃ nagaryāṃ veṅkaṭanāthāryo nāma viduṣāṃ prathamaḥ / sa hi vṛṣaśailanāthasya ghaṇṭāṃśa evāvatīrṇaḥ iti tattvavidāṃ grahaṇam / soyaṃ pañcavarṣadeśīyaḥ śiśureva san nijamātulena vādihaṃsāmbuvāhenātreyarāmānujācāryeṇa śārīrakabhāṣyagrahaṇāya varadagurusakāśaṃ gacchatā priyabhāgineyena nītastatra bhāṣyaviṣaye prasaktān bahūn saṃdehaśṛṅkhalāgranthīn visraṃsayaṃstayā tatrasamavetayā prajñāvṛddhapariṣadā apūrvaprasādavismayacitritacittayā sabahumānamavalokitaḥ śrīmatā ca varadaguruṇā śrībhagavadrāmānujasiddhāntasya daivāt saṃprati saṃjātamavalambanamiti baddhāśvāsena, 'pratiṣṭhāpitavedāntaḥ pratikṣaptabahirmataḥ / bhūyāstraividyamānyastvaṃ bhūrikalyāṇabhājanam // ' ityāśiṣaṃ prayuñjānena 'asya kumārasya svataḥ pratibhātasamastaśāstrārthasārasya vidyāsaṃskāramātraphalo gurūpadeśo bhaviṣyati / na tu jñāne kaścidapi śaktileśa ādheyo bhavati / bhagavānapi hi devakīnandanaḥ vidyāgrahaṇāya sāṃdīpinerācāryasya sakāśe gurukulavāsamagrahīt / kiṃ cāsya śaiśava evāyaṃ prajñāprakarṣo dāśaratheriva vikramatiśayo janmasiddhaḥ / nāsau puruṣāntaradṛṣṭiviṣayaṃ prāpayituṃ yuktam / sābhyasūyāḥ savismāyā vā dṛśo nāsmin bālavayasi patitumarhanti / dṛṣṭidoṣairhi viṣānalairiva prasaradbhistarava ivāvalāḍhāḥ kati nāma mahāguṇāḥ puruṣāḥ svaguṇairlokamanupakṛtyaivāstaṃ gatāḥ / bhavānevāmuṃ sarvaśāstreṣu kṛtaprajñaṃ kartumarhati / śrībhagavadrāmānujasiddhāntasyaiṣa jayadhvajaḥ samucchrīyatām' iyādiśya śiśurasau nijamātule vādihaṃsāmbudācārye nyāsīkṛtaḥ // athāsau vayasā viṃśativarṣadeśīya eva san sarvatomukhaprasṛtaprabodhatayā pareṣāmanabhibhavanīyaḥ saṃvṛttaḥ / evamakṣayyapratibhādraviṇena sarveṣvapi ca tantreṣu nirāmayaṃ panthānamavagantuṃ prasādayituṃ cālaṅkarmīṇena cācāryeṇā sārdhaṃ kadācit kāñcīnagare devadevasya bhagavataḥ śrīdevarājasya vaiśākhamāsike yātrāmahotsave vidvatsaṃvādakutūhalitayā samāgataḥ sarvapathīnavaiduṣīvibhavaḥ prabandharatnapraṇetā cākhilaśāstreṣu vidyāraṇya iti kṛtapraśastināmadheyo mādhavācāryo nāma vedabhāṣyakṛt vādāhave lagno niraṅkuśaniśitatarkaśarāsāravarṣiṇaḥ ācāryasyāgrataḥ pratyavasthātumakṣamo vismayabahumānabharitamanā vijayanagaraṃ prayātaḥ svaśiṣyasya rājñastamarthaṃ yathāvṛttamāvedya tathāvidhavidvadratnadarśanotkaṇṭhātvaritasya prabhoḥ prārthanayā chatracāmaraprabhṛtisamastarājaparibarhaparibṛṃhitaṃ rājaupavāhyapuraḥsaraṃ pradhānasacivahastārpitasabahumānasamāhvānalekhaṃ ca caturaṅgabalaṃ praṇīyaḥ prārthito vairāgyapañcakaṃ tasya pratyuttarayāñcakāra / tena ca mādhavācāryeṇa svīye sarvadarśanasaṃgrahe rāmānujadarśanamupakṣipatā--- 'taduktaṃ veṅkaṭanāthena tattvamuktākakalāpe' ityupakramya, // śrīḥ // // śrīmate hayavadanaparabrahmaṇe namaḥ // // śrīmate rāmānujāya namaḥ // // śrīmate nigamāntamahādeśikāya namaḥ // śrīmāna veṅkaṭanāthārthaḥ kavitārkikakesarī / vedāntācāryavaryo me saṃnidhattāṃ sadā hṛdi nyā. pa. pra. 1 patyuḥ saṃyamināṃ praṇamya caraṇau tatpādakoṭīrayoḥ saṃbandhena samidhyamānavibhavān dhanyāṃstathānyān gurūn / śuddhaṃ saṃśritabādarāyaṇatanornārāyaṇasyoktibhaḥ śrīmān veṅkaṭanāyakaḥ sthitipadaṃ nirmāti nīteḥ śubham // vidyāsthāneṣu dharmyeṣu gaṇyate nyāyavistaraḥ / sa ca viplāvitastaistaistato 'tra pariśodhyate // nyā. pa. pra. 2 // gautamasūtrabahiṣkārapakṣaḥ // yadyapi kathañcidākṣapādaṃ satpakṣe nikṣeptu śakyam; na ca kaṇabhakṣapakṣanikṣepavat kleśaḥ; nāpi tatkartā gautamastāmaseṣu paripaṭhyate; nāpi ca vipralambhakatvakhyātiḥ; tathāpi brahmasūtrakārādibahiṣkṛtatvānnātīva vayamādriyāmahe / na khalvārṣatvādibhistadādaraḥ, atiprasaṅgāt / prājñānāṃ prathamenaiva guruṇā hi svayaṃ purā / lokāyatamataṃ proktaṃ lokaviplavakāraṇam // athavā pitāmaha evātra pramāṇam, ya indravirocanāyoścārvākamatamupadiṣṭavān / tathā gautamo 'pi saṃbhāvyate / athāpi "kāṇādaśākyapāṣaṇḍaistrayīdharmo vilopitaḥ / tridaṇḍadhāriṇā pūrvaṃ viṣṇunā rakṣitā trayī" // iti smṛteḥ, "bahavaḥ puruṣā rājan sāṃkhyayogavicāriṇaḥ / naita icchanti puruṣamekaṃ kurukulodbhava // samāsena tu tadvyāsaḥ puruṣaikātmyamuktavān "/ iti mahābhāratokteśca yuktaṃ tattadbahiṣkāraḥ / iha tu na tatheti cenna, tulyanyāyatayā vacanasyopalakṣaṇārthatvāt / na khalu tadvā tādṛgveti kaścidviśeṣaḥ / yadyapi kāśakuśāvalambanyāyena pakṣāntarādādhikyamasya pakṣasya, athāpi na tadvedāntasaṃnidhau; na khalumaśakādbaliṣṭho 'pi mātaṅgaḥ kaṇṭhīravamuparuṇaddhi // "yadakṣapādaḥ pravaro munīnāṃ śamāya śāstraṃ jagato jagāda / kutārkikājñānanivṛttihetuḥ kāriṣyate tasya mayā nibandhaḥ" // iti vākyamakṣapādapakṣapātenoktamityanāstheyam // uktaṃ ca pūrvācāryaiḥ--- "kāṇādamākṣapādaṃ vā kāpilaṃ tantrameva vā / tantrāṇyetāni sarvāṇi na tantrāṇyātmanirṇarya" // iti // ata eva hi "etena śiṣṭāparigrahā api vyākhyātāḥ" iti sūtre bhāṣitam---"etena---vedāparigṛhītasāṃkhyapakṣakṣapaṇena, śiṣṭāśca vedāparigṛhītāḥ kaṇabhakṣākṣapādakṣapaṇakabhipakṣāḥ kṣapitā veditavyāḥ" iti / na ca sūtranibaddhaṃ sarvaṃ vidyāsthānamiti niyamo dṛṣṭaḥ; na caika evaikasya vidyāsthānasya sūtrakṛdityapi vā ṛṣirityeva vā rājājñā, anyairapi ca tatkaraṇadarśanāt // pramāṇaśabdasya bhāve karaṇe ca vyutpattiḥ / 1 evaṃ ca pramaiva pramāṇamityeke / 2 pramākaraṇamevetyapare / 3 tayoranyataradityanye / 4 yathāvasthitavyavahārānuguṇaṃ jñānaṃ pramāṇam / 5 yadajñānāt saṃsāro yajjñānāt tannivṛttistat prameyaṃ mumukṣubhiḥ prakarṣeṇa meyatvāt / 6 taddvividhaṃ dravyādravyabhedāt / 7 sāmānyato vā pramāviṣayaḥ prameyam / 8 āgantukadharmāśrayo dravayam / 9 atathābhūtamadravyam / 10 dravyaṃ dvedhā jaḍamajaḍamiti / 11 jaḍaṃ ca dvedhā prakṛtiḥ kāla iti / 12 ajaḍaṃ ca tathā pratyak parāgiti / 13 pratyagapi dvividhaṃ jīvar iśvara iti / 14 parāgapi tathā dharmabhūtajñānaṃ nityavibhūtiśceti / 15 athavā dravyaṃ dvividhamātmānātmabhedāt / 16 tredhā vā bhoktṛbhogyaniyantṛśrutyanusārāt / 17 ṣoḍhā vā triguṇakālajīveśvaraśuddhasattvamatibhedāt / 18 asvayaṃprakāṃśaṃ jaḍam / 19 svayaṃprakāśamajaḍam / 20 miśrasattvāśrayaḥ prakṛtiḥ / 21 kālaḥ kṣaṇalavādivyavahārahetuḥ / 22 svasmai bhāsamānaṃ pratyak / 23 parasmai bhāsamānaṃ parāk / 24 paratantracetano jīvaḥ / 25 svatantrar iśvaraḥ / 26 arthaprakāśo buddhiḥ / 27 prakṛtivyatiriktatve sati sattvāśrayo nityavibhūtiḥ / 28 adravyamanekadhā sattvaśabdādivaicitryāt / 29 ekaṃ vetaraviśiṣṭaṃ prādhānyataḥ prameyaṃ paraṃ brahma / 30 itareṣāṃ svaniṣṭhabrahmaikaniṣṭhatvāt / 31 tasyaiva ca tathātvena mumukṣubhiḥ prakarṣeṇa meyatvaśruteḥ / 32 avyavasthitavyavahārakāraṇaṃ jñānaṃ saṃśayaḥ / 33 ayathāvyavahārakāraṇaṃ jñānaṃ viparyayaḥ / 34 saṃskāramātrajaṃ jñānaṃ smṛtiḥ / 35 tadvyatiriktaṃ jñānamanubhavaḥ / 36 puruṣapravṛttyuddeśyaṃ prayojanam / 37 vyāptyadhigamasthānaṃ dṛṣṭāntaḥ / 38 prāmāṇikatvābhimataiḥ parigṛhītor'thaḥ siddhāntaḥ / 39 parārthapramāṇaprayogavākyāvāntaravākyānyavayavāḥ / 40 vyāpyāṅgīkāreṇa vyāpakāniṣṭaprasañjanaṃ tarkaḥ / 41 tarkānugṛhītapramāṇapūrvakatattvāvadhāraṇaṃ nirṇayaḥ / 42 vītarāgakathā vādaḥ / 43 pakṣadvayasādhanavatī vijigīṣukathā jalpaḥ / 44 pratipakṣasthāpanahīnā tu sā vitaṇḍā / 45 hetvaṅgaikadeśavikalā hetvābhāsāḥ / 46 avivakṣitaśabdārthāropeṇa dūṣaṇaṃ chalam / 47 svavyāpidūṣaṇaṃ jātiḥ / 48 kathakāśaktiliṅgaṃ nigrahasthānam / 49 ityetādṛśāni vākyāni kiṃ na sūtrāṇi syuḥ ? tadiha saṃkṣiptaṃ lakṣaṇādivākyaṃ sūtram; tadudāharaṇādivākyaṃ tu bhāṣyādikamiti vibhāvya saṃtoṣṭavyam / na ca pūrvaprābalyavyavasthā, tatpūrvasaṃbhavāt vārtikasya cānavatāraprasaṅgāt vyākaraṇādiṣvanyathākaraṇasvīkārācca / na ca jaimineḥ pramāṇalakṣaṇādiṣvaudāsīnyamātreṇa gautamokteṣu kāśyapokteṣu vā niḥśeṣānumatisiddhiriti mantavyam, anyaparatayā lokaprasiddhopajīvanāt, parakalpitataṭākopajīvanavat / karmakāṇḍavṛttikārādayo 'pi hi losiddhāṃ pramāṇādivyavasthāṃ yathāyathamanyathā saṃjagṛhuḥ / ato yāvadiha yuktiyuktaṃ tāvadupajīvyate; na khalu taṭākasthaḥpaṅko 'pyapaṅkilabuddhibhistatadavagāhibhirupajīvyate / ataḥ siṃhavanaguptinyāyena yathāvasthitanyāyānugṛhītaṃ vedaṃ vedānumataṃ ca nyāyamanusarāmaḥ, na punarnyāyamātram // yattu "jñātasaṃbandhasya" ityādigranthamupādāyānantaramuktaṃ śrīviṣṇucitteḥ---- "vyāptidhīgarbhānubhavo 'numānamityarthaḥ / nyāyaśāstre tu tadviśeṣanirṇayaḥ" iti, tadapi tannirūpaṇādhikṛtavidyāsthānakhyāpanaparam / pramāṇādisūtramupādāya vyācakṣāṇaistatpakṣaniṣṭhairapi pūrvaiḥ kvacit sūtrāṇi nirākṛtāni / tannyāyasya nāsmāsu sarpamāraḥ, nāpi daṇḍanivāraṇam / tataśca, yathālokaṃ yathāvedaṃ laukike vaidike 'pi ca / yo vaktā sa parigrāhyaḥ prāktano 'dyatano 'pi vā // vivakṣitārthāvaiśadyaṃ vyākulatvamapūrṇatā ullokatetyamī doṣā guṇakoṭau jaḍaiḥ kṛtāḥ // bhagavannārthamunibhirnyāyatattvasamāhvayā / avadhīryākṣapādādi nyabandhi nyāyapaddhatiḥ // tadarvāgbhistathācāyairyatheṣṭaṃ matamāsthitaiḥ / praṇinye bahudhā taistaiḥ pramāṇādivicāraṇā / tadayaṃ bhāṣyasvaḥsasiddho bahiṣkārapakṣaḥ // nyā. pa. pra. 3 // gautamasūtrasvīkārapakṣaḥ // aṅgīkārakāṅkṣiṇāmakṣapādīyamapyasmaduktaikāntatayā sthāsyati; tathaiva sthāpayiṣyāmaḥ / ato vayamapi mahatāmayuktārthatātparyakalpanena nāparādhyema, nyūnādhikaviruddhavyapadeśādīnāmalakṣaṇalakṣaṇoktīnāṃ cādhyāhārānyaparyāmyāṃ tadbhakterapi nirvāhāt / tathāsmin yatra sphuṭaḥ śrutismṛtiśārīrakavirodhaḥ, sa uddeśato niruhyate // yattāvatsūtritaṃ prathamādhyāye --- "ghrāṇarasanacakṣustvakchrotrāṇīndriyāṇi bhūtebhyaḥ" iti; atra jñānendriyapañkopādānaṃ nendriyāntarapratikṣepārtham, manasaḥ pṛthakprameyatayā uddeśāt anantarameva ca "yugapajjñānānutpattirmanaso liṅgam" iti lakṣaṇakaraṇāt abhyupagamasiddhāntanyāyena ca tadindriyatvaparīkṣaṇāt / ataścoktena samānayogakṣemayuktipramāṇakaḥ karmendriyavarga upalakṣaṇīyaḥ, "pravṛttirvāgbuddhiśarīrārambhaḥ" iti sūtre vācaḥ kaṇṭhokteḥ pāṇyādicatuṣṭayasya śārīravyāpārakaraṇatayā sūcanāditi // śarīrake tu "saptagaterviśeṣitatvācca" iti pūrvapakṣamupakṣipyāsādhayacca hastādīnāmapīndriyatvaṃ bhagavān bādarāyaṇaḥ--- "hastādayastu sthite 'to naivam" iti / "bhūtebhyaḥ" iti ca nopādānābhiprāyam, ahaṅkāropāttānāmāpyāyakabhūtavivakṣayāpi tadupapatteḥ / tathā ca vedārthasaṃgrahe---"evamāhaṅkārikāṇāmindriyāṇāṃ bhūtaiścāpyāyanaṃ mahābhārata ucyate" iti / samādhānam ṛṣyantaravākyasyāpi samānanyāyasya nirvāhārtham / parasparaviruddhapramāṇavākyeṣu tātparyaviśeṣaparikalpanayā parihāra eva hi paṇḍitakṛtyam / anityamanovādibhirapi hi "annamayaṃ hi somya manaḥ"--- iti śrutirāpyāyanaparatayaiva yojyā / tulyamidamanyatrāpīti // yattu---"bādhanālakṣaṇaṃ duḥkham" "tadatyantavimokṣo 'pavargaḥ" iti, tatra duḥkhātyantanivṛtterapavargatvaṃ sarvāṅgīkṛtam / na ca tatrānandaḥ śrautaḥ kaṇṭhoktyāḥ pratiṣidhyate / tadabhiprāye cānanyathāsiddhaṃ kimapi na liṅgaṃ paśyāmaḥ / ata eva hi bhūṣaṇamate nityasukhasaṃvedanasaṃbandhasiddhirapavarge sādhitā / etena "tasmātsarvaduḥkhavimākṣo 'pavargaḥ" iti caturthādhyāyavākyamapi nirvyūḍham, tatrāpyānandaniṣedhābhāvāt // yacca śārīrakadvitīyādhyāyaviruddhamiha dvitīyādhyāye avayavisamarthanamivābhāti, tadapi tadekārthaṃ yojayituṃ śakyam / tathā hi---"na caikadeśopalabdhiravayavisadbhāvāt / sādhyatvādavayavini saṃdehaḥ / sarvāgrahaṇamavayavyasiddheḥ / dhāraṇākarṣaṇopapatteśca / senāvanavadgrahaṇamiti cennātīndriyatvādaṇūnām / " ityetāni hi tatsūtrāṇi; na tāni virudhyante, senāvanādivyāvṛttāvayavyārambhakatayā tadasamavāyikāraṇatvābhimatāvasthāviśeṣāpannaḥ saṃghātaviśeṣa evāvayaviśabdena nirdiṃśyata ityavirodhāt tāvataiva upalambhavyavahāraviśeṣādeścaritārthatvāt / atīndriyāṇuvacanamapi pradīpāvayavānāmivaindriyikāṇāmevāvasthāviśeṣeṇātīndriyatvābhyupagamādaviruddham / avyaktameva hi triguṇadravyamavasthāviśeṣādravyaktaṃ bhavatītyāgamikāḥ / pratyekamupalambhāyogyānāmapi saṃhativiśeṣarūpāvasthābhedādaindriyikatvatattāratamyādikaṃ himānīcūrṇapuñjādiṣvanārabdhāvayaviṣu lokasiddham / upamānākhyapramāṇāntarasamarthanaṃ tu nyāyaikadeśibhirevopamānasyānumānāntarbhāvapratikṣepamātraparatayā nirvyūḍham // yacca---"pūraṇapradāhapāṭanānupalabdheśca saṃbandhābhāvaḥ" iti śabdārthasaṃbandhābhāvamupakṣipya pariharatā "śabdārthavyavasthānādapratiṣedhḥ" / "na sāmayikatvācchabdādarthe pratyayasya" ityādinā sāmayikatvamuktam; tadapi saṃpratipannasāmayikatvadvārā anumānādivilakṣaṇasaṃbandhaviśeṣakhyāpanārthamiti yojyam, anādinidhanāvicchinnasaṃpradāyavedavartināṃ padānāṃ manvādivacanaviruddhasāṃketikatvopapādanakḷptyasaṃbhavāt / yacca "mantrāyurvedaprāmāṇyavacca tatprāmāṇyamāptaprāmāṇyāt" iti, etadapyanādinidhanasyaiva vedasya pratikalpamīśvareṇāptatamena yathāpūrvaṃ pravartanamabhisaṃdhāyeti sugamam // varṇānityatvavarṇanaṃ tu na śrutyādiviruddham; pratyutānukūlameva / śārīrakadevatādhikaraṇe varṇānityatvamabhyupagamyaiva hi "ata eka ca nityatvam" "samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteśca" iti vedanityatvaṃ sādhitam // yattu jaiminīye śabdādhikaraṇe varṇanityatvasamarthanaṃ vyācakhyuḥ; sa tu vyākhyātṝṇāmevāparādhaḥ, asāṃketikavācakākāranityatvaparatvenānyaparatvāttasyādhikaraṇasya // yacca dvitīyādhyāyānte "vyaktyākṛtijātayastu padārthaḥ"ityuktam, tatrāpi na vaiśeṣikābhyupagatajātisvīkāre liṅgaṃ paśyāmaḥ; nahyatra dravyaguṇādipadārthaparisaṃkhyānaṃ kriyate, "te vibhaktyantāḥ padam" iti pratipāditapadavācyapradarśanaparatvāt / anantaraṃ catisṛṇāmeva lakṣaṇamāha---"vyaktirguṇaviśeṣāśrayo mūrtiḥ""ākṛtirjātiliṅgākhyā" "samānaprasavātmikā jātiḥ" iti / iha tu vastusvarūpanirūpitasvarūpaviśeṣakadharmasvarūpanirūpakadharmaviṣayatayā yathāsaṃbhavaṃ yojyam / ato na dvitīyādhyāye 'pi vedāntavirodhaḥ / tṛtīye "darśanasparśanābhyāmekārthagrahaṇāt" ityādikaṃ bāhyāntarindriyādinirūpaṇādikaṃ cātyantopayuktam / na ca manonityatvādikaṃ tatra sūtritam; yena tadutpattyādiśrutikopaḥ // yaccātroktam---"gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikaṃ śrutiprāmāṇyācca" iti, etadeva yathāśrutaṃ siddhāntatayā svīkāryam / yadapi "gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ" "aptejovāyūnāṃ pūrvapūrvamapohyākāśasyottaraḥ" iti guṇavyavasthāpanam, tatra tu tathaivābhyupagame 'pi na vastvantaravirodhaḥ / tathāpyākāśādiṣu śabdāderekadvitricatuṣpañcakrameṇa purāṇeṣu pāṭhāt, ākāśānupraveśādanyatra śabda iti nirvāhe vārūvādyanupraveśāduttarottareṣu sparśādiriti nirvoḍhuṃ śakyatvāt, upalambhānvayavyatirekābhyāṃ vyavasthāpanasyāpi samatvāt, gandhādisūtraṃ pṛthivyāste santyevetyayogavyavacchedena nirvāhyam / "ākāśasyottaraḥ" ityatra tu tasya sa evetyanyayogavyavacchedena / kati kati caivaṃ sūtrāṇi kliṣṭāni parairapi niruhyante // yacca---"svaguṇānnopalabhanta indriyāṇi kasmāditicet" "saguṇānamindriyabhāvāt" ityatra "na śabdaguṇopalabdheḥ" ityuktam; tatrāpi śrotrendriyasya ākāśāpyāyitātvādāpyāyakaguṇasya tadguṇatāṃ paṭanailyapānīyasaurabhādivat prakalpoktamuttaram / athavā yathāgamamāhaṅkārikatvamindriyāṇāmajānataścodye bhūtāpyāyitendriyapakṣe sthitvaivedamuttaraṃ gūḍhābhiprāyeṇa dadīya iti / etaduktaṃ bhavati---bhavatā kimindriyaguṇopalambhābhāva ucyate, kiṃ vā tadāpyāyakaguṇopalambhābhāvaḥ ? pūrvatrāṅgīkāra evottaram, śabdādīnāmanindriyaguṇatvāt / uttaratra vyabhicāra iti / ato na vedāntavirodhaprasaṅgaḥ // caturthe 'dhyāye--pravṛttirāgadveṣādinirūpaṇam, ātmanityatvādinā pretyabhāvādipratipādanam, animittabhāvotpattisarvānityatvasarvanityatvādinirūpaṇaṃ cātyantānuguṇam / avayaviprasaṅgaśca prāguktanyāyena netavyaḥ / pañcamastu jātinigrahasthānamātropakṣīṇo na kvacittattva upakaroti / vyavahārāṅgavimarśasaundaryāsaundaryādikaṃ tu vāstavalakṣyalakṣaṇayuktyādiparāmarśavaijñānikairarthasthitimātrānusārādanādaraṇīyam / yat punararvāgbhirakṣacaraṇapañcādhyāyyāṃ kuśakāśāvalambena kaṇacaraṇakathāṃ niveśya naigamikyaḥ padavyo nirudhyante, tatra tu nūnaṃ sa eva gautamaḥ svayamantaḥ prahasati // iti svīkārapakṣaḥ // yadvā nātīva ca bahiṣkāro nātīva ca parigrahaḥ / sāṃkhyādivadihāpi syāt samādhistauṣataṃṇḍulaḥ // upajīvyabahutvena vidyāsthānaniveśanam / viruddhāṃśaikaviṣayā sūtrādiṣu bahiṣkriyā // nyā. pa. pra. 4 // adhikārivivecanam // niyatādhikāraścāyaṃ nyāyavistaraḥ / adhikārācca niyataḥ syādayaṃ nyāyavistaraḥ / apratyavāyo māhātmyāddayāluḥ śāstramabravīt // sarvādhikāramityetadasamīkṣitabhāṣitam / kathamāgamavṛttāntamanadhītāgamā viduḥ // niṣiddhe prerayaṃstānvā kathaṃ kāruṇiko bhavet / na ca śakyā naraśiraḥpāvitryādyanumākṣatiḥ // vihāyāgamamakṣādyairdvidhā tatrāpi viplavaḥ / śrutyāṃ hyanadhikāritvāttadanyatrāvyavasthiteḥ // dharmakṣobhāmumābhaṅge kathaṃ śūdrādayaḥ kṣamāḥ / atha traivarṇikairukte tvanyo viśvasitītyapi // svayaṃ nyāyavicāre 'sya phalatyanadhikāritām / pratyakṣānumayoryatra nityaṃ vedānapekhatā // tatrāpaśūdrabhāṣyoktā śūdrāderapyadhikriyā / caturdaśāpi sthānāni bhagavān dharmavidyayoḥ // na spraṣṭavyāni śūdrairityabravīdāśvamedhike / "aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ / purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa // yānyuktāni mayā samyagvidyāsthānāni bhārata / utpannāni pavitrāṇi pāvanārthaṃ tathaiva ca // tasmāttāni na śūdrasya spraṣṭavyāni kathañcana / " iti // tasmādetāni traivarṇikairadhyetavyāni / tatra brāhmaṇena vidyāprāptaye dharmānuṣṭhānāya cādhigantavyāni / kṣatriyavaiśyābhyāṃ dharmānuṣṭhānāyaiva / tathā śaṅkhena vidyāsthānānyanukramyoktam--- "etāni brāhmaṇo 'dhikurute / sa ca vṛttiṃ darśayatītareṣām" iti / evameva dharmaśāstrasaṃgrāhakaiḥ samarthitam / tataśca yeṣāṃ karmabrahmamīmāṃsāvaseyatattvahitarūpaprameyacintādhikāraḥ, teṣāmeva tātparyaparyavasāyitayā dharmavidyāsthānābhimatanyāyaṃvistarāndhikārapa iti siddham // nyā. pa. pra. 5 // prayojananirūpaṇam // pratyakṣādipramāṇena śuddhiḥ padatadarthayoḥ / mānameyādiniyatirnirdeṣokteśca mānatā // grāvaplavanavākyādāvānyaparyaṃ virodhataḥ / citrāpaśuphalatvādāvabādhadvārasaṃgrahaḥ // anuvādavidhānādicintā prāptyādipūrvikā / pratyakṣādiṣvasiddheṣu na kalpeta kathañcana // evamādyupayogena munibhirnyāyavistaraḥ / vedānugrahaṇāddharmavidyāsthānatayoditaḥ // āgamākhyapramāṇe tu saṃśuddhe nyāyavistarāt / tadviśeṣasya mīmāṃsā sādhayeddharmamānatām // prameyasyāpi saṃśuddhirantato brahmacintanāt / iha tasya niveśastu tādarthyādiprasiddhaye // pramāṇamevāsya śāstrasya prādhānyato viṣayaḥ / tatra prekṣāvadadhicikīrṣāsiddhyartham---prameyatattvajñānaṃ hānopādānadvārā niḥśreyasahetuḥ, tacca saparikarāt pramāṇāt---iti paramparayā prayojanajñāpanāya pradarśanamātramihābhimatam / ataḥ pradhānaviṣayatayā, prameyādisādhakatayā ca pramāṇaṃ prameyādapi pūrvamucyate / tatra vyavacchedyatvāṅgatvādimukhena saṃśayādayo 'pi caturdaśa yathāyathaṃ nirūpyante / na ca ṣoḍaśatve nirbandhaḥ, atathātvaviparyayatvādyupādhyantarādhīnasaṃgrahavibhajanābhyāṃ nyūnādhikoddeśasyāpi śakyatvāt upayogānupayogāviśeṣācca / etāvadevagautamasyāpi hṛdayamiti // nyā. pa. pra. 6 // pramāṇāpramāṇavyavasthāpanam // asti tāvadidaṃ pramāṇamidamapramāṇamiti prasiddho laukikaparīkṣakavyavahāraghaṇṭāpathaḥ / tadanādare tu nirāśrayatayā parīkṣaṇasyāpyanudayaḥ // vyavahāro hi jagato bhavatyālambane kvacit / na tatsāmānyato nāsti kathantā tu parīkṣyate // sāmānyaniścitārthena viśeṣe tu bubhutsite / parīkṣā hyucitā sveṣṭapramāṇotpādanātmikā // na sarvasyāpramāṇatvaṃ svapakṣasya svataḥ kṣateḥ / na sarvasya pramāṇatvaṃ svapakṣasyānyataḥ kṣateḥ // siddhyasiddhyo svapakṣasya siddhā lokavyavasthitiḥ / tatsiddhyasiddhyostvatpakṣo na kathañcana sidhyati // pramāṇena pramāṇasya bādhaḥ svavyāhaterhataḥ / apramāṇena tadbādhe sādhanaṃ ca tato na kim // apramāṇāt pramāṇādvā mānasiddhirna cenna tat / yataḥ pramāṇatastasya siddhiḥ svapararakṣiṇī // bādhābādhavyavasthāpi mānataḥ syādravyavasthitāt / anyathā tvavyavasthāyā na vyavasthetyavasthiteḥ // sarvatrānirṇaye na staḥ saṃśayotpattinirṇayau / yathā tatkoṭitatsiddhistathānyatrāpi yujyate // dharmisādhāraṇākārakoṭīnāṃ pūrvaniścaye / asāvayamayaṃ veti hyāvirbhavati saṃśayaḥ // sarvatra saṃśayastāvanna sarvasyāpi dṛśyate / sarvaṃ saṃdigdhamiti te nipuṇasyāsti niścayaḥ // saṃśayaśca na saṃdigdhaḥ saṃdigdhādvaitavādinaḥ / dūraṃ gatvāpi durvāraḥ saṃśaye nirṇayastava // mānāmānavibhāge 'taḥ sāmānyena vyavasthite / kvācitkasaṃśayocchittyai lakṣaṇaṃ saṃpracakṣate // tatra vyutpattivivakṣābhedāt pramitiṃ tatkaraṇaṃ ca yathecchaṃ pramāṇamāhurityavocāma, āśrayaprāmāṇyasyānādeśikatvāt / "āptaprāmāṇyāt"---āptoktatvahetoḥ prāmāṇyādityarthaḥ / na hi vaktṛprāmāṇyaṃ vākyaprāmāṇya upayujyate laukikavākyeṣu; kintu kāraṇadoṣābhāvaḥ / dvidhāpi pramitireva śodhyā // nyā. pa. pra. 7 // pramālakṣaṇaparīkṣaṇam // tatrāsmadīyā eva kecidanyathākhyātimicchantaḥ smṛteḥ prāmāṇyamanicchantaḥ samyaganubhavaḥ prameti lakṣayanti; ubhayamicchantaḥ, yathārthajñānaṃ prameti; ubhayamanicchantaḥ, anubhūtiḥ prameti / evaṃprāyāṇi ca vādyantaroktāni lakṣaṇāni // vayaṃ tu brūmaḥ--- yathāvasthitavyavahārānuguṇaṃ jñānaṃ prameti / yathārthakhyātimakhyātimanyathākhyātimeva vā / icchadbhirna vimantavyamidaṃ lokānusārataḥ // smṛtimātrāṃpramāṇatvaṃ na yuktamiti vakṣyate / abādhitasmṛterloke pramāṇatvaparigrahāt // buddhāgamādityāge ca na hetuḥ smṛtimūlatā // viśuddhasmṛtimūle 'pi mānavādau prasaṅgataḥ // bhrāntiṃ pramāto bhindanto na cāhuḥ smṛtimānatām / smṛtitvameva hi vyaktamaprāmāṇyaṃ bhavanmate // pītaśaṅkhabhramādau ca na hyetadupapadyate / cakṣuṣaiva hi śaṅkhādeḥ pītimādeśca tatra dhīḥ // tataśca pratipattau vā vyavahārodaye 'pi vā / tathābhāvānyathātvābhyāṃ pramābhrāntitavyavasthitiḥ // viparyayādervyāvṛttirevameva hi sidhyati / yatkiñcidanyathātvaṃ hi vaiparītyamitīṣyate // ātmakhyātyādivādeṣvapyanyathātvamavāritam / bhramapravṛttibādhāderanyathā na hi saṃbhavaḥ // evaṃ satyanyathādhīstatsāmagrī vāpi lāghavāt / ayathāvyavahārasya heturityavaśiṣyate // sarvairapyanyathākhyātirdustyajatvāllaghīyasī / tadvādināpyavarjyatvāt tato 'pyakhyātilāghavam // svārasyamanyathākhyātāvakhyātau lāghavaṃ sthitam / iti darśayituṃ bhāṣye dvitayaṃ tadanujjhitam / yannāthamunimiśrādyairyathārthakhyātisādhanam / tallokabuddhyanārohādvaibhavaṃ kecidūcire // mānādrūpyādisattve 'pi tayoranyataraddhruvam / kāryākṣamatvāgrahaṇāt tatkṣamatvagraheṇa vā // khyātyantarāṇāṃ doṣāstu tattatsiddhāntaśīlane / svayamevonmiṣantyeva saṃgrahāt kiñciducyate // tatrātmakhyātau tāvat--- anyadvijñānamastīti dhīranyaviṣayā na vā / ādyer'thasyāpi tadvaddhīranyatraikaiva dhīrbhavet // saṃtānāntaravijñānaṃ svasaṃtāne kṣaṇāntaram / yā dhīḥ sādhayate sā hi svato bāhyaṃ vigāhate // sahopalambhaniyamaḥ saṃvido grāhyalakṣma ca / bodhe 'pyartha ivetyevaṃ jñānārthaikyaṃ na tadbhavet // doṣādihetujālasya mithyāve 'pi yatheṣyate / adhiṣṭhānasya mithyāve 'pyanivāryastathā bhramaḥ // tato mādhyamikasyaiva pakṣastatrāvaśiṣyate / na ca tatrāpi nistāraḥ sarvathānupapattitaḥ // asattvaṃ laukikaṃ brūṣe lokottaramathāpi vā / na niṣedho nirupadhiḥ pūrvatrānyanna dhīpadam // catuṣkoṭivimuktaṃ ca tattvaṃ prāmāṇikaṃ na vā / pūrvatra tāvatī sattā na cet taddhīrasanmatiḥ // anyeṣāṃ ca niradhiṣṭhānakhyātau --- atrāsadeva bhavatāmatreti khyāyate na vā / ādye siddhamadhiṣṭhānaṃ dvitīye khyātyapahnavaḥ // kiṃ ca svanetraniṣṭhyūtaṃ timiraṃ timirārditaiḥ / keśastabakasādṛśyāt tathā bhātyevamīdṛśāḥ // yadyapyavidyamānor'tho vidyamānatayā sphuret / tathāpyasāvadhiṣṭhānaṃ svadeśādau mito hi saḥ // idantvena pratīter'the tadāropaṃ pare viduḥ / tasminnidantvāropaste phalatastulyatā dvayoḥ // anirvacanīyakhyātau --- anirvācyatayā vastu nirucyeta na vā tvayā / ādye virodho vividho dvitīye 'smanmatasthitiḥ // sadasadvyatireko 'pi viruddho yadi gṛhyate / sadasadrūpatā kiṃ nu pratītā tu na gṛhyate // anuṣṇāśītavat tucchādbrahmaṇaścātirekitā / sādhyeta khyātibādhāderyadi siddhaṃ tadatra naḥ // na ca viśvasya bādho 'pi svarasādupajāyate / apratiṣṭhitayuktyā tu bādho brahmāpi saṃspṛśet // nāśāt saditaratvaṃ ca nāśakāle yadīṣyate / svakāle yadi bādhaḥ syānnāśasyāpyanirūpaṇam // nityatvena śrutānāṃ ca keṣāṃ cinna hi nāśitā / bhāgāsiddhastato heturna caikyaṃ nāśabādhayoḥ // nirviṣayakhyātau --- viṣayālīkabhāvādau khyātyantaraparigrahaḥ / anullekhastu rūpyādidhīrityuktyā nibarhitaḥ // nyā. pa. pra. 8 // nigamanam // tataścātrānyathādhīrvā taddhetumatireva vā / bhrāntirvastuvirūpasya vyavahārasya kāraṇam // iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau pratyakṣādhyāye prathamamāhnikam // // śrīmate nigamāntamahādeśikāya namaḥ // nyā. pa. pra. 9 // dvitīyamāhnikam // tadihānyathākhyātipakṣe viparyayasya saṃśayasya ca vyavacchedārtham "yathāvasthitavyavahārānuguṇaṃ jñānam" iti pramāṇalakṣaṇe yathāvasthitādiviśeṣaṇam / akhyātipakṣe 'pi tatsāmagryanupraviṣṭaṃ jñānaṃ tacachabdena vyapadiśyate / tacca tatrāpramāṇamiti lokasiddhatvādvyavacchedyameva / tatrāpi pratyekāṃśe yāthārthyaṃ na vihanyate // nyā. pa. pra. 10 // viparyayanirūpaṇam // tatrādye pakṣe anyasya anyathādhyavasāyo viparyayaḥ / dvitīye tu pakṣe sāmānyato dharmisphuraṇe sati apratipannatadvirodhaviruddhaviśeṣādhyavasāya iti // sa cāyamanekavidhaḥ---ekānekaviruddhaviśeṣasphuraṇāt / tatra ekaviśeṣasphuraṇaṃ yathā--- pītaḥ śaṅkha ityādi / anekaviśeṣasphuraṇaṃ yathā---ekameva bhinnamabhinnaṃ cetyādyanekāntavādinām, prapañcaḥ sadvilakṣaṇo 'sadvilakṣaṇaścetyādyadvaitavādinām / parasparaviruddhānekaviśeṣavatar idṛśasya viparyayasya saṃśayādbhedo mithovirodhābhimānaviraheṇa samuccitādhyavasāyaḥ / dharmavirodhe parasparāviruddhānekaviśeṣasphuraṇaṃ yathā--- vipulatvaikatvaviśiṣṭe candre alpatvadvitvādigrahaḥ / viparyayameva dharmāntaradharmyantarabhedādanyathākhyātiviparītakhyātibhedena kvacidvyavaharanti / yathā pītaśaṅkharajjusarpabhramau / tayośca rajastamasī mūlamiti gīyate --- "yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca / ayathāvatprajānāti buddhiḥ sā pārtha rājasī // adharmaṃ dharmamiti yā manyate tamasā vṛtā / sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī" // iti // yadyapi rajjusarpādibhrame rajjutvādidharmaviparītasarpatvādidharmādhyāsa eva, tathāpi svarūpanirūpakadharmatvenāntaraṅgatayā dharmivaiparītyavyapadeśaḥ / śvaityādestu nirūpitasvarūpaviśeṣakatvameva / vivaraṇe tvevamuktam--- "trividhamajñānam---svarūpājñānam, anyathājñānam,viparītajñānamiti / svarūpājñānaṃ nāma vastuno 'pratipattiḥ / anyathājñānaṃ vastuno vastvantaratayā bhānam; yathā---śukteḥ rūpyatayā / viparītajñānaṃ tu yathāvat vastuni bhāsamāne yuktibhistasyānyathopapādanam; yathā---jñātṛtayā ahantvena ātmani bhāsamāne 'pi kuyuktibhirasyabhrāntitopapādanaṃ kudṛśām" iti / adharmendriyadoṣadustarkābhyāsadurvyāptyanusaṃdhānavipralambhakavākyaśravaṇādibhistattvāgrahasahakṛtairviparyayasya yathāsaṃbhavamudbhavaḥ // nyā. pa. pra. 11 // saṃśayanirūpaṇam // sāmānyadharmisphuraṇe sati apratipannatadvirodhapratipannamithovirodhānekaviśeṣasphuraṇaṃ saṃśayaḥ / yathā---ūrdhvavastumātragrahaṇe sati tadvirodhitayānanusaṃdhīyamānayormithaḥsphuṭavirodhayoḥ sthāṇutvapuruṣatvayoḥ sphuraṇam---ayaṃ sthāṇurvā puruṣo veti / mitho virodhāgrahaṇe tayorvikalpo na syāt / tata eva "ḍolāvegavadatra sphuraṇakramaḥ" ityeke, ekasmin yugapadanyonyapratikṣepasya dhīviruddhatvāt / atra "caitanyasya viṣayeṇa dṛḍhasaṃyogo hi niścayaḥ / tasyaiva bahubhiryugapadadṛḍhasaṃyogaḥ saṃśayaḥ" ityātmasiddhigrantho 'pi na viruddhaḥ; itarathā jñānārthayordṛḍhādṛḍhasaṃśleṣanirūpaṇānupapatteḥ / yugapaditi tu śaighṣamātraparam / yaugapadyābhyupagame 'pi adṛḍhatvaṃ parasparapratikṣepaprakāraviśeṣa eva; anyathā ayamūrdhvo vā sthāṇurvetyādisaṃśayaprasaṅgaḥ / yadyapyaviruddheṣvapi keṣucidadharmādimūlakavirodhagrahaṇāt keṣāñcidīdṛśo 'pi saṃśayaḥ saṃbhavati; yathā--- ātmā jñānaṃ vā jñātā veti, jñānaṃ dharmo dharmi vetyādi; tathāpyābhimānikaṃ parasparapratikṣepitvaṃ tatrāpyastyeva / asya ca samānadharmavipratipattibhyāmevāsādhāraṇakāraṇābhyāmadharmādisahitābhyāṃ yathāsaṃbhavamudbhavaḥ / taduktaṃ tattvaratnākare--- "kaścaiṣa saṃśayaḥ katividhaśca? ekasmin dharmiṇi viruddhānekaviśeṣāvabhāsaḥ saṃśayaḥ / sa ca dvividhaḥ---" ityādinā / tatra samānadharmaḥ sādhāraṇo dharmaḥ / tajjanito yathā---ūrdhvatvāviśeṣāt sthāṇurvā puruṣo veti / agṛhyamāṇabalatāratamyaviruddhānekajñāpakopasthāpanamiha vipratipattiḥ / sā ca sajātīyavijātīyābhāsarūpadvitricaturādijñāpakabhedādbahuprakārā / pratyakṣatadābhāsavipratipatteḥ saṃśayo yathā--- cakṣuṣā samukhaṃ pratibhāti darpaṇatalam, sparśanena tvanyathā; kimidaṃ samukhaṃ nirmukhaṃ veti / anumānatadābhāsavipratipatteryathā--- dhūmavattvāt parvato 'gnimān, nirālokatvādanagnirityatra sāgniranagnirveti / śrutivipratipatteryathā---bhedābhedavyapadeśābhyāṃ jīvo brahmaṇo bhinno 'bhinno vetyādi / vādivipratipatteryathā---vaiśeṣikaupaniṣadavākyadvayaśrāviṇo madhyasthabuddheḥ kimindriyāṇi bhautikāni, āhaṅkārikāṇi veti / evaṃ pāmarādivākyavipratipatterapi ---nadyāstīre phalāni santi, na santi vetyādi / pratyakṣānumānavipratipatteryathā---cakṣuṣā pītaśaṅkhabhrame śaṅkhatvācca sitatvānumāne, kimayaṃ śaṅkhaḥ pītaḥ sito veti / pratyakṣāgamavipratipatteryathā---kimahamarthaḥ sthūlo 'ṇurve 'ti / anumānāgamavipratipatteryathā --- kiṃ paramāṇūpādānaṃ jagat, uta brahmopādānamiti eṣā dik // kecittu vipratipattiśabdamātre muhyanto vādivipratipattimeva vipratipattiṃ manyante, tadayuktam, viśeṣābhāvāt // yaduktaṃ prajñāparitrāṇe --- "sādhāraṇākṛterdṛṣṭyānekākāragrahāttathā / vipaścitāṃ vivādācca tridhā saṃśaya iṣyate" // iti ; tadapi nūnaṃ parānukāramātram, dvitīyatṛtīyayorakairāśyāt grāhakāvāntarabhedasyātiprasaṅgitvāt aprayojakatvācca / atra cānekākāragraho nānākāragraho vivakṣitaḥ, na tvanekavyāvṛttāsādhāraṇākāragrahaḥ, anantaram "artheṣveṣvaviśeṣeṇa dvyākāragrāhidhīdvayam / " ityādinā tasyaivodāharaṇāt // asādhāraṇadharmādapi kecit saṃśayamāhuḥ; yathā---gandhavattvāt pṛthivī nityā anityā vetyādi / atra gandhavattvasya nityātmādivyāvṛtteḥ kṛtakatvādivadanityatvasmārakatvam, anityābādivyāvṛtterniravayavatvādivannityatvasmārakatvamiti viruddhaviśeṣadvayānvitasamānadharmasyeva tadubhayavyāvṛttāsādhāraṇadharmasyāpi saṃśayahetutvamupapannamiti, tadayuktam; na hi tatra gandhavattvādinā saṃśayotpattiḥ, api tu vyatirekanirūpaṇavilambāprāgeva gandhādiviśiṣṭadravyasya nityānityasādhāraṇatayā bhāsamānairdravyatvādibhireva / tatrānyataraśironirṇinīṣayā viśeṣakadharmacintāyāṃ tu gandhavattvamubhayānanvitatvādubhayorapyaniṣkarṣamityetāvadeva cintyate / kevalavyatirekibhaṅge caitadviśadaṃ bhaviṣyati / gandhavattvāt pṛthivī nityā vā anityā veti tu yadā kaścidvyavaharet, tatrāpi gandhavattvaṃ nityatvānityatvayoranyatarasya prayojakaṃ na vā ityeva saṃdehaḥ / so 'pi dharmatvādilakṣaṇasamānadharmādeva / atha nityavyāvṛttadharmavattvādanityatvam anityavyāvṛttadharmavattvācca nityatvaṃ puraskṛtya nityā anityā veti saṃśate; tadāpi hetubhūtadharmadvayanimitto 'yaṃ saṃśayaḥ / na hyeka evātra hetuḥ / gandhastu tatra sāmānyarūpastaṭasthaḥ; na tu hetuḥ // vipratipattimapi kecit samānadharma evāntarbhāvayanti / yathā hi ūrdhvatvamubhayasādhāraṇam, tathā vādiparigṛhītatvāderapi sādhāraṇatvāt vimativiṣayasya dharmiṇo vā sāmānyaveṣasya tadubhayasādhāraṇyāditi / tathāpi sādhāraṇadharmasya sahānubhūtasthāṇutvapuruṣatvasmārakatvavat vipratipatterapisamānadharmonnītinirapekṣāyā eva tadupajīvyatayā tatpūrvabhāvinyāḥ sākṣāttadviśeṣasmārakatvasiddherdvaidhamuktamasmābhiḥ // punaścāyaṃ dvitricaturādiśirodhikaraṇabhedādbahuvidhaḥ; yathā--- ayaṃ sthāṇurvā puruṣo veti, ghaṭaḥ satyo 'satyo nirvacanīyo 'nirvacanīyo vetyādi / tathā imau sthāṇū vā puruṣau vā, ete padārthāḥ satyā asatyā nirvacanīyā anirvacanīyā vetyādi / yastu dvayoranyatarasya coratve siddhe ayaṃ coraḥ ayaṃ vā cora iti saṃdehaḥ, sa tu ayaṃ coro na vā ityevaṃrūpasaṃśayadvayasamāhāraḥ / yadvā yaścoraḥ, saḥ ayam ayaṃ vā ityeka eva / atha vā coratvametanniṣṭham etanniṣṭhaṃ veti / yadyapyubhayavyatiriktapuruṣacoratvābhāvo tayoranyatarasya coratve vā tātparyānnirṇayagarbhatvam, tathāpi ubhayoranyataraviśeṣanirṇayābhāvāt tasminnaṃśe saṃśaya eva / na caikasyāpi jñānasya saṃśayanirṇayātmatāvirodhaḥ, sarvasminnapi saṃśaye dharmyaśādau nirṇayasya dustyajatvāt // punardvividho 'yam--- anyatarakoṭipariśeṣayogyatvatadayogyatvabhedāt / pūrvo yathā--sthāṇvātmake vastuni sthāṇuḥ puruṣo veti / uttarastu palālakūṭe dvirado giriśikharaṃ veti / tatra nirūpakāṇāṃ prāyaśaḥ pūrva eva bhavati / tenaiva ca pravṛttasya pākṣikor'thalābhaḥ / yadvā nirīhasyaiva kadācit dvitīyena saṃśayena viparyayeṇa ca pravṛttasya daivāt tadātanārthasaṃnipātenābhimatalābha iti // punarapi imau saṃśayaviparyayau sāmānyadharmiṇo viśeṣāṇāṃ cānubhūyamānatvasmaryamāṇatvādibhedāt bahuvidhāvūhanīyāviti // kiṃsajñako 'yaṃ vṛkṣa ityevamādirūpo 'nadhyavasāyo nāmānyo jñānaviśeṣa iti kecit; tadasāram, tasya saṃjñādiviśeṣasaṃdehasamanantarabhāvitadviśeṣabubhutsātmakatvāt / athavā avacchedakādarśanādanavacchinnakoṭiviśeṣaḥ saṃśaya eva // ūhastu prāyaḥ puruṣeṇānena bhavitavyamityādirūpa ekakoṭisahacaritabhūyodharmadarśanādanutkaṭānyakoṭikaḥ sa eva / prāyaḥ puruṣeṇa bhavitavyamiti puruṣa evetyabhiprāyaścet yathocitaṃ pratyakṣānumānādiṣvanupraveśaḥ / tarkarūpamūhaṃ tu anumāne vakṣyāmaḥ // trividhaṃ pramāṇam---pratyakṣānumānaśabdabhedāt / bhagavatāmanunāpyuktam --- "pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam / trayaṃ suviditaṃ kāryaṃ dharmasiddhimabhīpsatā" // iti // āha ca bhagavān śaunakaḥ--- "dṛṣṭānumānāgamajaṃ dhyānasyālambanaṃ tridhā / " iti / bhāṣyakāreṇa ca pratyakṣāditrayaṃ svaśabdenopādāya "pramāṇasaṃkhyāvivāde 'pi sarvābhyupagatapramāṇānāmayameva viṣaya iti na kenāpi pramāṇena nirviśeṣavastusiddhiḥ" ityanyeṣāmanādaraḥ kṛtaḥ / sarvābhyupagatapramāṇānāmiti ca parābhyupagamamātraṃ dyotayati, tatra prativādinaḥ ṣaṭpramāṇābhyupagamāt / pratyakṣānumānāgamānāmeva ca mitho bhedo vedārthasaṃgrahe viśadamupapāditaḥ // yattu "mattaḥ smṛtijñārnamapohanaṃ ca" ityatra bhāṣyam--- "jñānamindriyaliṅgāgamayogajo vastuniścayaḥ" iti, tatrāpi yogajasya pratyakṣasya prādhānyāt pṛthagvyapadeśaḥ / antarbhāvaṃ ca vakṣyāmaḥ / uktaṃ ca śrīviṣṇucittaiḥ prameyasaṃgrahe--- "pramāṇasaṃkhyāvivāde 'pītyatra tripramāṇatvaṃ bhāṣyoktam" iti / bhāṣye ca keṣucit kośeṣu yathārthakhyātisamarthanadaśāyām--- "athavā kimanena bahunopapādanaprakāreṇa / pratyakṣānumānāgamākhyaṃ pramāṇajātamāgamagamyaṃ ca nirastanikhiladoṣagandhamanavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaṃ sarvajñaṃ satyasaṃkalpaṃ paraṃ brahmābhyupagacchatāṃ kiṃ na setsyati kiṃ nopapadyate---" ityādiḥ pāṭho dṛśyate // yadyapi smṛtirapi yathārthā pramāṇamiti vakṣyate, tathāpi pratyakṣādimūlatayā tadaviśeṣāt pṛthaganuktiḥ / uktaṃ ca tattvaratnākare --- "pratyakṣādimūlānāṃ smṛtīnāṃ svasvamūle 'ntarbhāvavivakṣayā pramāṇatritvāvirodhaḥ / catuṣṭve ca vaidikānuvādo darśitaḥ" iti / sa cācamanuvādaḥ pūrvopāttaḥ--- "smṛtiḥ pratyakṣamaitihyamanumānaṃ catuṣṭayam" iti pratyakṣādyaviśeṣeṇa vedānuvādācca---iti / prajñāparitrāṇe tu smṛtiprāmāṇyānabhyupagame 'pi jñānasya tāvat karaṇabhedāccāturvidhyamevoktam--- "tatrendriyārthasaṃbandho liṅgaśabdagrahau tathā / saṃskāronmeṣa ityete saṃvidāṃ janmahetavaḥ" // iti // yattu tatraiva--- "svayaṃsiddhistathā divyaṃ pratyakṣamanumāgamaḥ / pañca santi pramāṇāni jaiminivyāsayorhṛdi" // ityādinā svayaṃsiddhidivyayoḥ pṛthaṅnirūpaṇaṃ kṛtam, tat pratyakṣāvāntaravairūpyabodhanābhiprāyam / yathoktaṃ śrīviṣṇucittaiḥ---"bhagavatprasādalabdhayogipratyakṣaṃ divyam" iti // nyā. pa. pra. 12 // pratyakṣalakṣaṇam // tatra sākṣātkāripramā pratyakṣam / sākṣāttvaṃ ca jātirūpa upādhirūpo vā kaścit jñānasvabhāvaviśeṣaḥ svātmasākṣikaḥ // jñātakāraṇajajñānasmṛtitvarahitā matiḥ / aparokṣeti niṣkarṣe nāvyāpyādiprasañjanam // prameyasaṃgrahe tvevamuktam--- "sākṣādanubhavaḥ pratyakṣam / sākṣāttvaṃ jātiḥ---" ityādi / tattvaratnākare 'pyevamuktam--- "aparokṣapramādhyakṣamāparokṣyaṃ ca saṃvidaḥ / vyavahāryārthasaṃbandhijñānajatvavivarjanam" // iti // pārokṣyaṃ caivamuktam--- "pārokṣyaṃ vyavahāryānantargatavastuvedanāpekṣā / tadanantargataliṅgādyapekṣā pārokṣyamanumādau" iti / varadaviṣṇumiśrairmānayārthātmyanirṇaye tvevamuktam--- "aparokṣapramā pratyakṣam / pramāyā āparokṣyaṃ nāma viśadāvabhāsatvamiti brūmaḥ / kimidaṃ vaiśadyaṃ nāma ? asādhāraṇākāreṇa vastvavabhāsakatvam--" ityādi // sākṣāttvaṃ dvidhā---nityaṃ cānityaṃ car / iśvaranityajñānādiniṣṭhaṃ nityam / asmadādijñānaniṣṭhaṃ tvanityam / asmadādipratyakṣaṃ dvidhā--- yogipratyakṣamayogipratyakṣaṃ ceti / tatra yogipratyakṣaṃ prakṛṣṭādṛṣṭaviśeṣajam / tat yuktāvasthāyāṃ manomātrajanyam / viyuktāvasthāyāṃ tu bāhyendriyajanyamapi / tacca bubhutsādipratiniyatamāgamaikasiddhaṃ ca / bhāvanābalajamātraṃ jagatkartari pratyakṣaṃ pratikṣiptaṃ śāstrayonyadhikaraṇe, anyatra bhāṣyakāraireva sākṣādyogipratyakṣasya kaṇṭhokteḥ, tasya saṃbhavato 'pyāgamikeśvarajñānamūlasyāgamānuvādatvāpādanāśaktyā tatraudāsīnyāt, dharmādayaḥ kasyacidindriyagrāhyāḥ, prameyatvāt, ghaṭavat, mīmāṃsakānāmapratyakṣatvādvā, asmatsukhādivadityādyanumānānāṃ vipakṣe bādhakavirahādibhirābhāsatvāt, āgamabādhaprasaṅgasyaiva puraskāre tvāgamenaiva caritārthatvāt; anyathā dharmādayaḥ kasyaciccakṣurgrāhyā iti vadato bauddhasya kiṃ prativakṣyasi / yaścānuvyavasāye saviṣayavyavasāyapratyakṣatāmicchati, tasyāsmadādiṣvapi dharmādivyavasāyānuvyavasāye dharmādipratyakṣatvasiddhau kathaṃ tadatiriktayogipratyakṣānumāsiddhiḥ / tadvyavacchedena prayoge / api saugatoktacākṣuṣatvādisādhanaprasaṅga syāditi / sa cādṛṣṭaviśeṣo yogābhyāsatapaścāryādibhirjāyate / tasmādārṣābhimatamapi prakṛṣṭādṛṣṭajatvāviśeṣāt tatraivāntarbhūtam / yathoktaṃ prajñāparitrāṇe --- "atrendriyānapekṣaṃ yajjñānamarthāvabhāsakam / divyaṃ pramāṇamityetat pramāṇajñāḥ pracakṣate // parameśvaravijñānaṃ muktānāṃ ca dhiyastathā / saṃjayārjunavālmīkiprabhṛtyārṣadhiyo 'pi tat" // iti // indriyānapekṣamiti---adivyenrdiyānapekṣamityarthaḥ / ata eva hi gīyate--- "divyaṃ dadāmi te cakṣuḥ---" ityādi / yadvāparameśvarādivijñānasahapāṭhādibhistathaiva mantavyam / anantaraṃ caivamuktam---- "svābhāvikasya jñānasya svataḥ sarvāvabhāsinaḥ / avidyāpratibandhasya pratibandho 'kṣayogataḥ / avidyāhānito muktapuruṣāṇāṃ hi saṃvidām / svābhāvikasvarūpeṇa nikhilārthāvabhāsitā // pratibandhakabhāvasya pratyuttambhakabhāvinā / pareṇānugṛhītā dhīrṛṣīṇāṃ sarvabhāsikā" // iti // mānasapratyakṣamapyasmadādīnāṃ nāstyeveti vṛddhasaṃpradāyaḥ, ātmasvarūpasya taddharmabhūtajñānasya ca svayaṃprakāśatvāt, sukhaduḥkhecchādveṣaprayatnānāṃ tattaddhetutayābhimatajñānaviśeṣānatirekasya vedārthasaṃgrahe samarthitatvāt, nityatvādiviśiṣṭāsmadādyanubhavasya śāstrādiprasiddhatvāt, pūrvānubhavādijñānasya smṛtirūpatvāt, "ātmasukhādivyatiriktabahirviṣayeṣu tasya bāhyendriyānapekṣapravṛttyanupapatteḥ" iti śāstrayonyadhikaraṇabhāṣyasyānvāroheṇāpyupapatteriti // tataścādivyabāhyendriyaprasūtaṃ jñānamayogipratyakṣam / tat sāmānyādṛṣṭālokaviśeṣādisahakṛtendriyajanyaṃ dṛṣṭasāmagrīviśeṣāt pratiniyatāviṣayam / tat śrotrādīndriyāsādhāraṇakāraṇabhedāt pañcadhā // viṣayendriyasaṃbandhaśca---dravyeṣu saṃyogaḥ, dravyāśriteṣu rūpādiṣu tu saṃyuktāśrayaṇam / yathoktaṃ tattvaratnākare--- "atra vṛddhā vidāmāsuḥ saṃyogaḥ saṃnikarṣaṇam / saṃyuktāśrayaṇaṃ ceti yathāsaṃbhavamūhyatām" // iti // punaḥ pratyakṣaṃ dvidhā---savikalpakaṃ nirvikalpakaṃ ceti / sapratyavamarśaṃ pratayakṣaṃ savikalpakam / tadrahitaṃ pratyakṣaṃ nirvikalpakam // nyā. pa. pra. 13 // naiyāyikanirvikalpakanirākaraṇam // ubhayavidhamapyetadviśiṣṭaviṣayameva / aviśiṣṭavastugrāhiṇo jñānasyānupalambhāt anupapatteśca / bālamūkatiryagādivijñānamapi hi saṃjñāvikalparahitamapi viśiṣṭavastuviṣayameva, anyathā teṣāṃ heyopādeyavibhāgapūrvakapravṛttiśeṣānupapatteḥ / vipratipannaṃ viśiṣṭajñānaṃ viśeṣaṇajñānapūrvakam, viśiṣṭajñānatvāt, surabhi candanamityādiviśiṣṭajñānavaditi cenna, ekasāmagrīvedyaviśeṣaṇeṣu tannirapekṣatvāt, svarūpasaṃbandhapakṣe svarūpagraheṇaiva saṃbandhasyāpi grahaṇāt, tāvataiva viśiṣṭagrahaṇasiddheḥ, samavāyavāde 'pi tasyaiva gṛhyamāṇasya viśeṣaṇaviśeṣyabhāvarūpatvāt, samavāyaviśiṣṭapratyaye tathaivābhyupagamāt, tadvaiśiṣṭyagrahe ca guṇavaiśiṣṭyagrahasyāvarjanīyatvāt / na ca samavāyasya savikalpakaikaviṣayateti vācyam, nirvikalpake dharmavaddharmivacca tatsaṃbandhasyāpyaindriyikatvāviśeṣeṇa grahaṇasaṃbhavāt, yogyasya saṃnikṛṣṭagṛhyamāṇasaṃbandhinaḥ saṃbandhasyāgrahaṇānupapatteḥ, anyathā nityaṃ tadagrahāpātāt / prathamākṣasaṃnipātajā buddhirviśiṣṭaviṣayā, buddhitvāt, saṃpratipannavat, ityādyapi cintyam // nyā. pa. pra. 14 // savikalpakanirūpaṇam // na ca savikalpakaṃ na pratyakṣamiti vācyam, sākṣātkārābādhādyaviśeṣāt // sahakāriviśeṣeṇa na vaijātyaṃ prasajyate / tajjātīye tu yatkiñcidvaiṣamyaṃ saṃbhavedapi // yatra dṛśyeta vaijātyaṃ tathā tatrābhyupeyate / tāvatā naiva sarvatra bhavedetasya kalpanam // kevalendriyajaṃ cāpi na kiñcijjñānamiṣyate / sahakāriviśeṣāṃ hi vibhidyante pratīndriyam // ataḥ saṃskārasaṃbhede 'pyaparokṣatvayogataḥ / pratyakṣatvaṃ vikalpasya na kvacidvinivartate // "nirvikalpakamekajātīyeṣu dravyeṣu prathamapiṇḍagrahaṇam" ityādibhāṣyaṃ tu udāharaṇaparaṃ yojyam / ata eva hi śrīviṣṇucittairuktam--- "saṃskārodbodhasahakṛtendriyajanyaṃ jñānaṃ savikalpakam, ekajātīyeṣu prathamapiṇḍagrahaṇam dvitīyādipiṇḍagrahaṇeṣu prathamākṣasaṃnipātajaṃ ca jñānaṃ nirvikalpakam" iti / anyatra coktam--- "kevalacakṣurādīndriyajanyaṃ nirvikalpakam" ityādi // yattūktaṃ tattvaratnākare --- "viśeṣaṇānāṃ svāyogavyāvṛttiravikalpake / savikalpe 'nyayogasya vyāvṛttiḥ saṃjñitā tathā" // iti, tatrāpi saṃskāranirapekṣatvasāpekṣatvayoḥ pradarśanaparatvaṃ grāhyam / pratyakṣasya caivaṃ vibhāgo 'bhihitaḥ--- "dvividhaṃ caitat pratyakṣam--- arvācīnamanarvācīnaṃ ca / yugapadaśeṣaviṣayasākṣātkārakṣamamanarvācīnam / tat yogimukteśvarāṇāṃ prabhāvaviśeṣādhīnamupapādayiṣyate"ityādi // ata eva kudṛṣṭīnāṃ sanmātragrāhi pratyakṣamityavilakṣajalpitaṃ nirastam / kramayaugapadyādidūṣaṇaṃ tu bhrāntivikalpe 'pi samānam / bhrāntirūpo 'pi hi vikalpaḥ kṣaṇikatvānna viramya vyāpartumalam / na ca pūrvajñānavārtāṃ jānāti / na ca svayaṃ dharmipratiyogigrahaṇābhāve bhedagrahaṇaṃ manyase / tathāpi yadi kalpanā bhedaviśiṣṭaṃ yugapadgṛhṇāti, kā pratyakṣe sarpamṛtiḥ ? ato dharmivadyogyatvājjātyādirūpabhedo 'pi yugapadgrāhyeḥ / abheda iva bhedo 'pi svarūpataḥ pratītau na pratiyogisākāṅkṣaḥ; bhedavyavahārastvabhedavyavahāravat tatsākāṅkṣa / ataḥ prathamameva bhedadhīryuktā / ata eva dharmadharmiṇordharmipratiyoginoranyeṣāṃ ca pratītāvanyonyāśrayo nirastaḥ / tataśca vyupattestadvyavahāre 'pi na tatprasaṅgaḥ / bhedaśabdena vyavahārasya tu pratisaṃbandhinirūpitākāre vyutpannatvāt tadapekṣā / bhedatvaṃ hi bhedānāṃ pratiyoginā nirūpyam na tu jātyādilakṣaṇaṃ svarūpam; yadgraho yatra yadāropavirodhī, sa hi tasya tasmādbhedaḥ; gotvādi ca gṛhyamāṇaṃ svasmin svāśraye cāśvatvādyāropaṃ nirūṇaddhīti svasya svāśrayasya ca svayameva tasmādbhedaḥ // api ca pratiyogisāpekṣatvanirapekṣatvalakṣaṇaviruddhadharmādhyāsena bhedāt svarūpabhedagrahaṇaikyāṃ na saṃbhavatīti vadan bhedaduṣaṇārthameva bhedaṃ sādhayatīti svavacanavirodha iti // nyā. pa. pra. 15 // śābdāparokṣanirāsaḥ // śabdajanyamapi pratyakṣamastīti ta eva varṇayanti; tadapyayuktam, vyāghātāt / na hi parokṣajananasvabhāvatayā siddhā sāmagrī viśeṣābhāve kvacit svabhāvamatipatet / na caikajātīyasāmagrītaḥ prasūtaṃ kāryaṃ vicitraṃ syāt, ekayaivava sāmagryā sarvajātīyotpattiprasaṅgāt ekasya kāryasya viruddhajātiyogaprasaṅgācca / "daśamastvamasi" ityādidṛṣṭānte 'pi tvamarthamātraṃ pratyakṣam / 'daśamo 'ham' iti pratyayo hi nendriyasvātantryeṇodeti, kintu puruṣavacanānurodhena / tanmūle 'pi cet pratyakṣatā, evam 'dharmavāṃstvamasi' iti kārtāntikopadeśādau 'tādṛśo 'hamasmi' iti bodhe dharmāderapi pratyakṣatvaprasaṅgaḥ / tataścāpratyakṣamiti jagati kiñcinna syāt, pratyakṣabhūtaṃ yatkiñciduddiśya viśeṣaṇatayaiva sarvasya pratyakṣatvopapatteḥ / pūrvāvagatadaśamabhāvaṃ tu puruṣaṃ pratyupadeśe bhāṣarāśipraviṣṭamaṣīnyāyena pūrvāparāparokṣaṇīnairantaryeṇa madhyavartiśabdajanyadhiyo 'parokṣatvavyavahāraḥ kasyacit syādvā na vā / ata eva tattvamasyādiśabdaḥ svaviṣayagocarapratyakṣajñānajanakaḥ, svato 'parokṣārthagocaratvāt "daśamastvamasi" "saṃvit svaprakāśā" ityādivākyavat ityādyanumānāni nirastāni, daśamatvasvaprakāśatvādiviśiṣṭākāreṇa dṛṣṭānteṣvaparokṣajñānajananāsiddheḥ / tathā vigītaḥ śabdo na svavācyagocarapratyakṣadhījanakaḥ, śabdatvāt, saṃpratipannavat, ityādyapipratiprayoktavyam / upalambhavirodhaśābdapratyakṣalakṣaṇasaṃkarādiprasaṅgo 'tra vipakṣe bādhakaḥ / naivaṃ pūrvasya, śabdajanyapratyakṣamantareṇāpi yogajādṛṣṭajanitasākṣātkārāt praṇidhānaviśeṣaprasāditaparamātmasaṃkalpādvā niḥśreyasasiddheriti // pratyakṣaṃ cidacinmayaṃ jagadidaṃ yasyetyanuśrūyate yaścānanyadhiyāmanantavibhavaḥ pratyakṣatāmaśnute / yaścaiko yugapatsadā svata idaṃ viśvaṃ darīdṛśyate prājñaṃ taṃ pratipannamokṣaṇavidhādakṣaṃ didṛkṣemahi // iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau pratyakṣādhyāye dvitīyamāhnikam // samāptaśca pratyakṣādhyāyaḥ // // śrīmate nigamāntamahādeśikāya namaḥ // atha śabdādhyāyaḥ // nyā. pa. śa. 1 athānumodayaṃ smṛtyā hetutvenāpi saṃsthitm / madhye tayorihetadānīṃ mānaṃ śabdaṃ pracakṣmahe // anāptānuktavākyajanitaṃ tadarthavijñānaṃ tat pramāṇam; kāraṇadoṣabādhakādarśanāt / nacānāptoktavākyaṃ pramāṇaṃ, kāraṇadoṣabādhakadarśanāt, na ca vākyatvādibhirbādhaḥ; svavacanavirodhāt / yadi bādhakopanyāsavākyamayathārthaṃ, tadā kathaṃ bādhaḥ / atha yathārtham, tasyāpi pakṣīkāre tadbādhaḥ / bahiṣkāre tenaivānaikāntyam / na cātiprasaṅgaḥ; bhrāntādivākyānāṃ doṣamūlatvasya durapahnavatvāt / atra tu tadabhāvāt / utsvapnāyitaghuṇakṣatākṣarādīnāṃ tu viśiṣṭatātparyaviraheṇa bodhakatvepyanāśvasanīyatvāt, vyabhicāradarśanācca / nityepi vede nityeśvaraśāsanātmani tattadarthatātparyānapāyāt / tasya cātrābhāvāt, kvācitkadoṣadarśanasya ca pratyakṣādāvapi asamatvāt, svataḥ parato vā prāmāṇye ca tato viśeṣābhāvāt // nyā. pa. śa. 2 tacca vedyāṃśe pratyakṣātiriktam, asākṣātkāritvāt, anumānavat / anumānātiriktaṃ, pakṣaliṅgaparāmarśādyadṛṣṭeḥ, padavākyatatsaṃbandhādīnāṃ ca viśiṣṭavākyārthaṃ pratyasiddhavyāptikatvenāliṅgatvāt, dṛṣṭāntābhyupagame sarvatrāviśeṣāt, vyutpattau ca svatantratayaiva bodhakatvasiddheḥ / ata eva vaktṛjñānānumānābhyupagamepi śabdaprāmāṇyaṃ siddham / āgamikabuddhiranumā, pratyakṣetarapramititvāt, saṃpratipannavaditi cenna, uktottaratvāt / anyathā śabdarasagandhādi buddhiranumā, acākṣuṣapramititvāt, saṃpratipannavat, ityapi prasaṅgāt / "pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam / dṛṣṭānumānāgamajam" iti manvādimaharṣisaṃmateśca śabdānumānayorbhedodṛśyate / na cātra gobalīvardanayaḥ; antarbhāvādarśanāt / āgāmonumānaṃ, saṃbandhagrahaṇe satyeva bodhakatvāditi cenna; bodhya bodhakabhāvātiriktasaṃbandhagrahaṇāpekṣiṇyanumānatvaniyamāt / na cātra tadatiriktaḥ saṃbandhaḥ, yadgrahaṇaṃ niyamenāpekṣyeta / anyathā saṃbandhasāpekṣatayā tayoḥ pratyakṣatvasyāpi susādhatvāditi // na ca smṛtiḥ; apūrvaviṣayatvāt / padasaṃdohaviśeṣo vākyam / prāmāṇikapadavyavahāraviṣayaḥ padam / tasya suptiṅantatvādikalpanayāpi vyaktiḥ kriyate / ata eva hyanyathānyathā prakṛtipratyayādikaṃ vyākaraṇāntareṣu kalpyate / tacca na sāṃketikam; saṃketayitṛpuruṣāsaṃbhavāt / ata eva na bhāṣāntaravat tatklaptiḥ, nityavedagatatvācca / yāni vaidikāni padāni tānyeva laukikanīti "vedaśabdebhya evādau" ityādivacanādapi siddham / bhāṣācchandasostu katipayaśabdānāṃ lakṣaṇabhedastattadānupūrvīpratiniyamāpekṣaḥ / bhāṣāprayuktaḥ sarvopi vede kvāpi prayogavān / vedaikaniyataḥ śabdo nānyatreti vyavasthitiḥ // uktaṃ caitadvedārthasaṃgrahepi--- "vaidikā eva sarve vācakāḥ śabdāśca---" ityādinā // nyā. pa. śa. 3 vākyaṃ dvidhā---pauruṣeyāpauruṣeyabhedāt / puruṣasvātantryādhīnaracanāviśeṣaviśiṣṭaṃ pauruṣeyam / taddvidhā, anvitārthamananvitārthaṃ ca, ādyaṃ yathā---agniruṣṇaḥ, āpo dravāḥ, iti / dvitīyaṃ yathā---agniranuṣṇaḥ, āpaḥ kaṭhināḥ, iti // nyā. pa. śa. 4 atraikadeśino vadanti---ananvayāgrahādanvitavyavahāraḥ kvacijjāyata iti / ata eva laukikavākye dṛṣṭavyabhicārasya na jhaṭati vākyādvākyārthādhyavasāyaḥ; yogyatāvimarśasākāṅkṣatvāt / sāmānyayogyatāgrahaṇepi vyaktiyogyatāyāḥ vaktṛjñānānumānamanteraṇāsiddheḥ---iti prameyasaṃgrahādiṣu samarthitam / tathā---sanmātragrāhipratyakṣanirākaraṇāya śāstrasyānuvādakatvaprasaṅge vivaraṇakārairuktam--- "abuddhabodhanasvarasasya śabdasyātathātvaṃ doṣa ityabhisandhiḥ / athavā anuvādakatvameva syāt / na hi mānāntarapratīterthe śabdaḥ pramāṇam / tathaiva hi tasya vyutpattiḥ" ityuktvā "nanvanuvādakatayaiva vyutpattiḥ puṃvākyeṣu" ityādinā vaktṛjñānānumānamupapādya "satyam, daivāt tadanuvādakatvamiti nābuddhabodhanasvārasyabhaṅgaprasaṅgaḥ, yathā smṛtyanumitavedasyānuvādakatvepyarthāditi na mānatābhaṅgaḥ" ityādi uktaṃ ca prajñāparitrāṇe --- "pauruṣeyagiraḥ śaṅkāgrastā na sahasā mitim / janayanti na yāvat tanmūlamānānavagrahaḥ // anumāya ca vaktustanmūlayogyapramāntaram / taduktavākyaliṅgena vākyārthamanujānate // anvitārthābhidhānāya yogyaṃ vākyamidaṃ sadā / asau ca nānṛtaṃ vakti saṃjñātvārthaṃ tadabravīt // vaktṛjñānānumānena jñātājñātasvavākyataḥ / anvitārthābhidhāyitvayogyatāmātradhīrgirām // parāmarśa iti prāpto nārthasaṃsargagocaraḥ / mānāntarāvirodhitvaṃ yogyatetyabhidhīyate // nanvevaṃ laukikaṃ vākyaṃ liṅgaṃ celliṅgavat tataḥ / śabdo gṛhītasaṃbandhāt tadvadasyāpi liṅgatā // vyutpattikāle vyutpitsorliṅgadhīrnāstyasaṃśayāt / yathāvyutpattiśabdāstu bodhakā iti cedataḥ // svata evārthabodhaḥ syāditi naivāsya liṅgatā" // ityādi / bhagavadyāmunamunibhistu āgamapramāṇye vaktṛjñānānumānaṃ dūṣitam / nigamitaṃ ca / "tasmādasti nadītīre phalamityevamādiṣu / yā siddhaviṣayā buddhiḥ sā śabdī nānumānukī" iti / ayameva pakṣonusṛto varadaviṣṇumiśraiḥ / tattvaratnākarepyāgamaprāmāṇyagranthopādānapūrvakaṃ prapañcitametat / apauruṣeyaṃ tu sarvamanvitārthamevākintu ādityo yūpaḥ-- ityādiṣūpacārato nirvāhaḥ / ākāṅkṣāsattivogyatāvanti hi padānyanvitamabhidadhati, anvaye vā viśrāmyanti / ādityayūpapadayoḥ pratyakṣasiddhasvārthabhedayorayogyatayā mukhyavṛttiparityāgaḥ // nyā. pa. śa. 5 vṛttirdvidhā---abhidhopacārabhedāt / vyutpattisiddhārtha eva vṛttirabhidhā / yathā siṃhaśabdaspaya mṛgendre / sā jātiguṇādiviṣayabhedād yogarūḍhitatsamuccayabhedācca bahuvidhā / mukhyārthabādhe sati tadāsanne vṛttirupacāraḥ / āsattiśca dvividhā---mukhyārthasaṃbandhastadguṇasaṃbandhaśceti / tatra pūrveṇa pravṛttirlakṣaṇā, yathā---gaṅgāyāṃ ghoṣaḥ prativasatītyatra gaṅgaśabdasya pravāhaviśeṣarūpavācyasaṃbandhini tīre / evaṃ lakṣitalakṣaṇā grāhyā / dvitīyena pravṛttirgauṇī / yathā siṃho devadatta ityatra siṃhmaśabdasya śauryādigūṇaṇyogini devadatte / tattvaratnākare tvevamuktam--- "abhidhānābhidheyatvamataḥ śabdārthayoḥ sthitam / saṃbandhotrābhidhā dvedhā bodhyā mukhyajaghanyataḥ // abhidhārthāvagatyātmā śabdaṃ vyāpārayiṣyataḥ / śabdaśaktinimittā sā svārthe mukhyābhidhīyate // svārthābhidhānadvārā syājjaghanyārthāntare matā / " iti // tadvistarastatraiva dgaṣṭavyaḥ // na ca gauṇalākṣaṇikaprayogayoravācyaviṣayatvādavācyatvam / saṃbandhasādṛśyamātrapravṛttepyanāditvāt / tata eva vivakṣitasthale yathaucityaṃ prayogopapatteḥ / etāḥ sarvā api vṛttayaḥ anvitābhidhānavṛttyantarbhūtāḥ / pṛthakpadānāṃ smārakatvameva / abhihitānvaye hi padānāṃ padārthe padārthānāṃ vāvayārthe padānāṃ ca tatreti śaktitrayakalpanāgāraivaṃ syāt, vākyārthasyāśābdatvaprasaṅgo vā / padārthe lakṣaṇasamāpteḥ pramāṇaprasaṅgaśca / nacānvitābhidhānenyonyāśrayaṇam, mithaḥ smaraṇamātropajīvanāt / yathāhuḥ--- "padajātaṃ śrutaṃ sarvaṃ smāritānanvitārthakam / nyāyasaṃpāditavyakti paścādvākyārthabodhakam" // iti // nāpi paunaruktyādidoṣaḥ; tattadaṃśapratiniyataśaktitvāt / nāpi vākyabhedaḥ, ekapradhānatayā svārthābhidhānāt / "padārtha eva vākyārthaḥ saṃsṛṣṭo hyabhidhīyate" ityuktaṃ / tathā "nānā śabdādibhedāt" ityādhikaraṇe "yadyapi 'veda' 'upāsīta' ityādayaḥ śabdāḥ pratyayāvṛttyabhidhāyinaḥ, pratyayāśca brahmaikaviṣayāḥ; tathāpi tattatprakaraṇoditajagadekakāraṇatvāpahatapāpmatvādiviśeṣaṇaviśiṣṭabrahmaviṣayapratyayāvṛttyavabodhinaḥ pratyayāvṛttirūpā vidyā bhindanti" iti / vedārthasaṃgrahepi--- "śodhakeṣvapi 'satyaṃ jñānamanantaṃ brahma' 'ānando brahma' ityādiṣu sāmānādhikaraṇyavyutpattisiddhānekaguṇaviśiṣṭhaikārthābhidhānamaviruddhamiti sarvaviśiṣṭaṃ brahmaivābhidhīyate" iti / atraiva pūrvabhāge "samabhivyāhṛtapadāntaravācyānvayayogyamevetarapadapratipādyamityanvitābhidhāyipadasaṃghātarūpavākyaśravaṇasamanantarameva pratīyate / tacca svargasādhanatvarūpam / ataḥ kriyāvadananyārthatā virodhādeva parityaktā" iti / eṣāṃ svārasyamanvitābhidhāne / na cātra parābhyupagamenoktamiti jñāpakamasti / varadaviṣṇumiśrairapi "satyajñānādipadānāmakhaṇḍaikarasārthatve anvitābhidhānānupapatteśca" ityādiṣu bahuṣu pradeśeṣu anvitābhidhānameva māyāvādinaṃ pratyuktam / uktaṃ cāgamaprāmāṇye--- "anyānvitābhidhānepi vyavahāropapattitaḥ / avaśyāśrayaṇīyeyamanvitārthābhidhāyitā" // ityārabhya, "tasmādākāṅkṣitāsannayogyārthāntarasaṅgate / svārthe padānāṃ vyutpattirāstheyā sarvavādibhiḥ" // iti / tattvaratnākarepi--- "avaśyāśrayaṇīyeyamanvitārthābhidhāyitā / ityāhuryāmunācāryāḥ padairevānvitābhidhām / " ityārabhya prapañcenopapādyopasaṃhṛtam--- "ṣaḍbhiḥ pratītipramukhopapattibhi- rnirdhūtacodyābhirihānvitābhidhā / siddhā padairnābhihitānvayasthiti- rviparyayādityakhilaṃ samañjasam" // iti // prajñāparitrāṇanyāyasudarśanayośca bahuśa uktam--- "anvitārthābhidhāyitvaṃ śabdaśaktinibandhanam / vyutpattyavagataṃ pundhīdoṣatosya viparyayaḥ" // ityādinā // nanvabhihitānvayadyotakānyapi vākyāni vidyante / vedārthasaṃgrahe tāvat "evaṃ bodhakānāṃ padasaṃghātānāṃ saṃsargaviśeṣa bodhanena vākyaśabdābhidheyānāmuccāraṇakramo yatra puruṣabuddhipūrvakaḥ" ityādyuktam / tathā tatraiva "prakṛtipratyayarūpeṇa padasyaivānekaviśeṣaṇagarbhatvāt, anekapadārthasaṃsargabodhakatvācca vākyasya" iti / bhāṣyepi "śabdasya tu viśeṣeṇa saviśeṣa eva vastunyabhidhānasāmarthyaṃ, padavākyarūpeṇa pravṛtteḥ / prakṛtipratyayayogena hi padatvam; prakṛtipratyayorarthabhedena padasyaiva viśiṣṭārthapratipādanamavarjanīyam / padabhedaścārthabhedanibandhanaḥ / padasaṃghātarūpasya vākyasyānekapadārthasaṃsargāviśeṣābhidhāyitvena" ityādyuktam / evaṃ vyutpattinirūpaṇe vedārthasaṃgrahe "siddhavastuṣu śabdasya bodhakatvaśaktigrahaṇamatyantasukaram" ityupakramya, "apavarake daṇḍaḥ sthitaḥ" iti vākye yādṛcchikavyutpattiprakāramupapādya, "tathā bālaḥ 'tātoyam, anbaiṣā' ityādinā buddhipūrvavyutpādanena tattatpadānāṃ tattatpadārtheṣveva bodhakatvaśaktigrahaṇamupapādya, punarapi "asya śabdasyāyamartha iti pūrvavṛddhaiḥ śikṣitaḥ" ityādi coktvā, "evameva sarvapadānāṃ svārthābhidhāyitvaṃ saṃghātaviśeṣāṇāṃ ca yathāvasthitasaṃsargaviśeṣavācitvaṃ ca jānāti" ityādyuktam // bhāṣyepi prathamasūtrapūrvapakṣanirākaraṇe--- "evaṃ kila laukikāḥ śabdārthasaṃbandhamavadhārayanti---mātāpitṛprabhṛtibhiḥ ambātātamātulādīn" ityādinā padavyutpattiḥ pūrvamupapāditā / tatra ca "teṣu teṣvartheṣu teṣāṃ śabdānāṃ prayogo bodhakatvanibandhanaḥ iti niścinvanti" ityādyuktam / punaśca "vyutpannetaraśabdeṣvasya śabdasyāyamarthaḥ iti pūrvavṛddhaiḥ śikṣitāḥ" ityādi / yadināmānvitābhidhānamabhimataṃ; tadā kathamiva padamātre vyutpattiḥ syāt / yadi ca sā syāt, kathamanvitamabhidheyam, vyutpattivaiparītyaprasaṅgāt / tasmānnānvitābhidhānameva siddhānta iti nirṇetuṃ śakyam, iti kecit // nyā. pa. śa. 6 anye tu "bodhakānām" ityādivākyamanvite saṃsargaviśeṣasiddherupapadyate / padavākyabhedābhidhānamapi tattadviśeṣavaiśiṣṭyapradarśanamātrārthaṃ, parābhyupagamadyotanārthaṃ vā / pratyekapadavyutpattyabhidhānamapyanvitārthabodhanopayuktāsādhāraṇadvāraprakāśanamātram / padārthaṃ smārayitvaiva hi padāni vakyārthaṃ bodhayantītyuktan / smṛteśca svānubhūtimūlatvānna śaktyantarakḷptiḥ / vyākhyātaṃ ca bhāṣyādikamanvitaparatayā vivaraṇe śrīrāmamiśraiḥ / tathā ṣaḍarthasaṃkṣepepi--- "śabdaśca svataḥ śakyamanvitatayā bodhayati, asaṃbhghaverthāntaram, iti hi vyutpattiḥ---" ityādyuktam / atonvitābhidhānaṃ siddhāntaḥ iti / evamanvitābhidhānasāmarthyādviśiṣṭapratipattyanyathānupapatteśca padānāmapi viśiṣṭābhidhāyitvaṃ siddham // nyā. pa. śa. 7 ata eva viśiṣṭārthābhidhāyitvepi viśeṣaṇamatre śaktiḥ ityapi nirastam; abhidhāyitvātiriktaśaktyantarābhāvāt / aparyavasānavacanamapi viśiṣṭabodhanaśaktasya viśeṣaṇamātre sthātumaśaktatvāt / viśiṣṭānupraviṣṭaṃ hi viśeṣaṇaṃ pareparañjakaveṣameveti tādṛgākāro viśeṣyagrahaṇamantareṇa durgrahaḥ / tāvatā ca tadarthaṃ viśeṣyagrahaṇamiti vyarthaṃ vacaḥ / yathāpratīti vyavasthāpanasyaiva yuktatvāt // kiṃ ca--- gavādiśabdābhihitagotvādyarthasvabhāvataḥ / vyaktidhīryadi tadvat syāt niṣkarṣakapadeṣvapi / gavādiśabdā jātyādīn paratantrān pracakṣate / tenāśrayapratītiścet tannaḥ siddhaḥ samīhitam / paraṃ kathamavijñāpya pāratantryasya bodhanam / vijñāpya yadi śabdasya tatra śaktirna kiṃ bhavet / parasya paratantreṇa tathā buddhena bodhanam / tadbuddhyā paratantrasya bodhanenyonyasaṃśrayaḥ / paradhīnirapekṣaṃ cet pāratantryaṃ pratīyate / na tena parabuddhiḥ syānniṣkṛṣṭapratipattivat / pāratantryaṃ svarūpaṃ cet tulyaṃ niṣkarṣakepi tat / adhikaṃ dharminiṣṭhatvādanyannopalabhāmahe / padāntaraparāmarśanirapekṣapratītike / nirūḍhalakṣaṇāvādāḥ paryāyāvṛttigocarāḥ / vyaktergaurityaniṣkarṣānniṣkarṣe tvādyapekṣaṇāt / niṣkarṣakeṣvadṛṣṭeśca na jātyā vyaktilakṣaṇā / ākṛtāveva yaḥ śaktiṃ śabdānāmabhimanyate / sattāyāmeva kiṃ tena sarveṣāṃ nābhyupeyate / ato gavādiśabdebhyo viśiṣṭaviṣayā matiḥ / śabdaśaktiprasūteti balādabhyupagamyatām // nyā. pa. śa. 8 yattu "na lokavyutpattihaniḥ, tatraiva śakteḥ" iti ṣaḍarthasaṃkṣepe śrīrāmamiśrairuktam, tadapi tatra śaktyabhāvapratikṣepaparam / asamāptadhīstu vedāntāśruterbhramaḥ / āpātavyutpattyā śrutestatpūrtirityanantaramabhidhānāt / yaccātmasiddhau "yathā gavādipadaśaktirekabuddhisiddhepi sāmānyaviśeṣātmake vastuni sāmānyāṃśena saṃbadhyate" iti / tadapi parābhyupagatodāharaṇamanyārtham / yatheti parasaṃpratipannanidarśanāt / guṇavācinyapi pade jātiśabdoktanītitaḥ / apṛthaksiddhavācitvānna yuktā guṇilakṣaṇā / svaraliṅgaviśeṣotthamantralope na saṃskriyā / viśiṣṭavācakatvaṃ tu tadāthattaṃ na manmahe // nyā. pa. śa. 9 ato niṣkarṣakaśabdātiriktānāmapṛthaksiddhaviśeṣaṇavācināṃ viśeṣyaparyavasānavyutpatteḥ śarīravācināṃ devādiśabdānāmapi yathāprayogaṃ śarīriparyavasānaṃ siddham / ata evacātmapṛthivyādiśabdānāmīśvaraparyantatā / tena "sarvaṃsvatvidaṃ brahma" "jyotīṃṣi viṣṇuḥ" "ayamātmābrahya" "tattvamasi"ityādisāmānādhikaraṇyaṃ tattatprakārakabrahmaparam / nāmarūpavyākaraṇaṃ ca tadanupraveśāt / ata eva ca tasya sarvaśabdavācyatvamapi śrūyateth; tadeva ca vyajyate "tadanupraviśya sacca tyaccābhavat" iti / smaryate ca--- "sarvaṃ samāpnoṣi tatosi sarvaḥ" iti / sūtritaṃ ca--- "carācaravyapāśrayastu syāt tadvyapadeśo bhāktastadbhāvabhāvitvāt" iti / uktaṃ ca varadaviṣṇumiśraiḥ--- "svargakāmaśabdena kāmyamānasvargaḥ puruṣobhidhīyate / na hīśvarovāptasamastakāmaḥ svargaṃ kāmayate, tasyātyalpasukhatvāt / ato vācyaikadeśe jīve lakṣaṇā, gaṅgāśabdasya tīra iva" iti / yadvā svargakāmādiśabdānāmapi jīvādimātrepi mukhyatvameva, pravṛttinimittāparityāgāt / ata eva hi bhāktapadasya bhaktyā vyapadeśārthatvamapi bhāṣyakārairuktam / viśiṣṭaveṣasya śaktiviṣayatvāt tattyoge kathaṃ na lakṣaṇeti cet, aparityaktapravṛttinimittasya vyutpattyanupraviṣṭamātrabodhanaṃ mukhyatā, tadabhāvakṛta upacāra iti vyavasthānāt // nyā. pa. śa. 10 nanu "tattvamasi" ityatra tvamiti śvetaketumātranirdeśe tadasīti sāmānādhikaraṇyāyogaḥ / śvetaketuśarīrakeśvaranirdeśe tadābhimukhyenopadeśāyogaḥ / taduddeśena tvamarthavidhānaṃ cāsiśabdānanvayādinā dūranirastam / prāptārthatayā nigamanarūpatvepipava viśeṣaṇaviśeṣyabhedo niṣkarṣaṇīyaḥ / evam "ahaṃ brahmāsmi" ityādivyapadeśopi durnirvahaḥ / "jīvenātmanā" ityatrāpyātmaśabdena jīvātmādyabhidhānaṃ ṣāṣyakāravacanaviruddham, jīvena mayetyādivyapadeśāt / paramātmābhidhāne tu tṛtīyānupapattiḥ, "vyākaravāṇi" ityabhihitatvāt / kriyābhedepi kṛtvāderuttarakriyaikarasyāt kartrantarāyuktiḥ, samānakartṛkatvavirodhāt / karaṇatvavivakṣayā kartari tṛtīyāyāṃ mukhyatvahāniḥ / ataścāreṇānupraviśya parabalaṃ saṃkalayānītivajjīvasyavai praviśatikartṛtvam; parastu vyākaraṇamātrakartā / tāvatā tu śabdānāṃ na tatparyantatvasiddhiḥ iti // nyā. pa. śa. 11 atrocyate saṃbuddhistāvadatra ātmavidyopadeśena śvetaketumātraparyavasiteti nāsaṃbodhyasaṃbodhanam / vacanavyaktiśca tadasītyeva / tatra kāryakāraṇabhāvena, śarīrātmabhāvena vā sāmānādhikaraṇyanirvāhaḥ / ubhayatra tvaṃśabdasyāpi tacchabdābhihitadravyaparyavasānaṃ siddham // dharmāntaraviśeṣyasya dharmāntaraviśeṣyataḥ / svasmādabhedastādātmyaṃ syādupādānadehinoḥ // atastvaccharīrakaṃ brahmeti vivakṣāyāṃ satyāṃ tvaṃ taditi nirdeśamātramupapannam / madhyamapuruṣaśca tvaṃśabdaprayoganibandhanaḥ, "yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ" iti vidhānāt / ataḥ sopi tvaṃśabdaparyavasānaviṣayaparyavasitaḥ / yadvā tat tvamasītyevānvayostu / na coddeśyānuguṇā tiṅvibhaktiriti niyamaḥ, upādeyānuguṇaliṅgavacanādinirdeśavadatrāpi virodhābhāvāt / prayuñjate ca patañjaliprabhṛtaya upādeyānuguṇāmapi tiṅvibhaktim--- "sa punarāvṛttaḥ suvarṇapiṇḍaḥ khadirāṅgārasavarṇe kuṇḍale bhavataḥ" ityādiṣu / etena "ahaṃ brahmāsmi" ityādikamapi nirvyūḍham / "jīvenātmānā" ityatrāpyanena nyāyena svaśabdaparyāyeṇātmaśabdena jīvaśabdasya sāmānādhikaraṇyaṃ tāvat siddham / tṛtīyānupapattistu svarūpatādātmyapakṣe pṛthaktvapakṣe ca samānā / athāṃśabhedādinā vibhajya karaṇatvādivivakṣayā kathañcinnirvāhaḥ, tathā viśiṣṭākārādibhedavivakṣayā vibhajyātrāpi nirvāhamanumanyethāḥ / ataḥ śrutyādivākyeṣu viruddhārthānubandhinaḥ / sāmānādhikaraṇyasya na svarūpaikyaniṣṭhatā // kāryatvādapṛthaksiddherāviśādanukārataḥ / astisṛṣṭyupakārādeḥ sāmānādhikaraṇyadhīḥ // na ca tvaddṛṣṭaḥ puruṣaḥ sthāṇuritivat "puruṣa evedaṃ sarvam" "tattvamasi" ityādau bādhārthaṃ sāmānādhikaraṇyamiti vācyam, mukhyavṛttisaṃbhave tadayogāt, prapañcasatyatvādeścābādhitapratyakṣādibalasiddhatvāt / cidaṃśasāmānādhikaraṇyaṃ tu na bādhasaham, tvayāpi tatsatyatvābhyupagamāt / svarūpaikyavidhāne ca viruddhadharmapratirodhāt, tatparityāge padayoranatiriktārthatayā paryāyapadasāmānādhikaraṇyaprasaṅgāt, dvārābhāvena mukhyavṛttibādhāpatteḥ, gatyantare ca saṃbhavati tadayogāt, svarūpamātranirdeśe ca padāntaravaiyarthyāt, svarūpabhedasya ca bahupramāṇasiddhatvāt // nyā. pa. śa. 12 "satyaṃ jñānam---" ityādilakṣaṇavākyamapi satyatvādiviśiṣṭaikaviṣayam, tathaiva sāmānādhikaraṇyavyutpatteḥ / na cātra viśeṣaṇabhedādviviśeṣyabhedāprasaṅgaḥ, viruddhaviśeṣaṇābhāvāt; na hi ghaṭapaṭādiṣviva virodhaḥ / yathā ca pratyakṣe nīlatvotpalatvāderavirodho darśanabalāt, tathātrāpi / na ca satyatvajñānatvādervaiyadhikaraṇyaniyamo dṛṣṭaḥ, yena virodhaḥ syāt / viśeṣyaikyapare tu sāmānādhikaraṇye viśeṣaṇānāṃ viśeṣaṇaviśeṣyayośca mitho bhedo guṇa eva / na ca viśeṣyaikyavadviśeṣaṇaviśeṣyaikyaprasaktiḥ, viśeṣaṇānāmaikyaprasaktirvā, lakṣaṇāvirodhādidoṣāt, atathāvyutpatteśca / nāpi viśiṣṭe viśiṣṭāntaravidhānādviśeṣaṇānāṃ mithaḥ samavāyādidoṣaḥ, yugapadanekaviśiṣṭaikābhidhānāt, anūdya vidhāneṣvapi yathā vyutpatti dharmapradhānatvācca // nyā. pa. śa. 13 na ca viśeṣaṇaṃ sarvaṃ viśeṣaṇāntarāsaham, virodhimātravirodhitvāt, anyathā pratyakṣavirodhāt sādhyasādhakadharmādiviśiṣṭaviṣayānumānādyanudayaprasaṅgāt, evantvādidaṃ viśiṣṭabodhakaṃ na bhavatītyādi vyavahārasyāpi vilopaḥ syāt / na ca śabdane pratipādane tathā, aviśeṣāt, pratyakṣādivacchabdenāpi yathāvastu bodhanīyatvāt / viśeṣaṇamātraparatvaṃ tu nābhyupagatameva, yena viśiṣṭaikyāsiddhiḥ syāt / yasya tu viśeṣyamātraparatvaṃ, tasya paryāyatulyatvāt padāntaravaiyarthyalakṣaṇabhaṅgalakṣaṇādidoṣaḥ, pravṛttinimittānāṃ viśeṣaṇānāṃ tyāgāt, viśeṣyamātrasya ca dvārarahitasyālakṣyatvāt / itaravyāvṛttīnāṃ tūpalakṣaṇatve svarūpatve ca padāntaravaiyarthyādidoṣaḥ sa eva // nyā. pa. śa. 14 evaṃ tāsāṃ viśeṣaṇatve pakṣāntaravadviśiṣṭabhedādidoṣastvadukta āpatet, na cennānyatrāpi / tyaktapravṛttinimittasya tadvirodhivyāvṛttyabhilāṣastvālokamapahāya timiranirākaraṇavāñchā / vipratipannaṃ vākyamakhaṇḍaparam, samānādhikaraṇavākyatvāt, soyaṃ devadattaḥ iti vākyavat, yadvā lakṣaṇavākyatvāt, prakṛṣṭaprakāśaścandraḥ ityādivat iti cenna, dṛṣṭāntāsiddheḥ, tattedantāviśiṣṭasyaiva devadattasya soyamiti pratīteḥ / yugapat tayorvyāghāta iti cenna, yaugapadyasyānabhidhānāt, anākṣepācca / yugapat pratipattistu na doṣaḥ, anyathā pratyabhijñābhaṅge kṣaṇabhaṅganairātmyāpalāpādivādā vijayeran / tathāpyatītatvavartamānatve kathamekasya ? iti cet, svapradhvaṃsakāle hi svayamatītaḥ syāt, na cāsau pradhvastaḥ, vartamānatvopalaṃbhāt; atītopādhiviśeṣasaṃbandhitayā hi tattvam, na tvatītatayā / kathamekaṃ pūrvamaparaṃ ca ? iti cenna, pratibandhyupādhibhedenobhayopapatteḥ, anyathā kṣaṇasyāpi pūrvāparamadhyavartinaḥ kṣodaprasaṅgāt; na hi tasya pūrvasmādapi pūrvatvameva, uttarasmādapyuttaratvameva vā / kṣudyatāṃ kṣaṇopīti cenna, sarvāpahnavaprasaṅgāt, iti / tiṣṭhattvetat; dvitīyopi dṛṣṭānto viśiṣṭapara eva, anyathā vyāvṛttapratītyanudayaprasaṅgāt, prakṛṣṭatvādiviśeṣaṇavaiyarthyācca / evaṃ śrutibādhopyanumānayorvaktavyaḥ, paryāyatulyatvādiprasaṅgalakṣaṇapratikūlatarkaśca / tathā vipratipannaṃ vākyaṃ viśiṣṭaparam, ākāṅkṣāyuktavākyatvāt, vyadhikaraṇavākyavat, iti bādhakamanumānamapi, pratipattyanurodhāt dṛṣṭāntasiddheścāsya balīyastvam / bhinnapravṛttinimittānāṃ śabdānāmekasminnarthe vṛttiḥ sāmānādhikaraṇyamiti śābdairevoktam / tatra bhinnapravṛttinimittānāmiti paryāyavyāvṛttiḥ / ekasminniti vyadhikaraṇānāṃ ghaṭaḥ paṭaityādyananvitānāṃ ca vyavacchedārtham / śabdānām arthe iti ca vyaktyarthameva, arthe iti viśeṣyasya pradhānatayā vācyatvasūcanārthaṃ vā / tena vyadhikaraṇavākyeṣvekapradhānārthe vṛttisaṃbhavepiva tasya viśeṣyatavabhāvād vyavacchedyatā / viśeṣyabodhanavyāpāro vṛttiḥ pravṛttiriti ca sāmānyato viśeṣataścātrocyate / prakṛṣṭā hi vṛttiḥ pravṛttiḥ / prakarṣaścātra viśeṣyaviṣayatayā / tatra yadupādhikā viśeṣye śabdavṛttiḥ, tat pravṛttinimittam / bhinnaviśeṣaṇadvāreṇaikaviśeṣyābhidhānaṃ sāmānādhikaraṇyamityuktaṃ bhavati // nyā. pa. śa. 15 nanu pauruṣeyaṃ sarvamanvitārthamiti pratipāditam, tannopapadyate, guṇavadvaktṛpraṇītasyaiva vākyasya tathātvadarśanāt, iti cenna, svataḥ prāmāṇyāt, svarasato hi sarvaṃ jñānasabādhitavyavahārajanakaṃ dṛśyate / bhedāgrahādiviśeṣopādhikaṃ hi kvacid bādhyavyavahārahetutvam / tataḥ svābhāvikamapi prāmāṇyaṃ pratibandhakena doṣeṇa kvacidapahnutam; yathāgnerauṣṇyam / tatra tadaṃśāpekṣayā prāmāṇyameva / guṇāstu saṃbhāvitadoṣasthale doṣanirākaraṇaupayikāḥ, pramāṇyasya tairvyāptyabhāvāt, nityasarvajñavādināṃ pramāṇabhūte tajjñāne vyabhicārāt / aprāmāṇyasya tu doṣādhīnatvamavyabhicaritānvayavyatirekasiddham / avastunoprāmāṇyasya kathaṃ hetusādhyatvamiti cenna, saṃśayatvaviparyayatvādirūpasya tasyāvastutvābhāvāt, bhāvāntarātiriktasya cābhāvasyāsmābhiranabhyupagamāt, abhyupagamepi pradhvaṃsasya mudgarādisādhyatvadṛṣṭeḥ / tadvat pramāpi samyaṅmithyābodhasādhāraṇādatiriktasahitā jāyate, kāryatve sati tadviśeṣatvāt, apramāvat; prāmāṇyaṃ parato jñāyate, anabhyāsadaśāyāṃ sāṃśayikatvāt, aprāmāṇyavat, iti cet, tatra prathame kṛtsnapramāpakṣīkāre hetoḥ svamate bhāgāsiddhirḥ, iśvarapramāyā nityatvābhyupagamāt / anīśvarapramāpakṣīkāre yāvadīśvarasiddhi vyarthaṃ viśeṣaṇam / riśvarānumānasamanantaraṃ prayogaḥ iti cenna, tasya śāstrayonyadhikaraṇanyāyenānumātumaśakyatvāt / tarhi viśeṣaṇaṃ na prayokṣyāmahe iti cenna, svābhimateśvarapramayānaikāntyāt / anabhyupagateśvaraiḥ saugatādibhirevaṃ prayoge kaḥ parihāraḥ iti cenna, śrutisiddhanityapramāsamarthanena bādhasyānaikāntikasya vā vaktuṃ śakyatvāt / śrutisiddhanityapramāvyavacchedena kāryatvaviśeṣaṇaṃ saphalaṃ syāt hi cet, tarhi śrutyā tatsiddhiḥ śrutiprāmāṇyanirṇayamantareṇa kathaṃ syāt ? / tatprāmāṇyaṃ ca nityanirdeṣatayābhyupagamyate cet, kathaṃ tatra parataḥ prāmāṇyetpattiḥ ? vaktṛguṇādhīnaṃ vākyānāṃ prāmāṇyamiti hi vaḥ siddhāntaḥ / nirdeṣataiva guṇaḥ, iti tadadhīnatayā tatra parataḥ prāmāṇyamiti cenna, pratibandhakābhāvasya paraiḥ kāraṇatvānabhyupagamāt / abhyupagame ca tāvanmātradhīnatvepi vedāpauruṣeyatvanityatvāderavirodhāt; vedapauruṣeyatvādisiddhyarthaṃ hi vaḥ parataḥ prāmāṇyasamarthanārambhaḥ / tadapauruṣeyatvādisiddhyarthameva cāsmābhiḥ svataḥ prāmāṇyaṃ pratipādyate / athāptoktatayā vedaprāmāṇyādīśvarasiddhau tatpramāvyavacchedāya viśeṣaṇamitīṣyate, tadapi na, parataḥ prāmāṇye nirṇīte vadesyāptamūlaprāmāṇyasiddhiḥ, tatsiddhau ceśvarasiddhiḥ, tatpramāvyavacchedāya viśeṣaṇam, saviśeṣaṇaśvāsau hetuḥ parataḥ prāmāṇyaṃ sādhayet, iti cakrakāśrayaprasaṅgārt / iśvarānumānānyathāsiddhiparihārāya parataḥ prāmāṇyaṃ nyāyakusumāñjalau samarthyate / tatraiva ca kāryatvaviśeṣaṇaṃ prayujyate / na cāsiddhivyavacchedāya viśeṣaṇaṃ yuktam; siddhatve tu parataḥ prāmāṇyasamarthanasya na tadarthateti dustaratā / tathāpi śabdaprāmāṇyaṃ vaktṛguṇādhīnamiti cenna, viśeṣakābhāvāt, doṣasaṃbhāvanāsthale ca tadapekṣaṇāt, vedasya canirdeṣatvāt / doṣābhāvādhīnatve parataḥ prāmāṇyaṃ siddhamiti cenna, tadadhīnatvābhāvāt, tasya virodhanivṛttimātrarūpatvāt / astu vā tadadhīnatvam, tathāpi vede tu na doṣaḥ / guṇamantareṇa doṣābhāvo na ghaṭata iti cet, anuṣṇāśītasparśavadubhayanivṛtterapi darśanāt, upapatteśca / bhāvāntarābhāvavādino doṣābhāvopi guṇa eveti cenna, svābhāvāntareṇa tannirvāhāt / na hi tasyāpi śītābhāva uṣṇa eva, anuṣṇāśīte tadasiddheḥ / ubhayasaṃgrahaṇena hi śītābhāvatvam / tadvadatrāpi saguṇeṣvāptavākyeṣu vaktṛguṇarahiteṣu vedavākyeṣu ca doṣābhāvaḥ samānaḥ // nyā. pa. śa. 16 nanu śabdānāṃ svataḥ prāmāṇye buddhādivākyamapi svataḥ pramāṇaṃ syāt / na syāt, svatastvasyotsargarūpatvāt, virodhiviśeṣe ca tasyānanupraveśāt / uktaṃ cāgamaprāmāṇye--- "naiva śabde svato doṣāḥ prāmāṇyaparipanthinaḥ / santi kintu svatastasya pramāṇatvamiti sthitiḥ // vakturāśayadoṣeṇa keṣu cittadapodyate / aṅgulyagre hi mātaṅgayūthamityevamādiṣu" // iti / kiñca, nitye hetuguṇāpekṣā vede nāstīśabuddhivat / hetvabhāvānna doṣaścedūvaktrabhāvādihāpi naḥ // akāraṇaṃ yathā jñānaṃ pramātvamadhigacchati / akāraṇaṃ tathā vākyaṃ svataḥ pramitikāraṇam // yadi hetuguṇābhāvādaprāmāṇyaṃ prasajyate / tadeśvarapramāyāmapyanivāryamidaṃ tava // nyā. pa. śa. 17 athaiva brūṣe---kāraṇaguṇadoṣayorabhāve tatprayojyayoḥ prāmāṇyāprāmāṇyayordvayorapyasaṃbhavādraśyantarāyogācca niḥsvabhāvatvaṃ vedaśabdajanyajñānānāṃ syāditi; idamapi tulyamīśvarajñāne / hetunivṛttistatkāryaṃ prāmāṇyaṃ nivartayet, na tu nityamiti cet, aprāmāṇyahetunivṛttirapi tathaiva / ato viruddhasvabhāvayogaḥ ubhayaparityāgānniḥsvabhāvaitava vā syāt / evamanīśvaravādināṃ saugatādīnāṃ śuddhasaṃvitsantānādiṣvadhipatisahakāryādikāraṇatadguṇāderasaṃbhavāt svārasikasvātmagocaraprāmāṇyasya cābhyupagamāt samāścarcāḥ / yadyapi pūrvapratyayasyakāraṇatvamiṣṭam, tathāpi tasyāpavargadaśāsthasya guṇadoṣādirūpasamastasaṃskārapratyarthitayā na tajjanyasya guṇahetuteti / yacca, prāmāṇyaṃ parato jñāyate, iti prayuktam, tatra jñānāntareṇa jñānāntarasvabhāvavedanābhyupagamāt siddhasādhanatā / parata eveti vivakṣāyāmīdṛśaṃ jñānaṃ prameti lakṣaṇataḥ sarvapramāsaṅgrāhiṇi jñāne pārameśvare ca vijñāne tadasaṃbhavaḥ; na hi tābhyāṃ svapramātvaṃ na gṛhītam, lakṣaṇāvyāptikiñcijjñatvādiprasaṅgāt / atonyatra parata eveti niyama iti cet, tadapi na, taddṛṣṭāntenaiva pratiprayoktuṃ śakyatvāt-vigītaṃ prāmāṇyaṃ svādhāreṇa jñāyate, prāmāṇyarūpatvāt, riśvarajñānādiprāmāṇyavat iti / kathaṃ tarhi idaṃ pramāṇamapramāṇaṃ veti saṃśayāvakāśaḥ ? iti cenna, viśeṣato gṛhyamāṇeṣvapi saṃśayotpattidarśanāt / bhavati muhuḥ śuktikārajatamohādandhīkṛtadhiyaḥ kaladhautepi tathopalabhyamāne yathopalambhamidaṃ rajatameva vā pūrvavacchuktirajataṃ veti purataḥ / tathātrāpi gṛhyamāṇepi prāmāṇye kimidaṃ pramāṇameva sat pramāṇatayopalambhate ? uta, bādhāt pūrvabhramavadapramāṇaṃ sat ? iti saṃśayo yuktaḥ / tathāpi sandehasahena kiṃ svatograhaṇena ? niścayastu parādhīna eveti cet, kimasmadapekṣayā grahaṇamagrahaṇaṃ vā niyantuṃ śakyam ? siddho hi grahaṇaprakāraḥ parīkṣakairanusaraṇīyaḥ / siddhireva svataḥ kathamiti cet, ittham---jñānaṃ svālambanaṃ prakāśayat svayamapi jñānāntaranirapekṣaṃ prakāśate, iti tāvat sarvavedāntisaṃmatam / asvayaṃprakāśavādepi svagrāhiṇānuvyavasāyena prakāśamāno vyavasāyastāvadasaṃśayātmaiva dṛśyate // nyā. pa. śa. 18 smṛtyaprāmāṇyavādepyapūrvārthagocaratayā smṛtivilakṣaṇaścāviparyayātmā cābādhātmā ca, vādhādeḥ pūrvaṃ tatprasaṅgābhāvāt / tataśca yadviṣayatayāyaṃ vyavasāyaḥ prathamaṃ pratibhātaḥ, tadviṣayatayaiva parasparaparikṣodāt paścādapi / ato yat tadviṣayatvalakṣaṇaṃ prāmāṇyaṃ paścāt tenaiva vyavasthāpyate, tadādāveva gṛhītamiti svataḥ prāmāṇyagrahaḥ // nyā. pa. śa. 19 nanvevaṃ saṃśayatvādilakṣaṇamaprāmāṇyamapi svayaṃprakāśenānuvyavasāyena vā prathamamave grahītuṃ śakyam; tathāpi viparyayatvalakṣaṇaṃ na tathā, gṛhyamāṇavaiparītyasya svena svagrāhiṇā vā prathamamagrahaṇāt, tasminnaṃśe ca vaidikānāmavivādāt, tatremamaṃśamādāyaiva cāntataḥ pasvataḥ prāmāṇyasamarthanapravṛtteḥ, tatra doṣābhāvādevādāvaprāmāṇyānutpatteḥ / tata eva cāprāmāṇyapramityasaṃbhavāt, svata eva ca prāmāṇyapramiterabādhācca ityucyate, iti // iti kavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau śabdādhyāye prathamamāhnikam // śrīmate nigamāntamahādeśikāya namaḥ // dvitīyamāhnikakam / nyā. pa. śa. 20 atha pauruṣeyāpauruṣeyavibhāga evānupapannaḥ, sarvasyāpi vākyasya pauruṣeyatve vākyatvādiliṅgasadbhāvāt---sarvajñapraṇītā vedāḥ, vedatvāt, iti vyatirekisaṃbhavāt; "mantrakṛdbhyaḥ" "tasya ha vā etasya mahato bhūtasya niśvasitametadyadṛgvedaḥ" "ṛcaḥ sāmāni jajñire / chandāṃsi jajñire tasmāt / yajustasmādajāyata" ityādiśravaṇāt, "pratimanvantaraṃ caiṣā śrutiranyā vidhīyate" ityādismṛteśca;"adhikṛtya kṛte granthe" iti pāṇinismṛtisiddhārthakāṭhakakālāpakādisamākhyāviśeṣayogāt; kādācitkakathāviśeṣasaṃdṛṣṭeḥ, anityayogāt, tatpūrvottarakālayostadananvayāpatteḥ, śabdasya bhūtaguṇasya naśvaratvāt, iti cet, tanna, vākyatvānumānasya vipakṣe bādhakābhāvāt / akāraṇakāryotpattiprasaṅgaḥ, iti cenna, kāryatvasyaiva sādhyamānatvāt, akāraṇatvamātrasyāpādyamāna syeṣṭatvāt / kramaviśeṣeṇānuccāryamāṇānāṃ varṇānāṃ kathaṃ padatvaṃ vākyatvaṃ veti cenna, parakṛtaprabandhapāṭhavadakartṛbhiruccāraṇepi tatsiddheḥ / ādimamuccāraṇaṃ kartrabhāve kathaṃ syāditi cenna, ādimattvasyaivāsiddheḥ, darśanānuguṇyena adyatvavadeva sarvadā paratantroccāraṇasyaivābhyupagantumucitatvāt, tataśca sarvadoccārayitṛpuruṣāpekṣatvepi pūrvapūrvādhītaprakārasyānusaraṇādanāditvasiddheḥ / apauruṣeyatve ghuṇakṣatākṣaravadūbodhakatvepyabhiprāyavirahādarthaparatvaṃ na syāditi cenna, pratipanne nirbādhe cārthe pradhāne bodhakatvasyaiva tātparyarūpatvāt, prādhānyāderlaukikavākyavadākhyātādisvabhāvādeva siddheḥ, asmadiṣṭe ca seśvaramīmāṃsāpakṣe nityeśvarābhiprāyasaṃbhavāt / svayameva hyāha--- "śrutiḥ smṛtirmamaivājñā" iti / tathā bhāṣyam--- "svaśāsanāvabodhi śāstramiti nityaṃ śrutyaiva niyuṅkte paraḥ" iti / nityāpi sā tadājñā / gītādirapi śrutyarthopadeśarūpatayā pravartate / sākṣāttu śrutistadādośaḥ / tadanuvidhānācca smṛtirapi / ajñātakartṛkatve gandharvabhāṣitādivadāptakartṛkatvaniścayābhāvādaprāmāṇyaśaṅkā syāditi cenna, doṣābhāvaniścayādeva tannivṛtteḥ / anāptakartṛkatvaśaṅkāyāṃ kathaṃ doṣābhāvaniścayaḥ ? iti cenna, mahājanaparigrahādevānāptakartṛkaśaṅkonmūlanāt / bāhyāgamaparigrahavat kiṃ nasyāt ? iti cenna, bahujanaparigrahādimātrasya mahājanaparigrahatvenāvivakṣitatvāt, tatpariprahaviśeṣasyaiva vivakṣitatvācca / tayoḥ ko vā viśeṣaḥ ? iti cenna, hetudarśanādarśanābhyāṃ viśeṣāt / ananyagatikaiḥ svairarasikaiḥ sukhajīvikārthibhiḥ kuhakavañcitairvā tatparigrahaḥ, iha tu na tathā, tadvaiparītyasya suprasiddhatvāt, iti // nyā. pa. śa. 21 api ca bāhyāgamapratibandiḥ kiṃ vadeprāmāṇyamāptaprāmāṇyanibandhanamitīcchadbhirvaiśeṣikādibhirucyate ? uta saugatādyāgamaprāmāṇyamicchadbhiḥ ? atha vā parityaktāśeṣapāralaukikāgamairlokāyatikaiḥ ? iti / nādyaḥ, riśvarakṛtatvepi vedasyaivaṃvidhaparigrahaviśeṣamantareṇādyatanarebāhyāgamebhyo (?) vivekasyāśakyatvāt, sarvajñapraṇītatvādyabhimānasya tadanumānaprakriyāyāśca sarvatra durvāratvāt / na dvitīyaḥ, abhyupagataprāmāṇye svāgamepi prasaṅgāt / dṛṣṭaphalasaṃvādasya visaṃvādānyathāsiddheśca sarvatra samacarcatvāt, asmaduktasya nirupādhikaparigrahasya svamate durvacatvāt / ata eva na tṛtīyaḥ, prāmāṇyasya parokṣaprāmāṇyasya vākyaprāmāṇyasya ca sthāpitatvena vaidikavākye hyautsargike prāmāṇye prāpte nirupādhikaprekṣāvadanantapuruṣaparigrahādevānāptakartṛkatvaśaṅkonmūlane ca vaktṛdoṣaśaṅkānutthānāt, vacasi casvataḥ kācādivaddoṣādarśanāt / āptakartṛkatvābhāvepyautsargikaṃ prāmāṇyamanapoditam, iti // nyā. pa. śa. 22 ata eva hi prekṣāvantaraścoditeṣu bahuvittavyayāyāsasādhyeṣu niśaṅkaṃ pravartante, pratiṣiddheṣu ca sukhatareṣvapi viṣasaṃsṛṣṭānnabhojanādivannivartante / prayogaśca---pāralaukikī mahājanapravṛttiḥ saphalā, prekṣāvatpravṛttitvāt, kṛṣyādipravṛttivat; na hyanantaiḥprekṣāvadbhiravisaṃvādenāphalamanuṣṭhīyate iti śaṅkituṃ śakyam / duḥkharūphaladarśanena siddhasādhanateti cenna, anabhipretopālambhāt, pravṛttiduḥkhādadhikapuruṣārthaparyavasānasya siṣādhayiṣitatvāt / tathāpi lābhapūjākhyātirūpadṛṣṭaprayojanenaiva sārthateti cet, tadapyasat, ataduddeśena teṣāṃ pravṛttidarśanāt, taduddeśena pravṛtteśca ḍāmbhikatvena śāstraistanniṣṭhaiśca vigarhaṇāt / ye ca taduddeśena pravartante, tepyataduddeśena pravṛttānāmanukurvāṇā eva khyātyādi prāpnuvanti, anyathā khyātilābhapūjādernirnimittatvaprasaṅgāt / na hi yatkiñcidanena kṛtamiti matvā kaścit kṛcchrasaṃpāditān dhanādīn dadāti, pūjayati, guṇānvā āropya stauti; api tu kutaścit pramāṇāt siddhaṃ praśastācaraṇamabhimatyaiva / samarasāmarthyādimūlalābha jādikamapyantatorthaśāstrādimūlapraśastapravṛttiprasūtam / ataḥ sanmaryādāpravṛttān dānamānādibhirabhyarcayantoṣpadṛṣṭabuddhyaiva pravartante / janarañjanārthameva dānādi, jano dātari mānayitari ca rajyate, "janānurāgaprabhavāśca saṃpadaḥ" iti prasiddheḥ, iti cenna, pratyupakārādyanarhapravrajitatapasvijaḍāndhabadhiradīnānāthādiṣu dānamānādibhiranurañjiteṣvapi tanmūladṛṣṭasaṃpatprasaṅgābhāvāt; ata eva hi nītinarmasaciveṣveva tadarthadānādivyavasthāpanam / pratāraṇapaṭubhirvaindikaiḥ pratāritāstān pūjayantīti cenna / kiṃ te svātmānamapi pratārayanti? ye nāma samastabhogāvimukhā yāvajjīvamātmānaṃ parikleśayanti; yaiśca paṭuprajñāḥ sarve lokāḥ pratāritāḥ, te kathaṃ lokottaraprajñena tvayā pratārakā ityunnītāḥ / andhaparamparākalpastarhyayamanuṣṭhānapravāhaḥ iti cenna, pramāṇasvarūpaphalayorabādhasya ca pratyakṣatvāt dharmabuddhyaiva ca nirupādhikaparigrahasya tvaduktyaiva siddhaḥ / anādinidhanesminnāmnāyamūle anuṣṭhāne pravahati prakriyāntaramāśritya pratārakairīśvarairarvācīnaiśca praticchandapravartanā śrutismṛtisiddhā yuktimatī cetyeṣā dik // nyā. pa. śa. 23 vedānityatvānumānānāṃ pratiprayogāśca---parvāparakalpāḥ etadvedasandarbhapāṭhavantaḥ, kalpatvāt, adyatanakalpavat / aiśvaraṃ vedapravartanamapracyutaprācīnasandarbham, āptakartṛkavedapravartanarūpatvāt, adyatananipuṇopādhyāyavedapravartanavat; na cāśrayādyasiddhiḥ, pauruṣeyatvepi prāmāṇyamicchatastata eva tatsiddheḥ / aprāmāṇyamicchatopi mahājanaparigrahānyathānupapattyaiva prāmāṇyaṃ prasādhya tata eva tatsādhanāt / na cāsti vedapravartanasya sārasvatapāṭhenānaikāntyam, tathaiva tatpravāhasya tattacchākhāpraṇayanavadanāditvāt, mantrabrāhmaṇādivākyasvarūpavaiyākulīvirahācceti / evaṃvipakṣe bādhakābhāvādeva kevalavyatirekyapi nirastaḥ, anumānādhyāye tasya sāmānyato dūṣitatvācca / tvanmatepyāyurvedādisapakṣasadbhāvena tasyāsādhāraṇyam; nahi tebhyo vyāvṛttamapauruṣeyatvādilakṣaṇaṃ vedatvaṃ tvayābhyupagamyate / vedaśabdaprayogaviṣayatāmātreṇa teṣāmapi pakṣīkāre svecchāgṛhītarūpasyeśvarasya tattadavatārasaṃvyavahārā vedavyatiriktāḥ santi sapakṣāḥ / na ca te tvayāpi neṣyante, vedatayā vā svīkriyante, gītādiṣu bhagavaduktyaṃśānāṃ śrīviṣṇusmṛtiprabhṛtīnāṃ ca vedatvānabhyupagamāt / dharmaśāstratayaiva hi vaiṣṇavasmṛtyādiprasiddhiḥ / avaktṛkasandarbhā vedāḥ, vedatvāt, yaḥ sakartṛkasandarbhaḥ, nāsau vedaḥ, iti pratihetuśca siddhaḥ / aprasiddhaviśeṣaṇatvādicodyaṃ tviha na tvayā smartavyam / sandarbhaḥ kathamavavatṛkaḥ syāditi cenna, varṇakramaniyamamātraviśeṣasya sandarbhaśabdena grahaṇāt,tasya ca prāguktanayena yathāpūrvapravartanamātreṇāpi vyavasthānāt / mābhūdavītahetuḥ / vītastu syāt vigītaṃ vākyaṃ sarvajñapraṇītaṃ, pramāṇatve satyalaukikārthaviṣayavākyatvāt, "na tvevāhaṃ jātu nāsam" ityādivākyavat, iti cenna, vedārthaviṣayaiḥ kalpasūtrakārādivākyairasmadādivākyaireva vānaikāntyāt / atīvakartṛkatve satīti viśeṣayiṣyāmaḥ iti cenna, tathāpi yathāpūrvapraṇayanamātreṇāpi tatpraṇītatvasiddhau siddhasādhanāt / yathāpūrvameva hi viśvamīśvaraḥ sṛjati; yathā adhīmahe--- "sūryācandramasau dhātā yathāpūrvamakalpayat" iti / evaṃ tarhitulyayogakṣematayā vedavajjagatopyakartṛkatvaṃ prasaktamiti cenna, yathāpūrvaṃ ghaṭādinirmāṇe kulālakuvindādeḥ kartṛtvasiddheḥ; hanta ! vedasya evaṃ syāditi cet, hanta ! syādeva / na hi kalpāntaravarṇavyaktisamudāyamevedānīntanavedarāśiṃ brūmaḥ, api tu tādṛkkramayogitāmātram / sarvatra vākyeṣu yatheṣṭakramakalpane puruṣasya svātantryoktiḥ, na punaryathāpuroccāraṇe, iti kāvyādiṣvapi prasiddham / yadi tvayā ayathāpurapraṇītatvaṃ sādhyeta, tatra yathāpurapraṇayane kamiva doṣāmālakṣyaivaṃ viśeṣayasi ? mantrādiṣu kramabhaṅgānupapattiśca kalpāntarepi tacchaktyanapāyādeva, tathātvepi vā yathāpūrvoccāraṇepi tadanapāyāt, anyathā kalpanāgauravāt, iti // nyā. pa. śa. 24 tathāpi sargapralayasaṃbhavāt saṃpradāyavicchede sarvavedocchedāt paścādīśvarastatsraṣṭā syāt / na syāt, tathāpi prācīnavedasākṣātkāriṇastasya tatpravartanamātraucityāt, śaktasyāpi tajjātīyavedāntarakalpane gauravāt, śaktāvapi siddhopajīvanasyāsmadādiṣu dṛṣṭeḥ, eṣāmeva ca mantrāṇāṃ kalpāntarepi mantratvāvirodhāt / evaṃ mantranityatve ca tulyanyāyatayā brāhmaṇanityatvasyāpi dustyajatvāt, taddṛṣṭāntena vā tannityatvasādhanāt / sārasvatapāṭhādāvapi mantrādisvarūpabhedābhāvasyoktatvāt / "yā brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai / " "vācāvirūpanityayā""pūrve pūrvebhyo vaca etadūcuḥ" "ajān ha vai praśnīṃstapasyamānāt brahma svayaṃ bhyabhyānar ṣat ta ṛṣayobhavan tadṛṣīṇāmṛṣitvam" "anādinidhanā hyeṣā vāgutsṛṣṭā svayaṃbhuvā" "vyasya vedaṃ sanātanam" ityādibhirīśvarasyāpyanīśvaravadvedapravartanamātrasiddheḥ kutaśca sargapralayasiddhiḥ ? viśvasantatiratyantamucchidyate, santatitvāt, pradīpasantativat / viśvasantānoyaṃ dṛśyasantānahīnaiḥ samavāyibhirārabdhaḥ, santānatvāt, āraṇeyāgnisantānavat / vartamānabrahmāṇḍaparamāṇavaḥ pūrvamutpāditasajātīyasantānāntarāḥ, nityatve sati tadārambhakatvāt, pradīpaparamāṇuvat / parvatā api cūrṇībhaviṣyanti, avayavitvāt, ghaṭavat / samudrā api śoṣamupayāsyanti, jalāśayatvāt, palvalavat ityādyanumānataḥ, iti cenna, keṣāṃ cinnityasaṃsārapakṣe prathamasya hetostathā tatpratipādakairāgamairaṃśato bādhaḥ, tadvahiṣkāre ca anaikāntaḥ; sarveṣāṃ ca śrutiśatasiddhairnityavibhūtiniṣṭhairīśvaranityavigrahādibhistaistairanekāntaḥ / na ca tatpakṣīkāraḥ, bādhāsiddhyoranyatarāpātāt / pratiprayogāśca---gaṇitaviśeṣādisiddhadvipārārdhasaṃkhyāpūrvottarakālo na lokaśūnyaḥ, kālatvāt, adyatanakālavat, ityādayaḥ svayamūhyāḥ // nyā. pa. śa. 25 vipakṣe bādhakaṃ na samyagdṛśyate / yaccāgamānugraha eṣāṃ balamityabhimatam, tadāgamapramāṇatvopajīvanam, tathā cāgamata eva pralayādisiddhiḥ / tataścāgamādevāgamanityatvaṃ siddham / uktaṃ ca prajñāparitrāṇe--- "vedataḥ pauruṣeyatvaśaṅkā vede na śāmyati / hetvantarasamudbhūtā hetvantaranivāritā" // iti / sargādau vedaparigrahaprakāraścaivamupapāditaḥ--- "vyavahārijanābhāvādgirāṃ vyutpattyasaṃbhavāt / vedārtho naiva śakyeta boddhuṃ tasyeti cenna tat // bahavaḥ saṃbhavantyeva śabdārthavyavahāriṇaḥ / muktādyā riśituryadvā bahurūpaparigrahāt // prācyavijñānasaṃskārānuvṛttyā vāsya vedhasaḥ / sarvaśabdārthavijñānaṃ suptotthitavadudbhavet // na garbhavāsasteṣāṃ na vayovasthādayopi ca / sarvavijñānasaṃpannāḥ sṛṣṭāsta iti vedadhīḥ // 'yo brahmaṇa'miti śratyā sṛṣṭvā brahmāṇamīśvaraḥ / asmai vedānadatteti pratītirna udeti hi // śabdārthavedine vedapradānaṃ sārthakaṃ bhavet / anyathā vyarthamityarthāpattyā śabdārthaveditā" // iti // nyā. pa. śa. 26 sūtrakāṇḍamantrakṛttvajanmādivākyānāmapi prathamadraṣṭṛtvasmartṛtvasaṃpradāyapravartanādibhireva nirvāhaḥ / idamapyāgamānurodhādeva siddham / "svayaṃbhvabhyānarṣat" ityādi hi śrūyate / prajāpatiniyogācca tadāhitamahimāno maharṣayonadhītāneva vedabhāgān paśyanti / tannniyogaśca tattadṛṣikatvenānusandhānādeḥ karmaupayikatvāt / teṣāmapi pravāhānāditvānnānityasaṃyogādidoṣaḥ / "yadvai kiñca manuravadat" ityādau pravāhānāditvaṃ parairuktam; tadupākhyānāntarādiṣvapi tulyam / uktaṃ ca bhagavatā vyāsena--- "yugāntentarhitān vedān setihāsān maharṣayaḥ / lebhire tapasā pūrvamanujñātāḥ svayaṃbhuvā" // iti // itihāsotra tattadvṛttāntaḥ / uktaṃ ca tenaiva dharmaśāstrepi--- "dharmamūlaṃ vedamāhurgrantharāśimakṛtrimam / tadvidāṃ smṛtiśīle ca sādhvācāraṃ manaḥpriyam" // iti / śākhāpraṇayanaṃ ca dvāparānte bhāvipuruṣaśaktiparikṣayādvedavṛkṣaikadeśoddharaṇam / etena samākhyā nirvyūḍhā, pravacanaviṣayatvāt // idaṃ ca sarvaṃ prasādhitaṃ prajñāparitrāṇe--- "yādṛkprabhāvāḥ śrūyante ṛṣyādyā vedarāśiṣu / tādṛśā eva sṛjyante vedān dṛṣṭvā svayaṃbhuvā // atastebhyaḥ purā vedasattvād vedasya nityatā / anadhītyaiva vedānāmāvirbhāvayitṛtvataḥ // tapasā prāppaya saṃskārāt tatsūktatvādisaṃbhavaḥ / tapaḥprabhāvānmatrāṇāmṛṣidarśanasaṃskṛteḥ // śaktirādhīyate kācidyathāsmākamadhītitaḥ / arthāvabodhakatvaṃ tu śabdaśaktyānyaśabdavat // ṛṣidarśanatodhīteparapi śaktyantarodbhavaḥ / apūrvakāryaniṣpattāvupakuryādidaṃ tataḥ // kāṭhakādisamākhyāyā nimittaṃ cedameva vā / prakṛṣṭaṃ vā pravacanaṃ tatsiddhā vedanityatā" // iti // nyā. pa. śa. 27 varṇānityatvaṃ kramānityatā vā nābhimatavedanityatvavirodhi / na ca varṇanityatvaṃ vedanityatvahetuḥ, kāvyādiṣvapi tulyatvāt / śabdādhikaraṇaṃ cānupayuktavarṇānityatvaparaṃ nānumanyāmahe / śārīrakadevatānadhikaraṇe ca--- "śabda iti cenna, ataḥ prabhavāt pratyakṣānumānābhyām / ata eva ca nityatvam / samānanāmarūpatvācca, āvṛttāvapyavirodho darśanāt, smṛteśca" iti sūtrairidaṃ sarvaṃ samarthitam // nyā. pa. śa. 28 vedārthasaṅgahe tu---vedāḥ pramāṇaṃ cet, vidhyarthavādamantrāgataṃ sarvamapūrvamarthajātaṃ yathāvasthitameva bodhayanti / prāmāṇyaṃ ca vedānām 'autpattikastu śabdasyārtthena saṃbandhaḥ' ityuktam" iti mantrārthavādayorapi yāthārthyaṃ prakramya, śabdaśakterasāṅketikatvam, tata eva śabdānumānavivekaḥ pauruṣeyāpauruṣeyādivibhāgādikaṃ ca vyaktaṃ pradarśitam / tathāhi---yathā agnijalādīnāmauṣṇyādiśaktiyogaḥ svābhāvikaḥ; yathā cakṣurādīnāmindriyāṇāṃ buddhijanakatvaśaktiḥ svābhāvikī, tathā śabdasyāpi bodhakatvaśaktiḥ svābhāvikī / na ca hastaceṣṭādivat saṅketamūlaṃ śabdasya bodhakatvamiti vaktuṃ yuktam, avanādyanusandhānāvicchedepi saṅketayitṛpuruṣājñānāt / yāni saṅketamūlāni, tāni sarvāṇi sākṣādvā paramparayā vā vijñāyante / na ca devadattādiśabdavat kalpayituṃ yuktam; teṣu sākṣādvā paramparayāṃ vā saṃketo jñāyate / gavādiśabdānāṃ tu anādyamusandhānāvicchedepi saṃketājñānādeva bodhakatvaśaktiḥ svābhāvikī / agnyādīnāmauṣṇyādiśaktivadindriyāṇāṃ bodhakatvaśaktivaccaśabdasyāpi bodhakatvaśaktiravaśyāśrayaṇīyā // nyā. pa. śa. 29 nanu ca indriyavacchabdasyāpi bodhakatvaṃ svābhāvikaṃ cet, saṃbandhagrahaṃ bodhakatvāya kimityapekṣate ?; liṅgavadityucyate; yathā jñātasaṃbandhaniyamaṃ dhūmādi agnyādibuddhijanakam, tathā jñātasaṃbandhaniyamaḥ śabdopyarthaviśeṣabuddhijanakaḥ / evaṃ tarhi śabdopyarthaviśeṣasya liṅgamityanumānameva syāt; maivam; śabdārthayoḥ saṃbandho bodhyabodhakabhāva eva / dhūmādīnāṃ tu saṃbandhāntaramiti, tasya saṃbandhasya jñāpanadvāreṇa buddhijanakatvamiti viśeṣaḥ / evaṃ gṛhītasaṃbandhasya bodhakatvadarśanādanādyanusaṃdhānāvicchedepi saṃṅketājñānāt bodhakatvavaṃ śaktireveti niścīyate // evaṃ bodhakānāṃ padasaṃghātānāṃ saṃsargaviśeṣabodhakatvena vākyaśabdābhidheyānāmuccāraṇakramo yatra puruṣabuddhipūrvakaḥ, te pauruṣeyāḥ śabdāḥ ityucyante / yatra tūccāraṇakramaḥ pūrvapūrvoccāraṇakramajanitasaṃskārapūrvakaḥ sarvadā, apauruṣeyāste vedāḥ ityucyante / etadeva vedānāmapauruṣeyatvaṃ nityatvaṃ ca, yat pūrvoccāraṇakramajanitasaṃskāreṇa kramaviśeṣaṃ smṛtvā tenaiva krameṇoccāryatvam / tenānupūrvīviśeṣeṇa tameva saṃsthitā akṣararāśayo vedā ṛgyajuḥsāmātharvabhedena bhinnāḥ anantaśākhā vartanta iti // nyā. pa. śa. 30 atrāṅgirasānuktiratharvānupraveśavivakṣayā / evaṃ trivedīvyapadeśepi vivakṣābhedo grāhyaḥ / sarvopyasau punarmantrārthavādādirūpeṇa trividhaḥ / tatra prāmāṇikamantravyavahāraviṣayo mantraḥ / sa cānuṣṭheyārthaprakāśanādinopakāroti / na cedameva tallakṣaṇam, "vasantāya" ityevamādyavyāpteḥ / "vasantāya kapiñjalānālabhante" ityādayastu mantrā api vidhiparā eva mīmāṃsitāḥ / sakila mantraḥ kriyamāṇānuvādistotraśastrajapyādibhedabhinnaḥ / paiśācamāgadhāditattadbhāṣāmantrāṇāṃ phalapradatve tattadbījajātyādikaṃ nidānam / śraddheyadevatānāmāṅkamātraṃ tu na tadakṣaraśaktipratibandhakam; kṣiprakṣudraphalaprakāśanena vipralambhārthaṃ tathaiveśvarādibhiḥ sṛṣṭam / garuḍādināmāṅkabhāṣāmantreṣu tu tattaddevatāsmṛtyupakārakatvamapyasti / etena mantravyākaraṇaṃ nirvyūḍham / ye tu saptakoṭayo mahāmantrāḥ ityāptaśāstrapratiṣṭhitāḥ, te tu praṇavayogāyogādibhirvaidikāḥ tāntrikāḥ iti vibhajyante / tatra śūdrādhikāratvasidhyarthaṃ tāntrikaparibhāṣā; na punaravaidikatayā, śrautasmārtādibhedavyapadeśavat pramāṇasiddhatvāviśeṣāt / sarveṣāṃ ca mantrāṇāṃ sadvārakamadvārakaṃ ca paramātmaiva pratipādyaḥ phalapradaśca / sadvārakeṣu tāvat viniyogabhedād bahudhābrahmaṇi paryavasānam / tattaddevaśarīratvāt tattadaṃśatayā sthiteḥ / aindṣādinyāyataścaiṣāṃ sarveṣāmīśvare sthitiḥ // nyā. pa. śa. 31 vidhyadhīnapravṛttyuttambhakavākyaviśeṣo hyarthavādaḥ / so 'pi pratyakṣādyaviruddhe svārthe pramāṇam, svataḥ prāmāṇyasyānapāyāt / yatra virodhadhīḥ, tatrāpyaviruddhārthopacāreṇa tatprāmāṇyam / sa ca kvācid vidhyekavākyatayā pramāṇībhavatītyarthavādādhikaraṇādiṣu sthāpitam / svataḥ prayojanabhūtārthaviśeṣaviṣayastu svatantratayāpi prāmāṇyaṃ prāpnotīti samanvayasūtrasiddham / tatprāptyabhilāṣe tu tadupāyavākyapravṛttiḥ / sa caturdhā---nindāpraśaṃsāparakṛtipurākalpabhedāt / niṣedhādiśeṣabhūto niṣedhyādidoṣavādotra nindā / vidhyādiśeṣabhūto vidheyādiguṇavādaḥ praśaṃsā / ekānubandhī kathāviśeṣaḥ parakṛtiḥ / anekānubandhī tu purākalpaḥ // nyā. pa. śa. 32 hitānuśāsanarūpaṃ vākyamiha vidhiḥ / sa ca bahuvidhaḥ--- nityanaimittikakāmyasaṃvalitavidhiniṣedhādibhedāt / niyamaparisaṃkhye api vidhibhedāveva / tatraivaṃ vivekaḥ--- aprāptasya vidhau prāptirniyame prāptapūraṇam / bādhastu parisaṃkhyāyāṃ prāptasyaivaikadeśataḥ // nyā. pa. śa. 33 athātra ko nāma liṅādipratyayārthaḥ ? na tāvadapūrvam, tasmin pramāṇāntarāgocare vyutpattyayogāt, tadgocaratve tu apūrvatvavyāghātāt, liṅādibodhite vyutpattāvitaretarāśrayaprasaṅgāt / vimarśataḥ siddhiḥ syāditi cenna, vimarśasya smṛtyanubhavātiriktasyānamyupagamāt, kriyākāryevyutpannasya cānvayāyogyatāyāmapi lakṣaṇādibhireva nirbāhyatvāt, abhidhānānyathākaraṇāyogāt, prathamavyutpatterapi sarvatra kārya eveti niyamābhāvāt / tathā---gāmānayetyādiprayojakavṛddhavākyaśravaṇasamanantaraṃ gavānayane pravṛttaṃ puruṣamālokya pārśvastho vyutpitsuścetanapravṛtteḥ kāryatābuddhipūrvakatvāt prayojyavṛddhakāryatābuddheśca kāraṇāntarādarśanāt yadanantaraṃ yat dṛśyate tattasya kāraṇamiti prayojakavṛddhavākyameva prayojyavṛddhakāryatābuddheḥ kāraṇamityadhyavasyati / tathā kasyacit 'putraste jātaḥ' iti kenacidukte pratipannaputrotpattestasya priyatvaṃ ca jñāyate / vyutpitsuḥ putrajanmavākyaśrāviṇaḥ puruṣasya mukhavikāsamālokya tasya priyārthapratiprattinimittatvānumānāt tatpratīteśca kāraṇāntarādarśanāt putrajanamavākyameva kāraṇaṃ kalpayati / na ca putrajanmanaḥ priyatvaṃ bālenājñātamiti vācyam, prajñātaputrajanmanastasya prauḍhasya bhāṣāntaravat prathamavyutpattāvevaṃ saṃbhavāt, nodāharaṇamādaraṇīyamiti ca nyāyavidaḥ // nyā. pa. śa. 34 tataśca ye bālānāṃ priyatvena saṃpratipannā bhakṣyabhojyādayaḥ, taddarśī vyutpitsustatsaṃpattiśrāviṇaḥ puruṣasya mukhavikāsadarśanādiprakriyayā vyutpadyata iti kiṃ nopapadyate ? priyāntarasmṛtyādibhirapi mukhe vikāsaḥ saṃbhavatīti cet, tathaiva svayaṃ tadadhīnaprayojanāntarasmaraṇādināpi gavānayanakartavyatābodhaḥ saṃbhavet / āsatti viśeṣavaśādanekaprayogānugateśca vyavastheti cet, tulyam / tathāpi tattatpriyānubandhisulagnajanmasukhaprasavasvāduvāktvādiharṣahetvarthāntarasaṃbhāvanayā viśeṣo durniścayaḥ iti cenna, gavānayanepi vatsasaṃyojanakṣīrasaṃpādanādikartavyatābodhakepi vākye tadarthagavānayanasaṃbhavād gāmānametyādivākyaṃ gavānayanakartavyataikabodhakamiti kathaṃ niścinuyāt ? anvayavyatirekamahimavaśād dṛṣṭānugrahācceti cet, tulyam / tadevaṃ putrajanmavākyodāharaṇasamīkārasya mandamatīnāṃ durārohatvāt tadupekṣaṇena spaṣṭataravyutpattiprakāro yādṛcchiko buddhipūrvaśca bhāṣyakārairdarśitaḥ; tadatra likhyate--- "evaṃ kila bālāḥ śabdārthasaṃbandhamavadhārayanti; mātāpitṛprabhṛtibhirambātātamātulādīn śaśipaśunaramṛgapakṣisarīsṛpādīṃśca enamavehi, imaṃ cāvadhāraya, ityabhiprāyeṇāṅgulyā nirdiśya nirdiśya taistaiḥ śabdaisteṣu teṣu bahuśaḥ śikṣitāḥ śanaiḥ śanaistaireva śabdaisteṣu teṣvartheṣu svātmanāṃ budhdyutpattiṃ dṛṣṭvā śabdārthayoḥ saṃbandhāntarādarśanāt saṅketayitṛpuruṣājñānācca teṣvartheṣu teṣāṃ śabdānāṃ prayogo bodhakatvanibandhana iti niścinvanti / punaśca vyutpannetaraśabdeṣvasya śabdasyāyamartha iti pūrvavṛddhaiḥ śikṣitāḥ sarvaśabdānāmarthamavagamya parapratyāyanāya tattadarthāvabodhi vākyajātaṃ prayuñjate / prakārāntareṇāpi śabdārthasaṃbandhāvadhāraṇaṃ suśakam---kenacit puruṣeṇa hastaceṣṭādinā 'pitā te sukhamāste, iti devadattāya jñāpaya'" iti preṣitaḥ kaścit tajjñāpane pravaṛttaḥ 'pitā te sukhamāste' iti śabdaṃ prayuṅkte; pārśvasthonyo vyutpitsurmūkavacceṣṭāviśeṣajñaḥ tajjñāpane pravṛttamimaṃ jñātvānugataḥ tajjñāpanāya prayuktamimaṃ śabdaṃ śrutvā, ayaṃ śabdastadarthabuddhiheturiti niścinotīti kāryārtha eva vyutpattiriti nirbandho nirnibandhanaḥ" iti // nyā. pa. śa 35 atra pitā te sukhamāsta iti vākyasya sthāne apavarake daṇḍaḥ sthitaḥ ityudāharaṇāntaramātramanyatroktam / ataḥ siddhāsiddhepyādyavyutpattiḥ / bhavatu vā prathamavyutpattiḥ kārya eva, tathāpi prayogānvayavyatirekavaśādeva śabdaśaktirvivecanīyā / prayujyante ca siddhaparā evāvivakṣitakartavyaiḥ śabdāḥ; yathā--- kosau rājā ? kauravaḥ / kautukamātrādeva hyatra praśnaḥ, prativacanaṃ ca tadanuvidhāyyeva / ato yathā padānāṃ prātisvikī śaktiḥ siddhe kāryepīti yathāsaṃbhavaṃ niṣkṛṣyate, tathā tātparyamapi, yathāyogameva vyutpattyupāyatvepi ca kāryasya sarvaśabdatātparyaviṣayatvāyukteḥ / kāryavākyepi pravartakatvādilakṣaṇaṃ ca prādhānyamapūrvasya mṛgyam, sukhaduḥkhābhāvābhyāmatiriktasya svataḥ svasmin pravartakatvāyogāt, vyutpattidaśāyāmapyasukharūpasyānayanāderanyaśeṣatayaiva pravṛttiśeṣatvāvagamāt / ataḥ sukhe duḥkhanivṛttau vā sākṣāt kāryatvabodhaḥ; tadarthatayā tatsādhane / apekṣitatvena ca sādhanavat sādhanasādhanepi kāryatābodhopapattiḥ / na ca sukhāditvamapūrvasya; na ca tatsādhanatayā tatpravartakatvamabhyupagatam / abhyupagamepi laukikasevyaprītyeva devatāprītyaiva śrutyādisiddhayā kālāntarabhāviphalasiddhauliṅvācyatayā svarūpeṇa vā tatkalpanāyogāt, rātrisatrādinayācca / pratiṣṭhādeśaviśeṣaśatayātanāsādhanatvaghṛtāñjanacchāgādiparigrahavat vidhyapekṣitaṃ pratītaṃ ca devatāprītyātmakamevāpūrvaṃ liṅvācyatayā svarūpeṇa vā dvāramupakalpyatām; kimanyena ? // nyā. pa. śa. 36 yacca jalpantyardhalokāyatikāḥ--- "vigraho havirādānaṃ yugapat karmasannidhiḥ / prītiḥ phalapradānaṃ ca devatānāṃ na vidyate" // iti, tadapi jaiminihṛdayānabhijñatānibandhanam; na hi svataḥ pramāṇāmnāyasmṛtipurāṇādisiddhāḥ sādhakabādhakapramāṇāgocarāḥ devatāvigrahādayo hātuṃ yuktāḥ / na cāyogyeṣvanupalambhamātreṇa bādhaḥ śaṅakyaḥ, atiprasaṅgitvāt, sākṣāllokāyatikavādaprasaṅgāt / stutyā vidhiśeṣabhūteṣvapyarthavādeṣu tadarthatayaiva svārthamabhidadhāneṣu na vākyabhedādidoṣaḥ / stutyādiparatvepi na mukhyārthabādhaḥ, svārthabādhakābhāvo svārthaprahāṇāyogāt; na ca sarvā stutirayathārthā; na cāsatā guṇena kathitena stutisiddhiḥ / yatra tu mukhyārthabādhaḥ, tatrāpyaipacārikaṃ kiñcidālambanamabhipretam; anyathā viḍambanamātrameva syāt / na copacchandanamātratā, tajjñāne puṃsaḥ pravṛttyanupakārāt, nirūpakasya ca tadajñānāyogāt, anyathā bhrāntimūlapravṛttitvaprasaṅgāt; samanvayādhikaraṇanayācca siddhaikaparāḥ santi bhāgāḥ / tadanudhāvinaścetihāsapurāṇādayaḥ // nyā. pa. śa. 37 nanvarthavādādhikaraṇe "vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ" iti sarveṣāmarthavādānāṃ vidhyekavākyatvamuktam; samanvayasūtre tu kathaṃ tadviruddhoktiḥ ? maivam; arthavādāprāmāṇyapūrvapakṣapratikṣepāya vidhyekavākyatayā prāmāṇyaṃ saṃbhavatītyetāvanmātramarthavādādhikaraṇe sthāpitam / vidhyekavākyatve brahmasvarūpatātparyābhāvapūrvapakṣastu apavarakanidhisadbhāvādivākyavat svataḥprayojanabhūtārthaviṣayavākyānāṃ bhinnavākyatayāpi prāmāṇyamupapādya samanvayasūtre pratikṣipyata iti virodhābhāvāt / api cautsargiṅkamāpavādikañca taṃ tamarthaṃ pratipādayatsu vākyeṣu viṣayavyavasthayā virodhaśamanaṃ vyākaraṇādiṣvapi dṛṣṭamiti / ata eva brāhmaṇaśeṣā arthavādā ityārṣamapi vākyamautsargikaviṣayamavagantavyam / yā tu śabdabhāvanaiva liṅādyartha iti kaumārilakusṛtiḥ, sā tu pratītiviṃsavādādipratihatā; na hi vidhivākyaśrāvī puruṣaḥ, liṅādi svavyāpāramabhidhatte, ato mayā pravartitavyamiti manyate / na ca yāgādisvarūpe liṅādivyāpāre ca kenacid vākyena samuccitya pratipāditepi kaścit pravartamāno dṛśyate / liṅādeśca jñāyamānatvalakṣaṇavyāpāramātrācchaktilakṣaṇavyāpārādvā pravartakatve vyutpatteḥ prāgapi tataḥ pravṛttiprasaṅgaḥ; vyutpatterapi sahakāritve tatsāpekṣāyā nirviṣayāyāstasyā asaṃbhavāt tadviṣayo vācyaḥ / na ca svavyāpāre liṅādiḥ kvacid vyutpannaḥ / sarveṣāmapi śabdānāṃ svavyāpārātirikta eva hyarthe vyutpatti / ye cābhidhādayaḥ śabdāḥ, tepi na śṛṅgagrāhikayā svavyāpāramabhidadhati; api tu śabdamātravyāpāre tatpravṛtteḥ sāmānyopādhikroḍīkāreṇa svavyāpārasyāpi niveśaḥ; ata evābhidhādiśabdābhidheyasya nimittasya ca sāmānyataḥ pratipannatvād vyutpattyupapattiḥ / liṅādestu svavyāpāre pratīte tatra vyutpattiḥ syāt; tatpratītirvyutpannena cet, anyonyāśrayaḥ; avyutpannena cet, atiprasaṅgaḥ, iti / na ceṣṭasādhanatvamātraṃ liṅādibodhyam, 'taveṣṭa sādhanamidam, ateḥ kuru' iti sahaprayogadarśanāt / na cādarādinibandhanā punaruktiriyam, pratīteratathātvāt, hetusādhyanirdeśāyogācca / 'kartavyamidam, ataḥ kuru ityapi dṛśyate, iti cenna, brāhmaṇasya kartavyamidam, atastavāpi kartavyamitivat sāmanyaviśeṣādivivakṣāyā avirodhāt, atyantaikārthavivakṣāyāṃ tu tatrāpi prayogāyogāt / ata eva āptasya vakturicchāmātraṃ liṅādyarthaḥ, iti pratyuktam; āptasyeṣṭamidam, atā mamedaṃ kāryam iti pravartamānapuruṣābhilāpaviśeṣadarśanāt / na ca liṅārthatvādeva nimantraṇādivad vidhirapi vaktrabhiprāyamātramiti vācyam, saṃbhāvanādibhirviśeṣavihitaiścānaikāntyāt; ekaśabdavācyatāmātreṇaikatve cānekārthaśabdabhaṅgaprasaṅge dṛṣṭāntopi na sidhyet / yadyapi paramate hyudayanoktā niṣedhānupapattiḥ, tathāpi na sāsmatpakṣamavagāhate, kartavyatāyā vidhyarthatve na kartavya iti nañanvayāvirodhāt; kartṛvyāpārasādhyatvameva ca kartavyatvam; tathāhi vedārthasaṅgahe "liṅādeḥ koyamarthaḥ parigṛhītaḥ"' iti praśnapūrvakaṃ pratyuktam--- "yaja devapūjāyām, iti devatārādhanabhūtayāgādeḥ prakṛtyarthasya kartṛvyāpārasādhyatāṃ vyutpattisiddhāṃ liṅādayobhidadhatīti na kiñcidanupapannam, kartṛvācināṃ pratyayānāṃ prakṛtyarthasya kartṛvyāpārasaṃbandhaprakāro hi vācyaḥ; bhūtavartamānatādimanye vadanti, liṅādayastu kartṛvyāpārasādhyatāṃ vadanti" iti / bhāṣye cādyasūtre---"ato vidhivākyeṣvapi dhātvarthasya kartṛvyāpārasādhyatāmātraṃ śabdānuśāsanasiddhameva liṅādervācyamityadhyavasīyate, dhātvarthasya ca yāgāderagnyādidevatāntaryāmiparamapuruṣasamārādhanarūpatā, samārādhitāt paramapuruṣāt phalasiddhiśceti 'phalamata upapatteḥ' iti pratipādayiṣyate" iti / atra kartṛvyāpārasādhyatāmātramiti niṣkṛṣṭārthapradarśanāyoktam; pratipattiprakārastu yajetetyādau svavyāpārasādhyayāgādiviśiṣṭaḥ iti kartṛprādhānyenaiva / yathoktaṃ dīpe kartradhikaraṇai--- "yajeta, upāsīta, iti hi kartari lakāraḥ, ataḥ kartārameva bodhayati śāstram" iti / uktaṃ ca vedārthasaṃgrahepi-- "svargakāmo yajeta, ityevamādiṣu lakāravācyakartṛviśeṣasamarpakāṇāṃ svargakāmādipadānāṃ niyojyaviśeṣasamarpakatvaṃ śabdānuśāsanāviruddham" iti / yadyapi dīpagranthaḥ puṃsaḥ kartṛtvaṃ śrutisiddhamityatraiva tatparaḥ, tathāpi dhātvarthasādhyatāparaliṅādiṣvapi kartapradhānatayā vṛttiṃ pradarśya sāṃravyān pratikṣipatīti tādarthyāt tatrāpi tatparatvameva grāhyam / pacatītyādau pākaṃ karotītyādinipuṇavyākriyāśca kṛtikarmatayaiva dhātvarthasyānvayaṃ vyañjayanti // nyā. pa. śa. 38 śrīgītābhāṣye caitad vyañjitam--- 'yudhyasva' ityatra 'yuddhākhyaṃ karmārabhasva' iti vyākhyānāt / vyākaraṇāt karaṇatayā ca dhātvarthasyānvaye kathaṃ kriyāviśeṣaṇasya karmavibhaktyantatā ? na hi viśeṣyeṇa viśeṣaṇaṃ bhāvayedityanveti, phalasyāpūrvasya vā bhavadbhirbhāvyatvābhyupagamāt; vartamānavyapadeśādiṣu ca sādhyāntarābhāvepi na viśeṣaṇamātraṃ sādhyam, na ca prathamāntaṃ kiyāviśeṣaṇam; karaṇapakṣepi dhātvarthenānanvayaprasaṅgāt, ananvitaviśeṣaṇatādyanupapatteḥ / na cākarmavibhaktyantena dhātunā karmavibhaktyantasya kathaṃ sāmānādhikaraṇyamiti vācyam, karaṇavibhaktyantenāpyasāmānādhikaraṇyaprasaṅgāt, na ca prapavatīyamāne karmatvenānvaye kaściddoṣo dṛśyate, priyaṅgukāmaḥ kṛṣiṃ kuryāditivat svargakāmo yāgaṃ kuryāditi vākyārthepi virodhābhāvāt, tadvadevārthatastasya tadupāyatvasiddheḥ keneti karaṇākāṅkṣāyā api śamanāt / nāmadheyagatatṛtīyānvayopi nāvaśyaṃ sāmānādhikaraṇyena, tattannāmakaiḥ karmaviśeṣaiḥ devatāpūjāṃ kuryādityevaṃparatvepi svarasānvayāt, sāmānyaviśeṣarūpeṇa vyadhikaraṇanirdeśopapatteḥ / cāṭuvādena rājānaṃ prīṇayeditivād yāgaṃ kuruṣvetyādau na kṛñarthasyāpi sādhyatvaprasaṅgaḥ, tasyaiva kartṛvyāpārarūpatve tatsādhyatvāyogāt, prakṛtipratyayoranyatarasya kṛtāvudāsīnatvāt, ekaḥ, dvau, bahavaḥ, ityādivat / tatrāpi yadā karmatāṃ vivakṣati, tadāpi kartṛvyāpārāntaramabhipretya vā, bhedopacāreṇa vā nirvāhaḥ; yathā---udakāharaṇakriyāṃ karotītyādau / na ca tāvatānavasthā, pratītyanāroheṇa vyavahārasya paryavasitatvāt / agnihotraṃ juhotītyādiprayogaścāsmatpakṣānukūlaḥ / ataḥ, kiṃ, kena, kathamiti bhavatproktavat, kimarthaṃ, kiṃ, kena, kathamityākāṅkṣācatuṣṭaye svargādinā kimarthamityākāṅkṣāpūraṇam, devatāṃ prīṇayediti kimityākāṅkṣānaśāntiḥ, jyotiṣṭomenetyādināmadheyādibhiḥ kenetyākāṅkṣā pūryate, kathamityākāṅkṣāpūraṇaṃ tu bhavatāmasmākaṃ ca tulyameveti śābdoyaṃ panthāḥ / atastattadadhikāriṇaḥ svasādhyadhātvarthaviśiṣṭatābodhini yajetetyādau tattaddhātvarthānuṣṭhāne phalam ananuṣṭhāne pratyavāyaśca sarvapraśāsituḥ saṅkalpād bhavatītyapi vākyādavagatam / avāntaradevatābuddhivṛttiviśeṣastu sadvārakayajate śrāddhabhojipuruṣaprītyādivadānuṣaṅgikaḥ, anyathā kalpāntarādiṣu pralīnaprācīnadevatāgaṇeṣu pūrvakalpānuṣṭhitakarmaphalānutpattiprasaṅgāt / ata eva hyekasyaiva śrutirājñā; anyeṣāṃ cārādhakatvavadārādhyatvamapi tadāyattamiti / nārāyaṇāryaistvevamuktam--- "āptasya hitakāmasya niyogaṃ kecidūcire / bhāṣyakāropi bhagavānetadevānvamanyata" // iti // atra ca "svaśāsanāvabodhi śāstraṃ ca pradiśya" iti bhāṣyamabhisaṃhitam / idaṃ ca vidhiniṣedhānuvartanātivartanaprayuktanigrahānugrahavacanabalāt siddham / "śrutiḥ smṛtirmamaivājñā yastāmullaṅghya vartate / ājñācchedī mama drohī madbhaktopi na vaiṣṇavaḥ" // iti // 'vidhiḥ preraṇam' iti ca vyākāri vaiyākaraṇaiḥ / preraṇaṃ ca śāsanameva / tattvaratnākarakāraiścaivamuktam--- "kriyā tacchaktirvā kimapi tadapūrvaṃ pitṛsura- prasādo vā kartuḥ phalada iti raṅgeśa kudṛśaḥ / tvadarceṣṭāpūrte phalamapi bhavatprītijamiti trayīvṛddhāstattadvidhirapi bhavatpreraṇamiti // " nityanaimittikādividhibhedeṣu ca praśāsiturabhiprāyaviśeṣāḥ vyañjitāḥ--- "ājñā te sanimittanityavidhayaḥ svargādikāmyadvidhiḥ sonujñā śaṭhacittaśāstravaśatopāyobhicāraśrutiḥ / sarvā yasya samastaśāsituraho śrīraṅgarājasya te rakṣākūtanivedinī śrutirapi tvannityaśāstistataḥ" // iti / api ca vedārthasaṅgahepyupāttaṃ draviḍabhāṣyam--- "svaśāsanānuvartino jñātvā kāruṇyāt svabhāvācchraddhayait vidvān karmadakṣaḥ" iti / anantaraṃ cāyamevārtho bhagavadgītāyāmapi darśitaḥ--- "ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ / śraddhāvantonasūyanto mucyante tepi karmabhiḥ // ye tvetadabhyasūyanto nānutiṣṭhanti me matam / sarvajñānavimūḍhāṃstān viddhi naṣṭānacetasaḥ // iti svājñānuvartinaḥ praśasya viparītān vinindan punarapi svajñānupālanamakurvatāmāsuraprakṛtyantarbhāvamabhidhāyādhamā gatiścoktetir idṛśa eva vidhiśabdārtho vedāntibhiḥ svīkṛtaḥ" iti / parepi kecidanvavādiṣuḥ / ato mūlaskandhīkṛtaniyogaṃ dhātvarthasya kartṛvyāpārasādhyatvaṃ vā nirviṣayapreraṇāsaṃbhavāt tatsādhyatvaparyantaṃ preṣaṇameva vā liṅādyasādhāraṇārthaḥ, iti sthite "vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ" iti samabhivyāhṛtanimantraṇādisamānayogakṣematayā vidhiśabdārthatayā vyākṛtasya preṣaṇasyaiva liṅādiśabdavācyatvaṃ yuktamiti / anyathāpi preṣaṇamantargatamevetyapare // nyā. pa. śa. 39 idaṃ ca vidhivākyānāmīśvaraśāsanātmakatvaṃ jaiminināpi sūcitameva--- "codanālakṣaṇortho dharmaḥ" iti / codanāśabdo hi codakaṃ kañcit puruṣaṃ sūcayati / ahṛdayādapi śābarodāharaṇādidaṃ vyajyate--- "ācāryacoditaḥ karomīti hi dṛśyate" iti // nyā. pa. śa. 40 evaṃ codanāśabdasūcitaśca puruṣaḥ svavākyena prāgeva viśeṣato darśitaḥ / apica autpattikasūtre "tasya jñānamupadeśaḥ" ityasūtrayat / upadeśopi hi upadeṣṭāramākṣipati / "tatpramāṇaṃ bādarāyaṇasya" iti sūtrakhaṇḍe ca svasya svācāryabhūtabādarāyaṇasamānābhiprāyatvaṃ vyañjitam / sa ca bādarāyaṇo jaiminiṃ svaśiṣyamabhyupagateśvarāditattvaṃ "sākṣādapyavirodhaṃ jaiminiḥ" ityādiṣu bahuṣu sūtreṣvadarśayat / pratikṣepastu kvācitkaḥ anyaparoktyāpātapratītārthamandamatimohanirāsārtho vā kṣudrapramādamātrasyāpyuddhārārtho veti na pradhānavirodhakalpanaliṅgam / arthavādādhikaraṇe ca "vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ" iti preraṇarūpavidhipratipādakaliṅādyavayavadvārā samudāyabhūtaṃ vidhyuddeśavākyaṃ lakṣayitvā tadekavākyatvamarthavādānāṃ vadan kṛtsnasya vedasyeśvarājñārūpavidhipratipādakatvaṃ tadvākyakaṇṭhoktamasūcayat / evamanyatrāpi bhāvyam // nyā. pa. śa. 41 evaṃ śrutistāvadīśvarājñā, tadanuvidhānāt smṛtirapi / brāhmaṇamantrārthavādamayā hyanantā vedāḥ saṅkīrṇā vikīrṇāḥ kvacit kadācidutsannāśca / tatra kṛtsnavedino manvādayastattaddeśakālaviśeṣeṣvakṛtsnavedināṃ tattvānuṣṭhānaviplavapraśamanāya svānubhūtān vedārthān yathāvannibadhnanti; atastanmūlonādivācāmarthanirṇayaḥ / śrutismṛtivirodhe tu smṛtyā mūlāntarānumānādanuṣṭhānavikalpaṃ kecidāhuḥ / sarveṣāṃ guṇatrayavatāmāptatamatvepi kvācitkabhramasaṃbhavācchrutyā smṛtibādhaḥ, ityapare / tattvaviṣanaye tu virodhe bādha eva, ānyaparyaṃvā, vastuni vikalpāsaṃbhavāt / smṛtidvayavirodhe tu parigrahatāratamyādibhirvyavasthā / na ca kvacit smṛtīnāmaprāmāṇye sarvatrānāśvāsaḥ, bādhakādarśanāt, kāraṇadoṣakḷpteśca niyataliṅgābhāvāt, saṃvādabhūyastvādibhiḥ parigrahānyathānupapattyā ca śrutereva mūlatvakalpanopapatteḥ; anyathā pauruṣeyavākyasya sarvasyāprāmāṇyaprasaṅge vilīnamāgamena / na caitannāniṣṭamiti vaktuṃ śakyam, pitrādyāptavākyaṃ pramāṇīkṛtya cāvārkasya pravṛttidarśanāt / na ca kvācitkasaṃvādamātreṇa bāhyāgameṣvapi visrambhāvakāśaḥ, pratyakṣaśrutivirodhabhūyastvena vaidikaparigrahābhāvena vedabāhyatvaprasiddhyā vedapratikṣepācca vedākhyamūlakalpanasyāśakyatvāt / na cālaukikaṃ pratyakṣādimūlatvasaṃbhavaḥ / yogajasākṣātkāramūlatvakḷptirapi vedāviruddhasthale syāt; na ca tatrāpi niścayaḥ, viparītopalambhasyāpi saṃbhavāditi / tataśca vedamūlāḥ smṛtayasnividhāḥ---dharmaśāstretihāsapurāṇabhedāt / tatrādyayoradūraviprakarṣādekavidyāsthānaniveśaḥ / atra cādhikṛtānadhikṛtavibhāgena balābalaniyatirābhāsāhnike darśitā; purāṇeṣvapi sāttvikarājasādivibhāgaśca // nyā. pa. śa. 42 yānipunaḥ sāṃkhyayogapāśupatapañcarātrāṇi, tānyapi dharmaśāstrabhedā eva;pariśuddhātmacintanarūpajñānayogapradarśanādhikṛtaṃ śāstraṃ sāṃkhyam; samādhiparyantakarmayoganiṣṭhaṃ śāstraṃ yogaḥ; pratibuddhetaraviṣayapaśupatibhajanapratipādakaṃ pāśupatam; pratibuddhaviṣayabhagavadananyabhajanopadeśapravṛttaṃ tu śāstraṃ pañcarātram / etāni ca kvacit kvacidaṃśe parasparopajīvīni / parasparavirodhe tu vedānusāreṇa balābalavyavasthā, vedaviruddhe tvaṃśe bādhaḥ / pramādasyānīśvareṣu sarveṣu saṃbhavāt / vipralambhasya tu asurādivyāmohanodyate sākṣādīśvare 'pi; yathoktaṃ bhagavataiva--- "tvaṃ hi rudrapa mahābāho mohaśāstrāṇi kāraya / alpāyāsaṃ darśayitvā phalaṃ śīghraṃ pradarśaya // ahaṃ mohaṃ kariṣyāmi yo manaṃ mohayiṣyati / " iti // ato yat sāṃkhyar iśvarānadhiṣṭhitapradhānādipratipādanam, yacceśvaramabhyupagamya kevalanimittakāraṇatvapratiphalanakalpaiśvaryavarṇanaṃ yoge, yacca pāśupate parāvaratattvavyatyayavedaviruddhācārādikalpanam, tat sarvaṃ vyapohya śiṣṭe ḥṃśe prāmāṇyaṃ grāhyam / na caitat tuṣataṇḍulavibhāgavadalpajñaiḥ śakyam / ato hi śārīrake trayāṇāṃ nirāsaḥ / pañcarātraṃ tu kṛtsnaṃ śrutivat smṛtivadvā pramāṇam, pratyakṣaśrutyādivirodhābhāvāt / mahābhārate ca āptatama mānavadharmaśāstrasyāpi tanmūlatvokteratyādareṇa vyāsadiparigrahaviśeṣādīśvaradayāmūlatvena ca kāraṇadoṣaprasaṅgābhāvāt / "vedānteṣu yathāsāraṃ saṃgṛhya bhagavān hariḥ / bhaktānukampayā vidvān saṃcikṣepa yathāsukham" // iti ca tatraiva vyakteḥ / vedaprāmāṇyāṅgīkāratadarthoktibhūyastvatadvaiśadyahetutvavacanasādhuparitrāṇārthatvasattvottaranāradādiśrotṛkatvādinibandhanaspaṣṭaprāmāṇyatvāt / na ca vipralambhārthaṃ tathā nibandhaḥ, anyatrāpi prasaṅgāt;"adhītā bhagavan vedāḥ" ityāderdurgrahatvamātratātparyeṇa vedanindādirūpatvābhāvāt / nindārūpatvepyuditahomanindāvanninditetarapraśaṃsanapravṛtteḥ / "saṅkarṣaṇo nāma jīvo jāyata" ityādestvavatārādigocaratvasya tatraiva siddheḥ / śarīrake ca--- "utpattyasaṃbhavāt""na ca kartuḥ karaṇam" iti sūtradvayena pūrvapakṣaṃ kṛtvā "vijñānādibhāve vā tadapratiṣedhaḥ" "vipratiṣedhācca" iti tatprāmāṇyapratiṣedhaḥ parihṛtaḥ / tathā nirmūlatvāsatparigrahasatparigrahābhāvavaudikasaṃskāravarjanāvaidikasaṃskāravidhānavidyāsthānaparigaṇanābhāvakṣudravidyābāhulyādimandaśaṅkānāṃ bhagavadyāmunamunibhiḥ parihāraḥ prapañcitaḥ iti neha pratanyate // nyā. pa. śa. 43 evaṃ sākṣādīśvaradayāmūlatvānmanvādinibandhanebhyosyātirekaḥ / teṣāṃ śrutivirodhe sati bādhyatvamapi saṃbhavet / guṇatrayavaśyatayā kādācitkabhramādisaṃbhavāt / smṛtyādīnāṃ hi śrutimūlatayaiva prāmāṇyamiti bhāṣyepyuktaṃ "taduparyapi" ityadhikaraṇe-- "saṅkīrṇabrāhmaṇamantrārthavādamūleṣu dharmaṃśāstretihāsapurāṇeṣu" iti // nyā. pa. śa. 44 tata eva caiṣāṃ viprakīrṇaśākhāmūlatvaṃ siddhāntaḥ, ityapi sūcitam / kvacit kadācit keṣāñcicchākhāviśeṣāṇāmucchedaḥ; te ca punarvyāsādibhiḥ kvacit kadācit pravartyante, ityetāvatā ucchinnaśākhāmūlatvamastu / uktaṃ ca bhagavatā āpastambena--- "teṣāmutsannāḥ pāṭhāḥ prayogādanumīyante" iti / manvādivacanaprāmāṇyaṃ nyāyamantareṇāpi śrutyaiva siddham--- "yadvai kiñca manuravadat tadbheṣajam" ityādibhiḥ / evaṃ śiṣṭācārasyāpi--- "yathā te tatra varteran, tathā tratra vartarthoḥ" "yānyasmākaṃ sucaritāni, tāni tvayopāsyāni" ityādibhiḥ / smṛtiśca--- "smṛtiśīle ca tadvidām / ācāraścaiva sādhūnām" ityādi / śrutyaiva dharmanirṇaye saṃbhavati kiṃ dharmaśāstreṇa ? ityāśaṅkyāha marīciḥ --- "durbodhā vaudikāḥ śabdāḥ prakīrṇatvācca ye khilāḥ / tajjñaista eva spaṣṭārthāḥ smṛtitantre pratiṣṭhitāḥ" // iti satyapi dharmaśāstre gṛhyāpekṣāṃ darśayati devalaḥ--- "manvādayaḥ prayoktāro dharmaśāstrasya kīrtitāḥ / tatprayuktaprayoktāro gṛhyakārāḥ svamantrataḥ" // iti / ato dharmaśāstragṛhyādisāpekṣatvaṃ vedārthanirṇayasya / virodhe ca yathāyogaṃ balābalavyavasthā siddhā / bhagavaddharmaśāstrasya tu pañcarātrasya śrutyādivirodhe ṣoḍaśigrahaṇāderiva deśakālādhikāryavasthāviśeṣaviṣayatayā vikalpa eva, śruterivāsyāpi doṣasaṃbhāvanāvirahādisiddheḥ / āhuścaivamabhiyuktāḥ--- "vede kartrādyabhāvāt" ityārabhya, "tasmāt sāṃkhyaṃ sayogaṃ sapaśupatimataṃ kutracit pañcarātraṃ sarvatraiva pramāṇaṃ tadidamavagataṃ pañcamādeva vedāt" // iti / anyatra ca--- upaniṣadi tu bahvyāṃ vyāvaghoṣyāmadoṣa- pratihataguṇarāśirghuṣyate tārkṣyaketuḥ / śrutirapi tadupajñaiḥ pañcarātrairvikalpaṃ na labhata iti sūktaṃ bhāṣyakṛdyāmunāryaiḥ" // iti / tadetat yāmunācāryairāgamaprāmāṇye saṃbhāvitasamastapūrvapakṣayuktinirākaraṇena / prapañcitam / tadanusāreṇaiva bhāṣyakāraiḥ śrīpāñcarātrādhikaraṇaṃ vyākhyātam / "śrutimūlamidaṃ tantraṃ pramāṇaṃ kalpasūtravat / " ityādi vacanaṃ tu trayyantamūlatayā ekāyanaśrutimūlatayā ca yojyam / na cātra vedatve sandegdhavyam, "yaṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca / mahato vedavṛkṣasya mūlabhūto mahānayam // skandhabhūtā ṛgādyāste śākhābhūtāstathā mune / " ityādivacanāt / tathā ṛgvedapāṭhe paṭhitam--- "vratametat suduścaram" iti saṃvādapradarśanāt, vedaśākhāvyāsadaśāyāṃ niruktaśākhāyā api gaṇitatvāt, bhagavacchāstrasārabhūtasāttvatapauṣkarādiṣu rahasyāmnāyavidhāne "ekāyanīyaśākhoktairmantraiḥ paramapāvanaiḥ / " ityādibhiḥ tacchrutitpratipādanāt / atra bhagavadyāmunamunibhirevokto grantho likhyate--- "yadapyuktam--- 'garbhādhānādidāhāntasaṃskārāntarasevanāt bhāgavatānāma brāhmaṇyam' iti, tatrāpyajñānamevāparādhyati, na punarāyuṣmato doṣaḥ; yata ete vaṃśaparamparayā vājasaneyaśākhāmadhīyānāḥ kātyāyanādigṛhyoktamārgeṇa garbhādhānādisaṃskārān kurvate, ye punaḥ sāvitryanuvacanaprabhṛti trayīdharmātyāgena ekāyanaśrutivihitāneva catvāriṃśatsaṃskārān kurvate, tepi svaśākhāgṛhyoktadharmaṃ yathāvadanutiṣṭhamānā na śākhāntarīyakarmānanuṣṭhānāt brāhmaṇyāt pracyavante, anyeṣāmapi parasparaśākhāvihitakarmānanuṣṭhānanimittābrāhmaṇyaprasaṅgāt; sarvatra hi jāticaraṇagotrādhikārādivyavasthitā eva samayācārā upalabhyante / yadyapi sarvaśākhāpratyayamekaṃ karma, tathāpi na parasparavilakṣaṇādhikārisambaddhā dharmāḥ kvacit, samuccīyante / vilakṣaṇāstrayīvihitasvargaputrādiviṣayopabhogasādhanaindrāgneyādikarmādhikāribhyo dvijebhyastrayyantaikāyanaśrutivihitavijñānābhigamanopādānejyāprabhṛtibhagavatprāptyekopāyakarmādhikāriṇo mumukṣavo brāhmaṇāḥ, iti nobhayeṣāmapyanyonyaśākhāvihitakarmānanuṣṭhānamabrāhmaṇyamāpādayati / yathā ca ekāyanaśākhāyā apauruṣeyatvam, tathā kāśmīrāgamaprāmaṇyaṃ eva prapañcitamiti neha prastūyate / prakṛtānāṃ tu bhāgavatānāṃ sāvitryanuvacanāditrayīsambandhasya sphuṭataramu palabdhirna tattyāganimittavrātyatvādisandehaṃ sahate" iti // nyā. pa. śa. 45 caturvidhaṃ cedaṃ pañcarātram--- āgamasiddhāntaḥ, divyasiddhāntaḥ, tantrasiddhāntaḥ, tatrāntarasiddhāntaśceti / caturvidhaṃ cedaṃ vedamūlabhūtāṃśasya upabṛṃhaṇam; tadabhiprāyeṇa hyuktaṃ mahābhārate--- "mahato vedavṛkṣasya mūlabhūto mahānayam / " ityādi / caturṇāṃ caiṣāṃ lakṣaṇādikaṃ śrīpauṣkarādiṣu bhagavataiva darśitam / yacca teṣu caturṣu sādhāraṇyāsādhāraṇyārcopasaṃhāryānupasaṃhāryādikaṃ vaktavyam, tat sarvaṃ śrīpāñcarātrarakṣāsiddhāntavyavasthāyāṃ sarvaparāmarśena sādhitamasmābhiriti tatraiva tadvistaraḥ sāttvatadharmagopturananyairanusandheya iti nātra prabrūmaḥ / evaṃ sthite kecid bāhlīkaprāyāḥ āgamabāhyāḥ śrīmadvaikhānasaprāmāṇye viśerate / tatra tāvat kalpasūtraṃ nāpramāṇam, itaravadeva kalpasūtratvāt, tatkartuśca kalpasūtrakāratvaprasiddheḥ, vedāviruddhatvāt, vaidikamantraireva sakaladharmavidhānāt, sūtrāntarāṇāmapi kuṇḍasanniveśalakṣaṇādiṣu kvacit kvacit tadupajīvanāt, varṇāśramadharmāṇāmanukūlaṃ nārāyaṇaparatvapratipādanāderapi sattvamūlatvena prāmāṇyaikahetutvāt, "harimeva smarennityaṃ karmapūrvāpareṣvapi / dhyāyennārāyaṇaṃ devaṃ snānādiṣu ca karmasu" // ityādinā śaunakādibhirapi tathaiva vidhānāt, vaṃśaparamparayā ca vaikhānasairadhīyamānatayā viplavasyāpyanavakāśatvāt / astu kimapi tat, idaṃ taditi kiṃ niyākamamiti cet, itarānupalamaḥ tadupalambhaśca, anyathā sarvatra śrutismṛtyādīnāṃ tathā tathā saṃśayaprasaṅgāt / astvidameva tat, pramāṇaṃ ca, tathāpi bhārgavādicatuṣkasya kathaṃ prāmāṇyam ? iti cenna, uktottaratvāt, maharṣipraṇītatvavedāviruddhatvādeḥ samatvāt / pañcarātravirodhostīti cenna, tattve tadabhāvāt, kartavyakriyādibhedasyāpi pratiniyatādhikāriviṣayatvenaivopapatteḥ, kalpasūtraprakriyābhedavat, āgamadivyatantratantrāntararūpapañcarātrāvāntaracatuṣkakriyādivibhāgavacca / āśvamodhike śrīvaiṣṇavadharmaśāstre dvitayamapi samaprāmāṇyatayopāttam / dvayorapi parasparaprāmāṇyam "viṣṇostantraṃ dvidhā proktam" ityādiṣu vyañjitam / parasparākṣepavacanāni tu ikṣubhakṣakṛticikīrṣubhirasahiṣṇubhirupakṣiptāni vā svaśāstrapraśaṃsārthavādarūpāṇi veti na tato virodhaḥ // nyā. pa. śa. 46 nanu bhārgavādīni na tāvat kalpasūtrāṇi, tathānabhyupagamāt, aprasiddheḥ, ayukteśca, / na smṛtyantarāṇi, manvādiṣvapāṭhāt tadvat tatprasiddhyabhāvāccāna ca svatantratantrāntarāṇi, sāṃkhyayogādisahapāṭhādarśanāt, vaikhānasānuvartanācca / tat katamāṃ vidhāmavalambyāmīṣāṃ prāmāṇyamucyate ? / manvatribhārgavādivat nāradīyādivacca dharmaśāstratayaiva teṣāmapi prāmāṇyam, aṣṭādaśādiparigaṇanasya upalakṣaṇatāyāḥ prāmāṇikairabhyupagamāt / smṛtyantareṣu devotsavādiprapañcanaṃ nāstīti cet, mā bhūt prapañcanam, svarūpaṃ tāvadanujñātaṃ tatprapañcaparāṇām / tathāpi jīvānāmantatonyonyavaiṣamyamātrasya ca sārvatrikatvānnikṛṣṭādhikārikāṇi tānīti cenna, teṣvanyeṣu ca brāhmaṇyaikapradhānatvavacatāt, tathopalabdheśca / kathaṃ teṣāṃ brāhmaṇyamiti cet, śāntaṃ pāpam / śravasī pidadhīmahi / tathāpi vaktavyam / dṛśyante hyete vaṃśaparamparayā vedamadhīyānā vekhānasasūtroktavaidikasakalasaṃskāraśālino varṇāśramadharmakarmaṭhā bhagavadekāntā brāhmaṇāḥ / nūnamamīṣāṃ brāhmaṇyaikakāraṇena bhāgavatatvenaiva viparītaṃ bambhramīti brāhmaṇagardabhaḥ; anyathā vaikhānasakalpasyāpi niradhikāritvenāprāmāṇyaprasaṅgaḥ / astu tatprāmāṇyam; santu ca deśāntare kālāntare vā tadadhikāriṇaḥ; amī tu katame ? iti cet, deśāntarādāvapyevaṃ vaktuṃ śakyatvāt; viparītaṃ vā kasmānna syāt ?; evaṃ ca sati sūtrāntarādiṣvapi kaḥ samāśvāsaḥ ? / vaikhānasānāṃ nikṛṣṭajātitvavacanavivādābhyāṃ sandehaviṣayatvamiticet, āptagranthasthatādṛśavacanābhāvāt; bhāvepyeteṣāṃ nikṛṣṭajātitve pramāṇābhāvāt; āgamaprāmāṇyoktasātvatādisamākhyānirvāhasamatvāt; na hyanekārthaḥ śabdo nāsti, na ca śabdaikyādarthaikyam, śabdabhedenārthabhedo vā; anyathā vilīnaṃ tṛtīyāśrameṇāpi; vivādasya tubhavādṛśajihvāspandamātrādhīnasya sūtragotrādāvapi suśakatvāt / itaḥ pūrvaṃ tāvannāstīti cenna, asyāpi vivādasyānāditvāyogāt, tataḥ pūrvamabhāvāta; tathā ca bhavato bhaviṣyato vā vivādasya vivādatvāviśeṣāt tataḥ paraṃ teṣāmanāśvāsaprasaṅgāt / asmākaṃ tāvat teṣu saṃśayo nāstīti cet, asmākaṃ vā kimastyamīṣu ? / kva tarhi nikṛṣṭajātyantaram ? / kimasmāsu tannyāsīkṛtam ?; yenāsmābhiḥ pradarśanīyam / na cāsmābhiranantā deśā draṣṭuṃ śākyāḥ / sambhavati cocchedaḥ, idānīṃ kṣatriyavaiśyamāhiṣyādivat / teṣāṃ keṣāṃ cinnāmasāmyamātrādatrānupraveśaḥ saṃbhavatīti cenna, kasyā api śaṅkāyāḥ sarvatra sulabhatvāt; asti ca varṇitvabhikṣutvādīnāṃ sāmyamanyatrāpi / yaścaivamatiśaṅkayā dūyate, sa tu svamātāpitṛcaritānavadhāraṇena svabrāhmaṇyamapi yathārhamatiśaṅketeti jitaṃ lokāyatena / uktaṃ ca bhagavatā--- "ajñaścāśraddhadhānaśca saṃśayātmā vinaśyati / nāyaṃ lokosti na paro na sukha saṃśayātmanaḥ" // iti / tat siddhaṃ viśiṣṭādhikārikaṃ vedāviruddhaṃ vaikhānasādismaraṇaṃ pramāṇamiti / yacca dharmaśāstrādiṣu aṣṭādaśādiparisaṃkhyānam, na tadadhikasaṃkhyāvyavacchedaparam, anyeṣāmapi śiṣṭaparigrahāderaviśiṣṭatvāt, anuktāṃśadarśanādinā upajīvyatvācceti / evaṃ saparikaro vedaḥ pramāṇamiti siddham // "chandaḥ pādau śabdaśāstraṃ na vaktraṃ kalpaḥ pāṇī jyautiṣaṃ cakṣuṣī ca / śikṣā ghrāṇaṃ śrotramuktaṃ niruktaṃ vedasyāṅgānyāhuretāni ṣaṭ ca // " evaṃ saparikaravedārthatattvanirṇayaviṣayā "athāto dharmajijñāsā" ityārabhya "anāvṛttiḥ śabdādanāvṛttiḥ śabdāt ityevamantā viṃśatilakṣaṇī mīmāṃsā / "tatra ca saṃhitametaccharīrakaṃ jaiminīyena ṣoḍaśalakṣaṇeneti śāstraikatvasiddhiḥ" iti bhāṣyopātto vṛttigranthaḥ // nyā. pa. śa. 47 tattvaratnākare tvevamuktam--- "karmadevatābrahmagocarā sā tridhodbhabhau sūtrakārataḥ / jaiminermuneḥ kāśakṛtsnato bādārayaṇādityataḥ kramāt" // iti / anayordevatākāṇḍasya jaiminīyatvakāśakṛtsnīyatvoktī tādadhīnyādivivakṣaya samānārthe gamayitavye / tatra karmakāṇḍārthamevaṃ saṃjagṛhuḥ--- "dharmadhīrmānabhedāṅgaprayuktikramakartṛbhiḥ / sātideśaviśeṣohabādhatantraprasaktibhiḥ" // iti / "vedārthe nyāyacintye prathamamavasitaṃ karma taddevatā cā- thātaḥ śārīrakāṃśe niravadhikaphalabrahmacintā tvasūtri / tatrādhyāye parasmin svayamupaniṣadāmanvayosyāvirodho mokṣopāyotha muktirviṣayaviṣayiṇau siddhasādhyau dvikārthau // " "tatrādyetyantagūḍhāviśadaviśadatacchāyajīvādivācaḥ paścātsmṛtyādikairakṣatirahitahatiḥ kāryatābhrendriyādeḥ / doṣādoṣau tṛtīyepyavaraparagatau bhaktiraṅgāni cātho- pāsānuṣṭhāprabhāvotkramasaraṇiphalānyantime cintitāni // " vicārāt pūrvamevātra prāptamadhyayanaṃ vidheḥ / atonadhītavedasya vicāraḥ śāstrabādhitaḥ // kramo viṃśatilakṣaṇyā na vaidhaḥ kintu yauktikaḥ / ato vyutkramacintāyāmanaucityaṃ praśiṣyate // nyā. pa. śa. 48 evaṃ viṃśatilakṣaṇīśravaṇamananābhyāṃ supratiṣṭhitasamastaśāstrārthasya mokṣasādhanatayā vidheyaṃ nididhyāsanaṃ na vākyārthajñānamātram, tasya rāgaprāptaśravaṇādisiddhatvāt / ata eva ca tasmin viśeṣe vedanādisāmānyaśabdaparyavasānam / na ca nididhyāsanādikaṃ niṣiddham, varaṇīyatvameva vihitamiti vācyam; svatantrānyakartṛkavaraṇakarmībhāvasyāpuruṣatantretvenāvidheyatvāt / atastaddhetunā prītirūpatvena upāsanameva viśiṣyate;tathā sati "bhaktyā tvananyayā" iti smṛtyavirodhaśca / tadeva ca nididhyāsanaṃ prītirūpaṃ prakaraṇaviśeṣāt samādhiḥ / ca cāṣṭāṅgaḥ śāstreṣu śiṣyate / tāvati ca pātañjalaprāmāṇyamapi / āgamaśīlanaṃ ca āphalānmātrayā anuvartanīyam / smaranti ca--- "svādhyāyādyogamāsīta yogāt svādhyāyamāviśet / svādhyāyayogasaṃpattyā paramātmā prakāśate" // iti / yat punaḥ śrūyate--- "granthamabhyasya medhāvī jñānavijñānatatparaḥ / palālamima dhānyārthī tyajed granthamaśeṣataḥ" // iti, tat kośatyāgābhiprāyam; na ca sādarapaṭusaṃskārapracayasaṃsiddhamedhāsaṃpadaḥ puruṣasya kośena kiñcit sāddhyam / medhāvīti ca viśeṣvate / "dhīrdhāraṇāvatī medhā" iti ca naighaṇṭukāḥ / adhīmahe ca-- "medhāmanīṣe mā viśatāṃ samīcīna bhūtasya bhavyasyāvaruddhyai" iti / yaddhā muktaprāyātyantaniṣpannayogapuruṣaviṣayametat; na hi tasya śāstreṇa jñātavyaṃ tadānīmasti, sākṣātkṛtasamastatattvārthatvāt / yattu smaryate--- śāstrajñānaṃ bahukleśaṃ buddheścalanakāraṇam / upadeśāddhariṃ buddhvā viramet sarvakarmasu" // iti, idaṃ tu tīvrasaṃvegināmalasāstikānāṃ ca grāhmam; buddhicalanahetūnāmasacchāstrāṇāṃ tyāgārthaṃ vā; tadā viśeṣaṇasāphalyam; dharmavidyāsthāneṣvapi hi bahirdaleṣvatisaṃrambho mumukṣorapodyate--- "na śabdaśāstrābhiratasya mokṣo na caiva ramyāvasathapriyasya / na bhojanācchādanatatparasya na lokacittagrahaṇe ratasya" // iti, tat śābdaṃ prameyatattvamadhijigamiṣatāṃ pramāṇeṣu sāram, tadabhāve puṃsaḥ paśubhiḥ samatvaprasaṅgāt iti // yasyājñā nigamaikaharmyavalabhīvāstavyapārāvatī yadbhrūlāsyavaśaṃvadā vidhiśivasvasthānasusthāsikā / yaḥ sarvatra yathāpuraṃ vitanute nāmāni viśvākṛti- rnityaṃ naḥ pratibhātu sarvavacasāṃ niṣṭhā sa nārāyaṇaḥ // iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntānacāryasya kṛtiṣunyāyapariśuddhau śabdādhyāye dvitīyamāhnikam // samāptaśca tṛtīyodhyāyaḥ // // smṛtyadhyāyaḥ // // prathamamāhnikam // nyā. pa. śa. 49 atha smṛtirnirūpyate--- saṃskāramātrajaṃ jñānaṃ smṛtiḥ, iti tallakṣaṇam / nanu smṛtirna pramāṇam, avidyamānaviṣayatvāt, ananubhūtitvāt, bhramasambhavocceti cenna, smṛtimātrāprāmāṇyasya prathamāhnikre pratikṣiptatvāt, avādhitabāhyārthadarśanāt, atītānāgataviṣayānumānādibādhaprasaṅgāt, sarvalokavirodhāt, ananubhūte arthāntarepi smṛtiprasaṅgāt, smṛterapi svaprakāśatvepi vedyākāre saṃskārādisāpekṣatvāt / na ca pūrvānubhavapuraskāreṇaiva grahaṇādaprāmāṇyamiti cenna, smṛtipramoṣe tadabhāvāt, pramāṇatayā saṃmatāyāṃ pratyabhijñāyāṃ bhāvācca / paratantratvādapramāṇyamiti cenna, svahetupāratantryamātrasya sārvatrikatvāt, anubhavamūlatvasya pramāṇamūlatvasya ca savikalpakādibhiranaikāntikatvāt, saṃskāramātrajanyatvasyāsādhāraṇatvāt, svaviṣayaprakāśavyavahārayostu smṛterapi svatantratvāt / icchādivadviṣayaniyamepi pāratantryamastīti cenna, tadvadevājñānatvaprasaṅgāt; jñānameva hi svato viṣayapravaṇamicchasi; ata eva hi nityayorapi riśvaracikīrṣāprayatnayorviṣaya niyamāya jñānāpekṣāṃ brūṣe / icchādīnāmapi svato viṣayaprāvaṇyaṃ jñānatvaṃ cāsmābhiḥ svīkṛtam / nanu saṃskāravaditi cenna, tasyāpi svahetusamānaviṣayajñānotpādanaśaktasvabhāvatvāt / ato hetuniyataviṣayatvameva phalitam / tacca anubhavepi samam / tathā ca samānaviṣayānubhavajanyatvatadabhāvābhyāṃ smṛtyanubhavayoḥ pāratantryasvātantryavyavahāro mandānām / svaprāmāṇyanirṇayādāvapi nānubhavāpekṣatvanirbandhaḥ, svaviṣayaprakāśanabādhavirahādibhisatatsiddheḥ, gṛhītamātragrāhitvasyāsādhāraṇatvāt / prābhākarāṇāmanumānādau naiyāyikādīnāṃ dhārāvāhikādau yogasiddhasarvajñavādināṃ dvitīyayogapratyakṣādau keṣāñcidīśvaravādināmanityeśvarajñāne ca vyabhicārācca / niṣprayojanatvādaprāmāṇyamiti cenna, tṛṇādiviṣayapratnayakṣādinānaikāntyāt, asiddheśca;smṛtyaiva hi jagatāṃ kṛtākṛtapratyavekṣaṇādisiddhiḥ; smṛtyaiva hi śabdānumānayoḥ pravṛtiḥ; parabhaktyādiniṣpattiśca / pūrvānubhuvasyaiva tāniprayojanānīticet, sarvajagadādikāraṇasya brahmasaṃkalpasyaiva kiṃ na syuḥ ? / evaṃ cānubhavasyāpi na tatsiddhiḥ, tatkāraṇasyeti vaktuṃ śakyatvāt / yaduktaṃ prajñāparitrāṇe--- "jñātātmajñānarūpatvāt svaprameyaprahāṇataḥ / viṣayāvyabhicāritvepyaprāmāṇyaṃ smṛtermatam" // ityādi, tadapyanena parihṛtam / pramāṇavyavahārābhāvādaprāmāṇyamiti cenna, pāmaravyavadvārābhāvasyānaikāntikatvāt, evaṃ parīkṣakavyavahāra bhāvasyāpi; vigītatvācca; sarvaparīkṣakavyavahārābhāvasya cāsiddheḥ; mānamanoharādau vāgīśvarādibhistaprāmāṇyasyoktatvāt, katipayaparīkṣakavyahārābhāvasya cātiprasañjakatvāt, akṣapādādivyahārāvyavahārayorbṛhaspatyādivyavahāravadasmābhirnātīvādaraṇāt, indrapāṇinyādīnāṃ tu sarvasaṃpratipatterabādhāccādarāt, pārāśaryādīnāṃ pramāṇaparigaṇanānadhikṛtatvena tadanukteraprayojakatvāt, āgamaḥ pramāṇamityapi vyavahārābhāvāt / "pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam / ityādiṣu ca pratyakṣādimūlasmṛteḥ pratyakṣādisamānacarcatvena pṛthagvyavahārābhāvopapatteḥ / pramāṇahetukā smṛtiḥ pramāṇameva, avisaṃvādāt, iti / uktaṃ ca nyāyatattve smṛtyudāsīnabhedake caturthedhikaraṇe--- "apramāṇamūlatvaṃ tu ubhayorapi nāsti, vyabhicārābhāvenānadhigatārthaṃ pramāṇamiti viśeṣaṇasyāyuktatvāt / pramite pramityanupapattiḥ kva dṛṣṭā ? / smṛtau cet, pratijñaiva dṛṣṭāntaḥ syāt; jñānāntare cenna nujānāmi" ityādi / tattvaratnākare ca--- "yathārthaniścayo mānaṃ taddhetuśceti sūrayaḥ / nātivyāptiḥ smṛtau vyāptiryathārthena hi sā pramā" // ityuktvā asyottarārdhavivaraṇepyuktam--- "anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ; yathā---sa ghaṭa ati / nanu tāmapi vyāpnoti lakṣaṇamya ; satyam; tadvyāptau nātivyāptiḥ, tasyāpi lakṣyapakṣe nikṣepāt / "lakṣyālakṣye anālakṣya kṣipyate lakṣaṇaṃ katham / lokadhīvyavahāraṃ hi lakṣyālakṣyāvadhi viduḥ" // ityādi / yattu--- "anubhavaḥ pramāṇam / smṛtivyatiriktaṃ jñānamanubhavaḥ" ityādinā smṛteraprāmāṇyamuktamiva śrīviṣṇucittaiḥ, tannūnaṃ paramatānvāroheṇa / ata eva hi taiḥ svataḥ prāmāṇyanirṇayadaśāyāmanyathā vyavahṛtam / tathāhi--- "tasmāt siddhametat pramāṇānāṃ yathārthatvalakṣaṇaṃ prāmāṇyaṃ guṇajñānānapekṣāt svapramāṇādevāvasīyate, svakīyāt kāraṇādeva jñāyata iti ca" iti / tathā "arthatathātvaṃ guṇasaṃvādajñānānapekṣajñapti, tadabhāvepi jñāyamānatvāt" ityādau / "na ca hetorasiddhatvam; tathāhi--- rajatajñānasyārthatathātvaṃ nāma rajataviṣayatvam; taccāsati bādhake rajatagrāhiṇaiva jñānenāvagamyate" ityādi / ato yathāvasthitavastuniścayātmakatvameva prāmāṇyaṃ pramāṇajñānānāmātmīyāt kāraṇājjñāyate, na guṇasaṃvādajñānamapekṣate, iti / tathā pramāṇānāṃ yathāvasthitavastuniścayātmakatvameva prāmāṇyam / tadābhāsayuktayaḥ pūrvapakṣiṇocyante / siddhāntepi vivekapradarśanameveti / yadi cānubhava eva pramāṇam, tanna yuktamupayuktaṃ vā / na ca sarvamanubhavaṃ pramāṇatayā vyavaharanti, pītaśaṅkhabhramādiṣvadarśanāt; nāpi sarvāṃ smṛtimapramāṇatayā, pramāṇamūlasmṛtiṣu tadabhāvāt / "agṛhītagrahaṇaśaktaṃ pramāṇam" iti varadaviṣṇumiśroktirapi paramatānvāroheṇa netavyā / yattu āgamaprāmāṇye proktam--- "pramāṇāntaradṛṣṭārthaviṣayavyāpiśemuṣī / pramāṇameva tatpūrvaṃ na cet svārthaṃ vigāhate" // iti, idamapyanuvādavākyasyānyaparatayā svārthaprāmāṇyavyavacchedārtham; anyathā smṛtipramoṣe pramuṣitatadaṃśe pūrvānubhavapuraskāreṇa svārthāvagāhanāsiddheḥ kathaṃ tatra smṛtitvanibandhanamaprāmāṇyaṃ bhaviṣyati ? // nyā. pa. śa. 50 yattu bhāṣye sanmātragrāhipratyakṣanirākaraṇadaśāyāmuktam-- "aśve hastini ca saṃvedanayorekaviṣayatvenoparitanasya gṛhītagrāhitvād viśeṣābhāvācca smṛtivailakṣaṇyaṃ na syāt" iti, na tatra smṛteraprāmāṇyaṃ sūcitam, prakārāntareṇāpi vailakṣaṇyasiddheḥ, tadapekṣayā ca prasaṅgopapatteḥ / yaccāparaṃ bhāṣyam--- "indriyajanmanaḥ pratyakṣasya hyeṣa svabhāvaniyamaḥ, yat svasamakālavartinaḥ padārthasya grāhakatvam, na tu sarveṣāṃ jñānānāṃ pramāṇānāṃ ca, smaraṇānumānāgamayogipratyakṣādiṣu kālāntaravartinopi grahaṇadarśanāt" ityādi, tatrāpi parasyāniṣṭaprasaṅgāya tadabhiprāyānudhāvanena vibhajyodāharaṇaṃ yuktam / yacca śāstrayonyadhikaraṇe bhāṣitam--- "bhāvanāprakarṣaparyantajanmanastasya viśadāvabhāsatvepi pūrvānubhūtaviṣayasmṛtimātratvānna prāmāṇyamiti kutaḥ pratyakṣatā ?" iti, idamapi na sākṣāt siddhāntastham; na ca yāthārthyaṃ tatra pratikṣiptam / evamanyadapi bhāvyam / smṛtyaprāmāṇyavādinopi vaiśeṣikāstāṃ yathārthyādvidyākoṭau paṭhanti / tata eva ca tadekadeśibhirapi tatprāmāṇyaṃ svīkṛtam, iti // iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau smṛtyadhyāye prathamamāhnikam // // smṛtyadhyāyaḥ // // dvitīyamāhnikam // nyā. pa. śa. 51 evaṃ tāvadvivecitaṃ pramāṇam / cārvākāstu pratyakṣamekaṃ pramāṇamityāhuḥ / teṣveva kecit anumānasya pratyakṣentarbhāvamicchanti; kecittu aprāmāṇyam; pratyakṣamanumānaṃ ca kāṇādāḥ saugatāśca / tatra pūrve śabdasyānumānentarbhāvamāhuḥ; pare tu kecit antarbhāvam; kecidaprāmāṇyam; te cāgamaṃ ca sāṃkhyāḥ, bhūṣaṇamatānuvartinaśca / tatra vedasyānāditvaṃ pūrve parijagṛhuḥ; uttare tvīśvarasṛṣṭatām; tāni ca smṛtiṃ ca vaiśeṣikaikadeśinosmatsiddhāntaikadeśinaśca; tānyeva sārthāpattikāni prābhākarāḥ; anupalabdhiṣaṣṭhāni tānyeva tautātitāḥ, tatpralobhanarucayo māyāvādinaśca; tānyeva saṃbhavatihyayuktāni purāṇaśaraṇāḥ / adyatanapramāṇaparigrahopalambhaprakriyeyam / anante pūrvāparakāle kaḥ kimaṅgīkuryāt, kiṃ vā bahiṣkuryāt, iti ko jānātyanyatra kalpasākṣātkāriṇastasmādekasmāddevāt / iha ca nyūnavādinastadavasare nirastāḥ / adhikatayā parābhimatānāṃ tu arntabhāvo vaktavyaḥ / tatra yathā pratyabhijñādīnāṃ pratyakṣādiṣveva niveśa iṣyate, evamanyeṣāmapi / pratyabhijñā tāvat grahaṇātmikaivetyeke; tathāhi--- "pratyabhijñāyāmapi smṛtiranubhava ityaṃśabhedosti cet" ityāśaṅkya pratyuktaṃ śrīviṣṇucittaiḥ--- "yadi viṣayabhedaḥ, tadā aṃśabhedaḥ saṃbhavet; aikyameva hi niraṃśaṃ pratyabhijñāpratyakṣaviṣayaḥ / kathaṃ saṃskāraḥaparokṣadhījanakaḥ iti cet, na, cakṣurādīndriyasahakṛtasya saṃskārasya jñāturaikyāt tadidamityaparokṣadhīhetutvopapatteḥ / aparokṣārthaikyasādhikā / sā pratyabhijñā soyaṃ vai pumānityevamātmikā / saṃskāramātrajanyatvānna smṛtirmānameva tat" // iti / dīpe ca 'anusmṛteśca' iti sūtre bhāṣitam- "pratyabhijñānācca na paṭādeḥ kṣaṇikatvam; tadevedamiti pratyabhijñāyate; pratyabhijñā hi nāmātītavartamānakālavartyekavastuviṣayamekaṃ pratyakṣajñānam / tasya kāladvayasambandhāviśiṣṭamekameva vastu viṣayaḥ / na ca tadityaṃśaḥ smaraṇam, idamaṃśaśca grahaṇam, atītasambandhinīndriyasaṃprayogābhāvāt iti vācyam, tadidamiti sāmānādhikaraṇyena grahaṇasyaikatvasphuraṇāt / pūrvānubhavajanitasaṃskārasacivendriyasaṃprayogayuktasya puruṣasya tathā grahaṇamupapadyata eva; anvayavyatirekādhīnaṃ hi sarvatra sāmagrīparikalpanam" iti / anye tu atra dhībhedabāddhyaparihārau matvā tadidamaṃśayostadaṃśe saṃskārānvayavyatirekānuvidhānadarśanāt parokṣarūpatayā idamaṃśe ca patyakṣarūpatayā cobhayātmakatvamāhuḥ / tanmate saṃskārādhīnaprakāśā smṛtiriti lakṣaṇam, aparokṣajñānaṃ pratyakṣam, ubhayalakṣaṇayogāt pratyabhijñāyāmubhayātmakatvam, iti / abhyupagantavyaṃ cāsmatsiddhāntibhiḥ sarvaiḥ pratyakṣetarajñānānāṃ parokṣāparokṣarūpatvam, svayaṃprakāśatvāt, sarvajñānānāṃ vedyetarāṃśāpekṣayā ca pratyakṣatvāt / uktaṃ cedaṃ śrīviṣṇucittairapi --- "svaprakāśakaṃ viṣayaprakāśakaṃ caikameva jñānam; tatra smṛtriranubhūtiriti kuto bhedaḥ ?" iti paricodya, "prakāśamānabhedāt, iti brūmaḥ; yathā--- gaurayamityekasminneva jñāne prakāriprakāraviṣayabhedena jñānāṃśabhedaḥ; yathā--- gaurayamityekasminneva jñāne prakāriprakāraviṣayabhedena jñānāṃśabhedaḥ; yathā ca ghaṭapaṭāvityekasminneva jñāneṃśabhedaḥ; yathā vā parābhyupagatabhramajñāneṣvadhiṣṭhānāṃśe prāmāṇyam, itaratrāprāmāṇyaṃ ca" iti parihārāt; tathā "smṛteḥ svaprakāśāṃśopi saṃskāramātraja eva, indriyādipratiniyatakāraṇāntarābhāvāt" iti paricodya "naivam, jñānānāṃ prakāśamānatvasya svābhāvikatvāt" iti parihārācca / tasmāt sarvatra viṣayāpekṣayaiva aparokṣatvānumititvasmṛtitvādivibhāgaḥ / jātisaṃkarāsaṃkarādi tu darśanādarśanābhyāṃ vyavasthāpyam, aupādhikasaṃkarādivacca / tadevamubhayātmakatvopapatteḥ pratyabhijñāpyubhayātmikā iti // nyā. pa. śa. 52 pratyabhijñāpyabhijñāvat tridhā cākṣādibhedataḥ / tattatsaṃskārasaṃbhedamūlatvānnavadhā bhavet // pratyakṣatoktirdīpādau pradarśanapareṣyatām / na hi liṅgādibhiḥ soyamiti jñānaṃ na jāyate // śabdajaṃ pratyabhijñānamupajīvya pravartate / śākhāntarādhikaraṇanyāyaśca kratuvidyayoḥ // dīpādiṣviva sarvatra bādhakāderasaṃbhavāt / vigītaṃ pratyabhijñānaṃ pramāṇaṃ savikalpavat // karaṇākaraṇādīnāṃ kālabhedādyupādhitaḥ / avirodhānna bījādau śakyate bhedakalpanam // anyathā deśabhedena karaṇākaraṇādibhiḥ / ekaṃ jagati naiva syāditi syāt sarvaśūnyatā // tasmād viruddhasaṃspṛṣṭaviṣayapratyabhijñayā / sthiratvamātmanāṃ siddhaṃ bāhyānāmapi vāstavam // nyā. pa. śa. 53 pratisandhānamapyātmagocaraṃ pratyabhijñāviśeṣa eva; yohamadrākṣaṃ sa eva spṛśāmi, ityevamādirūpatvāt / pratisandhirarthadvayaviṣayaikabuddhirityeke / tatrāpi pṛthaganubhūtānekārthagocaraikakartṛkaikabuddhiriti pūraṇīyam, iti / saṃvādo nāma jñānajātyantaram, iti kecit; tadayuktam, saṃkhyāntarāsaṃbhavāt / yattu varadaviṣṇumiśrairuktam--- "gṛhītārthaviṣayaṃ śabdakāraṇakaṃ jñānaṃ saṃvādaḥ" iti, tadapi śābdāvāntarabhede saṃjñāviśeṣaniveśamātraparam;"na hi gṛhītārthaviṣayatve śabdaśaktiprasūtatvamapaiti; gṛhītamātragocarapramāṇāntarepi tadanyatvaprasaṅgāt; bhavati hi parvatoyamagnimāniti śabdaśravaṇānantaraṃ dhūmaṃ parāmṛśatopi tādṛśī buddhiḥ / tathā dvitīyayogipratyakṣādāvapi draṣṭavyam / anapekṣitatvādikamapi śrutaviṣayānumānādau samam / na cāpekṣāyuktaṃ prāmāṇyaṃ bhedobhedo vā, tṛṇādipratyakṣasyāpi tathā prasaṅgāt" ityuktam / kimarthaṃ tarhi vedānāṃ vedāntānāṃ cāprāptaviṣayatvaṃ samarthyate ? iti cet, atathāprāptau sākṣādaprāmāṇyaprasaṅgāt; tathāprāptāvapi anapekṣitatayā prekṣāvadbhirnirarthakaprayāsabhīrubhistyājyatvāpātena phalatoprāmāṇyaprasaṅgāt, iti paśya // nyā. pa. śa. 54 upamānamapi yadi gṛhyamāṇapadārthagatasādṛśyavijñānāt smaryamāṇapadārthagatasādṛśyavijñānam, tadā smṛtiḥ, tattadvastusaṃsthānaviśeṣādyatiriktasya sādṛśyasyābhāvāt, tasya ca pūrvadṛṣṭatvāt, smaryamāṇatvācca / vyavahāropyastvapūrvaḥ tattadvyavahāravat pratisambandhaviśeṣaparāmarśopādhikaḥ / yadvā yo yatsadṛśaḥ, sa tadgatasādṛśyapratiyogī; yathā---mithaḥ svahastau, iti vyāptisiddhau gauretatsadṛśaḥ, etadgatasādṛśyapratiyogitvāt, ityanumānāt smaryamāṇagatasādṛśyāsiddhiḥ; anyathā gṛhyamāṇagatavaisādṛśyajñānāt smaryamāṇagatavaisādṛśyapratītirapi mānāntaraṃ syāt / sā cet arthāpattiḥ, sādṛśyadhīrapi tathā kiṃ na syāt ? iti / athavā yugapadeva tatsadṛśoyamiti pratyayenaivobhayavṛttisādṛśyasphuraṇānna taddhetukam, anyathā pṛthaganubhūtayostadānīmapratītasādṛśyayoḥ parastādyugapat smaryamāṇayoryugapadeva pratīyamānasādṛyayoḥko nirvāhaḥ ?, tatrāpi vā pramāṇāntaraṃ kalpyate ? / yathā gauḥ tathā gavayaḥ, govad dviśapho na bhavatyaśvaḥ, dīrghagrīvaḥ pralamboṣṭho vikaṭākṛtiḥ paśuḥ kramelakaḥ, iti tu sādharmyavaidharmyadharmyamātraviṣayam / trividhamapyatideśavākyamāgama eva / yattu-- "śrutātideśavākyasyagavayādāvatideśavākyārthapratyabhijñānamupamānam, tacca vyutpattiphalakam" iti, tadapyanupapananam, prāgeva vyutpattisiddheḥ / yattu--- "sādṛśyasya nimittattvānnimittasyāpratītitaḥ / samayo durgrahaḥ pūrvaṃ śabdenānumayāpi vā" // iti, tatra nimittasyāpratītitaḥ, iti tvasiddham, gavayatvādereva jātiviśeṣasya gosādṛśyākāropalakṣitasya prathamameva vākyārthatayā pratītiḥ; gosādṛśyākāropalakṣitasya prathamameva vākyārthatayā pratītiḥ; gosādṛśyopalakṣitaḥ kaścid vyaktiviśeṣo gavaya iti hi pratītiḥ / paścāt pratyakṣitagavayasya tadvaiśadyamātrameva; uktaṃ ca śrīviṣṇucitteḥ--- "gosadṛśo gavayaḥ iti gosādṛśyaikādhikaraṇaṃ sāmānyaṃ vācyamiti vyutpannam, prathamaṃ vākyārthatayā pratīteḥ / gosādṛśyopalakṣitasyānirṇaye paścādapyanirṇayaḥ / anyathānirṇaye tathā paścādapi / tato vākyaśravaṇavelāyāmeva nirṇitam" iti / evaṃ cānabhyupagame kathaminrdādiśabdavyutpattiḥ ?; na hyatra nimittabhūtasaṃsthānaviśeṣādidṛṣṭiḥ / na ca nityaṃ tatrāvyutpattiḥ, tadarthaviśiṣṭavākyārthabodhāpātāt / evaṃ nityātīndriyaviṣayasaṃskārādiśabdānāmapi nityamavyutpattireva syāt / tatra cet kathañcinnirvāhaḥ, tathātrāpi / tat siddhaṃ nopamānamatiriktam, iti / arthāpattistvanumānameva; tathāhi---anupapadyamānadarśanādupapādakakalpanaṃ nāma vyāpyādvyāpakajñānam, avyāpyasya tena vinānupapadyamānatvābhāvāt, avyāpakasya ca tadupapādakatvāyogāt, iti / pramāṇadvayavirodhe sati viṣayavyavasthāpanamarthāpattiḥ, ityapi na vācyam, pramāṇayoḥ satorvirodhābhāvāt, viruddhayorapi prāmāṇyāyogāt / nanu devadattasya jīvane kutaścit pramāṇāt pramite, jīvatā kvacit sthātavyam, ityaviśeṣeṇa deśasāmānyasambandhāvagatau gṛhamapyāskandantyāṃ satyāṃ pratyakṣe ca gṛhe tadabhāvaṃ pratipādayati spaṣṭo virodhaḥ, atastacchānyai bahirbhāvakalpanamarthāpattiḥ, iti; maivam, kvaciditi viditasya jīvanasya niyamābhāvāt, bahirvidyamānatāsaṃdehe niścayarūpeṇa gṛhābhāvapratyakṣeṇa pratispardhitumasāmarthyāt / na ca viruddhaviṣayayorvāstavaṃ kutrāpi samabalatvaṃ samasti;ubhayāprāmāṇye tu kathañcit syāt / ābhimānikabalasāmyepi tathaiva / yadā vaiṣamyagrahaḥ, tadā tata eva balābalasiddhau kimarthāpattyā sādhyam ? / ataḥ kevalaniravakāśavirodhiviśeṣasannidhau sati sāvakāśaṃ sāmānyaṃ saṃkocayitavyamiti vyavasthā syāt / sāpi ca tathaiva vyāpteḥ, ityanumānaphalameva; anyathā virodhiviṣayatyāga ivāvirodhiviśeṣaparyavasānādāvapi mānāntarakḷptiḥ kiṃ na syāt ? / evamanabhyupagame ca dhūmānumānādāvapyarthāpattitvaprasaṅgaḥ / agniṃ vinānupapadyamānatvasvaya liṅgapratyakṣarūpapramāṇadvayavirodhasya ca vaktuṃ śakyatvāt / dhūmo hi kāraṇabhūtaṃ vahnimākṣipati, pratikṣipati tu pratyakṣam, iti virodhe parvatārvāgbhāge vahniriti vyavasthākalpanasyārthāpattitvaṃ syāt / vyāptinirūpaṇamantareṇa gamakatā gamakasyaiva dharmāntarayogitayā gamyate ityādibhedāstvāśāmātrakalpitāḥ, iti / uktaṃ ca śrīviṣṇuttittaiḥ--- "arthāpattiranumānam" ityādi / kecittu kevalavyatirekiṇi arthāpattisaṃjñāṃ niveśayanti / tasya prāgeva nirāsānna pramāṇavargānupraveśaḥ / anupraveśepi vā na pṛthaktvam // nyā. pa. śa. 55 yattu āgamaprāmāṇye "anubhavaścendriyaliṅgaśabdasadṛśānyathānupapadyamānārthapūrvakaḥ" ityādiṣu upamānārthāpattiparigrahaḥ pratibhāti, tadapi pūrvapakṣapradeśagatatvānna siddhāntatvāya kalpate / abhāvastvasmanmate bhāvāntarātmā / sa cākṣādibhiryathāsaṃbhavaṃ sidhyati / abhāvātmanā tu grahaṇepi pratiyogismaraṇādisahakārisahitāni tānyeva pramāṇanīti na tadatiriktakalpanāvakāśaḥ / ata eva hi prāgartajābhāvādivijñānamapi nirvyūḍham; dṛṣṭa eva hi deśakālādisaṃsargādiviśeṣaḥ paścāt pratiyogismaraṇādimataḥ puruṣasya tadabhāvātmanā dhiyamadhirohati, smartavyasya smaraṇābhāvādvā; tatra tadabhāvānumānam / evamatiriktābhāvapakṣepi nirmūlā pramāṇāntarakḷptiḥ; saghaṭaṃ bhūtalamitivat aghaṭaṃ bhūtalamityapi hyaparokṣā pratītiḥ; na cādhikaraṇagrahaṇopakṣīṇamindriyam, guṇādiṣvapi prasaṅgāt; atirekavadanatirekepyajñātakaraṇatvādīnyanumānāni ca sulabhānīti / saṃbhavopyanumānameva, sahasre śataṃ saṃbhavati ityādeḥ pūrvānubhūsahasragatavyāptibodhanatvāt, saṃbhavati kṣatriye śairyamityādeḥ saṃdehātmakatvenāpramāṇatvāt / avirodhaniścayarūpatvepi tadavirodhaniścāyakapramāṇāntare viśramaḥ / aitihyaṃ tu pramāṇamūlaṃ cedāgamaḥ; tadābhāsamūlaṃ cet tadābhāsaḥ / evaṃ ceṣṭālipyakṣarādikamapyabhiprāyavarṇaviśeṣādyavinābhūtamanumānameva / ceṣṭāyāṃ varadanārāyaṇabhaṭṭārakairevamuktam--- "śabdasya vyavahārasyānukāraśceṣṭayāpi hi / kriyate śābdavijñānayogināṃ svārthabodhikā // anādivyavahāreṣu ceṣṭā vijñātaśaktikāḥ / bodhikāḥ syuryathādhyakṣamiti ced bhavato matam // ceṣṭā giro vā svīkāryāḥ parapratyāyanāya hi / anādayo girāmevānāditā jyāyasī tadā // ceṣṭā sāmayikī śābdavyavahārānusāriṇī / asyaivaṃ bodhiketyevaṃ bharatādyāgame sthitā // dṛśyatenādirāmnāyosmaryamāṇapraṇetṛkaḥ / " ityādi / tattvaratnākare tvevamuktam--- "vyutpannabodhyabodhakaniyamaṃ cet ceṣṭitaṃ śābdam / aniyatamapi sahadṛṣṭyā smārakamiti na pṛthageṣṭavyam iti / lipyakṣareṣu tu ayaṃ gakāraḥ ayaṃ ghakāraḥ iti varṇātmanā jñānamapramāṇameva / etena cihnenedamakṣaraṃ jānīhītyabhiprāyeṇalipyakṣarasaṃbandhagrāhakāṇāṃ pravṛttiḥ / tataśca vyāptisiddhiḥ / eṣā lipiretadvarṇaviśeṣābhiprāyapūrvikā, bhramādirahitavarṇābhiprāyavatpuruṣalikhitaitallipitvāt, saṃpratipannavyutpattikālalipivat, ityādirūpaḥ prayogo draṣṭavyaḥ / yattu pratibhāyāmuktaṃ tattvaratnākare--- "nanu ca pratibhā kācid yathārthā mānamiṣyatām / bāhyārthanairapekṣyeṇa bāhyajñānakṣamāstu sā // viśiṣṭakālapuruṣādyapekṣotkarṣasaṃbhavā / satyaṃ, kālādibhedastu durvivecosmadādibhiḥ // sannapyasau vyavahṛtau nopayogītyupekṣyate / pratibhāyāḥ phalaṃ dṛṣṭaṃ yadā prāmāṇyaniścayaḥ // tadanyataḥ kṛtārthatvāt prekṣyate na parīkṣakaiḥ / puṇyeṣu puruṣeṣveṣā bhūyiṣṭhaṃ satyadarśinī // tasmāt patañjaliḥ prāha pratibhā ceti tāṃ pramām" // iti, tadapi prāguktayogipratyakṣaviśeṣaviṣayameva / nanvevaṃ, tadapi pramāṇatritvaṃ catuṣṭvaṃ vānupapannam, pratyakṣaparokṣarūpeṇa dvitvasyaiva yuktatvāt, iti cenna, atiprasaṅgāt / tathāhi--- bahuṣvekaikamuddhṛtya tadanyeṣvaikarāśyataḥ / dvaidhakḷptau ghadādāvapyevameva prasajyate // anumānanumānatvaśabdāśabdavibhāgataḥ / pramāṇadvitvamevaṃ te vada kiṃ vāna rocate // pratyakṣasya tadanyābhyāṃ vaijātyagrahaṇādyadi / tayorapi svetarābhyāṃ vaijātyaṃ sphuṭameva naḥ // atokṣaliṅgaśabdākhyāsādhāraṇanidānataḥ / upalakṣyaṃ pramātritvaṃ catuṣṭvaṃ vāpi saṃsmṛteḥ // spaṣṭamaspaṣṭamiti ca jainā yad dvaidhamūcire / tatpratyakṣaparokṣatvavibhāgānna viśiṣyate // ato na tāvati dvaidhe sādhite vivadāmahe / parokṣasyaikamānatvaṃ durvacaṃ bhedasādhanāt // nanvadhyakṣepi bhedosti bāhyāntaravibhāgataḥ / divyādivyatayā cakṣuḥśrotrādibhidayāpi ca // tadvat parokṣasyaikasya pramāṇasya vibhāgataḥ / anumānāgamabhidā kathaṃ nābhyupagamyate // dattottaramidaṃ kiñcid dṛṣṭametacchrutaṃ tvidam / etattvanumitaṃ ceti lokoktiriha sākṣiṇī // yataḥ kutaścid vaidharmyaṃ sādharmyamapi kenacit / sarvatra sulabhaṃ kāmamihāpi parigṛhyate // ataḥ smṛtyanubhūtyākhyāvibhāgādapi nocitam / pramāṇadvitvamityevaṃ prāguktaiva supaddhatiḥ // trividhonubhavaścaiva tanmūlā ca tathā smṛtiḥ / iti ṣoḍhā vibhāge tu na vimanyāmahe vayam // anubhūtivibhāgena tanmūlāyāḥ smṛterapi / vibhāgasya gatārthatvādaikarāśyamudāhṛtam // ato hi tasyāstanmūleṣvantarbhāvavivakṣayā / pramāṇavargaṃ tritvena prāñcaḥ kecidviviñcate // evamanyadapi cintyam, iti // nanu anenana kiṃ pramāṇacintākleśena ? avimṛśyāpi pramāṇavargamupalambhānvayavyatirekādivaśāt paśvādīnāmiva manuṣyādīnāmapi laukikeṣvartheṣu pravṛttinivṛttitatprayojanādikaṃ nirupadravaṃ sidhyati / alaukikeṣvapi tattadvidhāyakaistadanugrāhakaiśca kalpasūtrādibhiścaritārthadhiyāṃ kimanena piṣṭapeṣaṇādikalpena vṛthā vimarśeneti cet, maivam; avakāśoparodhāya tattvopaplavamicchatām / aviparyāsasiddhyai ca viśodhyā mānayaddhatiḥ // pratisaṃdhāya ca phanalaṃ prārambhāhnikadarśitam / sādhyaprameyasaṃśuddhyai sāṅge māne pariśramaḥ // pratyakṣitasamastārthairyogīndrainarapi laṅghyate / pramāṇaplavamālambya tattvaviplavasāgaraḥ // tasmāduktarītyā śuddhiḥ kartavyeti / śuddhānyāyaniṣevitā śrutiśiraḥśuddhāntasiddhāntinī bhadrāṇāṃ pratipādanāya bhajatu pratyakṣatāmakṣatām / patyau nityarase samaṃ karuṇayā pātivratīṃ bibhratī sarvagranthivimocanī bhagavatī sā me samīcī kṛtiḥ // iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau smṛtyadhyāye // dvitīyamāhnikam // samāptaśca caturthodhyāyaḥ // // prameyādhyāyaḥ // // prathamamāhnikam // nyā. pa. prame. 1 evaṃ saparikaraṃ pramāṇaṃ viśodhitam / atha prameyaṃ pradarśayāmaḥ / tatra yat punaḥ ṣaṭsaptādirūpeṇa padārthān vibhajya vaiśeṣikādayaścintayanti, tanna sākṣādapavargāṅgamiti tairevābhyupetam / api ca--- vidyamānaparityāgādasatāṃ ca parigrahāt / vyāmohanā vimarśāste bahiṣkāryā mumukṣubhiḥ / sāvāntaravibhāgeṣu tattaccintāśrameṣviha / avistarāya diṅmātraṃ doṣāṇāmabhidadhmahe // yat tatrāhuḥ--- "abhidheyaḥ padārthaḥ / sa ca bhāvābhāvabhedena dvidhā" iti, tat tāvat "asadvyapadeśānneti cenna, dharmāntareṇa vākyaśeṣādyukteḥ, śabdāntarācca" ityārambhaṇādhikaraṇasūtreṇābhāvasya parābhyupagatābhāvābhāvasyeva bhāvāntaratvasamarthanāt pratikṣiptam / yadapi ca--- dravyaguṇakarmasāmānyaviśeṣasamavāyarūpeṇa bhāvarūpāṇāṃ padārthānāṃ ṣoḍhā parisaṃkhyānam, tadapi vaiśeṣikādhikaraṇe "samavāyābhyupagamācca sāmyādanavasthiteḥ" iti sūtrakāraireva samavāyākhyapadārthāntaradūśaṇena parāstam / abhāvatadadhikaraṇayorviśeṣaṇaviśeṣyabhāvasaṃnidhiviśeṣādiśabdavācyasaṃbandhāntarānumānamapi samavāyadūṣaṇacchāyayaiva dūṣitameva / yaścānyonyamatyantatulyeṣu muktātmādiṣu mitho vyāvṛttadhījananāya dravyatvādihetunā viśeṣākhyaḥ padārthaḥ kalpyate, sopi tulyanyāyatayā sūtrakārairdūṣitaprāya eva / "mahaddīrghavadvā hvasvaparimaṇḍalābhyām" ityanupapannaparamāṇudvyaṇukādiprakriyānidarśanenānyeṣāmapi tadabhyupagatānāmunapapannatvasya sūcitatvācca / api cānityeṣu dravyeṣu tāvajjātiguṇapādibhireva vyāvṛttadhīḥ sidhyatīti nityeṣu hi viśeṣonyaḥ kalpyate; yathāhuḥ--- "nityadravyavṛttayontyā viśeṣāḥ" iti, tathāpi vedāntibhirdiksaṃjñakavibhupadārthāntarānabhyupagamādākāśasya ca kāryatvādiśruteḥ prakṛtivikārabhūtapṛthivyādyaṃśaviśeṣātiriktaparamāṇujālapratikṣepāt tathāvidhaparamāṇūnāṃ cāvasthāpravāhasyānādyantatvānna tatra viśeṣakḷptiḥ / tataḥ kālātmānau pariśiṣyete / tatrāpi cetanānāṃ na kālatattvamātmatayā bhāti / kṣaṇalavādyavasthāyogitvaparāktvācetanatvādibhireva, tasmāt sveṣāṃ svebhyaśca tasya vyāvṛttadhīsaṃbhavāt / anyathānyenāpi kalpitena tadasaṃbhavaprasaṅgāt / ataḥ ātmapariśeṣe tatrāpi jīveśvarayoraṇutvavibhutvaniyāmyatvaniyantṛtvādheyatvādhāratvaśeṣatvaśeṣitvaśarīratvaśarīr itvābhiranekavidhairdharmabhedairvyāvṛttadhīsiddhau kimanyena viśeṣeṇa ? / tadatyantasāmyavatsu mukteṣu nityeṣvapi hi tatsāmyasyaiva saṃrakṣaṇāya dharmigrāhakasiddhā yāvadātmabhāvinaste te viśeṣā na parityaktāḥ / na ceśvaradvaitam; yeneśvarāṇāṃ mithovyāvṛttapratītyai viśeṣaṃ kalpayiṣyāmaḥ, ekasyaiva sarvadeśakāleṣvekātapatratayā sarvaśrutisiddhatvāt, asyaiva ca sāmānyaśabdairviśeṣaśabdaiśca rūḍhito yogatastattadvasatuviśiṣṭatvādinā ca tattatprakaraṇānuguṇaṃ śarīrake pratipādyatvasthāpanāt / jīveṣvapi baddhānāṃ mitho bhedastattatsukhaduḥkhadhīcchāvaicitryeṇa vyaktaḥ / baddhamuktayośca kiñcijjñatvasarvajñatvādibhiḥ, muktānāṃ nityānāṃ ca viśuddherādimattvānādimattvābhyāmeva vibhaktadhīsaṃbhavaḥ / muktadaśāyāṃ nityebhyaḥ kiṃ vaiṣmyamiti cet, kiṃ tena ? / prāktanena tattadātmavartitayā pratyakṣitena guṇādibhedena tadanyavyāvṛttadhīsiddheḥ / siddhairapi tadvyavahāre prāktanopādhibhedaireva tattatpramāṇapramitaiḥ pratisaṃhitaiḥ sarvanirvāhāt / etena muktānāṃ mitho vibhaktabuddhirapi nirvyūḍhā; na hi teṣāmekarūpaḥ prāktanaḥ saṃsāraḥ; viṣamavipākasamayānādyasaṃkhyātakarmapravāhavaicitryapratiniyatadeśakālasvarūpasukhaduḥkhatatkāraṇādisaṃtatereva mitho vyāvartakatvāt / tadatadvibhāgo hi tatkālavartinaivaṃ dharmeṇeti na niyamaḥ, atatkālavartināpi tanniṣṭhatayopalabhyamānena tatsiddheḥ; na hyatītaḥ saṃsāro muktātmasvarūpamupalabhamānairnopalabhyate, upalabhyamāno vānyaniṣṭhaḥ pratibhāti / atha nityeṣu mithaḥ kā vārtrā ? / sāpi kuśalaiva / teṣāmapi hi satyasaṃkalpānāṃ vicitrāḥ saṃkalpecchādaya riśvarasyevāniyatadeśakālaviṣayāparyanuyojyasāmagrīkā anādyanantasaṃtānavantaḥ santīti kimanyena viśeṣeṇa ? / api ca yaddarśane yatra yadāropo na bhavati sa hi tasya tato bhedaḥ / sa eva ca viśeṣaḥ / sa cet svarūpabhūtohantvamādirūpeṇa bhātaḥ parāropaṃ pratirundhyāt, kastatonyastato viśeṣastasya ? / evamanabhyupagame viśeṣakḷptāvapi kā gatirvaiśeṣikasya ? svaparanirvāhakāste viśeṣāḥ, iti cet, kiṃ ta eva? / api ca pṛthaktve vidyamāne kiṃ tairviśeṣaiḥ ? / pṛthaktvasyaikajātisaṃgṛhītatvānna tatopi vyāvṛttadhīrīti cet, tarhi tato na kvacidapi syāt / viśeṣeṣvapi vā viśeṣatvākrānteṣu kaste nistāraḥ ? / viśeṣatvaṃ nāma jātirnāstīti cet, kiṃ tat ? / upādhiriticet, kiṃ tato na saṃgrahaḥ?, tathā sati kvacidapi tannibandhanānuvṛttadhībhaṅgaprasaṅgāt / evamanyonyābhāvenāpi gatārthatā dustareti parāstaḥ parābhimataviśeṣaḥ / sāmānyamapi paroktaṃ sūtrakāraireva nirastaprāyam; tathāhi--- "tadananyatvamārambhaṇaśabdādibhyaḥ---" ityādibhiḥ sūtraiḥ kāryadaśāyāmupādānasyāvasthāntarāpattimātrameva, na punaḥ parābhimatamavayavyākhyaṃ dravyamastīti samarthanād ghaṭādyavayavyabhāve tadāśritaghaṭatvādisāmānyamavayavisamavetatayābhyupagataguṇādayastadubhayārambhaprakriyājālaṃ ca nirmūlitam / yaccopādānasya ghaṭatvādirūpamavasthāntaraṃ saṃyogaviśeṣādirūpaṃ, tat parairapi kāryatayābhyupetamupalambhādibhiśca tathaiva sidhyatīti na tatrāpi nityatvakalpanāvakāśaḥ / tataḥ sarveṣāṃ dravyāṇāṃ svarūpatonādyanantatvāt kāryadravyatvātmatvādimātrameva śiṣyate / guṇeṣu nityeṣvavasthārūpeṣu cānuvṛttapratyayanimittaṃ kimiti cintyam; tatraivaṃ bhāṣitaṃ śārīrakādye--- "saṃsthānātirekiṇonekeṣvekākārabuddhibodhyasyādarśanāt, tāvataiva gotvādijātivyavahāropapatteḥ, atirekavādepi saṃsthānasya saṃpratipannatvācca saṃsthānameva jāti / saṃsthānaṃ nāma svāsādhāraṇaṃ rūpamiti yathāvastu saṃsthānamanusaṃdheyam" iti / etaduktaṃ bhavati--- kiṃ saṃsthānātiriktaṃ sāmānyaṃ viviktasphuṭapratyakṣādhyavasāyabhedādaṅgīkriyate, utopapattibalāditi; nādyaḥ, asiddheḥ nāntyaḥ, anyathāsiddheḥ; atiriktasāmānyamabhyupagacchatopi hi tadupalakṣaṇaṃ saṃsthānamiṣṭaṃ dṛṣṭaṃ ca / prativyaktiniyataṃ saṃsthānaṃ kathamanuvṛttapratyayakāraṇamiti cet, kathaṃ vā tajjātīyasya lakṣaṇaṃ bhavati ? / anuvṛttajātyantarasaṃgṛhītopādhirūpatayeti cet, tāvataiva gavādivyavahārasiddhau kimanyena ? / tathāpyantatonuvṛttaṃ sāmānyaṃ kvacidabhyupagantavyam, yatrānanyathāsiddhiḥ; anyathopādhisaṃgrahasyāpyasaṃbhavāditi cet, tavāpi vā tatra sāmānyamupalakṣaṇena saṃgṛhyate, na vā ? pūrvatrānyathāsiddhiranavasthitiśca / uttaratra niyāmakādarśanājjāterāśrayavyavasthā na syāt / vyāvṛttānāmapi svabhāvata eva kāsāṃcit vyaktīnāṃ tadvyañjakatvaniyatiriti cet, sa eva svabhāvaḥ kiṃ na vyavahāraṃ niyachet / nirviṣayaḥ kathaṃ vyavahāraḥ syāditi cet, tāsāmeva vyaktīnāṃ viṣayatvāt / vyāvṛttānāmanuvṛttavyavahāraviṣayatve sarvatra viṣayavyavasthā bhajyeteti cet, vyāvṛttānāmanuvṛttavyañjakatve sarvatra tadvyaktiḥ kiṃ na syāt ? / saṃbandhāsaṃbandhābhyāṃ niyamāditi cenna, saṃbandhasyāpi samavāyanāmnaḥ sārvatrikatvābhyupagamāt tatrāpyabhivyaktipratiniyamasya mṛgyatvāt, nānāsamavāyavādepi vyaktisvabhāvaniyamasya dustyajatvāt, tathāpi dṛṣṭaikagovyaktervyaktyantare soyamiti pratyabhijñānaṃ kathaṃ syāt ? ayaṃ gaurityekavyaktau vyutpāditaśca kathaṃ vyaktyatyantarepi tacchabdavācyatāṃ pratīyāt ? iti cet, tavāpi vā katham ? / ekadharmasamavāyāditi cet ? tenaiva dharmeṇa svato militasya samavāyasyaiva nityaṃ sarvatra vṛttyabhyupagamena sarvatra sarvavyavahārasaṃkaraprasaṅgāt / kāsāṃcideva vyaktīnāṃ tadvyañjakatvasvābhāvyād vyavasthokteti cet, tarhi tāsāmeva vyaktīnāṃ pratisaṃdhānavyavahārayorviṣayatvamastu / tathā sati bhrāntatvaṃ tayoḥ syāditi cenna, tadvyaktitvena pratisaṃdhānāderabhāvāt ; api tarhi tathātvena vyaktisvarūpātiriktaṃ tathātvaṃ nāmāntareṇa jātireva syāditi cet, tajjātivyañjakaṃ tattadekavyaktisvarūpātiriktaṃ kiṃ na jātyantaraṃ syāt ? / upādhiviśeṣa evāyaṃ pratiniyatāśraya iti cet, evaṃ tarhi pratiniyatapratiyogikaṃ svabhāvaniyataṃ parasparasmārakatvamupajīvya tajjātīyatayā pratisaṃdhānavyavahāropapattau kimanyakalpanena ? / tasmārakataditaravibhāgaḥ kutastya iti cet, tadvyañjakataditaravibhāgaste kutastyaḥ ? / darśanādarśanāyatta iti cet, tulyam / saṃbandhasādṛśyayorabhāve kathaṃ smārakatvamiti cet, tayorvā katham ? / sadṛśasahānubhūtadarśanasya saṃskārodbodhakatvāditi cet, tadapi kutaḥ ? / kāryadarśanāt kalpyate iti cet, tulyam; anyathā saṃbandhaṃ sādṛśyaṃ vaikamupādāya tadanyasya kathaṃ smārakatvamiti codyasya durvāratvāt / na cātra sādṛśyaṃ nāṅgīkurmaḥ, sausādṛśyarūpatvābhyupagamāt sāmānyasya / nāmāntareṇa parābhimatajātisvīkāraḥ iti cet, vyāvṛttānāṃ saṃniveśādīnāmeva pratiniyatapratiyogismārakasvabhāvatayā sādṛśyarūpatvāt / gavayāderapi tarhi gojātīyatvādiprasaṅgaḥ iti cenna, sādṛśyasausādṛśyavibhāgasvaya sāṃpratyayikasya sarvasaṃmatatvāt iti / evaṃ sāmānyādiṣu sūtrakārādibhirnirasteṣu pariśiṣṭā dravyaguṇakarmarūpāstrayaḥ padārthāḥ iti kecidācāryāḥ // nyā. pa. prame. 2 anye tu manyante---yathā tatpratīteranyathāsiddhatayā te padārthā bhāṣyakārādibhirnirasyante, tathā karmāpi, iti, ye tāvadiha sarvatra sūryaparispandādivadapratyakṣaṃ karma phalānumeyamicchanti / tatra yayā sāmagryā karmaṇaḥ siddhirabhimatā tayaiva dṛṣṭaṃ karmaphalaṃ sādhyatām, kimantarā kalpitena karmaṇā ? / tathāpi cet kḷptiḥ, anyatrāpi kālaviprakarṣādarśanepi sāmagrīkāryayormadhye anyasya kḷptiprasaṅgaḥ; tathaiva ca tratrāpītyanavasthā syāt / ye ca "pratyakṣaṃ karma" ityāhuḥ, tairapi nūnaṃ karmaphalatvenābhyupagamasaṃyogavibhāgātiriktaṃ nipuṇanirīkṣaṇepi nopalabhyata iti manyāmahe / calatipratyayopi hi tāvataiva caritārthaḥ / na ca vācyaṃ yāvatsaṃyogaṃ calatipratyayaprasaṅga iti, pūrvadeśavibhāgapūrvakadeśāntarasaṃyogaprathamakṣaṇaviṣayatvāt tatpratyayasya / tata eva hyuttarakāle saṃyoge vartamānepyacaladiti bhūtānusaṃdhānamupapannam / nanu pravāhamadhyasthite sthāṇau pūrvasalilaskandhaviyogaḥ uttarasalilaskandhayogaśca dṛśyate, na ca tatra calatvamicchāmaḥ; vyomādaya eva sthiradeśatvena vivakṣitāḥ iti cenna, pravāhasya tato viśeṣādarśanāt; laulyam viśeṣaḥ iti cet, tarhi saṃyogavibhāgātiriktaṃ laulyarūpaṃ karmapratyakṣamiti kathaṃ tadapahnavaḥ ? iti / tatrāhuḥ---yā nāma karmasāmagrī tvayeṣyate sā tattatkarmaphalatayābhimataṃ saṃyogaviśeṣamutpādayantī niyatasvabhāvameva tamutpādayati / ata eva eva saṃyogonekaniṣṭhopi san kvaciccalatipratyaṃyaṃ kvacit saṃyogamātrapratyayaṃ ca janayati, yathaika eva samavāyoguṇaguṇibhyāmaviśeṣeṇa svato militopi san kvacidāśrayapratyayaṃ kvacidāśritapratyayaṃ ca janayati, na hyāśrayabhāva āśritabhāvo vā samavāyasvarūpātiriktaḥ, tadvadihāpīti / vayaṃ tu brūmaḥ--- apratyakṣakarmavādastāvat prāguktadūṣaṇādayuktaḥ / pratyakṣaṃ tu karma svarūpato durapahnavam / tatra bhāṣyādiṣvatirekavidhiniṣedhādarśanādarthāntaravirodhābhāvāccodāsitavyam, iti / idaṃ tu manyāmahe--- atirekepi guṇavargānna rāśyantaraṃ karma, vibhājakābhāvāt, svecchākalpitavibhājakasya sarvatra sulabhatvena yathābhimatamekaṃ guṇamubhayaṃ vāṅgīkṛtya rāśyantarakalpanaprasaṅgāt, guṇāvāntaravaicitryasya guṇatvavirodhābhāvāt / ato dravyamadravyamityeva vibhāgaḥ iti // nyā. pa. prame. 3 tatra cātmaguṇatayābhimateṣu sukhaduḥkhecchādveṣaprayatnāḥ pañca tattadutpādakatayābhimatabuddhiviśeṣānatiriktā vedārthasaṃgrahe samarthitāḥ / dharmādharmau vihitaniṣiddhakriyāsādhyatayābhimatāvājñāvato rājña iva sarvapraśāsiturīśvarasyānugrahanigrahākhyabuddhiviśeṣarūpau bhāṣyādiṣu bahuṣu pradeśeṣu prapañcitau / yaḥ punaḥ saṃskāraḥ sa tāvadbuddhiviśeṣātmanoktaḥ, na ca tatprayuktaḥ; tataściranaṣṭaviprakṛṣṭākāre vyāptyadarśanāt, vāsanānuvṛtteśca vācanikatvāt // nyā. pa. prame. 4 yadyapi "indriyasyendriyasyārthe" ityādigītāślokeṣu bhāṣyakārairvāsanāyā icchādvāreṇaiva pravṛttihetutvavacanājjñānavāsanāviśeṣātiriktā karmavāsanā nāsti, tathāpi jñānavāsanā durapahnavā, tataśca tadāśrayamātraṃ vicāryam, tatra dharmabhūtajñānasya dravyatvaṃnyāyatattvātmasiddhibhāśyādisiddhamanusaratāṃ tanniṣṭhasmṛtyākhyavikārotpādakaḥ saṃskāro 'pi tanniṣṭhaḥ prāptaḥ; antaraṅgatvādabādhācca // nyā. pa. prame. 5 ye tu paraparibhāṣamanusarantastadanuguṇaṃ tasya guṇatvaṃ gṛhṇanti, teṣāmātmanyeva saṃskāraḥ, iti viśeṣaḥ / na ca buddhornityatvaṃ saṃkocavikāsādidaśābhedaṃ cābhyupagacchadbhiradravyatvaṃ tasyāḥ suvacam; avasthāntarayogitvameva hyupādanatvam; tadeva hi dravyalakṣaṇam / tathāpi naguṇatvahāniḥ; apṛthaksiddhaviśeṣaṇatvātiriktaguṇatvāvadarśanāt, karmavyatiriktajātimātrāśrayatvādirūpaguṇalakṣaṇasaṃketasyāsmābhiranādaraṇāt / na ca dravyasyāśritasvabhāvatvalakṣaṇamapṛthaksiddhaviśeṣaṇatvaṃ viruddham, avayavini yuṣmābhirapi svīkaraṇāt / yathā ca dravyatvaviśeṣaṇatvādibhirna virodha iṣyate, evamatrāpi, upalaṃmbhayuktyādeḥ sāmanacarcatvāt / ato jñānaṃ dravyam, tadavasthāviśeṣāstvadravyāṇīti saṃskārākhyavikārāsthitirapi tatraiva yuktā / vegākhyastu saṃskārastadutpādakatvābhimatakarmaviśaiṣātirikto na dṛśyate, na ca yujyate / sthitasthāpakau tu karmanivṛttāvapi tadavinābhūtasaṃyogaviśeṣatvaṃ vaktuṃ yuktam // nyā. pa. prame. 6 ye ca bhagavatonantā maṅgalaguṇāḥ prakīrtyante, te sarvepi ṣāṅguṇyavitatirūpāḥ iti saṃmatam / yathāhuḥ--- "tavānantaguṇasyāpi ṣaḍeva prathame guṇāḥ / yaistvayeva jagat kukṣāvanyepyantarniveśitāḥ" // iti / ṣaṭsu ca guṇeṣu balaṃ dhāraṇasāmarthyam, aiśvaryaṃ niyamanaśaktiḥ; vikārahetuṣvapyavikṛtatvaṃ vīryam; tejaḥ parābhibhavanasāmarthyam, anyānapekṣatā veti / lakṣitānāṃ caturṇāmatimathane jñānaśaktivitatirūpatvaṃ vyaktam / na ca jñānaśaktyorapyevaṃ mithontarbhāvaḥ śakyaḥ, ajñeṣvapi dravyeṣu śaktidarśanāt, aśakteṣvapi jñānadarśanāt / ata eva jñānaviśeṣaḥ śaktirityapi nirastam / śaktiviśeṣastu jñānaṃ syāditi cet, kosau śaktiśabdārthaḥ ? / vilakṣaṇo guṇaviśeṣaḥ prabhākarādinayena padārthāntaraṃ vā iti cet, na tarhi jñānasya tadviśeṣatā sidhyet / atha kāryopayuktaviśeṣaṇamātraṃ śaktiriti sarvaprayogānugataṃ paśyasi, tadā na kevalaṃ jñānasya, api tu sarvasyaiva śaktitvaṃ prāptam, sarvasyāpi pradhānakāraṇatayābhimate kasmiṃścidviśeṣaṇatvenāvasthānāt / nanvevamudayanādīnāmiva svarūpasahakārivyatiriktaśaktyabhāvaḥ prasaktaḥ iti cet, ananyathāsiddhayuktivaśādāgamabalādvā tatsiddheḥ / tacchabdastu vivakṣāviśeṣāt syāditi brūmaḥ / śaktisamarthanasaṃrambhaścācāryāṇāṃ nyāyakuliśe nipuṇamanusaṃdheyaḥ / śaktimātrakāraṇādivādāśca bāhyānāmupalambhayuktyāptāgamādivirahādanādaraṇīyāḥ / sā cedupādānaṃ, sūkṣmandravyamevāsau syāditi na vivādaḥ // nyā. pa. prame. 7 athāciddravyaviśeṣaguṇān paśyāmaḥ--- tatra śabdādayaḥ pañca tattadbhūtavartinaḥ pratyakṣādibalādabhyupagatāḥ / sattvarajastamāṃsi ca śāstrānusāreṇa / saṃyogaśca pratyakṣādisiddhaḥ / nairantaryamātramevāyamiti cet, tat kiṃ dravyasvarūpam, utāganturavasthāviśeṣaḥ ? / nādyaḥ, nityatvaprasaṅgāt / na dvitīyaḥ, nāmāntareṇa tadabhidhānāt, iti / vibhāgapṛthaktve tu abhāvoktanyāyena dūṣaṇīye / paratvāparatve api sukhādicchāyayā; na hi tattadupādhyavacchinnadeśakālaviśeṣasaṃbandhātirikte paratvāparatve paśyāmaḥ / tatkalpane ca prāktvapratyaktvādayopi hi bahavo guṇāstulyanyāyāḥ kalpyāḥ syuḥ / evaṃ sadasadguṇapradarśanaprakriyayā saṃkhyāparimāṇagurutvadravatvasnehānāṃ tattvamavasātavyam, ityadravyeṣveṣā dik // nyā. pa. prame. 8 atha dravyāṇi vimṛśyante--- tatra tāvat kaumārilābhimatavibhuśabdākhyadravyavādaḥ śabdasyācidavasthāviśeṣatvena śrutyādisiddhatvānnirākāryaḥ / ātmasiddhau tu śabdasya dharmyativartitvagatimattvavādastadāśrayabhūtāvayavadvāreṇeti netavyaḥ / yattu--- "tamaḥ khalu calaṃ nīlaṃ parāparavibhāgavat / prasiddhadravyavaidharmyānnavabhyo bhettumarhati" // ityāhuḥ, tadetad dravyaṃ tāvadabhyupagacchāmaḥ; tathā hyuktaṃ varadagurubhistattvasāre--- "tamo nāma dravyaṃ bahulaviralaṃ mecakacalaṃ pratīmaḥ kenāpi kvacidapi na bādhaśca dadṛśe / ataḥ kalpyo hetuḥ pramitirapi śābdī vijayate nirālokaṃ cakṣuḥ prathayati hi tad darśanavaśāt" // iti / etena viyati vitatānāṃ sūkṣmāṇāṃ pṛthivyavayavānāṃ kṛṣṇo guṇastama iti pakṣopi pratikṣiptaḥ; sāśrayasyaiva tasya grahaṇavirodhābhāvāt, guṇamātratayā ca kasyāpyanupalambhāt / sparśarūparasānāṃ ca śabdagandhavad bhrāntau pramitau vā nirādhāragrahaṇādarśanācca--iti / evaṃ dravyatve siddhe kṛṣṇavarṇasya dravyasya pṛthivītvamevābhyupagantumucitam, "yat kṛṣṇaṃ tadannasya" iti śruteḥ / yadyapi pṛthivyāṃ pākaviśeṣavaśāt śuklādirūpaṃ, nānyatra pākādapi bhavati; ākāśādiṣu nailyopalambhopi hi pañcīkaraṇamūlapṛthivīsaṃsargāt / "ākāśe cāviśeṣāt"iti sūtre bhāṣitam--- "aṇḍāntarvartinaścākāśasya trivṛtkaraṇopadeśapradarśintapañcīkaraṇena rūpavatvāccākṣuṣatvepyavirodhaḥ" iti / nanvevamākāśameva dravyāntarasaṃsargānnīlaṃ tama ityupalabhyate iti syāditi cet, na syāt, ākāśe tama iti pṛthagupalambhasvārasyāt, dravnayāntaratve tu kalpanāgauravāt, antatotrāpi pañcīkaraṇena dravyāntarasaṃsargasyābhyupagatatvācca iti / sparśānupalambhastu indranīlālokadurdinātapāderivānudbhavāderapi / syāt / na ca pārthivarūpasya sarvasyālokasāpekṣacakṣurgrāhyatvaniyamaḥ kalpyaḥ, karaṇavaicitryādiva viṣayavaicitryādapi vyavasthopapatteḥ / divābhītānāṃ viśiṣṭāñjanarañjitākṣāṇāṃ cālokanirapekṣameva cakṣuṣaiva padārthā gṛhyante / ālokābhāvamātre ca tamasi tamojyotiṣornivṛttivacanaṃ cavyāhanyeta, pratiniyatanailyāropakalpanāprayāsaśca / ataḥ pṛthivīviśeṣatvaṃ tamaso yuktam / pṛthivyādīni pañca bhūtāni manaśca triguṇadravyapariṇativiśeṣatayā śrutyādisiddhatvānna pṛthagdravyāṇi / tatra cāvayavyākhyaṃ bhautikadravyam "tadananyatvamārambhaṇaśabdādibhyaḥ" ityādibhiḥ ṣaḍbhiḥ sūtrairbuddhiśabdāntarāderanyathāsiddhyādyupapādanena nirastam / "mahaddīrghavadvā hvasvaparimaṇḍalābhyām" ityādibhiśca parāmabhimataḥ paramāṇuḥ / ataḥ pariṇāmaviśeṣādupalambhayogyatvāyogyatvādidaśāviśeṣayogi prakṛtyādisaṃjñaṃ dravyaṃ vicitravyavasthitakramasamaṣṭivyaṣṭirūpamavatiṣṭhate / diktattvamapi tattadupādhyavacchinnāstattaddeśaviśeṣā eva, atiriktakalpakānāṃ parāparapratyayaviśeṣādīnāmanyathāsiddheḥ / digutpattiśrutiśca tadupādhikatannirvāhakasṛṣṭyopapannā; anyathā dyupṛthivyantarikṣādivat triguṇapariṇativiśeṣataiva syāt, na pṛthagdravyatā / na caivaṃ kālepi prasaṅgaḥ, nityasya kālasya bhagavatparāśarādibhiḥ pṛthakprasaṃkhyānāt / tasya prakṛtipariṇativiśeṣatvādipakṣāstatpūrvāparakālāvaśyaṃbhāvāt śrutyādibalācca pratyastāḥ / atastriguṇakālāvātmāceti trīṇi siddhānir / iśvarasya tu pṛthaksaṃkhyāne catvāri / tasya hi cetanatvādibhiḥ saṃgrahasaṃbhavepyavāntaravailakṣaṇyajñāpanāya pṛthaksaṃkhyānaṃ prācāmanādivācāṃ ca, anyathā prakriyāntareṇācetaneṣvapi saṃgrahaprasaṃgāt / viviktaṃ ca bhagavatā parāśareṇa--- "paramātmātmanoryogaḥ paramārtha itīṣyate / mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ" // iti / evaṃ dharmabhūtajñānākhyamapi dravyamajaḍatvāviśeṣepi spuṭataravaidharmyānatarabalāt pṛthaggaṇayanti / tasyādravyatvavādaḥ keṣāñcinnāthamuniyāmunamunibhāṣyakārādiprabandhavirodhāt prāyaḥ paracittarañjanārthaḥ / śuddhasattvākhyasya ca dravyāntarasya paravigrahādiyāthārthyopadeśapravṛttaniruktādyāptāgamasiddhatvāt sūkṣmatriguṇāvasthāviśeṣādipakṣā bahiṣkāryāḥ / ataḥ ṣaḍetāni dravyāṇi / bhoktṛbhogyaniyantṝṇāṃ sadātmanaikadravyatvādipakṣā api nirviśeṣasanmātrapakṣavad vyāghātaśrutivirodhādibhirbahuśo bhāṣyādiṣu nirastāḥ / tatra triguṇaśuddhasattve svaniruktyaiva lakṣye / kṣaṇalavādyātmā kālaḥ / aṇurjñātā jīvaḥ / vibhustvīśvaraḥ / jānātivyavahārāsādhāraṇakāraṇaṃ vyavahāryaviśeṣo matiḥ / evaṃ triguṇakālajīveśvaraśuddhasattvamatirūpeṇa ṣoḍhā dravyavibhāgaḥ / evaṃ pramāṇasārthaghaṇṭāpathena dravyādravyarūpaprameyagrāmamadhijigamiṣatāṃ na kudṛṣṭibāhyakalpitakūṭayuktigartanipātaḥ, iti // iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau prameyādhyāye prathamamāhnikam // // prameyādhyāyaḥ // // dvitīyamāhnikam // nyā. pa. prame. 9 atra yadyapi pramāviṣayaḥ prameyamiti vyutpattyā āropitākāravyavacchedārthayā anāropitarūpaṃ sarvaṃ prameyam, tathāpi niḥśreyasāntaraṅgatayā tadarthibhiḥ prakarṣeṇa meyaṃ prameyamiha vivakṣim / yadviṣayeṇa bhrameṇa saṃsarāmaḥ, yadviṣayeṇa ca tattvajñānenāpavarjyemahi, tadiha naḥ prakarṣeṇa meyaṃ prameyam / tacca dvādaśavidhamuktamākṣapāde--- "ātmaśarīrendriyārthabuddhimanaḥ pravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ prameyam" iti / tatra cetana ātmā / sa dvidhār---iśvaronīśvara iti / jagatkartār iśvaraḥ / jagadvyāpārarahitaścetanonīśvaraḥ / yaccaitanyasamānādhikaraṇaṃ yadapṛthaksiddhaṃ yaddravyaṃ, tat tasya śarīram / tad dvividham---karmajam, akarmajaṃ ceti / ādyamasmadādīnām / dvitīyamīśvarādīnām / sāttvikāhaṅkāropādānakaṃ dravyamindriyam / tadekādaśavidham---pañca jñānendriyāṇi, pañcakarmenidrayāṇi manaśceti / indriyagocarā ihārthāḥ / te ca śabdādayo guṇāḥ tadviśiṣṭāni ca / arthaprakāśo buddhiḥ / smṛtyādikaraṇamindriyaṃ manaḥ / manovākkāyānāṃ puṇyāpuṇyarūpo vyāpāra iha pravṛttiḥ / tathāvidhapravṛttihetavo doṣāḥ / te ca saṃgrahādrāgadveṣamohāḥ / pūrvadehaṃ vihāyottaradehaprāptiḥ pretyabhāvaḥ / pravṛttisādhyaṃ phalam; tadeva puruṣeṇa pravṛttiphalatayoddiṣṭaṃ prayojanam / pratikūlavedanīyaṃ duḥkham / tatra sukhatatsādhanādikamapi viṣasaṃpṛktamadhuvat prabhūtānarthānuṣaṅgitvād duḥkhameva mumukṣuṇā bhāvyamiti tasyāpi pratikūlavedanīyatvam / duḥkhāntarakāraṇāsamānādhikaraṇā duḥkhanivṛttirapavargaḥ / sa ca svābhāvikātmasvarūpāvirbhāvapūrvakasamastavibhūtiguṇaviśiṣṭaniratiśayānandabrahmānubhavagarbhaḥ iti paramapuruṣārthaḥ / tatpūrvako vā tādṛśabrahmānubhavopavargaḥ iti / etadeva ca prameyaṃ saṃgrahāccaturdhā vibhajya kecidanusaṃdadhate--- 'heyam, tasya nivartakam, hānam, tasyopāyaḥ' iti / ye tu kaṇacaraṇādayaḥ ṣaṭsaptādirūpeṇa sarvān padārthān vibhajya parīkṣante, te sāmānyaviśeṣasamavāyādīnāṃ padārthāntaratvapratikṣepeṇa nirastāḥ / tataśca dravyaguṇakarmāṇi trīṇyevāvaśiṣyante / tatrāpi karmaṇaḥ saṃpratipannaguṇātiriktatvapakṣepi saṃskārādiguṇāvāntaraviśeṣavad guṇapakṣakakṣīkārāt dvau padārthau / tatra ca guṇaśabdasyāpṛthaksiddhaviśeṣaṇamātravyutpannasya tathāvidheṣu keṣucid dravyeṣvapi vṛtterdravyaguṇarūpeṇa vibhāgānaucityād dravyamadravyamityeva padārthavibhāgamādriyāmaher, idṛśasya tu vicārasyāpavarge paraṃparayopayogaḥ / mumukṣūṇāṃ pradhānatamaṃ tu prameyaṃ viśiṣṭaṃ brahmaikameveti manvāno bhagavān bādarāyaṇaḥ--- "athāto brahmajijñāsā" ityupakramya tadeva saprakāraṃ nirūpitavān; tatprakāratayaivānyat prameyam / kecittu dehātmavivekakramānusāreṇa "bhoktā bhogyaṃ preritāraṃ ca matvā" iti śrutiprakriyayā ca tridhā tattvaṃ vibhajya cintayanti, tatrāpi saprakāradravyacintanādadravyacintāpyantarbhavati / tattulyanyāyatayā kālacintā ca / tadabhiprāyeṇa kālasya padārthaviśeṣaṇatayaiva samastavastupratītyantarbhāvānna pṛthagastitvādayo vaktavyāḥ, na ca parihartavyāḥ / "kālosti nāstīti vyavahāro vyavahartṝṇāṃ jātyādyastitvanāstitvavyavahāratulyaḥ" iti jainanirākaraṇasamaye bhāṣyakārairuktamātataśca brahmaikameva tattvamiti vā cidacidīśvarabhedena trīṇi tattvānīti vā paśyatāṃ na kaśvidviśeṣaḥ, svarūpabhedasya viśiṣṭaikyasya cobhayeṣāmabhimatatvāt / ata eva--- "pradhānapuruṣavyaktakālāstu pravibhāgaśaḥ / rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ" // ityādyanusāreṇa caturdhā pañcadhā vā vibhajya cintayatāṃ kāryaviśeṣaiḥ saha pañcaṣaṭsaptaviṃśatyādisaṃkhyāṃ niveśayatāṃ ca pūrvāviśeṣa eva / śrūyate ca--- "taṃ ṣaṅviṃśakamityāhuḥ saptaviṃśamathāpare / puruṣaṃ nirguṇaṃ sāṃravyamatharvaśiraso viduḥ" // iti / prāpyam, prāptā, prāptyupāyaḥ, nivartyaṃ, phalaṃ ceti kecit pañcadhā prameyaṃ parisaṃcakṣate / saṃbandhaviśeṣeṇa sahānye ṣoḍheti // nyā. pa. prame. 10 athāyamaparaḥ pravṛttyarthaḥ saṃgrahonuṣṭhānaparihārāntaraṅgaḥ; tathāhi--- hitamahitaṃ ca prakarṣeṇa meyam / tatra laukikahitāhitayoranvayavyatirekāyurvedanītiśāstrādikaṃ pramāṇam; tadapi yogasādhanabhūtaśarīrarakṣaṇārthaṃ mumukṣuṇāpi śrutismṛtyādyavirodhenānusaraṇīyam / alaukikahitāhitayostu vedāḥ pramāṇam / tadupabṛṃhaṇatayā smṛtītihāsapurāṇāni ca / yacca śrutivihitam, tadakhilamapi yathādhikāraṃ hitam / yacca tanniṣiddham, tadakhilamapyahitam / nanvabhicārādikarmaṇāmanarthahetūnāṃ kṣudrapuruṣārthasādhanānāṃ ca kāmyānāṃ karmaṇāṃ kathaṃ hitatvam ?; ucyate---adhikāriviśeṣamapekṣya hi sarvo vidhirniṣedhaśca; yathoktam--- "traiguṇyaviṣayā vedāḥ" iti / yo hi sukhaṃ duḥkhanivṛttiṃ cecchati tasya tatsādhanamapekṣamāṇasya laukikeṣu sādhaneṣu pravṛttasya teṣāṃ nirayādihetubhūtānarthahetutvena tatparihārāyānarthahetutvarahitāḥ sukhādyupāyāḥ pratipādyante / evaṃ kāmyakarmāṇi pāralaukikāni dṛṣṭajātīyatadadhikaphalārthatayā dṛṣṭānarthāvahasukhapravṛttipratibandhaupayikatvād hitānyeva rāgiṇām / tathā aihalaukikānyapi citrādīni / kārīryādīni tu jagaddhitānyapi / abhicārakarmaṇopi hiṃsādiyuktasyāpi svarūpato nānarthahetutvam,tadaṅgapaśuhiṃsāderagnīṣomīyādivadvidhiprāptatvāt, api tu svasādhyenāprāptaviṣayavadhādinā / tadapekṣayā cābhicāro niṣidhyate / sopi hi kvacidavaśyakartavya eva, "ṣaṭsvanabhicaran patet" ityādidarśanāt / ataśca mumukṣorapi rakṣakakṣatriyādyabhāve rākṣasādyabhibhave cātmarakṣaṇārthamabhicāraḥ kartavya eva, "sarvata evātmānaṃ gopāyet" iti śāstrāt, anyathā aharaharanuṣṭheyasyāprayāṇādanuvartanīyasya karmāderucchedaprasaṅgenopāyāniṣpattermokṣāsiddhiprasaṅgāt / vṛṣṭyannādidṛṣṭārthāni ca sarvāṇyupāsananiṣpattyaupayikatayā tattadapekṣāyāmanuṣṭheyāni / pāralaukikāni tu tatphalābhisaṃdhiviraheṇa karmayogānuṣṭhānadaśāyāṃ nityanaimittikairekīkṛtya kartavyāni / naimittikāni hi sarvāṇi prasaktānarthaparihārārthatayā sarvahitānyeva / evaṃ nityāni, uttarakarmādhikārārthatvādakaraṇanimittapratyavāyaparihārārthatvācca / ataḥ śrutivihitaṃ svavarṇāśramocitaṃ sarvaṃ hitameva / ata eva hi smaranti--- "śāstraṃ hi vatsalataraṃ mātāpitṛsahasrataḥ" iti / evaṃ sthite pravāhānādisāmagrīcakravaśādaniyatasamayasamāgatasakalasaiddhāntikasamālambanīyasucar itaparipākanivṛttapratibandhaparamapuruṣakaṭākṣaviśeṣasamunmiṣitasattvasāmarthyena karatalāmalakavadālokitaheyopādeyavibhāgasyānādyanantabahuvidhadurviṣahaduḥkhānuṣaṅgadūṣitālpāsthirasāṃsārikasukhamayaviṣamadhuviraktasya samastaduritavargāpavargāyamāṇanityaniratiśayānandamukundacaraṇāravindasevāmakarandalampaṭasya yathāśakti varṇāśramocitanityanaimittikaniṣiddhaparihārasahakṛtaṃ darśanasamānākāradhruvānusmṛtirūpaṃ bhagavadupāsanaṃ hitatamaṃ vihitam / tacca sadakṣaranyāsavaiśvānaramadhubhūmadaharādibhedena bahuvidhaṃ traivarṇikasarvāśramasādhyam / tasya ca mahānīyaviṣayaniratiśayaprītirūpatvena bhaktiśabdavācyatvam / ayameva ca paramo yogastrayyantānuvidhāyiṣu sarveṣu mokṣaśāstreṣu pratipādyate; yathāha bhagavān parāśaraḥ--- "ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ / tasyā brahmaṇi saṃyogo yoga ityabhidhīyate" // iti / smarati ca bhagavān śāṇḍilyarḥ--- "idṛśaḥ paramātmāyaṃ pratyagātmāva tathedṛśaḥ / tatsaṃbandhānusaṃdhānamiti yogaḥ prakīrtitaḥ" // iti / tatra cidacidvivekādimātre sāṃkhyamupakurute / yamaniyamādisamādhiparikaraśodhane yogaḥ / itikartavyatāviśeṣe karmakāṇḍādayaḥ / sarvatraiva pañcarātram / niṣiddhakāmyavargeṣu vyarthānāvaśyakeṣu ca / śamādividhiranyatra pravṛttyā na virudhyate // soyamevaṃvidhaḥ paramayogākhyo dharmaḥ "mayyeva mana ādhatsva" iti gīyate / tadaśaktasya, "atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram / abhyāsayogena gato māmicchāptuṃ dhanañjaya / abhyāseṣvasamarthosi matkarmaparamo bhava" // ityādinā pūrvaparvāṇi vidhīyante / yaḥ prītipūrvabhagavadasādhāraṇakarmaṇyapi na samarthaḥ, tasya viṣayarasavaimukhyajananāya samastavaiṣayikasukhaśeṣitvena cirataramanusaṃhitasyāpi svātmanaḥ sāṃsārikasamastasukhasamadhikānandasvarūpamālokayitumāntaracakṣurvirodhitimirapaṭalapāṭanāya jñānakarmayogākhye dve bheṣaje / tatrātmacintanarūpo jñānayogastadālokanentaraṅgabhūtaḥ / tatrāpyasamarthasya tadadhikārasiddhyarthaṃ karmayogaḥ / tena tatra siddhādhikārasyāpi śiṣṭatayā vyapadeśyasyāntargatātmajñānaḥ karmayoga eva kāryaḥ / anyathā kṛtsnavidopyasya jñānayogāśaktākṛtsnavedipuruṣabuddhibhedajananamūlamahattaraduritavaśena jñānayogopi pratibadhyeta / tādṛśenaiva ca karmayogena sukaratvādiguṇavatā cirataramanuṣṭhitena jñānayogavyavadhānamantareṇāpyātmāvalokanaṃ sidhyati / karmayogepyasamarthastu vikalamapi karmayogamārabheta, "nehābhikramanāśosti pratyavāyo na vidyate / svalpamapyasya dharmasya trāyate mahato bhayāt" // ityādibhirvaiṅkalyavicchedādisaṃbhavepi phalāvinābhāvādipratipādanāt / prakramamātreṇāpi prasanno bhagavān pauṣkalyamāpādayati / sarveṣu cāmīṣu parvasu tattatsāmagrīcakraghaṭanāya tattatphalapradānāya ca sa eva hi śaraṇamanusaraṇīyaḥ / tathā cāmananti--- "sā kāṣṭhā sā parā gatiḥ" iti / sa eva paramapuruṣo vaśīkāryakāṣṭhā paramaprāpyaścetyarthaḥ / "tasya ca vaśīkaraṇaṃ taccharaṇāgatireva" iti bhāṣyam / evaṃ hitatamasyopāsanasya diṅmātraṃ darśitam / phalaṃ cāpavargarūpaṃ prāgeva lakṣitam / anyeṣāṃ tu dehavicchedamātrasahasrayuvatisaṃbhogasamastālīkaviṣayavijñānasaṃtānocchedavāsanātyantavirāmaviṣayoparāgavaidhuryanityordhvagamanasakalalokamastakopariniviṣṭasādhāraṇadehaviśeṣānupraveśanirāvaraṇatvasvānandānubhavasvātantryalābhaśivasārūpyaśivāpatticicchaktipariśeṣāvidyānivṛttyupādhinivṛttisakalavaiśeṣikaguṇocchedaprabhṛtayo niḥśreyasavikalpā dehādyatiriktātmasadbhāvabāhyārthapāramārthikatvatattadāgamāprāmāṇyabrahmanirvikāratvanirdeṣatvatajjñānānandanityatvādisamarthakaiḥ śārīrakaparyantaiḥ śāstraiḥ pratikṣepyā; iti tatra tatra vistaro draṣṭavyaḥ / iha tu pramāṇacintāyāḥ paramaprayojanaṃ darśayituṃ prameyasya saṃgrahoktiḥ, saparikarapramāṇamaryādāpratipādanaparatvānnyāyavistaraśāstrasya, iti // nyā. pa. prame. 11 svātantryeṇa mitaṃ sukhetaratayā yadbhāti jantoridaṃ sarvaṃ yasya vibhūtirivyavasitaṃ svādaṃ vyanakti svakam / antaḥsvāntamanantanandathunidhirmedodṛśāṃ mādṛśā- māvirbhāvayatu svayaṃ sa bhagavānātmānamātmeśvaraḥ // yatrodāsata jaiminiprabhṛtayaḥ śrutyarthacintāparāḥ yasyāṃ kandalayanti mandamatayaḥ pāriplavān viplavān / viśveṣāmiha veṅkaṭeśaviduṣā viśrāntaye vādināṃ prācī nītiṣu paryaśodhi saraṇiḥ pracchāyaniṣkaṇṭakā // śuddhiṃ bibhrati mādṛśāṃ bhaṇitayaścūḍānvaye kevalaṃ prānte miśramabhāṇi nītinipuṇaiḥ kiṃ teṣvamantavyatā / yuktaṃ vargayuge vimṛśya saradhāpuṣpakramaṃ yauktikai- raṅgīkartumaśakyanihnavaguṇagrantho nibandho mama // nirūḍhanigamatraye nikhilalokacintāmaṇau prasattimupaseduṣi praṇidadhānabhāvāspade / ratiṃ bhajati bhāvanā layamivopayāti drutaṃ ramāvasumatīsahācaritadharmaṇi brahmaṇi // iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau prameyādhyāye dvitīyamāhnikam // samāptaśca pañcamodhyāyaḥ // śāstraṃ ca parisamāptam // śrīmate nigamāntamahādeśikāya namaḥ //