Vasubandhu: Viṃśatikā vijñaptimātratāsiddhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vasubandhu-viMzatikA-vijJaptimAtratAsiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Takamichi Fukita ## Contribution: Takamichi Fukita ## Date of this version: 2020-07-31 ## Source: - S. Lévi: Vijñaptimātratāsiddhiḥ Deux traités de Vasubandhu: Viṃśatikā (La Vingtaine) accompagnée d'une explication en prose et Triṃśikā (La trentaine) avec le commentaire de Sthiramati, Paris 1925, and the correction by Hakuju Ui: Shiyaku-taisyḥ Yuisiki nijū-ron Kenkyū (Daijḥ-bukkyḥ Kenkyū 4) [*Comparative Study of the Viṃśatikā vijñaptimātratāsiddhi with Four Translations (Studies of the Mahāyāna Buddhism, 4)], Tokyo 1953, pp. 20-21. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Viṃśatikā vijñaptimātratāsiddhi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vasvvmsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vasubandhu: Vimsatika vijnaptimatratasiddhi (= Vvs) Based on the edition by S. Lévi: Vijñaptimātratāsiddhi ḥ Deux traités de Vasubandhu: Viṃśatikā (La Vingtaine) accompagnée d'une explication en prose et Triṃśikā (La trentaine) avec le commentaire de Sthiramati, Paris 1925, and the correction by Hakuju Ui: Shiyaku-taisyḥ Yuisiki nijū-ron Kenkyū (Daijḥ-bukkyḥ Kenkyū 4) [*Comparative Study of the Viṃśatikā vijñaptimātratāsiddhi with Four Translations (Studies of the Mahāyāna Buddhism, 4)], Tokyo 1953, pp. 20-21. Input by Takamichi Fukita BOLD for kārikās and references to the printed edition ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text māhāyāne traidhātukaṃ vijñaptimātraṃ vyavasthāpyate | cittamātraṃ bho jinaputrā yad uta traidhātukam iti sūtrāt | cittaṃ mano vijñānaṃ vijñaptiś ceti paryāyāḥ | cittam atra sasaṃprayogam abhipretaṃ | matram ity arthapratiṣedhārthaṃ | vijñaptimātram evedam asadarthāvabhāsanāt | yadvat taimirikasyāsat keśoṇḍukādidarśanaṃ || 1 || atra codyate | kaścid artho nāsti / na deśakālaniyamaḥ saṃtānāniyamo na ca | na ca kṛtyakriyā yuktā vijñaptir yadi nārthataḥ || 2 || kim uktaṃ bhavati | yadi vinā rūpādyarthena rūpādivijñaptir utpadyate na rūpādyarthāt | kasmāt kvacid deśa utpadyate na sarvatra | tatraiva ca deśe kadācid utpadyate na sarvadā | taddeśakālapratiṣṭhitānāṃ sarveṣāṃ saṃtānāniyama utpadyate na kevalam ekasya | yathā taimirikāṇāṃ saṃtāne keśādyābhāso nānyeṣāṃ | kasmād yat taimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tad anyair na kriyate | yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tad anyair na kriyate | gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tad anyair na kriyate | tasmād asadabhāvāvabhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate | na khalu na yujyate | yasmāt | deśādiniyamaḥ siddhaḥ svapnavat svapna iva svapnavat | kathaṃ tāvat | svapne vināpy arthena kvacid eva deśe kiṃcid bhramarārāmastrīpurūṣādikaṃ dṛśyate na sarvatra | tatraiva ca deśe kadācid dṛśyate na sarvakālam iti siddho vināpy arthena deśakālaniyamaḥ | pretavat punaḥ | saṃtānāniyamaḥ siddha iti vartate | pretānām iva pretavat | kathaṃ siddhaḥ samaṃ | sarvaiḥ pūyanadyādidarśane || 3 || pūyapūrṇā nadī pūyanadī | ghṛtaghaṭavat | tulyakarmavipākāvasthā hi pretāḥ sarve 'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva | yathā pūyapūrṇām evaṃ mūtrapurīṣādipūrṇāṃ daṇḍāsidharaiś ca puruṣair adhiṣṭhitām ity ādigrahaṇena | evaṃ saṃtānāniyamo vijñaptinām asaty apy arthe siddhaḥ || svapnopaghātavat kṛtyakriyā siddha iti veditavyaṃ | yathā svapne dvayasamāpattim antareṇa śukravisargalakṣaṇaḥ svapnopaghātaḥ | evaṃ tāvad anyānyair dṛṣṭāntair deśakālaniyamādicatuṣṭayaṃ siddhaṃ | narakavat punaḥ | sarvaṃ siddham iti veditavyaṃ | narakeṣv iva narakavat | kathaṃ siddhaṃ | narakapālādidarśane taiś ca bādhane || 4 || yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ | śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cety ādigrahaṇena | sarveṣāṃ ca naikasyaiva taiś ca tadbādhanaṃ siddham asatsv api narakapālādiṣu samānasvakarmavipākādhipatyāt | tathānyatrāpi sarvam etad deśakālaniyamādicatuṣtayaṃ siddham iti veditavyaṃ || kiṃ punaḥ kāraṇaṃ narakapālās te ca śvāno vāyasāś ca sattvā neṣyante | ayogāt | na hi te nārakā yujyante | tathaiva tadduḥkhāpratisaṃvedanāt | parasparaṃ yātayatām ime nārakā ime narakapālā iti vyavasthā na syāt | tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt | dāhaduḥkhaṃ ca pradīptāyām ayomayyāṃ bhūmāv asahamānāḥ kathaṃ tatra parān yātayeyuḥ | anārakāṇāṃ vā narake kutaḥ saṃbhavaḥ | kathaṃ tāvat tiraścāṃ svargasaṃbhavaḥ | evaṃ narakeṣu tiryakpretaviśeṣāṇāṃ narakapālādīnāṃ saṃbhavaḥ syāt | tiraścāṃ saṃbhavaḥ svarge yathā na narake tathā | na pretānāṃ yatas tajjaṃ duḥkhaṃ nānubhavanti te || 5 || ye hi tiryañcaḥ svarge saṃbhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra saṃbhūtās tajjaṃ sukhaṃ pratyanubhavanti | na caiva narakapālādayo nārakaṃ duḥkhaṃ pratyanubhavanti | tasmān na tiraścāṃ saṃbhavo yukto nāpi pretānāṃ || teṣāṃ tarhi (vvs_5) nārakāṇāṃ karmabhis tatra bhūtaviśeṣāḥ saṃbhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante | tathā ca pariṇamanti | yad dvidhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthaṃ | yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrddhvamukhībhavantaś ceti | na te na saṃbhavanty eva | yadi tatkarmabhis tatra bhūtānāṃ saṃbhavas tathā | iṣyate pariṇāmaś ca kiṃ vijñānasya neṣyate || 6 || vijñānasyaiva tatkarmabhis tathā pariṇāmaḥ kasmān neṣyate kiṃ punar bhūtāni kalpyante || api ca | karmaṇo vāsanānyatra phalam anyatra kalpyate | tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇaṃ || 7 || yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaś ca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra | yatraiva ca vāsanā tatraiva tasyāḥ phalaṃ tādṛśo vijñānapariṇāmaḥ kiṃ neṣyate | yatra vāsanā nāsti tatra tasyāḥ phalaṃ kalpyata iti kim atra kāraṇaṃ || āgamaḥ kāraṇaṃ | yadi vijñānam eva rūpādipratibhāsaṃ syān na rūpādiko 'rthas tadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt | akāraṇam etad yasmāt | rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati | abhiprāyavaśād uktam upapādukasattvavat || 8 || yathāsti sattva upapāduka ity uktaṃ bhagavatā abhiprāyavaśāc cittasaṃtatyanucchedam āyatyām abhipretya | nāstīha sattva ātmā vā dharmās tv ete sahetukāḥ iti vacanāt | evaṃ rūpādyāyatanāstitvam apy uktaṃ bhagavatā taddeśanāvineyajanam adhikṛtyety ābhiprāyikaṃ tad vacanaṃ || ko 'tra abhiprāyaḥ | yataḥ svabījād vijñaptir yadābhāsā pravartate | dvividhāyatanatvena te tasyā munir abravīt || 9 || kim uktaṃ bhavati | rūpapratibhāsā vijñaptir yataḥ svabījāt pariṇāmaviśeṣaprāptād utpadyate tac ca bījaṃ yat pratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena (vvs_6) yathākramaṃ bhagavān abravīt | evaṃ yāvat spraṣṭavyapratibhāsā vijñaptir yataḥ svabījāt pariṇāmaviśeṣaprāptād utpadyate tac ca bījaṃ yat pratibhāsā ca sā te tasyā kāyaspraṣṭavyāyatanatvena yathākranaṃ bhagavān abravīd ity ayam abhiprāyaḥ || evaṃ punar abhiprāyavaśena deśayitvā ko guṇāḥ | tathā pudgalanairātmyapraveśo hi tathā hi deśyamāne pudgalanairātmyaṃ praviśanti | dvayād vijñānaṣaṭkaṃ pravartate | na tu kaścid eko draṣṭāsti na yāvan mantety evaṃ viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti | anyathā punaḥ | deśanā dharmanairātmyapraveśaḥ anyatheti vijñaptimātradeśanā | kathaṃ dharmanairātmyapraveśaḥ | vijñaptimātram idaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko 'py astīti viditvā | yadi tarhi sarvathā dharmo nāsti tad api vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate | na khalu sarvathā dharmo nāstīty evaṃ dharmanairātmyapraveśo bhavati | api tu | kalpitātmanā || 10 || yo bālair dharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpatas tena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti | evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt | itarathā hi vijñapter api vijñaptyantaram arthaḥ syād iti vijñaptimātratvaṃ na sidhyetārthavatītvād vijñaptīnāṃ || kathaṃ punar idaṃ pratyetavyam anenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santy eva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavanti iti | yasmāt | na tad ekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ | na ca te saṃhatā yasmāt paramāṇur na sidhyati || 11 || iti | kim uktaṃ bhavati | yat tadrūpādikam āyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāt tad ekaṃ vā syād yathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ | anekaṃ vā paramāṇuśaḥ | saṃhatā vā ta eva paramāṇavaḥ | na tāvad ekaṃ viṣayo bhavaty avayavebhyo 'nyasyāvayavirūpasya kvacid apy agrahaṇāt | nāpy anekaṃ paramāṇūnāṃ (vvs_7) pratyekam agrahaṇāt | nāpi te saṃhatā viṣayībhavanti | yasmāt paramāṇur ekaṃ dravyaṃ na sidhyati || kathaṃ na sidhyati | yasmāt | ṣaṭkena yugapad yogāt paramāṇoḥ ṣaḍaṃśatā | ṣaḍbhyo digbhyaḥ ṣaḍbhiḥ paramāṇubhir yugapad yoge sati paramāṇoḥ ṣaḍaṃśatā prāpnoti | ekasya yo deśas tatrānyasyāsaṃbhavāt | ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syād aṇumātrakaḥ || 12 || atha ya evaikasya paramāṇor deśaḥ sa eva ṣaṇṇāṃ | tena sarveṣāṃ samānadeśatvāt sarvaḥ piṇḍaḥ paramāṇumātraḥ syāt parasparāvyatirekād iti na kaścit piṇḍo dṛśyaḥ syāt || naiva hi paramāṇavaḥ saṃyujyante niravayavatvāt | mā bhūd eṣa doṣaprasaṅgaḥ | saṃhatās tu parasparaṃ saṃyujyanta iti kāśmīravaibhāṣikās ta idaṃ praṣṭavyāḥ | yaḥ paramāṇūnāṃ saṃghāto na sa tebhyo 'rthāntaram iti | paramāṇor asaṃyogāt tatsaṃghāte 'sti kasya saḥ | saṃyoga iti vartate | na cānavayavatvena tatsaṃyogo na sidhyati || 13 || atha saṃghātā apy anyonyaṃ na saṃyujyante | na tarhi paramāṇūnāṃ niravayavatvāt saṃyogo na sidhyatīti vaktavyaṃ | sāvayavasyāpi hi saṃghātasya saṃyogānabhyupagamāt | tasmāt paramāṇur ekaṃ dravyaṃ na sidhyati | yadi ca paramāṇoḥ saṃyoga iṣyate yadi vā neṣyate | digbhāgabhedī yasyāsti tasyaikatvaṃ na yujyate | anyo hi paramāṇoḥ pūrvadigbhāgo yāvad adhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇor ekatvaṃ yokṣyate | chāyāvṛtī katha vā yady ekaikasya paramāṇor digbhāgabhedo na syād ādityodaye katham anyatra chāyā bhavaty anyatrātapaḥ | na hi tasyānyaḥ pradeśo 'sti yatrātapo na syāt | āvaraṇaṃ ca kathaṃ bhavati paramāṇoḥ paramāṇvantareṇa yadi digbhāgabhedo neṣyate | na hi kaścid api paramāṇoḥ parabhāgo 'sti yatrāgamanād anyenānyasya pratighātaḥ syāt | asati ca pratighāte sarveṣāṃ samānadeśatvāt sarvaḥ saṃghātaḥ (vvs_8) paramāṇumātraḥ syād ity uktaṃ | kim evaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇor iti | kiṃ khalu paramāṇubhyo 'nyaḥ piṇḍa iṣyate yasya te syātāṃ | nety āha | anyo na piṇḍaś cen na tasya te || 14 || yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati | saṃniveśaparikalpa eṣaḥ paramāṇuḥ saṃghāta iti vā || kim anayā cintayā lakṣaṇaṃ / tu rūpādi yadi na pratiṣidhyate | kiṃ punas teṣāṃ lakṣaṇaṃ | cakṣurādiviṣayatvaṃ nīlāditvaṃ ca | tad evedaṃ saṃpradhāryate | yat tac cakṣurādīnāṃ viṣayo nīlapītādikam iṣyate kiṃ tad ekaṃ dravyam atha vā tad anekam iti | kiṃ cātaḥ | anekatve doṣa uktaṃ | ekatve na krameṇetir yugapan na grahāgrahau | vicchinnānekavṛttiś ca sūkṣmānīkṣā ca no bhavet || 15 || yadi yāvad vicchinnaṃ nānekaṃ cakṣuṣo viṣayas tad ekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetir na syād gamanam ity arthaḥ | sakṛtpādakṣepeṇa sarvasya gatatvāt | arvāgbhāgasya ca grahaṇaṃ parabhāgasya cāgrahaṇaṃ yugapan na syāt | na hi tasyaiva tadānīṃ grahaṇaṃ cāgrahaṇaṃ ca yuktam | vicchinnasya cānekasya hastyaśvādikasyaikatra vṛttir na syād yatraiva hy ekaṃ tatraivāparam iti kathaṃ tayor viccheda iṣyate | kathaṃ vā tad ekaṃ yat prāptaṃ ca tābhyāṃ na ca prāptam antarāle tac chūnyagrahaṇāt | sūkṣmāṇāṃ caudakajantūnāṃ sthūlaiḥ samānarūpāṇām anīkṣaṇaṃ na syād | yadi lakṣaṇabhedād eva dravyāntaratvaṃ kalpyate nānyathā | tasmād avaśyaṃ paramāṇuśo bhedaḥ kalpayitavyaḥ | sa caiko na sidhyati | tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddham iti siddhaṃ vijñaptimātraṃ bhavatīti || pramāṇavaśād astitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭam ity asaty arthe katham iyaṃ buddhir bhavati pratyakṣam iti | pratyakṣabuddhiḥ svapnādau yathā vināpy artheneti pūrvam eva jñāpitaṃ sā ca yadā tadā | na so 'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ mataṃ || 16 || yadā ca sā pratyakṣabuddhir bhavatīdaṃ me pratyakṣam iti tadā na so 'rtho dṛśyate manovijñānenaiva paricchedāc cakṣurvijñānasya ca tadā niruddhatvād iti kathaṃ tasya pratyakṣatvam iṣṭaṃ | viśeṣeṇa tu kṣaṇikasya viṣayasya tadānīṃ (vvs_9) niruddham evaṃ tad rūpaṃ rasādikaṃ vā || nānanubhūtaṃ manovijñānena smaryata ity avaśyam arthānubhavena bhavitavyaṃ tac ca darśanam ity evaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ mataṃ | asiddham idam anubhūtasyārthasya smaraṇaṃ bhavatīti | yasmāt | uktaṃ yathā tadābhāsā vijñaptiḥ vināpy arthena yathārthābhāsā cakṣurvijñānādikā vijñaptir utpadyate tathoktaṃ | smaraṇaṃ tataḥ | tato hi vijñapteḥ smṛtisaṃprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādād arthānubhavaḥ sidhyati | yadi yathā svapne vijñaptir abhūtārthaviṣayā tathā jāgrato 'pi syāt tathaiva tadabhāvaṃ lokaḥ svayam avagacchet | na caivaṃ bhavati | tasmān na svapna ivārthopalabdhiḥ sarvā nirarthikā | idam ajñāpakaṃ | yasmāt | svapnadṛgviṣayābhāvaṃ nāprabuddho 'vigacchati || 17 || evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtam arthaṃ paśyan na prabuddhas tadabhāvaṃ yathāvan nāvagacchati | yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānam etat || yadi svasaṃtānapariṇāmaviśeṣād eva satvānām arthapratibhāsā vijñaptaya utpadyante nārthaviśeṣāt | tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇāc ca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca | anyonyādhipatitvena vijñaptiniyamo mithaḥ | sarveṣāṃ hi sattvānām anyonyavijñaptyādhipatyena mitho vijñapter niyamo bhavati yathāyogaṃ | mitha iti parasparataḥ | ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt | yadi yathā svapne nirarthikā vijñaptir evaṃ jāgrato 'pi syāt kasmāt kuśalākuśalasamudācāro suptāsuptayos tulyaṃ phalam iṣṭāniṣṭam āyatyāṃ na bhavati | yasmāt | middhenopahataṃ cittaṃ svapne tenāsamaṃ phalaṃ || 18 || idam atra kāraṇāṃ na tv arthasadbhāvaḥ || yadi vijñāptimātram evedaṃ na kasyacit kāyo 'sti na vāk || katham upakramyamāṇānām aurabhrikādibhir urabhrādīnāṃ (vvs_10) maraṇaṃ bhavti | atatkṛte vā tanmaraṇe katham aurabhrikādīnāṃ prāṇātipātāvadyena yogo bhavati | maraṇam paravijñaptiviśeṣād vikriyā yathā | smṛtilopādikānyeṣāṃ piśācādimanovaśāt || 19 || yathā hi piśācādimanovaśād anyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti | ṛddhivan manovaśāc ca | yathā sāraṇasyāryamahākātyāyanādhiṣṭhānāt svapnadarśanaṃ | āraṇyakarṣimanaḥpradoṣāc ca vemacitraparājayaḥ | tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācid vikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyaṃ || kathaṃ vā daṇḍakāraṇyaśūnyatvam ṛṣikopataḥ | yadi paravijñaptiviśeṣādhipatyāt sattvānāṃ maraṇaṃ neṣyate | manodaṇḍasya hi mahāsāvadyatvaṃ sādhayatā bhagavatopālir gṛhapatiḥ pṛṣṭaḥ | kaccit te gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni | tenoktaṃ | śrutaṃ me bho gautama ṛṣīṇāṃ manaḥpradoṣeṇeti | manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati || 20 || yady evaṃ kalpyate | tadabhiprasannair amānuṣais tadvāsinaḥ sattvā utsāditā na tv ṛṣīṇāṃ manaḥpradoṣān mṛtā ity evaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati | tanmanaḥpradoṣamātreṇa tāvatāṃ sattvānāṃ maraṇāt sidhyati || yadi vijñaptimātram evedaṃ paracittavidaḥ kiṃ paracittaṃ jānanty atha na | kiṃ cātaḥ | yadi na jānanti kathaṃ paracittavido bhavanti | atha jānanti | paracittavidāṃ jñānam ayathārthaṃ kathaṃ yathā | svacittajñānaṃ tad api katham ayathārtha | ajñānād yathā buddhasya gocaraḥ || 21 || yathā tannirabhilāpyenātmanā buddhānāṃ gocaraḥ | tathā tadajñānāt tadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt || anantaviniścayaprabhedāgāmbhīryāyāṃ vijñaptimātratāyāṃ | vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā | kṛteyaṃ sarvathā sā tu na cintyā sarvaprakārā tu sā mādṛśaiś cintayituṃ na śakyate | tarkāviṣayatvāt | kasya punaḥ sā sarvathā gocara ity āha | buddhagocaraḥ || 22 || buddhānāṃ hi sā bhagavatāṃ sarvaprakāraṃ gocaraḥ sarvākārasarvajñeyajñānāvighātād iti || viṃśatikā vijñaptimātratāsiddhiḥ | kṛtir iyam ācāryavasubandhoḥ |