Vararuci: Śatagāthā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vararuci-zatagAthA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Losang Norbu Shastri: Śatagāthā. Sarnath : Central Institute of Higher Tibetan Studies, 2001, pp. 59-158. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śatagāthā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa060_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vararuci: Satagatha Based on the edition by Losang Norbu Shastri: Śatagāthā. Sarnath : Central Institute of Higher Tibetan Studies, 2001, pp. 59-158. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 60 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śatagāthā kaumārye paṭhyatāṃ vidyā śaitye saṃpālyatāṃ ca gauḥ / kṣettraṃ ca karṣyatāṃ pītaṃ trayaḥ suphalahetavaḥ // 1 // gate 'pi vayasi grāhyā vidyā sarvātmanā budhaiḥ / yadyapi phaladā syānna sulabhā sānyajanmani // 2 // guṇeṣu kriyatāṃ yatnaḥ kimāṭopaiḥ prayojanam / vikrīyante na ghaṇṭābhirgāvaḥ kṣīravivarjitāḥ // 3 // guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ / alireti vanātkamalaṃ na dardurasya tannivāso 'pi // 4 // guṇiṣu durlabhā āḍhayā āḍhayeṣu guṇinastathā // 5 // aneke santi bhūbhāgā ratnavantastu durlabhāḥ / durlabhāḥ praṇināṃ santi mātṛpitṛyutastu ca // 6 // guṇāḥ kurvanti dūtatvaṃ dūre 'pi basatāṃ satām / ketakīgandhamāghrātuṃ svayamāyānti ṣaṭpadāḥ // 7 // vidvatvaṃ ca nṛpatvaṃ ca naiva tulyaṃ kadācana / svadeśe pūjyate rājā vidvān sarvatra pūjyate // 8 // alpastu kālo vividhāśca vidhā ḥ simāyuṣo yā kiyatī? na buddhā / haṃsā labhante ca yathā payo 'dbhyas tathaiva tatvaṃ labhatāṃ ca yattat // 9 // ekasthānanivāsino 'tisamayāt syuste viyuktāḥ kila vicchedānna hi cāntaraṃ kimapi tat tyājyaṃ na kiṃ tatsthalam / vaivaśyāddhi viyogato manasi jāyante vidhātā ati tatsthānaṃ yadi hīyate sahajataḥ syāccātiśāntiḥ sukham // 10 // saha vasatāmapyasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ / dūre 'pi satāṃ vasatāṃ prītiḥ kumudenduvadbhavati // 11 // prapañcā yatnaoto heyāḥ saṃsargaḥ kriyatāṃ satām / dinaṃ rogabhayānmuktaṃ śatābdāccāpi tad varam // 12 // sarvathehāḥ parityājyāścedaśakyaṃ tadā punaḥ / nirvāṇāptyunmukho bhūyāt tadiyaṃ tasya bheṣajam // 13 // udayantvamūni subahūni mahāmahāṃsi cando cando 'pyalaṃ bhuvanamaṇḍalamaṇḍanāya / sūryādūte na tadudeti na cāstameti yenoditena dinamastamitena rātriḥ // 14 // yadudeti vinā sūrya tejasvi tanna jāyate / sūryodayo varaṃ cāsti hyanyeṣāmudayena kim // 15 // kusumastabakasyeva dve gatī tu mahātmanām / mūdhni vā sarvalokasya śīryate vana eva vā // 16 / vāṇi kaṭhorā bhaṇitā hi duṣṭairyā sarparūpā sujanān hinasti / te bheṣajaṃ kṣāntimayaṃ ca prajñāṃ saṃsevya cintārahitā bhavanti // 17 // dhīrāḥ kaṣṭamanuprāptā na bhavanti viṣādinaḥ / praviśya vadanaṃ rāhoḥ kiṃ nodeti punaḥ śaśī // 18 // yasya cittaṃ dravībhūtaṃ kṛpayā sarvajantuṣu / tasya jñānena mokṣeṇa kiṃ jaṭābhasmacivaraiḥ // 19 // vanāni dahato vahneḥ sakhā bhavati mārutaḥ / sa eva dīpanāśāya kṛśe kasyāsti sauhṛdam // 20 // parastutaguṇairyastu nirguṇo 'pi guṇī bhavet / indro 'pi laghutāṃ yāti svayaṃ prakhyāpitairguṇaiḥ // 21 // kulīno 'pi bhaved garvī kārpāṇyasahito dhanī / devatāstāṃśca nindanti sargo 'yaṃ jalavahnivat // 22 // dūrastho 'pi samīpastho yo yasya manasi sthitaḥ / yo yasya hṛdaye nāsti samīpastho 'pidūrataḥ // 23 // pareṣāṃ vaibhavaṃ dṛṣṭvā mano yasya prakupyati / na tasyārthopalabdhistu citaṃ puṇyaṃ ca naśyati // 24 // rāgopamaṃ nāsti malaṃ hi loke īrṣyopamā nāsti ca kāpi hāniḥ / yāñcāsamo nāsti ca ko 'pi bandhurdānopamo nāsti ca mitravargaḥ // 25 // kṣudhāsamā nāsti śarīravedanā cintāsamā nāsti śarīraśoṣaṇā / guṇaiḥ samā nāsti śarīrabhūṣaṇā kṣāntyā samaṃ nāsti śarīravarmaṃ vai // 26 // dhanena kiṃ kṣudrajanasya mitraiḥ kiṃ vañcakasyāpi ca matsarasya / kiṃ hānidasyātiguṇagrahaiśca kiṃ vā vipattau vimukhātmajena // 27 // sarvathā svahitamācaraṇīyaṃ kiṃ kariṣyati jano bahujalpaḥ / bidyate hi na sa kaścidupāyaḥ sarvalokaparitoṣakaro yaḥ // 28 // prasaṅgasyānukūlo yaḥ prajña eva sa pālayet / satyāsatye ca maitridveṣau kuryāt svaparaiḥ saha // 29 // na dviṣantaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ / krodhameva tu yo hanti tena sarve dviṣo hatāḥ // 30 // satkāro guṇināṃ śreyān durjanasya vinītatā / kośapūrtiḥ sadācāraiḥ śreyo deśaparīkṣaṇam // 31 // yāvanmārgo bhavet dṛṣṭo yāvaccaraṇapuṣṭatā / prajñā hrāso na yāvaddhi tāvatkuryāt svayaṃ hitam // 32 // vyabhicāreṣvāsattaḥ rājā tasya hi nirakṣaro mantri / tadā dhanāśā kutra rakṣyā asavaḥ prayatnena // 33 // sarva yatra vinetāraḥ sarve paṇḍitamāninaḥ / sarve prabhutvamicchanti tad vṛndamavasīdati // 34 // mūṣako rakṣayedannaṃ mārjārī navanītakam / kākaścālayet pākaṃ vastūnāṃ tatra kā kathā // 35 // mālākāra ivārāme na yathāṅgārakārakaḥ / puṣpaṃ puṣpaṃ vicinvīta mūlocchedaṃ na kārayet // 36 // valmīkaṃ madhujātaṃ ca śuklapakṣe ca candramāḥ / bhikṣādravyaṃ nṛpadravyaṃ stokaṃ stokena vardhate // 37 // hīnatā yācane yatra syāttatra na ca yācyatām / kāmaṃ hi na bhavedindro himājjīvati tittariḥ // 38 // mayūra ! grīṣmasya tu tāpayukta āśāyutaḥ khasya jale bhavestvam / kaṇṭhantu no nāmaya gauraveṇa nīre taḍāgasya tu dūṣitasya // 39 // siṃho balī hariṇaraktapāmāṃsabhojī saṃvatsareṇa kurute ratimekavāram / yo gardabhaḥ khalu rajaḥkaṇamātrabhojī kāmī bhavedanudinaṃ vada ko 'tra hetuḥ // 40 // sarpāḥ pibanti pavanaṃ na ca durbalāste śuṣkaistṛṇairvanagajā balino bhavanti / kandaiḥ phalairmunivarā gamayanti kālam saṃtoṣa eva puruṣasya paraṃ nidhānam // 41 // sa śobhate puṣpitapuṣpavacca sumaṇḍitaṃ yasya mukhaṃ suvarṇaiḥ / anakṣaraṃ yasya mukhaṃ bhavecvet tannetravaktre bhubi chidravacca // 42 // muktāmaṇibhyāṃ ca hi gardabhasya kiṃ śūkarasya priyabhojanena / andhasyadīptyā badhirasya gītaimūrkhasya dharmeṇa kimasti kṛtyam // 43 // kātantraśābdavettā hi vaidyaśca siddhasāravit / kāṣṭhakhaṅgadharaścopahāsaṃ yānti trayo 'pi te // 44 // dehīdaṃ vacanaṃ nimnaṃ na dāsyāmyatinimnakam / gṛhāṇetyuttamaṃ vākyaṃ na gṛhṇāmyatiśobhanam // 45 // kṣatiṃ bihāya yenāpi prayogeṇa hitasya kim / svakāyarakṣaṇenāpi kiñcaiva dhanatṛṣṇayā // 46 // kiṃśukasya phalaprāptiryathā vyartha bubhukṣave / dhaninaśca tathādāturjīvanaṃ niṣprayojanam // 47 // kāmāturāṇāṃ na bhayaṃ na lajjā kṣudhāturāṇāṃ na balaṃ na tejaḥ / rogāturāṇāṃ na sukhaṃ na nidrā mārgāturāṇāṃ na bhayaṃ na vīryam // 48 // dhanalipsuḥ suhrit tyājyā bhāryā ca vyabhicāriṇī / adharmī ca nṛpaḥ krūro mantrī piśuna eva ca // 49 // kupradeśo hi durvyavasāyo duṣṭo 'tha vai suhṛt / baidyo 'dakṣo 'pi duḥsevyam vastu heyā ime 'pi ca // 50 // ahitaṃ hitamācāraśūnyabuddheḥ śrutisamayairbahubhirvahiṣkṛtasya / udarabharaṇamātne kevalecchormanujapaśośca ko viśeṣaḥ // 51 // ardhajalabharaḥ kumbho mūrdhni yatnena dhāryate / krudhyanti durjanā nūnaṃ satkāreṇātisevayā // 52 // stokenonnatimāyāti stoke nāyātyadhogatim / aho ! susadṛśī ceṣṭā tulāyaṣṭeḥ khalasya ca // 53 // yathā bāryo na laśunasya gandhaḥ kastūrikācandanacandrasaṃjñaiḥ / tathā na vāryā varaśāstraśikṣābhyāsena duṣṭasya ca duṣṭatāpi // 54 // durjanaḥ parihartavyo vidyayālaṅkṛto 'pi san / maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ // 55 // durjanā durbalā yāvat tāvat sādhusvabhāvakāḥ / nyūne śaradi nīre hi nadīṃ sarve taranti ca // 56 // jvarādatyuṣṇatā raukṣāt kaphaśca vardhate yathā / guṇācārasvabhāvaiḥ syurduṣṭā na parivartitāḥ // 57 // duṣṭā narā bhṛtyagaṇo 'vamānī praśikṣitā naiva hayāḥ kubhāryā / pratāḍanenaiva bhavanti namrāḥ sukarmayogyā na kadāpi caite // 58 // vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam / vṛthā dānaṃ samarthasya vṛthā hīnasya satkṛtiḥ // 59 // padmāni satputramukhe lasanti rohanti nūnaṃ kulaṭāsutasya / viṣasya patrāṇi yathā karoti duṣkarma yo vai labhate phalantat // 60 // abhracchāyā khale prītiḥ siddhamannaṃ ca yoṣitaḥ / tṛṇāgnirhimabinduśca ṣaḍete budbudopamāḥ // 61 // śuṣkaṃ māṃsaṃ striyo vṛddhā madyaṃ ca taruṇaṃ dadhi / nakte bhojo divā svāpaḥ ṣaḍete prāṇahāriṇaḥ // 62 // sadyo māsaṃ navaṃ sarpirbālāstrī payasaudanam / uṣṇodakaṃ tarucchāyā ṣaḍete prāṇakāriṇaḥ // 63 // kāntāviyogaḥ svajanāpamāno ṛṇasya śeṣaḥ kunarasya sevā / dāridrabhātpravimukta mitraṃ vināgninaiete pradahanti pañca // 64 // karmī hyalābhī balino 'pakartā darpī ca bhikṣurhyadhanaḥ sukhārthī / kaṭūktibhāṣī priyasundarīṇāmete mṛṣācārijanāśca pañca // 65 // dharmadātānnatrdātā ca bhayatrātopadeśakaḥ / śarīrotpādakaśceti pañcaite hitakāriṇaḥ // 66 // prārāvṛto hi sanyāsāt srī patitrayadarśikā / jambūko jālamuktaśca trayo 'mī vañcakā matāḥ // 67 // bhojanāpācakā vaiddyā nṛpāścāsatyavādinaḥ / pāpina uccavaṃśīyā ayogyāḥ syustrayo janāḥ // 68 // yācakaḥ svādubhoji ca darpī bhikṣāparo bhavet / śāstrārthī bhavatādajñastrayo hāsaṃ bhajanti ca // 69 // sakṛjjalpanti rājānaḥ āryo hi dṛśyate sakṛt / sakṛtkanyāḥ pradīyante trīṇyetāni sakṛtsakṛt // 70 // sthūlavapustapasvī ca śūraścāpyakṛtavraṇaḥ / śayānaikākinī ca strī trayametanna viśavaset // 71 // anyeṣāṃ hiṃsako vipro mithyācārinṛpo 'pi ca / bhogī kāmarato bhikṣurnindābhājastrayo bhuvi // 72 // vidvān vinayasampanno vīro 'tiśānta eva ca / tyāgārambhaṃ dhanī kuryāt kīrtanīyāstrayo 'pi ca // 73 // dayī parahite līno duṣṭaśca paranāśakaḥ / icchābhirbālaka nūnaṃ trayo 'tṛptā ime bhuvi // 74 // arthanāśānmanastāpaṃ duścaritāṃ gṛhe striyam / vañcanaṃ cāpamānaṃ ca matimānna prakāśayet // 75 // vijñāyate 'dhvā śaśitārakāṇāṃ jyotirvidādhvā gaṇitena khasya / na dṛśyate tena gṛhe tu patnyāḥ kāmādimithyācaraṇaṃ kukṛtam // 76 // garuṇā tattvavettuḥ kiṃ vaidyenārogiṇaśca kim / pāre gatasya kiṃ nāvā kāntayā kiṃ virāgiṇaḥ // 77 // devasujanaviprāṇāṃ satye vidvadgaṇasya hi / gūḍhe vacasi bhojye 'sti prīti pṛthagjanasya ca // 78 // śaile śaile na māṇikyaṃ mīne mīne na mauktim / sādhavo he na sarvatra candanaṃ na vane vane // 79 // haṃso na bhāti caturo bakayūthamadhye gomāyumaṇḍalagato na vibhāti siṃhaḥ / jātyo na bhāti turagaḥ kharayūthamadhye vidvān na bhāti puruṣeṣu nirakṣareṣu // 80 // kokilānāṃ svaro rūpaṃ nārīrupamapatrapā ca / vidyārūpaṃ vidagdhānāṃ kṣamārūpaṃ tapasvinām // 81 // prabhāvaśāline puṃse kā kṣamāpratikāriṇe / vinītāya ca śāntāya janāya kā sahiṣṇutā // 82 // paro 'pi hitavān bandhurbandhurapyahitaḥ paraḥ / ahito dehajo vyādhiḥ hitamāraṇyamauṣadham // 83 // mahājanasya saṃsargaḥ kasya nonnatikārakaḥ / puṣpamālānuṣaṅgeṇa sūtraṃ śirasi dhāryate // 84 // viśvāsapratipannānāṃ vañcane kā vidagdhatā / aṅkamāruhya suptasya hantuḥ kiṃ nāma pauruṣam // 85 // kaumāre pitarau pātaḥ bhartrī rakṣati yauvane / rakṣanti vārddhake putrā nājñaḥ svātantryamarhati // 86 // āsaktirna bhaveddyāvat tāvattu guṇa eva saḥ / praviṣṭe 'syāṃ mahāsaktau guṇādānaṃ kuto bhavet // 87 // nijarītyā janāḥ prāyo 'parānākalayanti hi / ṛṣayaḥ pretamālokya bruvanti taṃ tapasvinam // 88 // durjanadūṣitamanasāṃ puṃsāṃ sujane 'pi nāsti viśvāsaḥ / bālaḥ payasā dagdho dadhyapi phūtkṛtya bhakṣayati // 89 // araghaṭṭaghaṭī yuktā vaśībhavati yoṣitaḥ / bhavatyārambhiko yo 'pi bhavatyeva tadadbhutaḥ // 90 // satkṛto mahatāṃ yo 'sti vetti tamadhamastṛṇam / paṇḍitaiḥ pūjitastūpe kākaḥ karoti cāsanam // 91 // phalaṃ ketakavṛkṣasya yadyapyambu prasādakam / na nāmagrahaṇādeva tasya vāri prasīdati // 92 // śiṣṭā na gṛhṇanti purā pratijñāṃ gṛhṇanti cet te kaṭhinapratijñām / aṅgikṛtāṃ tāṃ paripālayanti pāṣāṇarekhāmiva te tadānīm // 93 // prāpnoti vittaṃ hyadhamo ti kiñcid garvī pareṣāmavamānanāyām / saṃjāyate labdhadhanaḥ sumartyaḥ supakvadhānyena samaṃ vinamraḥ // 94 // nāsti prajñāsamaṃ cakṣurnāsti mohasamaṃ tamaḥ / nāsti rogasamaḥ śatrurnāsti mṛtyusamaṃ bhayam // 95 // ata eva kaṭhorātimṛtyuḥ sambhāvyate dhruvam / kāmāccittamapāvṛtya saddharme 'pekṣyate spṛhā // 96 // guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ / susvādu toyāḥ prabhavanti nadyaḥ samudramāsādya bhavantyapeyāḥ // 97 // kāryamālocitāpāyaṃ matimadbhirviceṣṭitam / nāpattirbhavitā tatra jātā parihṛtāpi sā // 98 // alpā dṛḍhā ye mṛdubhāṣiṇaśca tebhyo 'vadhānaṃ karaṇīyameva / niryāti sūryaḥ saghanāddhi meghāt syāt tatprakāśastu tadātitīkṣṇaḥ // 99 // śāntipriyāḥ syuḥ khalu yauvane 'pi vaiduṣya evaṃ vinatā bhaveyuḥ / sahiṣṇavastejasi cātinamrāḥ sudurlabhā evamarindamāḥ syuḥ // 100 // mleccheṣvapi samṛddhāḥ syurvīrā evaṃ paśuṣvapi / vaktāraḥ sārthakoktīnāṃ sajjanāḥ syuḥ sudurlabhāḥ // 101 // sampaccalaṃ naśvarayauvanaṃ ca prāṇā bhaveyuryamadantamadhye / upekṣate tatra sukhaṃ na ceha janaḥ prapātastha ivāsti cāndhaḥ // 102 // ye kleśarogiṇo bhuktvā na ca saddharmabheṣajam / pramattā viṣayāsaktā bhavābdhiṃ na taranti te // 103 // jagatā gatiśīlena śiraḥstho dṛśyate 'ntakaḥ / tadāpriyaṃ bhavedannaṃ kriyāntarasya kā kathā // 104 // pratīkṣate kriyāṇāṃ na pūrti cāpūrtimantakaḥ / śvastanaṃ cādya kuryācca pūrva madhyāhnikaṃ varam // 105 // asthiraṃ jīvanaṃ loke yauvanaṃ dhanamasthiraṃ / asthiere putrapatnyau ca dharmasatyahitāḥ sthirāḥ // 106 // rājño 'tijīvitaṃ yuktaṃ drutamṛtyurvaraṃ ṛṣeḥ / sato jīvanamanto vā varaṃ tvākheṭakasya na // 107 // ācāryavararucikṛtā śatagāthā samāptā / gātheyaṃ bhāratīyopādhyāyavinayacandreṇa bhoṭadeśīya lokacakṣu bhikṣuṇā dharmaprajñenānūditā nirṇītāceti /