Vallabhadeva: Subhāṣitāvali 1-1040 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vallabhadeva-subhASitAvali-1-1040.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Subhāṣitāvali 1-1040 = Subhv, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from valsubhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vallabhadeva: Subhasitavali Verses 1-1040 [of 3527 verses according to the edition by P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31] Input by ... ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text tāṃ bhavānīṃ bhavānītakleśanāśaviśāradām / śāradāṃ śāradām bhodasitaṃsihāsanāṃ numaḥ // Subhv_0001 anapekṣitaguruvacanā sarvāngranthīnvibhedayati samyak / prakaṭayati pararahasyaṃ vimarśaśaktirnijā jayati // Subhv_0002 dikkālādyanavacchinnānantacinmātramūrtaye / svānubhūtyekamānāya namaḥ śāntāya tejase // Subhv_0003 jagatsisṛkṣāpralayakriyāvidhau prayatnamunmeṣanimeṣavibhramam / vadanti yasyekṣaṇalolapakṣmaṇāṃ parāya tasmai parameṣṭhine namaḥ // Subhv_0004 namastribhuvanotpattisthitisaṃhārahetave / viṣṇavepārasaṃsārapārottaraṇasetave // Subhv_0005 surāsuraśiroratnakāntivicchuritāṅghraye / namastribhuvaneśāya haraye siṃharūpiṇe // Subhv_0006 namastasmai varāhāya helayoddharate mahīm / khuramadhyagato yasya meruḥ khurakhurāyate // Subhv_0007 namastuṅgaśiraścumbicandracāmaracārave / trailokyanagarārambhamūlastambhāya śaṃbhave // Subhv_0008 abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi / sarvavighnacchide tasmai gaṇādhipataye namaḥ // Subhv_0009 nitambālasagāminyaḥ pīnonnatapayodharāḥ / manmathāya namastasmai yasyāyatanamaṅganāḥ // Subhv_0010 anantamāmadheyāya sarvākaravidhāyine / samastamantravācyāya viśvaikapataye namaḥ // Subhv_0011 oṃ namaḥ paramārthaikarūpāya paramātmane / svecchāvabhāsitāsatyabhedabhinnāya śaṃbhave // Subhv_0012 kulaśailadalaṃ pūrṇasuvarṇagirikarṇikam / namodhitiṣṭhatenantanālaṃ kamalaviṣṭaram // Subhv_0013 karṇikādiṣviva svarṇamarṇavādiṣvivodakam / bhediṣvabhedi yattasmai parasmai mahase namaḥ // Subhv_0014 namo vāṅmanasātītamahimne parameṣṭhine / triguṇāṣṭaguṇānantaguṇannirguṇamūrtaye // Subhv_0015 namaḥ śivāya niḥśeṣakleśapraśamaśāline / triguṇagranthidurbhedabhavabandhavibhedine // Subhv_0016 samastalakṣaṇāyoga eva yasyopalakṣaṇam / tasmai namostu devāya kasmaicidapi śaṃbhave // Subhv_0017 saṃsāraikanimittāya saṃsāraikavirodhine / namaḥ saṃsārarūpāya niḥsaṃsārāya śaṃbhave // Subhv_0018 yathā tathāpi yaḥ pūjyo yatra tatrāpi yorcitaḥ / yopi vā sopi vā yosau devastasmai namostu te // Subhv_0019 sadasattvena bhāvānāṃ yuktā yā dvitayī sthitiḥ / tāmullaṅghya tṛtīyasmai namaścitrāya śaṃbhave // Subhv_0020 namaḥ svatantracicchaktimudritasvavibhūtaye / avyaktavyaktarūpāya kasmaicinmantramūrtaye // Subhv_0021 āsannāya sudūrāya guptāya prakaṭātmane / sulabhāyātidurgāya namaścitrāya śaṃbhave // Subhv_0022 carācarajagatsphārasphurattāmātradharmiṇe / durvijñeyarahasyāya yuktairapyātmane namaḥ // Subhv_0023 viṣṇurvā tripurāntako bhavatu vā brahmā surendrothavā bhānurvā śaśalakṣaṇotha bhagavānbuddhotha siddhothavā / rāgadveṣaviṣārtimoharahitaḥ sattvānukampodyato yaḥ sarvaiḥ saha saṃskṛto guṇaguṇaistasmai namaḥ sarvadā // Subhv_0024 ślokoyaṃ svāmidattasya tatsmṛtyai kāvyalakṣitaḥ / yokarotkavināmāṅkaṃ cakrapāṇiyayābhidham // Subhv_0025 bhavabījāṅkurajaladā rāgādyāḥ kṣayamupāgatā yasya / brahmā vā viṣṇurvā haro jino vā namastasmai // Subhv_0026 kastūrītilakaṃ lalāṭaphalake vakṣaḥsthale kaustubhaṃ nāsāgre navamauktikaṃ karatale veṇuṃ kare kaṅkaṇam / sarvāṅge haricandanaṃ suvimalaṃ kaṇṭhe ca muktāvalīṃ bibhratstrīpariveṣṭito vijayate gopālacūḍāmaṇiḥ // Subhv_0027 aviratāmbujasaṃgatisaṃgaladbahalakesarasaṃvaliteva vaḥ / lalitavastuvidhānasukhollasattanuruhā tanurātmabhuvovatāt // Subhv_0028 lakṣmīkapolasaṃkrāntakāntapattralatojjvalāḥ / dordrumāḥ pāntu vaḥ śaurerghanacchāyā mahāphalāḥ // Subhv_0029 pātu vo medinīdolā balendudyutitaskarī / daṃṣṭrā mahāvarāhasya pātalagṛhadīpakā // Subhv_0030 madamayamadamayaduragaṃ yamunāmavatīrya vīryaśālī yaḥ / mama ratimamaratiraskṛtiśamanapuraḥ sa kriyātkṛṣṇaḥ // Subhv_0031 sa pātu vo yasya hatāvaśeṣās tattulyavarṇāñjanarañjiteṣu / vālaṇyayukteṣvapi vitrasanti daityāḥ svakāntānayanotpaleṣu // Subhv_0032 caṇḍacāṇūradordaṇḍamaṇḍalīkhaṇḍamaṇḍitam / avyādvo bālaveṣasya viṣṇorgopatanorvapuḥ // Subhv_0033 govardhanoddharaṇahṛṣṭasamastagopa- nānāstutiśravaṇalajjitamānasasya / smṛtvā varāhavapurindukalāprakāśa- daṃṣṭroddhṛtakṣiti hareravatu smitaṃ vaḥ // Subhv_0034 manthakṣmādharaghūrṇitārṇavapayaḥ pūrāntarālollasal- lakṣmīkandalakomalāṅgadalanaprādurbhavatsaṃbhramāḥ / harṣotkaṇṭakitatvaco madhuripordevāsurākarṣaṇa- vyāpāroparamāya pāntu jagatīmābaddhavīpsā giraḥ // Subhv_0035 pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān- nidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ / yatsaṃskārakalānuvartanavaśādvelānibhenāmbhaso yātāyātamatandritaṃ jalanidhernādyāpi viśrāmyati // Subhv_0036 kiṃcitkuñcitalocanasya pibataḥ paryāptamekaṃ stenaṃ sadyaḥprasrutadughavindumaparaṃ hastena saṃmārjataḥ / mātraikāṅgulilālitasya cibuke smerānanasyānanā- cchaureḥ kṣīrakaṇāvalīva patitā dantadyutiḥ pātu vaḥ // Subhv_0037 kālindīpulinodareṣu musalī yāvadgataḥ krīḍituṃ tāvatkarburikāpayaḥ piba hare vardhiṣyate te śikhā / itthaṃ bālatayā pratāraṇaparāḥ śrutvā yaśodāgiraḥ pāyādvaḥ svaśikhāṃ spṛśanpramuditaḥ kṣīrerdhapīte hariḥ // Subhv_0038 ānandena yaśodayā samadanaṃ gopāṅganābhiściraṃ sāśaṅkaṃ balavidviṣā sakusumaṃ siddhaiḥ pṛthivyākulam / serṣyaṃ gopakumārakaiḥ sakaruṇaṃ pauraiḥ suraiḥ sasmitaṃ yo dṛṣṭaḥ sa punātu vo madhuripuḥ protkṣipragovardhanaḥ // Subhv_0039 kṛṣṇenāmba gatena rantumadhunā mṛdbhakṣitā svecchayā satyaṃ kṛṣṇa ka evamāha musalī mithyāmba paśyānanam / vyādehīti vikāsitetha vadane mātā samastaṃ jagad- dṛṣṭvā yasya jagāma vismayavaśaṃ pāyātsa vaḥ keśavaḥ // Subhv_0040 kiṃ yuktaṃ bata māmananyamanasaṃ vakṣaḥsthalasthāyinīṃ bhaktāmapyavadhūya kartum adhunā kāntāsahasraṃ tava / ityuktvā phaṇabhṛtphaṇāmaṇigatāṃ svāmeva matvā tanuṃ nidrāchedakaraṃ hareravatu vo lakṣmyā vilakṣasmitam // Subhv_0041 svaprāsāditadarśanāmanunayanprāneśvarīmādarā- daṃsesminpatitairapāṅgavalitairyadbodhitopyaśrubhiḥ / pratyāyyastvamato mayā nanu hare koyaṃ kramavyatyayaḥ pātu tvāṃ vrajayoṣitetyabhihitaṃ lajjākar śārṅgiṇaḥ // Subhv_0042 bhaktiprahvavilokanapraṇayiṇī nīlotpalaspardhinī dhyānālambanatāṃ samādhiniratairnīte hitaprāptaye / lāvaṇyasya mahānidhī rasikatāṃ lakṣmīdṛśostanvatī yuṣmākaṃ kurutāṃ bhavārtiharaṇaṃ netre tanurvā hareḥ // Subhv_0043 yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścodvṛttabhujaṃgarahāravalayo gaṅgāṃ ca yodhārayat / yasyāhuḥ śaśimacchiro hara iti stutyaṃ ca nāmāmarāḥ pāpātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ // Subhv_0044 kiṃcinnirmucyamāne gagana iva mukhe nāṭyanidrāpayodair- nyakkurvāṇe svabhāsā phaṇipatiśirasāṃ ratnadīpāṃśujālam / pāyāstāṃ vo muroreḥ śaśitapanamaye locane yadvibhāsā lakṣmyā kastasthamardhaṃ vikasati kamalasyārdhamabhyeti nidrām // Subhv_0045 mallaiḥ śailendrakalpaḥ śiśurakhilajanaiḥ puṣpacāpoṅganābhir- gopaistu prākṛtātmā divi kuliśabhṛtā viśvakāyoprameyaḥ / kruddhaḥ kaṃsena kālo bhayacakitadṛśā yogibhirdhyeyamūrtir- dṛṣṭo raṅgāvatāre hariramarajanānandakṛtpātu yuṣmān // Subhv_0046 bhindannarātihṛdayāni hareḥ punātu niḥśvāsavātamukharīkṛtakoṭaro vaḥ / saṃkrāntakukṣikuharāspadasaptasindhu- saṃghaṭṭaghorataraghoṣa ivāśu śaṅkhaḥ // Subhv_0047 pāyātsa vaḥ kumudakundamṛṇālagauraḥ śaṅkho hareḥ karatalāmbarapūrṇacandraḥ / nādena yasya suraśatruvilāsinīnāṃ kāñcyo bhavanti śithilā jaghanasthalīṣu // Subhv_0048 dṛṣṭasya yasya hariṇā raṇamūrdhni mūrtir- udbhūtaduḥsahamahaḥprasarā samantāt / tallocanasthitaravipratibimbagarbhe- vābhāti cakramaricakranudestu tadvaḥ // Subhv_0049 udvṛttadaityapṛtanāpatikaṇṭhapīṭha- cchedocchaladbahalaśoṇitaśoṇadhāram / cakraṃ kriyādabhimatāni harerudāra- digdāhadāruṇanabhaḥśriyamudvahadvaḥ // Subhv_0050 yasyodyadbāṇavāhudrumagahanavanacchedagoṣṭhīkuṭhāraṃ cakraṃ niṣkrāntatīvrānalabahalakaṇākīrṇadhāraṃ vicintya / jātagrāsāvasāyo divasakṛtisalanmāṃsalāṃśupravāhe muhyatyadyāpi rāhuḥ sa dahatu duritānyāśu daityāntako vaḥ // Subhv_0051 daityāsthipañjaravidāraṇalabdharandhra- raktāmbunirjarasariddhanajātapaṅkāḥ / bālendukoṭikuṭilāḥ śukacañcubhāso rakṣantu siṃhavapuṣo nakharā harervaḥ // Subhv_0052 ādityāḥ kiṃ daśaite pralayabhayakṛtaḥ svīkṛtākāśadeśāḥ kiṃ volkāmaṇḍalāni tribhuvanadahanāyodyatānīti bhītaiḥ / pāyāsurnārasiṃhaṃ vapuramaragaṇairbibhrataḥ śārṅgapāṇer- dṛṣṭvā dṛptāsurorastaladaraṇagaladraktaraktā nakhā vaḥ // Subhv_0053 merūrukesaramudāradigantapattram- āmūlalambicalaśeṣaśarīranālam / yenoddhṛtaṃ kuvalayaṃ salilātsalīlam- uttaṃsakārthamiva pātu sa vo varāhaḥ // Subhv_0054 na mṛdnīyānmṛdvī kathamiva mahī potranikaṣair- mukhāgnijvālābhiḥ kanakagirirīyānna vilayam / na śuṣyeyuḥ śvāsaiḥ salilanidhayaḥ sapta ca kathaṃ varāho vaḥ pāyāditi vipulacintāparikaraḥ // Subhv_0055 svāmī sanbhuvanatrayasya vikṛtiṃ nītosi kiṃ yācñayā yadvā viśvasṛjā tvayaiva na kṛtaṃ taddīyatāṃ te kutaḥ / dānaṃ śreṣṭhatamāya tubhyamatulaṃ bandhāya no muktaye vijñapto balinā niruttaratayā hrīto hariḥ pātu vaḥ // Subhv_0056 līne śrotraikadeśe nabhasi nayanayostejasi kvāpi yāte śvāsagrāsopayukte maruti jalanidhau pāyurandhrārdhapīte / potraprāntaikaromāntaravivaragatāṃ mṛgyataḥ śārṅgapāṇeḥ kroḍākārasya pṛthvīmakalitaviṣayaṃ vaibhavaṃ vaḥ punātu // Subhv_0057 kvedānīṃ darpitāste ghanamadamadirāmodino digdhipendrā he mero mandarāndre malaya himagire sādhu vaḥ kṣmādharatvam / śeṣa ślāghyosi dīrghaiḥ pṛthubhuvanabharoccaṇḍaśauṇḍaiḥ śirobhiḥ śaṃsansotprāsamuccairiti dharaṇibhṛtaḥ pātu yuṣmānvarāhaḥ // Subhv_0058 āvyādvo vāmano yasya kaustubhapratibimbitā / kautukālokinī jātā jāṭharīva jagattrayī // Subhv_0059 ekasthaṃ jīviteśe tvayi sakalajagatsāramālokayāmaḥ śyāme cakṣustavāsminvapuṣi niviśate nālpapuṇyasya puṃsaḥ / kasyānyatrāmṛtesminratirativipulā dṛṣṭirevāmṛtaṃ te daityairityucyamāno munibhirapi hariḥ straiṇarūpovatādvaḥ // Subhv_0060 bhrāmyanmahāgirinigharṣaṇalabdhapṛṣṭha- kaṇḍūyanakṣaṇasukhāyitagāḍhanidraḥ / suṣvāpa dīrghataraghargharaghoraghoṣaḥ śvāsābhibhūtajaladhiḥ kamaṭhaḥ sa vovyātu // Subhv_0061 sa dhūrjaṭijaṭājūṭo jāyatāṃ vijayāya vaḥ / yasyaikapalitabhrāntiṃ karotpadyāpi jāhnavī // Subhv_0062 sa pātu vo yasya jaṭākalāpe sthitaḥ śaśāṅkaḥ sphuṭahāragauraḥ / nīlotpalānāmiva nālapuñje nidrāyamāṇaḥ śaradīva haṃsaḥ // Subhv_0063 diśyātsa śītakiraṇābharaṇaḥ śivaṃ vo yasyottamāṅgabhuvi visphuradūrmipakṣā / haṃsīva nirmalaśaśāṅkakalāmṛṇāla- kandārthinī surasarinnabhasaḥ papāta // Subhv_0064 śreyāṃsi vo diśatu yasya sitābhraśubhrā vibhrājate surasaridvaramaulimālā / ūrdhvekṣaṇajvalanatāpavilīyamāna- candrāmṛtapravitatāmṛtavāhinīva // Subhv_0065 cyutāmindorlekhāṃ ratikalahabhagnaṃ ca valayaṃ śanairekīkṛtya prahasitamukhī śailatanayā / avocadyaṃ paśyotyavatu sa śivaḥ sā ca girijā sa ca krīḍācandro daśanakiraṇāpūritatanuḥ // Subhv_0066 eṣā te hara kā sugātri katamā mūrdhni sthitā kiṃ jaṭā haṃsaḥ kiṃ bhajate jaṭāṃ nahi śaśī candro jalaṃ sevate / mugdho bhūtiriyaṃ kutotra salilaṃ bhūtistaraṅgāyate evaṃ yo vinigūhate tripathagāṃ pāyātsa vaḥ śaṃkaraḥ // Subhv_0067 āśleṣādharavimbacumbanasukhālāpasmitānyāsatāṃ dūre tāvadidaṃ mitho na sulabhaṃ jātaṃ mukhālokanam / itthaṃ vyarthakṛtaikadehaghaṭanopanyāsayorāvayoḥ keyaṃ premaviḍambanetyavatu vaḥ smerordhanārīśvaraḥ // Subhv_0068 mātarjīva kimetadañjalipuṭe tātena gopāyyate vatsa svādu phalaṃ prayacchati na me gatvā gṛhāṇa svayam / mātraivaṃ prahite gṛhe vighaṭayatyākṛṣya saṃdhyāñjaliṃ śaṃbhorbhinnasamādhiruddharabhaso hāsodgamaḥ pātu vaḥ // Subhv_0069 ekaṃ cantacchadasya sphurati japavaśādardhamanyatprakopād- ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyastameva / ekaṃ dhyānānnimīlatyaparamaviṣahaṃ vīkṣituṃ cakṣuritthaṃ tulyānicchāpi vāmā tanuravatu sa vo yasya saṃdhyāvasāne // Subhv_0070 śailarājatanayāstanayagmavyāpṛtāsyayugalasya gṛhasya / śeṣavakrakamalāni malaṃ vo dugdhapānavidhurāṇi harantu // Subhv_0071 karajālamapūrvaceṣṭitaṃ vastadabhīṣṭapradamastu tigmabhāsaaḥ / kriyate bhavabandhanādvimuktiḥ praṇatānāmupasevitena yena // Subhv_0072 yuṣmākamambaramaṇe prathame mayūkhās- te maṅgalaṃ vidadhatūdayarāgabhājaḥ / kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīriva dikpuraṃdhrīḥ // Subhv_0073 ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ soṣmāṇo vraṇino vipakṣahṛdaypronmāthinaḥ karkaśāḥ / utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā yodhā vāravadhūstanāśca na dadhuḥ kṣobhaṃ sa vovyājjinaḥ // Subhv_0074 kiṃ syādbhāsvānna bhānoramṛtaghanarasasyandinaḥ santi pādāḥ kiṃ vā rākāśaśāṅko nahi tuhinaruciḥ kutracinniṣkalaṅkaḥ / sākṣāccintāmaṇiḥ kiṃ vipulaphalamaṇeḥ saukumāryaṃ kutastyaṃ saṃdehānmugdhadhībhiḥ prathamamiti muneḥ pātu dṛṣṭaṃ vapurvaḥ // Subhv_0075 ciramāviṣkṛtaprītibhītayaḥ pāntu vo dviṣām / valayajyāravonmiśrāścaṇḍyāḥ kodaṇḍakṛṣṭayaḥ // Subhv_0076 diśyānmahāsuraśiraḥsarasīpsitāni preṅkhannakhāvalimayūkhamṛṇālanālam / caṇḍyāścalaccaṭulanūpuracañcarīka- jhāṃkārahāri caraṇāmburuhadvayam vaḥ // Subhv_0077 savrīḍā dayitānane sakaruṇā mātaṅgacarmāmbare satrāsā bhujage savismayarasā candremṛtasyandini / serṣyā jahnusutāvalokanavidhau dīnā kapālodare pārvatyā navasaṃgamapraṇayinī dṛṣṭiḥ śivāyastu vaḥ // Subhv_0078 uttiṣṭhantyā ratānte bharamuragapatau pāṇinaikena kṛtvā dhṛtvā cānyena vāso vigalitakabarībhāramaṃsaṃ vahantyāḥ / bhūyastatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ śayyāmāliṅgya nītaṃ vapuralasalasadbāhu lakṣmyāḥ punātu // Subhv_0079 pāyādgajendravadanaḥ sa imāṃ trilokīṃ yasyodgatena gagane mahatā kareṇa / mūlāvalagnasitadantabisāṅkureṇa nālāyitaṃ tapanabimbasaroruhasya // Subhv_0080 sānandaṃ nandihastāhatamurajaravāhvatakaumārabarhi- trāsānnāsāgrarandhraṃ viśati phaṇipatau bhogasaṃkocabhāji / gaṇḍoḍḍīnālimālāmukharitakakubhastāṇḍave śūlapāṇer- vaināyakyaściraṃ vo vadanavidhutayaḥ pāntu sītkāravatyaḥ // Subhv_0081 dhanurmālā maurvī kvaṇadalikulaṃ lakṣyamabalā mano bhedyaṃ śabdaprabhṛtaya ime pañca viśikhāḥ / iyāñjetuṃ yasya tribhuvanamadehasya vibhavaḥ sa kāmaḥ kāmānvo diśatu dayitāpāṅgavasatiḥ // Subhv_0082 brahmā dakṣaḥ kubero yamavaruṇamarudvahnicandrendrarudrāḥ śailā nadyaḥ samudrā grahagaṇamanujā daityagandharvanāgāḥ / dvīḥā nakṣatratārāravivasumunayo vyoma bhūraścinau ca saṃlīnā yasya sarve vapuṣi sa bhagavāpātu vo viśvarūpaḥ // Subhv_0083 mugdhe muñca viṣādamatra balajitkampo gurustyajyatāṃ sadbhāvaṃ bhaja puṇḍarīkanayane mānyānimānmānaya / lakṣmīṃ bodhayataḥ svayaṃvaravidhau dhanvantarervākchalā- danyatra pratiṣedhamātmani vidhiṃ śṛṇvanhariḥ pātu vaḥ // Subhv_0084 diśyātsukhaṃ naraharirbhuvanaikavīro yasyāhave ditisutoddalanodyatasya / krodhoddhataṃ mukhamavekṣitumakṣamatvaṃ jānebhavannijanakheṣvapi yannatāste // Subhv_0085 svasti svāgatamarthyahaṃ vada vibho kiṃ dīyatāṃ medinī kā mātrā mama vikramatrayapadaṃ dattaṃ gṛhītāṃ mayā / mā dehītyuśanāḥ kuto harirayaṃ pātraṃ kimasmātparaṃ yo hītthaṃ balinārcito makhamukhe pāyātsa vo vāmanaḥ // Subhv_0086 cakra brūhi vibho gade jaya hare kambo samājñāpaya bho bho nandaka jīva pannagariyo kiṃ nātha bhinno mayā / ko daityaḥ katamo hiraṇyakaśipuḥ satyaṃ bhavadbhyaḥ śape kenāstreṇa nakhairiti pravadato viṣṇormukhaṃ pātu vaḥ // Subhv_0087 cintācakriṇi hanta cakriṇi bhiyā kubjāsanebjāsane naśyaddhāmani tigmadhāmani dhṛtāśaṅke śaśāṅke bhṛśam / bhraśyaccetasi ca pracetasi śucā tānte kṛtānte ca yo vyagrobhūtkaṭukālakūṭakavalīkārāya pāyātsa vaḥ // Subhv_0088 nityaṃ narāvṛti nijānubhavaikamānam- ānandadhāma jagadaṅkurabījamekam / digdeśakālakalanādisamastahasta- mardāsahaṃ diśatu śarma mahanmaho vaḥ // Subhv_0089 vyomnīva nīradabharaḥ sarasīva vīci- vyūhaḥ sahasramahasīva sudhāṃśudhām / yasminnidaṃ jagadudeti ca līyate ca tacchāmbhavaṃ bhavatu vaibhavamṛrddhaye vaḥ // Subhv_0090 lokatrayasthitilayodayakelikāraḥ kāryeṇa yo hariharadruhiṇatvameti / devaḥ sa viśvajanavāṅmanasātivṛtti- śaktiḥ śivaṃ diśatu śaśvadanaśvaraṃ vaḥ // Subhv_0091 sarvaḥ kilāyamavaśaḥ puruṣāṇukarma- kāyādikāraṇagaṇo yadanugraheṇa / viśva prapañcaracanācaturatvameti sa trāyatāṃ tribhuvanaikamaheśvaro vaḥ // Subhv_0092 yaḥ kandukairiva puraṃdara padmasadma- padmāpatiprabhṛtibhiḥ prabhuraprameyaḥ / khelatyalaṅghyamahimā sa himādrikanyā- kāntaḥ kṛtāntadalano laghayatvadhaṃ vaḥ // Subhv_0093 muktirhi nāma paramaḥ puruṣārtha ekas- tāmantarāyamavayanti yadantarajñāḥ / kiṃ bhūyasā bhavatu saiva sudhāmayūkha- lekhāśikhābharaṇabhaktirabhaṅgurā vaḥ // Subhv_0094 śrīkaṇṭhasya sakṛttikārtabharaṇī mūrtiḥ sadārohiṇī jyeṣṭhā bhadrapadā punarvasuyutā citrā viśākhānvitā / diśyādakṣatahastamūlaghaṭitāṣāḍhā maghālaṅkṛtā śreyo vaiśravaṇānvitā bhagavato nakṣatrapālīva vaḥ // Subhv_0095 trātā bhītibhṛtāṃ patiścidacitāṃ kleśaṃ sataṃ śaṃsatāṃ hantā bhaktimatāṃ satāṃ svasamatāṃ kartāpakartāsatām / devaḥ sevakabhuktimuktiracanābhūrbhūrbhuvaḥsvastrayī- nirmāṇasthitisaṃhṛtiprakaṭitakrīḍo mṛḍaḥ pātu vaḥ // Subhv_0096 rājā rājārcitāṅghreranupacitakalo yasya cūḍāmaṇitvaṃ nāgā gāgātmajārdhaṃ na bhasitadhavalaṃ yadvapurbhūṣayanti / mā rāmārāgiṇī bhūnmatiriti yamināṃ yena vodāhi māraḥ sa ptāḥ saptāśvanunnāruṇakiraṇanibhāḥ pātu bibhrattrinetraḥ // Subhv_0097 rādhāmohanamandiraṃ jagamiṣoścandrāvalīmandirād- rādho kṣemamiti priyasya vacanaṃ śrutvāha candrāvalī / kṣemaṃ kaṃsa tataḥ priyaḥ prakupitaḥ kaṃsaḥ kva dṛṣṭastvayā rādhā kveti tayoḥ prisannamanasorhāsodgamaḥ pātu vaḥ // Subhv_0098 ākṛṣṭe yudhi kārmuke samavadadvāmaḥ karo dakṣiṇaṃ re re dakṣiṇahasta bhojanamahādānādi te kurvataḥ / paścādgantumayuktamityatha punaḥ sopyabravīdadravaṃ praṣṭuṃ rāghavamāśu rāvaṇaśirovṛndāni bhindāni kim // Subhv_0099 dṛṣṭaḥ kvāpi sa keśavo vrajavadhūmādāya kāṃcidgataḥ sarvā eva hi vañcitāḥ khula vayaṃ sonveṣaṇīyo yadi / dve dve gacchata ityudīrya sahasā rādhāṃ gṛhītvā kare gopīveṣadharo nikuñjabhavanaṃ prāpto hariḥ pātu vaḥ // Subhv_0100 mātastarṇakarakṣaṇāya yamunākacchaṃ na gacchāmyahaṃ kasmādvatsa pinaṣṭi pīvarakucadvandvena gopījanaḥ / bhrūbhaṅgairvinivāritopi bahuśo jalpanyaśodāgrato gopībhiḥ karapadmamudritamukhaḥ pāyātsa vaḥ keśavaḥ // Subhv_0101 saṃdhyāṃ yatpraṇipatya lokapurato baddhāñjaliryācase dhatse yacca nadīṃ vilajja śirasā tannāma soḍhaṃ mayā / śrīryātāmṛtamanthane yadi hariṃ kasmādviṣaṃ bhakṣitaṃ mā strīlaṃpaṭa māṃ spṛśeti gadito gauryā haraḥ pātu vaḥ // Subhv_0102 kastvaṃ śūlī mṛgaya bhiṣajaṃ nīlakaṇṭhaḥ priyehaṃ kekāmekāṃ vada paśupatirnaiva dṛśye viṣāṇe / mugdhe sthāṇuḥ sa carati kathaṃ jīviteśaḥ śivāyā gacchāṭavyāmiti hatavacāḥ pātu vaścandracūḍaḥ // Subhv_0103 koyaṃ dvāri hariḥ prayāhyupavanaḥ śākhāmṛgasyātra kiṃ kṛṣṇohaṃ dayite bibhemi sutarāṃ kṛṣṇādahaṃ vānarāt / mugdhehaṃ madhusūdanaḥ piba latāṃ tāmeva tanmīvale itthaṃ nirvacanīkṛto dayitayā hrīto hariḥ pātu vaḥ // Subhv_0104 nirlajja hare kimidaṃ pramadānugataḥ sadā paribhramasi / mugdhe tvatsaṃparkātpramado bhavatīti kiṃ citram // Subhv_0105 śaṭha varṇayāmi bhavato nārīṇāmuparibhūyasī prītiḥ / pralapasi kimasaṃbaddhaṃ kasyāriṣu vidyate prema // Subhv_0106 vyāmohayasi kimevaṃ rāmāsaktiṃ bravīmi bhavadīyām / jyeṣṭhe bhrātari rāme na kriyatāṃ kathamivāsaktiḥ // Subhv_0107 kiṃ māmevaṃ bhramayasi śocāmi vyasanameva bhavadīyam / niṣkāraṇakupitāyāṃ tvayi kathaya kimalpakaṃ vyasanam // Subhv_0108 vakravacanairamībhirgopavadhūmiti naruttarīkṛtya / maṇḍalitagurupayodharamupagūḍhaṃ pātu vaḥ śaureḥ // Subhv_0109 ayi saṃprasīda pārvati śivopi tava pādayornipatitoham / śiva iti kathaṃ hi jalpasi sarudhiragajacarmasaṃvītaḥ // Subhv_0110 śiva iti yadi tava gadite dviguṇo roṣo bhavāmyahaṃ sthāṇuḥ / sthānurasi satyametaccetasi bhavato na kiṃcidapi // Subhv_0111 tyaja ruṣamavehi mānini māmīśvaramarcitaḥ tribhuvanasya / tryambaka yadīśvarastvaṃ nagnaḥ kiṃ dhūlidhūsaritaḥ // Subhv_0112 saṃprati kimatra vakṣyasi paśupatireṣosmi pāṇḍurakapole / paśupatireva na gaṇayasi yuktāyuktāni yasmāttvam // Subhv_0113 mugdhe bhramasi kimevaṃ satyamimaṃ māṃ bhavaṃ vijānīhi / satyaṃ bhavosi śaṭha he yenātivicitrarūposi // Subhv_0114 paṇḍitabādastava yadi lokehaṃ tryambako vidita eṣaḥ / ambā hyekāpi na te prajalpasi tvaṃ kutastisraḥ // Subhv_0115 vādo mahānihaiva hi tathā vijānīhyanaṅgadahanaṃ mām / dagdhamidamaṅgamaṅgaṃ tvayā mamaivedṛśaiścaritaiḥ // Subhv_0116 saṃdhyāpraṇāmadoṣādyonunayati taṃ vijitya pārvatyā / āliṅgitaśca sarabhasamurasā vai haratu duritaṃ vaḥ // Subhv_0117 bhava niḥsnehastvaṃ me na bhavāmyevaṃ yathā tvayā gaditam / niḥsnehatābhilāṣastava devi kutaḥ samutpannaḥ // Subhv_0118 kusṛtibhiralametābhiḥ kimarthamuparisthitā nadīyaṃ te / kā narakapālamālā mamoparisthā gṛhāṇaitāḥ // Subhv_0119 janamanurāgiṇamevaṃ saṃtāpayasi vyalīkakaraṇena / tava narakapālapaṅktibhiravaśyamevopari stheyam // Subhv_0120 kiṃ kupitosi tyaja ruṣamapanayatāṃ vigrahaṃ mayā hi bhavān / saha vigraho bhavatyā na jātu vighāṭiṣyatesmākam // Subhv_0121 gaṅgāvigrahakaluṣāmiti śivavacanairniruttarāṃ gaurīm / parihāsya yonuninye sa karotu śivaḥ śivaṃ bhavatām // Subhv_0122 vijaye kuśalastryakṣo na krīḍitumahamanena saha śaktā / vijaye kuśalosmi na tu tryakṣokṣadvayamidaṃ pāṇau // Subhv_0123 kiṃ me durodareṇa prayātu yadi gaṇapatirna tebhimataḥ / kaḥ pradveṣṭi vināyakamahilokaḥ kiṃ na jānāsi // Subhv_0124 vasurahitena krīḍā bhavatā saha kīdṛśī na jihreṣi / kiṃ vasubhinnamatomūnsurāsurāneva paśya puraḥ // Subhv_0125 candragrahaṇena vinā nāsmi rame kiṃ pravartayasyevam / devyai yadi rucitamidaṃ nandinnāhvayatāṃ rāhuḥ // Subhv_0126 hā rāhau nikaṭasthe sitadaṃṣṭre bhayakṛti ratiḥ kasya / yadi necchasi tattyaktaḥ saṃpratyevaiṣa hārāhiḥ // Subhv_0127 āropayasi mudhā kiṃ nāhamabhijñā tvadaṅkasya / divyaṃ varṣasahasraṃ sthitvaivaṃ yuktamabhidhātum // Subhv_0128 itthaṃ paśupatipeśalapāśakalīlāprayuktavakrokteḥ / harṣavaśataralatārakamānanamavyādbhavānyā vaḥ // Subhv_0129 aṅgulyā kaḥ kavāṭe praharati kuṭilo mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo nahi dharaṇidharaḥ kiṃ praṇīndro dvijihvaḥ / mugdhe ghorāhimāthī kimuta khagapatirno hariḥ kiṃ kapīndra itthaṃ lakṣmyā kṛtosau pratihatavacanaḥ pātulakṣmīdhavo vaḥ // Subhv_0130 khedaḥ kiṃ khalu dayite na vetsi ravimaṇḍalaṃ jagadviditam / na krodhaḥ kartavyo jalacaramūrdhvaṃ na jātu paśyāmaḥ // Subhv_0131 kopastyaktuṃ yogyo yasya pipāsā na saṃbhavati / saṃtyaja mānini mānaṃ kiṃ mānenādhunā mamānena // Subhv_0132 kiṃ tena kila kāvyena mṛdyamānasya yasya tāḥ / udadheriva nāyānti rasāmṛtaparamparāḥ // Subhv_0133 kiṃ kavestasya kāvyena kiṃ kāṇḍena dhanuṣmataḥ / parasya hṛdaye lagnaṃ na ghūrṇayati yacchiraḥ // Subhv_0134 apragalbhapadanyāsā jananīrāgahetavaḥ / santyeke bahulālāpāḥ kavayo bālakā iva // Subhv_0135 kiṃ tena kāvyamadhunā plāvitā rasanirjharaiḥ / jaḍātmānopi no yasya bhavantyaṅkuritān tarāḥ // Subhv_0136 navortho jātiragrāmyā śleṣokliṣṭaḥ sphuto rasaḥ / vikaṭākṣarabandhaśca kṛtsnamekatra duṣkaram // Subhv_0137 mukhamātreṇa kāvyasya karotyahṛdayo janaḥ / chāyāmachāmapi śyāmāṃ rāhustārāpateriva // Subhv_0138 boddhāromatsaragrastā vibhavaḥ smayadūṣitāḥ / abodhopahatāścānye jīrnamaṅge subhāṣitam // Subhv_0139 padadvayasya saṃdhānaṃ kartumapratibhāḥ khalāḥ / tathāpi parakāvyeṣu duṣkareṣvapyasaṃbhramāḥ // Subhv_0140 kva doṣotra mayā labhya iti saṃcintya cetasā / khalaḥ kāvyeṣu sādhūnāṃ śravaṇāya pravartate // Subhv_0141 upapattibhiramlānā nopadeśaiḥ kadarthitāḥ / svasaṃvedanasaṃvedyasārāḥ sahṛdayoktayaḥ // Subhv_0142 keṣāṃcidvāci śukavatpareṣāṃ hṛdi mūkavat / kasyāpyā hṛdayādvaktre valgu valganti sūktayaḥ // Subhv_0143 bahūni naraśīrṣāṇi lomaśāni bṛhanti ca / grīvāsu pratibaddhāni kiṃcitteṣu sakarṇakam // Subhv_0144 sādhvīva bhāratī bhāti sūktisadvratacāriṇī / grāmyārthavastusaṃsparśabahiraṅgā mahākaveḥ // Subhv_0145 te vandyāste mahātmānasteṣāṃ loke sthiraṃ yaśaḥ / yairnibaddhāni kāvyānī ye vā kāvyeṣu kīrtitāḥ // Subhv_0146 prasannāḥ kāntihāriṇyo nānāśleṣavicakṣaṇāḥ / bhavanti kasyacitpuṇyairmukhe vāco gṛhe striyaḥ // Subhv_0147 kavīnāṃ mahatāṃ sūktairgūḍhārthāntarasūcibhiḥ / vidhyamānaśrutermā bhūhurjanasya kathaṃ vyathā // Subhv_0148 yāsyati sajjanahastaṃ ramayiṣyati taṃ bhavecca nirdoṣā / utpāditayāpi kavistāmyati kathayā duhitreva // Subhv_0149 avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayātpasūktamapi / kṣudhi kadaśanamapi nitarāṃ bhoktuḥ saṃpadyate svādu // Subhv_0150 durjanahutāśataptaṃ kāvyasuvarṇaṃ viśuddhimupayāti / darśayitavyaṃ tasmānmatsarimanasaḥ prayatnena // Subhv_0151 gaṇayanti nāpaśabdaṃ na vṛttabhaṅgaṃ kṣatiṃ na cārthasya / rasikatvenākulitā veśyāpatayaḥ kukavayaśca // Subhv_0152 vipulahṛdayābhiyogye khidyati kāvye jaḍo na maurkhye sve / nindati kañcukameva prāyaḥ śuṣkastanā nārī // Subhv_0153 khyātiṃ gamayati sujanaḥ sukavirvidadhāti kevalaṃ kāvyam / puṣṇāti kamalamambho lakṣmyā tu ravirniyojayati // Subhv_0154 vyākhyātumeva kecitkuśalāḥ śāstraṃ prayoktumalamanye / upanāmayati karonnaṃ rasāṃstu jihbaiva jānāti // Subhv_0155 jivita iva kaṇṭhagate sūkte duḥkhāsikā kavestāvat / nayanavikāsavidhāyī sacetanābhyāgamo yāvat // Subhv_0156 pratīyamānaṃ punaranyadeva vastvasti vāṇīṣu mahākavīnām / yattatprasiddhāvayavātirikta- mābhāti lāvaṇyamivāṅganāsu // Subhv_0157 kaverabhiprāyamaśabdagocaraṃ sphurantamārdreṣu padeṣu kevalam / vadadbhiraṅgaiḥ kṛtaromavikriyair- janasya tūṣṇīṃbhavatoyamañjaliḥ // Subhv_0158 sahṛdayāḥ kavigumphanikāsu ye katipayāsta ime na viśṛṅkhalāḥ / rasamayīṣu latāsviva ṣaṭpadā hṛdayasārajuṣo na mukhaspṛśaḥ // Subhv_0159 khyātā narādhipatayaḥ kavisaṃśrayeṇa rājāśrayeṇa ca gatāḥ kavayaḥ prasiddhim / rājñā samosti na kaveḥ paramopakārī rājño na cāsti kavinā sadṛśaḥ sahāyaḥ // Subhv_0160 cetaḥprasādajananaḥ vibuddhottamānām- ānandi sarvarasayuktamatiprasannam / kāvyaṃ khalasya na karoti hṛdi pratiṣṭhāṃ pīyūṣapānamiva vaktravivarti rāhoḥ // Subhv_0161 baddhā yadarpaṇarasena vimardapūrvam- arthānkathaṃ jhaṭiti tānprakṛtānna dadyuḥ / caurā ivātimṛdavo mahatāṃ kavīnām- arthāntarāṇyapi haṭhādvitaranti śabdāḥ // Subhv_0162 tatkiṃ kāvyamanalpapītamadhuvatkuryānna yaddhṛdgataṃ mātsaryāvṛtacetasāṃ rasavaśādapyudgatiṃ lomasu / kampaṃ mūrdhni kapolayugmamaruṇaṃ bāṣpāvile locane adhyāropitavastukīrtanaparaṃ vācaḥ karālambanam // Subhv_0163 ye tāvatsvaguṇopabṛṃhitadhiyasteṣāmaraṇyaṃ jagad- yepyete kṛtamatsarāḥ paraguṇaṃ svapnepi necchanti te / anyeṣāmanurāgiṇāṃ kvacidapi snigdhaṃ mano nirvṛtā- vitthaṃ yāntu tapovanāni mahatāṃ sūktāni manyedhunā // Subhv_0164 yā sādhūniva sādhuvādamukharānmātsaryamūkānapi proccairno kurute satāṃ matimatāṃ dṛṣṭirna sā vāstavī / yā yātāḥ śrutigocaraṃ ca sahasā harṣollasatkaṃdharās- tiryañcopi na muktaśaṣpakavalāstāḥ kiṃ kavīnāṃ giraḥ // Subhv_0165 svecchābhaṅgurabhāgyameghataḍitaḥ śakyā na roddhuṃ śriyaḥ prāṇānāṃ satataṃ prayāṇapaṭahaśraddhā na viśrāmyati / trāṇaṃ yetra yaśomaye vapuṣi vaḥ kurvanti kāvyāmṛtais- tānārādhyapade vidhatta sukavīnnirgarvamurvīśvarāḥ // Subhv_0166 he rājānastyajata sukavipremabandhe virodhaṃ śuddhā kīrtiḥ sphurati bhavatāṃ nūnametatprasādāt / tuṣṭairbaddhaṃ tadalaghu raghusvāminaḥ saccaritraṃ ruṣṭairnītastribhuvanajayī hāsyamārgaṃ daśāsyaḥ // Subhv_0167 namo namaḥ kāvyarasāya tasmai niṣiktamantaḥ pṛṣatāpi yasya / suvarṇatāṃ vaktramupaiti sādhor- durvarṇatāṃ yāti ca durjanasya // Subhv_0168 ajñātapāṇḍityarahasyamudrā ye kāvyamārge dadhatebhimānam / te gāruḍīyānanadhītya mantrān- hālāhalāsvādanamārabhante // Subhv_0169 sarasvatīmāturabhūcciraṃ na yaḥ kavitvapāṇḍityaghanastanaṃdhayaḥ / kathaṃ sa sarvāṅgamanāptasauṣṭhavo dināddinaṃ prauḍhiviśeṣamaśnute // Subhv_0170 vitīrṇaśikṣā iva hṛtpadastha- sarasvatīvāhanarājahaṃsaiḥ / ye kṣīranīrapravibhāgadakṣā vivekinaste kavayo jayanti // Subhv_0171 kāvyāmṛtaṃ durjanarāhunītaṃ prāpyaṃ bhavenno sumonajanasya / saccakramavyājavirājamānat- aikṣṇyaprakarṣaṃ yadi nāma na syāt // Subhv_0172 vinā na sāhityavidāparatra guṇaḥ kathaṃcitprathate kavīnām / ālambate tatkṣaṇamambhasīva vistāramanyatra na tailabinduḥ // Subhv_0173 atyarthavakratvamanarthakaṃ yā śūnyā tu sarvānyaguṇairvyanakti / aspṛśyatādūṣitayā tayā kiṃ tucchaśvapucchacchaṭayeva vācā // Subhv_0174 nīcastanotvaśru nitāntakārṣṇyaṃ puṣṇātu sādharmyabhṛdañjanena / vinā tu jāyeta kathaṃ tadīya- kṣodena sārasvatadṛkprasādaḥ // Subhv_0175 arthosticenna padaśuddhirathāsti sāpi no rītirasti yadi sā ghaṭanā kutastyā / sāpyasti cenna navavakragatistadetad- vyarthaṃ vinā rasamaho gahanaṃ kavitvam // Subhv_0176 ślāghyaiva vakrimagatirghanadārḍhyabandhos- tasyāḥ kavipravarasūktidhanurlatāyāḥ / karṇāntikapraṇayabhāji guṇe yadīye cetāṃsi matsaravatāṃ jhaṭiti truṭanti // Subhv_0177 yātāste rasasārasaṃgrahavidhiṃ niṣpīḍya niṣpīḍya ye vāktatvekṣulatāṃ purā katipaye tattvaspṛśaścakrire / jāyantedya yathāyathaṃ tu kavayaste tatra saṃtanvate yenuprāsakaṭhoracitrayamakaśleṣādiśalkoccayam // Subhv_0178 paraślokānstokānanudivasamabhyasya nanu ye catuṣpādīṃ kuryurbahava iha te santi kavayaḥ / avicchinnodgacchajjaladhilaharīrītisuhṛdaḥ suhṛdyā vaiśadyaṃ dadhati kila keṣāmcana giraḥ // Subhv_0179 hemno bhāraśatāni vā madamucāṃ vṛndāni vā dantināṃ śrīharṣeṇa samarpitāni guṇine bāṇāya kutrādya tat / yā bāṇena tu tasya sūktivisarairuṭṭaṅkitāḥ kīrtayas- tāḥ kalpapralayepi yānti na manāṅmanye parimlānatām // Subhv_0180 dhanyāḥ śūcīni surabhīṇi guṇombhitāni vāgvīrudhaḥ svavadanopavanodgatāyāḥ / uccitya sūktikusumāni satāṃvivikta- varṇāni karṇapulineṣvavataṃsayanti // Subhv_0181 tenantavāṅmayamahārṇavadṛṣṭapārāḥ sāṃyātrikā iva mahākavayo jayanti / yatsūktipelavalavaṅgalavairvaimi santaḥ sadaḥ suvadanānyadhivāsayanti // Subhv_0182 trailokyabhūṣaṇamaṇirguṇivargabandhur- ekaścakāsti kavitā savitā dvitīyaḥ / śaṃsanti yasya mahimātiśayaṃ śirobhiḥ pādagrahaṃ vidadhataḥ pṛthivībhṛtopi // Subhv_0183 śabdārthamātramapi ye na vidanti tepi yāṃ mūrchanāmiva mṛgāḥ śravaṇaiḥ pibantaḥ / saṃruddhasarvakaraṇaprasarā bhavanti citrasthitā iva kavīndragiraṃ numastām // Subhv_0184 asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate dhikkārāya parābhavāya mahate tāpāya pāpāya vā / sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye cetonirvṛtaye paropakṛtaye prānte śivāvāptaye // Subhv_0185 valmīkaprabhaveṇa rāmanṛpatirvyāsena dharmātmajo vyākhyātaḥ kila kālidāsakavinā śrīvikramāṅko nṛpaḥ / bhojaścittapabihlaṇaprabhṛtibhiḥ karṇopi vidyāpateḥ khyātiṃ yānti nireśvarāḥ kavivaraiḥ sphārairna bherīravaiḥ // Subhv_0186 bhujataruvanacchāyāṃ yesāṃ niṣevya mahaujasāṃ jaladhiraśanā medinyāsīdasāvakutobhayā / smṛtimapi na te yānti kṣmāpā vinā yadanugrahaṃ prakṛtimahate kurmastasmai namaḥ kavikarmaṇe // Subhv_0187 yepyāsannibhakumbhaśāyitapadā yepi śriyaṃ lebhire yeṣāmapyavasanpurā yuvatayo geheṣvahaścandrikāḥ / tāṃllokoyamavaiti lokatilakānsvapnepyajātāniva bhrātaḥ satkavikṛtya kiṃ stutiśatairandhaṃ jagattvāṃ vinā // Subhv_0188 sphāreṇa saurabhabhareṇa kimeṇanābhes- taddhānasāramapi sāramasārameva / sraksaumanasyapi na puṣyati saumanasyaṃ prasyandate yadi madhudravamuktidevī // Subhv_0189 prayacchati camatkṛtiṃ viracanāvidhau cetasaḥ sabhāsu paṭhito bhavatyasamasādhuvādāptaye / prathāmupagatastanotyatitarāmudāraṃ yaśo na puṣyati manorathaṃ kamiva kāvyacintāmaṇiḥ // Subhv_0190 yaḥ satpadasthamiva kāvyamadhu prasannaṃ muṣṇanparasya tanute nijapadmamadhye / asthānadoṣajaniteva pipīlakālī kālī vibhāti likhitākṣarapaṅktirasya // Subhv_0191 yaḥ syātkevalalakṣyalakṣaṇarato no tarkasaṃparkabhṛn- nālaṃkāravicāracārudhiṣaṇaḥ kāvyajñaśikṣojjhitaḥ / tasmāccedrasaśāli kāvyamudayedekāntataḥ sundaraṃ prāsādo dhavalastadā kṣitipateḥ kākasya kārṣṇyādbhavet // Subhv_0192 svaprajñayā kuñcikayeva kaṃcit- sārasvataṃ vakrimabhaṅgibhājam / kavīśvaraḥ kopi padārthakośa- muddhāṭya viśvābharaṇaṃ karoti // Subhv_0193 daivīrgiraḥ kepi kṛtārthayanti tāḥ kuṇṭhayantyeva punarvimūḍhāḥ / yā vipruṣaḥ śuktimukheṣu daivyas- tā eva muktā na tu cātakeṣu // Subhv_0194 pariśramajñaṃ janamantareṇa maunavrataṃ bibhrati vāgminopi / vācaṃyamāḥ santi vinā vasantaḥ puṃskokilāḥ pañcamacañcavopi // Subhv_0195 vyālāśca rāhuśca sudhāprasādāj- jihvāśironigrahamugramāpuḥ / itīva bhītāḥ piśunā bhavanti parāṅmukhāḥ kāvyarasāmṛteṣu // Subhv_0196 sākūtaṃ nijasaṃvidekaviṣayaṃ tattvaṃ sacetā bruvan- nagre nūnamabodhamohitadhiyāṃ hāsyatvamāyāsyati / tadyuktaṃ viduṣo janasya jaḍavajjoṣaṃ nu nāmāsituṃ jātyandhaṃ pratirūpavarṇanavidhau koyaṃ vṛthaivodyamaḥ // Subhv_0197 jayanti jitamatsarāḥ parahitārthamabhyudyatāḥ parābhyudayasusthitāḥ paravipattikhedākulāḥ / mahāpuruṣasatkathāśravaṇajātakautūhalāḥ samastaduritārṇavaprakaṭasetavaḥ sādhavaḥ // Subhv_0198 paraparivāde mūkaḥ paranārīdarśanepi jātyandhaḥ / paṅguḥ paradhanaharaṇe sa jayati loke mahāpuruṣaḥ // Subhv_0199 saṃpatsu mahatāṃ ceto bhavatyutpalakomalam / āpatsu ca mahāśailaśilāsaṃghātakarkaśam // Subhv_0200 kusumastabakasyeva dvayī mṛttirmanasvinaḥ / mūrdhni vā sarvalokasya śīryate vana eva vā // Subhv_0201 upakāreṇa dūyante na sahantenukampitām / āpatsvapi durārādhyā nityaduḥkhā manasvinaḥ // Subhv_0202 jalasekena vardhante taravo nāśmasaṃcayāḥ / bhavyo hi dravyatāmeti kriyāṃ prāpya tathāvidhām // Subhv_0203 avṛttibhayamantyānāṃ madhyānāṃ maraṇādbhayam / uttamānāṃ tu sattvānāmavamānātparaṃ bhayam // Subhv_0204 tāpaṃ hanti sukhaṃ sūte jīvayatyujjvalaṃ yaśaḥ / amṛtasya prakāroyaṃ durlabhaḥ sādhusaṃgamaḥ // Subhv_0205 rasāyanamayī śītā paramānandadāyinī / nānandayati kaṃ nāma sādhusaṃgaticandrikā // Subhv_0206 sādhusaṅgatarorjātaṃ vivekakusumaṃ śubham / rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ // Subhv_0207 śūnyamākīrṇatāmeti mṛtyurapyutsavāyate / āpatsaṃpadivābhāti vidvajjanasamāgame // Subhv_0208 himamāpatsarojinyā mohanīhāramārutaḥ / jayatyeko jagatyasminsādhuḥ sādhusamāgamaḥ // Subhv_0209 paraṃ vivardhanaṃ buddherajñānataruśātanam / samutsāraṇamādhīnāṃ viddhi sādhusamāgamam // Subhv_0210 yaḥ snātaḥ śītasitayā sādhusaṃgatigaṅgayā / kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ // Subhv_0211 hṛdayāni satāmeva kaṭhinānīti me matiḥ / khalavāgviśikhaistīkṣṇairbhidyante na manāgyataḥ // Subhv_0212 āḥ kimarthamidaṃ cetaḥ satāmambhodhidurbharam / iti krudheva durvedhāḥ paraduḥkhairapūrayat // Subhv_0213 kāco maṇirmaṇiḥ kāco yeṣāṃ tenye hi dehinaḥ / santi te sudhiyo yeṣāṃ kācaḥ kāco maṇirmaṇiḥ // Subhv_0214 doṣānapi guṇīkartuṃ doṣīkartuṃ guṇānapi / śakto vādī na tattathyaṃ doṣā guṇā guṇāḥ // Subhv_0215 guṇarāśimahābhāranirbharāpūritāntarāḥ / santo gauravamāyānti yadi tatra kimadbhutam // Subhv_0216 svātmanyeva layaṃ yātu tādṛśo guṇināṃ guṇaḥ / svayaṃ prakhyāpyamānopi yastṛṇāya na manyate // Subhv_0217 guṇavajjanasaṃparkādyāti svalpopi gauravam / puṣpamālānuṣaṅgeṇa tṛṇaṃ śirasi dhāryate // Subhv_0218 suvṛttasyaikarūpasya paraprītyai dhṛtonnateḥ / sādhoḥ stanayugasyeva patanaṃ kasya tuṣṭaye // Subhv_0219 udeti savitā rakto rakta evāstameti ca / saṃpatau ca vipatau ca mahatāmekarūpatā // Subhv_0220 pātena kanduka ivotpatatyāryaḥ patannapi / tathā tvanāryaḥ patati mṛtpiṇḍapatanaṃ yathā // Subhv_0221 pātitopi karāghātairutpatatyeva kandukaḥ / prāyeṇa hi suvṛttānāmasthāyinyo vipattayaḥ // Subhv_0222 ghyutopyudgacchati punaḥ prajñāvānna tu mūḍhadhīḥ / kandukaḥ patanotthāyī na tu kāntākucadvayī // Subhv_0223 apekṣante na ca snehaṃ na pātraṃ na daśāntaram / sadā lokahite yuktā ratnadīpā ivottamāḥ // Subhv_0224 nirguṇeṣvapi sattveṣu dayāṃ kurvanti sādhavaḥ / nahi saṃharate jyotsnāṃ candraścaṇḍālaveśmani // Subhv_0225 nālokaḥ kriyate sūrye bhūḥ pratīpaṃ na dhāryate / nahi pratyupakārāṇāmapekṣā satsu vidyate // Subhv_0226 apakurvannapi prāyaḥ prāpnoti mahataḥ śubham / dahantamapyaurvamagniṃ saṃtarapayati vāridhiḥ // qsv0227-3 kasyāpi satpakṣā ṛjavaḥ śuddhāḥ saphalā guṇasevinaḥ dṛṣṭvāpi dṛśyate dṛśyaṃ śrutvāpi śrūyate punaḥ / satyaṃ na sādhuvṛttasya dṛśyate punaruktatā // Subhv_0227 satpakṣā ṛjavaḥ śuddhāḥ saphalā guṇasevinaḥ / tulyairapi guṇaiścitraṃ santaḥ santaḥ śarāḥ śarāḥ // Subhv_0229 lābhapraṇayino nīcā mānakāmā manasvinaḥ / madguḥ sarasi matsyārthī haṃsasyeṣṭā prasannatā // Subhv_0230 paraduḥkhaṃ samākarṇya svabhāvasaralo janaḥ / upakārāsamarthatvātprāpnoti hṛdaye vyathām // Subhv_0231 te vandyāste kṛtinaḥ ślāghyā teṣāṃ hi janmanotpattiḥ / yairujjhitātmakāryaiḥ suhṛdāmarthā hi sādhyante // Subhv_0232 aśaṭhamalolamajihmaṃ tyāginamanurāgiṇaṃ viśeṣajñam / yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā tatra // Subhv_0233 ārogyaṃ vidvattā sajjanamaittrī mahākule janma / svādhīnatā ca puṃsāṃ mahadaiśvaryaṃ vināpyarthaiḥ // Subhv_0234 svalpāpi sādhusaṃpadbhogyā mahatāṃ na pṛthvyapi khalaśrīḥ / sārasameva payastṛṣamapaharati na vāridherjātu // Subhv_0235 na bhavati bhavati ca na ciraṃ bhavati ciraṃ celphalo visaṃvadati / manyuḥ satpuruṣāṇāṃ tulyaḥ snehena nīcānām // Subhv_0236 doṣo guṇāya guṇināṃ mahadapi doṣāya doṣiṇāṃ sukṛtam / tṛṇamiva dugdhāya gavāṃ dugdhamiva viṣāya sarpāṇām // Subhv_0237 viṣamagatā api na budhāḥ paribhavamiśrāṃ śriyaṃ hi vāñchanti / na pibanti bhaumamambhaḥ sarajasamiti cātakā ete // Subhv_0238 yogyatayaiva vināśaṃ prāyonāryeṣu yānti guṇavantaḥ / sphuṭavacanā eva śukāḥ pañjarabandhaṃ niṣevante // Subhv_0239 sakṛdapi dṛṣṭvā puruṣaṃ prājñāstulayanti sāraphalgutvam / hastatulayāpi nipuṇāḥ palaparimāṇaṃ vijānanti // Subhv_0240 sujano na yāti vairaṃ parahitanirato vināśakālepi / chedepi candanataruḥ surabhayati mukhaṃ kuṭhārasya // Subhv_0241 nirguṇamapyanuraktaṃ prāyo na samāśritaṃ jahati santaḥ / sahavṛddhikṣayabhājaṃ vahati śaśāṅkaḥ kalaṅkamapi // Subhv_0242 antyāvasthopi budhaḥ svaguṇaṃ na jahāti jātiśuddhatayā / na śvetabhāvamujjhati śaṅkhaḥ śikhibhuktamuktopi // Subhv_0243 doṣamapi guṇavati jane dṛṣṭvā guṇarāgiṇo na khidyante / prītyaiva śaśini patitaṃ paśyati lokaḥ kalaṅkamapi // Subhv_0244 sāptapadīnaṃ sakhyaṃ bhavetprakṛtyā viśuddhacittānām / kimutānyonyaguṇakathāvisrambhanibaddhabhāvānām // Subhv_0245 spṛhaṇīyāḥ kasya na te sumateḥ saralāśayā mahātmānaḥ / trayamapi yeṣāṃ sadṛśaṃ hṛdayaṃ vacanaṃ tathācāraḥ // Subhv_0246 guṇinaḥ samīpavartī pūjyo lokasya guṇavihīnopi / vimalekṣaṇaprasaṅkādañjanamāpnoti kāṇākṣi // Subhv_0247 sahasiddhamidaṃ mahatāṃ dhaneṣvanāsthā guṇeṣu kṛpaṇatvam / paraduḥkhe kātaratā mahacca dhairyaṃ svaduḥkheṣu // Subhv_0248 atikupitā api sujanā yogena mṛdūbhavanti na tu nīcāḥ / hemnaḥ kaṭhinasyāpi dravaṇopāyosti na tṛṇānām // Subhv_0249 upakṛtisāhasikatayā kṣatimapi gaṇayanti no guṇinaḥ / janayanti hi prakāśaṃ dīpaśikhāḥ svāṅgadāhena // Subhv_0250 raktatvaṃ kamalānāṃ satpuruṣāṇāṃ paropakāritvam / asatāṃ ca nirdayatvaṃ svabhāvasiddhaṃ triṣu tritayam // Subhv_0251 upakartumaprakāśaṃ kṣantuṃ nyūneṣvayācitaṃ dātum / abhisaṃdhātuṃ ca guṇaiḥ śateṣu kecidvijānanti // Subhv_0252 guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ / alireti vanātkamalaṃ na dardurastānnivāsopi // Subhv_0253 ādau tu mandamandāni madhye samarasāni ca / ante snehāyamānāni saṃgatāni budhaiḥ saha // Subhv_0254 iyamunnatasattvaśālināṃ mahatāṃ kāpi kaṭhoracittatā / upakṛtya bhavanti dūrataḥ parataḥ pratyupakāraśaṅkayā // Subhv_0255 upakāriṇi vītamatsare vā sadayatvaṃ yadi tatra kotirekaḥ / ahite sahasāparāddhalabdhe saghṛṇaṃ yasya manaḥ satāṃ sa dhuryaḥ // Subhv_0256 ādimadhyanidhaneṣu sauhṛdaṃ sajjane bhavati netare jane / chedatāḍananigharṣatāpanair- nānyabhāvamupayāti kāñcanam // Subhv_0257 dīpāḥ sthitaṃ vastu vibhāvayanti kulapradīpāstu bhavanti kecit / ciravyatītānapi pūrvajānye prakāśayanti svaguṇaprakarṣāt // Subhv_0258 tuṅgātmanāḥ tuṅgatarāḥ samarthā manorujaṃ dhvaṃsayituṃ na nīcāḥ / dhārādharā eva dharādharāṇāṃ nidāghadāvaughaharā na nadyaḥ // Subhv_0259 guṇā guṇajñeṣu guṇībhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ / susvādutoyaprabhavā hi nadyaḥ samudramāsādya bhavantyapeyāḥ // Subhv_0260 tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇatāni sarvaśaḥ / samucchritāneva tarūnprabādhate mahānmahatsveva karoti vikriyām // Subhv_0261 cirāya satsaṃgamaśuddhamānaso na yātyasatsaṃgatamātmavānnaraḥ / manoharendīvarakhaṇḍagocaro na jātu bhṛṅgaḥ kuṇape nilīyate // Subhv_0262 api vibhavavihīnaḥ pracyuto vā svadeśān- nahi khalajanasevāṃ prārthayatyunnatātmā / tanu tṛṇamupabhuṅkte na kṣudhārtopi siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām // Subhv_0263 vitte tyāgaḥ kṣamā śaktau duḥkhe dainyavihīnatā / nirdambhatā sadācāre svabhāvoyaṃ mahātmanām // Subhv_0264 sukhalavadaśāharṣaklaivye khalaḥ khalu khelate skhalati bhajate leśakleśe viṣādaviṣūcikām / bhavati na satāṃ darpoddāmā na dainyamayī matir- durabhibhavatā gambhīrāṇāṃ sukheṣvasukheṣu ca // Subhv_0265 svāmye peśalatā guṇe praṇayitā harṣe nirutsekatā mantre saṃvṛtatā śrute sumatitā vittodaye tyāgitā / sādhau sādaratā khale vimukhatā pāpe paraṃ bhīrutā duḥkhe kleśasahiṣṇutā ca mahatāṃ kalyāṇamākāṅkṣati // Subhv_0266 vipadi dhairyamathābhyudaye kṣamā sadasi vākpaṭutā yudhi vikramaḥ / yaśasi cābhiratirvyasanaṃ śrute prakṛtisiddhamidaṃ hi mahātmanām // Subhv_0267 idaṃ hi māhātmyaviśeṣasūcakaṃ vadanti cihnaṃ mahatāṃ manīṣiṇaḥ / mano yadeṣāṃ sukhaduḥkhasaṃbhave prayāti no harṣaviṣādavaśyatām // Subhv_0268 subhāṣitaiḥ prītiranunnatiḥ śriyā parārthaniṣpattipaṭīyasī kriyā / guṇeṣvatṛptirguṇavatsu cādaro nigūḍhametaccaritaṃ mahātmanām // Subhv_0269 satyaṃ guṇā guṇavatāṃ vidhivaiparītyād- yatnārjitā api kalau viphalā bhavanti / sāphalyamasti sutarāmidameva teṣāṃ yattāpayanti hṛdayāni punaḥ khalānām // Subhv_0270 yadvañcanāhitamatirbahu cāṭugarbhaṃ kāryonmukhaḥ khalajanaḥ kṛtakaṃ bravīti / tatsādhavo na na vidanti vidanti kiṃ tu kartuṃ vṛthā praṇayamasya na pārayanti // Subhv_0271 pāpaṃ samācarati vītaghṛṇo jaghanyaḥ prāpyāpadaṃ saghṛṇa eva tu madhyabuddhiḥ / prāṇātyayepi na tu sādhujanaḥ suvṛttaṃ velāṃ samudra iva laṅghayituṃ samarthaḥ // Subhv_0272 śuddhiḥ sa eva kulajaśca sa eva dhīraḥ ślāghyo vipatsvapi na muñcati yaḥ svabhāvam / taptaṃ yathā dinakarasya marīcijālair- dehaṃ tyajedapi himaṃ na tu śītalatvam // Subhv_0273 yāñcāpadaṃ maraṇaduḥkhamivānubhāvya dattena kiṃ khalu bhavatyatibhūyasāpi / kalpadrumānparihasanta iveha santaḥ saṃkalpitairatidadatyakadarthitaṃ yat // Subhv_0274 te sādhavo bhuvanamaṇḍalamaulibhūtā ye sādhutāṃ nirupakāriṣu darśayanti / ātmaprayojanavaśīkṛtakhinnadehaḥ pūrvopakāriṣu khalopi hi sānukampaḥ // Subhv_0275 nāntarvicintayati kiṃcidapi pratīpam- akopitopi sujanaḥ piśunena pāpam / arkadviṣopi hi mukhe patitāgrabhāgās- tārāpateramṛtameva karāḥ kiranti // Subhv_0276 ākopitopi kulajo na vadatyavācyaṃ niṣpīḍito madhurameva vametkilekṣuḥ / nīco jano guṇaśatairapi sevyamāno hāseṣu tadvadati yatkalaheṣu vācyam // Subhv_0277 nidantu nītinipuṇā athavā stuvantu lakṣmīḥ parāpatatu gacchatu vā yatheccham / adyaiva vā maraṇamastu yugāntare vā nyāyyātpathaḥ pracalayanti padaṃ na dhīrāḥ // Subhv_0278 hetoḥ kutopyasadṛśāḥ sujanā garīyaḥ kāryaṃ nisargaguravaḥ sphuṭamārabhante / utthāya kiṃ kalaśatopi na sindhunātham- udvīcimālamapibadbhagavānagastyaḥ // Subhv_0279 priyā nyāyyā vṛttirmalinamasubhaṅgepyasukaraṃ hyasanto nābhyarthyāḥ suhṛdapi na yācyokṛśadhanaḥ / vipadyuccaiḥ stheyaṃ padamanuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamamasidhārāvratamidam // Subhv_0280 pradānaṃ succhannaṃ gṛhamupagate saṃbhramavidhir- anutseko lakṣmyāpyanabhibhavanīyāḥ parakathāḥ / priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ śrutetyantāsaktiḥ puruṣamabhijātaṃ kathayati // Subhv_0281 kasyādeśātkṣapayati tamaḥ saptasaptiḥ prajānāṃ chāyāhetoḥ pathi viṭapināmañjaliḥ kena baddhaḥ / abhyarthyante jalalavamucaḥ kena vā vṛṣṭihetor- jātyaivaite parahitavidhau sādhavo baddhakakṣyā // Subhv_0282 svaphalanicayaḥ śākhābhaṅgaṃ karoti vanaspater- gamanamalasaṃ barhāṭopi karoti śikhaṇḍinaḥ / caturagamano yo jātyāśvaḥ sa gauriva vāhyate guṇavati jane prāyeṇaite guṇāḥ khalu vairiṇaḥ // Subhv_0283 khyātiṃ yatra guṇā na yānti guṇinastatrādaraḥ syātkutaḥ kiṃ kuryādbahuśikṣitopi puruṣaḥ pāṣāṇabhūte jane / premārūḍhavilāsinīmadavaśavyāvṛttakaṇṭhasvanaḥ sītkāro hi manoharopi badhire kiṃ nāma kuryādguṇam // Subhv_0284 kṣudrāḥ santi sahasraśaḥ svabharaṇavyāpāramātronmukhāḥ svārtho yasya parārtha eva sa pumānekaḥ satāmagraṇīḥ / duṣpūrodarapūraṇāya pibati srotaḥpatiṃ vāḍavo jīmūtastu nidāghatāpitajagatsaṃtāpavicchittaye // Subhv_0285 namratvenonnamantaḥ paraguṇanutibhiḥ svānguṇānkhyāpayantaḥ puṣṇantaḥ svīyamarthaṃ satatakṛtamahārambhayatnāḥ parārthe / kṣāntyaivākṣeparūkṣākṣaramukharamukhādurmukhānduḥkhayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarthanīyāḥ // Subhv_0286 sajjanā eva sādhūnāṃ prathayanti guṇotkaram / puṣpāṇāṃ saurabhaṃ prāyastanvate dikṣu mārutāḥ // Subhv_0287 sādhureva pravīṇaḥ syātsadguṇāmṛtacarvaṇe / navacūtāṅkurāsvādakuśalaḥ kokilaḥ kila // Subhv_0288 prāyaḥ santyupadeśārhā dhīmanto na jaḍāśayāḥ / tilāḥ kusumasaugandhyagrāhiṇo na yavāḥ kvacit // Subhv_0289 manasvihṛdayaṃ dhatte raukṣyeṇaiva prasannatām / bhasmanā makuraḥ prāyaḥ prasādaṃ labhatetarām // Subhv_0290 uttamaḥ kleśavikṣobhaṃ kṣamaḥ soḍhuṃ nahītaraḥ / maṇireva mahāśāṇagharṣaṇaṃ na tu mṛtkaṇaḥ // Subhv_0291 jaḍe prabhavati prāyo duḥkhaṃ bibhrati sādhavaḥ / sitāṃśāvudite padmāḥ saṃkocātaṅkadhāriṇaḥ // Subhv_0292 guṇānāmantaraṃ prāyastajjño jānāti netaraḥ / mālatīmallikāmodaṃ ghrāṇaṃ vetti na locanam // Subhv_0293 svabhāvaṃ naiva muñcanti santaḥ saṃsargatosatām / na tyajanti rutaṃ mañju kākasaṃparkataḥ pikāḥ // Subhv_0294 saṃpattau komalaṃ cittaṃ sādhorāpadi karkaśam / sukumāraṃ madhau pattraṃ taroḥ syātkaṭhinaṃ śucau // Subhv_0295 svabhāvaṃ na jahātyantaḥ sādhurāpadgatopi san / karpūraḥ pāvakapluṣṭaḥ saurabhaṃ bhajatetarām // Subhv_0296 apyāpatsamayaḥ sādhoḥ prayāti ślāghanīyatām / vidhorvidhuṃtudāskandavipatkālopi sundaraḥ // Subhv_0297 dṛṣṭadurjanadaurātmyaḥ sajjane rajyate janaḥ / āruhya parvataṃ pānthaḥ nirvṛtimetyalam // Subhv_0298 kṣaṇakṣayiṇi sāpāye bhoge rajyanti nottamāḥ / saṃtyajyāmbhojakiṃjalkaṃ haṃsāḥ prāśnanti śaivalam // Subhv_0299 adhamaṃ bādhate bhūyo duḥkhāvego na tūttamam / pāṇipādaṃ rujatyāśu śītasparśo na cakṣuṣī // Subhv_0300 guṇavānsucirasthāyī daivenāpi na sahyate / tiṣṭhatyekāṃ niśāṃ candraḥ śrīmānsaṃpūrṇamaṇḍalaḥ // Subhv_0301 sarvatra guṇavāndeśe cakāsti prathatetarām / maṇirmūrdhni gale bāhau pādapīṭhepi śobhate // Subhv_0302 uttamaṃ suciraṃ naiva vipadobhibhavantyalam / rāhugrasanasaṃbhūtā kṣaṇaṃ vicchāyatā vidhoḥ // Subhv_0303 saṃtuṣyatyuttamaḥ stutyā dhanena mahatādhamaḥ / prasīdanti japairdevā balibhirbhūtavigrahāḥ // Subhv_0304 na kadācitsatāṃ cetaḥ prasaratyaghakarmasu / jaleṣu drutamapyantaḥ sarpirāśyānatāṃ vrajet // Subhv_0305 narāḥ saṃskārārhā jagati kila kecitsukṛtinaḥ samānāyāṃ jātāvapi vayasi satyāmapi dhiyi / ayaṃ dṛṣṭāntotra sphuṭaparicayādabhyasanataḥ śukaḥ ślokānvaktuṃ prabhavati na kākaḥ kvacidapi // Subhv_0306 dhanamapi paradattaṃ duḥkamaucityabhājāṃ bhavati hṛdi tadevānandakārītareṣām / malayajarasabindurbādhate netramantar- janayati ca sa evāhlādamanyatra gātre // Subhv_0307 sadvaṃśajasya paritāpanudaḥ suvṛtta- śuddhātmanaḥ sakalalokavibhūṣaṇasya / chidraṃ prajātamapi sādhujanasya daivān- muktāmaṇeriva guṇāya bhavatyavaśyam // Subhv_0308 gehaṃ durgatabandhurbhirgurugṛhaṃ chātrairahaṃkāribhir- haṭṭaṃ pattanavañcakairmunijanaiḥ śāponmukhairāśramān / siṃhādyaiśca vanaṃ khalairnṛpasabhāṃ cauraurdigantānapi saṃkīrṇānyavalokya satyasaralaḥ sādhuḥ kva viśrāmyati // Subhv_0309 sābhimānamasaṃbhāvyamaucityacyutamapriyam / duḥkhāvamānadīnaṃ vā na vadanti guṇonnatāḥ // Subhv_0310 bhavati subhagatvamadhikaṃ vistāritaparaguṇasya sujanasya / vahati vikāsitakumudo dviguṇaruciṃ himakaroddyotaḥ // Subhv_0311 guṇināmapi nijarūpapratipattiḥ parata eva saṃbhavati / svamahimadarśanamakṣṇormakuratale jāyate yasmāt // Subhv_0312 kotibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām / ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām // Subhv_0313 aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraśca nārī ca / puruṣaviśeṣaṃ prāptā bhavanti yogyā ayogyāśca // Subhv_0314 utsāhasaṃpannamadīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣvasaktam / śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ // Subhv_0315 kadarthitasyāpi mahāśayasya na śakyate sargaguṇaḥ pramārṣṭum / adhomukhasyāpi kṛtasya vahner- nādhaḥ śikhā yānti kadācideva // Subhv_0316 nyāyaḥ khalaiḥ parihṛtaścalitaśca dharmaḥ kālaḥ kaliḥ kaluṣa eva paraṃ pravṛttaḥ / prāyeṇa durjanajanaḥ prabhāviṣṇureva niścakrikaḥ paribhavāspadameva sādhuḥ // Subhv_0317 vrate vivādaṃ vimatiṃ viveke satyetiśaṅkāṃ vinaye vikāram / guṇevamānaṃ kuśale niṣedhaṃ dharme virodhaṃ na karoti sādhuḥ // Subhv_0318 vandyaḥ sa puṃsaṃ tridaśābhinandyaḥ kāruṇyapuṇyopacayakriyābhiḥ / saṃsārasāratvamupaitai yasya paropakārābharaṇaṃ śarīram // Subhv_0319 abhedenopāste kumudamudare vā sthitavato vipakṣādambhojādupagatavato vā madhulihaḥ / aparyāptaḥ kopi svaparaparicaryāparicaya- prabandhaḥ sādhūnāmayamanabhisaṃdhānamadhuraḥ // Subhv_0320 yairvātūlo bhavati purataḥ kathyamānairjanānāṃ kāmapyantarvidadhati rujaṃ yepyanudgīryamāṇāḥ / tebhiprāyāḥ kimapi hṛdaye kaṇṭhalagnaḥ sphuranto yasyākhyeyāstamiha suhṛdaṃ puṇyavanto labhante // Subhv_0321 udanvacchinnā bhūḥ sa ca nidhirapāṃ yojanaśataṃ sadā pānthaḥ pūṣā gaganaparimāṇaṃ kathayati / iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ satāṃ prajñonmeṣaḥ punarayamasīmā vijayate // Subhv_0322 sāgasepi na kupyanti kṛpayā copakurvate / bodhaṃ svasyaiva necchanti te viśvoddharaṇakṣamāḥ // Subhv_0323 pātraṃ pavitrayati naiva guṇānkṣiṇoti snehaṃ na saṃharati nāpi malaṃ prasūte / doṣāvasānaruciraścalatāṃ na dhatte satsaṃgamaḥ sukṛtasadmani kopi dīpaḥ // Subhv_0324 aṇurapi maṇiḥ prāṇatrāṇakṣamo viṣabhakṣiṇāṃ śiśurapi ruṣā siṃhīsūnaḥ samāhvayate gajān / tanurapi taruskandhodbhūto dahatyanalo vanaṃ prakṛtimahatāṃ jātyaṃ tejo na mūrtimapekṣate // Subhv_0325 namaḥ khalebhyaḥ ka ivāthavā na tā- nalaṃ namasyediha yo jijīviṣuḥ / vinaiva ye doṣamṛṣiprakāṇḍavan- nayanti śāpena rasātalaṃ narān // Subhv_0326 viṣadharatopyativiṣamaḥ khala iti na mṛṣā vadanti vidvāṃsaḥ / yadayaṃ nakuladveṣī sakuladveṣī sadā piśunaḥ // Subhv_0327 atimaline kartavye bhavati khalānāmatīva nipuṇā dhīḥ / timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ // Subhv_0328 vidhvastaparaguṇānāṃ bhavati khalānāmatīva malinatvam / antaritaśaśirucāmapi salilamucāṃ malinimābhyadhikaḥ // Subhv_0329 hasta iva bhūtimalino laṅghayati yathā yathā khalaḥ sūjanam / darpaṇamiva taṃ kurute tathā tathā nirmalacchāyam // Subhv_0330 jīvanagrahaṇe namrā gṛhītvā punarutthitāḥ / kiṃ kaniṣṭhā uta jyeṣṭhā ghaṭīyantrasya durjanāḥ // Subhv_0331 sadā khaṇḍanayogyāya tuṣapūrṇāśayāya ca / namostu bahubījāya khalāyolūkhalāya ca // Subhv_0332 jihvādūṣitasatpātraḥ piṇḍārthī kalahotkaṭaḥ / tulyatāmaśucirnityaṃ bibharti piśunaḥ śunaḥ // Subhv_0333 aho bata khalaḥ puṇyairmūrkhopyaśrutapaṇḍitaḥ / svaguṇodīraṇe śeṣaḥ paranindāsu vākpatiḥ // Subhv_0334 khalaḥ sujanapaiśunye sarvatokṣi śiromukhaḥ / sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati // Subhv_0335 satsādhuvāde mūrkhasya mātsaryagalarogiṇaḥ / jihvā kaṅkamukhenāpi kṛṣṭā naiva pravartate // Subhv_0336 māyāmayaḥ prakṛtyaiva rāgadveṣamadākulaḥ / mahatāmapi mohāya saṃsāra iva durjanaḥ // Subhv_0337 khacitramapi māyāvī racayatyeva līlayā / laghuśca mahatāṃ madhye tasmātkhala iti smṛtaḥ // Subhv_0338 khalena dhanamattena nīcena prabhaviṣṇunā / piśunena padasthena hā praje kva gamiṣyasi // Subhv_0339 kṛtaśatamasatsu naṣṭaṃ subhāṣitaśataṃ ca naṣṭamabudheṣu / vacanaśatamavacanakare buddhiśatamacetane naṣṭam // Subhv_0340 naṣṭamapātre dānaṃ naṣṭaṃ hitamaphalabuddhyavajñāne / naṣṭo guṇoguṇajñe naṣṭaṃ dākṣiṇyamakṛtajñe // Subhv_0341 dūrāducchritapāṇirārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu saktottaraḥ / antargūḍhaviṣo bahirmadhumayaścātīva māyāmayaḥ ko nāmāyamapūrvanāṭakavidhiryaḥ śikṣito durjanaiḥ // Subhv_0342 ye śramaṃ hartumīhante mahatāṃ cirasaṃbhṛtam / vandyāstesaralātmāno durjanāḥ sajjanā iva // Subhv_0343 aho kuṭilabuddhīnāṃ durgrāhamasatāṃ manaḥ / anyadvacasi kaṇṭhenyadanyadoṣṭhapuṭe sthitam // Subhv_0344 khaleṣu satsu niryātā vayamarjayituṃ guṇān / iyaṃ sā taskaragrāme ratnakrayaviḍambanā // Subhv_0345 vardhete spardhayevobhau saṃpadā śataśākhayā / aṅkurovaskarodbhūtaḥ puruṣaścākulodbhavaḥ // Subhv_0346 dahyamānāḥ sutīkṣṇena nīcāḥ parayaśogninā / aśaktāstatpadaṃ gantuṃ tato nindāṃ pracakrire // Subhv_0347 yatsmṛtvaiva parāṃ yānti santaḥ saṃtāpasaṃtatim / tadasanto hasantopi helayaiva hi kurvate // Subhv_0348 guṇadoṣāvaśāstrajñaḥ kathaṃ vibhajate janaḥ / kimandhasyādhikārosti rūpabhedopalabdhiṣu // Subhv_0349 prāyaḥ prakāśatāṃ yāti malinaḥ sādhubādhayā / nāgrasiṣyata cedarkaṃ kojñāsyatsiṃhikāsutam // Subhv_0350 prāyaḥ paropatāpāya durjanaḥ satatodyataḥ / avaśyakaraṇīyatvānna kāraṇamapekṣate // Subhv_0351 stokenonnatimāyāti stokenāyātyadhogatim / aho susadṛśī vṛttistulākoṭeḥ khalasya ca // Subhv_0352 aho prakṛtisādṛśyaṃ śleṣmaṇo durjanasya ca / madhuraiḥ kopamāyāti kaṭukairupaśāmyati // Subhv_0353 yathā gajapatiḥ śrāntaśchāyārthī vṛkṣamāśritaḥ / viśramya taṃ drumaṃ hanti tathā nīcaḥ svamāśrayam // Subhv_0354 durjanaḥ parihartavyo vidyayālaṃkṛtopi san / maṇinā bhūṣitaḥ sarpo bhavetkiṃ na bhayaṃkaraḥ // Subhv_0355 cārutā paradārārthaṃ dhanaṃ lokopataptaye / prabhūtvaṃ sādhunāśāya khale khalatarā guṇāḥ // Subhv_0356 paropaghātavijñānamātralābhopajīvinām / dāśānāmiva dhūrtānāṃ jālāya guṇasaṃgrahaḥ // Subhv_0357 durjanenocyamānāni vacāṃsi madhurāṇyapi / akālakusumānīva trāsaṃ saṃjanayanti me // Subhv_0358 na lajjate sajjanavarjanīyayā bhujaṃgavakrakriyayāpi durjanaḥ / dhiyaṃ kumāyāsamayābhicāriṇīṃ vidagdhatāmeva hi manyate khalaḥ // Subhv_0359 vṛtiṃ svāṃ bahu manyate hṛdi śucaṃ dhattenukampoktibhir- vyaktaṃ nindati yogyatāṃ mitamatiḥ kurvanstutīrātmanaḥ / garhyopāyaniṣevaṇaṃ kathayati sthāsnuṃ vadanvyāpadaṃ śrutvā duḥkhamaruṃtudāṃ vitanute pīḍāṃ janaḥ prākṛtaḥ // Subhv_0360 pākaścenna śubhasya medya tadasau prāgeva nādātkimu svārthaścenna mayāsya kiṃ na bhajate dīnānsvabandhūnayam / matto randhrudṛśosya bhīryadi na tallubdhaḥ kimeṣa tyajed- ityantaḥ puruṣodhaṃaḥ kalayati prāyaḥ kṛtopakriyaḥ // Subhv_0361 sāścaryaṃ yudhi śauryamapratihataṃ tatkaṇḍitākhaṇḍalaṃ pāñcottānakaraḥ kṛta sabhagavāndānena lakṣmīpatiḥ / aiśvaryaṃ svakarāptasaptabhuvanaṃ labdhābdhipāraṃ yaśaḥ sarvaṃ durjanasaṃgamena sahasā spaṣṭaṃ vinaṣṭaṃ baleḥ // Subhv_0362 śamayati yaśaḥ kleśaṃ sūte diśatyaśivāṃ gatiṃ janayati janodvegāyāsaṃ nayatyupahāsyatām / bhramayati matiṃ mānaṃ hanti kṣiṇoti ca jīvitaṃ kṣipati sakalaṃ kalyāṇānāṃ kulaṃ khalasaṃgamaḥ // Subhv_0363 avinayabhuvāmajñānānāṃ śamāya bhavannapi prakṛtikuṭilādvidyābhyāsaḥ khalatvavivṛddhaye / phaṇibhayabhṛtāmastu cchedakṣamastamasāmasau viṣadharaphaṇāratnāloko bhayaṃ tu bhṛśāyate // Subhv_0364 karoti pūjyamānopi lokavyasanadīkṣitaḥ / darśane darśane trāsaṃ gṛhāhiriva durjanaḥ // Subhv_0365 satyadharmacyutātpuṃsaḥ kruddhādāśīviṣādiva / nāstikopi hyudvijate janaḥ kiṃ punarāstikaḥ // Subhv_0366 yeṣāṃ prāṇivadhaḥ krīḍā narma marmacchido giraḥ / kāryaṃ paropatāpitvaṃ te mṛtyorapi mṛtyavaḥ // Subhv_0367 aho bata mahatkaṣṭaṃ viparītamidaṃ jagat / yenāpatrpate sādhurasādhustena tuṣyati // Subhv_0368 na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān / yathaiṣāṃ jñātumicchanti nairguṇyaṃ pāpacetasaḥ // Subhv_0369 varjanīyo matimatāṃ durjanaḥ sakhyavairayoḥ / śvā bhavatyupaghāyāya laḍannapi daśannapi // Subhv_0370 ato hāsyataraṃ loke kiṃcidanyanna vidyate / yatra durjana ityāha durjanaḥ sajjanaṃ janam // Subhv_0371 apakāramasaṃprāpya tuṣyetsādhurasādhutaḥ / naiṣa lābho bhujaṃgena veṣṭito yanna daśyate // Subhv_0372 labdhaḥ stabdhonṛjurmūrkhaḥ prabhurekāntadāruṇaḥ / bahūneṣa khalaḥ sādhūnmārayitvā mariṣyati // Subhv_0373 kā khalena saha spardhā sajjanasyābhimāninaḥ / bhāṣaṇaṃ bhīṣaṇaṃ sādhudūṣaṇaṃ yasya bhūṣaṇam // Subhv_0374 mukhenaikena vidhyanti pādamekasya kaṇṭakāḥ / dūrānmukhasahasreṇa sarvaprāṇaharāḥ khalāḥ // Subhv_0375 nirmāya khalajihvāgraṃ sarvaprāṇaharaṃ nṛṇām / cakāra kiṃ vṛthā śastraviṣavahnīnprajāpatiḥ // Subhv_0376 yathā paropakāreṣu nityaṃ jāgarti sajjanaḥ / tathā parāpakāreṣu jāgarti satataṃ khalaḥ // Subhv_0377 bibheti piśunānnīcaḥ prakāśanapaṭīyasaḥ / na punarmūḍhahṛdayo nindanīyātsvakarmaṇaḥ // Subhv_0378 vṛthājvalitakopāgneḥ paruṣākṣaravādinaḥ / durjanasyauṣadhaṃ nāsti kiṃcidanyadanuttarāt // Subhv_0379 khalānāṃ kaṇṭakānāṃ ca dvidhaivāsti pratikriyā / upānanmukhabhaṅgo vā dūrato vāpi varjanam // Subhv_0380 jīvannapi na tatkartuṃ śaknoti sujanastathā / durjano yanmṛtaḥ kuryātparebhyohitamuttaram // Subhv_0381 yadyadiṣṭatamaṃ tattaddeyaṃ guṇavate kila / ata eva khalo doṣānsādhubhyaḥ saṃprayacchati // Subhv_0382 rogoṇḍajoṅkurognirviṣamaśvataro ghuṇāḥ krimayaḥ / prakṛtikṛtaghnaśca naraḥ svāśrayamavināśya naidhante // Subhv_0383 na vinā paravādena ramate durjano janaḥ / śvā hi sarvarasānbhuktvā vināmedhyaṃ na tṛpyati // Subhv_0384 varamatyantaviphalaḥ sukhasevyo hi sajjanaḥ / na tu prāṇaharastīkṣṇaḥ śaravatsaphalaḥ khalaḥ // Subhv_0385 svabhāvenaiva niśitaḥ kṛtapakṣagrahopi san / śaravadguṇanirmuktaḥ khalaḥ kasya na bhedakaḥ // Subhv_0386 durjanaḥ sujanīkartuṃ yatnenāpi na śakyate / saṃskāreṇāpi laśunaṃ kaḥ sugandhīkariṣyati // Subhv_0387 nīcaḥ samutthitovaśyamanavāpya parāśrayam / chidreṇa ratimāpnoti dṛṣṭāntotra kaṭībhavaḥ // Subhv_0388 paravāde daśavadanaḥ pararandhranirīkṣaṇe sahasrākṣaḥ / sadvṛttavṛttiharaṇe bāhusahasrārjuno nīcaḥ // Subhv_0389 durjanadūṣitamanasāṃ puṃsāṃ sujanepi nāsti viśvāsaḥ / bālaḥ pāyasadagdhodadhyapi phūtkṛtya bhakṣayati // Subhv_0390 ādau lajjayati kṛtaṃ madhye paribhavati riktamavasāne / khalasaṃgatasya kathayata yadi susthitamasti kiṃcidapi // Subhv_0391 paramarmadivyadarśiṣu jātyaivocitanigūḍhavaireṣu / kaḥ khalu khaleṣu śaṅkāṃ ślathayiṣyati dambhānirateṣu // Subhv_0392 ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ / jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati // Subhv_0393 asthānābhiniveśī prāyo jaḍe eva bhavati no vidvān / bālādanyaḥ kombhasi jighṛkṣatīndoḥ sphurabimbam // Subhv_0394 labdhodayopi hi khalaḥ prathamaṃ svajanaṃ nayati paritāpam / udgacchandavadahano janmabhuvaṃ dāru nirdahati // Subhv_0395 alpaśrutalava eva prāyaḥ prakaṭayati vāgvibhavamuccaiḥ / sarvatra kunaṭa eva hi nāṭakamadhikaṃ viḍambayati // Subhv_0396 prakhalā eva guṇāvatāmākramya dhuraṃ puraḥ prakarṣanti / tṛṇakāṣṭhameva jaladherupariplavate na ratnāni // Subhv_0397 mahatāṃ yadeva mūrdhasu tadeva nīcāstṛṇāya manyante / liṅgaṃ praṇamanti budhāḥ kākaḥ punarāsanīkurate // Subhv_0398 saha vasatāmapyasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ / dūrepi satāṃ vasatāṃ prītiḥ kumudenduvadbhavati // Subhv_0399 pariśuddhāmapi vṛttiṃ samāśrito durjanaḥ parānvyathate / pavanāśinopi bhujagāḥ paropatāpaṃ na muñcanti // Subhv_0400 sādhayati yatprayojanamajñastattasya kākatālīyam / daivātkathamapyakṣaramutkirati ghuṇopi kāṣṭheṣu // Subhv_0401 prāyaḥ khalaprakṛtayo nāparibhūtā hitāya kalpante / puṣpyatyadhikamaśoko gaṇikācaraṇaprahāreṇa // Subhv_0402 paramarmaghaṭṭanādiṣu khalasya yatkauśalaṃ na tatkṛtye / yatsāmarthyamupahatau viṣasya tannopakārāya // Subhv_0403 atisatkṛtāapi śaṭhāḥ sahabhuvamujjhanti jātu na prakṛtim / śirasā mahāśvareṇāpi nanu dhṛto vakra eva śaśī // Subhv_0404 vāyuriva khalajanoyaṃ prāyaḥ pararūpameti saṃparkāt / santastu ravikarā iva sadasadyogepyasaṃśliṣṭāḥ // Subhv_0405 prerayati paramanāryaḥ śakridaridropi jagadabhidrohe / tejayati khaṅgadhārāṃ svayamasamarthā śilā chettum // Subhv_0406 dūrepi parasyāgasi paṭurjano nātmanaḥ samīpepi / svaṃ vraṇamakṣi na paśyati śaśini kalaṅkaṃ nirūpayati // Subhv_0407 sādhuṣvevātitarāmaruṃtudāḥ svāṃ vivṛṇvate vṛttim / vyādhā nighnanti mṛgānmṛtamapi na tu siṃhamādadate // Subhv_0408 avikāriṇamapi sajjanamaniśamanāryaḥ prabādhatetyartham / kamalinyā kimiha kṛtaṃ himasya yattāṃ sadā dahati // Subhv_0409 svaguṇāniva paradoṣānvaktuṃ na satopi śakruvanti budhāḥ / svaguṇāniva paradoṣānasatopi khalāstu kathayanti // Subhv_0410 kṛtvāpi yena lajjāmupaiti sādhuḥ paroditenāpi / tadakṛtvaiva khalajanaḥ svayamudgiratīti dhiglaghutām // Subhv_0411 āptvāpyātmavināśaṃ gaṇayati na khalaḥ paravyasanakaṣṭam / prāyaḥ sahasranāśe samaramukhe nṛtyati kabandhaḥ // Subhv_0412 prakṛtikhalatvādasatāṃ doṣa iva guṇopi bādhate lokān / viṣakusumānāṃ gandhaḥ surabhirapi manāṃsi mohayati // Subhv_0413 labdhocchrāyo nīcaḥ prathamataraṃ svāminaṃ parābhavati / pathi dhūlirajo hyādāvutthāpakameva saṃvṛṇute // Subhv_0414 mṛgamadakarpūrāgurucandanagandhādhivāsito laśunaḥ / na tyajati gandhamaśubhaṃ prakṛtimiva sahotthitāṃ nīcaḥ // Subhv_0415 upakṛtamanena suhṛdayamiti durjaneṣvasti na kvacidapekṣā / hotrā saha svamāśrayamudvṛttognirdahatyeva // Subhv_0416 upakṛtireva khalānāṃ doṣasya garīyaso bhavati hetuḥ / anukūlācaraṇena hi kupyanti vyādhayotyartham // Subhv_0417 na paraṃ phalati hi kiṃcitkhala evānarthamāvahati yāvat / mārayati sapadi viṣatarurāśrayamāṇaṃ śramāpanude // Subhv_0418 svārthanirapekṣa eva hi paropaghātosatāṃ vyasanameva / aśanāyodanyā vā viramati phaṇino na dandaśataḥ // Subhv_0419 ekībhāvaṃ gatayorjalapayasormittracetasośvaiva / vyatirekakṛtau śaktirhaṃsānāṃ durjanānāṃ ca // Subhv_0420 śalyamapi skhaladantaḥ soḍhuṃ śakyate hālahaladigdham / dhīrairna punarakāraṇakupitakhalālīkadurvacanam // Subhv_0421 mṛgamīnasajjanānāṃ tṛṇajalasaṃtoṣavihitavṛttīnām / lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati // Subhv_0422 prārambhatotivipulaṃ bhṛśakṛśamante vibhedakṛnmalinam / mahiṣaviṣāṇamivānṛju puruṣaṃ bhayadaṃ khalaprema // Subhv_0423 pātramapātrīkurute dahati guṇānsnehamāśu nāśayati / amale malaṃ prayacchati dīpajvāleva khalamaittrī // Subhv_0424 samarpitāḥ kasya na tena doṣā haṭhādguṇā vā na hṛtāḥ khalena / tathāpi doṣairna viyujyatesau spṛṣṭopi naikena guṇena citram // Subhv_0425 ārādhyamāno bahubhiḥ prakārair- nārādhyate nāma kimatra citram / ayaṃ tvapūrvaḥ pratibhāviśeṣo yatsevyamāno riputāmupaiti // Subhv_0426 vidvānupālambhamavāpya doṣān- nivartatesau paritapyate ca / jñātastu doṣo mama sarvatheti pāpo janaḥ pāpataraṃ karoti // Subhv_0427 evameva nahi jīvyate khalāt- tatra kā nṛpativallabhe kathā / pūrvameva hi suduḥsaho nalaḥ kiṃ punaḥ prabalavāyuneritaḥ // Subhv_0428 amarairamṛtaṃ na pītamabdher- na ca hālāhalamulvaṇaṃ hareṇa / vidhinā nihitaṃ khalasya vāci dvayametadbahirekamantaranyat // Subhv_0429 nimittamuddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagase prasīdati / akāraṇadveṣi mano hi yasya vai kathaṃ parastaṃ paritoṣayiṣyati // Subhv_0430 itaradeva bahirmukhamucyate hṛdi tu yatsphuratītaradeva tat / caritametadadhīravitārakaṃ dhuri payaḥpratibimbamivāsatām // Subhv_0431 kva piśunasya gatiḥ pratihanyate daśati dṛṣṭamapi śrutamapyasau / atisuduṣkaramavyatiriktadṛk- chrutibhirapyatha dṛṣṭiviṣairidam // Subhv_0432 gajaturagaśataiḥ prayāntu mūrkhā dhanarahitā vibudhāḥ prayāntu padbhyām / giriśikhiragatāpi kākapālī pulinagatairna sameti rājahaṃsaiḥ // Subhv_0433 hrepayati priyavacanairādaramupadarśayankhalīkurute / utkarṣayaṃśca laghayati mūrkhasuhṛtsarvathā varjyaḥ // Subhv_0434 prakaṭamapi na saṃvṛṇoti doṣaṃ guṇalavalampaṭa eṣa sādhuvargaḥ / atiparuṣaruṣaṃ vināpi doṣaiḥ piśunaśunāṃ ruṣatāṃ prayāti kālaḥ // Subhv_0435 yadā vigṛhṇāti tadā hataṃ yaśaḥ karoti maittrīmatha dūṣitā guṇāḥ / sthitiṃ samīkṣyobhayathā parīkṣakaḥ karotyavajñopahataṃ pṛthagjanam // Subhv_0436 iṣṭo vā sukṛtaśatopalālito vā śliṣṭo vā vyasanaśatābhirakṣito vā / dauḥśīlyājjanayati naiva jātvasādhur- visrambhaṃ bhujaga ivāṅkamadhyasuptaḥ // Subhv_0437 rūkṣaṃ virauti parikupyati nirnimittaṃ sparśena dūṣayati vārayati praveśam / lajjākaraṃ daśati naiva ca tṛpyatīti kauleyakasya ca khalasya ca ko viśeṣaḥ // Subhv_0438 pādāhatotha dṛḍhadaṇḍavighaṭṭito vā yaṃ daṃṣṭrayā daśati taṃ kila hanti sarpaḥ / kopyanya eva piśunodya bhujaṃgadharmā karṇe paraṃ spṛśati hantyaparaṃ samūlam // Subhv_0439 yuktaṃ yayā kila nirantaralabdhavṛtter- asyābhimānatamasaḥ prasaraṃ niroddhum / vidvattayā jagati tāmavalambya kecit- tanvantyahaṃkṛtimaho śataśākhamāndhyam // Subhv_0440 nanvāśrayasthitiriyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā / prāgarṇavasya hṛdaye vṛṣalakṣmaṇotha kaṇṭhedhunā vasasi vāci punaḥ khalānām // Subhv_0441 prāyaḥ svabhāvamalino mahatāṃ samīpe ṭiṣṭhankhalaḥ prakuruterthijanopaghātam / śītārditaiḥ sakalalokasukhāvahopi dhūme sthite nahi sukhena niṣevyatogniḥ // Subhv_0442 dhūmaḥ payodharapadaṃ kathamapyavāpya varṣāmbubhiḥ śamayati jvalanasya tejaḥ / daivādavāpya kaluṣaprakṛtirmahattvaṃ prāyaḥ svabandhujanameva tiraskaroti // Subhv_0443 ullāsitākhilakhalasya viśṛṅkhalasya prāgjātavismṛtanijādhamakarmavṛtteḥ / daivādavāptavibhavasya guṇadviṣosya nīcasya gocaragataiḥ sukhamāsyate kaiḥ // Subhv_0444 nāścaryametadadhunā hatadaivayogā- durccaiḥsthitiryadadhamo na mahānubhāvaḥ / rathyākalaṅkaśatasaṃkarasaṃkulopi pṛṣṭhe bhavatyavakaro na punarnidhānam // Subhv_0445 prasahya maṇimuddharenmakaravaktradaṃṣṭrāntarāt- samudramapi saṃtaretpracaladūrmimālākulam / bhujagamapi kopitaṃ śirasi puśpavaddhārayen- na tu pratiniviṣṭamūrkhajanacittamārādhayet // Subhv_0446 labheta sikatāsu tailamapi yatnataḥ pīḍayan- pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ / kadācidapi paryaṭacchaśaviṣāṇamāsādayen- na tu pratiniviṣṭamūrkhajanacittamārādhayet // Subhv_0447 araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthalebjamavaropitaṃ suciramūṣare varṣitam / śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ kṛtāndhamukhamaṇḍanā yadabudho janaḥ secitaḥ // Subhv_0448 vṛthā dugdhonaḍvānstanabharanatā gauriti ciraṃ pariṣvaktaḥ ṣaṇḍho yuvatirita lāvaṇyasahitā / kṛtā vaidūryāśā vikacakiraṇe kācaśakale mayā mūḍhena tvāṃ kṛpaṇamaguṇajñaṃ praṇamatā // Subhv_0449 svapakṣacchedaṃ vā samucitaphalabhraṃśamathavā svamūrterbhaṅgaṃ vā patanamaśucau nāśamathavā / śaraḥ prāpnotyetānhṛdayapathasaṃsthopi dhanuṣa ṛjorvakrāśleṣādbhavati khalu suvyaktamaśubham // Subhv_0450 guṇāṇāṃ sā śaktirvipadamanubadhnanti yadamī prasannastadvedhā mama yadi na tairyogamakarot / viṣaṇṇaṃ daurgatyāditi guṇinamālokya viguṇaḥ karoti sve gehe dhruvamatisamṛddhyotsavamasau // Subhv_0451 avekṣya svātmānaṃ viguṇamaparānichhati tathā phalatyetanno cedvilapati na santīha guṇinaḥ / nimārṣṭuṃ śaptuṃ vā paribhavitumudyacchati tato- pyaho nīce ramyā saguṇavijigīṣā vidhiktā // Subhv_0452 yadi paraguṇā na kṣamyante yatasva tadarjane nahi parayaśo nindāvyājairalaṃ parimārjitum / viramasi na cedicchādveṣaprasaktamanorathā dinakarakarānpāṇicchattrairnudacchramameṣyasi // Subhv_0453 prakṛṣṭe saṃparke bhaṇibhujagayorjanmajanite maṇirnāherdoṣānbhajati na ca sarpo maṇiguṇān / asādhuḥ sādhurvā bhavati nanu jātyaiva puruṣo nasaṅgāddaurjanyaṃ na ca sujanatā kasyacidapi // Subhv_0454 na viṣamamṛtīkartuṃ śakyaṃ prayatnaśatairapi tyajati kaṭutāṃ na svāṃ nimbaḥ sthitopi payohrade / guṇaparicitāmāryāṃ vāṇīṃ na jalpati durjanaś- ciramapi balādhmāte lohe kutaḥ kanakākṛtiḥ // Subhv_0455 varamahimukhe krodhāviṣṭe karau viniveśitau viṣamapi varaṃ pītvā suptaṃ kṛtāntaniveśane / girivarataṭānmuktaścātmā varaṃ śatadhā kṛto na tu khalajanāvāptairarthaiḥ kṛtaṃ hitamātmanaḥ // Subhv_0456 varṇasthaṃ gurulāghavaṃ na gaṇathatyāśaṅkate na kvacid- rūpaṃ naiva parīkṣate na puruṣaṃ vṛtteṣu vārtā kutaḥ / kaṣṭaṃ nāyaśaso vibheti mahato naivāpaśabdāntarān- mṛtyurmūrkhakaviḥ khalaḥ kunṛpatiścauraśca tulyakriyāḥ // Subhv_0457 siṃho vyākaraṇasya karturaharatprāṇānpriyānpāṇiner- mīṃāṃsākṛtamunmamātha tarasā hastī muniṃ jaiminim / chandojñānanidhiṃ jaghāna makaro velātaṭe piṅgalam- ajñānāhatacetasāmatiruṣāṃ korthastiraścāṃ guṇaiḥ // Subhv_0458 vandyānnindati duḥkhitānupahasatyābādhate bāndhavāñ- chūrāndveṣṭi dhanacyutānparibhavatyājñāpayatyāśritān / guhyāni prakaṭikaroti ghaṭayanyatnena vairāśayaṃ brūte śīghramavācyamujjhati guṇāngṛhṇāti doṣānkhalaḥ // Subhv_0459 hasati lasati harṣāttīvraduḥkhe pareṣāṃ skhalati galati mohādātmanaḥ kleśaleśe / nadati vadati nindyaṃ mānināṃ kiṃ ca nīcaḥ paruṣavacanamalpaṃ śrāvito hantumeti // Subhv_0460 yadi satsaṅganirato bhaviṣyasi bhaviṣyasi / athāsajjaganoṣṭhīṣu patiṣyasi patiṣyasi // Subhv_0461 karṇe tatkathayanti dundubhiravai rāṣṭre yaduddhoṣitaṃ tannamrāṅgatayā vadanti karuṇaṃ yasmātrapāvānbhavet / ślāghante tadudīryate yadariṇāpyugraṃ na marmāntakṛ- dye kecinnanu śāvyamaugdhyanidhayaste bhūbhṛtāṃ rañjakāḥ // Subhv_0462 bhaṇḍastāṇḍavamaṇḍape caṭukathāvīthīṣu kanthākavir- goṣṭhaśva svagṛhāṅgaṇe śikharibhūgarte khaṭākhuḥ sphuṭam / piṇḍīśūratayā viṭaśva paṭutāṃ bhūbhṛdgṛhe gāhate gacchanti hradakṛṣṭakacchapatulāṃ citraṃ tatonyatra te // Subhv_0463 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā ṛjau vimatitā dainyaṃ priyālāpini / tejasvinyavaliptatā mukharatā vaktaryaśaktiḥ sthire tatko nāma guṇo bhavedguṇavatāṃ yo durjanairnāṅkitaḥ // Subhv_0464 ākhuḥ kailāsaśailaṃ tulayati karaṭastārkṣyamāṃsābhilāṣī babhrurlāṅgūlamūlaṃ calayati capalastakṣakāhiṃ jighāṃsuḥ / bhekaḥ pāraṃ yiyāaurbhujagamapi mahāghasmarasyāmburāśeḥ prāyeṇāsannapātaḥ smarati samucitaṃ karma na kṣudrakarmā // Subhv_0465 aguṇakaṇo guṇorāśirdvayamiha daivātkhalamukhe patitam / prasarati tailamivaikaḥ salile ghṛtavajjaḍatvametyanyaḥ // Subhv_0466 śaraṇaṃ kiṃ prapannāni viṣavanmārayanti kim / na tyajyante na bhujyante kṛpaṇena dhanāni yat // Subhv_0467 kṛpaṇena samo dātā na bhūto na bhaviṣyati / aspṛśanneva vittāni yaḥ parebhyaḥ prayacchati // Subhv_0468 yā vipattirdhanāpāye navā bhogivadānyayoḥ / prajñāpakarṣātprāgeva prāptā hi kṛpaṇena sā // Subhv_0469 tyāgopabhogaśūnyena dhanena dhanino yadi / bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam // Subhv_0470 gṛhamadhyanikhātena dhanena ramate yadi / sa tu tenānusāreṇa ramate kiṃ na meruṇā // Subhv_0471 kiṃśuke kiṃ śukaḥ kuryātphalitepi bubhukṣitaḥ / adātari samṛddhepi kiṃ kuryurupajīvinaḥ // Subhv_0472 dānopabhogabandhyā yā suhṛdhbiryā na bhujyate / puṃsāṃ yadi hi sā lakṣmīralakṣmīḥ katama bhavet // Subhv_0473 atisaṃcayakart ṇāṃ vittamanyasya kāraṇām / anyaiḥ saṃcīyate yatnādanyaiśca madhu pīyate // Subhv_0474 yaddadāsi viśiṣṭebhyo yadāśnāsi dine dine / tatte vittamahaṃ manye śeṣaṃ kasyāpi rakṣasi // Subhv_0475 viḍambanaiva puṃsi śrīḥ parapraṇayapāṃsule / kāntiṃ kāmiha kurvīta kuṇau kaṭakakalpanā // Subhv_0476 kṛtvopakāraṃ yastasmādvāñchati pratyupakriyām / dīnastṛṣṇāvidheyatvādvāntamapyupaleḍhi saḥ // Subhv_0477 dānaṃ bhogo nāśastisro gatayo bhavanti vittasya / yo na dadāti na bhuṅkte tasya tṛtīyā gatirnāśaḥ // Subhv_0478 dānaṃ bhogaṃ ca vinā dhanasattāmātrakeṇa ceddhaninaḥ / vayamapi kimiti na dhaninistiṣṭhati naḥ kāñcano meruḥ // Subhv_0479 dhaninopyadānabhogā gaṇyante dhuri mahādaridrāṇām / hanti na yataḥ pipāsāmataḥ samudropi marureva // Subhv_0480 abhyupayuktāḥ sadbhirgatāgatairaharahaḥ sunirviṇṇāḥ / kṛpaṇajanasaṃnikarṣaṃ saṃprāpyārthāḥ svapantīva // Subhv_0481 upabhogakātarāṇāṃ puruṣāṇāmarthasaṃcayaparāṇām / kanyāratnamiva gṛhe tiṣṭhantyarthāḥ parasyārthe // Subhv_0482 te mūrkhatarā loke yeṣāṃ dhanamasti nāsti ca tyāgaḥ / kevalamarjunarakṣaṇaviyogaduḥkhānyanubhavanti // Subhv_0483 kṛpaṇasamṛddhīnāmapi bhoktāraḥ santi kecidatinipuṇāḥ / jalasaṃpadomburāśeryānti layaṃ śaśvadaurvāgnau // Subhv_0484 prāptānapi na labhante bhogānbhoktuṃ svakarmabhiḥ kṛpaṇāḥ / mukharogaḥ kila bhavati drākṣāpāke balibhujāṃ hi // Subhv_0485 na niryiyāsanti kadaryahastād- dhanāni pāṃsoriva tailaleśāḥ / daivātkadācidviniyoktureva nirgantumicchantyasubhiḥ sahaiva // Subhv_0486 saṃcitaṃ kratuṣu nopayujyate yācitaṃ guṇavate na dīyatye / tatkadaryaparirakṣitaṃ dhanaṃ caurapārthivagṛheṣu gacchati // Subhv_0487 varamamī taravo vanagocarāḥ śakunisārthaviluptaphalaśriyaḥ / na tu dhanāḍhyagṛhāḥ kṛpaṇāḥ phaṇa- nihitaratnabhujaṃgamavṛttayaḥ // Subhv_0488 susaṃvṛtairjīvitavatsurakṣitair- nijepi dehe kṛtayantraṇasya ca / tavānumārgaṃ vrajato bhavāntare śaṭhairdhanaiḥ pañcapadī na pūritā // Subhv_0489 aho dhanānāṃ mahatī vidagdhatā sukhoṣitānāṃ kṛpaṇasya veśmani / vrajanti na tyāgadaśāṃ na bhogyatāṃ parāṃ ca kāñcitprathayanti nirvṛtim // Subhv_0490 na śāntāntastṛṣṇāṃ dhanalavaṇavārivyatikaraiḥ kṣatacchāyaḥ kāyaściravirasarūkṣāśanatayā / anidrā mandāgnirnṛpasalilacaurānalabhayāt- kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param // Subhv_0491 ekaikātiśayālavaḥ paraguṇajñānaikavaijñānikāḥ santyete dhanikāḥ kalāsu sakalāsvācāryacaryācaṇāḥ / apyete sumanogirāṃ niśamanādbibhyatyaho ślāghayā dhūte mūrdhani kuṇḍale kaṣaṇataḥ kṣīṇe bhavetāmiti // Subhv_0492 prītiṃ na prakaṭīkaroti suhṛdi dravyavyayāśaṅkayā bhītaḥ pratyupakārakāraṇabhayānnākṛṣyate sevayā / mithyā jalpati vittamārgaṇabhayātstutyāpi na prīyate kīnāśo vibhavavyayavyatikaratrastaḥ kathaṃ prāṇiti // Subhv_0493 matvā sāraṃ guṇānāṃ śirasi yadi śaśī sthāpito daivayogā- dīśena kṣīṇabimbaṃ sakalamupacayaṃ kiṃ na nītaḥ kṣaṇena / mithyaivaṃ khyāpayanto guṇini saralatāṃ lokabhaktyarthamuccair- āḍhyāḥ kurvanti vittavyayacakitadhiyo mānamarthena śūnyam // Subhv_0494 brahmāṇḍamaṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ / śapharīsphuritairnābdheḥ kṣubdhatā jātu jāyate // Subhv_0495 nālpīyasi nibadhnanti padamuddāmacetasaḥ / yeṣāṃ bhuvanalābhepi niḥsīmāno manorathāḥ // Subhv_0496 puṃsāmunnatacittānāṃ sukhāvahamidaṃ dvayam / sarvasaṅganivṛttirvā vibhūtirvā suvistarā // Subhv_0497 ayaṃ bandhuḥ paro veti gaṇanā laghucetasām / puṃsāmudāracittānāṃ vasudhaiva kuṭumbakam // Subhv_0498 jarāmaraṇadaurgatyavyādhayastāvadāsatām / janmaiva kiṃ na dhīrasya bhūyo bhūyastrapākaram // Subhv_0499 parivartini saṃsāre mṛtaḥ ko vā na jāyate / sa jāto yena jātena yāti vaṃśaḥ samunnatim // Subhv_0500 api nāma sa dṛśyeta puruṣātiśayo bhuvi / garvocchūnamukhā yena dhanino nāvalokitāḥ // Subhv_0501 pṛthvī pṛthvī guṇā mānyāḥ santi bhūpā vivekinaḥ / parābhavāpadaṃ yānti kasmādunnatabuddhayaḥ // Subhv_0502 adṛṣṭamukhabhaṅgasya yuktamandhasya yācitum / aho bata mahatkaṣṭaṃ cakṣuṣmānapi yācate // Subhv_0503 dāridryānalasaṃtāpaḥ śāntaḥ saṃtoṣavāriṇā / yācakāśāvighātāntardāhaṃ ko nāma paśyatu // Subhv_0504 paripūrṇaguṇābhogagarimodnāra eva saḥ / trijagatspṛhaṇīyesminna rucirdraviṇepi yat // Subhv_0505 vidyayaiva mado yeṣāṃ kārpaṇyaṃ ca dhane sati / teṣāṃ daivābhiśaptānāṃ salilādagnirutthitaḥ // Subhv_0506 kiṃ tayā kriyate lakṣmyā yā vadhūriva kevalā / yā na veśyeva sāmānyā pathikairapi bhujyate // Subhv_0507 tyāgo guṇo vittavatāṃ vittaṃ tyāgavatāṃ guṇaḥ / parasparaviyuktau tu vittatyāgau viḍambanā // Subhv_0508 kusumastabakasyeva dvayī vṛttirmanasvinaḥ / mūrdhni vā sarvalokasya śīryate vana eva vā // Subhv_0509 nṛṇāṃ dhuri sa evaiko yaḥ kaścittyāgapāṇinā / nirmārṣṭi prārthanāpāṃsudhūsaraṃ mukhamarthinām // Subhv_0510 ākāramātravijñānasaṃpāditamanorathāḥ / dhanyāste ye na śṛṇvanti dīnāḥ praṇayināṃ giraḥ // Subhv_0511 buddhiryā sattvarahitā strītvaṃ tatkevalaṃ matam / sattvaṃ cānayasaṃpannaṃ tatpaśutvaṃ na pauruṣam // Subhv_0512 kāmaṃ priyānapi prāṇānvimuñcanti manasvinaḥ / icchanti na tvamitrebhyo mahatīmapi satkriyām // Subhv_0513 atyadbhutamimaṃ manye svabhāvamamanasvinaḥ / yadupakriyamāṇopi prīyate na vilīyate // Subhv_0514 pratyupakurvatpūrvaṃ kṛtopakāramapi lajjayati cetaḥ / yastu vihitopakārādupakāraḥ sodhiko mṛtyoḥ // Subhv_0515 pratyupakurvanbahvapi na bhavati pūrvopakāriṇā tulyaḥ / ekonukaroti kṛtaṃ niṣkāraṇameva kurutenyaḥ // Subhv_0516 jīvañjīvayati hi yo jñātijanaṃ parijanaṃ ca suhṛdaśca / tasya saphalā gṛhaśrīrdhiganupajīvyāṃ dhanasamṛddhim // Subhv_0517 yacchañjalamapi jalado vallabhatāmeti sarvalokasya / nityaṃ prasāritakaraḥ savitāmapi bhavatyacakṣuṣyaḥ // Subhv_0518 nāptaṃ yatkenacidapi manorathā api yato nivartante / tadyapi na labhyatenyanmanasvinaḥ kimabhimānaphalam // Subhv_0519 ghaṭanaṃ vighaṭanamathavā kāryāṇāṃ bhavati vidhiniyogena / ucitenucite karmaṇi vṛttinivṛttī mamāyatte // Subhv_0520 kalpasthāyi na jīvitamaiścaryaṃ nāpyate ca yadabhimatam / lokastathāpyakāryaṃ kurute kāryaṃ kimuddiśya // Subhv_0521 dhanabāhulyamahetuḥ kopi nisargeṇa muktakaraḥ / prāvṛṣi kasyāmbumucaḥ saṃpattiḥ kimadhikāmbunidheḥ // Subhv_0522 utpāditā svayamiyaṃ yadi tattanūjā tātena vā yadi tadā bhaginī khalu śrīḥ / yadyanyasaṃgamavatī ca tadā parastrī tattyāgabaddhamanasaḥ sudhiyo bhavanti // Subhv_0523 draviṇārjanajaḥ pariśramaḥ phalitopyasya janasya nīrasaḥ / draviṇārjanamātmatuṣṭaye paramāvarjayituṃ guṇārjanam // Subhv_0524 yaḥ praśaṃsati naro naramanyaṃ devatāsu varadāsu satīṣu / mugdhadhīrdhanalavaspṛhayālus- taṃ nṛśaṃsamahamādyamavaimi // Subhv_0525 yathā śarīraṃ kila jīvitena vinākṛtaṃ kāṣṭhamivāvabhāti / tathaiva lajjīvitamapyavaimi lokottareṇa sphuritena śūnyam // Subhv_0526 santopi santaḥ kva kirantu tejaḥ kva nojjvalantu kva nu na prathantām / vidhāya ruddhā nanu vedhasaiva brahmāṇḍakośe ghaṭadīpakalpāḥ // Subhv_0527 kadarthitasyāpi hi dhairyavṛtter- na śakyate sattvaguṇaḥ pramārṣṭum / adhomukhasyāpi kṛtasya vahner- nādhaḥ śikhā yānti kadācideva // Subhv_0528 jātaśca nāma na vinaṅkṣyanti cetyayuktam- utpāda eva niyameva vināśahetuḥ / tulye ca nāma maraṇavyasanopatāpe mṛtyurvaraṃ parahitāvahitāśayasya // Subhv_0529 iyatyapyetasminniravadhimahatyadhvani guṇās- ta evāmī dvitrā jaraṭhajaraṭhā yānti gaṇanām / aho grāmyo lokaḥ sa na paramamībhiḥ kṛtadhṛtiḥ smayastabdhoyāvatkalayati samagraṃ tṛṇamidam // Subhv_0530 svacittaparicintayaiva paritāpamātmanyamī na bibhrati manāsvino yadamunā na tāvatkṣatiḥ / aharniśamihaiva ye paramanonuvṛttyā punar- vahanti vijigīṣutāṃ kimiva tenukampāspadam // Subhv_0531 vipulahṛdayairanyaiḥ kaiścijjagajjanitaṃ purā vidhṛtamaparairdattaṃ cānyairvijitya tṛṇaṃ yathā / iha hi bhuvanānyanye dhīrāścaturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ // Subhv_0532 abhuktāyāṃ yasyāṃ kṣaṇamapi na yātaṃ nṛpaśatair- bhuvastasyā lābhe ka iva bahumānaḥ kṣitibhujām / tadaṃśasyāpyaṃśe tadavayavaleśepi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam // Subhv_0533 pareṣāṃ cetāṃsi pratidivasamāyāsya bahudhā prasādaṃ kiṃ netuṃ viśāsi hṛdaya kleśakalilam / prasanne tvayyeva svayamuditacintāmaṇiguṇe viviktaḥ saṃkalpaḥ kimabhilaṣitaṃ puṣyati na te // Subhv_0534 vināpyarthairdhīraḥ spṛśati bahumānonnatipadaṃ pariṣvaktopyarthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ / svabhāvenodbhūtāṃ guṇasamudayāvāptivipulāṃ dyutiṃ saiṃhīṃ na śvā dhṛtakanakamālopi labhate // Subhv_0535 bhujyante svagṛhasthitā iva sukhaṃ yasyāthibhiḥ saṃpadaḥ paṭvī yasya matistamaḥprahataye dvāveva tau prāṇitaḥ / yastvātmaṃbharirunnatepi vibhave hīnaśca vidvattayā tasyālekhyamaṇerivākṛtidhṛtaḥ sattāpyasattā nanu // Subhv_0536 ādhārāya dharāvakāśavidhayepyākāśamālokane bhāsvānātmamahattvasādhanavidhāvanye guṇāḥ kecana / ityasminnupakārakāriṇi sadā varge paraṃ dustyaje dainyavrīḍakalaṅkamujjhatu kathaṃ ceto mahācetasām // Subhv_0537 nityaṃ yā gurubhṛtyabandhusujanairna svecchayā bhujyate paśyanti spṛhayālavo na ripavo yāṃ vikramāsāditām / yasyāḥ sādhuparikṣayeṇa suhṛdāṃ nāśena vā saṃbhavo no saṃpadvipadeva sā guṇavatāṃ prītistayā kīdṛśī // Subhv_0538 nyāyyaṃ mārgamanujjhataḥ sukṛtino daivādbhavantyāpado yāstāḥ santu balerivādipuruṣāyorvīṃ svayaṃ yacchataḥ / śakrasyeva jugupsitaiḥ subahubhirnindyairbhṛśaṃ karmabhir- devānāmupari prabhutvamapi me mā bhūttrapākāraṇam // Subhv_0539 śayyā śādvalamāsanaṃ śuciśilā sadma dramāṇāmadhaḥ śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ / ityprārthitasarvalabhyavibhave doṣoyameko vane duṣprāpārthini yatparārthaghaṭanāvandhyairvṛthā sthīyate // Subhv_0540 alpīyasāmeva hi janmabhūmes- tyāgaḥ pramādo viduṣāṃ na sosti / sthānādapetā maṇayo vrajanti rājñāṃ śiraḥ kākamukhāni bhekāḥ // Subhv_0541 śūrāśca kṛtavidyāśca rūpavatyaśca yoṣitaḥ / yatra yatra gamiṣyanti tatra tatra kṛtālayāḥ // Subhv_0542 rudrodriṃ jaladhiṃ harirdiviṣado dūraṃ vihāyaḥ śritā bhogīndrāḥ prabalā api prathamataḥ pātālamūle sthitāḥ / līnā padmavane sarojanilayā manyerthisārthādbhiyā dīnoddhāraparāyaṇāḥ kaliyuge satpūruṣāḥ kevalam // Subhv_0543 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ / vighnaiḥ sahasraguṇitairapi hanyamānāḥ prārabdhamuttamaguṇā na parityajanti // Subhv_0544 prasaradbhiḥ karairyasya vikasanti na sadguṇāḥ / tasya doṣākarasyeyaṃ kathaṃ nityāsti pūrṇatā // Subhv_0545 kṣīṇaḥ kṣīṇaḥ samīpatvaṃ pūrṇaḥ pūrṇotidūratām / upaiti mitrādyaccandro yuktaṃ yanmalinaḥ sadā // Subhv_0546 kathaṃ na lajjitastādṛksavitā tejasāṃ nidhiḥ / brahmāṇḍakhaṇḍikāṃ prāpya kurvanpādaprasārikām // Subhv_0547 raverevodayaḥ ślāghyaḥ konyeṣāmudayagrahaḥ / na tamāṃsi na tejāṃsi yasminnabhyudite sati // Subhv_0548 kimanena na paryāptaṃ kāntatvaṃ śaśalakṣmaṇā / susaṃtaptāpi nalinī yadviśvāsamupāgamat // Subhv_0549 karānprasārya raviṇā dakṣiṇāśāvilambinā / na kevalamanenātmā divasopi laghūkṛtaḥ // Subhv_0550 vartate yena pātaṅgiḥ ṣaṇmāsāndvau ca vatsarau / rāśiḥ sa eva candrasya na yāti divasatrayam // Subhv_0551 śirasā dhāryamāṇopi somaḥ somena śaṃbhunā / tathāpi kṛśatāṃ dhatte kaṣṭaḥ khalu parāśrayaḥ // qsv0552-3 pa. pājakasya patatu vāriṇi yātu digantaraṃ viśatu vahnimatho vrajatu kṣitim kathaṃ sa dantarahitaḥ sūryaḥ sūribhirucyate / yo mīnarāśiṃ bhuktvaiva meṣaṃ bhoktuṃ samudyataḥ // Subhv_0552 patatu vāriṇi yātu digantaraṃ viśatu vahnimatho vrajatu kṣitim / ravirasāviyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ // Subhv_0554 tattāvadeva śaśinaḥ sphuritaṃ mahīyo yāvanno tīkṣṇarucimaṇḍalamabhyupaiti / abhyudyate sakaladhāmanidhau ca tasmin- nindoḥ sitābhraśakalasya ca ko viśeṣaḥ // Subhv_0555 sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśamamuṃ samudāharanti / caurāsatīprabhṛtayo bruvate yadasya tadgṛhyate yadi kṛtaṃ tadahaskareṇa // Subhv_0556 ekaiva sāmṛtamayī sutarāmanarghā kāpyastyasau śaśadharasya kalā yayaiva / āropito guṇavidā parameśvareṇa cūḍāmaṇau na gaṇitosya kalaṅkadoṣaḥ // Subhv_0557 udyantyamūni subahūni mahāmahāṃsi candropyalaṃ bhuvanamaṇḍalamaṇḍanāya / sūryādṛte na tadudeti na cāstameti yenoditena dinamastamitena rātriḥ // Subhv_0558 lokānandādviramati na yaḥ kṣīyamāṇopi bhūyaḥ svaḥsthe tasminkila dinamukhaṃ nūtanaṃ nābhaviṣyat / daivaṃ kīdṛkkathamapi yathā bhartumātmānameva vyagraḥ kālaṃ gamayati sakhe sopyayaṃ paśya candraḥ // Subhv_0559 kṣīṇaścandro viśāti taraṇermaṇḍalaṃ māsi māsi labdhvā kāṃcitpunarapi kalāṃ dūradūrānuvartī / saṃpūrṇaścetkathamapi tathā spardhayodeti bhānor- no daurjanyādviramati jaḍo nāpi dainyādvyaraṃsīt // Subhv_0560 pādanyāsaṃ kṣitidharagurormūrdhni kṛtvā sumeroḥ krāntaṃ yena kṣapitatamasā madhyamaṃ dhāma viṣṇoḥ / soyaṃ candraḥ patati gaganādalpaśeṣairmayūkhair- dūrāroho bhavati mahatāmapyupabhraṃśaniṣṭhaḥ // qsv0561-5 kalaśakasya pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt- kālenāstaṃ ka iva na gatā yānti yāsyanti cānye kva tattejastādṛgjvalanamahaso nāśapiśunaṃ parābhūtiḥ kvāsau visadṛśatarādrāhuśirasaḥ / vidheryogādetatsamucitamidaṃ tu vyathayati trapāhīno mitrāttadapi gagane yadviharati // Subhv_0561 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt- kālenāstaṃ ka iva na gatā yānti yāsyanti cānye / etāvattu vyathayati yadālokabāhyaistamobhis- tasminneva prakṛtimahati vyomni labdhovakāśaḥ // Subhv_0563 ā sargātprativāsaraṃ rasaśatairyā bodhitā poṣitā kalpāntāvasaretha saiva pṛthivī svaireva dagdhā karaiḥ / kṛtvetthaṃ kimapi svakarma niyateḥ pūrvāparopaplutaṃ kaṣṭaṃ sopi dināntavītakiraṇastigmāṃśurastaṃ gataḥ // Subhv_0564 yenonmathya tamāṃsi māṃsalaghanaspardhīni sarvaṃ jagac- cakṣuṣmatparamārthataḥ kṛtamidaṃ devena tigmatviṣā / tasminnastamite vivasvati kiyānkrūro jano durjano yadbadhnāti dhṛtiṃ śaśāṅkaśakalāloketha dīpethavā // Subhv_0565 śocyastāvadumāpatiḥ prabhutayā yo mūrdhni gaṅgokṣite sacchidraṃ nṛśiraḥkapālamamalaṃ candraṃ ca dhatte samam / candraḥ śocyatarastataḥ paribhavepyevaṃvidhe yaḥ sati jyotsnāhāsavikāsapāṇḍuravapurmukhyāṃ mudaṃ puṣyati // Subhv_0566 pūrṇaṃ vīcibhujaiḥ svavṛddhirabhasādinnduṃ samāliṅgati kṣīṇaṃ dūrata eva muñcati pitā bhūtvā jalānāṃ nidhiḥ / prakṣīṇasya tu yena tasya vasunā kṛtvā krameṇodayaṃ pūrṇatve ca davīyasi sthitamaho mitrāya tasmai namaḥ // Subhv_0567 dhvāntena grathitairgrahakṣitipaterdevasya dūrasthiteḥ saccakrapramadāvahābhyuditatā kairnāma nākāṅkṣitā / etenābhyuditena saṃprati punaḥ kaṣṭaṃ tathā ceṣṭitaṃ lokastīkṣṇakaroyamityabhimukhaṃ nainaṃ yathā prekṣate // Subhv_0568 dṛṣṭaiva yaṃ karasahasrahṛtāndhakāraṃ bhītyāpayāntyanudinaṃ śataśaḥ piśācāḥ / kṣīṇe vidhau harivilūnakaroti citraṃ gṛhṇāti taṃ dyumaṇimabhrapiśāca ekaḥ // Subhv_0569 tamograstaṃ jagatsarvaṃ trātuṃ bhānuḥ sadodyataḥ / taṃ tu trātuṃ tamograstaṃ jagatyekopi na kṣamaḥ // Subhv_0570 rātrau guṇanidheḥ padmātkumudaṃ yadanakṣaram / prāptā lakṣmīḥ sa mahimā rājño jaḍanidherdhruvam // Subhv_0571 ābhāti candrarahitā na kadāpi rātriś- candropi rātrirahito gatakāntireva / kiṃ kāraṇaṃ yadanayoḥ pratimāsameko jāto nistaratayā parirambhayogaḥ // Subhv_0572 gaganaśayanalīnāṃ rātrimutsṛjya candro vrajati dhavalapakṣe kṛṣṇapakṣe tu rātriḥ / apasarati yadīndorvyomatalpe prasuptāt- truṭati tadanayoḥ kiṃ tāvatā dampatitvam // Subhv_0573 āśāḥ prakāśayati yastimirāṇi bhaṅktvā bodhaṃ dṛśāṃ diśati bhūriguṇeṣvabhīṣṭaḥ / khedāya yasya na paropakṛtiṣvaṭāṭyā dhīmānnamasyati na kastaminaṃ praśasyam // Subhv_0574 vicārastathyo vā bhavatu vitatho vā kimaparaṃ tathāpyuccairdhāmno bhavati bahujalpo janaravaḥ / tulottīrṇasyāpi prathitamahimadhvastatamaso ravestādṛktejo na bhavati hi kanyāṃ gata iti // Subhv_0575 uḍugaṇaparivāro nāyakopyoṣadhīnām- amṛtamayaśarīraḥ kāntiyuktopi candraḥ / bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti // Subhv_0576 uccaḥ satphalado yathāyamahamapyetādṛgetāvatā spardhāṃ manda madoddhataḥ svajanakenārkeṇa mā mā kṛthāḥ / dūrādeva bhavādṛśosya mahasā dhvastāḥ samastāḥ svayaṃ naivecchatyayamatyayaṃ guṇisakhaḥ kasyāpi tejonidhiḥ // Subhv_0577 tulyā sukhasthitiramuṣya mameti rājñi spardhāṃ nijepi janake janakelihetau / mā rājanandana kṛthāḥ sa hi sarvaloka- dhvāntāntakṛdgiriśahastapavitritātmā // Subhv_0578 mātsaryeṇa jahadgrahānvisadṛśe dhūmadhvaje yogyatāṃ jñātvā svāṃ vidadhattviṣaṃ dinapatirhāsyapraśāntyunmukhaḥ / daivaṃ vetti na yaḥ śikhī sa parato nāmāstu tatsaṃbhavāḥ syurdīpā api yadvaśena jagatāṃ tigmāṃśuvismārakāḥ // Subhv_0579 pādmā ye madanuvratā dadhati te klāntiṃ tuṣārāhatā yepyete divasā madekaśaraṇāḥ kārśyaṃ paraṃ yānti te / gacchannitthamasau samāśritajanaprītyeva dūrāṃ diśaṃ hemante bhagavānaharpatiraho loke gataḥ sevyatām // Subhv_0580 nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane / vikramārjitasattvasya svayameva mṛgendratā // Subhv_0581 ekohamasahāyohaṃ kṛśohamaparicchadaḥ / svapnepyevaṃvidhā cintā mṛgendrasya na jāyate // Subhv_0582 mattebhakumbhanirbhedakaṭhoranakharāśaniḥ / mṛgāririti nāmnaiva laghutvaṃ yāti kesarī // Subhv_0583 patanti naiva mātaṅgakumbhapāṭanalampaṭāḥ / valgatsvapi kuraṅgeṣu mṛgārernakharāḥ kharāḥ // Subhv_0584 kiṃ kirmaḥ ka upālabhyo yatredamasamañjasam / kākiṇyapi na siṃhasya mūlyaṃ koṭistu dantinaḥ // Subhv_0585 līlādalitadhṛṣṭebhakumbhapīṭhasya nirbhayaiḥ / kathaṃ kesariṇaḥ krāntaṃ suptasyāpi mṛgaiḥ padam // Subhv_0586 mattebhakumbhanirbhedarudhirāruṇapāṇinā / hariṇā hariṇaḥ spardhāṃ varākaḥ kurute katham // Subhv_0587 tāvadgarjati mātaṅgo vane madabharālasaḥ / śirovilagnalāṅgūlo yāvannāyāti kesarī // Subhv_0588 śauryadarpabalādhmātaśvasadgaṇḍāntaśobhinaḥ / saṭāmutpāṭya siṃhasya kiṃ narāḥ sukhamāsate // Subhv_0589 kopodekatalāghātanipatanmattadantinaḥ / harerhariṇayuddhesya kiyānvyākṣepavistaraḥ // Subhv_0590 yāvadasthiṣu saṃlagnāḥ karāḥ kesariṇaḥ kṣaṇam / yūthasya prāṇitaṃ tāvattadaraṇyanivāsinaḥ // Subhv_0591 sagrvagarjadgajagaṇḍamaṇḍalī- vikhaṇḍanoḍḍāmaravikramakramaḥ / anantaviśrāntakuraṅgasaṃgara- prasaṅgamaṅgīkurute kathaṃ hariḥ // Subhv_0592 siṃhaḥ śiśurapi nipatati madamalinakapolabhittiṣu gajeṣu / prakṛtiriyaṃ sattvavatāṃ na khalu vayastejaso hetuḥ // Subhv_0593 ekākini vanavāsinyarājalakṣmaṇyanītiśāstrejñe / sattvocchrite mṛgapatau rājeti giraḥ pariṇamanti // Subhv_0594 siṃhaḥ karoti vikramamalijhāṅkārāṅkite kare kariṇaḥ / na punarnakhamukhavilikhitabhūdharakuharasthite nakule // Subhv_0595 samadakarikumbhadāraṇamadapaṅkacchuritakesarasaṭasya / siṃhasya ka iva vaktre karatalamādhātumutsahate // Subhv_0596 niṣpragraheṣu karipotaśateṣu mohād- valgatsu bāliśatayā puratopyaṭatsu / mattebhakumbhadalanocitacittavṛtteḥ siṃhasya locananimīlanameva yuktam // Subhv_0597 dṛṣṭvaiva roṣavaśaghūrṇitakesarāṃsa- māyāntamantakasamaṃ purato mṛgārim / māṃsaṃ cikhādiṣubhiretya patatripūgair- bhrāntaṃ madāndhagajayūthapamastakeṣu // Subhv_0598 yaḥ kesarī kharanakhakrakacograpāṇi- nirdāritebhavarakumbhasamudbhavena / navyena śoṇitacayena nirastatṛṣṇo nityaṃ babhūva dhigahodya tṛṇena sorthī // Subhv_0599 visraṃ vapuḥ paravadhapravaṇā ca buddhis- tiryaktayaiva kathitaḥ sadasadvivekaḥ / itthaṃ na kiṃcidapi sādhu mṛgādhipasya tejastu tatsphurati yena jagadvarākam // Subhv_0600 siṃhostu śatrurathavādhipatirmṛgāṇāṃ śaṃsāspadaṃ tadapi na dvayameva manye / tasya sphuratkarajavajraśirobhighāta- helānipātitamataṅgajajaṅgamādreḥ // Subhv_0601 preṅkhanmayūkhanakhapātaśikhānikhāta- vikhyātavāraṇagaṇasya harerguhāyām / kroṣṭā nikṛṣṭasaramāsutadṛṣṭinaṣṭa- dhārṣṭyo niviṣṭa iti kaṣṭamihādya dṛṣṭam // Subhv_0602 mattebhakumbhadalanākulalolavalga- dantaḥ kvaṇatkarajavajraśikhābhighātaḥ / kiṃ kesarī jagati mānanidhistṛṇena prāṇātyayepi kurute svaśarīrayātrām // Subhv_0603 viśvasya sthitaye dhanurdharatayā garjantamuccaiḥ pade meghaṃ dantimadāntadurlalitadhīrmā siṃha lālaṅghiṣīḥ / asmādvajravidāritakṣitibhṛto mā pāti varṣopalair- jhampālampaṭabhāvabhāvipatanāccintyoṅgabhaṅgaḥ svayam // Subhv_0604 kharanakharanikhātottuṅgamātaṅgakumbha- sthalavigalitamuktālaṃkṛtakṣmātalasya / harati hariṇavṛndaṃ kiṃ harervairamājau militamapi samantādekakāryeṇa kṛtsnam // Subhv_0605 anukṛtagaṇḍaśailamadamaṇḍitagaṇḍataṭa- bhramadalimaṇḍalīniviḍaguṃgumaghoṣajuṣaḥ / dalayati helayaiva harirugrakarānkariṇas- trijagati teja eva guru no vikṛtākṛtitā // Subhv_0606 śailaśreṇiguhāgṛheṣu nivasañjīvannijāḍambarair- avyājorjitavikramo mṛgapatirvīrendra mā kupyatām / asmātkuñjarakumbhasaṃbhavavasāpānaikahevākino yallabdhaṃ vyasanākulena manasā svenaiva taccintyatām // Subhv_0607 kaśmīrāngatukāmasya mīraśāhākhyabhūpateḥ / śāhābuddīnabhūmīndraḥ prāhiṇoditi lekhakam // Subhv_0608 kimevamaviśāṅkitaḥ śiśukuraṅga lolakramaṃ parikramitumīhase virama naiva śūnyaṃ vanam / sthitotra gajayṅthanāthamathanocchalacchoṇita- cchaṭāpaṭalabhāsurotkaṭasaṭābharaḥ kesarī // Subhv_0609 kaṭhoranakharāhatadviradakumbhapīṭhasthalī- luṭhadrudhirarañjitollalitakesaraḥ kesarī / gabhīraravakātarāturatarāturavyāhṛtaiḥ patanhariṇakaiḥ samaṃ samarabhūmikāṃ lajjate // Subhv_0610 carata vṛṣabhā jālīmāṃsaṃ yathecchamabhīravaḥ pibata nalinīkaccheṣvacchaṃ punarmahiṣāḥ payaḥ / vahata kariṇo bhūyaḥ śobhāṃ madena kapolayor- asahanatayā dūrībhūto vidherta kesarī // Subhv_0611 labdhā ḍambharamambare jaladharaṃ garjantamālokya yad- dūrāducchalitosi siṃha mahatāṃ tenaiva khinnaṃ manaḥ / yattvāsārabhayena saṃprati darīsāṃmukhyamālambase taddṛṣṭvaiva vayaṃ hriyā kimaparaṃ pātālamūlaṃ gatāḥ // Subhv_0612 yasyānekamadāndhavāraṇaghaṭākumbhasthalībhedana- vyāpāraikavinodadurlalitayā kālogamallīlayā / udgarjajjalabhāravāmanaghanaspardhī sa evādhunā siṃhaḥ pañjarapātapuñjitatanurdhatte daśāmīdṛśīm // Subhv_0613 kṣutkṣāmepi jarākṛśopi śithilaprāṇopi kaṣṭāṃ daśā- māpannopi vipannadhīdhṛtirapi prāṇeṣu naśyatsvapi / darpādhmātakarīndrakumbhadalanapreṅkhannakhāgrāśaniḥ kiṃ jīrṇaṃ tṛṇamatti mānamahatāmagresaraḥ kesarī // Subhv_0614 nāsyocchrāyavatī tanurna daśanau no dīrghadīrghaḥ karaḥ satyaṃ vāraṇa naiṣa kesariśiśustvāḍambaraiḥ spardhate / tejobījamasahyamasya hṛdaye nyastaṃ purā vedhasā tādṛktvādṛśameva yena sutarāṃ bhojyaṃ paśuṃ manyate // Subhv_0615 mādyanmātaṅgakumbhasthalabahalavasāvāsanāvisragandha- vyāsaṅgavyaktamuktāphalaśakalalasatkesarālīkarālaḥ / vyādhīvaidhavyavedhāḥ svabhujabalamadagrastatejasvidhāmā vibhyatsāraṅgasārthaḥ satatamasahanaḥ kesarī kena dṛṣṭaḥ // Subhv_0616 kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuretsūkaraḥ kaḥ kaḥ kaṃ kamalākaraṃ vikamalaṃ kartuṃ karī nodyataḥ / ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate // Subhv_0617 ā bālyādapi yo vidāritamadonmattebhakumbhasthalī- sthālīmadhyakavoṣṇaraktarasavanmuktāpulākapriyaḥ / hastastasya kathaṃ prasarpatu puraḥ kṛcchrepyavasthāntare gartāvartavivartamānaśaśakaprāṇāpahāre hareḥ // Subhv_0618 raktāktayannakharakoṭinibhādibhānāṃ yūthāḥ palāśavanatopi palāyya jagmuḥ / siṃhasya tasya jarato viṣamā daśā yad- gomāyavairavayavairapi nāsti vṛttiḥ // Subhv_0619 parjanyaṃ prati garjataḥ pratinidhīnvindhyasya vātoddhatā- nambhodhīniva dhāvataḥ sarabhasaṃ hatvā raṇe vāraṇān / vṛkṣādvṛkṣamupeyuṣolpavapuṣaḥ śākhāmṛgasyopari kruddhaḥ sopi bhavānaho bata gataḥ pañcāsya hāsyāṃ daśām // Subhv_0620 huṃkāraiḥ stanitānukāracaturairnyakkāramākārita- kṣauṇībhṛcchikharaśriyo gajaghaṭā nītvā madāṭopinīḥ / siṃhaḥ saṃhatabhāvato daśadiśaḥ kliśyatsu durvāśitair- gomāyuṣvapi viśvaviśvaviditaprauḍhiḥ kimudyacchate // Subhv_0621 karikalabha vimuñca lolatāṃ cara vinayavratamānatānanaḥ / mṛgapatinakhakoṭibhaṅguro gururupari kṣamate na teṅkuśaḥ // Subhv_0622 keliṃ kuruṣva paribhuṅkṣva saroruhāṇi gāhasya śailataṭanirjhariṇīpayāṃsi / bhāvānuraktakariṇīkaralālitāṅga mātaṅga muñca mṛgarājaraṇābhilāṣam // Subhv_0623 ucchṛṅkhalena nirapekṣatayonmadena yenākulīkṛtamidaṃ kariṇā babhūva / dattvā padaṃ śirasi hastipakārbhakeṇa mandaḥ kathaṃ gamita eṣa vaśaṃ prasahya // Subhv_0624 vindhyādrisānutarupuṣpapatatparāga- saṃpuñjapūjitakaraḥ kariyūthasevyaḥ / yobhūtsa eva nṛnideśakaraḥ karīndro jātaḥ kathaṃ kimathavā prabhuratra kālaḥ // Subhv_0625 antaḥsamutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam / dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ // Subhv_0626 bho bhoḥ karīndra divasāni kiyanti tāvad- asminmarau samativāhayakutracittvam / revājalairnijakareṇukaraprayuktair- bhūyaḥ śamaṃ gamayitāsi nidāghakāle // Subhv_0627 asmiñjaḍe jagati ko nu bṛhatpramāṇa- karṇaḥ karī nanu bhavedduritasya pātram / ityāgataṃ tamapi yolinamunmamātha mātaṅga eva kimataḥ paramucyatesau // Subhv_0628 na gṛhṇāti grāsaṃ navakamalakiṃjalkini jale na paṅkairāhlādaṃ vrajati bisabhaṅgārdhaśakalaiḥ / lalantīṃ premārdrāmapi viṣahate nānyakariṇīṃ smarandāvabhraṣṭāṃ hṛdayadayitāṃ vāraṇapatiḥ // Subhv_0629 latāntānnādatte śaśiśakalaśītaṃ na ca jalaṃ bhramadbhṛṅgāsaṅgāḥ pariharati kāntāḥ kamalinīḥ / dadhadbhārākāraṃ karamapi karī jātaviraho vitanvannucchvāsānkṣaṇamapi vatānte na ramate // Subhv_0630 nadīvaprānbhittvā kisalayavadutpāṭya ca tarūn- madonmattāñjitvā karacaraṇadantaiḥ pratigajān / jarāṃ prāpyānāryāṃ taruṇajanavidveṣajananīṃ sa evāyaṃ nāgaḥ sahati kalabhebhyaḥ paribhavam // Subhv_0631 varamiyamaṅkuśakṣatiralakṣitamāpatitā vinayavidhitsayā śirasi te gajayūthapate / na punarapaścimā karajavajraśikhābhihatiḥ prasabhasamutthitasya niśitā vanakesariṇaḥ // Subhv_0632 svādhīnāṃ pravihāya śailakaṭakaprānte kareṇa vane yatte nāgarikājane nipatitaṃ sadbhāvaśūnye manaḥ / tasyaitaddṛḍharajjubandhanavadhavyāpārakhedātmakaṃ he mattadvipu karmaṇaḥ pariṇataṃ rāgānurūpaṃ phalam // Subhv_0633 kvākāro girisannibhaḥ kva ca gatirvegena līlā ca sā helākuḍmalitekṣaṇāḥ kva nu dṛśastadvā kva te bṛṃhitam / vaprāghātarasaḥ kva te kva ca karaḥ kaṣṭaṃ yadevaṃvidhaṃ tvāmāruhya śiśuḥ padā paravaśaṃ saṃcārayatyājñayā // Subhv_0634 pādāghātavighūrṇitā vasumatī trāsālasāḥ pakṣiṇaḥ paṅkāṅkāni sarāṃsi gaṇḍakaṣaṇakṣodakṣatāḥ śākhinaḥ / prāpyedaṃ karipotakairvidhivaśācchārdūlaśūnyaṃ vanaṃ tattannāma kṛtaṃ viśṛṅkhalatayā vaktuṃ na yatpāryate // Subhv_0635 puṇḍrekṣūnapi bhakṣayanghṛtabhṛto māṃsaudanādīnapi prāvṛṇvanvividhāḥ kuthā api vahannakṣatramālā api / karṇe cāmaramālikāmapi dadhaddantī tathāpi smara- nvaindhyīnāṃ ghanasallakīvanabhuvāmāste sadā duḥkhitaḥ // Subhv_0636 nīvāraprasavāgramuṣṭikavalairyo vardhitaḥ śaiśavo pītaṃ yena sarojapattrapuṭake homāvaśeṣaṃ payam / taṃ dṛṣṭvā madamantharālivalayavyālupragaṇḍaṃ gajaṃ sotkaṇṭhaṃ sabhayaṃ ca paśyati muhurdūre sthitastāpasaḥ // Subhv_0637 dante nyasya karaṃ pralambitaśirāḥ saṃmīlya netradvayaṃ kiṃ tvaṃ vāraṇa tapyase gaṇikayā ko nāma no vañcitaḥ / grāsaṃ śāntamanā gṛhāṇa satataṃ śokodhunā tyajyatāṃ ye mattā avivekinaścaladhiyaste prāpnuvantyāpadam // Subhv_0638 patyuryatkavalāvaśeṣapatitagrāsena vṛttiḥ kṛtā pītaṃ yacca karāvagāhakaluṣaṃ tatpītaśeṣaṃ payaḥ / prāṇānpūrvataraṃ vihāya tadidaṃ prāptaṃ kariṇyā phalaṃ yadbandhārpaṇakātarasya kariṇaḥ kliṣṭaṃ na dṛṣṭaṃ mukham // Subhv_0639 ghāsagrāsaṃ gṛhāṇa tyaja gajakalabha premabandhaṃ kariṇyāḥ pāśagranthivraṇānāmabhimatamadhunā dehi paṅkānulepam / dūrībhūtāstavaite śabaravaravadhūvibhramodbhrāntaramyā revākulopakaṇṭadrumakusumarajo dhūsarā vindhyapādāḥ // Subhv_0640 lāṅgūlacālanamadhaścaraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca / śvā piṇḍadasya kurute gajapuṅgavastu dhīraṃ vilokayati cāṭuśataiśca bhuṅkte // Subhv_0641 yadvindhyaḥ śikharī tadantarapi yatpīlupriyaḥ pippalaḥ sotkaṇṭhā rabhasāgamādabhipatadreṇuḥ kareṇuśca yat / tatkiṃ bhadratayā smaratyapi karī daivaṃ hi sarvaṃkaṣaṃ tanmṛtyorapi duḥsahaṃ tu yadayaṃ mando dhuri sthāpitaḥ // Subhv_0642 madhyevindhyamudūrminārmadanadīvātūlavātāvalī- heloddhūlitamallikākisalayairyo vṛddhimabhyāgataḥ / soyaṃ daivavaśādvaśāvirahitaḥ śūtkārakārī karī nirmajjadvajarajjupāśavivaśaḥ kaṣṭaṃ kimāceṣṭām // Subhv_0643 he gandhakuñjara mahāgirikuñjarāji- madyāpi mā smara salīlanimīlitākṣaḥ / muñcābhimānamadhunā bhaja vartamānaṃ vakraṃ vidherupari śāsanamaṅkuśaṃ ca // Subhv_0644 svacchasvādujalā vihāya sarito hartuṃ tṛṣaṃ duḥsahāṃ mā matta dviradākṣi nikṣipa śaratkṛṣṭe taḍāgāmbuni / pītesminsakalepi gacchati na te śāntiṃ pipāsā jale grāmasyaikagateramuṣya niyataṃ syājjīvite saṃśayaḥ // Subhv_0645 dūrvākuratṛṇāhārā dhanyāstāta vane mṛgāḥ / vibhavonmattacittānāṃ na paśyanti mukhāni yat // Subhv_0646 amṛtā vigataprāṇā sāntaḥśalyākṛtavraṇā / abaddhā niścalevāste kūṭasaṃsthe mṛge mṛgī // Subhv_0647 rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa pāśairmahī hutabhujā jvalitā vanāntāḥ / vyādhāḥ padānyanusaranti gṛhītabāṇāḥ kaṃ deśamāśrayati yūthapatirmṛgāṇām // Subhv_0648 drutataramito gaccha prāṇaiḥ kuraṅga viyujyase kimiti valitagrīvaṃ sthitvā muhurmuhurīkṣase / vidadhati hatavyādhānāṃ te manāgapi nārdratāṃ kaṭhinamanasāmeṣāmete vilocanavibhramāḥ // Subhv_0649 sthalīnāṃ dagdhānāmupari mṛgatṛṣṇāmanusaraṃs- tṛṣārtaḥ sāraṅgo viramati na khinnepi manasi / ajānānastattvaṃ na sa mṛgayatenyatra sarasī- mabhūmau pratyāśā na ca phalati vighnaṃ ca kurute // Subhv_0650 he sāraṅga tṛṇānyaśāna salilaiḥ prāṇānpuṣāṇāthavā yadvā syāḥ pavanāśanastadapi te sāviṣkṛti prāṇitam / yeneyaṃ bhavatocchvasatkuvalayaprastāracārudyutir- dṛṣṭirvittamadoddhatākṣiṇi mukhe mūrkhasya nāyāsitā // Subhv_0651 alpīyaḥskhalanena yatra patanaṃ kṛcchreṇa yatronnatir- dvāre vetralatāvitānagahane kaṣṭaḥ praveśakramaḥ / he sāraṅga manoramā vanabhuvastyaktvā viśeṣārthinā kiṃ bhūbhṛtkaṭakasthitivyasaninā vyarthaṃ khurāḥ śātitāḥ // Subhv_0652 naitāstā malaya kānanabhuvaḥ svacchasravannirjharās- tṛṣṇā yāsu nivartate tanubhṛtāmālokamātrādapi / rūkṣadhvāṅkṣaparigraho bharurayaṃ sphārībhavadbhrāntayas- tā etā mṛgatṛṣṇikā hariṇa he nedaṃ payo gamyatām // Subhv_0653 tyaktaṃ janmavanaṃ tṛṇāṅkuravatī māteva muktā sthalī visrambhasthitihetavo na gaṇitā bandhūpamāḥ pādapāḥ / bālāpatyaviyogaduḥkhavidhurā nāpekṣitā sā mṛgī mārgantaḥ padavīṃ tathāpyakaruṇā vyādhā na muñcantyamī // Subhv_0654 chittvā pāśamapāsya kūṭaracanāṃ bhaṅktvā balādvāgurāṃ paryastāgniśikhākalāpajaṭilānnirgatya dūraṃ vanāt / vyādhānāṃ śaragocarādapi javenotplutya dhāvanmṛgaḥ kūpāntaḥ patitaḥ karoti vidhure kiṃ vā vidhau pauruṣam // Subhv_0655 svairī bhrāmyasi nātha kāmyasi paradvārāṇi nottāmyasi nādyānāmanimittakopakuṭilālāpaṃ mukhaṃ paśyasi / muñcasyekamapi kṣaṇaṃ prakaṭitapremāṃ ca na preyasīṃ he sāraṅga tavātisundaramidaṃ kenopadiṣṭaṃ vratam // Subhv_0656 svacchandaṃ hariṇena yā viharatā daivātsamāsāditā bhaṅgaprasrutadugdhabindubisarā śālernavā mañjarī / niḥśvāsānaladagdhakomalatṛṇaprakhyāpitāntarvyathas- tāmeva prativāsaraṃ muniriva dhyāyanvane śuṣyati // Subhv_0657 sāraṅgo na latāgṛheṣu ramate no paṃsule bhūtale no ramyāsu vanopakaṇṭhaharitacchāyāsu śītāsvapi / tāmevāyatalocanāmanudinaṃ dhyāyanmuhuḥ preyasīṃ śailendrodarakaṃdareṣu gatadhīḥ śṛṅgāriveṣaḥ sthitaḥ // Subhv_0658 śṛṅgeṇāṅgaṃ mṛgāṇāṃ kaṣati paricayaprāptaye niḥspṛhāṇāṃ mandasvacchandacārī pariharati bhayādālayaṃ yūthapasya / dṛṣṭastiṣṭhatyalakṣyo jhagiti nipatitaistatkuraṅgīkaṭākṣaiḥ sāraṅgo duḥkhamāste vidhuravidhivaśādanyayūthapraviṣṭaḥ // Subhv_0659 ādāya māṃsamakhilaṃ stanavarjamaṅgān- māṃ muñca vāgurika yāhi kuru prasādam / adyāpi ghāsakavalagrasanānabhijño manmārgavīkṣaṇaparastanayo madīyaḥ // Subhv_0660 puro revā pāre giriratidurārohaśikharaḥ saraḥ savye vāme davadahanadāhavyatikaraḥ / dhanuṣpāṇiḥ paścācchabarahatako dhāvatitarāṃ na yātuṃ na sthātuṃ hariṇāśiśureṣa prabhavati // Subhv_0661 kva krīḍati kva carati kva karoti vṛttiṃ vāri kva nāma pibati svapiti kva nāma / itthaṃ mṛgaṃ niraparādhamabādhamānaṃ vyādhonudhāvati vadhāya dhanurdadhānaḥ // Subhv_0662 candraḥ sudhāṃśurayamatrisuto dvijeśaḥ puṇyairavāpi śaraṇāya mayeti toṣam / mugdhaiṇaśāva bhaja mā tyaja pāpamenaṃ mīnaṃ prabhujya sahasā kṛtameṣabhogam // Subhv_0663 karabha yadi kadācitprabhramandaivayogān- madhukarakulatastvaṃ prāpayethā madhūni / virama virama tebhyaḥ santi śaṣpāṇyaraṇye prathamamukharasāste śoṣayantyeva paścāt // Subhv_0664 vikacakumudaiḥ phullāmbhojaiḥ sarobhiralaṃkṛtāṃ marakatamaṇiśyāmāṃ śaṣpairvihāya vanasthalīm / smarati karabho yadvṛkṣāṇāṃ caranmarudhanvanāṃ paricayaratiḥ sā durvārā na sā guṇavairitā // Subhv_0665 karabhadayite yattatpītaṃ sudurlabhamekadā madhu vanagataṃ tasyālābhe virauṣi kimutsukā / kuru paricitaiḥ pīloḥ pattrairdhṛtiṃ marugocare jagati sakale kasyāvāptiḥ sukhasya nirantarā // Subhv_0666 karabhadayite yosau pīlustvayā madhulubdhayā vyapagatadhanacchāyastyakto na sādaramīkṣitaḥ / calakisalayaḥ sopīdānīṃ prarūḍhanavāṅkuraḥ karabhadayitāvṛndairanyaiḥ sukhaṃ paribhujyate // Subhv_0667 karabha kimidaṃ dīrghocchvāsaiḥ kṣiṇoṣi śarīrakaṃ virama śaṭhe he kasyātyantaṃ sakhe sukhamāgatam / cara kisalayaṃ svasthaḥ pīlorvimuñca madhuspṛhāṃ punarapi bhavānkalyāṇānāṃ bhaviṣyati bhājanam // Subhv_0668 karabha rabhasātkroṣṭuṃ vāñchasyaho śravaṇajvaraḥ śaraṇamathavānṛjvī dīrghā tavaiva śirodharā / pṛthugalabilāvṛttiśrāntoccariṣyati vāṅmukhā- diyati samaye ko jānīte bhaviṣyati kasya kim // Subhv_0669 tathā saṃtuṣṭaḥ sañjalavṛṇaśamīpīlubadaraiś- caransvasthoraṇye karabhaśiśukaḥ śokarahitaḥ / kṛto madhvāsvādapravaṇahadayo mugdhavidhinā yathā nānyadbhuṅkte na pibati na śete na ramate // Subhv_0670 yasyāsīnnavapīlupattrabadaragrāsopi saṃtuṣṭaye dīrghādhvanyanugamyate na padavī yasya svayūthyairapi / soyaṃ saṃprati yāti bālakarabhaḥ kṣīṇodyamaḥ kṣāmatāṃ manye nūnamanena daivahatakenāsvāditaṃ bhrāmaram // Subhv_0671 pīlūnāṃ hi phalaṃ kaṣāyarahitaṃ romanthayitvā marau śākhāgraṃ yadakhādi cāru karabhīvaktrārpitaṃ premataḥ / tatsmṛtvā karabhena khedavidhuraṃ dīrghaṃ tathā kūjitaṃ prāṇānāmabhavattadeva sahasā prasthānatūryaṃ yathā // Subhv_0672 kramelakaṃ nindati komalecchuḥ kramelakaḥ kaṇṭakalampaṭastam / prītau tayoriṣṭabhujoḥ samāyāṃ madhyasthatā naikataropahāsaḥ // Subhv_0673 eka eva khago mānī vane vasati cātakaḥ / pipāsito vā mriyate yācate vā puraṃdaram // Subhv_0674 ayi cakitamugdhacātaka marubhuvi dhāvasi mudhā kimudgrīvam / grīṣme davāgnivalitastāpicchoyaṃ na vidyutvān // Subhv_0675 pipāsurapyeva jalaṃ śikhaṇḍī pratīkṣate prāṇasamāṃ pibantīm / nūnaṃ priyāsnehanibaddhadṛṣṭiḥ svalpaṃ payaḥ paśyati nimnagāsu // Subhv_0676 atyunnativyasaninaḥ śirasodhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām / asyaitadicchati nahi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ // Subhv_0677 kekāḥ kalā vanabhuvastilakāyamāno ramyaḥ kalāpamahimaiṣa śikhaṇḍinosya / durlakṣaṇaṃ nanu vihāyasi vāyasādi- kṣuṇṇepyayaṃ caṭakatulyagatirna jātaḥ // Subhv_0678 nīlābjapuñjarajasāruṇitānvimucya svacchānsudhādhikarasānapi vārirāśīn / yaccātakaḥ pibati vāridharodabindūn- manye tadānatibhayācchirasobhimānī // divyāmbupānaniyamastava mohayetkaṃ doṣopi saṃvṛtimatāṃ bhajate guṇatvam bhūmisthamambu yadi cātaka pātumiccheḥ kaṇṭhavraṇaṃ prakaṭayestadayogyatāṃ ca // divyāmbupānaniyamastava mohayetkaṃ doṣopi saṃvṛtimatāṃ bhajate guṇatvam // Subhv_0679 kiṃ naiva santi navatāmarasāvataṃsā haṃsāvalīvalayino jalasanniveśāḥ / kopi graho gururayaṃ bata cātakasya pauraṃdarīṃ yadabhivāñchati vāridhārām // Subhv_0681 kiṃ dūreṇa payodharā upari kiṃ nānye raṭantaḥ śrutā nindyāḥ pāpatayā svakukṣiṣu gatāḥ kiṃ nāma pakṣāḥ kṣayam / ramyaṃ vā gagane na kiṃ viharaṇaṃ kiṃ tūgrakākāvalī- paryāyapratipattilāghavabhayādbhūmau sthitā barhiṇaḥ // Subhv_0682 no tāṇḍavena nayanāmṛtanirjhareṇa kekāraveṇa na ca karṇarasāyanena / barheṇa cāpi suracāparucā tavāya- moturna tuṣyati śikhinvadhamantareṇa // Subhv_0683 cātaka tāta kiyadbhavatā pātakamatulamakāri / navajaladādapi cañcupuṭe yattava na patati vāri // Subhv_0684 jalakaṇavitaraṇarahitaḥ prakaṭitadhavalitaveṣaḥ / cātaka raṭasi vṛthā kiṃ jaladaḥ śārada eṣaḥ // Subhv_0685 santi kūpāḥ sphuradrūpāḥ paritaḥ saritaḥ śubhāḥ / tathāpi cātakasyaikaḥ phalado jaladodayaḥ // Subhv_0686 kekānibhāddhaṭayase paṭucāṭukāni cañcatkalāpamapi nṛtyasi rañjanāya / he cātaka prayatase jaladaṃ pratītthaṃ binduṃ jalasya labhase na ca lajjase ca // Subhv_0687 vāhatvamīśvarasutasya vidhāya barhin- pramlāyitaḥ sa nijapakṣakalāpa eva / nārādhitaḥ sa bhavatā puruṣottamaḥ kiṃ yaste tṛṣaṃ praśamayetkacameghavarṣaiḥ // Subhv_0688 vasatotiśayaprītyā mānasocitasaṃsthiteḥ / palvalāmbhasi haṃsasya haṃsataiva vikalpyate // Subhv_0689 pibanti madhu padmebhyo bhṛṅgāḥ kesaradhūsarāḥ / haṃsāḥ śaivālamaśnanti dhigdaivamasamañjasam // Subhv_0690 yadi nāma daivayogājjagadasarojaṃ kadācidapi jātam / avakaranikaraṃ vikirati tatkiṃ kṛkavākuriva haṃsaḥ // Subhv_0691 kaṭu raṭati nikaṭarvatī vācāṭaṣṭiṭṭibhaḥ paṭuryatra / apasaraṇameva śaraṇaṃ maunaṃ vā tatra haṃsasya // Subhv_0692 astu yadyapi sarvatra nīraṃ nīrajamaṇḍitam / ramate na marālasya mānasaṃ mānasaṃ vinā // Subhv_0693 kṣudhitopi padmakhaṇḍe jahāti rajasāvṛtaṃ hi kiṃjalkam / guṇini kṛtapakṣapāto bisaṃ tu bahu manyate haṃsaḥ // Subhv_0694 taralayasi dṛśaṃ kimutsukā- makulaṣamānasavāsalālite / avatara kalahaṃsi vāpikāṃ punarapi yāsyasi paṅkajālayam // Subhv_0695 bhṛṅgāṅganājanamanoharahārigīta- rājīvareṇukraṇakīrṇapaśaṅgatoyām / ramyāṃ himācalanadīṃ pravihāya haṃsa he he hatāśa vada kāṃ diśamutsukosi // Subhv_0696 he haṃsa melitapayaḥsalilaṃ vivektuṃ śaktasya saṃprati matiḥ kva nu tedya yātā / kāsāravāriṇi kalāṃ patitāṃ yadindo- rādātumicchasi bisāṅkuravāñchayā tvam // Subhv_0697 śītāṃśuśekharaśiroruhasaṃśritāni puṇyāni pāvitajaganti manoramāṇi / bhrāntvā ciraṃ surasaritsalilāni daivāl- labdhāni hātumiha vāñchasi nāsi haṃsaḥ // Subhv_0698 sthitvā ciraṃ nabhasi niścalatārakeṇa mātaṅgasaṅgakaluṣāṃ nalinīṃ nirīkṣya / utpannamanyuparighargharaniḥsvanena haṃsena sāśru parivṛtya gataṃ na līnam // Subhv_0699 yenojjhitaṃ sahacarīvadanopanītaṃ ramyaṃ mṛṇālaśakalaṃ himaśaṅkhaśubhram / soyaṃ khago hatavidhe tava ceṣṭitena śevālanālalavalampaṭatāṃ vidhatte // Subhv_0700 raṭasi kaṭu kimuccairvāyasa spardhayā me vihagahataka viṣṭhāraktavaktrāntarālaḥ / vitatadhavalapakṣākṣepavikṣobhitāmbhāḥ kamalavanavihārī sārasohaṃ na kākaḥ // Subhv_0701 haṃsodhvagaḥ śramamapohayituṃ dinānte kāraṇḍakākabakabhāsavanaṃ praviṣṭaḥ / mūkoyamityupahasanti lunanti pakṣān- nīcāśrayo hi mahatāmavamānabhūmiḥ // Subhv_0702 kva kaṭhinamaho pīloḥ pattraṃ mṛduḥ kva bisāṅkuraḥ kva kaṭu lavaṇaṃ kaupaṃ cāmbhaḥ kva tāmarasāsavaḥ / kva kusumarajo hṛdyaṃ rūkṣāḥ kva coṣarapāṃsavaḥ kva maruviṣayo dhvāṅkṣakṣetraṃ kva haṃsa bhavādṛśāḥ // Subhv_0703 bho rājahaṃsa kimiti tvamihāgatosi yosau bakaḥ sa iha haṃsa iti pratītaḥ / tadgamyatāṃ tvaritameva tataḥ prabhāte yāvadvadanti baka eṣa na mūḍhalokāḥ // Subhv_0704 aye vāpīhaṃsā nijavasatisaṃkocapiśunaṃ karudhvaṃ mā ceto viyati bahato vīkṣya vihagān / amī te sāraṅgā bhuvanamahanīyavratabhṛto nirīhāṇāmeṣāṃ tṛṇamiva bhavantyambunidhayaḥ // Subhv_0705 tarau tīrodbhūte kvacidapi dalācchāditatanuḥ pataddhārāsārāṃ gamaya viṣamāṃ prāvṛṣamimām / nivṛttāyāṃ tvasyāṃ sarasi sarasotphullanaline sa eva tvaṃ haṃsaḥ punarapi vilāsāsta iha te // Subhv_0706 gataṃ tadgāmbhīryaṃ jalamapi vṛtaṃ jālakaśataiḥ sakhe haṃsottiṣṭha prathamamamuto dagdhasarasaḥ / sa yāvatpaṅkāmbhaḥkaluṣitavapurbhūrivilapan- na kāko vācāṭaścaraṇayugalaṃ mūrdhni kurute // Subhv_0707 spṛśati na bisaṃ cañcvā bhūyastayā saha khaṇḍitaṃ pibati na jalaṃ yāti svaptuṃ na śevalajālakam / kamalakalikābhaṅgakrīḍāṃ karoti na sārasaḥ kvaṇati karuṇaṃ śokagrastaḥ priyāvirahākulaḥ // Subhv_0708 sarasi bahuśastārāchāyāṃ daśanparivañcataḥ kumuda viṭapānveṣī haṃso niśāsvavicakṣaṇaḥ / daśati na punastārāśaṅkī divāpi sitotpalaṃ kuhakacakito lokaḥ satyepyapāyamapekṣate // Subhv_0709 muktābhāni payāṃsi bhaṅgavilasaddugdhā bisagranthayaḥ sphītāstāmarasāsavā viharaṇakrīḍāsahaṃ saikatam / santyeva pratideśamatraviṣame he haṃsa paṅkāṅkite dhṛṣṭoktruṣṭabake jaratsarasi te koyaṃ nivāsagrahaḥ // Subhv_0710 āpūryeta punaḥ sphuracchapharikāsārormibhirvāribhir- bhūyopi pravibhajyamānanalinaṃ paśyema toyāśayam / ityāśāśatatantubaddhahṛdayo naktaṃdinaṃ dīnadhīḥ śuṣyatyātapaśoṣitasya sarasastīre jaratsārasaḥ // Subhv_0711 tāvaddolitapaṅkajacyutarajaḥpiṅkāṅgarāgojjvalp yaḥ śṛṇvankalakūjitaṃ madhulihāṃ saṃjātaharṣotsavaḥ / kāntācañcupuṭāpavarjitabisagrāsagrahepyakṣamaḥ soyaṃ saṃprati haṃsako marugataḥ kaṣṭaṃ tṛṇaṃ vāñchati // Subhv_0712 yāṃ smṛtvā sahasaiva mānasasarastyaktvā viśeṣārthinas- tāmevotsukacetasaḥ kamalinīṃ dṛṣṭvā bakādhyāsitām / līyante vigatābhimānalaghavastatraiva bhūyopi ye haṃsāste na bhavanti haṃsadhavalāḥ prāyo bakā eva te // Subhv_0713 yāmāliṅgya bakā raṭanti kaṭukaṃ dīrghocchvasatkaṃdharā yasyāmaṃsataṭāvaghaṭṭitajalaṃ valgantyamī madgavaḥ / yā śaśvanmalinātmakairapi bakairnaktaṃdinaṃ sevyate sā haṃsena manasvinā kamalinī yuktaṃ yadi tyajyate // Subhv_0714 rūpaṃ hāri manoharā sahacarī pānāya pādmaṃ madhu krīḍā cāpsu saroruheṣu vasatisteṣāṃ rajo maṇḍanam / vṛttiḥ sādhumatā bisena sahṛdaścārusvanāḥ ṣaṭpadāḥ sevādainyavimānanāvirahito haṃsaḥ sukhaṃ jīvati // Subhv_0715 matsyā api hi jānanti kṣīranīravivecanam / prasiddhaṃ rājahaṃsānāṃ yaśaḥ puṇyairavāpyate // Subhv_0716 kruddholūkanakhaprapātavigalatpakṣā api svāśrayaṃ ye nojjhanti purīṣapuṣṭavapuṣastekecidanye dvijāḥ // Subhv_0717 ye tu svargataraṅgiṇībisalatāleśena saṃvardhitā gaṅgānīramapi tyajanti kaluṣaṃ te rājahaṃsāḥ kutaḥ // samudgirasi vācaḥ kiṃ puṃskokila sukomalāḥ / śvabhresmiñjaḍapāṣāṇagurunirghoṣabhairave // Subhv_0718 kākaiḥ saha vivṛddhasya kokilasya kalā giraḥ / khalasaṅgepi naiṣṭhuryaṃ kalyāṇaprakṛteḥ kutaḥ // śrotrotsavaṃ tava kalaṃ kalakaṇṭha kotra nādaṃ śṛṇoti rativigrahasaṃdhidūtam / dāvāgnidagdhaghanapādapakoṭarānta- rāvirbhavatkaṭuravāsu vanasthalīṣu // Subhv_0720 mūkīmūya tameva kokila madhuṃ bandhuṃ pratīkṣasva he helollāsitamālatīparimalāmodānukūlānilam / yatraitāstava sūktayaḥ saphalatāmāyāntyamī tūllasat- pāṃsūttambhabhṛto nidāghadivasāḥ saṃtāpasaṃdhāyinaḥ // Subhv_0721 bhrātaḥ kokilakūjitairalamalaṃ nārghanti yasmādguṇās- tūṣṇīmāḥsva viśīrṇaparṇanicayacchannaḥ kvacitkoṭare / udyānadrumavāṭikākaṭuraṭatkākāvalīṃsakulaḥ kāloyaṃ śiśirasya saṃprati sakhe nāyaṃ vasantotsavaḥ // Subhv_0722 kvacijjhillīnādaḥ kvacidatulakākolakalahaḥ kvacitkaṅkārāvaḥ kvacidapi kapīnāṃ kalakalaḥ / kvaciddhoraḥ pherudhvanirayamaho daivaghaṭanā kathaṃkāraṃ tāraṃ kvaṇatu cakitaḥ kokilayuvā // Subhv_0723 ... ... ... ... ... ... // ketakīkusumaṃ bhṛṅgaḥ pīḍyamānopi sevate / doṣāḥ kiṃ nāma kurvanti guṇāpahṛtacetasaḥ // Subhv_0724 kṛtvāpi koṣapānaṃ bhramarayuvā purata eva kamalinyāḥ / abhilaṣati bakulakalikāṃ madhulihi maline kutaḥ satyam // Subhv_0725 madanamavalokya niṣphalamanityatāmapi ca bandhujīvānām / gurumupagamya bhramaraḥ saṃprati jāto japāsaktaḥ // Subhv_0726 bhramara bhramatā digantarāṇi kvacidāsāditamīkṣitaṃ śrutaṃ vā / vada satyamapāsya pakṣapātaṃ yadi jātīkusumānukāri puṣpam // Subhv_0727 kamalaṃ bhavanaṃ rajoṅgarāgo madhu pānaṃ madhurāḥ priyāpralāpāḥ / śayanaṃ mṛdu kesaropadhānaṃ bhramarasyāmbhasi kā na rājalīlā // Subhv_0728 patitamutpatitaṃ sthitamakriyaṃ sakaruṇaṃ kvaṇitaṃ gatamāgatam / kamalinīmalinā tuhināhatāṃ nahi tadasti vilokya na yatkṛtam // Subhv_0729 kamalinīmalinī dayitaṃ vinā na sahate saha tena niṣevitām / tamadhunā madhunā nihitaṃ hṛdi smarati sā ratisāramaharniśam // Subhv_0730 madaṃ na lipseta śilīmukho yadi dvipānna karṇāgranipātamāpnuyāt / paropasarpī sukhaleśalipsayā naro bhavatyeva parābhavāspadam // Subhv_0731 madhukara bahuśastvayā nirastāḥ kusumalatāstṛṇāvatsupuṣpitāgrāḥ / phalamanubhava kaṇṭakāvṛtābhyas- tadidamapatrapa ketakīlatābhyaḥ // Subhv_0732 pulleṣu yaḥ kamalinīkamalodareṣu cūteṣu yo vilasitaḥ kalikāntarasthaḥ / paśyādya tasya madhupasya śaradvyapāye kṛcchreṇa veṇuvivare divasāḥ prayānti // Subhv_0733 puṣpāsavaṃ surabhi gandhirajoṅgarāgaḥ pītvā latāsu madhupaḥ kamale niṣaṇṇaḥ / baddhodhunā śaśikaraiḥ karuṇaṃ virauti saṃtoṣahīnamiha kaṃ na bhajantyanarthāḥ // Subhv_0734 anyāsu tāvadupamardasahāsu bhṛṅga lolaṃ vinodaya manaḥ sumanolatāsu / nugdhānanāmarajasaṃ kalikāmakāle bālāṃ kadarthayasi kiṃ navamālikāyāḥ // Subhv_0735 erāvaṇānanamadāmbukaṇāvapāta- saṃsaktatāmarasareṇupiśaṅgitāṅgaḥ / caṇḍānilāhatatuṣāraviśīrṇapakṣaḥ kṣīṇaḥ kṣitau madhukaro vivaśotra śete // Subhv_0736 sotkaḥ paribhramasi kiṃ vyavapātidhairyaḥ kūjandvirepha karuṇaṃ kusumāsavārthī / anyāsu pādapalatāsu dhṛtiṃ badhāna bhagnā hi sā kusumitā sahakāravallī // Subhv_0737 svāmodavāsitasamagradigantarālā raktā manoharamukhā sukumāramūrtiḥ / sevyā sarojakalikā tu yadaiva jātā nītastadaiva vidhinā madhuponyadeśam // Subhv_0738 jātyujjvale madhurakomalavāgnilāsau dvau puṣkare madhukarau yugapatpraviṣṭau / ekastayormadhubharākulapūrṇadehaḥ kaṣṭe vidhau na rajasāpi yuto dvitīyaḥ // Subhv_0739 madhukaragaṇaścūtaṃ tyaktvā gato navamālikāṃ punarapi gato raktāśokaṃ kadambataruṃ tataḥ / tadapi suciraṃ sthitvā tebhyaḥ prayāti saroruhaṃ paricitaguṇadveṣī loko navaṃ navamīhate // Subhv_0740 likhitakamale saundaryeṇa prakāmahṛtātmanā kimiva na kṛtaṃ tatra bhrāntvā madhuspṛhayālinā / adhigatarasaḥ sobhūttasmānmanāgapi nālpadhīr- dhuri tu likhitastṛṣṇāndhānāṃ janena vivekinā // Subhv_0741 bhramati bakule mandaṃ kunde na vindati nirvṛtiṃ prakṛtisurabhau raktāśoke na yāti viśokatām / surabhikusumāmodotkaṇṭhāpanītamanā vane vahati tanutāmaṅge bhṛṅgaḥ smarannavamālikām // Subhv_0742 spṛśati śanakaiścumbannaṅgaiḥ karoti nipīḍanaṃ caraṇapatanaṃ mudrābhedaṃ vidhātumapīhate / samayamucitaṃ cittotsukyātpratīkṣitumakṣamo madhukarayuvā puṇyairlabdhvā navāṃ navamālikām // Subhv_0743 himotsannāṃ dṛṣṭvā hatakamalanālāṃ kamalinīṃ dvirephāḥ saṃvṛttāḥ sapadi gajagaṇḍapraṇayinaḥ / aho dhigbhūtānāṃ prakṛtiriyamapratyayakarī na kaścitkṣīṇārthe prathamaguṇagandhaṃ gaṇayati // Subhv_0744 kimāmodabhrāntyā bhramasi suciraṃ bhṛṅga nanu he na jānīṣe tattvaṃ pratapatitarāṃ grīṣmasamayaḥ / sthitaṃ śūnyaṃ puṣpaiḥ prakaṭaviṭapaṃ paśya vipinaṃ gataḥ gaurabhyāḍhyaḥ prakṛtisubhagaścaitravibhavaḥ // Subhv_0745 kenāghrātamudāramasya kusumaṃ kaiścumbitaṃ kesaraṃ pītaḥ kena rasosya kena rajasā codvellitaṃ kena vā / he he mugdhamadhuvrata vraja javādanyāṃstarūnpuṣpitā- nuttāletra vṛthaiva pippalatarau kiṃ kiṃcidāsādyate // Subhv_0746 pratyagrotra yathāsukhaṃ madhurasaḥ pātavya ityutsukas- tṛṣṇāvibhramavipralabdhahrdayastattvāvabodhaṃ vinā / nirviṇṇopyaphalaśramo na viramatyālekhyapadmākare durbuddhirvyasanī tathāpi madhupastṛṣṇāśayodbhrāmyati // Subhv_0747 yasyāḥ saṃgamavāñchayā na gaṇitā vāpyo vinidrotpalā yāmāliṅgya samutsukena manasā yātaḥ parāṃ nirvṛtim / bhagnāṃ tāmavalokya candanalatāṃ bhṛṅgeṇa yajjīvyate dhairyaṃ nāma tadastu tasya na punaḥ snehānurūpaṃ kṛtam // Subhv_0748 yenāmodini kesarasya mukule pītaṃ madhu svecchayā nītā yena niśā śaśāṅkadhavalā padmodare śārade / bhrāntaṃ yena madapravāhamaline guṇḍasthale dantināṃ soyaṃ bhṛṅgayuvā karīraviṭape badhnātu tuṣṭiṃ kutaḥ // Subhv_0749 mā bhūnnāma sahāmunaiva nidhanaṃ daivātkathaṃcitpunas- tṛṣṇā vā hatajīvite yadi tadā kiṃ puṣpaśūnyaṃ jagat / yenaivonmathitaḥ sa eva dayitaḥ padmākaro nirdayaṃ dānāmbhaḥspṛhayānuyātyaliraho lolastameva dvipam // Subhv_0750 sopūrvo rasanāviparyayavidhistatkarṇayoścāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadikkiṃ bhūyasoktena vā / sarvaṃ niścitavānasi bhramara he yadvāraṇodyāpyasā- vantaḥśūnyakaro niṣevyata iti bhrātaḥ ka eṣa grahaḥ // Subhv_0751 re re bhṛṅga madāndhavāraṇacalatkarṇānilāndolana- kleśaklāntatano mudhaiva bhavatā duḥkhaṃ kimityāsyate / utkūjatsamadadvirephavalayapyāluptakośaśriyaḥ sāmodāḥ prakaṭāśayāḥ pratipadaṃ santyeva padmākarāḥ // Subhv_0752 gandhāḍhyāṃ navamālikāṃ madhukarastyaktvā gato yūthikāṃ tāṃ tyaktvāpi gataḥ sa candanataruṃ tasmātsarojaṃ gataḥ / baddhastatra niśākareṇa suciraṃ krandatyasau mandadhīḥ saṃtoṣeṇa vinā parābhavaśataṃ prāpnoti lubdho janaḥ // Subhv_0753 rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padminī ca / evaṃ vicintayati koṣagate dvirephe hā hanta hanta nalinīṃ gaja unmamātha // Subhv_0754 bhramanvanānte vanamañjarīṣu na ṣaṭpado gandhaphalīmajighrat / sā kiṃ na ramyā sa ca kiṃ na rantā balīyasī kevalamīśvarecchā // Subhv_0755 aṅke vṛddhimupāgataṃ śiśutayā sarvāṅgamāliṅgitaṃ matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ / āśāptaiḥ paripīyamānamaniśaṃ niḥspandamindindirair- dūrādeva nimeṣaśūnyanayanaḥ padmaṃ samudvīkṣate // Subhv_0756 jīvato nigiranmatsyānmunivaddṛśyate bakaḥ / mṛnānapi na gṛdhrastu dhigākāramunīndratām // Subhv_0757 nāleneva sthitvā pādenaikena kuñcitagrīvam / janayati kumudabhrāntiṃ vṛddhabako bālamatsyānām // Subhv_0758 eṣa bakaḥ sahasaiva vipannaḥ śādyamaho kva nu tadgatamasya / sādhu kṛtāntaka kaścidapi tvāṃ vañcayitum na kutopi samarthaḥ // Subhv_0759 nijakulocitaceṣṭitamātmano yadapahāya yiyāsasi haṃsatām / baka cara vratameva tathāpi te phalati tattadidaṃ yatatāṃ nṛṇām // Subhv_0760 na kolilānāmiva mañcu kūjitaṃ na kabdhalāsyāni gatāni haṃsavat / na barhiṇānāmiva citrapakṣatā guṇastathāpyasti bake bakavratam // Subhv_0761 tadvedagdhyaṃ samuditapayastoyatattvaṃ vivektu- mālāpāste sa ca mṛdupadanyāsahṛdyo vilāsaḥ / āstāṃ tāvadbaka yadi tathā vetsi kiṃcidicchlathāśaṃ tūṣṇīmevāsitumayi sakhe tvaṃ kathaṃ me na haṃsaḥ // Subhv_0762 kastvaṃ lohitalocanāsyacaraṇo haṃsaḥ kuto mānasāt- kiṃ tatrāsti suvarṇapaṅkajavanānyambhaḥ sudhāsaṃnibham / muktāśuktirathāsti śaṅkhanicayo vaidūryarohāḥ kvacic- chambūkāḥ kimu santi neti ca bakairākarṇya hīhīkṛtam // Subhv_0763 tulyavarṇacchadaḥ kṛṣṇaḥ kokilaiḥ saha saṃgataḥ / kena vijñāyate kākaḥ svayaṃ yadi na bhāṣate // Subhv_0764 ātmarutādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ / kiṃ jānanti varākāḥ kākāḥ kekāravānkartum // Subhv_0765 kṛṣṇaṃ vapurvahatu cumbatu satphalāni ramyeṣu saṃcaratu cūtavanāntareṣu / puṃskokilasya caritāni karotu nāma kākaḥ kila dhvanividhau nanu kāka eva // Subhv_0766 saṃprāpya kokilakulaiḥ kamanīyakāntiḥ kāntasvarairapi balātkhalu saṃnikarṣam / vaidhuryabhāji hatavedhasi kiṃ varākaḥ kākaḥ karotvanukṛtiṃ na yayau yadeṣām // Subhv_0767 iyaṃ pallī bhillairanucitasamārambharasikaiḥ samantādākrāntā viṣaviṣamabāṇapraṇayibhiḥ / tarorasya skandhe gamaya samayaṃ kīra nibhṛtaṃ na vāṇī kalyāṇī tadihamukhamudraiva śaraṇam // Subhv_0768 kaati mukhagṛhītaṃ bhuktaśeṣaṃ purīṣaṃ vilikhati caraṇāgrairdevatānāṃ śirāṃsi / vrajati ca hatamānaḥ sādhumūrdhasvaśaṅkaḥ kimiva na kurute khaṃ prāpya kāko varākaḥ // Subhv_0769 daurbhāgyaṃ vacasāṃ tanormalinatā ceṣṭāsvaho cāpalaṃ śaṅkāyāstadupajñataiva viditā vṛttistvavācyaiva sā / itthaṃ dṛṣkṛtaśākhinaḥ phalamiva sphītaṃ tathāpyāturaḥ kākaḥ kokilalāñchanacchavirucā kaṣṭaṃ muhurmūrchati // Subhv_0770 nṛtyantaḥ śikhino manoharamamī śravyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā / pānthastrīgṛhamiṣṭalābhakathanāllabdhānvayenāmunā saṃpratyetadanargalaṃ balibhujā māyāvinā bhujyate // Subhv_0771 re re dhvāṅkṣa virūkṣatāstu vacasaḥ kāṇākṣitā kṣamyate laulyaṃ nāma taveti kātra gaṇanā bhāṇḍyaṃ vibhūṣaiva te / sarvaṃ soḍhamidaṃ svabhāvavihitaṃ vahnerivauṣṇyaṃ hi te yattvevaṃ viguṇasya kāpi bhavato grīvā na tatsahyate // Subhv_0772 kākaḥ kokilamunnamayya kurute cūte phalāsvādanaṃ bhuṅkte rājaśukaṃ nivārya kuraraḥ krīḍāparo dāḍimam / dhūko barhiṇamasya śākhiśikhare śete sajāniḥ sukhaṃ hā jātaṃ viparītamadya vipine śyene parokṣaṃ gate // Subhv_0773 kiṃ kekīva śikhaṇḍamaṇḍitatanuḥ kiṃ kīravatpāṭhakaḥ kiṃ puṃskokilavatsvanena madhuraḥ kiṃ haṃsavatsadgatiḥ / kiṃ sāmānyaśakuntaśāvaka iva krīḍāvinodākaraḥ kākaḥ kena guṇena kāñcanamaye vyāpāritaḥ pañjare // Subhv_0774 utpattirmarutāṃ prabhoryugadine prakhyāpyaviśvotsave puṇyāhaśrutiṣu prasiddhiradhikā pūrṇaṃ vayaḥ pauruṣam / kākutsthena samaṃ sapatnakalaho daivajñatā tādṛśī kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare // Subhv_0775 ādyaḥ praveśasamayaḥ sa kaleryugasya prāptastiraskṛtabahūdakahaṃsasārthaḥ / āhūye sādaratayā tapasontimohni kāṇo dvijaḥ pratigṛhaṃ bata yatra pūjyaḥ // Subhv_0776 sūrydanyatra yaccandrepyarthasaṃsparśi tatkṛtam / khadyota iti kīṭasya nāma tuṣṭena kenacit // Subhv_0777 ghanasaṃtamasamalīmasadaśadiśi niśi yadvirājasi tadanyat / kīṭamaṇe dinamadhunā tarāṇikarāntaritacārusitakiraṇam // Subhv_0778 jarjaratṛṇāgramadahansarṣapakaṇamaprakāyannūnam / kīṭatvamātmatantraḥ khadyotaḥ khyāpayanbhāti // Subhv_0779 bhrājiṣṇavo nabhasi bhūrihṛtāndhakāra- svalpaprabhāḥ svatanumātranibaddhabhāsaḥ / khadyotakāḥ prakaṭatīvraguruprabhāvās- tāvanna saptaturagaḥ samudeti yāvat // Subhv_0780 yuṣmādṛśaḥ kṛpaṇakāḥ krimayopi yasyāṃ bhānti sma saṃtamasamayyagamanniśāsau / sūryāṃśudīpradaśadigdivasodhunāyaṃ bhātyatra nendurapi kīṭamaṇe kimu tvam // Subhv_0781 induḥ prayāsyati vinaṅkṣyati tārakaśrīḥ sthāsyanti līḍhatimirā na maṇipradīpāḥ / andhaṃ samagramapi kīṭamaṇe bhaviṣya- dunmeṣameṣyati bhavāniti dūrametat // Subhv_0782 sattvāntaḥ sphuritāya vā kṛtaguṇādyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt / yacchāyāsphuraṇāruṇena khacatā khadyotanāmnāmunā kīṭenāhitayāpi jaṅgamamaṇibhrāntyā viḍambyāmahe // Subhv_0783 pratyagraiḥ parṇanicayaistaruryaireva śobhitaḥ / jahāti jīrṇāṃstāneva kiṃ vā citraṃ kujanmanaḥ // Subhv_0784 yathāpallavapuṣpāḍhyā yathāpuṣpaphalarddhayaḥ / yathāphalarddhisvārohā hā mātaḥ kvāgamandrumāḥ // Subhv_0785 sādhveva tadvidhāvasya vedhāḥ kliṣṭo na yanmudhā / svarūpānanurūpeṇa candanasya phalena kim // Subhv_0786 mayā badaralubdhena vṛkṣāṇāmanabhijñayā vane kaṇṭakasādṛśyātkhadiraḥ paryupāsitaḥ // Subhv_0787 mahātarurvā bhavati samūlo vā vinaśyati / nāṅkuraprakriyāmeti nyagrodhakaṇikāṅkuraḥ // Subhv_0788 puṣpapattraphalacchāyāmūlavalkaladārubhiḥ / dhanyā mahīruhā yeṣāṃ vimukhā yānti nārthinaḥ // Subhv_0789 patatyaṅgāravarṣe vā vāti vā pralayānile / tālaḥ stabdhatayārabdhastayaiva saha naśyati // Subhv_0790 chāyāvanto gatavyālāḥ svārohāḥ phaladāyinaḥ / mārgadrumā mahāntaśca pareṣāmeva bhūtaye // Subhv_0791 agatīnāṃ khalīkārādduḥkhaṃ naivopajāyate / bhavantyaśokāḥ prāyeṇa sāṅkurāḥ pādatāḍitāḥ // Subhv_0792 yadyapi candanaviṭapī vidhinā phalakusumavarjito vihitaḥ / nijavapuṣaiva pareṣāṃ tathāpi saṃtāpamapaharati // Subhv_0793 prāpte vasantamāse vṛddhiṃ prāpnoti sakalavanarājinaḥ / yanna karīre pattraṃ tatkiṃ doṣo vasantasya // Subhv_0794 phalitaghanaviṭapavighaṭitapaṭudinakaramahasi lasati kalpatarau / chāyārthī kaḥ paśurapi bhavati jaradvīrudhāṃ praṇayī // Subhv_0795 phalakusumakisalayojjvalaviṭapaśatāntaritataraṇikiraṇaughe / mārgatarau nikaṭasthe kaḥ pathikaḥ klāntimanubhavati // Subhv_0796 dūrīkṛtasvārthalavā janasya samudyatā ye bhuvi tāpaśāntyai / drumāsta evāgatikā na vidmaḥ prajāpaterāśayaleśamatra // Subhv_0797 candane viṣadharānsahāmahe vastu sundaramaguptimatkutaḥ / rakṣituṃ vada kimātmasauṣṭhavaṃ saṃcitāḥ khadira kaṇṭakāstvayā // Subhv_0798 grathita eṣa mithaḥ kṛtaśṛṅkhalo- viṣadharairadhiruhya mahājaḍaḥ / malayajaḥ sumanobhiranāśrito yadata eva phalena na yujyate // Subhv_0799 yatkiṃcanānucitamapyucitānubandhi kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā / lajjāmahe bhṛśamapakrama eva yātus- tasyāntikaṃ parigṛhītabṛhatkuṭhāraḥ // Subhv_0800 he bālacampakataro taruṇīkapola- lāvaṇyacumbanasukhocitacārupuṣpa / kiṃ puṣpitena vijahīha vikāsahāsa- muddāmapāmaragaṇā marubhūmireṣā // Subhv_0801 antaḥprataptamarusaikatadahyamāna- mūlasya campakataroḥ kva vikāsacintā / prāyo bhavatyanucitasthitideśabhājāṃ śreyaḥ svajīvaparipālanamātrameva // Subhv_0802 daurjanyamātmani paraṃ prathitaṃ vidhātrā bhūrjadrumasya viphalatvasamarpaṇena / kiṃ carmabhirniśitaśastraśatāvakṛttair- āśāṃ na pūrayati sorthiparamparāṇām // kiṃ kaṇṭakaikarasikena phaladviṣā kiṃ vairasyasīmani kimu sthirakautukena / chāyāvilāsavimukhena satāṃ kimaṅga chātrā khalena khadiradruma eṣa sṛṣṭaḥ // Subhv_0803 labdhaṃ cirādamṛtavatkimamṛtyave syād- dīrghaṃ rasāyanavadāyuruta pradadyāt / etatphalaṃ yadayamadhvagaśāpadagdhaḥ stabdhaḥ phalaṃ phalati varṣaśatena tālaḥ // Subhv_0805 he vṛkṣa śobhita mahāphalabhāralakṣmyā kṣuttāpaśāntijanakaikajagatprasiddha / tvatto mayā kathamapīdamadho nirastam- ekaṃ phalaṃ śakunikhaṇḍitamalpamāptam // Subhv_0806 atyantaśītalatayā subhagasvabhāva satyaṃ na kaścidapi te tarurasti tulyaḥ / chāyārthināmapi punarvikaṭadvijihva- saṅgena candana viṣadrumanirviśeṣaḥ // Subhv_0807 kathamiyati vanānte kaścideko na tādṛg- varavanataruruccaiḥ puṣpavallīphalāḍhyaḥ / jagadasukhavidhāturdagdhadhāturniyogād- dhavakhadirapalāśāḥ kevalaṃ vṛddhibhājaḥ // Subhv_0808 śākhāsaṃtatisaṃniruddhagaganābhogasya labdhvā taroś- chāyāṃ yasya bhavidbhireva śamitā gharmāpadonekaśaḥ / bhoḥ pānthā nanu dṛśyatāṃ vidhigatistasyaiva kālakṣaya- prakṣīṇasya taledya taptasikatāṅgāraivaḥ paraṃ dahyate // Subhv_0809 citrairyasya patittribhirdaśadiśo bhrāntvā sametaiḥ sukhaṃ viśrāntaṃ śayitaṃ prabhuktamuṣitaṃ skandhe phalaiḥ praśrite / tasyaivonmathitasya duṣṭakariṇā mārgadrumasyādhunā kārīṣāya kaṣanti śoṣaparuṣāṃ gopālabālāstvacam // Subhv_0810 saṃtoṣaḥ kimaśaktatā kimathavā tasminnasaṃbhāvanā śobhaivātha ca kānanisthitiriyaṃ pradveṣa evāthavā / āstāṃ khalvanurūpayā saphalayā puṣpaśriyā durvidhe saṃbandhonanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā // Subhv_0811 sanmūlaḥ prathinnatirghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhiritīdamākalayatā tālodhvagenāśritaḥ / puṃsaḥ śaktiriyatyasau sa tu phaledadyāthavā śvothavā kāle kvāpyathavā kadācidathavā netyatra vedhāḥ prabhuḥ // Subhv_0812 yajjātosi catuṣpathe ghanalasacchāyosi kiṃ chāyayā saṃyuktaḥ phalitosi kiṃ yadi phalaiḥ pūrṇosi kiṃ saṃnataḥ / he sadvṛkṣa sahasva saṃprati sakhe śākhāśikhākarṣaṇa- kṣobhāmoṭanabhañjanāni janataḥ svaireva duścoṣṭitaiḥ // Subhv_0813 suskandhasya visārisaurabhaguṇākrāntākhilāśasya te tanvīcārupayodharāntarakṛtasparśasya gopyākṛteḥ / doṣaḥ kopi bhujaṃgasaṃgamakṛtaḥ prodgūta eṣodhunā yena tvāṃ parihṛtya candanataro yāntyadhvagā dūrataḥ // Subhv_0814 chinnastaptasuhṛtsa candanataruryūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtāstatra vaḥ / daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya praharturna cet- kiṃ tenaiva saha svayaṃ na nidhanaṃ yātāḥstha bho bhoginaḥ // Subhv_0815 tvanmūle puruṣāyuṣaṃ gatamidaṃ kālena saṃśaṣyatāṃ ksodīyāṃsamapi kṣaṇaṃ paramataḥ śaktiḥ kutaḥ prāṇitum / tatsvastyastu vivṛddhimehi mahatīmadyāpi kā nastvarā kalyāṇaiḥ phalitāsi tālaviṭapinputreṣu pautreṣu vā // Subhv_0816 chāyāsyaiva ghanāsugandhirayamevāpannatāpacchidā- magresyaiva guṇagrahaḥ saguṇatā kiṃ candanasyocyatām / ā mūlātpunareṣu baddhavṛtibhirvyālaistathā dūṣito jāne yena varaṃ dhavotha khadiropyanyothavā na tvayam // Subhv_0817 na ślāṣyāni phalāni pallavakṛtā chāyā na vāñchāpi sā no puṣpaṃ sumanoharaṃ na vihagāḥ śabdāmṛtasyandinaḥ / kākavrātapurīṣanirbharajaranmūrteraśuddhātmano niḥstabdhasya taroradhaḥ kathamaho sṛṣṭosi durvedhasā // Subhv_0818 nāsya svāduphalaṃ na cāru kusumaṃ na snigdhaparṇā latā na cchāyā klamahāriṇī na ca kalakvāṇāstathā patriṇaḥ / eṣosau khadiradumaḥ kimathavā pānthena dṛṣṭastvayā tatkiṃ pāntha kaṭhorakaṇṭakamukhairgātrakṣatārthī bhavān // Subhv_0819 snigdhāḥ pallavinaḥ prakāmaviṭapavyāviddhacaṇḍātapā namrāḥ svāduphalā samāśritajanakṣuttāpavicchedinaḥ / dagdhāste taravaḥ prayāntu pathikāsteṣveva mārgeṣvamī rūkṣāḥ kāṇṭakinaḥ sasarpavivarā bhūyaḥ prarūḍhā drumāḥ // Subhv_0820 chāyā nātmana eva yā kathamasāvanyasya niṣpragrahā grīṣmoṣmāpadi śītalastalabhūvi spandonilādeḥ kutaḥ / vārtā varṣaśate gate kila phalaṃ bhāvīti vārtaiva sā drāghimṇā muṣitāḥ kiyacciramaho tālena bālā vayam // Subhv_0821 kastvaṃ bhoḥ kathayāmi daivahatakaṃ māṃ viddhi śāhoṭakaṃ vairāgyādiva vakṣi sādhu viditaṃ kasmādidaṃ kathyate / vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate na cchāyāpi paropakārakṛtaye mārgasthitasyāpi se // Subhv_0822 āmodairmaruto mṛgāḥ kisalayairlambaistvacā tāpasāḥ puṣpaiḥ ṣaṭcaraṇāḥ phalaiḥ śakunayo gharmārditāśchāyayā / skandhairgandhagajāśca viśramarujāḥ śaśvadvibhaktāstvayā prāptastvaṃ druma bodhisattvapadavīṃ satyaṃ kujātāḥ pare // Subhv_0823 bhrāmyadbhṛṅgabharāvanamrakusumacyotanmadhūdgandhiṣu cchāyāvatsu taleṣu pānthanivahā viśramya geheṣviva / nityaṃ nirjharavārivāritatṛṣastṛpyanti yeṣāṃ phalais- te nandantu phalantu yāntu ca parāmatyunnatiṃ pādapāḥ // Subhv_0824 he he maṇḍitamārga mārgaviṭapiñjīvyāḥ samāḥ śāśvatīr- adyāpyāvṛṇu diktaṭāni viṭapaiḥ sālaiścucumbāmbaram / mūle viśramaṇāśayaiva luṭhitā yanna tvayā kevalaṃ gharmārteḥ parimocitāḥ phalaśatairyāvadvayaṃ tarpitāḥ // Subhv_0825 vṛddhiryasya tarormanorathaśatairāśāvatā prārthitā jātosau sarasaḥ pravāsiphaladaḥ sarvāśritāpāśrayaḥ / nānādeśasamāgatairaviditairākrāntamanyaiḥ khagais- taṃ labdhāvasaropi vṛddhaśakunirdūre sthito vīkṣate // Subhv_0826 dāvāgniploṣaduḥkhaṃ kharapavanajalakleśamarkācca tāpaṃ mātaṅgākarṣaṇāni vyasanamapi guru prāptavantopi vajrāt / dārucchāyāphalāni tvacamapi kusumaṃ mañjarīḥ pallavānvā nārthibhyo vārayanti pratidivasamaho sādhu vṛttaṃ tarūṇām // Subhv_0827 haṃsāḥ padmavanāśayā balibhujo gṛdhrāśca māṃsāśayā pānthāḥ svāduphalāśayā madhulihaḥ saurabhyagandhāśayā / dūrānniṣphalaraktapuṣpanicayairniḥsāra rathyonnate re re śalmalipādapa pratidinaṃ ke na tvayā vañcitāḥ // Subhv_0828 bhrātarbhīmamarubhramśramaśamavyāpārapāraṃgamaṃ matvā candanapādapaṃ pathika mā viśrāntaye śiśriyaḥ / etasyāntikavartibhirghanaviṣajvālāvalībīṣaṇair- āśvāsya smṛtiśeṣatāṃ viṣadharairnīṃtaḥ kiyantodhvagāḥ // Subhv_0829 uccairyo madhupānalubdhamanasāṃ bhṛṅgāṅganānāṃ gaṇair- udgīto racitālayaḥ khagakulairdeśāntarādāgataiḥ / āsīdyaśva niṣevitodhvagaśatairgrīṣmoṣmatānticchide soyaṃ saṃprati durmadena dalitaśchāyātarurdantinā // Subhv_0830 bhuktaṃ svāduphalaṃ kṛtaṃ ca śayanaṃ śākhāgrajaiḥ pallavais- tvacchāyāpariśītalaṃ ca salilaṃ pītaṃ vinītaḥ klamaḥ / viśrāntaṃ suciraṃ tatopi manasā prāptā parā nirvṛtis- tvaṃ sanmārgatarurvayaṃ ca pathikā bhūyāspunaḥ saṃgamaḥ // Subhv_0831 astyeva bhūbhṛtāṃ mūrdhni divi vā dyotatembudaḥ / marudbhirbhujyamānopi sa kimeti rasātalam // Subhv_0832 ambudaḥ kṛtapado nabhastale toyapūraparipūritodadhiḥ / goṣpadasya bharaṇepyaśaktimān- ityasatyamabhidīyate katham // Subhv_0833 etadatra pathikaikajīvitaṃ paśya śuṣyati kathaṃ mahatsaraḥ / dhiṅmudhāmbudhara ruddhasadgatir- vardhitā kimiha haṭṭavāhinī // Subhv_0834 svārthānapekṣaṃ janatāpaśāntyai nityoditāḥ santi payomucomī / vivarṣiṇastānavagṛhṇate ye santyeva te kepi mahānubhāvāḥ // Subhv_0835 kva dṛṣṭamandhena balāhakena ghrātuṃ gavā yanna tṛṇaṃ nighṛṣṭam / mahātarurbandhurivādhvagānā- māyātvavaśyāyakaṇairdaridraḥ // Subhv_0836 uttuṅgaśailaśikharāśrayaṇena kecid- uddāmavīcivalitāḥ sarito bhavanti / anye punarjalakaṇāstṛṇaloṣṭapātā- dambhomucāṃ payasi na kṣayamānpuvanti // Subhv_0837 yatroṣitosi cirakālamakiṃcanaḥ san- narṇaḥpratigrahadhanagrahaṇādhamarṇaḥ / nirlajja garjasi samudrataṭepi tatra dhṛṣṭodhamastava samo ghana naiva dṛṣṭaḥ // Subhv_0838 āsyaṃ nirasya rasitaiḥ suciraṃ vihasya gātrāntareṣu ghana varṣasi cātakasya / taccañcukoṭikuṭilāyatakaṃdharasya prāṇātyayosya bhavataḥ parihāsamātram // Subhv_0839 ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ toyādānāṃ tadapi jaladherlokasaṃtāpaśāntyai / dīrghā chāyā prakṛtimahati vyomni cābhogabandho he he megha spṛhayati na te kaḥ kiletthaṃ vratāya // Subhv_0840 ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ toyādānaṃ tadapi jaladherlokasaṃtāpaśāntyai / dīrghā chāyā prakṛtimahati vyomni cābhogabandho he he megha spṛhayati na te kaḥ kiletthaṃ vratāya // Subhv_0841 sādhūtpātaghanaugha sādhu sudhiyāṃ dheyaṃ dharāyāmidaṃ konyaḥ kartumalaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram / sarvasyaupayikāni yāni katicitkṣetrāṇi tatrāśaniḥ sarvānaupayikeṣu dagdhasikatāraṇyeṣvapāṃ vṛṣṭayaḥ // Subhv_0842 bhekaiḥ koṭaraśāyibhirmṛtamiva kṣmāntargataṃ kacchapaiḥ pāṭhīnaiḥ pṛthupaṅkakūṭaluṭhitairyasminmuhurmūrchitam / tasmiñchuṣkasarasyakālajaladenāgatya tacceṣṭitaṃ yenā kaṇṭhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate // Subhv_0843 yadbhūbhṛto laghuguṇairapi baddhamūlam- āpāditāni sahasaiva tṛṇaiḥ śirāṃsi / ambhomucaḥ pracuravarṣaviśṛṅkhalasya tacceṣṭitaṃ duravadhāragaterjalasya // Subhv_0844 kṛchrāddatte viralaviralānvāribindūnpravṛddho garjatyekaḥ sarabhasataraṃ paśya tanmātralābhāt / nṛtyatyanyopyatulamahimaślāghyabhūmirna jāne madhyādābhyāṃ vipulahṛdayaścātakaḥ kiṃ nu meghaḥ // Subhv_0845 gatāste jīmūtāḥ sphuradalikulaśyāmavapuṣaḥ śriyā yeṣāṃ loke sthalajalavibhāgopyapahṛtaḥ / vṛthā tṛṣṇāndhaḥ kiṃ bhramasi vidhuraścātakaśiśo śarajjīmūtoyaṃ kuta iha payobindurapi te // Subhv_0846 paśyāmaḥ kimayaṃ viceṣṭata iti svalpābhrasiddhikriyair- darpāddūramupekṣitena balavatkarmeritairmantribhiḥ / labdhātmaprasareṇa rakṣitumathāśakyena muktvāśaniṃ sphītastāvadaho ghanena ripuṇā dagdho girigrāmakaḥ // Subhv_0847 garjitvā bahu saṃnirudhya gaganaṃ pracchādya diṅmaṇḍalaṃ saṃpādyoddalitendranīlaśakalaśyāmābhirāmaṃ vapuḥ / prāpte vāridharāgamepi salilaṃ tattyaktamambhomucā cañcūśrātakapotakasya sakalā siktā na yena svayam // Subhv_0848 atrotpātaghanena mantrivikale śūnyāmbaravyāpinā dhṛṣṭasvaprakṛtikriyāsamucite grāme tathā jṛmbhitam / rathyākardamavāhināmatiśucisvacchātmanāmantaraṃ nāpyajñāyi janairyathaughapayasāṃ strotojalānāmapi // Subhv_0849 re meghāḥ svaśarīradānaguru kiṃ bauddhaṃ yaśo na śrutaṃ yaṣmābhiḥ kimu pārijātacaritaṃ nākarṇitaṃ vā kvacit / yenaitatsukhalabhyamambu dadatāṃ yuṣmākamudgarjatāṃ no lajjāpyabhijāyatetirabhasādvyomnyuddhataṃ dhāvatām // Subhv_0850 sthāne varṣati naiva garjati vṛthā klāntiṃ haratyañjasā kṣetrāṇāṃ paritāpajarjararucāṃ kṣemaṃkaraḥ kṣmātale / yadyadbhadrakasāndratāṃ hṛdi dadhātyanyatkarotyullasa- nsanmeghoyamamoghadarśanaghanasnigdhacchavirvardhatām // Subhv_0851 no garjatyamburāśistrijagadadhipatiprārthitārthapradāna- vyāpārsphītakīrtiḥ sphuradanlaśikhānargharatnaikapūrṇaḥ / tattoyastokamātravyapahṛtavikṛtiḥ prākṛtoyaṃ prakṛtyā śūnye kṣiptvāmbu garjatyagaṇitanidhano vārivāhaḥ sagarvam // Subhv_0852 na pālayati maryādāṃ velākhyāmambudhistathā / tṛṣyatāṃ nopakartavyamitīmāmaparāṃ yathā // Subhv_0853 gavādīnāṃ payonyedyuḥ sadyo vā dadhi jāyate / kṣīrodadhestu nādyāpi mahatāṃ vikṛtiḥ kutaḥ // Subhv_0854 yadyapi svacchabhāvena darśayatyudadhirmaṇīn / tathāpi jānudaghnoyamiti cetasi mā kṛthāḥ // Subhv_0855 yasyāmbukaṇikāpyāsye na patatyarthīnāṃ kvacit / kaṣṭamambhonidhiḥ sopi nadīna iti kathyate // Subhv_0856 yātu nāśaṃ samudrasya mahimā sa bhuvi śrutaḥ / vāḍavaḥ kṣutpipāsārto yenaikopi na tarpitaḥ // Subhv_0857 amṛtarasavisaraavitaraṇamaraṇottāritasure sati payodhau / kasya sphuranti hṛdaye grīṣmataḍākā bhuvi varākāḥ // Subhv_0858 yadayaṃ śaśiśekharo haro harirapyeṣa yadīśitā śriyaḥ / amarā api yatsurā amī tadimāstasya vibhūtivipruṣaḥ // Subhv_0859 kṣārataiva hi guṇastathāsti te yena na vrajati kaścidantikam / bhīṣaṇākṛti bibharṣi yādasāṃ cakramarṇava kimarthamagrataḥ // Subhv_0860 apāsya lakṣmīharaṇotthavairitā- macintayitvā ca tadadrimanthanam / dadau nivāsaṃ haraye mahodadhir- vimatsarā dhīradhiyāṃ hi vṛttayaḥ // Subhv_0861 jitendubhāso nayatāṃ maṇinadhas- tṛṇāni mūrdhnā bibhṛtāṃ jaleśvaraḥ / prabhorna kaścitprabhurasti tattvato ratnāni ratnāni tṛṇaṃ tṛṇaṃ punaḥ // Subhv_0862 grīṣmaṃ dviṣantu jaladāgamarthayantāṃ te saṃkaṭaprakṛtayaḥ kṛpaṇāstaḍāgāḥ / abdhestu mugdhaśapharīcaṭulācalendra- niṣkampakukṣipayaso dvayamapyacintyam // Subhv_0863 grāvāṇo maṇayo harirjalacaro lakṣmīḥ payomānuṣī muktaughaḥ sikatā pravālalatikāḥ śevālamambhaḥ sudhā / tīre kalpamahīruhāḥ kimaparaṃ nāmāpi ratnākaro dūrātkarṇarasāyanaṃ nikaṭatastṛṣnāpi no śāmyati // Subhv_0864 āstāṃ klamāpaharaṇaṃ jaladherjalena dūre davāgniparidīpitamānasānām / etāvadastu yadi toyakaṇairna jihvā dandahyate dviguṇatāṃ ca na yāti tṛṣṇā // Subhv_0865 ratnānyamūni makarālaya māvamaṃsthāḥ kallolavellitadṛṣatparuṣaprahāraiḥ / kiṃ kaustubhena vihito bhavato na nāma yāñcāprasāritakaraḥ puruṣottamopi // Subhv_0866 lajjāmahe vayamaho bhṛśamapyaneke sāṃyātrikāḥ salilarāśimamī viśānti / skandhādhiropitatadīyataṭopakaṇṭha- kauleyakāmbudṛtayo yadudīrṇatṛṣṇāḥ // Subhv_0867 ā strīśiśuprathitayaiṣa pipāsitebhyaḥ saṃrakṣyatembudhirapeyatayaiva dūrāt / dṛṣṭvā karālamakarālikarālitābhiḥ kiṃ bhāyayasyaparamūrmiparamparābhiḥ // Subhv_0868 dhigdhigdhigambudhimamī nirapatrapasya yasyādhvagā marubhuvīva nitāntatāntāḥ / tṛḍdāhaśuṣkagalanirgatadīrghajihvā dīnā vivartitadṛśonutaṭaṃ prayānti // Subhv_0869 nirmathyate yadi surāsurasainyasaṃghair- āpūryate yadi jalairjaladāpagābhiḥ / pepīyate ca vaḍavāmukhavahninā cen- na kṣubhyati sma jaladhirna tanutvameti // Subhv_0870 mainākādibhiradribhirmaghavataḥ saṃtrasya yatrāsyate caṇḍārcirbhagavānudeti ca yato yatrāstamabhyeti ca / śete kvāpi nilīya yasya jagatāṃ kukṣyekadeśe patir- gāmbhīryaśriyamasya kastulayituṃ vārāṃ nidherarhati // Subhv_0871 upakṛtavatā śrīratnābhyāṃ hareḥ śaśilekhayā manasijaripoḥ pīyūṣeṇāpyaśeṣadivaukasām / kathamitarathāḥ tena stheyaṃ yaśobharamantharaṃ yadi na mathanāyāsaṃ dhīraḥ saheta payonidhiḥ // Subhv_0872 viṣamabhimukhaṃ muktaṃ raudraṃ diśo daśa saṃśritāḥ śaśitarumaṇiprāyaiḥ prāyaḥ pralobhanamāhitam / kimiva na kṛtaṃ nanthārambhe śaṭhena payodhinā tadapi nipuṇairnāsya kṣāntaṃ surairamṛtaṃ vinā // Subhv_0873 yadiha bhavato gāmbhīryeṇa prayāti mahattayā- pyanucitaguṇārambhaḥ kālaḥ kimetadanantaram / ayi jalanidhe kiṃ kallolairalabdhasamāptibhir- virama saritāmetattoyaṃ na testi manāgapi // Subhv_0874 samāśrityotsaṅgaṃ vipṛtavadanasyāsya vasataḥ kṣaṇenaikasyāntarjvalitavapuṣo yatkṣaṇamapi / na tṛṣṇāmaurvāgnerapanayati puṣṭepi vibhave nṛśaṃsasyāmbhodhervrajatu vilayaṃ sosya mahimā // Subhv_0875 aho bata saritpateridamanāryarūpaṃ paraṃ yadujjvalarucīnmaṇīnsuciracarcitāsthāguṇān / jaḍairanupayogibhiḥ parata etya labdhāspadaiḥ kṣipatyaniśamūrjitairjhagiti tanmayatvaṃ gataḥ // Subhv_0876 ihaikaścūḍālobhyajani kalaśādyasya sakalaiḥ pipāsorambhobhiśculukamapi no bhartumaśakaḥ / svamāhātmyaślāghāgurugahanagarjābhirabhitaḥ kuṣitvā kliśnāsi śrutikuharamabdhe kimiti naḥ // Subhv_0877 rūkṣaṃ kṣāramapeyamatra salilaṃ labdhvā paraṃ tapyate vyālagrāhabhiyāvagāhanamapi svasthena nāsādyate / tatkiṃ pāntha payodhināmani marau tṛṣṇāvimūḍho bhavān- antarnihnutināśitāmalamaṇivrāte mudhā dhāvasi // Subhv_0878 sarvāsāṃ trijagatyapāmiyamasāvādhāratā tāvakī prollāsoyamasau tavāmbunilaye seyaṃ mahāsattvatā / sevitvā bahubhaṅgabhīṣaṇatanuṃ tvāmeva velācala- grāvasrotasi pāpa tāpakalaho yatkvāpi nirvāpyate // Subhv_0879 kallolairvikiratvasau girivarānvelāvilāsotthitaiḥ śabdairvā badhirīkarotu kakubho dhattāṃ ca vistīrṇatām / pānthānāṃ ravitāpataptavapuṣāṃ tṛṣṇātirekacchidaḥ kiṃ sāmyaṃ pratanoḥ karotu sarasopyabdhiḥ kṛtāḍamabaraḥ // Subhv_0880 dataṃ yena sudhānidhānamasamaṃ sattvādhikenārthine śrīvāsopi mahāmaṇirvidhurasau kalpadrumo gaustathā / śāpātkṣārajalastathāpi jaladhiḥ prāptāyaśā ityaho lokoyaṃ tṛṇavadguṇaṃ vigaṇayandoṣagrahaikāgradhīḥ // Subhv_0881 hā kaṣṭaṃ taṭavāsinopi viphalaprāgbhāramālokya mām- anyatraiva vipāsavaḥ pratidinaṃ gacchantyamī jantavaḥ / itthaṃ vyarthajalātibhāravahanaprodbhūtakhedādiva svāṃ mūrtiṃ vaḍavānale jalanidhirmanye juhotyanvaham // Subhv_0882 maryādāparipālanena mahatāṃ kṣauṇībhṛtāṃ rakṣaṇād- viśrāntyā madhusūdanasya suciraṃ yatkiṃcidāsāditam / gāmbhīryocitamātmano jaladhinā manthavyathāsaṃbhramād- deveṣvarpayatāmṛtaṃ drutamaho sarvaṃ tadutpuṃsitam // Subhv_0883 āścaryaṃ vaḍavānalaḥ sa bhagavānāścaryamambhonidhir- yatkarmātiśayaṃ vicintya manasaḥ kampaḥ samutpadyate / ekasyāśrayaghasmarasya pibatastṛptirna jātā jalair- anyasyāpi mahātmano na vapuṣaḥ svalpopi jātaḥ śramaḥ // Subhv_0884 nodvegaṃ yadi yāsi yadyavahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yadambudhe kimapi tanniścitya dehyuttaram / nairāśyānuśayātimātraniśitaṃ niḥśvasya yaddṛśyase tṛṣyadbhiḥ pathikaiḥ kiyattadadhikaṃ syādaurvadāhādataḥ // Subhv_0885 itaḥ svapiti keśavaḥ kulamitastadīyadviṣām- itaśca śaraṇārthināṃ śikhariṇāṃ guṇāḥ śerate / itaśca vaḍavānalaḥ saha samastasaṃvartakair- aho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ // Subhv_0886 vaikuṇṭhāyaśriyamabhinavaṃ śītabhānuṃ bhavāya prādāduccaiḥśravasamapi vā vajriṇe tatkva gaṇyam / tṛṣṇārtāya svamapi munaye yaddadāti sma dehaṃ konyastasmādbhavati bhuvaneṣvambudherbodhisattvaḥ // Subhv_0887 ratnojjvalāḥ pravikirallaṃharīḥ samīrair- abdhiḥ kriyeta yadi ruddhataṭābhimukhyaḥ / doṣorthinaḥ sa khalu bhāgyaviparyayāṇāṃ dāturmanāgapi na tasya tu dātṛtāyāḥ // Subhv_0888 antarye satataṃ luṭhantyagaṇitāstāneva pāthodharai- rāttānāpatatastaraṅgavalayairāliṅgya gṛhṇannasau / vyaktaṃ mauktikaratnatāṃ jalakaṇānsaṃprāpayatyambudhiḥ prāyonyena kṛtādaro laghurapi prāptorcyate svāmibhiḥ // Subhv_0889 svastyastu vidrumalatāsumanomaṇibhyaḥ kalyāṇinī bhavatu mauktikaśuktipaṅktiḥ / prāptaṃ mayā sakalameva phalaṃ payodher- yaddāruṇairjalacarairna vidāritosmi // Subhv_0890 ādāya vāri paritaḥ saritāṃ mukhebhyaḥ kiṃ tāvadarjitamanena durarṇavena / kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca // Subhv_0891 kālaprāptaṃ mahāratnaṃ yo na gṛhṇātyabuddhimān / anyahastagataṃ dṛṣṭvā paścātsa paritapyate // Subhv_0892 bhidyatenupraviśyāntaryo yathārucyupādhinā / viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ // Subhv_0893 sphaṭikasya guṇo yosau sa evāyāti doṣatām / dhatte svacchatayā chāyāṃ yastāṃ malavatāmapi // Subhv_0894 yena pāṣāṇakhaṇḍasya mūlyamalpaṃ vasuṃdharā / anastamitasārasya tejasastadvijṛmbhitam // Subhv_0895 śuṣkatanutṛṇalavāgraṃ gṛhṇāti dhanāśayānyadīyaṃ yaḥ / mūḍhāstṛṇamaṇimapi taṃ niyuñjate pādarakṣāyai // Subhv_0896 sadvaṃśajaḥ sādhuguṇaḥ suvṛttaḥ saṃtāpabhittulyaguṇopagūḍhaḥ / kānto dṛśaḥ paśya tathāpi hāraḥ kṣipto bahistuṅgakucadvayena // Subhv_0897 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇistrapuṇi pratibadhyate / na sa virauti na cāpi hi śobhate bhavati yojayiturvacanīyatā // Subhv_0898 marakatasya varaṃ malinātmatā tyajati jātu nijāṃ prakṛtiṃ na yaḥ / amalatāṃ sphaṭikasya dhigañjasā bhajati rūpamupāntagatasya yaḥ // Subhv_0899 asminsakhe nanu maṇitvamahāsubhikṣe cintāmaṇe tvamupalo bhava mā maṇirbhūḥ / adyedṛśā hi maṇayaḥ prabhavanti loke yeṣāṃ tṛṇagrahaṇakauśalameva bhūṣā // Subhv_0900 bhūmau patannapi rajaḥ paridhūsaropi jātyandhadurjanajanairavadhīritopi / trailokyavandanamahāmahimānamantaś- cintāmaṇirnahi jahāti kadācideva // Subhv_0901 cintāmaṇe bhuvi na kenacidīśvareṇa mūrdhnā dhṛtosi yadi mā sma tato viṣīdaḥ / nāstyeva hi tvadadhiropaṇapuṇyabījaṃ saubhāgyayogyamiha kasyaciduttamāṅgam // Subhv_0902 cintāmaṇestṛṇamaṇeśca kṛtaṃ vidhātrā kenobhayorapi maṇitvamadaḥ samānam / naikorthitāni dadadarthijanāya khinno gṛhṇañjarattṛṇalavaṃ na tu lajjitonyaḥ // Subhv_0903 manorathaśatairvṛto bhuvananāthacūḍocitas- tṛṇairalamadhaḥ kṛtaḥ kṛtapadaḥ kvacidgrāvasu / vrajatyapi sacetasāṃ viṣayamīdṛśāṃ yo dṛśo luṭhatyacalakaṃdare vidhura eṣa cintāmaṇiḥ // Subhv_0904 parāmṛṣati saspṛhaṃ muhurapelavaṃ vīkṣate mahatkimapi ratnamityasamasaṃmadaṃ gūhate / kutopi parilepavacchavimavāpya kācopale vahatyatikadarthanāṃ bata varākakaḥ pāmaraḥ // Subhv_0905 kiraṇanikarairāśācakraṃ ciraṃ paripūrayan- kimiha gahena bhrātarvyarthaṃ samullasito bhavān / ka iha bhavato vettyatyantaṃ nisargamahārghatāṃ marakatamaṇe dagdhagrāme hatādarapāmare // Subhv_0906 dūre kasyacideṣa kopyakṛtadhīrnaivāsya vettyantaraṃ mānī kopi na yācate mṛgayate kopyalpamalpāśayaḥ / itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātā naipuṇadustareṣu nikaṣā sthāneṣu cintāmaṇeḥ // Subhv_0907 ye gṛhṇanti haṭhāttṛṇāni maṇayo ye vāpyayaḥpiṇḍikāṃ te dṛṣṭāḥ pratidhāma dagdhamaṇayo vicchinnasaṃkhyāściram / no jāne kimabhāvataḥ kimathavā daivādiha śrūyate nāmāpyatra na tādṛśasya tu maṇe ratnāni gṛhṇāti yaḥ // Subhv_0908 yanmuktāmaṇayombudherudarataḥ kṣiptā mahāvīcibhiḥ paryanteṣu luṭhanti nirmalarucā spaṣṭāṭṭahāsā iva / tattasyaiva parikṣayājjalanidherdvīpāntarālambināṃ ratnānāṃ tu parigrahavyasaninaḥ santyeva sāṃyātrikāḥ // Subhv_0909 māṇikyoyaṃ mahārghaḥ kṣititalamahito dīptimānuccajanmā dṛṣṭvainaṃ nūnamārādvyapasaratitarāṃ kāpi daurgatyanītiḥ / itthaṃ bhrāntiprapañcairvipadapahṛtaye kenacitsthāpitaḥ sa- nnante dṛṣṭaḥ sa eva vraṇaśataparuṣaḥ kopi pāṣāṇakhaṇḍaḥ // Subhv_0910 yāmaḥ svasti tavāstu rohaṇagire mattaḥ sthitipracyutā vartiṣyanta ime kathaṃ kathamiti svapnepi maivaṃ kṛthāḥ / śrīmaṃste maṇayo vayaṃ yadi bhavallabdhapratiṣṭhāstadā te śṛṅgāraparāyaṇāḥ kṣitibhujo maulau kariṣyanti naḥ // Subhv_0911 uccairuccaratu ciraṃ cīrī vartmani taruṃ samāruhya / digvyāpini śabdaguṇe śaṅkhaḥ saṃbhāvanābhūmiḥ // Subhv_0912 śaṅkhosthiśeṣaḥ sphuṭito mṛto yad- ucchvāsitenocchvasate nu satyam / kiṃ tūccaratyeva na sosya śabdaḥ śravyo na yo yo na sadarthaśaṃsī // Subhv_0913 prāṇānvihāya dhavalatvaguṇocitāni prāptāni yajjagativaktraviśeṣayogāt / śaṅkhairmahāvibhavaśabdavijṛmbhitāni tajjīvitaṃ sahṛdayāḥ prabhavanti yeṣām // Subhv_0914 dhīraḥ śrotrasukhāvahopi sadṛśaḥ satyaṃ paraṃ maṅgalaṃ kvāpi grāmasurāṅgaṇe sa tu lasansaṃdhyāsu śaṅkhadhvaniḥ / mādyanmedurasārameyasaralagrīvāgradīrghībhavan- nādo nāma kṛtānukāramuditagrāmyāṭṭahāsāhataḥ // Subhv_0915 ratnākarājjanibhuvopyapacāyamānaḥ śuṣkāsthiśeṣatanutāmapi lambamānaḥ / śvāsaiḥ saphūtkṛtibhirapyupahanyamānaḥ śuddhāśayo vadati maṅgalameva śaṅkhaḥ // Subhv_0916 śaṅkhāḥ santi sahasraśo jalanidhervīcicchaṭāghaṭṭitāḥ paryanteṣu luṭhanti ye dalaśataiḥ kalmāṣitakṣmātalāḥ / ekaḥ kopi sa pāñcajanya udabhūdāścaryabhūtaḥ satāṃ yaḥ saṃvartabharakṣamairmadhuripoḥ śvāsānilaiḥ pūryate // Subhv_0917 sarvāśāparipūri huṃkṛtamado janmāpi dugdhodadher- govindānanacumbi sunadarataraṃ pūrṇendubimbādvapuḥ / śrīreṣā sahajā guṇāḥ kimaparaṃ bhaṇyanta ete hi yat- kauṭilyaṃ hṛdi pāñcajanya bhavatastenātilajjāmahe // Subhv_0918 varamaśrīkataivāstu netaraśrīsamānatā / iti kairavakodbhede kamalaṃ mukulāyate // Subhv_0919 lakṣmīsaṃparkarūpoyaṃ doṣaḥ padmasya niścitam / yadayaṃ guṇasaṃdohadhāmanīndau parāṅmukhaḥ // Subhv_0920 antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ / kathaṃ kamalanālasya mā bhūvanbhaṅgurā guṇāḥ // Subhv_0921 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te / astyeva tānpaśyati cedanāryā trasteva lakṣmīrna padaṃ vidhatte // Subhv_0922 sthalakuśeśaya saṃcinu kaṇṭakān- prathaya paṅkakulodbhavatāṃ mudā / api badhāna dhṛtiṃ jalasaṃgame vrajasi yena parāspadatāṃ śriyaḥ // Subhv_0923 akṣeṣviyaṃ vyasanitā hṛdaye yadete rāgo ghano madhumadotkaṭamānanaṃ ca / padmastathāpi paramāspadameva lakṣmyās- taddainyameva kila durbhagatā yadebhiḥ // Subhv_0924 padmādayo bahuguṇā api yanniśāsu nāśaṃ na yānti viraheṇa divākarasya / tatpaṅkasaṃkarajalāśayajanmajāḍya- jyāyovijṛmbhitamidaṃ trijagatpratītam // Subhv_0925 lakṣmīṃ viśeṣaya kuśeśaya kauśalāṅkāṃ jṛmbhā jahīhi calatāṃ ca vimuñca kiṃcit / āśāgatānyalikulāni mudaṃ nayeha mittre vidhau sati vidhatsa yatheṣṭametat // Subhv_0926 nityaṃ tathā śṛṇu kuśeśaya madvacāṃsi snehena yāni bhavataḥ kathayāmi kiṃcit / kāntyānayā vimalayā bhramarairguṇairvā kiṃ yāsi ramyatamatāmuta kaṇṭakarddheḥ // Subhv_0927 saṃkocamehi bisapuṣpa jahīhi śobhāṃ doṣākaroyamadhunā samudeti paśya / vakrātmani prabhavati kramaśo vicintya pracchannatā guṇavatāṃ svayameva yogyā // Subhv_0928 truṭyadguṇopi bahukaṇṭakatāṃ gatopi randhrānvitopi hatakardamasaṃbhavopi / bhṛṅgopabhogyavibhavopi tathāpi padmo mitrodaye vikasanaṃ labhate sadaiva // Subhv_0929 kāmaṃ bhavantu madhulampaṭaṣaṭpadaugha- saṃghaṭṭaghuṃghumaghanadhvanayobjakhaṇḍāḥ / gāyannatiśrutisukhaṃ vidhireva yatra bhṛṅgaḥ sa kopi dharaṇidharanābhipadmaḥ // Subhv_0930 tāpāpahe sahṛdaye rucire prabuddhe mitrānurāganirate dhṛtasadguṇaughe / svāṅgapradānaparitoṣitaṣaṭpadesmin- yuktaṃ taveha kamale kamale sthitiryat // Subhv_0931 na paṅkādudbhūtirna jaḍasahavāsavyasanitā vapurdigdhaṃ kāntyā sthalanalina ratnadyutimuṣā / vyadhāsyaddurvedhā hṛdayalaghimānaṃ yadi na te tvamevaikaṃ lakṣmyāḥ paramamabhaviṣyaḥ padamiha // Subhv_0932 utpannā bahavastaleṣu sarasāmambhoruhāṇāṃ cayā ye yāminyadhipānukāriramaṇīvaktropamānaṃ gatāḥ / nābhau bhaumariporajāyata mahāpadmaḥ sa kopyekako yastrailokyasamudbhavaprabhaviturjanmāvanitvaṃ gataḥ // Subhv_0933 puṣyenyatrāvakāśo nipuṇamapahṛtaḥ saurabhālobhanābhiḥ svābhogentaḥpraveśopyaśithilaniviḍaḥ kośabhāvānna dattaḥ / nītvā nairāśyamitthaṃ galitagatirasau mugdhabuddhiḥ pradoṣe padmena śrīmatāpi prasabhamubhayato bhraṃśitaḥ paśya bhṛṅgaḥ // Subhv_0934 bhrātaḥ paṅkaja saṃkocaḥ kaṃcitkālaṃ viṣahyatām / saiva prabhāte śobhā te bhāte dinakare bhavet // Subhv_0935 adhogatiṃ ca saṃprāpya bisāḥ paṅkakalaṅkitāḥ / guṇino nirguṇairdāśaiḥ kṛṣṭāḥ svāṅkuradarśitāḥ // Subhv_0936 tadaṅkurāṇi padmāni guṇairyuktāni mānibhiḥ / śirasā dhāryamāṇāni mīlitāni jaḍātmanā // Subhv_0937 marau nāstyeva salilaṃ kṛchrādyadyapi labhyate / tatkaṭu stokamuṣṇaṃ ca na karoti vitṛṣṇatām // Subhv_0938 caṭulacātakacañcupuṭātpata- ñjalakaṇopi maroratigocaraḥ / sa punaradya ghanāgamabandhunā jaladhareṇa jalairaparaḥ kṛtaḥ // Subhv_0939 kiṃ pāntha nirmathanasiddhyupayogivastu- saṃbhāraśālini marau sugṛhītanāmni / saṃdṛśyatetiviparītamidaṃ hi tatra kūposti tatra ca jalaṃ yadayatnalabhyam // Subhv_0940 asminmarau kimaparaṃ vacasāmavācyaṃ mā muñca pāntha muhurāśritavatsalo bhūḥ / etattvayā jalalavāmiṣalālasena dṛṣṭaṃ jvalatparikaraṃ sikatāvitānam // Subhv_0941 satpādapānvipulapallavapuṣpabhāra- saṃpatparītavapuṣaḥ phalabhāranabhrān / yo muñjuśiñjitaśakuntaśatāśritoru- śākhānmarau mṛgayate na tatosti mugdhaḥ // Subhv_0942 jalatarutṛṇaśūnyaḥ śrāmyatāmadhvagānāṃ kimapi kila batāhaṃ nopakartuṃ samarthaḥ / iti na paramabhīkṣṇaṃ nānuśete na yāvac- chaṭhamaruranṛtāmbhaḥprāptaye tānprayuṅkte // Subhv_0943 gatamatijavādbhrāntaṃ bhrāntaṃ samutkaṣitā ca bhūś- cirataramatho niḥśvasyātho sadainyamavasthitam / kimiva na kṛtaṃ pānthenetthaṃ tathāpi śaṭho maruḥ prakṛtivirasaḥ kaṣṭaṃ yāto manāgapi nārdratām // Subhv_0944 itaḥ kākānīkaṃ pratibhayamitaḥ kauśikakṛtā- ditomī gṛdhrādyāḥ kulamidamitaḥ kaṅkavayasām / śmaśānasthānesminnakhilaguṇavandhye hatatarāv- api dvitrāḥ kecinna khalu kalavācaḥ śakunayaḥ // Subhv_0945 kimasi vimatiḥ kiṃ vobmādī kṣaṇādabhilakṣyase punarapi punaḥ prekṣāpūrvā na kācana te kriyā / svayamajalakāṃ jānānopi praviśya marusthalīṃ śiśiramadhuraṃ vāri prāptuṃ yadadhvaga vāñchasi // Subhv_0946 parārthe yaḥ pīḍāmanubhavati bhaṅgepi madhuro yadīyaḥ sarveṣāmiha khalu vikāropyabhimataḥ / na saṃprāpto vṛddhiṃ yadi sa bhṛśamakṣetrapatitaḥ kimikṣordoṣosau na punaraguṇāyā marubhavaḥ // Subhv_0947 tāpaḥ svātmani saṃśritadrumalatādoṣodhvagairvarjanaṃ satyaṃ tīvratayā tṛṣastava maro kosāvanarthodayaḥ / nanvarthaḥ sumahānayaṃ jalalavasvāmyasmayodgarjinaḥ saṃnahyanti yatastavopakṛtaye dhārādharāḥ prākṛtāḥ // Subhv_0948 evaṃ codvidhinā kṛtosyupakṛtau kasyāṃcidapyakṣamaḥ kāmaṃ mopakṛthāstatastava maro vācyaṃ na dhīro bhava / kiṃ tvārānmṛgatṛṣṇayopajanayannambhomucāṃ vañcanāṃ premṇā karṣasi tarṣamūrchitadhiyopyanyānataḥ śocyase // Subhv_0949 āmrāḥ kiṃ phalabhāranabhraśiraso ramyāḥ kimūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāścampakāḥ / etāstā niravagrahograkarabhollīḍhāvarūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // Subhv_0950 jalāntarāṇi śvabhreṣu tiṣṭhantu kvāpi yāntu vā / surasindhupravāhasya sṛtau ratnākarovadhiḥ // Subhv_0951 kvāntaḥ śūnyo naḍaḥ kvekṣustathāpi sudṛśākṛtī / vivekaśūnyamanasāṃ vipralambhāya nirmitau // Subhv_0952 nāsya bhāragrahe śaktirna ca vāhaguṇaḥ kṛṣau / devāgārabalīvardastathāpyaśnāti śobhanam // Subhv_0953 nakraḥ svasthānamāsādya gajendramapi karṣati / sa eva pracyutaḥ sthānācchunāpi paribhūyate // Subhv_0954 varamunnatalāṅgūlātsaṭādhūnanabhīṣaṇāt / siṃhātpādaprahāropi na sṛgālādhirohaṇam // Subhv_0955 gandhaikasāro viphalaḥ sevyaścandanapādapaḥ / bhujaṃgāḥ pavanāhārāḥ sevakāḥ sadṛśo vidhiḥ // Subhv_0956 kva gato mṛgo na jīvatyanudinamaśnaṃstṛṇāni vividhāni / svayamāhatagajabhoktuḥ siṃhasya tu durlabhā vṛttiḥ // Subhv_0957 vakramaśayyāsaṃsthitamantaḥkoṭaramanekadurgranthi / praguṇīkartuṃ śakto durdāru na viśvakarmāpi // Subhv_0958 na tadanukṛtaṃ manāgapi na vā jalaṃ sucirasevitaiḥ śītam / andhīkṛte kudīpaiḥ pratyuta dhūmena me nayane // Subhv_0959 utsannamāpaṇamamuṃ drakṣyāmo nirmalaiḥ kadā nayanaiḥ / cintāmaṇikācakaṇau viparītaguṇāguṇau yatra // Subhv_0960 ujjvalacampakamukulāśaṅkitayā yaḥ pradīpakaṃ spṛśati / kajjalakalaṅkadāhaṃ muktvānyattasya kiṃ ghaṭatām // Subhv_0961 śikharī citaśikharaśikhaḥ sphuradaurvaśikhākadambakombunidhiḥ / kasyāpi laṅghanīyau na tu nagarāvakaranikaroyam // Subhv_0962 phaṇamaṇibhāsuraguratarasamarthabahumastake śeṣe / kaḥ kṣitibharamudvoḍhuṃ prārthayate kṛpaṇakaṇikīṭān // Subhv_0963 yatnādapi kaḥ paśyecchikhināmāhāraniḥsaraṇamārgam / yadi jaladaninadamuditāsta eva mūḍhā na nṛtyeyuḥ // Subhv_0964 śaradi samagraniśākarakaraśatahatatimirasaṃcayā rajanī / jaladāntaritārkāmapi divasacchāyāṃ na pūrayati // Subhv_0965 mṛdusubhagaparikararucopyanucitamidamekameva madanasya / yadanena kṛtaḥ ketau makaro daṃṣṭrākarālamukhaḥ // Subhv_0966 hemakāra sudhiyo namostu te dustareṣu bahuśaḥ parīkṣitum / kāñcanābharaṇamaśmanā samaṃ yattvayaitadadhuropyate tulām // Subhv_0967 vṛtte eva sa ghaṭondhakūpa yas- tvatprasādamapanetumakṣamaḥ / mudritaṃ tvadhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā // Subhv_0968 śatapadī sati pādaśate kṣamā yadi na goṣpadamapyativartitum / kimiyatā dvipadasya hanūmato jaladhivikramaṇe vivadāmahe // Subhv_0969 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ / phalavidhānakathāpi na mārgaṇe kimiha lubdhakabāla gṛhedhunā // Subhv_0970 tṛṇamaṇermanujasya ca tadvataḥ kimubhayorvipulāśayatocyate / tanu tṛṇāgralavāvayavairyayor- avasite grahaṇa pratipādane // Subhv_0971 bhrātaḥ suvarṇamayarūpakatāracitrā- laṃkārayatnaghaṭanāsu suvarṇakāra / dūrīkuru śramamihādya suvarṇapātre durvarṇayojayiturasti mahārghalābhaḥ // Subhv_0972 tanutṛṇāgradhṛtena hṛtaściraṃ ka iha yena na mauktikaśaṅkayā / sa jalabindurato viparītadṛg- jagadidaṃ vayamatra sacetanāḥ // Subhv_0973 re dandaśūka tadayuktamapīśvarastvāṃ vāllabhyato nayati nūpuradhāma satyam / āvarjitālikulasatkṛtimūrchitāni kiṃ śiñjitāni bhavataḥ kṣama eṣa kartum // Subhv_0974 suvarṇakāra śravaṇocitāni vastūni vikretumihāgatosi / adyāpi nāśrāvi yadatra pallyāṃ pallīpatirnūnamaviddhakarṇaḥ // Subhv_0975 tānunnatānkṣitibhṛto nanu rūpayāmaḥ pakṣakṣayavyatikare mathitaṃ tadojaḥ / yuktaṃ kimaurvaśikhinaḥ parikopitasya tejasvinopyudadhinirmathanaṃ visoḍhum // Subhv_0976 citraṃ kiyadyadayamambudhirambudaugha- sindhupravāhaparipūrṇatayā mahīyān / tvaṃ tvarthināmupakaroṣi yadalpakūpa niṣpīḍya kukṣikuharaṃ hi mahattvametat // Subhv_0977 dhigvāḍavaṃ dahanamarthitayā vipakṣa- mabhyeti yaḥ svajaṭharapratipūraṇāya / dhigvārirāśimapi yastu tathāvidhasya śatrorjalairapi na pūrayabhilāṣam // Subhv_0978 śāvānkulāyakagatānparipātukāmā nadyāḥ pragṛhya laghu pakṣapuṭena toyam / dāvānalaṃ kila siṣeca muhuḥ kopotī snigdho jano na khalu cintayate svapīḍām // Subhv_0979 kākaḥ svabhāvacapalaḥ pariśuddhavṛttir- labdhvā baliṃ svajanamāhvayate parāṃśca / carmāsthimāṃsavati hastikalevarepi śvā dveṣṭi hanti ca parānkṛpaṇasvabhāvaḥ // Subhv_0980 ādāyi vāri yata eva jahāti bhūyas- tatraiva yaḥ sa jaladaḥ prathamo jaḍānām / vāntaṃ pratīpsati tadeva tadeva yastu strotaḥ patiḥ sa nirapatrapasārthavāhaḥ // Subhv_0981 budhyāmahe na bahudhāpi vikalpamānāḥ kairnāmabhirvyapadiśāma mahāmatīṃstān / yeṣāmaśeṣabhuvanābharaṇasya hemnas- tattvaṃ vivektumupalāḥ paramaṃ pramāṇam // Subhv_0982 na mlānitānyakhiladhāmavatāṃ mukhāni nāstaṃ tamo na ca kṛto bhuvanopakāraḥ / sūryātmajohamiti kena guṇena lokān- pratyāpayiṣyasi śane śapathaṃ vinā tvam // Subhv_0983 saṃrakṣituṃ kṛṣimakāri kṛṣīvalena paśyātmanaḥ pratikṛtistṛṇapūruṣoyam / stabdhasya niṣkriyatayāstabhiyosya nūna- matsyanti gomṛgaganāḥ punareva sasyam // Subhv_0984 kasyānimeṣavitate nayane divauko- lokādṛte jagati te api vai gṛhītvā / piṇḍe prasāritamukhena time kimetad- dṛṣṭaṃ na bāliśa viśadbaḍiśaṃ tvayāntaḥ // Subhv_0985 ā janmanaḥ kuśalamaṇvapi te kujanman- pāṃso tvayā yadi kṛtaṃ vada tattvametat / utthāpitosyanalasārathinā yadarthaṃ duṣṭena tatkuru kalaṅkaya viśvametat // Subhv_0986 puṃstvādapi pravicaledyapi yadyadhopi yāyādyapi praṇayanena mahānapi syāt / abhyuddharettadapi viśvamitīdṛśīyaṃ kenāpi dikprakaṭitā puruṣottamena // Subhv_0987 svalpāśayaḥ svakulaśilpavikalpameva yaḥ kalpayanskhalati kācavaṇikpiśācaḥ / grastaḥ sa kaustubhamaṇīndrasapatnaratna- niryatnagumphapaṭuvaikaṭikerṣyayāntaḥ // Subhv_0988 devī kva durgatiharā bhaginī bhavānī devo haraḥ kva bhaginīpatirārtabandhuḥ / ambhonidhau kva śaraṇāgatavṛttidainyaṃ maināka nākathayitavyamidaṃ tvayā naḥ // Subhv_0989 tuṅgātmatāstaśikharasya vṛthaiva bhānor- nālambinī bhavati yāstamaye prapitsoḥ / ślāghyaḥ sa tāmarasanālaguṇopi daitya- bhītyā yametya marutāṃ patirālalambe // Subhv_0990 gṛhaṃ śmaśānaṃ gajacarma cāmbaraṃ vilepanaṃ bhasma vṛṣaśca vāhanam / kubera he vittapate na lajjase priyasya te sakhyuriyaṃ daridratā // Subhv_0991 naikatra śaktiviratiḥ kvacidasti sarva bhāvāḥ svabhāvapariniṣṭhitatāratamyāḥ / ākalpamaurvadahanena nipīyamāna- mambhodhimekaculakena papāvagastyaḥ // Subhv_0992 viṣṇurbibharti bhagavānakhilāṃ dharitrīṃ taṃ pannagastamapi tatsahitaṃ payodhiḥ / kumbhodbhavastamapibatkhalu helayaiva satyaṃ na kaścidavadhirmahatāṃ mahimnaḥ // Subhv_0993 āropitaḥ pṛthunitambataṭe taruṇyā kaṇṭhe ca bāhulatayā niviḍaṃ gṛhītaḥ / utuṅgapīnakucanirbharapīḍitoyaṃ kumbhaḥ karīṣadahanasya phalāni bhuṅkte // Subhv_0994 ābaddhakṛtrimasaṭāvalitāṃsabhitti- rāropyate mṛgapateḥ padavīṃ yadi śvā / mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya // Subhv_0995 mukhamapi pariśiṣṭaṃ yasya tejaḥprasūtiṃ kharakiraṇamathenduṃ grāsapātrīkaroti / yadi kila vapurasya prābhaviṣyatsamagraṃ kimiva kimiva rāhurnākariṣyattadānīm // Subhv_0996 yatpuṣpapallavaphalāhitasāmyamohair- na jñāyate śuka tava sthitirasthitirvā / taddāḍimaṃ tyajasi naiva phalāśayā tvam- arthāturo na gaṇayatyapakarṣadoṣam // Subhv_0997 varamiha ravitāpaiḥ kiṃ na śīrṇāsi gulme kimu davadahanairvā sarvadāhaṃ na dagdhā / yadahṛdayajanaughairvṛntaparṇānabhijñair- itarakusumamadhye mālati prombhitāsi // Subhv_0998 kimidamucitaṃ śuddheḥ spaṣṭaṃ sapakṣasamunnateḥ phalapariṇateryuktaṃ prāptuṃ guṇapraṇayasya te / kṣaṇamupagataḥ karṇopāntaṃ parasya puraḥ sthitān- viśikha nipatankrūraṃ dūrānnṛśaṃsa nihaṃsi yat // Subhv_0999 sa hemālaṃkāraḥ kṣitipatanalagnena rajasā tathā dainyaṃ nīto narapatiśiraḥślāghyavibhavaḥ / yathā loṣṭabhrāntivyavahitavivekavyatikaro vilokyainaṃ lokaḥ pariharati pādakṣatibhayāt // Subhv_1000 āhūteṣu vihaṃgameṣu maśako nāyānpurovāryate madhye vā dhuri vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam / khadyotopi na kampate pracalituṃ madhyepi tejasvināṃ dhiksāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram // Subhv_1001 evaṃ cetsarasasvabhāvaparatā jāḍyaṃ kimetādṛśaṃ yadyastyeva nisargataḥ saralatā kiṃ granthimattedṛśī / mūlaṃ cecchuvi paṅkajaśrutiriyaṃ kasmādguṇā yadyamī kiṃ chidrāṇi sakhe mṛṇāla bhavatastattvaṃ na manyāmahe // Subhv_1002 tvaṃ bhogī yadi kuṇḍalī yadi bhavāṃstvaṃ cedbhujaṃgaḥ sakhe dhatse cenmukuṭaṃ saratnamuraga svastyastu te kiṃ tataḥ / asthāne yadi kañcukaṃ tyajasi tannāsmākamatra spṛhā kiṃ tu krūraviṣolkayā dahasi yadbhrātaḥ ka eṣa grahaḥ // Subhv_1003 maulau sanmaṇayo gṛhaṃ giriguhā tyāgaḥ kilātmatvaco niryatnopanataiśca vṛttiranilairekatra caryedṛśī / anyatrānṛju vartma vāgvitasanā dṛṣṭau viṣaṃ dṛśyate yādṛktāmanu dīpako jvalati kiṃ bhoginsakhe kinvidam // Subhv_1004 bhūyāṃsyasya mukhāni nāma viditaivāste mahāsattvatā kadrvāḥ prākprasavoyamatra kupite cintyaṃ yathedaṃ jagat / trailokyādbhutamīdṛśaṃ tu caritaṃ śoṣasya yenāsya sā pronmṛjyeva nivartitā viṣadharajñānepi durvarṇikā // Subhv_1005 kiṃ tena hemagiriṇā rajatādriṇā vā yasyāśrayeṇa taravastaravasta eva / manyāmahe malayameva yadāśritāni śāhoṭanimbakuṭajānyapi candanāni // Subhv_1006 yāndigdhvaiva kṛtā viṣeṇa kusṛtiryeṣāṃ kiyadgaṇyate lokaṃ hantumanāgasaṃ dvirasanā randhreṣu ye jāgrati / vyālāstepi dadhatyamī sadasatormūḍhā maṇīnmūrdhabhir- naucityādguṇaśālināṃ kvacidapi bhraṃśostyalaṃ cintayā // Subhv_1007 tatpratyastratayā dhṛto na tu kṛtaḥ samyaksvatantro bhayāt- svasthastānpratighātayediti yathākāmaṃ na saṃpoṣitaḥ / saṃśuṣyanvṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthitopyatra kiṃ gehe kiṃ bahunādhunā gṛhapateścaurāścarantyākhavaḥ // Subhv_1008 svātmīyānna dadāsi cetphaṇamaṇīnmā dāḥ parārthaṃ parair- yatkiṃcinnihitaṃ ruṇatsi kimidaṃ nidhyādi duṣṭāśayā / etattāvadalaṃ bhavantamaparaṃ pṛcchāmi kasmādahe phūtkārairviṣavahnivegagurubhirdandahyasemuṃ janam // Subhv_1009 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacic- chuṣyantodya jarattṛṇādyavayavāḥ prāptāḥ svatantreṣu ye / antaḥsāraparāṅmukheṇa dhigaho te mārutenāmunā paśyātyantacalena vartma mahatāmākāśamāropitāḥ // Subhv_1010 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit- padbhyāmeva vimarditāḥ pratidinaṃ bhūmau nilīnāściram / utkṣiptāścapalāśayena marutā paśyāntarikṣe sakhe tuṅgānāmupari sthitaṃ kṣitibhṛtāṃ kurvantyamī pāṃsavaḥ // Subhv_1011 anīrṣyāḥ śrotāro mama vacasi cedvacmi tadahaṃ svapakṣādbhetavyaṃ bahu na tu vipakṣātprabhavataḥ / tamasyākrāntāśe kiyadapi hi tejovayavinaḥ svaśaktyā bhāsante divasakṛti satyeva na punaḥ // Subhv_1012 sāṃmukhyaṃ vastujātaṃ nayati nanu cidīśasya yaddarśanāḍhyaṃ netradvandvaṃ kilaitadvimalamiti tatonyāṅgasaṅgaṃ vihāya / ghrāṇaṃ vaṃśābhirāmaṃ parimalanirataṃ cakṣuṣormadhyabhāge nityaṃ līnaṃ na cāsminmṛgasi nayanayoḥ śvāsamāmuñca khinne // Subhv_1013 etattasya mukhātkiyatkamalinīpattre kaṇaṃ pāthaso yanmuktāphalamityamaṃsta sa jaḍaḥ śṛṇvanyadasmādapi / aṅgulyagralaghukriyāpravilayinyādīyamāne śanais- tatroḍḍīya gate hahetyanudinaṃ nidrāti nāntaḥśucā // Subhv_1014 āstetraiva sarasyaho bata kiyānsaṃtoṣapakṣagraho haṃsasyāsya manāṅna dhāvati matiḥ śrīdhāmni padme kvacit / suptodyāpi vibudhyate na taditastāvatpratīkṣāmahe velāmityuṣasi priyā madhulihaḥ soḍhuṃ tu eva kṣamāḥ // Subhv_1015 vātāhāratayā jagadviṣadharairāśvāsya niḥśeṣitaṃ te grastāḥ punarabhratoyakaṇikātīvravratairbarhibhiḥ / tepi krūracamūrucarmavasanairnītāḥ kṣayaṃ lubdhakair- dambhasya sphuritaṃ vidannapi jano jālmo guṇānīhate // Subhv_1016 nāmāpyanyatarornimīlitamabhūttattāvadunmīlitaṃ prasthāne skhalataḥ svavartmani vidheranyairgṛhītaḥ karaḥ / lokaścāyamadṛṣṭadarśanadaśādṛgvaiśasāduddhṛto yuktaṃ kāṣṭhika lūnavānyadasitāmāmrālimākālikīm // Subhv_1017 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācideva na nije goṣṭhenyaśauṇḍadhvaniḥ / āsīdyaśca gavāṃ gaṇasya tilakastasyaiva saṃpratyaho dhikkaṣṭaṃ dhavalasya jātajaraso goḥ paṇyamuddhoṣyate // Subhv_1018 bhekena kvaṇatā saroṣaparuṣaṃ yatkṛṣṇasarpānane dātuṃ karṇacapeṭamujjhitabhiyā hastaḥ samullāsitaḥ / yaccādhomukhamakṣiṇī pidadhatā nāgena tatra sthitaṃ tatsarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam // Subhv_1019 nityaṃ tīrthe nivāsaḥ prakṛtiratitarāṃ snigdhamugdhasvabhāvā vṛttirdaivāddhi vaktre gagananipatitairnirmalairvārileśaiḥ / itthaṃ sarvaṃ vilokya prakaṭamiha time mugdhalokena loke sādhutvaṃ darśitaṃ te bahirabahiramī kaṇṭakāḥ kena dṛṣṭāḥ // Subhv_1020 mṛtyorāsyamivātataṃ dhanuramī cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunā pratibhayaṃ sarvāṅganimnā gatiḥ / antaḥ krauryamaho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam // Subhv_1021 dhigvyomno mahimānametu dalaśaḥ proccaistadīyaṃ padaṃ nindyāṃ daivagatiṃ prayātvabhavanistasyāstu śūnyasya vā / yenotkṣiptakarasya naṣṭamahasaḥ śrāntasya saṃtāpino mitrasyāpi nirāśrayasya na kṛtaṃ dhṛtyai karālambanam // Subhv_1022 digdāhaikarate vanāntakara te jvālā na me rocate dugdhaṃ svāśrayamudyatasya bhavato necchanti vṛddhiṃ janāḥ / mūlānyasya mahībhṛto dalayituṃ durvedhasā nirmitaḥ ko vā na tvayi śaṅkate khala jagatkhedāvahe dāva he // Subhv_1023 kṣutkṣāmeṇa kathaṃ kathaṃcidaniśaṃ gātraṃ kṛśaṃ bibhratā bhrāntaṃ yena gṛhe gṛhe gṛhavatāmucchiṣṭapiṇḍārthinā / asthnaḥ khaṇḍamavāpya daivapatitaṃ śūnyāṃ trilokīmimāṃ manvāno dhigaho sa eva saramāputrodya siṃhāyate // Subhv_1024 śuṣkasnāyuvasāvasekamalinaṃ nirmāṃsamapyasthi goḥ śvā labdhā paritoṣameti na tu tattasya kṣudhaḥ śāntaye / siṃho jambukamaṅkamāgatamapi tyaktvā nihanti dvipaṃ sarvaḥ kṛchragatopi vāñchati janaḥ sattvānurūpaṃ phalam // Subhv_1025 kāluṣyaṃ payasāṃ vilokya śanakairuḍḍīya haṃsā gatā dhārājarjarakesarāsphuṭarucaḥ padmā nimignā jale / sā sarvartusukhāvatārapadavī channā tṛṇairnūtanaiḥ kaṣṭaṃ tādṛgapi svabhāvavimalaṃ vṛdchyaiva naṣṭaṃ saraḥ // Subhv_1026 ye saṃtoṣasukhaprabuddhamanasasteṣāmabhinno mṛdo yepyete dhanalobhasaṃkuladhiyasteṣāṃ tu dūre nṛṇām / itthaṃ kasya kṛte kṛtaḥ sa vidhinā tādṛkpadaṃ saṃpadāṃ svātmanyeva samāptahemamahimā merurna me rocate // Subhv_1027 dravyāṇāmadharottaravyatikaro bhagnāśayānāmadho bījānāṃ nayanaṃ svayaṃ ca nijavacchidrakriyānveṣaṇam / vyūhābandhavidhāyibhirgatabhayairmugdhaprasuptārbhakaṃ śūnyaṃ prāpya nivāsamākhubhiraho kiṃ kiṃ na yadyatkṛtam // Subhv_1028 anyonyasya layaṃ bhayādiva mahābhūteṣu yāteṣvalaṃ kalpānte parameka eva sa taruḥ skandhoccayairjṛmbhate / vinyasya trijaganti kukṣikuhare devena yasyāsyate śākhāgre śiśuneva sevitajalakrīḍāvilāsālasam //trivikramasya Subhv_1029 trailokyopakṛtiprasaktamanaso devasya śaṃbhoḥ priyā jātā śailakule varairabhimatairānandayantī surān / mlecchānāmapi vāñchitārpaṇaparā svasyāspadasyāmbikā vindhyasyonnatimātanoti na nijāṃ daivasya kīdṛgbalam //bhā. amṛtadattasya Subhv_1030 kiṃ tvaṃ hālika mūḍhadhīrhataphalaṃ mā mā kṛthā lāṅgalaṃ kṣetraṃ naiva bhavatyadhaḥ kaṭhinatā naivātra dṛṣṭā tvayā / ullekhopi na jāyatetra virama kleśaḥ phalaṃ kevalaṃ nirbījā bahavo gatāśca satataṃ dṛṣṭāḥ śrutā vā na kim //kasyāpi Subhv_1031 koyaṃ bhrāntiprakārastava pavana ghanāvaskarasthānajātaṃ tejasvivrātasevye nabhasi nayasi yatpāṃsupūraṃ pratiṣṭhām / yasminnutthāpyamāne jananayanapathopadravastāvadāstāṃ kenopāyena sahyo vapuṣi malinatādoṣa eṣa tvayaiva //bhā. amṛtadattasya Subhv_1032 jātaḥ kūrmaḥ sa ekaḥ pṛthubhuvanabharāyārpitaṃ yena pṛṣṭhaṃ ślāghyaṃ janma dhruvasya bhramati niyamitaṃ yatra tejasvicakram / saṃjātavyarthapakṣāḥ parahitakaraṇe nopariṣṭānna cādho brahmāṇḍodumbarāntarmaśakavadapare jantavo jātanaṣṭāḥ //kasyāpi Subhv_1033 kaṭu raṭasi kimevaṃ karṇayoḥ kuñjarāre- raviditanijabuddhe kiṃ na vijñātamasti / śiratarakaradaṃṣṭrāṭaṅkanirbhinnakumbhaṃ maśaka galakarandhre hastiyūthaṃ mamajja //kasyāpi Subhv_1034 udrarjankuṭilastaṭāśrayatarupronmūlanoḍḍāmaro mā garvīḥ saritaḥ pravāha jaladhiṃ prakṣobhayāmīti bhoḥ / svāṃ sattāṃ yadi vāñchasi bhrama maruṣvevāḥsva tatraiva vā dūre vāḍavavahniratra tu mahāsattvairviśanpīyase // Subhv_1035 sthairyaṃ tuṅgaśirā jagatsthitikṛte velāmahībhṛcchrito dūrātpreraṇayā kalāvata imaṃ krāntuṃ jalānāṃ pate / mithyā vāñchasi kiṃ tatastava paraṃ syādratnasattvakṣayo nūnaṃ ghaṭṭanamāpya pādatalagastvasyaiva cānte luṭheḥ // Subhv_1036 āndolayasyavirataṃ gaganārkamaṅke tārāgaṇaṃ ca śaśinaṃ ca tathetarāṇi / tejāṃsi bhāsurataḍitprabhṛtīni sādho citraṃ tathāpi na jahāsi yadāndhyamantaḥ // Subhv_1037 ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro bibharti vapuṣādhunā virahakātaraḥ kāminīm / anena kila nirjitā vayamiti priyāyāḥ karaṃ kareṇa paripīḍayañjayati jātahāsaḥ smaraḥ // Subhv_1038 bhrūśārṅgākṛṣṭamuktāḥ kuvalayamadhupavyomalakṣmīmuṣo ye kṣīvā ye kṛṣṇaśārā narahṛdayabhidastārakakrūraśalyāḥ / te dīrghāpāṅgapuṅkhāḥ smitaviṣaviṣamāḥ pakṣmalāḥ strīkaṭākṣāḥ pāyāsurvotivīryāstribhuvanajayinaḥ pañcabāṇasya bāṇāḥ // Subhv_1039 gaccha gacchasi cetkānta panthānaḥ santu te śivāḥ / mamāpi janma tatraiva bhūyādyatra gato bhavān // Subhv_1040