Vajravidāraṇīdhāraṇī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vajravidAraNIdhAraNI.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Yutaka Iwamoto. Kleinere Dhāraṇī Texte, Kyoto 1937 (Beiträge zur Indologie, 2), pp. 7-9. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vajravidāraṇīdhāraṇī = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vajvidhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vajravidarani-Dharani Based on the edition by Yutaka Iwamoto. Kleinere Dhāraṇī Texte, Kyoto 1937 (Beiträge zur Indologie, 2), pp. 7-9. Input by Klaus Wille (Göttingen) STRUCTURE OF REFERENCES: Vv_nn = pagination of Iwamoto's edition BOLD for references ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vajravidāraṇī namo bhagavatya āryamahāvajravidāraṇāyai / namo buddhāya // evaṃ mayā śrutam ekasmin samaye bhagavān vajreṣu viharati sma / sarvaśarīraṃ vajramayam adhiṣṭhāya vajrapāṇiś ca buddhānubhāvena vajrasamādhiṃ samāpannam* / tato vajrapāṇir buddhānubhāvena sarvabuddhādhiṣṭhānāc ca sarvabodhisatvādhiṣṭhānāc ca mahākrodhasaṃbhūtaṃ vajrasārapadaṃ bhāṣate sma // acchedyam abhedyaṃ satyadṛḍhasthiraṃ sarvatā pratihataṃ sarvasatvavidāraṇakaraṃ sarvasatvasādhanakaraṃ sarvavidyācchedanakaraṃ sarvavidyāstambhanakaraṃ sarvakarmavidhvaṃsanakaraṃ sarvakarmavidāraṇakaraṃ sarvagrahotsādanakaraṃ sarvagrahavimokṣaṇakaraṃ sarvabhūtāpakarṣaṇakaraṃ sarvavidyāmantrakarāyanakaram asiddhānāṃ siddhakaraṃ siddhānāṃ cāpi vināśanakaraṃ sarvakarmapadaṃ sarvasatvānāṃ rakṣakaraṃ śāntikaṃ puṣṭikaṃ sarvasatvānāṃ stambhanakaraṃ sarvasatvānāṃ mohanakaram idaṃ mantramahābalaṃ sarvabuddhānubhāvena yakṣendro vajrapāṇiḥ prabhāṣate sma // namo ratnatrayāya / namo caṇḍavajrapāṇaye mahāyakṣasenāpataye // tadyathā / taṭa 2 trotaya 2 sphuṭa 2 sphoṭaya 2 ghuṇa 2 ghuṇāpaya 2 sarvasatvāni bodhaya 2 saṃbodhaya 2 trasa 2 soṃtrāsaya 2 sarvabuddhābodhinī 2 kūṭa 2 kūṭaya 2 saṃkuṭaya 2 sarvaśatrūn ghaṭa 2 saṃghaṭaya 2 sarvavidyāvajra 2 sphoṭaya vajra 2 kaṭa vajra 2 maṭa vajra 2 pratha vajra 2 tatha sahanīlavajra suvajrāya svāhā // oṃ he phalini 2 gṛhṇa 2 kuru 2 mili 2 curu 2 kara 2 vajravijayāya svāhā // oṃ vajrakilikilmiṣa svāhā // oṃ kaṭa 2 maṭa 2 raṭa 2 moṭaya pramoṭanāya svāhā // oṃ cara 2 vicara 2 husara 2 māraya 2 vajravidāraṇāya svāhā // oṃ chinda 2 bhinda 2 mahākilikilāya svāhā // oṃ bandha 2 krodhavajrāya kilikilāya svāhā // oṃ culu 2 caṇḍāli kilikilāya svāhā // oṃ trāsaya kilikilāya svāhā // oṃ hara 2 vajradharāya svāhā // oṃ prahara 2 vajraprabhañjanāya svāhā // ṛddhisthiravajra śrutisthiravajra pratisthiravajra mahāvajra apratihatavajra amoghavajra ehy ehi vajra śīghraṃ vajrāya svāhā // aṃ dhara 2 dhiri 2 dhuru 2 huṃ huṃ phaṭ phaṭ svāhā // oṃ namaḥ samantabuddhānāṃ / oṃ mahābala kaṭa vegatare acale maṇḍala māraya ativajre mahāvegaraṇapūjite jvala 2 ṭi ṭi ṭi ṭi ṭi // nara daha 2 dhara 2 vajra tejovati tiri 2 bandha 2 mahābala vajra vajrāṅkuśa jvālaya svāhā // oṃ namo ratnatrayāya / namaś caṇḍavajrapāṇaye mahāyakṣasenāpataye // tadyathā / oṃ hara 2 vajra matha 2 vajra dhuru 2 vajra dhara 2 vajradharāya 2 vajraripuna vajra cchinda 2 vajra bhinda 2 vajra huṃ phaṭ // oṃ namaś caṇḍavajrapāṇaye mahākrodhāya huru 2 vajra bandha hara 2 amṛte huṃ phaṭ svāhā // hṛadayamantraḥ // oṃ namo ratnatrayāya // namaś caṇḍavajrapāṇaye huru 2 tiṣṭha 2 bandha 2 amṛte huṃ phaṭ svāhā // iti śrī vajravidāraṇā nāma dhāraṇīhṛdayopahṛdayaṃ mūlasūtraṃ samāptam //