Vajracchedikā Prajñāpāramitā-Gilgit # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vajracchedikA-prajJApAramitA-gilgit.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - G. Schopen, "The Manuscript of the Vajracchedikā Found at Gilgit", in: Studies in the Literature of the Great Vehicle, Three Mahāyāna Buddhist Texts, ed. L.O. Gomez and J.A. Silk, Ann Arbor 1989, pp. 89-141. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vajracchedikā Prajñāpāramitā-Gilgit = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vchedpgu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vajracchedika Prajnaparamita Based on G. Schopen, "The Manuscript of the Vajracchedikā Found at Gilgit", in: Studies in the Literature of the Great Vehicle, Three Mahāyāna Buddhist Texts, ed. L.O. Gomez and J.A. Silk, Ann Arbor 1989, pp. 89-141. Input by Klaus Wille (Göttingen, Germany) ABBREVIATIONS: Cz = ed. Conze G = ed. Schopen Chak = ed. Chakravarti in Tucci's "Minor Buddhist Texts", Roma 1956 Du = ed. Dutt, "Gilgit Mss", IV MM = ed. Max Müller, "Buddhist Texts from Japan", 1881 Par = Pargiter's ed. of Stein's ms. (IOL San 382-387, 419-422, 424-427) in Hoernle's "Manuscript Remains" (1916) BOLD marks the actual line break in the ms. ITALICS for restored passages ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text transcription of the gilgit text folio 5a (g 1380; chak 182.1-183.11; du 151.3-152.15; mm 29.6-30.11; cz 38.6-39.20; par 182.10-183.10; tib 253.1.3-2.5) 1. ḥtaḥ bhagavān āha | yāvat subhūte trisāhasramahāsāhasre lokadhātau pṛthivīrajaḥ kaccit tad bahu | āha | bahu bhagavan tat pṛthivīrajaḥ arajas tathāgatena bhāṣitas tenocyate pṛthivīraja 2. iti | yo 'py asau lokadhātur adhātuḥ sa tathāgatena bhāṣitas tenocyate lokadhātur iti // bhagavān āha | tat kiṃ manyase subhūte dvātṛṃśatā mahāpuruṣalakṣaṇais tathāgato draṣṭavyaḥ 3. āha | no bhagavaṃs tat kasya heto tāni tāni dvātriṃśan mahāpuruṣalakṣaṇāni tathāgatena bhāṣitāny alakṣaṇāni tenocyante dvātriṃśan mahāpuruṣalakṣaṇānīti | bhagavān āha | yaś ca khalu 4. punaḥ subhūte strī vā puruṣo vā gaṃgānadīvālukopamān ātmabhāvān parityajed yaś ceto dharmaparyāyād antaśaś catuṣpadikām api gāthām udgṛhya parebhyo deśayed ayam eva 5. tatonidānaṃ bahu puṇyaṃ prasavetāprameyam asaṃkhyeyaṃ // atha khalv āyuṣmāṃ subhūtir dharmapravegenāsrūṇi prāmuṃcat so 'srūṇi prāmṛjya bhagavantam etad avocat* āścaryaṃ 6. bhagavan paramāścaryaṃ sugata | yāvad ayaṃ dharmaparyāyas tathāgatena bhāṣito yato me bhagavaṃ jñānam utpannaṃ na me jātv ayaṃ dharmaparyāyaḥ śrūtapūrvaḥ parameṇa 7. te bhagavann āścaryena samanvāgatā bhaviṣyanti ya iha sūtre bhāṣyamāṇe bhūtasaṃjñām utpādayiṣyanti | yā caiṣā bhagavan bhūtasaṃjñā saivā x-ṃj-x-ā x smāt tathāgato bhāṣate folio 5b (g 1381; chak 183.12-184.9; du 152.15-154.11; mm 30.12-32.1; cz 39.20-41.19; par 183.10-184.20; tib 253.2.5-3.8) 1. bhū xxx bhūtasaṃjñeti | na me bhagavann āścaryaṃ yad aham imaṃ dharmaparyāyaṃ bhāṣyamāṇam avakalpayāmy adhimucya | ye te bhagavan satvā imaṃ dharmaparyāyam udgrahīṣyanti | yāvat paryavāpsyanti 2. | te paramāścaryasamanvāgatā bhaviṣyanti | api tu khalu punar bhagavan na teṣām ātmasaṃjñā pravartsyate | na satvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā | tat kasya hetoḥ sarvasaṃjñāpagatāhi 3. buddhā bhagavantaḥ bhagavān āha | evam etat subhūte paramāścaryasamanvāgatās te bhaviṣyanti ya imaṃ dharmaparyāyaṃ śrutvā nottrasiṣyanti | na saṃtrasiṣyanti | na saṃtrāsam āpatsyante 4. | tat kasya hetoḥ paramapāramiteyaṃ subhūte tathāgatena bhāṣitā| yāṃ ca tathāgataḥ paramapāramitāṃ bhāṣate | tām aparimāṇā buddhā bhagavanto bhāṣante | tenocyate paramapāramiteti 5. // api tu khalu punaḥ subhūte ya tathāgatasya kṣāntipāramitā saivāpāramitā | tat kasya hetoḥ yadā subhūte kalirājāṅgapratyaṃgamāṃsāny acchaitsīt nāsīn 6. me tasmin samaye ātmasaṃjñā vā satvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃjñā vā | vyāpādasaṃjñā vāpi me tasmin samaye 'bhaviṣyad abhijānāmy ahaṃ subhūte atīte 'dhvani paṃca jātiśatāni 7. yo 'haṃ kṣāntivādī ṛṣir abhūvaṃs tatrāpi me nātmasaṃjñābhūn na satvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā | tasmāt tarhi subhūte bodhisatvena mahāsatvena sarvasaṃjñā varjayitvā folio 7a (g 1382; chak 184.9-185.4; du 156.14-157.13; mm 34.2-35.2; cz 44.6-45.11; par 186.11-187.7; tib 253.5.7-254.1.7) 1. ḥrimāṇena | sarve te satvā mamāṃsena bodhiṃ dhārayiṣyanti | tat kasya hetoḥ na hi śakyaṃ subhūte ayaṃ dharmaparyāyo hīnādhimuktikaiḥ satvaiḥ śrotuṃ| nātmadṛṣṭikair na satvajīvapudgaladṛṣṭikaiḥ 2. śakyaṃ śrotuṃ udgrahītuṃ vā | yāvat paryavāptuṃ vā nedaṃ sthānaṃ vidyate | api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṃ sūtraṃ prakāśayiṣyati | pūjanīyaḥ sa 3. pṛthivīpradeśo bhaviṣyati | sadevamānuṣāsurasya lokasya vandanīyaḥ pradakṣiṇīkaraṇīyaś caityabhūta sa pṛthivīpradeśo bhaviṣyati | ye te subhūte kulaputrā 4. vā kuladuhitaro vā | imān evaṃrūpān sūtrāntān udgrahīṣyanti yāvat paryavāpsyanti | te paribhūtā bhaviṣyanti suparibhūtāḥ yāni ca teṣāṃ satvānāṃ pūrvajanmikāny aśubhāni karmāṇy 5. apāyasaṃvartanīyāni tāni dṛṣṭa eva dharme paribhūtatayā kṣapayiṣyanti buddabodhiṃ cānuprāpsyanti | abhijānāmy ahaṃ subhūte atīte 'dhvany asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair 6. dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa caturaśītir buddhakoṭīniyutaśatasahasrāṇy abhūvan yāni mayā ārāgitāni ārāgya ca na virāgitāni | folio 7b (g 1383; chak 185.4-27; du 157.13-159.2; mm 35.2-36.3; cz 45.11-47.5; par 187.7-deest; tib 254.1.7-2.6) 1. yac ca mayā subhūte te buddhā bhagavanta ārāgya na virāgitā yac ca carime kāle paścimāyāṃ paṃcāśatyāṃ vartamānāyām imāṃ sūtrāntān udgrahīṣyanti | yāvat paryavāpsyanti | asya subhūte 2. puṇyaskandhasyāsau pūrvakaḥ puṇyaskandhaḥ śatatamīm api kalān nopaiti | sahasratamīm api | śatasahasratamīm api | saṃkhyām api kalām api gaṇanām apy upamām apy upaniśām 3. api na kṣamate | sacet subhūte teṣāṃ kulaputrāṇāṃ kuladuhitrīṇāṃ ca puṇyaskandhaṃ bhāṣeyaṃ yāvantas te satvā kulaputrāḥ kuladuhitaraś ca tasmin samaye puṇyaskandhaṃ 4. parigrahīṣyanti | unmādaṃ satvā anuprāpnuyuś cittavikṣepaṃ vā gaccheyuḥ api tu khalu punaḥ subhūte acintyo 'yaṃ dharmaparyāyaḥ asyācintya eva vipākaḥ // 5. āha | kathaṃ bhagavan bodhisatvayānasaṃprasthitena sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragṛhītavyaṃ | bhagavān āha | iha subhūte bodhisatvayānasaṃprasthitenaivaṃ cittam utpādayitavyaṃ 6. sarvasatvā mayā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ evaṃ ca satvān parinirvāpya na kaścit satvaḥ parinirvāpito bhavati | tat kasya hetoḥ sacet folio 8a (g 1384; chak 185.27-186.22; du 159.2-160.10; mm 36.3-37.16; cz 47.5-49.5; par deest-188.10; tib 254.2.6-4.4) 1. subhūte bodhisatvasya satvasaṃjñā pravarteta | jīvasaṃjñā pudgalasaṃjñā vā na sa bodhisatva iti vaktavyaḥ tat kasya hetoḥ nāsti subhūte sa dharmo yo bodhisatvayānasaṃprasthito nāma | tat kiṃ manyase 2. subhūte asti sa kaścid dharmo yas tathāgatena dīpaṃkarasya tathāgatasyāntikād anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ āha | nāsti sa bhagavan kaścid dharmo yas tathāgatena dīpaṃkarasya 3. tathāgatasyāntikād anuttarā samyaksaṃbodhim abhisaṃbuddhaḥ āha | tasmād ahaṃ dīpaṃkareṇa tathāgatena vyākṛto bhaviṣyasi tvaṃ māṇavānāgate 'dhvani śākyamunir nāma tathāgato 4. 'rhan samyaksaṃbuddhas tat kasya hetos tathāgata iti subhūte tathatāyā etad adhivacanaṃ yaḥ kaścit subhūte evaṃ vadet tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddheti | 5. nāsti subhūte sa kaścid dharmo yas tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhaḥ yaḥ subhūte tathāgatena dharmo 'bhisaṃbuddhas tatra na satyaṃ na mṛṣāḥ tasmāt tathāgato bhāṣate | sarvadharmā 6. buddhadharmā iti | sarvadharmā iti subhūte sarve te adharmās tenocyante sarvadharmā iti // tadyathāpi nāma subhūte puruṣo bhaved upetakāyo mahākāyaḥ subhūtir āha | yo folio 8b (g 1385; chak 186.22-187.15; du 160.10-162.1; mm 37.16-39.2; cz 49.5-50.14; par 188.10-189.9; tib 254.4.4-255.1.1) 1. 'sau tathāgatena puruṣo bhāṣita upetakāyo mahākāyaḥ akāyaḥ sa bhagavaṃs tathāgatena bhāṣitas tenocyate upetakāyo mahākāyaḥ bhagavān āha | evam etat subhūte 2. yo bodhisatva evaṃ vaded ahaṃ satvān parinirvāpayiṣyāmīti | na sa bodhisatva iti vaktavyaḥ tat kasya hetoḥ asti subhūte sa kaścid dharmo yo bodhisatvo nāma | āha | no hīdaṃ bhagavan 3. bhagavān āha | tasmāt tathāgato bhāṣate niḥsatvāḥ sarvadharmāḥ nirjīvā niṣpudgalāḥ yaḥ subhūte bodhisatva evaṃ vaded ahaṃ kṣetravyūhān niṣpādayiṣyāmīti | so 'pi tathaiva 4. vaktavyaḥ tat kasya hetoḥ kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhās te tathāgatena bhāṣitās tenocyante kṣetravyūhā iti | yaḥ subhūte bodhisatvo nirātmāno dharmā nirātmāno 5. dharmā ity adhimucyate sa tathāgatenārhatā samyaksaṃbuddhena bodhisatvo bodhisatva ity ākhyātas tat kiṃ manyase subhūte saṃvidyate tathāgatasya māṃsacakṣuḥ āha | evam etad bhagavan 6. saṃvidyate tathāgatasya māṃsacakṣuḥ // bhagavān āha | tat kiṃ manyase subhūte saṃvidyate tathāgatasya divyaṃ cakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣuḥ āhaivam etad bhagavan saṃvidyate tathāgatasya folio 9a (g 1386; chak 187.14-188.7; du 162.1-163.5; mm 39.2-40.8; cz 50.14-52.14; par 189.10-190.7; tib 255.1.1-2.1) 1. divyaṃ cakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣuḥ // bhagavān āha | tat kiṃ manyase subhūte yāvantyo gaṃgānadyāṃ vālukās tāvantya gaṃgānadyo bhaveyus tāsu yā vālukās tāvanta eva lokadhātavo 2. bhaveyuḥ kaccid bahavas te lokadhātavo bhaveyuḥ bhagavān āha | yāvantaḥ subhūte teṣu lokadhātuṣu satvās teṣām ahaṃ nānābhāvāṃ cittadhārāṃ jānīyās tat kasya hetoś 3. cittadhārā cittadhārā iti subhūte adhārās tās tathāgatena bhāṣitās tenocyante cittadhārā iti | tat kasya hetor atītaṃ subhūte cittaṃ nopalabhyate | anāgataṃ cittaṃ nopalabhyate 4. | pratyutpannaṃ nopalabhyate | tat kiṃ manyase subhūte ya imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dadyād api nu sa kulaputro vā kuladuhitā 5. vā tatonidānaṃ bahu puṇyaṃ prasaveta | āha | bahu bhagavan bahu sugata | bhagavān āha | evam etat subhūte evam etad bahu sa kulaputro vā kuladuhitā vā tatonidānaṃ 6. bahu puṇyaṃ prasaveta | sacet subhūte puṇyaskandho 'bhaviṣyan na tathāgato 'bhāṣiṣyat puṇyaskandhaḥ puṇyaskandha iti | tat kiṃ manyase subhūte rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ folio 9b (g 1387; chak 188.8-189.21; du 163.5-164.9; mm 40.8-41.9; cz 52.14-54.1; par 190.7-191.7; tib 255.2.1-3.3) 1. āha | no bhagavan na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ tat kasya hetoḥ rūpakāyapariniṣpattī rūpakāyapariniṣpattir ity apariniṣpattir eṣā tathāgatena 2. bhāṣitā tenocyate rūpakāyapariniṣpattir iti | bhagavan āha | tat kiṃ manyase subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ āha | no bhagavan na lakṣaṇasaṃpadā tathāgato 3. draṣṭavyaḥ tat kasya hetoḥ yaiṣā lakṣaṇasaṃpat tathāgatena bhāṣitā alakṣaṇasaṃpad eṣā tathāgatena bhāṣitā tenocyate lakṣaṇasaṃpad iti | bhagavān āha | tat kiṃ manyase 4. subhūte api nu tathāgatasyaivaṃ bhavati na mayā dharmo deśita iti | yaḥ subhūte evaṃ vadet tathāgatena dharmo deśita iti | abhyācakṣīta māṃsa subhūte asatād udgṛhītena 5. | tat kasya hetor dharmadeśanā dharmadeśaneti subhūte nāsti sa kaścid dharmo yo dharmadeśanā nāmopalabhyate | āhāsti bhagavan kecit satvā bhaviṣyanty anāgate 'dhvani ya imān 6. evaṃrūpān dharmān bhāṣyamāṇāṃ cchrutvābhiśraddadhāsyanti | bhagavān āha | na te subhūte satvā nāsatvās tat kasya hetoḥ sarvasatvā iti subhūte asatvās te tathāgatena bhāṣitās tenocyante folio 10a (g 1388; chak 188.30-189.21; du 164.9-165.12; mm 41.9-42.7; cz 54.1-55.8; par 191.7-192.3; tib 255.3.3-4.3) 1. sarvasatvā iti | tat kiṃ manyase subhūte api tv asti sa kaścid dharmo yas tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhaḥ āha | nāsti sa bhagavan kaścid dharmo yas tathāgatenānuttarā 2. samyaksaṃbodhir abhisaṃbuddhaḥ bhagavān āha | evam etat subhūte evam etat aṇur api tatra dharmo na saṃvidyate nopalabhyate tenocyate 'nuttarā samyaksaṃbodhir iti | api 3. tu khalu punaḥ subhūte samaḥ sa dharmo na tatra kiṃcid viṣamas tenocyate 'nuttarā samyaksaṃbodhir iti | nirjīvatvena niḥsatvatvena niṣpudgalatvena samā sānuttarā samyaksaṃbodhiḥ 4. sarvaiḥ kuśalair dharmair abhisaṃbudhyate | kuśalā dharmāḥ kuśalā dharmā iti subhūte adharmāś caiva te tathāgatena bhāṣitās tenocyante kuśalā dharmā iti | yaś ca khalu 5. punaḥ subhūte yāvantas trisāhasramahāsāhasre lokadhātau sumeravaḥ parvatarājās tāvato rāśīn saptānāṃ ratnānām abhisaṃhṛtya dānaṃ dadyād yaś cetaḥ prajñāpāramitāyā 6. antaśaś catuṣpadikām api gāthām udgṛhya parebhyo deśayed asya subhūte puṇyaskandhasyāsau pūrvakaḥ puṇyaskandhaḥ śatatamīm api kalān nopaiti | yāvad upaniśām folio 10b (g 1389; chak 189.21-190.11; du 165.12-166.14; mm 42.7-43.7; cz 55.8-56.20; par 192.3-192.21; tib 255.4.3-5.4) 1. api na kṣamate | tat kiṃ manyase subhūte api nu tathāgatasyaivaṃ bhavati | mayā satvā mocitā iti | na khalu punaḥ subhūte-r-evaṃ draṣṭavyaṃ | tat kasya hetoḥ na sa kaścit satvo 2. yas tathāgatena mocitaḥ yadi punaḥ subhūte kaścit satvo 'bhaviṣyad yas tathāgatena mocitaḥ sa eva tasyātmagrāho 'bhaviṣyat satvagrāho jīvagrāhaḥ pudgalagrāhaḥ 3. ātmagrāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ sa ca bālapṛthagjanair udgṛhītaḥ bālapṛthagjanā iti subhūte ajanā ete tathāgatena 4. bhāṣitās tenocyaṃte bālapṛthagjanā iti | tat kiṃ manyase subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ āhaivam etad bhagaval lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ 5. bhagavān āha | sacet punaḥ subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyo 'bhaviṣyad rājāpi cakravartī tathāgato 'bhaviṣyat* āha | yathāhaṃ bhagavato bhāṣitasyārtham ājānāmi 6. | na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ // atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣataḥ // ye māṃ rūpeṇa adrākṣur ye māṃ ghoṣeṇa anvayuḥ mithyāprahāṇaprasṛtā folio 11a (g 1390; chak 190.12-191.4; du 166.14-168.3; mm 43.7-44.6; cz 56.20-59.1; par 192.21-193.13; tib 255.5.4-256.1.4) 1. na māṃ drakṣyanti te janāḥ draṣṭavyo dharmato buddho dharmakāyas tathāgataḥ dharmatā cāpy avijñeyā na sā śakyaṃ vijānituṃ // tat kiṃ manyase subhūte lakṣaṇasaṃpadā tathāgatenānuttarā 2. samyaksaṃbodhir abhisaṃbuddhāḥ na khalu punaḥ subhūte evaṃ draṣṭavyaṃ na subhūte lakṣaṇasaṃpadā tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhā| yat khalu punaḥ 3. subhūte syād evaṃ bodhisatvayānasaṃprasthitaiḥ kasyacid dharmasya vināśaḥ prajñapta ucchedo vā na khalu punaḥ subhūte evaṃ draṣṭavyaṃ | na bodhisatvayānasaṃprasthitaiḥ kasyacid 4. dharmasya vināśaḥ prajñapto nocchedaḥ yaś ca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṃgānadīvālukopamāl lokadhātūn saptaratnapratipūrṇān kṛtvā tathāgatebhyo 5. 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyād yaś ca bodhisatvo nirātmakeṣu dharmeṣu kṣāntiṃ pratilabheta | ayam eva tato bahutaraṃ puṇyaṃ prasaveta | na khalu punaḥ subhūte bodhisatvena 6. puṇyaskandhaḥ parigrahītavyaḥ āha | puṇyaskandho bhagavan parigrahītavyaḥ bhagavān āha | parigrahītavyaḥ subhūte nodgrahītavyaḥ tenocyate parigrahītavyaḥ folio 11b (g 1391; chak 191.5-26; du 168.3-169.4; mm 44.7-45,4; cz 54.1-60.7; par 193.13-194.5; tib 256.1.4-2.4) 1. api tu khalu punaḥ subhūte yaḥ kaścid evaṃ vadet tathāgato gacchati vāgacchati vā | tiṣṭhati vā niṣīdati vā śayyāṃ vā kalpayati | na me sa bhāṣitasyārtham ājānāti | tat kasya hetoḥ 2. tathāgata iti subhūte na kutaścid āgato na kvacid gataḥ tenocyate tathāgato 'rhan samyaksaṃbuddha iti | yaś ca khalu punaḥ subhūte kulaputro vā kuladuhitā vā yāvantas trisāhasramahāsāhasre 3. lokadhātau pṛthivīrajāṃsi tāvato lokadhātūn maṣiṃ kuryāt tadyathāpi nāma paramāṇusaṃcayas tat kiṃ manyase subhūte bahu sa paramāṇusaṃcayo bhavet āhaivam 4. etad bhagavan bahu sa paramāṇusaṃcayo bhavet tat kasya hetoḥ saced bhagavan saṃcayo 'bhaviṣyan na bhagavān avakṣyat paramāṇusaṃcaya iti | tat kasya hetoḥ yo 'sau paramāṇusaṃcayo 5. bhāṣitaḥ asaṃcayaḥ sa bhagavatā bhāṣitas tenocyate paramāṇusaṃcaya iti | yac ca tathāgato bhāṣati tṛsāhasramahāsāhasro lokadhātur iti | adhātuḥ sa tathāgatena 6. bhāṣitas tenocyate trisāhasramahāsāhasro lokadhātur iti | tat kasya hetoḥ saced bhagavan dhātur abhaviṣyat sa eva bhagavan piṇḍagrāho 'bhaviṣyad yaś caiva tathāgatena piṇḍagrāho folio 12a (g 1392; chak 191.27-192.15; du 169.4-170.7; mm 45.4-46.2; cz 6o.7-61.12; par 194.5-194.22; tib 256.2.4-3.4) 1. bhāṣitaḥ agrāhaḥ sa tathāgatena bhāṣitas tenocyate piṇḍagrāha iti | bhagavān āha | piṇḍagrāhaś caivāvyavahāro 'nabhilāpyaḥ subhūte sa dharmaḥsa bālapṛthagjanair 2. udgṛhītaḥ tat kasya hetoḥ yaḥ kaścit subhūte evaṃ vaded ātmadṛṣṭis tathāgatena bhāṣitā satvadṛṣṭir jīvadṛṣṭiḥ pudgaladṛṣṭiḥ api nu subhūte sa samyag vadan vadet 3. āha | no bhagavaṃs tat kasya hetoḥ yā sā bhagavann ātmadṛṣṭis tathāgatena bhāṣitā adṛṣṭiḥ sā tathāgatena bhāṣitā tenocyate ātmadṛṣṭir iti | bhagavān āha | 4. evaṃ subhūte bodhisatvayānasaṃprasthitena sarvadharmā jñātavyā adhimoktavyās tathā cādhimoktavyā yathā na dharmasaṃjñāpi pratyupatiṣṭhet tat kasya hetoḥ dharmasaṃjñā 5. dharmasaṃjñeti subhūte asaṃjñaiṣā tathāgatena bhāṣitā tenocyate dharmasaṃjñeti | yaś ca khalu punaḥ subhūte bodhisatvo mahāsatvaḥ aprameyāsaṃkhyeyāl lokadhātūn saptaratnaparipūrṇān 6. kṛtvā dānaṃ dadyād yaś ca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā antaśaś catuṣpadikām api gāthām udgṛhya dhārayed deśayet paryavāpnuyād ayam folio 12b (g 1393; chak 192.16-25; du 170.7-15; mm 46.2-11; cz 61.12-62.8; par 194.22-195.7; tib 256.3.4-3.8) 1. eva tato bahutaraṃ puṇyaṃ prasavetāprameyam asaṃkhyeyaṃ | kaṭhaṃ ca saṃprakāśayed yathā na prakāśayet tenocyate saṃprakāśaye iti // tārakā timiraṃ dīpo māyāvaśyāya 2. budbudaḥ supinaṃ vidyud abhraṃ ca evaṃ draṣṭavya saṃskṛtaṃ // idam avocad bhagavān āttamanā sthavirasubhūtis te ca bhikṣubhikṣuṇyupāsakopāsikāḥ sadevamānuṣāsuragandharvaś 3. ca loko bhagavato bhāṣitam abhyanandan // // vajracchedikā prajñāpāramitā samāptāḥ // //