Vātsyāyana: Kāmasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vAtsyAyana-kAmasUtra-ednirnaya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Mizue Sugita ## Contribution: Mizue Sugita ## Date of this version: 2020-07-31 ## Source: - of Kamasutram with commentary of Yasodhara, dvitiyam samskaranam, Nirnayasagarayantralaya, 1900 with reference to Kamasutram edited by Sridevdutta Sastri, Chaukhambha Sanskrit Sansthan, Varanasi, saMvat 2049. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kāmasūtra-edNirnaya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kamasutu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vatsyayana, Kamasutram digitalized by Mizue Sugita September 1, 1998 based on the edition of Kamasutram with commentary of Yasodhara, dvitiyam samskaranam, Nirnayasagarayantralaya, 1900 with reference to Kamasutram edited by Sridevdutta Sastri, Chaukhambha Sanskrit Sansthan, Varanasi, saMvat 2049 (Page numbers at the end of lines according to Nirnayasagarayantralaya text) (Chapter and verse numbers at head of lines according to Chaukhambha Sanskrit Sansthan text) [ch:] Chaukahambha's variants -- Sandhi For the convenience of word search, internal and external vowel Sandhis are decomposed by ^. eg. vizeSa^ukti < vizeSokti ca^iti < ceti horA^anyo < horAnyo ko +api < ko'pi Consonantal sandhis are retained. -- Compounds Members of compound words are sometimes separated by ^, but not consistent. -- Others Variants for the part beginning with * are supplied in [ ] . ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kāmaśūtrasya viṣayānukramaḥ 1. sādhāraṇam 1. 1. (1) śāstra^saṃgrahaḥ 1. 2. (2) trivargapratipattiḥ 1. 3. (3) vidyāsamuddeśaḥ 1. 4. (4) nāgarakavṛttam 1. 5. (5) nāyakasahāyadūtīkarmavimarśaḥ 2. sāṃprayogikaṃ 2. 1. (6) pramāṇa^kāla^bhāvebhyo rata^avasthāpanam 2. 2. (7) āliṅganavicārā 2. 3. (8) cumbana^vikalpās 2. 4. (9) nakharadanajātayaḥ 2. 5.(10) daśana^cchedyavihayo 2. 6.(11) saṃveśanaprakārāś citraratāni 2. 7.(12) prahaṇanaprayogās tadyuktāś ca sītkṛta^upakramāḥ 2. 8.(13) puruṣopasṛptāni puruṣāyitaṃ 2. 9.(14) aupariṣṭakaṃ 2.10.(15) rata^arambha^avasānikaṃ rata^viśeṣāḥ praṇayakalahaś ca 3. kanyāsaṃprayuktakaṃ 3. 1.() varaṇasaṃvidhānam saṃbandhaniścayaḥ ca 3. 2.() kanyāvisrambhaṇam 3. 3.() bālāyām upakramāḥ iṅgitākārasūcanam ca 3. 4.() ekapuruṣābhiyogāḥ 3. 5.() vivāhayoga 4. bhāryādhikārikaṃ 4.1.()ekacāriṇīvṛttaṃ pravāsacaryā ca 4.2.()jyeṣṭhādivṛtta 5. pāradārikaṃ 5.2.() paricayakāraṇāny abhiyogā 5.3.() bhāvaparīkṣā 5.4.() dūtīkarmāṇi 5.5.() īśvarakāmitaṃ 5.6.() āntaḥpurikaṃ dārarakṣitakaṃ 6. vaiśikaṃ 6.2.() kāntānuvṛttaṃ 6.3.() arthāgamopāyā viraktaliṅgāni viraktapratipattir niṣkāsanakramās 6.4.() viśīrṇapratisaṃdhānaṃ 6.5.() lābhaviśeṣāḥ 6.6.() arthānarthanubandhasaṃśayavicārā veśyāviśeṣāś ca 7. aupaniṣadikaṃ 7.1.() subhagaṃkaraṇaṃ vaśīkaraṇaṃ vṛṣyāś ca yogāḥ 7.2.() naṣṭarāgapratyānayanaṃ vṛddhividhayaś citrāś ca yogā ............................................................... 1. sādhāraṇam 1.1.(1) śāstra^saṃgrahaḥ 1.1.1/.dharma^artha^kāmebhyo namaḥ//(p.2) 1.1.2/.śāstre prakṛtatvāt//(p.2) 1.1.3/.tat^samaya^avabodhakebhyaś ca^ācāryebhyaḥ//(p.3) 1.1.4/.tat^saṃbandhāt//(p.3) 1.1.5/.prajāpatir hi prajāḥ sṛṣṭvā tāṣāṃ sthiti^nibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇa^agre provāca//(p.3) 1.1.6/.tasya^ekadeśikaṃ manuḥ svāyaṃbhuvo dharma^adhikārikaṃ pṛthak cakāra//(p.4) 1.1.7/.bṛhaspatir artha^adhikārikam//(p.4) 1.1.8/.mahādeva^anucaraś ca nandī sahasreṇa^adhyāyānāṃ pṛthak kāmasūtraṃ provāca//(p.4) 1.1.9/.tad eva tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa//(p.4) 1.1.10/.tad eva tu punar adhyardhena^adhyāyaśatena sādhāraṇa^sāṃprayogika^kanyā^saṃprayuktaka^bhāryā^adhikārika^pāradārika^vaiśi ka^aupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa//(p.5) 1.1.11/.tasya ṣaṣṭhaṃ vaiśikam adhikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pṛthak cakāra//(p.5) 1.1.12/.tat^prasaṅgāc cārāyaṇaḥ sādhāraṇam adhikaraṇaṃ pṛthak provāca/ suvarṇanābhaḥ sāṃprayogikam/ ghoṭakamukhaḥ kanyā^saṃprayuktakam/ gonardīyo bhāryā^adhikārikam/ goṇikāputraḥ pāradārikam/ kucumāra aupaniṣadikam iti/ 1.1.13/.evaṃ bahubhir ācāryais tacchāstraṃ khaṇḍaśaḥ praṇītam utsannakalpam abhūt/ 1.1.14/.tatra dattaka^ādibhiḥ praṇītānāṃ śāstra^avayavānām ekadeśatvāt, mahad iti ca bābhravīyasya duradhyeyatvāt, saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam//(p.6) 1.1.15/.tasya^ayaṃ prakaraṇa^adhikaraṇa^samuddeśaḥ ---(p.7) 1.1.16/.śāstra^saṃgrahaḥ/ trivarga^pratipattiḥ/ vidyā^samuddeśaḥ/ nāgarika^vṛttam/ nāyaka^sahāya^dūtīkarma^vimarśaḥ/ iti sādhāraṇaṃ prathamam adhikaraṇam/ adhyāyāḥ pañca/ prakaraṇāni pañca/(p.7) 1.1.17/.pramāṇa^kāla^bhāvebhyo rata^avasthāpanam/ prīti^viśeṣāḥ/ āliṅgana^vicārāḥ/ cumbana^vikalpāḥ/ nakha^radana^jātayaḥ/ daśana^cchedya^vidhayaḥ/ deśyā upacārāḥ/ saṃveśana^prakārāḥ/ citra^ratāni/ prahaṇana^yogāḥ/ tadyuktāś ca sītkṛta^upakramāḥ/ puruṣāyitam/ puruṣopasṛptāni/ aupariṣṭakam/ rata^ārambha^avasānikam/ rata^viśeṣāḥ/ praṇayakalahaḥ/ iti sāṃprayogikaṃ dvitīyam adhikaraṇam/ adhyāyā daśa/ prakaraṇāni saptadaśa/(p.7) 1.1.18/.varaṇa^vidhānam/ saṃbandha^nirṇayaḥ/ kanyā^visrambhaṇam/ *bālāyā[ch:bālāyāḥ] upakramāḥ/ iṅgita^ākāra^sūcanam/ eka^puruṣa^abhiyogaḥ/ prayojyasya^upāvartanam/ abhiyogataś ca kanyāyāḥ pratipattiḥ/ vivāha^yogaḥ/ iti kanyā^saṃprayuktakaṃ tṛtīyam adhikaraṇam/ adhyāyāḥ pañca/ prakaraṇāni nava/(p.7) 1.1.19/.eka^cāriṇī^vṛttam/ pravāsa^caryā/ sapatnīṣu jyeṣṭhā^vṛttam/ kaniṣṭhā^vṛttam/ punarbhū^vṛttam/ durbhagā^vṛttam/ *āntaḥpurikam[ch:antaḥpurikam]/ puruṣasya (p.8) bahvīṣu pratipattiḥ/ iti bhāryā^adhikārikaṃ caturtham adhikaraṇam/ adhyāyau dvau/ prakaraṇāny aṣṭau/(p.8) 1.1.20/.strī^puruṣa^śīla^avasthāpanam/ vyāvartana^kāraṇāni/ strīṣu siddhāḥ puruṣāḥ/ ayatna^sādhyā yoṣitaḥ/ paricaya^kāraṇāni/ abhiyogāḥ/ bhāva^parīkṣā/ dūtī^karmāṇi/ īśvara^kāmitam/ āntaḥpurikaṃ dāra^rakṣitakam/ iti pāra^dārikaṃ pañcamam adhikaraṇam/ adhyāyāḥ ṣaṭ/ prakaraṇāni daśa/(p.8) 1.1.21/.gamya^cintā/ gamana^kāraṇāni/ upāvartana^vidhiḥ/ kānta^anuvartanam/ artha^āgama^upāyāḥ/ virakta^liṅgāni/ virakta^pratipattiḥ/ niṣkāsana^prakārāḥ/ viśīrṇa^pratisaṃdhānam/ lābha^viśeṣaḥ/ artha^anartha^anubandha^saṃśaya^vicāraḥ/ veśyā^viśeṣāś ca/ iti vaiśikaṃ ṣaṣṭham adhikaraṇam/ adhyāyāḥ ṣaṭ/ prakaraṇāni dvādaśa/(p.8) 1.1.22/.subhagaṃ^karaṇam/ vaśīkaraṇam/ vṛṣyāś ca yogāḥ/ naṣṭa^rāga^pratyānayanam/ vṛddhi^vidhayaḥ/ citrāś ca yogāḥ/ ity aupaniṣadikaṃ saptamam adhikaraṇam/ adhyāyau dvau/ prakaraṇāni ṣaṭ/ (p.8) 1.1.23/.evaṃ ṣaṭtriṃśad adhyāyāḥ/ catuḥṣaṣṭiḥ prakaraṇāni/ adhikaraṇāni sapta/ sapādaṃ ślokasahasram/ iti śāstrasya saṃgrahaḥ//(p.8) 1.1.24a/.saṃkṣepam imam uktvā^asya vistaro +ataḥ pravakṣyate/(p.9) 1.1.24b/.iṣṭaṃ hi viduṣāṃ loke samāsa^vyāsa^bhāṣaṇam//(p.9) 1.2.(2) trivargapratipattiḥ 1.2.1/.śata^āyur vai puruṣo vibhajya kālam anyonya^anubaddhaṃ parasparasya^anupaghātakaṃ trivargaṃ seveta//(p.10) 1.2.2/.bālye vidyā^grahaṇa^ādīn arthān//(p.10) 1.2.3/.kāmaṃ ca yauvane//(p.11) 1.2.4/.sthāvire dharmaṃ mokṣaṃ ca//(p.11) 1.2.5/.anityatvād āyuṣo yathā^upapādaṃ vā seveta//(p.11) 1.2.6/.brahmacaryam eva tv ā vidyā^grahaṇāt//(p.11) 1.2.7/.alaukikatvād adṛṣṭa^arthatvād apravṛttānāṃ yajñā^ādīnāṃ śāstrāt pravartanam, *laukikatvād[ch:laukitvād] dṛṣṭa^arthatvāc ca pravṛttebhyaś ca māṃsa^bhakṣaṇa^ādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ//(p.12) 1.2.8/.taṃ śruter dharmajña^samavāyāc ca pratipadyeta//(p.12) 1.2.9/.vidyā^bhūmi^hiraṇya^paśu^dhānya^bhāṇḍa^upaskara^mitra^ādīnām arjanam arjitasya vivardhanam arthaḥ//(p.12) 1.2.10/.tam adhyakṣa^pracārād vārtā^samayavidbhyo vaṇigbhyaś ca^iti//(p.13) 1.2.11/.srotra^tvak^cakṣur^jihvā^ghrāṇānām ātma^saṃyuktena manasā^adhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ//(p.13) 1.2.12/.sparśa^viśeṣa^viṣayāt tv asya^abhimānika^sukha^anuviddhā phalavaty artha^pratītiḥ prādhānyāt kāmaḥ//(p.14) 1.2.13/.taṃ kāmasūtrān nāgarika^jana^samavāyāc ca pratipadyeta//(p.15) 1.2.14/.eṣāṃ samavāye pūrvaḥ pūrvo garīyān//(p.15) 1.2.15/.arthaś ca rājñaḥ/ tan^mūlatvāl lokayātrāyāḥ/ veśyāyāś ca^iti trivarga^pratipattiḥ//(p.15) 1.2.16/.dharmasya^alaukikatvāt tadabhidhāyakaṃ śāstraṃ yuktam/ upāya^pūrvakatvād artha^siddheḥ/ upāya^pratipattiḥ śāstrāt//(p.16) 1.2.17/.tiryag^yoniṣv api tu svayaṃ pravṛttatvāt kāmasya nityatvāc ca na śāstreṇa kṛtyam asti^ity ācāryāḥ//(p.16) 1.2.18/.saṃprayoga^parādhīnatvāt strīpuṃsayor upāyam apekṣate//(p.16) 1.2.19/.sā ca^upāya^pratipattiḥ kāmasūtrād iti vātsyāyanaḥ//(p.17) 1.2.20/.triyag^yoniṣu punar anāvṛtatvāt strījāteś ca, ṛtau yāvad arthaṃ pravṛtter abuddhi^pūrvakatvāc ca pravṛttīnām anupāyaḥ pratyayaḥ//(p.17) 1.2.21/.na dharmāṃś caret/ eṣyat^phalatvāt, sāṃśayikatvāc ca//(p.18) 1.2.22/.ko hy abāliśo hastagataṃ paragataṃ kuryāt//(p.18) 1.2.23/.varam adya kapotaḥ śvo mayūrāt//(p.19) 1.2.24/.varaṃ sāṃśayikān niṣkād asāṃśayikaḥ kārṣāpaṇaḥ/ iti *laukāyatikāḥ[ch:laukāyātikāḥ]//(p.19) 1.2.25/.śāstrasya^anabhiśaṅkyatvād abhicāra^anuvyāhārayoś ca kvacit phala^darśanān nakṣatra^candra^sūrya^tārā^graha^cakrasya loka^arthaṃ buddhi^pūrvakam iva pravṛtter darśanād varṇa^āśrama^ācāra^sthiti^lakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasya^arthe tyāga^darśanāc cared dharmān iti vātsyāyanaḥ//(p.19) 1.2.26/.na^arthāṃś caret/ prayatnato +api hy ete +anuṣṭhīyamānā na^eva kadācit syuḥ// ananuṣṭhīyamānā api yadṛcchayā bhaveyuḥ//(p.21) 1.2.27/.tat^sarvaṃ kālakāritam iti//(p.21) 1.2.28/.kāla eva hi puruṣān artha^anarthayor jaya^parājayayoḥ sukha^duḥkhayoś ca sthāpayati//(p.21) 1.2.29/.kālena balir indraḥ kṛtaḥ/ kālena *vyavaropitaḥ[ch:vyaparopitaḥ]/ kāla eva punar apy enaṃ kartā^iti kāla^kāraṇikāḥ//(p.22) 1.2.30/.puruṣa^kāra^pūrvakatvāt sarva^pravṛttīnām upāyaḥ pratyayaḥ//(p.22) 1.2.31/.avaśyaṃ bhāvino +apy arthasya^upāya^pūrvakatvād eva/ na niṣkarmaṇo bhadram asti^iti vātsyāyanaḥ//(p.23) 1.2.32/.na kāmāṃś caret/ dharma^arthayoḥ pradhānayor evam anyeṣāṃ ca satāṃ pratyanīkatvāt/ anartha^jana^saṃsargam asad^vyavasāyam aśaucam anāyatiṃ ca^ete puruṣasya janayanti//(p.23) 1.2.33/.tathā pramādaṃ lāghavam apratyayam agrāhyatāṃ ca/(p.23) 1.2.34/.bahavaś ca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante//(p.24) 1.2.35/.yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇa^kanyām abhimanyamānaḥ sabandhu^rāṣṭro vinanāśa//(p.24) 1.2.36/.devarājaś ca^ahalyām atibalaś ca kīcako draupadīṃ rāvaṇaś ca sītām apare ca^anye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ity artha^cintakāḥ//(p.24) 1.2.37/.śarīra^sthiti^hetutvād āhāra^sadharmāṇo hi kāmāḥ/ phala^bhūtāś ca dharma^arthayoḥ//(p.25) 1.2.38/.boddhavyaṃ tu doṣeṣv iva/ na hi bhikṣukāḥ santi^iti sthālyo na^adhiśrīyante/ na hi mṛgāḥ santi^iti yavā na^upayanta iti vātsyāyanaḥ//(p.25) bhavanti ca^atra ślokāḥ: ---(p.25) 1.2.39ab/.evam arthaṃ ca kāmaṃ ca dharmaṃ ca^upācaran naraḥ/(p.25) 1.2.39cd/.iha^amutra ca niḥśalyam atyantaṃ sukham aśnute//(p.25) 1.2.40ab/.kiṃ syāt paratra^ity āśaṅkā kārye yasmin na jāyate/(p.26) 1.2.40cd/.na ca^arthaghnaṃ sukhaṃ ca^iti śiṣṭās tatra vyavasthitāḥ//(p.26) 1.2.41ab/.trivarga^sādhakaṃ yat syād dvayor ekasya vā punaḥ/(p.26) 1.2.41cd/.kāryaṃ tad api kurvīta na tv eka^arthaṃ dvi^bādhakam//(p.26) 1.3.(3) vidyāsamuddeśaḥ 1.3.1/.dharma^artha^aṅgavidyā^kālān anuparodhayan kāmasūtraṃ tad^aṅgavidyāś ca puruṣo +adhīyīta//(p.27) 1.3.2/.prāg^yauvanāt strī/ prattā ca patyur abhiprāyāt/ 1.3.3/.yoṣitāṃ śāstra^grahaṇasya^abhāvād anarthakam iha śāstre strī^śāsanam ity ācāryāḥ//(p.27) 1.3.4/.prayoga^grahaṇaṃ tv āsām/ prayogasya ca śāstra^pūrvakatvād iti vātsyāyanaḥ//(p.28) 1.3.5/.tan na kevalam iha^eva/ sarvatra hi loke kati cid eva śāstrajñāḥ/ sarvajana^viṣayaś ca prayogaḥ//(p.28) 1.3.6/.prayogasya ca dūrastham api śāstram eva hetuḥ//(p.28) 1.3.7/.asti vyākaraṇam ity avaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate//(p.29) 1.3.8/.asti jyautiṣam iti puṇya^aheṣu karma kurvate//(p.29) 1.3.9/.tathā^aśva^ārohā gaja^ārohāś ca^aśvān gajāṃś ca^anadhigata^śāstrā api vinayante//(p.29) 1.3.10/.tathā^asti rājā^iti dūrasthā api janapadā na maryādām ativartante tadvad etat//(p.29) 1.3.11/.santy api khalu śāstra^prahata^buddhayo gaṇikā rājaputryo mahāmātra^duhitaraś ca//(p.30) 1.3.12/.tasmād vaiśvāsikāj janād rahasi prayogāñ chāstram ekadeśaṃ vā strī gṛhṇīyāt//(p.30) 1.3.13/.abhyāsa^prayojyāṃś ca cātuḥṣaṣṭikān yogān kanyā rahasy ekākiny abhyaset//(p.30) 1.3.14/.ācāryās tu kanyānāṃ pravṛtta^puruṣa^saṃprayogā saha^saṃpravṛddhā dhātreyikā/ tathā^bhūtā vā niratyaya^saṃbhāṣaṇā sakhī/ savayāś ca mātṛṣvasā/ visrabdhā tat^sthānīyā vṛddha^dāsī/ pūrva^saṃsṛṣṭā vā bhikṣukī/ svasā ca viśvāsa^prayogāt//(p.30) 1.3.15/.gītaṃ, vādyaṃ, nṛtyaṃ, ālekhyaṃ, viśeṣakacchedyaṃ, taṇḍula^kusuma^vali^vikārāḥ, puṣpa^āstaraṇaṃ, daśana^vasana^aṅga^rāgaḥ, maṇi^bhūmikā^karma, śayana^racanam, udaka^vādyam, udaka^āghātaḥ, citrāś ca yogāḥ, mālya^grathana^vikalpāḥ, śekharakā^pīḍa^yojanaṃ, nepathya^prayogāḥ, karṇa^pattra^bhaṅgāḥ, gandha^yuktiḥ, bhūṣaṇa^yojanam,(p.32) aindrajālāḥ, kaucumārāś ca yogāḥ, hasta^lāghavaṃ, vicitra^śāka^yūṣa^bhakṣya^vikāra^kriyā, pānaka^rasa^rāga^āsava^yojanaṃ, sūcīvāna^karmāṇi, sūtra^krīḍā, vīṇā^ḍamaruka^vādyāni, prahelikā, pratimālā, durvācakayogāḥ, pustaka^vācanaṃ, nāṭaka^ākhyāyikā^darśanaṃ, kāvya^samasyā^pūraṇaṃ, paṭṭikā^*vetra^vāna[ch:vāna.vetra]^vikalpāḥ, takṣa^karmāṇi, takṣaṇaṃ, vāstu^vidyā, rūpya^*ratna[ch omits]^parīkṣā, dhātu^vādaḥ, maṇi^rāga^ākara^jñānaṃ, vṛkṣāyurveda^yogāḥ, meṣa^kukkuṭa^lāvaka^yuddha^vidhiḥ, śuka^sārikā^pralāpanam, utsādane saṃvāhane keśa^mardane ca kauśalyaṃ[ch:kauśalaṃ], akṣara^muṣṭikā^kathanaṃ, mlecchita^vikalpāḥ, deśa^bhāṣā^vijñānaṃ, puṣpa^śakaṭikā, nimitta^jñānaṃ, yantra^mātṛkā, dhāraṇa^mātṛkā, saṃpāthyaṃ, mānasī, kāvya^kriyā, abhidhāna^*koṣaḥ[ch:kāṣaḥ], chando^jñānaṃ, kriyā^kalpaḥ, chalitaka^yogāḥ, vastra^gopanāni, *dyūti^viśeṣāḥ[ch:dyūta^viśeṣaḥ], ākarṣa^krīḍā, bāla^krīḍanakāni, vainayikīnāṃ (p.33) vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam, iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasya^avayavinyaḥ//(p.34) 1.3.16/.pāñcālikī ca catuḥṣaṣṭir aparā/ tasyāḥ prayogān anvavetya sāṃprayogike vakṣyāmaḥ/ kāmasya tad^ātmakatvāt//(p.41) 1.3.17a/.ābhir abhyucchritā veśyā śīla^rūpa^guṇa^anvitā/(p.41) 1.3.17b/.labhate gaṇikā^śabdaṃ sthānaṃ ca janasaṃsadi//(p.41) 1.3.18a/.pūjitā sā sadā rājñā guṇavadbhiś ca saṃstutā/(p.42) 1.3.18b/.prārthanīyā^abhigamyā ca lakṣya^bhūtā ca jāyate//(p.42) 1.3.19a/.yogajñā rājaputrī ca mahāmātra^sutā tathā/(p.42) 1.3.19b/.sahasra^*antaḥpunar[ch:antaḥpuram] api svavaśe kurute patim//(p.42) 1.3.20a/.tathā pativiyoge ca vyasanaṃ dāruṇaṃ gatā/(p.42) 1.3.20b/.deśa^antare +api vidyābhiḥ sā sukhena^eva jīvati//(p.42) 1.3.21a/.naraḥ kalāsu kuśalo vācālaś cāṭukārakaḥ/(p.42) 1.3.21b/.asaṃstuto +api nārīṇāṃ cittam āśv eva vindati//(p.42) 1.3.22a/.kalānāṃ grahanād eva saubhāgyam upajāyate/(p.42) 1.3.22b/.deśa^kālau tv apekṣya^āsāṃ prayogaḥ saṃbhaven na vā//(p.42) 1.4.(4) nāgarakavṛttam 1.4.1/.gṛhītavidyaḥ pratigraha^jaya^kraya^nirveśa^adhigatair arthair anvaya^āgatair ubhayair vā gārhasthyam adhigamya nāgaraka^vṛttaṃ varteta//(p.43) 1.4.2/.nagare pattane kharvaṭe mahati vā sajjana^āśraye sthānam/ yātrā^vaśād vā//(p.44) 1.4.3/.tatra bhavanam āsanna^udakaṃ vṛkṣa^vāṭikāvad vibhakta^karma^kakṣaṃ dvi^vāsa^gṛhaṃ kārayet//(p.44) 1.4.4/.bāhye ca vāsa^gṛhe suślakṣṇam ubhaya^upadhānaṃ madhye vinataṃ śukla^uttara^cchadaṃ śayanīyaṃ syāt/ pratiśayyikā ca/ tasya śiro^bhāge kūrca^sthānam, vedikā ca/ tatra rātri^śeṣam anulepanaṃ mālyaṃ siktha^karaṇḍakaṃ saugandhika^puṭikā mātuluṅga^tvacas tāmbūlāni ca syuḥ/ bhūmau patad^grahaḥ/ nāga^danta^avasaktā vīṇā/citraphalakam/ vartikāsamudgakaḥ/ yaḥ kaścit pustakaḥ/ kuraṇṭakamālāś ca/ nātidūre bhūmau vṛtta^āstaraṇaṃ samastakam/ ākarṣa^phalakaṃ dyūta^phalakaṃ ca/ tasya bahiḥ krīḍā^śakuni^pañjarāṇi/ ekānte ca takṣa^takṣaṇa^sthānam anyāsāṃ ca krīḍānām/ svāstīrṇā preṅkhādolā vṛkṣavāṭikāyāṃ sapracchāyā/ sthaṇḍila^pīṭhikā ca sakusumeti bhavana^vinyāsaḥ//(p.45) 1.4.5/.sa prātar utthāya kṛta^niyata^kṛtyaḥ, gṛhīta^danta^dhāvanaḥ, mātrayā^anulepanaṃ dhūpaṃ srajam iti ca gṛhītvā, dattvā sikthakam alaktakaṃ ca, dṛṣṭvā^ādarśe mukham, gṛhīta^mukha^vāsa^tāmbūlaḥ, kāryāṇy anutiṣṭhet//(p.47) 1.4.6/.nityaṃ snānam/ dvitīyakam utsādanam/ tṛtīyakaḥ phenakaḥ/ caturthakam āyuṣyam/ pañcamakaṃ daśamakaṃ vā pratyāyuṣyam ity ahīnam/ sātatyāc ca saṃvṛta^kakṣā^sveda^apanodaḥ/ 1.4.7/.pūrvāhṇa^aparāhṇayor bhojanam/ sāyaṃ cārāyaṇasya/ 1.4.8/.bhojana^anantaraṃ śuka^sārikā^pralāpana^vyāpārāḥ/ lāvaka^*kukkaṭa[ch:kukkuṭa]^meṣa^yuddhāni/ tās tāś ca kalā^krīḍāḥ/ pīṭhamarda^viṭa^vidūṣaka^āyattā vyāpārāḥ/ divā^śayyā ca/ 1.4.9/.gṛhīta^prasādhanasya^aparāhṇe goṣṭhī^vihārāḥ/ 1.4.10/.pradoṣe ca saṃgītakāni/ tad ante ca prasādhite vāsa^gṛhe saṃcārita^surabhi^dhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam, 1.4.11/.dūtīnāṃ preṣaṇam, svayaṃ vā gamanam/ 1.4.12/.āgatānāṃ ca manoharair ālāpair upacāraiś ca sasahāyasya^upakramāḥ/ 1.4.13/.varṣa^pramṛṣṭane pathyānāṃ durdinā^abhisārikāṇāṃ svayam eva punar maṇḍanam, mitra^janena vā paricaraṇam ity āhorātrikam//(p.48) 1.4.14/.ghaṭā^nibandhanam, goṣṭhī^samavāyaḥ, samāpānakam, udyāna^gamanam, samasyāḥ krīḍāś ca pravartayet/ 1.4.15/.pakṣasya māsasya vā prajñāte (p.50) +ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ/ 1.4.16/.kuśīlavāś ca^āgantavaḥ prekṣaṇakam eṣāṃ dadyuḥ/ dvitīye +ahani tebhyaḥ pūjā niyataṃ labheran/ tato yathāśraddham eṣāṃ darśanam utsargo vā/ vyasana^utsaveṣu ca^eṣāṃ parasparasya^ekakāryatā/ 1.4.17/.āgantūnāṃ ca kṛta^samavāyānāṃ pūjanam abhyupapattiś ca/ iti gaṇa^dharmaḥ/ 1.4.18/.etena taṃ taṃ devatā^viśeṣam uddiśya saṃbhāvita^sthitayo ghaṭā vyākhyātāḥ//(p.51) 1.4.19/.veśyā^bhavane sabhāyām anyatamasya^*udavasite[ch:udvasite] vā samāna^vidyā^buddhi^śīla^vitta^vayasāṃ saha veśyābhir anurūpair ālāpair āsana^bandho goṣṭhī/ 1.4.20/.tatra ca^eṣāṃ kāvya^samasyā kalāsamasyā vā/ 1.4.21/.tasyām ujjvalā loka^kāntāḥ pūjyāḥ/ prītisamānāś *cāhāritāḥ[ch:cāhāritaḥ]//(p.53) 1.4.22/.paraspara^bhavaneṣu ca^āpānakāni//(p.53) 1.4.23/.tatra madhu^maireya^surā^āsavān vividha^lavaṇa^phala^harita^śāka^tikta^kaṭuka^(p.53)amla^upadaṃśān veśyāḥ pāyayeyur anupibeyuś ca/ 1.4.24/.etena^udyāna^gamanaṃ vyākhyātam//(p.54) 1.4.25/.pūrvāhṇa eva svalaṃkṛtās turaga^adhirūḍhā veśyābhiḥ saha paricāraka^anugatā gaccheyuḥ/ daivasikīṃ ca yātrāṃ tatra^anubhūya kukkuṭa^yuddha^dyūtaiḥ prekṣābhir anukūlaiś ca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhīta^tad^udyāna^upabhoga^cihnās tathā^eva pratyāvrajeyuḥ/ 1.4.26/.etena racita^udgrāha^udakānāṃ grīṣme jala^krīḍā^gamanaṃ vyākhyātam//(p.54) 1.4.27/.yakṣa^rātriḥ/ kaumudī^jāgaraḥ/ suvasantakaḥ//(p.55) 1.4.28/.sahakāra^bhañjikā, abhyūṣakhādikā, visakhādikā, navapatrikā, udakakṣveḍikā, pāñcāla^anuyānam, eka^śālmalī, kadambayuddhāni, tās tāś ca māhimānyo deśyāś ca krīḍā janebhyo viśiṣṭam ācareyuḥ/ iti saṃbhūya krīḍāḥ//(p.56) 1.4.29/.ekacāriṇaś ca vibhava^sāmarthyād 1.4.30/.gaṇikāyā nāyikāyāś ca sakhībhir nāgarakaiś ca saha caritam etena vyākhyātam//(p.57) 1.4.31/.avibhavas tu śarīra^mātro mallikā^phenaka^kaṣāya^mātra^paricchadaḥ pūjyād (p.57)deśād āgataḥ kalāsu vicakṣaṇas tad^upadeśena goṣṭhyāṃ veśa^ucite ca vṛtte sādhayed ātmānam iti pīṭha^mardaḥ//(p.58) 1.4.32/.bhukta^vibhavas tu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tad upajīvī ca viṭaḥ//(p.58) 1.4.33/.ekadeśa^vidyas tu krīḍanako viśvāsyaś ca vidūṣakaḥ/ vaihāsiko vā/ 1.4.34/.ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdhi^vigraha^niyuktāḥ//(p.59) 1.4.35/.tair bhikṣukyaḥ kalā^vidagdhā muṇḍā vṛṣalyo vṛddha^gaṇikāś ca vyākhyātāḥ//(p.59) 1.4.36/.grāma^vāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃs tad eva^anukurvīta/ goṣṭhīś ca pravartayet/ saṃgatyā janam anurañjayet/ karmasu ca sāhāyyena ca^anugṛhṇīyāt/ upakārayec ca/ iti nāgaraka^vṛttam//(p.59) 1.4.37a/.na^atyantaṃ saṃskṛtena^eva na^atyantaṃ deśa^bhāṣayā/(p.60) 1.4.37b/.kathāṃ goṣṭhīṣu kathayaṃl loke bahumato bhavet//(p.60) 1.4.38a/.yā goṣṭhī loka^vidviṣṭā yā ca svaira^visarpiṇī/(p.60) 1.4.38b/.parahiṃsā^ātmikā yā ca na tām avatared budhaḥ//(p.60) 1.4.39a/.loka^citta^anuvartinyā krīḍā^mātra^ekakāryayā/(p.60) 1.4.39b/.goṣṭhyā sahacaran vidvāṃl loke siddhiṃ niyacchati//(p.60) 1.5.(5) nāyakasahāyadūtīkarmavimarśaḥ 1.5.1/.kāmaś caturṣu varṇeṣu savarṇataḥ śāstrataś ca^ananya^pūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaś ca bhavati//(p.61) 1.5.2/.tad^viparīta uttama^varṇāsu para^parigṛhītāsu ca/ pratiṣiddho +avara^varṇāsv aniravasitāsu/ veśyāsu punarbhūṣu ca na śiṣṭo na pratiṣiddhaḥ/ sukha^arthatvāt//(p.61) 1.5.3/.tatra nāyikās tisraḥ kanyā punarbhūr veśyā ca/ iti//(p.62) 1.5.4/.anyakāraṇa^vaśāt paraparigṛhītāpi pākṣikī caturthī^iti goṇikāputraḥ//(p.63) 1.5.5/.sa yadā manyate svairiṇīyam//(p.63) 1.5.6/.anyato +api bahuśo vyavasita^cāritrā tasyāṃ veśyāyām iva gamanam uttama^varṇinyām api na dharma^pīḍāṃ kariṣyati/ punarbhūr iyam//(p.63) 1.5.7/.anya^pūrvā^avaruddhā na^atra śaṅkā^asti//(p.64) 1.5.8/.patiṃ vā mahāntam īśvaram asmad^amitra^saṃsṛṣṭam iyam avagṛhya prabhutvena carati/ sā mayā saṃsṛṣṭā snehād enaṃ vyāvartayiṣyati//(p.64) 1.5.9/.virasaṃ vā mayi śaktam apakartukāmaṃ ca prakṛtim āpādayiṣyati//(p.64) 1.5.10/.tayā vā mitrī^kṛtena mitra^kāryam amitra^pratīghātam anyad vā duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi//(p.65) 1.5.11/.saṃsṛṣṭo vā^anayā hatvā^asyāḥ patim asmadbhāvyaṃ tad aiśvaryam evam adhigamiṣyāmi//(p.65) 1.5.12/.niratyayaṃ vā^asyā gamanam artha^anubaddham/ ahaṃ ca niḥsāratvāt kṣīṇa^vṛtty^upāyaḥ/ so +aham anena^upāyena taddhanam atimahad akṛcchrād adhigamiṣyāmi/ 1.5.13/.marmajñā vā mayi dṛdham abhikāmā sā mām anicchantaṃ doṣa^vikhyāpānena dūṣayiṣyati//(p.65) 1.5.14/.asad^bhūtaṃ vā doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt//(p.66) 1.5.15/.āyatimantaṃ vā vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati//(p.66) 1.5.16/.svayaṃ vā taiḥ saha saṃsṛjyeta/ madavarodhānāṃ vā dūṣayitā patir asyās tad asyāham api dārān eva dūṣayan pratikariṣyāmi//(p.66) 1.5.17/.rājaniyogāc ca^antarvartinaṃ śatruṃ vāsya nirhaniṣyāmi//(p.66) 1.5.18/.yāmanyāṃ kāmayiṣye sāsyā vaśagā/ tām anena saṃkrameṇa^adhigamiṣyāmi/ 1.5.19/.kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati/ 1.5.20/.mama^amitro vāsyāḥ patyā sahaikībhāvam upagatas tam anayā rasena yojayiṣyāmi^ity evam ādibhiḥ kāraṇaiḥ parastriyam api prakurvīta//(p.67) 1.5.21/.iti sāhasikyaṃ na kevalaṃ rāgād eva/ iti para^parigraha^gamana^kāraṇāni/ 1.5.22/.etair eva kāraṇair mahāmātra^saṃbaddhā rāja^saṃbaddhā vā tatra^eka^deśa^cāriṇī kā cid anyā vā kārya^saṃpādinī vidhavā pañcamī^iti cārāyaṇaḥ/ 1.5.23/.saiva pravrajitā ṣaṣṭhī^iti suvarṇanābhaḥ/ 1.5.24/.gaṇikāyā duhitā paricārikā vānanya^pūrvā saptamī^iti ghoṭakamukhaḥ/ 1.5.25/.utkrānta^bāla^bhāvā kulayuvatir upacāra^anyatvād aṣṭamī^iti gonardīyaḥ/ 1.5.26/.kārya^antara^abhāvād etāsām api pūrvāsv eva^upalakṣaṇam, tasmāc catasra eva nāyikā iti vātsyāyanaḥ/ 1.5.27/.bhinnatvāt tṛtīyā prakṛtiḥ pañcamī^ity eke//(p.67) 1.5.28/.eka eva tu sārva^laukiko nāyakaḥ/ pracchannas tu dvitīyaḥ/ viśeṣā^lābhāt/ uttama^adhama^madhyamatāṃ tu guṇa^aguṇato vidyāt/ tāṃs tu^ubhayor api guṇa^aguṇān vaiśike vakṣyāmaḥ//(p.69) 1.5.29/.agamyās tv eva^etāḥ ---kuṣṭhiny unmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanā^atiśvetā^atikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhi^sakhi^śrotriya^rājadārāś ca//(p.69) 1.5.30/.dṛṣṭa^pañca^puruṣā na^agamyā kā cid asti^iti bābhravīyāḥ//(p.70) 1.5.31/.saṃbandhi^sakhi^śrotriya^rājadāra^varjam iti goṇikāputraḥ//(p.70) 1.5.32/.saha pāṃsu^krīḍitam upakāra^saṃbaddhaṃ samāna^śīla^vyasanaṃ saha^adhyāyinaṃ yaś ca^asya marmāṇi rahasyāni ca vidyāt, yasya ca^ayaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram//(p.71) 1.5.33/.pitṛ^paitāmaham avisaṃvādakam adṛṣṭa^vaikṛtaṃ vaśyaṃ dhruvam alobha^śīlam aparihāryam amantra^visrāvi^iti mitrasaṃpat//(p.71) 1.5.34/.rajaka^nāpita^mālākāra^gāndhika^saurika^bhikṣuka^gopālaka^tāmbūlika^s auvarṇika^pīṭhamarda^viṭa^vidūṣakādayo mitrāṇi/ tad^yoṣin^mitrāś ca nāgarakāḥ syur iti vātsyāyanaḥ//(p.72) 1.5.35/.yad ubhayoḥ sādhāraṇam ubhayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdhaṃ tatra dūtakarma//(p.72) 1.5.36/.paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇa^kālajñatā viṣahya^buddhitvaṃ laghvī pratipattiḥ sa^upāyā ca^iti dūtaguṇāḥ//(p.72) bhavati ca^atra ślokaḥ ---(p.73) 1.5.37ab/.ātmavān mitravān yukto bhāvajño deśa^kālavit/(p.73) 1.5.37cd/.alabhyām apy ayatnena striyaṃ saṃsādhayen naraḥ//(p.73) 2. sāṃprayogikaṃ nāma dvitīyam adhikaraṇam 2.1.(6) pramāṇa^kāla^bhāvebhyo rata^avasthāpanam 2.1.1/.śaśo vṛṣo +aśva iti liṅgato nāyaka^viśeṣāḥ/ nāyikā punarmṛgī vaḍavā hastinī ca^iti//(p.74) 2.1.2/.tatra sadṛśa^saṃprayoge samaratāni trīṇi//(p.74) 2.1.3/.viparyayeṇa viṣamāṇi ṣaṭ/ viṣameṣv api puruṣa^ādhikyaṃ ced anantara^saṃprayoge dve ucca^rate/ vyavahitam ekam uccatararatam/ viparyaye punar dve nīca^rate/ vyavahitam ekaṃ nīcatara^rataṃ ca/ teṣu samāni śreṣṭhāni/ tara^śabda^aṅkite dve kaniṣṭhe/ śeṣāṇi madhyamāni//(p.75) 2.1.4/.sāmye +apy ucca^aṅkaṃ nīca^aṅkāj jyāyaḥ/ iti pramāṇato nava^ratāni//(p.76) 2.1.5/.yasya saṃprayoga^kāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa manda^vegaḥ//(p.76) 2.1.6/.tad viparyayau madhyama^caṇḍa^vegau bhavatas tathā nāyikā^api//(p.77) 2.1.7/.tatra^api pramāṇavad eva nava^ratāni//(p.77) 2.1.8/.tadvat kālato +api śīghra^madhya^cirakālā nāyakāḥ//(p.77) 2.1.9/.tatra striyāṃ vivādaḥ//(p.77) 2.1.10/.na strī puruṣavad eva bhāvam adhigacchati//(p.77) 2.1.11/.sātatyāt tv asyāḥ puruṣeṇa kaṇḍūtir apanudyate//(p.77) 2.1.12/.sā punar ābhimānikena sukhena saṃsṛṣṭā rasa^antaraṃ janayati/ tasmin sukha^buddhir asyāḥ/ 2.1.13/.puruṣa^*pratīteś[ch:prīteś] ca^anabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt/ 2.1.14/.katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati, na striyam apekṣate, na tv evaṃ strī^ity auddālakiḥ//(p.78) 2.1.15/.tatra^etat syāt/ cira^vege nāyake striyo +anurajyante śīghra^vegasya bhāvam anāsādya^avasāne +abhyasūyinyo *bhavati[ch:bhavanti]/ tat sarvaṃ bhāva^prāpter aprāpteś ca lakṣaṇam//(p.79) 2.1.16/.tac ca na/ kaṇḍūti^pratīkāro +api hi dīrgha^kālaṃ priya iti/ etad upapadyata eva/ tasmāt saṃdigdhatvād alakṣaṇam iti//(p.80) 2.1.17a/.saṃyoge yoṣitaḥ puṃsā kaṇḍūtir apanudyate/(p.80) 2.1.17b/.tac ca abhimāna^saṃsṛṣṭaṃ sukham ity abhidhīyate//(p.80) 2.1.18/.sātatyād yuvatir ārambhāt prabhṛti bhāvam adhigacchati/ puruṣaḥ punar anta eva/ etad upapannataram/ na hy asatyāṃ bhāva^prāptau garbha^saṃbhava iti bābhravīyāḥ//(p.80) 2.1.19/.atra^api tāv eva^aśaṅkā^parihārau bhūyaḥ//(p.81) 2.1.20/.tatra^etat syāt --- sātatyena rasa^prāptāv ārambha^kāle madhyastha^cittatā na^atisahiṣṇutā ca/ tataḥ krameṇa^adhiko rāga^yogaḥ śarīre nirapekṣatvam/ ante ca virāma^abhīpsā^ity etad upapannam iti//(p.82) 2.1.21/.tac ca na/ sāmānye +api bhrānti^saṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe manda^vegatā tataś ca krameṇa pūraṇam vegasyā^ity upapadyate/ dhātu^kṣayāc ca virāma^abhīpsā^iti/ tasmād anākṣepaḥ//(p.82) 2.1.22a/.suratā^ante sukhaṃ puṃsāṃ strīṇāṃ tu satataṃ sukham/(p.83) 2.1.22b/.dhātu^kṣaya^nimittā ca virāma^icchā^upajāyate//(p.83) 2.1.23/.tasmāt puruṣavad eva yoṣito +api rasa^vyaktir draṣṭavyā// 2.1.24/.kathaṃ hi samānāyām eva^ākṛtāv eka^artham abhiprapannayoḥ kārya^vailakṣaṇyaṃ syād 2.1.25/.upāya^vailakṣaṇyād abhimāna^vailakṣaṇyāc ca//(p.83) 2.1.26/.katham upāya^vailakṣaṇyaṃ tu sargāt/ kartā hi puruṣo +adhikaraṇaṃ yuvatiḥ/ anyathā hi kartā kriyāṃ pratipadyate +anyathā ca^ādhāraḥ/ tasmāc ca^upāya^vailakṣaṇyāt sargād abhimāna^vailakṣaṇyam api bhavati/ abhiyoktā^aham iti puruṣo +anurajyate/ abhiyuktā^aham anena^iti yuvatir iti vātsyāyanaḥ//(p.84) 2.1.27/.tatra^etat syād upāya^vailakṣaṇyavad eva hi kārya^vailakṣaṇyam api kasmān na syād iti/ tac ca na/ hetumad upāya^vailakṣaṇyam/ tatra kartrādhārayor bhinna^lakṣaṇatvād ahetumat kārya^vailakṣaṇyam anyāyyaṃ syāt/ ākṛter abhedād iti/ (p.85) 2.1.28/.tatra^etat syāt/ saṃhatya kārakair eko +artho +abhinirvartyate/ pṛthak pṛthak svārtha^sādhakau punar imau tad ayuktam iti//(p.85) 2.1.29/.tac ca na/ yugapad aneka^artha^siddhir api dṛśyate/ yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti/ na tatra kāraka^bheda iti ced iha^api na vastu^bheda iti/ upāya^vailakṣaṇyaṃ tu sargād iti tad abhihitaṃ purastāt/ tena^ubhayor api sadṛśī sukha^pratipattir iti//(p.86) 2.1.30a/.jāter abhedād daṃpatyoḥ sadṛśaṃ sukham iṣyate/(p.87) 2.1.30b/.tasmāt tathā^upacaryā strī yathā^agre prāpnuyād ratim//(p.87) 2.1.31/.sadṛśatvasya siddhatvāt, kāla^yoginy api bhāvato +api kālataḥ pramāṇavad eva nava ratāni//(p.87) 2.1.32/.raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti rati^paryāyāḥ/ saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surata^paryāyāḥ//(p.88) 2.1.33/.pramāṇa^kāla^bhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare surata^saṃkhyā na śakyate kartum/ atibahutvāt//(p.88) 2.1.34/.teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ//(p.89) 2.1.35/.prathama^rate caṇḍa^vegatā śīghra^kālatā ca puruṣasya, tad viparītam uttareṣu/ yoṣitaḥ punar etad eva viparītam/ ā dhātu^kṣayāt/ 2.1.36/.prāk ca strī^dhātu^kṣayāt puruṣa^dhātu^kṣaya iti prāyovādaḥ//(p.90) 2.1.37a/.mṛdutvād upamṛdyatvān nisargāc ca^eva yoṣitaḥ/(p.91) 2.1.37b/.prāpnuvanty āśu tāḥ prītim ity ācāryā vyavasthitāḥ//(p.91) 2.1.38a/.etāvad eva yuktānāṃ vyākhyātaṃ sāṃprayogikam/(p.92) 2.1.38b/.mandānām avabodha^arthaṃ vistaro +ataḥ pravakṣyate//(p.92) 2.1.39a/.abhyāsād abhimānāc ca tathā saṃpratyayād api(p.92) 2.1.39b/.viṣayebhyaś ca tantrajñāḥ prītim āhuś caturvidhām//(p.92) 2.1.40a/.śabda^ādibhyo bahirbhūtā yā karma^abhyāsa^lakṣaṇā/(p.92) 2.1.40b/.prītiḥ sābhyāsikī jñeyā mṛgayā^ādiṣu karmasu//(p.92) 2.1.41a/.anabhyasteṣv api purā karmasv aviṣaya^ātmikā/(p.92) 2.1.41b/.saṃkalpāj jāyate prītir yā sā syād ābhimānikī//(p.92) 2.1.42a/.prakṛter yā tṛtīyasyāḥ striyāś ca^eva^upariṣṭake/(p.93) 2.1.42b/.teṣu teṣu ca vijñeyā cumbana^ādiṣu karmasu//(p.93) 2.1.43a/.na^anyo +ayam iti yatra syād anyasmin prīti^kāraṇe/(p.93) 2.1.43b/.tantrajñaiḥ kathyate sā^api prītiḥ saṃpratyaya^ātmikā//(p.93) 2.1.44a/.pratyakṣā lokataḥ siddhā yā prītir viṣaya^ātmikā/(p.94) 2.1.44b/.pradhāna^phalavattvāt sā tad arthāś ca^itarā api//(p.94) 2.1.45a/.prītīr etāḥ parāmṛśya śāstrataḥ śāstra^lakṣaṇāḥ/(p.94) 2.1.45b/.yo yathā vartate bhāvas taṃ tathā^eva prayojayet//(p.94) 2.2.(7) āliṅganavicārā 2.2.1/.saṃprayoga^aṅgaṃ catuḥṣaṣṭir ity ācakṣate/ catuḥṣaṣṭi^prakaraṇatvāt//(p.95) 2.2.2/.śāstram eva^idaṃ catuḥṣaṣṭir ity ācārya^vādaḥ//(p.95) 2.2.3/.kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayoga^aṅga^bhūtatvāt kalā^samūho vā catuḥṣaṣṭir iti/ ṛcāṃ daśatayīnāṃ ca saṃjñitatvāt/ iha^api tad^artha^saṃbandhāt/ pañcāla^saṃbandhāc ca bahv^ṛcair eṣā pūjā^arthaṃ saṃjñā pravartitā ity eke//(p.95) 2.2.4/.āliṅgana^cumbana^nakha^cchedya^daśana^cchedya^saṃveśana^sītkṛta^puru ṣa^āyita^aupariṣṭakānām aṣṭānām aṣṭadhā vikalpa^bhedād aṣṭāv aṣṭakāś catuḥṣaṣṭir iti bābhravīyāḥ//(p.96) 2.2.5/.vikalpa^vargāṇām aṣṭānāṃ nyūna^adhikatva^darśanāt prahaṇana^viruta^puruṣopasṛpta^citrarata^ādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo +ayam/ yathā sapta^parṇo vṛkṣaḥ pañca^varṇo balir iti vātsyāyanaḥ//(p.96) 2.2.6/.tatra^asamāgatayoḥ prīti^liṅga^dyotana^artham āliṅgana^catuṣṭayam ---spṛṣṭakam, viddhakam, uddhṛṣṭakam, pīḍitakam, iti//(p.97) 2.2.7/.sarvatra saṃjñā^arthena^eva karma^atideśaḥ//(p.97) 2.2.8/.saṃmukha^āgatāyāṃ prayojyāyām anya^apadeśena gacchato gātreṇa gātrasya sparśanaṃ spṛṣṭakam//(p.97) 2.2.9/.prayojyaṃ sthitam upaviṣṭaṃ vā vijane kiṃcid gṛhṇatī payodhareṇa *vidhyet[ch:viddhyet]/ nāyako +api tām avapīḍya gṛhṇīyād iti viddhakam//(p.98) 2.2.10/.tad^ubhayam anatipravṛtta^saṃbhāṣaṇayoḥ//(p.98) 2.2.11/.tamasi jana^saṃbādhe vijane vā^atha śanakair gacchator na^atihrasva^kālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam//(p.98) 2.2.12/.tad eva kuḍya^saṃdaṃśena stambha^saṃdaṃśena vā sphuṭakam avapīḍayed iti pīḍitakam//(p.99) 2.2.13/.tad ubhayam avagata^paraspara^ākārayoḥ//(p.99) 2.2.14/.latā^veṣṭitakaṃ vṛkṣa^adhirūḍhakaṃ tila^taṇḍulakaṃ kṣīra^nīrakam iti catvāri saṃprayoga^kāle//(p.99) 2.2.15/.latā^iva śālam āveṣṭayantī cumbana^arthaṃ mukham avanamayet/ uddhṛtya manda^sītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ paśyet tal^latā^āveṣṭitakam//(p.99) 2.2.16/.caraṇena caraṇam ākramya dvitīyena^ūru^deśam ākramantī veṣṭayantī vā tat^pṛṣṭha^sakta^ekabāhur dvitīyena^aṃsam avanamayantī īṣan^manda^sītkṛta^kūjitā cumbana^artham eva^adhiroḍhum icched iti vṛkṣa^adhirūḍhakam//(p.100) 2.2.17/.tad ubhayaṃ sthita^karma//(p.100) 2.2.18/.śayana^gatāv eva^ūrū^vyatyāsaṃ bhuja^vyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajete tat^tila^taṇḍulakam//(p.100) 2.2.19/.rāga^andhāv anapekṣita^atyayau parasparam anuviśata iva^utsaṅga^gatāyām abhimukha^upaviṣṭāyāṃ śayane vā^iti kṣīra^jalakam//(p.101) 2.2.20/.tad^ubhayaṃ rāga^kāle//(p.101) 2.2.21/.ity upasūhana^yogā bābhravīyāḥ//(p.101) 2.2.22/.suvarṇanābhasya tv adhikam eka^aṅga^upagūhana^catuṣṭayam//(p.102) 2.2.23/.tatra^ūru^saṃdaṃśena^ekam ūrum ūrudvayaṃ vā sarva^prāṇaṃ pīḍayet ity ūru^upagūhanam//(p.102) 2.2.24/.jaghanena jaghanam avapīḍya prakīryamāṇa^keśa^hastā nakha^daśana^prahaṇana^cumbana^prayojanāya tadupari laṅghayet taj^jaghana^upagūhanam//(p.102) 2.2.25/.stanābhyām uraḥ praviśya tatra^eva bhāram āropayed iti stana^āliṅganam//(p.102) 2.2.26/.mukhe mukham āsajya^akṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā//(p.102) 2.2.27/.saṃvāhanam apy upagūhana^prakāram ity eke manyante/ saṃsparśatvāt//(p.103) 2.2.28/.pṛthak kālatvād bhinna^prayojanatvād asādhāraṇatvān na^iti vātsyāyanaḥ//(p.103) 2.2.29a/.pṛcchatāṃ śṛṇvatāṃ vā^api tathā kathayatām api/(p.103) 2.2.29b/.upagūha^vidhiṃ kṛtsnaṃ riraṃsā jāyate nṛṇām//(p.103) 2.2.30a/.ye +api hy aśāstritāḥ ke cit saṃyogā rāga^vardhanāḥ/(p.103) 2.2.30b/.ādareṇa^eva te +apy atra prayojyāḥ sāṃprayogikāḥ//(p.103) 2.2.31a/.śāstrāṇāṃ viṣayas tāvad yāvan manda^rasā narāḥ/(p.104) 2.2.31b/.rati^cakre pravṛtte tu na^eva śāstraṃ na ca kramaḥ//(p.104) 2.3.(8) cumbana^vikalpās 2.3.1/.cumbana^nakha^daśana^cchedyānāṃ na paurva^aparyam asti/ rāga^yogāt/ prāk^saṃyogād eṣāṃ prādhānyena prayogaḥ/ prahaṇana^sītkṛtayoś ca saṃprayoge//(p.104) 2.3.2/.sarvaṃ sarvatra/ rāgasyān apekṣitatvāt/ iti vātsyāyanaḥ//(p.105) 2.3.3/.tāni prathama^rate na^ativyaktāni viśrabdhikāyāṃ vikalpena ca prayuñjīta/ tathābhūtatvād rāgasya/ tataḥ param atitvarayā viśeṣavatsam uccayena rāga^saṃdhu^kṣaṇa^artham//(p.105) 2.3.4/.lalāṭa^alaka^kapola^nayana^vakṣaḥ^stana^oṣṭha^antarmukheṣu cumbanam/ 2.3.5/.ūru^saṃdhibāhu^nābhi^mūlayor lāṭānām/ 2.3.6/.rāga^vaśād deśa^pravṛtteś ca santi tāni tāni sthānāni, na tu sarva^jana^prayojyāni^iti vātsyāyanaḥ//(p.106) 2.3.7/.tad yathā --- nimitakaṃ sphuritakaṃ ghaṭṭitakam iti trīṇi kanyā^cumbanāni//(p.106) 2.3.8/.balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimitakam//(p.107) 2.3.9/.vadane praveśitaṃ ca^oṣṭhaṃ manāga^patra^pāvagrahītum icchantī *syandayati[ch:spandayati] svam oṣṭhaṃ na^uttaram utsahata iti sphuritakam//(p.107) 2.3.10/.īṣat^parigṛhya vinimīlita^nayanā kareṇa ca tasya nayane avacchādayantī jihvā^agreṇa ghaṭṭayati iti ghaṭṭitakam//(p.107) 2.3.11/.samaṃ tiryag udbhrāntam avapīḍitakam iti caturvidham apare//(p.107) 2.3.12/.aṅguli^saṃpuṭena piṇḍīkṛtya nirdaśanam oṣṭha^puṭena^avapīḍayed ity avapīḍitakaṃ pañcamam api karaṇam//(p.108) 2.3.13/.dyūtaṃ ca^atra pravartayet//(p.108) 2.3.14/.pūrvam adhara^saṃpādanena jitam idaṃ syāt//(p.108) 2.3.15/.tatra jitā sa^ardha^ruditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apy astu paṇa iti brūyāt/ tatra^api jitā dviguṇam āyasyet//(p.109) 2.3.16/.viśrabdhasya pramattasya vā^adharam avagṛhya daśana^antargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged *āhvayen[ch:āhlayen] nṛtyet pranartita^bhruṇā ca vicala^nayanena mukhena vihasantī tāni tāni ca brūyāt/ iti cumbana^dyūta^kalahaḥ//(p.109) 2.3.17/.etena nakha^daśana^cchedya^prahaṇana^dyūta^kalahā vyākhyātāḥ//(p.110) 2.3.18/.caṇḍa^vegayor eva tv eṣāṃ prayogaḥ/ tat^sātmyāt//(p.111) 2.3.19/.tasyāṃ cubanty āmayam apy uttaraṃ gṛhṇīyāt/ ity uttara^cumbitam//(p.111) 2.3.20/.oṣṭha^saṃdaṃśena^avagṛhya^oṣṭha^dvayam api cumbeta/ iti saṃpuṭakaṃ striyāḥ, puṃso vā +ajātavyañ janasya//(p.111) 2.3.21/.tasminn itaro +api jihvayā^āsyā daśanān ghaṭṭayet tālu jihvāṃ ca^iti jihvā^yuddham//(p.112) 2.3.22/.etena balād vadana^radana^grahaṇaṃ dānaṃ ca vyākhyātam//(p.112) 2.3.23/.samaṃ pīḍitam añcitaṃ mṛdu śeṣa^aṅgeṣu cumbanaṃ sthāna^viśeṣa^yogāt/ iti cumbana^viśeṣāḥ//(p.112) 2.3.24/.suptasya mukham *avalokayantyāḥ[ch:avalokayantyā] sva^abhiprāyeṇa cumbanaṃ rāga^dīpanam//(p.112) 2.3.25/.pramattasya vivadamānasya vā +anyato +abhimukhasya supta^abhimukhasya vā nidrā^vyāghāta^arthaṃ calitakam//(p.113) 2.3.26/.cirarātrāv āgatasya śayana^suptāyāḥ sva^abhiprāya^cumbanaṃ prātibodhikam//(p.113) 2.3.27/.sāpi tu bhāva^jijñāsa^arthinī nāyakasya^agamana^kālaṃ saṃlakṣya vyājena suptā syāt//(p.113) 2.3.28/.ādarśe kuḍye salile vā prayojyāyāś chāyā^cumbanam ākāra^pradarśana^artham eva kāryam//(p.114) 2.3.29/.bālasya citra^karmaṇaḥ pratimāyāś ca cumbanaṃ saṃkrāntakam āliṅganaṃ ca//(p.114) 2.3.30/.tathā niśi prekṣaṇake svajana^samāje vā samīpe gatasya prayojyāyā hasta^aṅguli^cumbanaṃ saṃviṣṭasya vā pāda^aṅguli^cumbanam//(p.114) 2.3.31/.saṃvāhikāyās tu nāyakam ākāra^yantyā nidrā^vaśād akāmāyā iva tasya^ūrvor vadanasya nidhānam ūru^cumbanaṃ pāda^aṅguṣṭha^*cumbanaṃ[ch:omits] ca^ity ābhiyogikāni//(p.115) bhavati ca^atra ślokaḥ ---(p.115) 2.3.32ab/.kṛte pratikṛtaṃ kuryāt tāḍite pratitāḍitam//(p.115) 2.3.32cd/.karaṇena ca tena^eva cumbite praticumbitam//(p.115) 2.4.(9) 2.4.1/.rāga^vṛddhau saṃgharṣa^ātmakaṃ nakha^vilekhanam//(p.116) 2.4.2/.tasya prathama^samāgame pravāsa^pratyāgamane pravāsa^gamane kruddha^prasannāyāṃ mattāyāṃ ca prayogaḥ/ na nityam acaṇḍa^vegayoḥ//(p.116) 2.4.3/.tathā daśana^cchedyasya sātmya^vaśād vā//(p.116) 2.4.4/.tad^ācchuritakam ardhacandro maṇḍalaṃ rekhā vyāghra^nakhaṃ mayūra^padakaṃ śaśa^plutakam utpala^patrakam iti rūpato +aṣṭa^vikalpam//(p.117) 2.4.5/.kakṣau stanau galaḥ pṛṣṭhaṃ jaghanam ūrū ca sthānāni//(p.117) 2.4.6/.pravṛtta^rati^cakrāṇāṃ na sthānam asthānaṃ vā vidyata iti suvarṇanābhaḥ//(p.117) 2.4.7/.tatra savya^hastāni pratyagra^śikharāṇi dvi^tri^śikharāṇi caṇḍa^vegayor nakhāni syuḥ//(p.117) 2.4.8/.anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdu^snigdha^darśanam iti nakha^guṇāḥ//(p.118) 2.4.9/.dīrghāṇi hasta^śobhīny āloke ca yoṣitāṃ citta^grāhīṇi gauḍānāṃ nakhāni syuḥ//(p.118) 2.4.10/.hrasvāni karma^sahiṣṇūni vikalpa^yojanāsu ca svecchāpātīni dākṣiṇātyānām//(p.118) 2.4.11/.madhyamāny ubhaya^bhāñji mahārāṣṭrakāṇām iti//(p.119) 2.4.12/.taiḥ suniyamitair hanu^deśe stanayor adhare vā laghu^karaṇam anudgata^lekhaṃ sparśa^mātra^jananād romāñ cakaramante saṃnipāta^vardhamāna^śabdam ācchuritakam//(p.119) 2.4.13/.prayojyāyāṃ ca tasya^aṅga^saṃvāhane śirasaḥ kaṇḍūyane piṭaka^bhedane vyākulīkaraṇe bhīṣaṇena prayogaḥ//(p.119) 2.4.14/.grīvāyāṃ stana^pṛṣṭhe ca vakro nakha^pada^niveśo +ardha^candrakaḥ//(p.120) 2.4.15/.tāv eva dvau paraspara^abhimukhau maṇḍalam//(p.120) 2.4.16/.nābhi^mūla^kakundara^vaṅkṣaṇeṣu tasya prayogaḥ//(p.120) 2.4.17/.sarva^sthāneṣu na^atidīrghā lekhā//(p.120) 2.4.18/.sa^eva vakrā vyāghra^nakha^kamā^stana^mukham//(p.120) 2.4.19/.pañcabhir abhimukhair lekhā cūcuka^abhimukhī mayūra^padakam//(p.120) 2.4.20/.tat^saṃprayoga^ślāghāyāḥ stana^cūcuke saṃnikṛṣṭāni pañca^nakha^padāni śaśa^plutakam//(p.121) 2.4.21/.stana^pṛṣṭhe mekhalā^pathe ca^utpala^pattra^ākṛti^ity utpala^patrakam//(p.121) 2.4.22/.ūrvoḥ stana^pṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāś catasras tisro vā lekhāḥ/ iti nakha^karmāṇi//(p.121) 2.4.23/.ākṛti^vikāra^yuktāni ca^anyāny api kurvīta//(p.121) 2.4.24/.vikalpānām anantatvād ānantyāc ca kauśala^vidher abhyāsasya ca sarva^gāmitvād rāga^ātmakatvāc chedyasya prakārān ko +abhisamīkṣitum arhati^ity ācāryāḥ//(p.122) 2.4.25/.bhavati hi rāge +api citra^apekṣā/ vaicitryāc ca parasparaṃ rāgo janayitavyaḥ/ vaicakṣaṇya^yuktāś ca gaṇikās tat^kāminaś ca parasparaṃ prārthanīyā bhavanti/ dhanur^vedād iṣv api hi śastra^karma^śāstreṣu vaicitryam eva^apekṣyate kiṃ punar iha^iti vātsyāyanaḥ//(p.122) 2.4.26/.na tu paraparigṛhītāsv evaṃ *kurthāt[ch:kuryāt]/ pracchanneṣu pradeśeṣu tāsām anusmaraṇa^arthaṃ rāga^vardhanāc ca viśeṣān darśayet//(p.123) 2.4.27a/.nakha^kṣatāni paśyantyā gūḍha^sthāneṣu yoṣitaḥ/(p.123) 2.4.27b/.cira^utsṛṣṭa^apy abhinavā pītir bhavati peśalā//(p.123) 2.4.28a/.cira^utsṛṣṭeṣu rāgeṣu prītir gacchet parābhavam/(p.123) 2.4.28b/.rāga^āyatana^saṃsmāri yadi na syān nakha^kṣatam//(p.123) 2.4.29a/.paśyato yuvatiṃ dūrān nakha^ucchiṣṭa^payodharām/(p.124) 2.4.29b/.bahu^mānaḥ parasya^api rāga^yogaś ca jāyate//(p.124) 2.4.30a/.puruṣaś ca pradeśeṣu nakha^cihnair vicihnitaḥ/(p.124) 2.4.30b/.cittaṃ sthiram api prāyaś calayaty eva yoṣitaḥ//(p.124) 2.4.31a/.na^anyat paṭutaraṃ kiṃ cid asti rāga^vivardhanam/(p.124) 2.4.31b/.nakha^danta^samutthānāṃ karmaṇāṃ gatayo yathā//(p.124) 2.5.(10) daśana^cchedyavihayo 2.5.1./.uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśana^radana^sthānāni//(p.125) 2.5.2/.samāḥ snigdha^cchāyā rāga^grāhiṇo yukta^pramāṇā niśchidrās tīkṣṇa^agrā iti daśana^guṇāḥ//(p.125) 2.5.3/.kuṇṭhā rājy^udgatāḥ paruṣāḥ viṣamāḥ ślakṣṇāḥ pṛthavo viralā iti ca doṣāḥ//(p.125) 2.5.4/.gūḍhakam ucchūnakaṃ bindur bindumālā *pravāsa[ch:pravāla]^maṇir maṇi^mālā khaṇḍa^abhrakaṃ varāha^carvitakam iti daśana^cchedana^vikalpāḥ//(p.126) 2.5.5/.na^atilohitena rāga^mātreṇa vibhāvanīyaṃ gūḍhakam//(p.126) 2.5.6/.tad eva pīḍanād ucchūnakam//(p.126) 2.5.7/.tad ubhayaṃ bindur adhara^madhya iti//(p.126) 2.5.8/.ucchūnakaṃ pravāla^maṇiś ca kapole//(p.126) 2.5.9/.karṇa^pūra^cumbanaṃ nakha^daśana^cchedyam iti savya^kapola^maṇḍanāni//(p.126) 2.5.10/.danta^oṣṭha^saṃyoga^abhyāsa^niṣpādanāt pravāla^maṇi^siddhiḥ//(p.127) 2.5.11/.sarvasya^iyaṃ maṇi^mālāyāś ca//(p.127) 2.5.12/.alpa^deśāyāś ca tvaco daśana^dvaya^saṃdaṃśajā bindu^siddhiḥ//(p.127) 2.5.13/.sarvair bindu^mālāyāś ca//(p.127) 2.5.14/.tasmān mālā^dvayam api gala^kakṣa^vaṅkṣaṇa^pradeśeṣu//(p.127) 2.5.15/.lalāṭe ca^ūrvor bindu^māla//(p.127) 2.5.16/.maṇḍalam iva viṣama^kūṭaka^yuktaṃ khaṇḍa^abhrakaṃ stana^pṛṣṭha eva//(p.127) 2.5.17/.saṃhatāḥ pradīrghā bahvyo daśana^pada^rājayas tāmra^antarālā varāha^carvitakam/ stana^pṛṣṭha eva//(p.128) 2.5.18/.tad^ubhayam api ca caṇḍa^vegayoḥ/ iti daśana^cchedyāni//(p.128) 2.5.19/.viśeṣake karṇa^pūre puṣpa^āpīḍe tāmbūla^palāśe tamāla^pattre ca^iti prayojya^āgāmiṣu nakha^daśana^cchedya^ādīny ābhiyogikāni//(p.128) 2.5.20/.deśasātmyāc ca yoṣita upacaret//(p.129) 2.5.21/.madhyadeśyā ārya^prāyāḥ śucy^upacarāś cumbana^nakha^danta^pada^dveṣiṇyaḥ//(p.129) 2.5.22/.bāhlīkadeśyā āvantikāś ca//(p.129) 2.5.23/.citra^rateṣu tv āsām abhiniveśaḥ//(p.129) 2.5.24/.pariṣvaṅga^cumbana^nakha^danta^cūṣaṇa^pradhānāḥ kṣata^varjitāḥ prahaṇana^sādhyā mālavya ābhīryaś ca//(p.129) 2.5.25/.sindhu^ṣaṣṭhānāṃ ca nadīnām antarālīyā aupariṣṭaka^sātmyāḥ//(p.130) 2.5.26/.caṇḍa^vegā manda^sītkṛtā āparāntikā lāṭhyaś ca//(p.130) 2.5.27/.dṛḍha^prahaṇana^yoginyaḥ khara^vegā eva, apadravya^pradhānāḥ strīrājye kośalāyāṃ ca//(p.130) 2.5.28/.prakṛtyā mṛdvyo rati^priyā aśucirucayo nirācārāś ca^āndhryaḥ//(p.130) 2.5.29/.sakala^catuḥṣaṣṭi^prayoga^rāgiṇyo +aślīla^paruṣa^vākya^priyāḥ śayane ca sarabhasa^upakramā mahārāṣṭrikāḥ//(p.130) 2.5.30/.tathā^vidhā eva rahasi prakāśante nāgarikāḥ//(p.131) 2.5.31/.mṛdyamānāś ca^abhiyogān mandaṃ mandaṃ prasiñcante draviḍyaḥ//(p.131) 2.5.32/.madhyama^vegāḥ sarvaṃsahāḥ svāṅga^pracchādinyaḥ parāṅga^hāsinyaḥ kutsita^aślīla^paruṣa^parihāriṇyo vānavāsikāḥ//(p.131) 2.5.33/.mṛdu^bhāṣiṇyo +anurāgavatyo mṛdvyaṅgyaś ca gauḍyaḥ//(p.131) 2.5.34/.deśa^sātmyāt prakṛti^sātmyaṃ balīya iti suvarṇanābhaḥ/ na tatra deśyā upacārāḥ//(p.132) 2.5.35/.kāla^yogāc ca deśād deśa^antaram upacāra^veṣa^līlāś ca^*anugacchanti[ch:anucchanti]/ tac ca vidyāt//(p.132) 2.5.36/.upagūhana^ādiṣu ca rāga^vardhanaṃ pūrvaṃ pūrvaṃ vicitram uttaram uttaraṃ ca//(p.132) 2.5.37a/.vāryamāṇaś ca puruṣo yat kuryāt tad anu kṣatam/(p.133) 2.5.37b/.amṛṣyamāṇā dviguṇaṃ tad eva pratiyojayet//(p.133) 2.5.38a/.bindoḥ pratikriyā mālā mālāyāś ca^abhra^khaṇḍakam/(p.133) 2.5.38b/.iti krodha^ādi^vāviṣṭā kalahān pratiyojayet//(p.133) 2.5.39a/.sakaca^graham unnamya mukhaṃ tasya tataḥ pibet/(p.133) 2.5.39b/.nilīyeta daśec ca^eva tatra tatra maderitā//(p.133) 2.5.40a/.unnamya kaṇṭhe kāntasya saṃśritā vakṣasaḥ sthalīm/(p.134) 2.5.40b/.maṇi^mālāṃ prayuñjīta yac ca^anyad api lakṣitam//(p.134) 2.5.41a/.divā^api janasaṃbādhe nāyakena pradarśitam/(p.134) 2.5.41b/.uddiśya svakṛtaṃ cihnaṃ hased anyair alakṣitā//(p.134) 2.5.42a/.vikūṇayanti^iva mukhaṃ kutsayanti^iva nāyakam/(p.134) 2.5.42b/.sva^gātra^sthāni cihnāni sāsūya^iva pradarśayet//(p.134) 2.5.43a/.paraspara^anukūlyena tad evaṃ lajjamānayoḥ/(p.134) 2.5.43b/.saṃvatsara^śatena^api prītir na parihīyate//(p.134) 2.6.(11) saṃveśanaprakārāścitraratāni 2.6.1/.rāga^kāle viśālayanty eva jaghanaṃ mṛgī saṃviśed ucca^rate//(p.135) 2.6.2/.avahrāsayantī^iva hastinī nīca^rate//(p.135) 2.6.3/.nyāyyo yatra yogas tatra sama^pṛṣṭham//(p.135) 2.6.4/.ābhyāṃ vaḍavā vyākhyātā//(p.135) 2.6.5/.tatra jaghanena nāyakaṃ pratigṛhṇīyāt//(p.136) 2.6.6/.apadravyāṇi ca saviśeṣaṃ nīca^rate//(p.136) 2.6.7/.utphullakaṃ vijṛmbhitakam indrāṇikaṃ ca^iti tritayaṃ mṛgyāḥ prāyeṇa//(p.136) 2.6.8/.śiro vinipātya^ūrdhvaṃ jaghanam utphullakam//(p.136) 2.6.9/.tatra^apasāraṃ dadyāt//(p.137) 2.6.10/.anīce sakthinī tiryag avasajya pratīcched iti vijṛmbhitakam//(p.137) 2.6.11/.pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ity abhyāsa^yogād indrāṇī//(p.137) 2.6.12/.tayā^uccatara^ratasya^api parigrahaḥ//(p.137) 2.6.13/.saṃpuṭena pratigraho nīca^rate//(p.137) 2.6.14/.etena nīcatara^rate +api hastinyāḥ// 2.6.15/.saṃpuṭakaṃ pīḍitakaṃ veṣṭitakaṃ vāḍavakam iti// 2.6.16/.ṛju^prasāritāv ubhāv apy ubhayoś caraṇāv iti saṃpuṭaḥ//(p.138) 2.6.17/.sa dvividhaḥ --- pārśva^saṃpuṭa uttāna^saṃpuṭaś ca/ tathā karma^yogāt/ 2.6.18/.pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārva^trikam etat//(p.138) 2.6.19/.saṃpuṭaka^prayukta^yantreṇa^eva dṛḍham ūrū pīḍayed iti pīḍitakam//(p.139) 2.6.20/.ūrū vyatyasyed iti veṣṭitakam//(p.139) 2.6.21/.vaḍavā^iva niṣṭhuram avagṛhṇīyād iti vāḍavakam ābhyāsikam//(p.139) 2.6.22/.tadā^andhrīṣu prāyeṇa/ iti saṃveśana^prakārā bābhravīyāḥ//(p.139) 2.6.23/.sauvarṇanābhās tu/ 2.6.24/.ubhāv apy ūrū ūrdhvāv iti tad^bhugnakam//(p.139) 2.6.25/.caraṇāv ūrdhvaṃ nāyako +asyā dhārayed iti jṛmbhitakam//(p.140) 2.6.26/.tat^kuñcitāv utpīḍitakam//(p.140) 2.6.27/.tad ekasmin prasārite +ardha^pīḍitakam//(p.140) 2.6.28/.nāyakasya^aṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇu^dāritakam//(p.140) 2.6.29/.ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūla^citakam ābhyāsikam//(p.140) 2.6.30/.saṃkucitau *svabastideśe[ch:svastideśe] nidadhyād iti kārkaṭakam//(p.140) 2.6.31/.ūrdhvāv ūrū vyatyasyed iti pīḍitakam//(p.141) 2.6.32/.jaṅghā^vyatyāsena padma^āsanavat//(p.141) 2.6.33/.pṛṣṭhaṃ pariṣvajamānāyāḥ parāṅmukheṇa parāvṛttakam ābhyāsikam//(p.141) 2.6.34/.jale ca saṃviṣṭa^upaviṣṭa^sthita^ātmakāṃś citrān yogān upalakṣayet/ tathā sukaratvād iti suvarṇanābhaḥ//(p.141) 2.6.35/.vārtaṃ tu tat/ śiṣṭair apasmṛtatvād iti vātsyāyanaḥ//(p.141) 2.6.36/.atha citraratāni//(p.142) 2.6.37/.ūrdhva^sthitayor yūnoḥ paraspara^apāśrayayoḥ kuḍyastambha^apāśritayor vā sthita^ratam/(p.142) 2.6.38/.kuḍya^apāśritasya kaṇṭha^avasakta^bāhu^pāśāyās tad^dhasta^pañjara^upaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇa^krameṇa valantyā avalambitakaṃ ratam//(p.142) 2.6.39/.bhūmau vā catuṣpadavad āsthitāyā vṛṣa^līlayā^avaskandanaṃ dhenukam//(p.143) 2.6.40/.tatra pṛṣṭham uraḥkarmāṇi labhate//(p.143) 2.6.41/.etena^eva yogena śauna^maiṇeyaṃ chāgalaṃ gardabha^ākrāntaṃ mārjāra^lalitakaṃ vyāghra^avaskandanaṃ gaja^upamarditaṃ varāha^ghṛṣṭakaṃ turaga^adhirūḍhakam iti yatra yatra viśeṣo yogo +apūrvas tat tad upalakṣayet//(p.143) 2.6.42/.miśrīkṛta^sadbhāvābhyāṃ dvābhyāṃ saha saṃghāṭakaṃ ratam//(p.143) 2.6.43/.bahvībhiś ca saha goyūthikam//(p.144) 2.6.44/.vāri^krīḍitakaṃ chāgala^maiṇeyam iti tat^karma^anukṛti^yogāt//(p.144) 2.6.45/.grāma^nāri^viṣaye strīrājye ca bāhlīke bahavo yuvāno +antaḥpura^sadharmāṇa ekaikasyāḥ parigraha^bhūtāḥ/ 2.6.46/.teṣām ekaikaśo yugapac ca yathā^sātmyaṃ yathā^yogaṃ ca rañjayeyuḥ//(p.144) 2.6.47/.eko dhārayed enām anyo niṣeveta/ anyo *jaghana^mukham[ch:jaghanaṃ mukham] anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa ca^anutiṣṭheyuḥ//(p.145) 2.6.48/.etayā goṣṭhī^parigrahā veśyā rāja^yoṣā^*parigrahaś[ch:parigrahāś] ca vyākhyātaḥ//(p.145) 2.6.49/.aghorataṃ pāyāv api dākṣiṇātyānām/ iti citraratāni//(p.145) 2.6.50/.puruṣopasṛptakāni puruṣāyite vakṣyāmaḥ//(p.146) bhavataś ca^atra ślokau ---(p.146) 2.6.51ab/.paśūnāṃ mṛgajātīnāṃ pataṅgānāṃ ca vibhramaiḥ/(p.146) 2.6.51cd/.tais tais upāyaiś cittajño rati^yogān vivardhayet//(p.146) 2.6.52ab/.tat^sātmyād deśa^sātmyāc ca tais tair bhāvaiḥ prayojitaiḥ/(p.146) 2.6.52cd/.strīṇāṃ snehaś ca rāgaś ca bahumānaś ca jāyate//(p.146) 2.7.(12) prahaṇanaprayogās tadyuktāś ca sītkṛtakramāḥ 2.7.1/.kalaha^rūpaṃ suratam ācakṣate/ vivāda^ātmakatvād vāma^śīlatvāc ca kāmasya//(p.147) 2.7.2/.tasmāt prahaṇana^sthānam aṅgam/ skandhau śiraḥ stana^antaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni//(p.147) 2.7.3/.tac caturvidham --- apahastakaṃ prasṛtakaṃ muṣṭiḥ sama^talakam iti//(p.147) 2.7.4/.tad udbhavaṃ ca sītkṛtam/ tasya^*atirūpatvāt[ch:ārtirūpatvāt]/ tad aneka^vidham//(p.148) 2.7.5/.virutāni ca^aṣṭau//(p.148) 2.7.6/.hiṃkāra^stanita^kūjita^rudita^sūtkṛta^dūtkṛta^phūtkṛtāni//(p.148) 2.7.7/.amvārthāḥ śabdā vāraṇa^arthā mokṣaṇa^arthāś cālam arthās te te ca^artha^yogāt//(p.148) 2.7.8/.pārāvata^parabhṛta^hārīta^śuka^madhuka^radāt yūha^haṃsa^kāraṇḍava^lāvaka^virutāni sītkṛta^bhūyiṣṭhāni vikalpaśaḥ prayuñjīta//(p.149) 2.7.9/.utsaṅga^upaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ//(p.149) 2.7.10/.tatra sāsūyāyā iva stanita^rudita^kūjitāni pratīghātaś ca syāt//(p.149) 2.7.11/.yukta^yantrāyāḥ stana^antare +apahastakena praharet//(p.149) 2.7.12/.manda^upakramaṃ vardhamānarāgamā *parisamāpteḥ[ch:parisamāptaḥ]//(p.149) 2.7.13/.tatra hiṃkāra^ādīnām aniyamena^abhyāsena vikalpena ca tatkālam eva prayogaḥ//(p.150) 2.7.14/.śirasi kiṃ cid ākuñcita^aṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tatprasṛtakam//(p.150) 2.7.15/.tatra^antarmukhena kūjitaṃ phūtkṛtaṃ ca//(p.150) 2.7.16/.rata^ante ca śvasita^rudite/ 2.7.17/.veṇor iva sphuṭataḥ śabda^anukaraṇaṃ dūtkṛtam//(p.150) 2.7.18/.apsu badarasya^iva nipatataḥ (śabda^anukaraṇaṃ) phūtkṛtam//(p.151) 2.7.19/.sarvatra cumbana^ādiṣv apakrāntāyāḥ sasītkṛtaṃ tena^eva pratyuttaram//(p.151) 2.7.20/.rāgavaśāt prahaṇana^abhyāse vāraṇa^mokṣaṇālam arthānāṃ śabdānām amba^arthānāṃ ca satānta^śvasita^rudita^stanita^miśrīkṛta^prayogā virutānāṃ ca/ rāga^avasāna^kāle jaghana^pārśvayos tāḍanam ity atitvarayā ca^aparisamāpteḥ//(p.151) 2.7.21/.tatra lāvaka^haṃsa^vikūjitaṃ tvarayā^eva/iti stanana^prahaṇana^yogāḥ//(p.151) 2.7.22a/.pāruṣyaṃ rabhasatvaṃ ca pauruṣaṃ teja ucyate/(p.152) 2.7.22b/.aśaktir ārtirvyāvṛttir abalatvaṃ ca yoṣitaḥ//(p.152) 2.7.23a/.rāgāt prayoga^sātmyāc ca vyatyayo +api kva cid bhavet/(p.152) 2.7.23b/.na ciraṃ tasya ca^eva^ante prakṛter eva yojanam//(p.152) 2.7.24/.kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayoś ca^iti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām/ tad^yuvatīnām urasi kīlāni ca tatkṛtāni dṛṣyante/ deśa^sātmyam etat//(p.153) 2.7.25/.kaṣṭam anārya^vṛttam anādṛtam iti vātsyāyanaḥ//(p.153) 2.7.26/.tathā^anyad api deśa^sātmyāt prayuktam anyatra na prayuñjīt//(p.153)checked 2.7.27/.ātyayikaṃ tu tatra^api pariharet//(p.153) 2.7.28/.rati^yoge hi kīlayā gaṇikāṃ citraseṇāṃ cola^rājo jaghāna/(p.154) 2.7.29/.kartaryā kuntalaḥ śātakarṇiḥ śātavāhano mahādevīṃ malayavatīm//(p.154) 2.7.30/.nara^devaḥ kupāṇir viddhayā duṣprayuktayā naṭīṃ kāṇāṃ cakāra//(p.154) bhavanti ca^atra ślokāḥ ---(p.154) 2.7.31ab/.nāsty atra gaṇanā kā cin na ca śāstra^parigrahaḥ/(p.154) 2.7.31cd/.pravṛtte rati^saṃyoge rāga eva^atra kāraṇam//(p.154) 2.7.32ab/.svapneṣv api na dṛśyante te bhāvās te ca vibhramāḥ/(p.155) 2.7.32cd/.surata^vyavahāreṣu ye syus tat^kṣaṇa^kalpitāḥ//(p.155) 2.7.33ab/.yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi/(p.155) 2.7.33cd/.sthāṇum śvabhraṃ darīṃ vā^api vega^andho na samīkṣate//(p.155) 2.7.33c/.evaṃ surata^saṃmarde rāga^andhau kāmināv api/(p.155) 2.7.33d/.caṇḍa^vegau pravartete samīkṣete na ca^atyayam//(p.155) 2.7.34ab/.tasmān mṛdutvaṃ caṇḍatvaṃ yuvatyā balam eva ca/(p.155) 2.7.34cd/.ātmanaś ca balaṃ jñātvā tathā yuñjīta śāstravit//(p.155) 2.7.35ab/.na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ/(p.156) 2.7.35cd/.sthāne deśe ca kāle ca yoga eṣāṃ vidhīyate//(p.156) 2.8.(13) puruṣopasṛptāni puruṣāyitaṃ 2.8.1/.nāyakasya saṃtata^ābhyāsāt pariśramam upalabhya rāgasya ca^anupaśamam, anumatā tena tam^adho +avapātya puruṣa^āyitena sāhāyyaṃ dadyāt/ 2.8.2/.sva^abhiprāyād vā vikalpa^yojana^arthinī 2.8.3/.nāyaka^kutūhalād vā//(p.156) 2.8.4/.tatra yukta^yantreṇa^eva^itareṇa^utthāpyamānā tam^adhaḥ pātayet/ evaṃ ca ratam avicchinna^rasaṃ tathā pravṛttam eva syāt/ ity eko +ayaṃ mārgaḥ/ 2.8.5/.punar ārambheṇa^ādita eva^upakramet/ iti dvitīyaḥ//(p.157) 2.8.6/.sā prakīryamāṇa^keśa^kusumā śvāsa^vicchinna^hāsinī vaktra^saṃsarga^arthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāś ceṣṭāḥ pūrvam *aṃsau[ch:asau] darśitavāṃs tā eva pratikurvīta/ pātitā pratipātayāmi^iti/ hasantī tarjayantī pratighnatī ca brūyāt/ punaś ca vrīḍāṃ darśayet/ śramaṃ virāma^abhīpsāṃ ca/ puruṣopasṛptair eva^upasarpet//(p.158) 2.8.7/.tāni ca vakṣyāmaḥ//(p.158) 2.8.8/.puruṣaḥ śayanasthāyā yoṣitas tad vacana^vyākṣipta^cittāyā iva nīvīṃ viśleṣayet/ tatra vivadamānāṃ kapola^cumbanena paryākulayet/ 2.8.9/.sthira^liṅgaś ca tatra tatra^enāṃ parispṛśet/ 2.8.10/.prathama^saṃgatā cet saṃhata^ūrvor antare ghaṭṭanam/ 2.8.11/.kanyāyāś ca/ 2.8.12/.tathā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor (p.158) grīvāyām iti ca/ 2.8.13/.svairiṇyāṃ yathā^sātmyaṃ yathā^yogaṃ ca/ alake cumbana^artham enāṃ nirdayam avalambet/ hanu^deśe ca^aṅguli^saṃpuṭena/ 2.8.14/.tatra^itarasyā vrīḍā nimīlanaṃ ca/ prathama^samāgame kanyāyāś ca//(p.159) 2.8.15/.rati^saṃyoge ca^enāṃ katham anurajyata iti pravṛttyā parīkṣeta//(p.160) 2.8.16/.yukta^yantreṇa^upasṛpyamāṇā yato dṛṣṭim āvartayet tata eva^enāṃ pīḍayet// etad rahasyaṃ yuvatīnām iti suvarṇanābhaḥ//(p.160) 2.8.17/.gātrāṇāṃ sraṃsanaṃ netra^nimīlanaṃ vrīḍā^nāśaḥ samadhikā ca rati^yojanā^iti strīṇāṃ bhāva^lakṣaṇam//(p.161) 2.8.18/.hastau vidhunoti svidyati daśaty utthātuṃ na dadāti pādena^āhanti rata^avamāne ca puruṣa^ativartinī//(p.161) 2.8.19/.tasyāḥ prāg^yantra^yogāt kareṇa saṃbādhaṃ gaja eva kṣobhayet/ ā mṛdubhāvāt/ tato yantra^yojanam//(p.161) 2.8.20/.upasṛptakaṃ manthanaṃ hulo +avamardanaṃ pīḍitakaṃ nirghāto varāha^ghāto vṛṣa^āghātaś caṭaka^vilasitaṃ saṃpuṭa iti puruṣopasṛptāni/ 2.8.21/.nyāyyam ṛju^saṃmiśraṇam upasṛptakam/ 2.8.22/.hastena liṅgaṃ sarvato bhrāmayet iti manthanam/ 2.8.23/.nīcīkṛtya jaghanam upariṣṭād ghaṭṭayed iti hulaḥ/ 2.8.24/.tad eva viparītaṃ sarabha^samavamardanam/ 2.8.25/.liṅgena samāhatya pīḍayaṃś ciram *avatiṣṭhed[ch:avatiṣṭheta^] iti pīḍitakam/ 2.8.26/.sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ/ 2.8.27/.ekata eva bhūyiṣṭham avalikhed iti varāha^ghātaḥ/ 2.8.28/.sa eva^ubhayataḥ paryāyeṇa vṛṣa^āghātaḥ/ 2.8.29/.sakṛn^miśritam aniṣkramayya dvistriś catur iti ghaṭṭayed iti caṭaka^vilasitam/ 2.8.30/.rāga^avasānikaṃ vyākhātaṃ karaṇaṃ saṃpuṭam iti//(p.162) 2.8.31/.teṣāṃ strī^sātmyād vikalpena prayogaḥ//(p.163) 2.8.32/.puruṣāyite tu saṃdaṃśo bhramarakaḥ preṅkholitam ity adhikāni//(p.163) 2.8.33/.vāḍavena liṅgam avagṛhya niṣkarṣantyāḥ pīḍayantyā vā cira^avasthānaṃ saṃdaṃśaḥ//(p.163) 2.8.34/.yukta^yantrā cakravad bhramed iti bhramaraka ābhyāsikaḥ//(p.163) 2.8.35/.tatra^itaraḥ svajaghanam utkṣipet//(p.163) 2.8.36/.jaghanam eva dolāyamānaṃ sarvato bhrāmayed iti preṅkholitakam//(p.164) 2.8.37/.yukta^yantra^eva lalāṭe lalāṭe nidhāya viśrāmyeta//(p.164) 2.8.38/.viśrāntāyāṃ ca puruṣasya punar āvartanam/ iti puruṣa^āyitāni//(p.164) bhavanti ca^atra ślokāḥ ---(p.164) 2.8.39ab/.pracchādita^svabhāvā^api gūḍha^ākārā^api kāminī/(p.164) 2.8.39cd/.vivṛṇoty eva bhāvaṃ svaṃ rāgād uparivartinī//(p.164) 2.8.40ab/.yathāśīlā bhaven nārī yathā ca rati^lālasā/(p.164) 2.8.40cd/.tasyā eva viceṣṭābhis tatsarvam upalakṣayet//(p.164) 2.8.41ab/.na tv eva^rtau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm(p.165) 2.8.41cd/.na ca^ativyāyatāṃ nārīṃ yojayet puruṣa^āyite//(p.165) 2.9.(14) aupariṣṭakaṃ navamo 2.9.1/.dvividhā tṛtīyā^prakṛtiḥ strī^rūpiṇī puruṣa^rūpiṇī ca//(p.165) 2.9.2/.tatra strī^rūpiṇī strīyā veṣa^mālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ ca^anukurvīta//(p.166) 2.9.3/.tasyā vadane jaghana^karma/ tad^aupariṣṭakam ācakṣate//(p.166) 2.9.4/.sā tato ratim ābhimānikīṃ vṛttiṃ ca lipset/ 2.9.5/.veśyāvac caritaṃ prakāśayet/ iti strī^rūpiṇī//(p.166) 2.9.6/.puruṣa^rūpiṇī tu pracchanna^kāmā puruṣaṃ lipsamānā saṃvāhaka^bhāvam upajīvet/ 2.9.7/.saṃvāhane pariṣvajamānā^iva gātrair ūrū^nāyakasya mṛdgīyāt/ 2.9.8/.prasṛta^paricayā ca^ūrumūlaṃ sajaghanam iti saṃspṛśet/ 2.9.9/.tatra sthira^liṅgatām upalabhya ca^asya pāṇimanthena parighaṭṭayet/ ca^apalam asya kutsayantī^iva haset/ 2.9.10/.kṛta^lakṣaṇena^apy upalabdha^vaikṛtena^api na codyata iti cet svayam (p.166) upakramet/ 2.9.11/.puruṣeṇa ca codyamānā vivadet/ kṛcchreṇa ca^abhyupagacchet//(p.167) 2.9.12/.tatra karma^aṣṭavidhaṃ samuccaya^prayojyam/ 2.9.13/.nimitaṃ pārśvato daṣṭaṃ bahiḥsaṃdaṃśo +antaḥsaṃdaṃśaś cumbitakaṃ parimṛṣṭakam āmracūṣitakaṃ saṃgara iti//(p.167) 2.9.14/.teṣv ekaikam abhyupagamya virāma^abhīpsāṃ darśayet//(p.168) 2.9.15/.itaraś ca pūrvasminn abhyupagate taduttaram eva^aparaṃ nirdiśet/ tasminn api siddhe taduttaram iti//(p.168) 2.9.16/.kara^avalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt/ tan^nimitam//(p.168) 2.9.17/.hasteṇa^agram avacchādya pārśvato nirdaśanam oṣṭābhyām avapīḍya bhavatv etāvad iti sāntvayet/ tat^pārśvato daṣṭam//(p.168) 2.9.18/.bhūyaś coditā saṃmīlita^oṣṭhī tasya^agraṃ niṣpīḍya karṣayantī^iva cumbet/ iti bahiḥsaṃdaṃśaḥ//(p.169) 2.9.19/.tasminn eva^abhyarthanayā kiṃ cid adhikaṃ praveśayet/ sā^api ca^agram oṣṭhābhyāṃ niṣpīḍya niṣṭhīvet/ ity antaḥsaṃdaṃśaḥ//(p.169) 2.9.20/.kara^avalambitasya^oṣṭhavad grahaṇaṃ cumbitakam//(p.169) 2.9.21/.tat kṛtvā jihvā^agreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam//(p.169) 2.9.22/.tathābhūtam eva rāgavaśād ardha^praviṣṭaṃ nirdayam avapīḍyāv apīḍya muñcet/ iti āmra^cūṣitakam//(p.169) 2.9.23/.puruṣa^abhiprāyād eva giret pīḍayec ca^aparisamāpteḥ/ iti saṃgaraḥ//(p.170) 2.9.24/.yathā^arthaṃ ca^atra stanana^prahaṇanayoḥ prayogaḥ/ ity aupariṣṭakam//(p.170) 2.9.25/.kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāś ca^apy etat prayojayanti//(p.170) 2.9.26/.tad etat tu na kāryam/ samaya^virodhād asabhyatvāc ca/ punar api hy āsāṃ vadana^saṃsarge svayam eva^ārtiṃ prapadyeta/ ity ācāryāḥ//(p.170) 2.9.27/.veśyā^kāmino +ayam adoṣaḥ/ anyato +api parihāryaḥ syāt/ iti vātsyāyanaḥ//(p.171) 2.9.28/.tasmād yās tv aupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ//(p.171) 2.9.29/.veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukha^karma tāsāṃ pariharanti//(p.171) 2.9.30/.nirapekṣāḥ sāketāḥ saṃsṛjyante//(p.172) 2.9.31/.na tu svayam aupariṣṭakam ācaranti nāgarakāḥ//(p.172) 2.9.32/.sarvam aviśaṅkayā prayojayanti saurasenāḥ//(p.172) 2.9.33/.evaṃ hy āhuḥ --- ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati/ nisargād eva hi malina^dṛṣṭayo bhavanty etā na parityājyāḥ/ tasmād āsāṃ smṛtita eva śaucam anveṣṭavyam/ evaṃ hy āhuḥ ---(p.172) vatsaḥ prasravaṇe medhyaḥ śvā mṛga^grahaṇe śuciḥ/(p.172) śakuniḥ phala^pāte tu strī^mukhaṃ rati^saṃgame//(p.172) 2.9.34/.śiṣṭa^vipratipatteḥ smṛti^vākyasya ca sāvakāśatvād deśasthiter ātmanaś ca vṛtti^pratyaya^anurūpaṃ pravarteta/ iti vātsyāyanaḥ//(p.173) bhavanti ca^atra ślokāḥ ---(p.173) 2.9.35ab/.pramṛṣṭa^kuṇḍalāś ca^api yuvānaḥ paricārakāḥ/(p.173) 2.9.35cd/.keṣāṃ cid eva kurvanti narāṇām aupariṣṭakam//(p.173) 2.9.36ab/.tathā nāgarakāḥ ke cid anyonyasya hita^eṣiṇaḥ/(p.174) 2.9.36cd/.kurvanti rūḍha^viśvāsāḥ paraspara^parigraham//(p.174) 2.9.37ab/.puruṣāś ca tathā strīṣu karma^etat kila kurvate/(p.174) 2.9.37cd/.vyāsas tasya ca vijñeyo mukha^cumbanavad vidhiḥ//(p.174) 2.9.38ab/.parivartita^dehau tu strī^puṃsau yat parasparam/(p.174) 2.9.38cd/.yugapat^saṃprayujyete sa kāmaḥ kākilaḥ smṛtaḥ//(p.174) 2.9.39ab/.tasmād guṇavatas tyaktvā caturāṃs tyāgino narān/(p.175) 2.9.39cd/.veśyāḥ khaleṣu rajyante dāsa^hasti^paka^ādiṣu//(p.175) 2.9.40ab/.na tv etad brāhmaṇo vidvān mantrī vā rāja^dhūr^dharaḥ//(p.175) 2.9.40cd/.gṛhīta^pratyayo vā^api kārayed aupariṣṭakam//(p.175) 2.9.41ab/.na śāstram asti^ity etāvat prayoge kāraṇaṃ bhavet/(p.175) 2.9.41cd/.śāstra^arthān vyāpino vidyāt prayogāṃs tv eka^deśikān//(p.175) 2.9.42ab/.rasa^vīrya^vipākā hi śva^māṃsasya^api vaidyake/(p.176) 2.9.42cd/.kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ//(p.176) 2.9.43ab/.santy eva puruṣāḥ ke cit santi deśās tathā^vidhāḥ/(p.176) 2.9.43cd/.santi kālāś ca yeṣv ete yogā na syur nirarthakāḥ//(p.176) 2.9.44ab/.tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca/(p.176) 2.9.44cd/.ātmānaṃ ca^api saṃprekṣya yogān yuñjīta vā na vā//(p.176) 2.9.45ab/.arthasya^asya rahasyatvāc calatvān manasas tathā/(p.176) 2.9.45cd/.kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati//(p.176) 2.10.(15) rata^arambha^avasānikaṃ rata^viśeṣāḥ praṇayakalahaś ca 2.10.1/.nāgarakaḥ saha mitrajanena paricārakaiś ca kṛta^puṣpa^upahāre saṃcārita^surabhi^dhūpe raty^āvāse prasādhite vāsa^gṛhe kṛta^snāna^prasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena ca^upakramet/ 2.10.2/.dakṣiṇataś ca^asyā upaveśanam/ keśa^haste vastra^ante nīvyām ity avalambanam/ ratyarthaṃ savyena bāhunā^anuddhataḥ pariṣvaṅgaḥ/ 2.10.3a/.pūrva^prakaraṇa^saṃbaddhaiḥ parihāsa^anurāgair vacobhir anuvṛttiḥ/ 2.10.3b/.gūḍha^aślīlānāṃ ca vastūnāṃ samasyayā paribhāṣaṇam/ 2.10.4/.sanṛttam anṛttaṃ vā gītaṃ vāditram/ kalāsu saṃkathāḥ/ punaḥ pānena^upacchandanam/ 2.10.5/.jāta^anurāgāyāṃ kusuma^anulepana^tāmbūla^(177) dānena ca śeṣa^jana^visṛṣṭiḥ/ vijane ca yathā^uktair āliṅgana^ādibhir enām uddharṣayet/ tato nīvī^viśleṣaṇa^ādi yathā^uktam upakrameta/ ity ayaṃ rata^ārambhaḥ//(p.178) 2.10.6/.rata^avasānikaṃ rāgam ativāhya^asaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācāra^bhūmi^gamanam/ pratinivṛttya ca^āvrīḍāyamānayor ucita^deśa^upaviṣṭayos tāmbūla^grahaṇam acchīkṛtaṃ candanam anyad vā^anulepanaṃ tasyā gātre svayam eva niveśayet/ 2.10.7/.savyena bāhunā ca^enāṃ parirabhya caṣaka^hastaḥ sāntvayan pāyayet/ jala^anupānaṃ vā khaṇḍa^khādyakam anyad vā prakṛti^sātmya^yuktam ubhāv apy upayuñjīyātām/ 2.10.8/.accha^rasaka^yūṣam amlayavāgūṃ bhṛṣṭa^māṃsa^upadaṃśāni pānakāni cūta^phalāni śuṣka^māṃsaṃ mātuluṅga^cukrakāṇi saśarkarāṇi ca yathā^deśa^sātmyaṃ ca/ tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet/ 2.10.9/.harmya^tala^sthitayor vā candrikā^sevana^artham āsanam/ tatra^anukūlābhiḥ kathābhir anuvarteta/ tad^aṅka^saṃlīnāyāś candramasaṃ paśyantyā nakṣatra^paṅkti^vyaktī^karaṇam/ arundhatī^dhruva^saptarṣi^mālā^darśanaṃ ca/ iti rata^avasānikam//(p.179) 2.10.10a/.avasāne +api ca prītir upacārair upaskṛtā/(p.180) 2.10.10b/.savisrambha^kathā^yogai ratiṃ janayate parām//(p.180) 2.10.11a/.paraspara^prīti^karair ātma^bhāva^anuvartanaiḥ/(p.181) 2.10.11b/.kṣaṇāt krodha^parāvṛttaiḥ kṣaṇāt prīti^vilokitaiḥ//(p.181) 2.10.12a/.hallīsaka^krīḍanakair gāyanair lāṭarāsakaiḥ/(p.181) 2.10.12b/.rāga^lola^ārdra^nayanaiś candra^maṇḍala^vīkṣaṇaiḥ//(p.181) 2.10.13a/.ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ/(p.181) 2.10.13b/.punar^viyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ//(p.181) 2.10.13c/.kīrtana^ante ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ/(p.181) 2.10.13d/.tais taiś ca bhāvaiḥ saṃyukto yūno rāgo vivardhate//(p.181) 2.10.14/.rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ//(p.182) 2.10.15/.saṃdarśanāt prabhṛty ubhayor api pravṛddha^rāgayoḥ prayatna^kṛte samāgame pravāsa^pratyāgamane vā kalaha^viyoga^yoge tad^rāgavat//(p.182) 2.10.16/.tatra^ātma^abhiprāyād yāvad arthaṃ ca pravṛttiḥ//(p.182) 2.10.17/.madhyastha^rāgayor ārabdhaṃ yad anurajyate tad āhāryarāgam//(p.182) 2.10.18/.tatra cātuḥṣaṣṭikair yogaiḥ sātmya^anuviddhaiḥ saṃdhukṣya saṃdhukṣya rāgaṃ pravarteta/ 2.10.19/.tat^kārya^hetor anyatra saktayor vā kṛtrimarāgam//(p.183) 2.10.20/.tatra samuccayena yogāñ śāstrataḥ paśyet//(p.183) 2.10.21/.puruṣas tu hṛdaya^priyām anyāṃ manasi nidhāya vyavaharet/ saṃprayogāt prabhṛti ratiṃ yāvat/ atas tad^vyavahitarāgam//(p.183) 2.10.22/.nyūnāyāṃ kumbha^dāsyāṃ paricārikāyāṃ vā yāvad arthaṃ saṃprayogas tat^poṭāratam//(p.184) 2.10.23/.tatra^upacārān na^ādriyeta//(p.184) 2.10.24/.tathā veśyāyā grāmīṇena saha yāvad arthaṃ khalaratam//(p.184) 2.10.25/.grāma^vraja^pratyanta^yoṣidbhiś ca nāgarakasya//(p.184) 2.10.26/.utpanna^visrambhayoś ca paraspara^anukūlyād ayantritaratam/ iti ratāni//(p.184) 2.10.27/.vardhamāna^praṇayā tu nāyikā sapatnīnām agrahaṇaṃ tad^āśrayam ālāpaṃ vā gotra^skhalitaṃ vā na marṣayet/ nāyaka^vyalīkaṃ ca//(p.185) 2.10.28/.tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiro^ruhāṇām avakṣodanaṃ prahaṇanam āsanāc chayanād vā mahyāṃ patanaṃ mālya^bhūṣaṇa^avamokṣo bhūmau śayyā ca//(p.185) 2.10.29/.tatra yukta^rūpeṇa sāmnā pāda^patanena vā prasanna^manās tām anunayann upakramya śayanam ārohayet//(p.185) 2.10.30/.tasya ca vacanam uttareṇa yojayantī vivṛddha^krodhā sakaca^graham asya^āsyam unnamayya pādena bāhau śirosi vakṣasi pṛṣṭhe vā sakṛd dvis trir avahanyāt/ dvāra^deśaṃ gacchet/ tatra^upaviśya^aśrukaraṇam iti/ 2.10.31/.atikruddhā^api tu na dvāra^deśād bhūyo gacchet/ doṣavattvāt/ iti dattakaḥ/ tatra yuktito +anunīyamānā prasādam ākāṅkṣet/ prasannā^api tu sakaṣāyair eva vākyair enaṃ tudatī^iva prasanna^rati^kāṅkṣiṇī nāyakena parirabhyeta//(p.186) 2.10.32/.svabhavanasthā tu nimittāt kalahitā tathā^vidha^ceṣṭā^eva nāyakam abhigacchet/ (p.186) 2.10.33/.tatra pīṭhamarda^viṭa^vidūṣakair nāyaka^prayuktair upaśamita^roṣā tair eva^anunītā taiḥ saha^eva tad^bhavanam adhigacchet/ tatra ca vaset/ iti praṇayakalahaḥ//(p.187) bhavanti ca^atra ślokāḥ ---(p.187) 2.10.34ab/.evam etāṃ catuḥṣaṣṭiṃ bābhravyeṇa prakīrtitām/(p.187) 2.10.34cd/.prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ//(p.187) 2.10.35ab/.bruvann apy anyaśāstrāṇi catuḥṣaṣṭi^vivarjitaḥ/ (p.187) 2.10.35cd/.vidvat^saṃsadi na^atyarthaṃ kathāsu paripūjyate//(p.187) 2.10.36ab/.varjito +apy anya^vijñānair etayā yas tv alaṃkṛtaḥ/(p.188) 2.10.36cd/.sa goṣṭhyāṃ nara^nārīṇāṃ kathāsv agraṃ vigāhate//(p.188) 2.10.37ab/.vidvadbhiḥ pūjitām enāṃ khalair api supūjitām/(p.188) 2.10.37cd/.pūjitāṃ gaṇikāsaṃghair nandinīṃ ko na pūjayet//(p.188) 2.10.38ab/.nandinī subhagā siddhā subhagaṃkaraṇī^iti ca/(p.188) 2.10.38cd/.nārīpriyā^iti ca^ācāryaiḥ śāstreṣv eṣā nirucyate//(p.188) 2.10.39ab/.kanyābhiḥ para^yoṣidbhir gaṇikābhiś ca bhāvataḥ/(p.188) 2.10.39cd/.vīkṣyate bahu^mānena catuḥṣaṣṭi^vicakṣaṇaḥ//(p.188) 3. kanyāsaṃprayuktakaṃ 3.1.(16) varaṇasaṃvidhānam saṃbandhaniścayaḥ ca 3.1.1/.savarṇāyām ananyapūrvāyāṃ śāstrato +adhigatāyāṃ dharmo +arthaḥ putrāḥ saṃbandhaḥ pakṣavṛddhir anupaskṛtā ratiś ca//(p.190) 3.1.2/.tasmāt kanyām abhijana^upetāṃ mātā^pitṛ^matīṃ tri^varṣāt prabhṛti nyūna^vayasaṃ ślāghya^ācāre dhanavati pakṣavati kule saṃbandhi^priye saṃbandhibhir ākule prasūtāṃ prabhūta^mātṛ^pitṛ^pakṣāṃ rūpa^śīla^lakṣaṇa^saṃpannām anyūna^adhikā^(p.190)vinaṣṭa^danta^nakha^karṇa^keśa^akṣi^stanīm arogi^prakṛti^śarīrāṃ tathā^vidha eva śrutavāñ śīlayet//(p.191) 3.1.3/.yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ//(p.191) 3.1.4/.tasyā varaṇe mātā^pitarau saṃbandhinaś ca prayateran/ mitrāṇi ca gṛhīta^vākyāny ubhaya^saṃbaddhāni//(p.191) 3.1.5/.tāny anyeṣāṃ varayitṝṇāṃ doṣān pratyakṣa^anāgamikāṃś ca śrāvayeyuḥ/ kaulān pauruṣeyān abhiprāya^saṃvardhakāṃś ca nāyakaguṇān/ viśeṣataś ca kanyāmātur anukūlāṃs tadātva^āyatiyuktān darśayeyuḥ//(p.192) 3.1.6/.daiva^cintaka^rūpaś ca śakuna^nimitta^graha^lagna^bala^lakṣaṇa^darśanena nāyakasya bhaviṣyantam artha^saṃyogaṃ kalyāṇam anuvarṇayet//(p.192) 3.1.7/.apare punar asya^anyato viśiṣṭena kanyālābhena kanyāmātaram unmādayeyuḥ//(p.193) 3.1.8/.daiva^nimitta^śakuna^upaśrutīnām ānulomyena kanyāṃ varayed dadyāc ca//(p.193) 3.1.9/.na yadṛcchayā kevala^mānuṣāya^iti ghoṭakamukhaḥ//(p.193) 3.1.10/.suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet/ 3.1.11/.apraśasta^nāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śuci^dūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet//(p.193) 3.1.12a/.nakṣatra^ākhyāṃ nadī^nāmnīṃ vṛkṣa^nāmnīṃ ca garhitām/(p.194) 3.1.12b/.lakāra^repha^upāntāṃ ca varaṇe parivarjayet//(p.194) 3.1.13/.yasyāṃ manaś^cakṣuṣor nibandhas tasyām ṛddhiḥ/ na^itarām ādriyeta/ ity eke//(p.194) 3.1.14/.tasmāt pradāna^samaye kanyām udāra^veṣāṃ sthāpayeyuḥ/ aparāhṇikaṃ ca nityaṃ prasādhitāyāḥ sakhībhiḥ saha krīḍā/ yajña^vivāha^ādiṣu jana^saṃdrāveṣu prāyatnikaṃ darśanam/ tatha^utsaveṣu ca/ paṇya^sadharmatvāt//(p.195) 3.1.15/.varaṇa^artham upagatāṃś ca bhadra^darśanān pradakṣiṇa^vācaś ca tatsaṃbandhi^saṃgatān puruṣān maṅgalaiḥ pratigṛhṇīyuḥ/ 3.1.16/.kanyāṃ ca^eṣām alaṃkṛtām anya^apadeśena darśayeyuḥ/ 3.1.17/.daivaṃ parīkṣaṇaṃ ca^avadhiṃ sthāpayeyuḥ/ ā pradāna^niścayāt//(p.195) 3.1.18/.snāna^ādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyati^ity uktvā na tad^ahar^eva^abhyupagaccheyuḥ//(p.196) 3.1.19/.deśa^pravṛtti^sātmyād vā brāhma^prājāpatya^ārṣa^daivānām anyatamena vivāhena śāstrataḥ pariṇayet/ iti varaṇa^vidhānam//(p.196) bhavanti ca^atra ślokāḥ ---(p.196) 3.1.20ab/.samasya^ādyāḥ saha^krīḍā vivāhāḥ saṃgatāni ca/(p.196) 3.1.20cd/.samānair eva kāryāṇi na^uttamair na^api vā^adhamaiḥ//(p.196) 3.1.21ab/.kanyāṃ gṛhītvā varteta preṣyavad yatra nāyakaḥ/(p.197) 3.1.21cd/.taṃ vidyād ucca^saṃbandhaṃ parityaktaṃ manasvibhiḥ//(p.197) 3.1.22ab/.svāmivad vicared yatra bāndhavaiḥ svaiḥ puraskṛtaḥ/(p.197) 3.1.22cd/.aślāghyo hīna^saṃbandhaḥ so +api sadbhir vinindyate//(p.197) 3.1.23ab/.paraspara^sukha^āsvādā krīḍā yatra prayujyate/(p.197) 3.1.23cd/.viśeṣayantī ca^anyonyaṃ saṃbandhaḥ sa vidhīyate//(p.197) 3.1.24ab/.kṛtvā^api ca^uccasaṃbandhaṃ paścāj jñātiṣu saṃnamet/(p.197) 3.1.24cd/.na tv eva hīna^saṃbandhaṃ kuryāt sadbhir vininditam//(p.197) 3.2. kanyāvisrambhaṇam 3.2.1/.saṃgatayos trirātram adhaḥ śayyā brahma^caryaṃ kṣāra^lavaṇa^varjam āhāras tathā saptāhaṃ satūrya^maṅgala^snānaṃ prasādhanaṃ saha^bhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam/ iti sārva^varṇikam//(p.198) 3.2.2/.tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta//(p.198) 3.2.3/.trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavec ca tṛtīyām iva prakṛtim/ iti bābhravīyāḥ//(p.199) 3.2.4/.upakrameta visrambhayec ca, na tu brahmacaryam ativarteta/ iti vātsyāyanaḥ//(p.199) 3.2.5/.upakramamāṇaś ca na prasahya kiṃcid ācaret//(p.199) 3.2.6/.kusuma^sadharmāṇo hi yoṣitaḥ sukumāra^upakramāḥ/ tās tv anadhigata^viśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayoga^dveṣiṇyo bhavanti/ tasmāt sāmnā^eva^upacaret//(p.199) 3.2.7/.yuktyā^api tu yataḥ prasaram upalabhet tena^eva^anu praviśet//(p.200) 3.2.8/.tat^priyeṇa^āliṅganena^ācaritena/ na^atikālatvāt//(p.200) 3.2.9/.pūrva^kāyeṇa ca^upakramet/ viṣahyatvāt//(p.200) 3.2.10/.dīpa^āloke vigāḍha^yauvanāyāḥ pūrva^saṃstutāyāḥ/ bālāyā apūrvāyāś ca^andhakāre//(p.200) 3.2.11/.aṅgīkṛta^pariṣvaṅgāyāś ca vadanena tāmbūla^dānam/ tad^apratipadyamānāṃ ca sāntvanair vākyaiḥ śapathaiḥ pratiyācitaiḥ pāda^patanaiś ca grāhayet/ vrīḍā^yuktā^api yoṣid^atyanta^kruddhā^api na pāda^patanam ativartate iti sārvatrikam//(p.200) 3.2.12/.tad^dāna^prasaṅgeṇa mṛdu viśadam akāhalam asyāś cumbanam/ 3.2.13/.tatra siddhām ālāpayet/ 3.2.14/.tac^chravaṇa^arthaṃ yat kiṃ cid alpa^akṣara^abhidheyam ajānann iva pṛcchet/ 3.2.15/.tatra niṣpratipattim anudvejayan sāntvanā yuktaṃ bahuśa eva pṛcchet/ 3.2.16/.*tatra[ch:yatra]^apy avadantīṃ nirbadhnīyāt//(p.201) 3.2.17/.sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣa^hante/ na tu laghu^miśrām api vācaṃ vadanti/ iti ghoṭakamukhaḥ//(p.201) 3.2.18/.nirbadhyamānā tu śiraḥ^kampena prativacanāni yojayet/ kalahe tu na śiraḥ kampayet//(p.202) 3.2.19/.icchasi māṃ na^icchasi vā kiṃ te +ahaṃ rucito na rucito vā^iti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadā^anukūlyena śiraḥ kampayet/ prapañcyamānā tu vivadet//(p.202) 3.2.20/.saṃstutā cet sakhīm anukūlām ubhayato +api visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet/ tasminn adhomukhī vihaset/ tāṃ ca^ativādinīm adhikṣiped vivadec ca/ sā tu parihāsa^artham idam anayā^uktam iti ca^anuktam (p.202) api brūyāt/ tatra tām apanudya prativacana^artham abhyarthyamānā tūṣṇīm āsīta/ nirbadhyamānā tu na^aham evaṃ bravīmi^ity avyakta^akṣaram anavasita^arthaṃ vacanaṃ brūyāt/ nāyakaṃ ca vihasantī kadā cit kaṭākṣaiḥ prekṣeta/ ity ālāpa^yojanam//(p.203) 3.2.21/.evaṃ jāta^paricayā ca^anirvadantī tat^samīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadhyāt/ uttarīye vā^asya nibadhnīyāt/ 3.2.22/.tathā yuktām ācchuritakena stana^mukulayor upari spṛśet/ 3.2.23/.vāryamāṇaś ca tvam api māṃ pariṣvajasva tato na^evam ācariṣyāmi^iti sthityā pariṣvañjayet/ svaṃ ca hastam ā nābhi^deśāt prasārya nirvartayet/ krameṇa ca^enām utsaṅgam āropya^adhikam adhikam upakramet/ apratipadyamānāṃ ca bhīṣayet//(p.203) 3.2.24/.ahaṃ khalu tava danta^padāny adhare kariṣyāmi stana^pṛṣṭhe ca nakha^padam/ ātmanaś ca svayaṃ kṛtvā tvayā kṛtam iti te sakhī^janasya purataḥ kathayiṣyāmi/ sā tvaṃ kim atra vakṣyasi^iti bāla^vibhīṣikair bāla^pratyāyanaiś ca śanair enāṃ pratārayet/ 3.2.25/.dvitīyasyāṃ tṛtīyasyāṃ ca rātrau kiṃ cid adhikaṃ visrambhitāṃ hastena yojayet//(p.204) 3.2.26/.sarva^aṅgikaṃ cumbanam upakrameta//(p.204) 3.2.27/.ūrvoś ca^upari vinyasta^hastaḥ saṃvāhana^kriyāyāṃ siddhāyāṃ krameṇa^ūru^mūlam api saṃvāhayet/ nivārite saṃvāhane ko doṣa ity ākulayed enām/ tac ca sthirīkuryāt/ tatra siddhāyā guhya^deśa^abhimarśanaṃ 3.2.28/.raśanā^viyojanaṃ nīvī^*visraṃsanaṃ[ch:visrasanaṃ] vasana^parivartanam ūru^mūla^saṃvāhanaṃ ca/ ete ca^asya^anya^apadeśāḥ/ yukta^yantrāṃ rañjayet/ na tv akāle vrata^khaṇḍanam 3.2.29/.anuśiṣyāc ca/ ātma^anurāgaṃ darśayet/ manorathāṃś ca pūrva^kālikān anuvarṇayet/ āyatyāṃ ca tadā^anukūlyena pravṛttiṃ pratijānīyāt/ sapatnībhyaś ca sādhvasam avacchindyāt/ kālena ca krameṇa vimukta^kanyā^bhāvām anudvejayann upakrameta/ iti kanyā^visrambhaṇam//(p.205) bhavanti ca^atra ślokāḥ --- 3.2.30ab/.evaṃ citta^anugo bālām upāyena prasādhayet/(p.206) 3.2.30cd/.tathā^asya sānuraktā ca suvisrabdhā prajāyate//(p.206) 3.2.31ab/.na^atyantam ānulomyena na ca^atiprātilomyataḥ/(p.206) 3.2.31cd/.siddhiṃ gacchati kanyāsu tasmān madhyena sādhayet//(p.206) 3.2.32ab/.ātmanaḥ prītijananaṃ yoṣitāṃ māna^vardhanam/(p.206) 3.2.32cd/.kanyā^visrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet//(p.206) 3.2.33ab/.atilajjā^anvitā^ity *eyaṃ[ch:evaṃ] yas tu kanyām upekṣate/(p.206) 3.2.33cd/.so +anabhiprāyavedi^iti paśuvat paribhūyate//(p.206) 3.2.34ab/.sahasā vā^apy upakrāntā kanyā^cittam avindatā/ (p.207) 3.2.34cd/.bhayaṃ vitrāsam udvegaṃ sadyo dveṣaṃ ca gacchati//(p.207) 3.2.35ab/.sā prītiyogam aprāptā tena^udvegena dūṣitā/(p.207) 3.2.35cd/.puruṣa^dveṣiṇī vā syād vidviṣṭā vā tato +anyagā//(p.207) 3.3. bālāyām upakramāḥ iṅgitākārasūcanam ca 3.3.1/.dhana^hīnas tu guṇa^yukto +api, madhyastha^guṇo hīna^apadeśo vā, sadhano vā prātiveśyaḥ, mātṛ^pitṛ^bhrātṛṣu ca paratantraḥ, bāla^vṛttir ucita^praveśo vā kanyām alabhyatvān na varayet/ 3.3.2/.bālyāt prabhṛti ca^enāṃ svayam eva^anurañjayet/ 3.3.3/.tathā^yuktaś ca mātula^kula^anuvartī dakṣiṇā^pathe bāla eva (p.207) mātrā ca pitrā ca viyuktaḥ paribhūta^kalpo dhana^utkarṣā^dalabhyāṃ mātula^duhitaram anyasmai vā pūrva^dattāṃ sādhayet/ 3.3.4/.anyām api bāhyāṃ spṛhayet 3.3.5/.bālāyām evaṃ sati dharma^adhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ//(p.208) 3.3.6/.tayā saha puṣpa^avacayaṃ grathanaṃ gṛhakaṃ duhitṛkā^krīḍā^yojanaṃ bhakta^pāna^karaṇam iti kurvīta/ paricayasya vayasaś ca^anurūpyāt/ 3.3.7/.ākarṣa^krīḍā paṭṭikā^krīḍā muṣṭi^dyūta^kṣullaka^ādi^dyūtāni madhyama^aṅguli^grahaṇaṃ ṣaṭ^pāṣāṇaka^ādīni ca deśyāni tat^sātmyāt tad^āpta^dāsa^ceṭikābhis tayā ca saha^anukrīḍeta/ 3.3.8/.kṣveḍitakāni sunimīlitakām ārabdhikāṃ lavaṇa^vīthikām anila^tāḍitakāṃ godhūma^puñjikām aṅguli^tāḍitakāṃ sakhībhir anyāni ca deśyāni//(p.209) 3.3.9/.yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt/ paricayāṃś ca budhyeta/ 3.3.10/.dhātreyikāṃ ca^asyāḥ priya^hitābhyām adhikam upagṛhṇīyāt/ sā hi prīyamāṇā vidita^ākārā^apy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt/ anabhihitā^api pratyācāryakam/ 3.3.11/.avidita^ākārā^api hi guṇān eva^anurāgāt prakāśayet/ yathā prayojyā^anurajyeta/ 3.3.12/.yatra yatra ca kautukaṃ prayojyāyās tad anu praviśya sādhayet/ 3.3.13/.krīḍanaka^dravyāṇi yāny apūrvāṇi yāny anyāsāṃ viralaśo vidyeraṃs tāny asyā ayatnena saṃpādayet/ 3.3.14/.tatra kandukam aneka^bhakti^citram alpa^kāla^antaritam anyad anyac ca saṃdarśayet/ tathā sūtra^dāru^gavala^gaja^danta^mayīr duhitṛkā madhu^ucchiṣṭa^piṣṭa^mṛṇ^mayīś ca/ 3.3.15/.bhakta^pāka^artham asyā mahān asikasya ca darśanam/ 3.3.16/.kāṣṭha^medhrakayoś ca saṃyuktayoś ca strī^puṃsayor aja^eḍakānāṃ deva^kula^gṛhakānāṃ mṛd^vidala^kāṣṭha^vinirmitānāṃ śuka^parabhṛta^madana^sārikā^lāvaka^kukkuṭa^tittiri^pañjarakāṇāṃ ca vicitra^ākṛti^saṃyuktānāṃ jala^bhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām (p.210) alaktaka^manaḥśilā^haritāla^hiṅgulaka^śyāma^varṇaka^ādīnāṃ tathā candana^kuṅkumayoḥ pūga^phalānāṃ pattrāṇāṃ kāla^yuktānāṃ ca śakti^viṣaye pracchannaṃ dānaṃ prakāśa^dravyāṇāṃ ca prakāśam/ yathā ca sarva^abhiprāya^saṃvardhakam enaṃ manyeta tathā prayatitavyam/ 3.3.17/.vīkṣaṇe ca pracchannam arthayet/ tathā kathā^yojanam/ 3.3.18/.pracchanna^dānasya tu kāraṇam ātmano guru^janād bhayaṃ khyāpayet/ deyasya ca^anyena spṛhaṇīyatvam iti/ 3.3.19/.vardhamāna^anurāgaṃ ca^ākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiś citta^hāriṇībhiś ca rañjayet/ 3.3.20/.vismayeṣu prasahyamānām indra^jālaiḥ prayogair vismāpayet/ kalāsu kautukinīṃ tat^kauśalena gīta^priyāṃ śruti^harair gītaiḥ/ āśvayujyām aṣṭamī^candrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛha^ācāre vā vicitrair āpīḍaiḥ *karṇa[ch:karṇaṃ]^pattra^bhaṅgaiḥ sikthaka^pradhānair vastra^aṅgulīyaka^bhūṣaṇa^dānaiś ca/ no ced doṣa^karāṇi manyeta/ 3.3.21/.anya^puruṣa^viśeṣa^abhijñatayā dhātreyikā^asyāḥ puruṣa^pravṛttau cātuḥṣaṣṭikān yogān grāhayet/ 3.3.22/.tad^grahaṇa^upadeśena ca prayojyāyāṃ rati^kauśalam ātmanaḥ prakāśayet/ 3.3.23/.udāra^veṣaś ca svayam anupahata^darśanaś syāt/ bhāvaṃ ca kurvatīm iṅgita^ākāraiḥ sūcayet/ 3.3.24/.yuvatayo hi saṃsṛṣṭam abhīkṣṇa^darśanaṃ ca puruṣaṃ prathamaṃ kāmayante/ kāmayamānā api tu na^abhiyuñjata iti prāyovādaḥ/ iti bālāyām upakramāḥ//(p.211) 3.3.25/.tān iṅgita^ākārān vakṣyāmaḥ//(p.214) 3.3.26/.saṃmukhaṃ taṃ tu na vīkṣate/ vīkṣitā vrīḍāṃ darśayati/ rucyam ātmano +aṅgam apadeśena prakāśayati/ pramattaṃ pracchannaṃ nāyakam atikrāntaṃ ca vīkṣate/ 3.3.27/.pṛṣṭā ca kiṃ cit sasmitam avyakta^akṣaram anavasitā^arthaṃ ca mandaṃ mandam adhomukhī kathayati/ tat^samīpe ciraṃ sthānam abhinandati/ dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadana^vikāram ābhāṣate/ taṃ deśaṃ na muñcati/ 3.3.28/.yat kiṃ cid dṛṣṭvā vihasitaṃ karoti/ tatra kathām avasthāna^artham anubadhnāti/ bālasya^aṅka^gatasya^āliṅganaṃ cumbanaṃ ca karoti/ paricārikāyās tilakaṃ ca racayati/ parijanānavaṣṭabhya tās tāś ca līlā darśayati/ 3.3.29/.tan^mitreṣu viśvasiti/ vacanaṃ ca^eṣāṃ bahu manyate karoti ca/ tat^paricārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti/ svakarmasu ca prabhaviṣṇur iva^etān niyuñkte/ teṣu ca nāyaka^saṃkathām anyasya kathayatsv avahitā tāṃ śṛṇoti/ 3.3.30/.dhātreyikayā coditā nāyakasya^udavasitaṃ praviśati/ tām antarā kṛtvā tena saha dyūtaṃ krīḍām ālāpaṃ ca^āyojayitum icchati/ analaṃkṛtā darśana^pathaṃ (p.214)pariharati/ karṇa^pattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti/ tena ca dattaṃ nityaṃ dhārayati/ anya^vara^saṃkathāsu viṣaṇṇā bhavati/ tat^pakṣakaiś ca saha na saṃsṛjyata iti//(p.215) bhavataś ca^atra ślokau ---(p.215) 3.3.31ab/.dṛṣṭvā^etān bhāva^saṃyuktān ākārān iṅgitāni ca/(p.215) 3.3.31cd/.kanyāyāḥ saṃprayoga^arthaṃ tāṃs tān yogān vicintayet//(p.215) 3.3.32ab/.bāla^krīḍanakair bālā kalābhir yauvane sthitā/ 3.3.32cd/.vatsalā ca^api saṃgrāhyā viśvāsyajana^saṃgrahāt//(p.216) 3.4. ekapuruṣābhiyogāḥ 3.4.1/.darśita^iṅgita^ākārāṃ kanyām *upāyato[ch:upāyo] +abhiyuñjīta//(p.216) 3.4.2/.dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta//(p.216) 3.4.3/.yathoktaṃ ca spṛṣṭaka^ādikam āliṅgana^vidhiṃ vidadhyāt//(p.216) 3.4.4/.patra^cchedya^kriyāyāṃ ca sva^abhiprāyā^sūcakaṃ mithunam asyā darśayet//(p.217) 3.4.5/.evam anyad^viralaśo darśayet//(p.217) 3.4.6/.jala^krīḍāyāṃ tad^dūrato +apsu nimagnaḥ samīpam asyā gatvā spṛṣṭvā ca^enāṃ tatra^eva^unmajjet//(p.217) 3.4.7/.nava^patrika^ādiṣu ca saviśeṣa^bhāva^nivedanam//(p.217) 3.4.8/.ātma^duḥkhasya^anirvedena kathanam//(p.217) 3.4.9/.svapnasya ca bhāva^yuktasya^anya^apadeśena//(p.217) 3.4.10/.prekṣaṇake svajana^samāje vā samīpa^upaveśanam/ tatra^anya^apadiṣṭaṃ sparśanam//(p.217) 3.4.11/.apāśraya^arthaṃ ca caraṇena caraṇasya pīḍanam//(p.217) 3.4.12/.tataḥ śanakair eka^ekām aṅgulim abhispṛśet//(p.218) 3.4.13/.pāda^aṅguṣṭhena ca nakha^agrāṇi ghaṭṭayet//(p.218) 3.4.14/.tatra siddhaḥ padāt padam adhikam ākāṅkṣet//(p.218) 3.4.15/.kṣānty arthaṃ ca tad eva^abhyaset//(p.218) 3.4.16/.pāda^śauce pāda^aṅguli^saṃdaṃśena tad^aṅguli^pīḍanam//(p.218) 3.4.17/.dravyasya samarpaṇe pratigrahe vā tadgato vikāraḥ//(p.218) 3.4.18/.ācamana^ante ca^udakena^asekaḥ//(p.218) 3.4.19/.vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kruvīta/ samāna^deśa^śayyāyāṃ ca//(p.218) 3.4.20/.tatra yathārtham anudvejayato bhāva^nivedanam//(p.219) 3.4.21/.vivikte ca kiṃ cid asti kathayitavyam ity uktvā nirvacanaṃ bhāvaṃ ca tatra^upalakṣayet/ yathā pāra^dārike vakṣyāmaḥ//(p.219) 3.4.22/.vidita^bhāvas tu vyādhim apadiśya^enāṃ vārtā^grahaṇa^arthaṃ svam udavasitam ānayet//(p.219) 3.4.23/.āgatāyāś ca śiraḥ^pīḍane niyogaḥ/ pāṇim avalambya ca^asyāḥ sākāraṃ nayanayor lalāṭe ca nidadhyāt//(p.219) 3.4.24/.auṣadha^apadeśa^arthaṃ ca^asyāḥ karma vinirdiśet//(p.219) 3.4.25/.idaṃ tvayā kartavyam/ na hy etad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamana^anubandham enāṃ visṛjet//(p.220) 3.4.26/.asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ//(p.220) 3.4.27/.abhīkṣṇa^darśana^artham āgatāyāś ca goṣṭhīṃ vardhayet//(p.220) 3.4.28/.anyābhir api saha viśvāsana^artham adhikam adhikaṃ ca^abhiyuñjīta/ na tu vācā nirvadet//(p.220) 3.4.29/.dūragata^bhāvo +api hi kanyāsu na nirvedena siddhyati^iti ghoṭakamukhaḥ//(p.220) 3.4.30/.yadā tu bahu^siddhāṃ manyeta tadā^eva^upakramet//(p.220) 3.4.31/.pradoṣe niśi tamasi ca yoṣito manda^sādhvasāḥ surata^(p.220)vyavasāyinyo rāgavatyaś ca bhavanti/ na ca puruṣaṃ pratyācakṣate/ tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ//(p.221) 3.4.32/.eka^puruṣa^abhiyogānāṃ tv asaṃbhave gṛhīta^arthayā dhātreyikayā sakhyā vā tasyām antarbhūtayā tam artham anirvadantyā saha^enām aṅkam ānāyayet/ tato yathoktam abhiyuñjīta//(p.221) 3.4.33/.svāṃ vā paricārikām ādāv eva sakhītvena^asyāḥ praṇidadhyāt//(p.221) 3.4.34/.yajñe vivāhe yātrāyām utsave vyasane prekṣaṇaka^vyāpṛte jane tatra tatra ca dṛṣṭa^iṅgita^ākārāṃ parīkṣita^bhāvām ekākinīm upakrameta/ 3.4.35/.na hi dṛṣṭa^bhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ/ ity ekapuruṣa^abhiyogāḥ/(p.221) 3.4.36/.manda^apadeśā guṇavaty api kanyā dhana^hīnā kulīnā^api samānair ayācyāmānā mātā^pitṛ^viyuktā vā jñāti^kula^vartinī vā prāpta^yauvanā pāṇi^grahaṇaṃ svayam abhīpseta//(p.222) 3.4.37/.sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bāla^prītyā^abhiyojayet//(p.222) 3.4.38/.yaṃ vā manyeta mātā^pitror asamīkṣayā svayam apy ayam indriya^daurbalyān mayi pravartiṣyata iti priya^hita^upacārair abhīkṣṇa^saṃdarśanena ca tam āvarjayet//(p.222) 3.4.39/.mātā ca^enāṃ sakhībhir dhātreyikābhiś ca saha tad^abhimukhīṃ kuryāt//(p.223) 3.4.40/.puṣpa^gandha^tāmbūla^hastāyā vijane vikāle ca tad^upasthānam/ kalā^kauśala^prakāśane vā saṃvāhane śirasaḥ pīḍane ca^aucitya^darśanam/ prayojyasya sātmya^yuktāḥ kathā^yogāḥ bālāyām upakrameṣu yathoktam ācaret//(p.223) 3.4.41/.na ca^eva^antarā^api puruṣaṃ svayam abhiyuñjīta/ svayam abhiyoginī hi yuvatiḥ saubhāgyaṃ jahāti^ity^ācāryāḥ//(p.223) 3.4.42/.tat^prayuktānāṃ tv abhiyogānām ānulomyena grahaṇam/ 3.4.43/.pariṣvaktā ca na vikṛtiṃ bhajet/ ślakṣṇam ākāram ajānatī^iva pratigṛhṇīyāt/ vadana^grahaṇe balāt kāraḥ/ 3.4.44/.rati^bhāvanām abhyarthyamānāyāḥ kṛcchrād guhya^saṃsparśanam//(p.223) 3.4.45/.abhyarthitā^api na^ativivṛtā svayaṃ syāt/ anyatra^aniścaya^kālāt/ 3.4.46/.yadā tu manyeta^anurakto mayi na vyāvartiṣyata iti tadā^eva^enam abhiyuñjānaṃ bāla^bhāva^mokṣāya *tvarayet[ch:tvaret]/ 3.4.47/.vimukta^kanyā^bhāvā ca viśvāsyeṣu prakāśayet/ iti prayojyasya^upāvartanam//(p.224) 3.4.48a/.kanyā^abhiyujyamānā tu yaṃ manyeta^āśrayaṃ sukham/(p.224) 3.4.48b/.anukūlaṃ ca vaśyaṃ ca tasya kuryāt parigraham//(p.224) 3.4.49a/.anapekṣya guṇān yatra rūpa^maucityam eva ca/(p.225) 3.4.49b/.kurvīta dhana^lobhena patiṃ sa^apatnakeṣv api//(p.225) 3.4.50a/.tatra yukta^guṇaṃ vaśyaṃ śaktaṃ balavad arthinam/(p.225) 3.4.50b/.upāyair abhiyuñjānaṃ kanyā na pratilobhayet//(p.225) 3.4.51a/.varaṃ vaśyo daridro +api nirguṇo +apy ātma^dhāraṇaḥ/(p.225) 3.4.51b/.guṇair yukto +api na tv evaṃ bahu^sādhāraṇaḥ patiḥ//(p.225) 3.4.52a/.prāyeṇa dhanināṃ dārā bahavo niravagrahāḥ/(p.225) 3.4.52b/.bāhye saty upabhoge +api nirvisrambhā bahiḥ^sukhāḥ//(p.225) 3.4.53a/.nīco yas tv abhiyuñjīta puruṣaḥ palito +api vā/ 3.4.53b/.videśa^gati^śīlaś ca na sa saṃyogam arhati// 3.4.54a/.yad^ṛcchayā^abhiyukto yo dambha^dyūta^adhiko +api vā/ 3.4.54b/.sapatnīkaś ca sa^apatyo na sa saṃyogam arhati// 3.4.55a/.guṇa^sāmye +abhiyoktṝṇām eko varayitā varaḥ/ 3.4.55b/.tatra^abhiyoktari śreṣṭhyam anurāga^ātmako hi saḥ// 3.5. 3.5.1/.prācuryeṇa kanyāyā vivikta^darśanasya^ālābhe dhātreyikāṃ priya^hitābhyām upagṛhya^upasarpet//(p.227) 3.5.2/.sā ca^enām aviditā nāma nāyakasya bhūtvā tad^guṇair anurañjayet/ tasyāś ca rucyān nāyaka^guṇān bhūyiṣṭham upavarṇayet/ 3.5.3/.anyeṣāṃ vara^pitṝṇāṃ dośān abhiprāya^viruddhān pratipādayet/ 3.5.4/.mātā^pitroś ca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām/ 3.5.5/.yāś ca^anyā api samāna^jātīyāḥ kanyāḥ śakuntalā^ādyāḥ svabuddhyā bhartāraṃ prāpya saṃprayuktā modante sma tāś ca^asyā nidarśayet/ 3.5.6/.mahā^kuleṣu sa^apatnakair bādhyāmānā *vidviṣṭā[ch:vidviṣṭāḥ] duḥkhitāḥ parityaktāś ca dṛśyante/ 3.5.7/.āyatiṃ ca^asya varṇayet/ 3.5.8/.sukham anupahatam ekacāritāyāṃ *nāyikā[ch:nāyakā]^anurāgaṃ ca varṇayet/ 3.5.9/.samanorathāyāś ca^asyā apāyaṃ sādhvasaṃ vrīḍāṃ ca hetubhir avacchindyāt/ 3.5.10/.dūtīkalpaṃ ca sakalam ācaret/ 3.5.11/.tvām ajānatīm iva nāyako balād grahīṣyati^iti tathā suparigṛhītaṃ syād iti yojayet//(p.227) 3.5.12/.pratipannām abhipreta^avakāśa^vartinīṃ nāyakaḥ śrotriya^āgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet/ 3.5.13/.tato mātari pitari ca prakāśayet/ 3.5.14/.agni^sākṣikā hi vivāhā na nivartanta ity ācārya^samayaḥ//(p.228) 3.5.15/.dūṣayitvā ca^enāṃ śanaiḥ svajane prakāśayet/ 3.5.16/.tad^bāndhavāś ca yathā kulasya^adhaṃ pariharanto daṇḍa^bhayāc ca tasmā eva^enāṃ dadyus tathā yojayet/ 3.5.17/.anantaraṃ ca prīty^upagraheṇa rāgeṇa tad^bāndhavān prīṇayed iti/ 3.5.18/.gāndharveṇa vivāhena vā ceṣṭeta// 3.5.19/.apratipadyamānāyām antaś cāriṇīm anyāṃ kula^pramadāṃ pūrva^saṃsṛṣṭāṃ prīyamāṇāṃ ca^upagṛhya tayā saha viṣahyam avakāśam enām anya^kārya^apadeśena^ānayayet/ 3.5.20/.tataḥ śrotriya^āgārād agnim iti samānaṃ pūrveṇa//(p.229) 3.5.21/.āsanne ca vivāhe mātaram asyās tad abhimata^doṣair anuśayaṃ grāhayet/ 3.5.22/.tatas tad^anumatena prātiveśya^abhavane niśi nāyakam ānāyya śrotriya^āgārād agnim iti samānaṃ pūrveṇa//(p.229) 3.5.23/.bhrātaram asyā vā samāna^vayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāya^dānena priya^upagrahaiś ca sudīrgha^kālam anurañjayet/ ante ca sva^abhiprāyaṃ grāhayet/ 3.5.24/.prāyeṇa hi yuvānaḥ samāna^śīla^vyasana^vayasāṃ vayasyānām arthe jīvitam api tyajanti/ tatas tena^eva^anyakāryāt tām ānāyayet/ viṣahyaṃ sā^avakāśam iti samānaṃ pūrveṇa//(p.230) 3.5.25/.aṣṭamī^candrika^ādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃ cid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet/ tatra^enāṃ madāt saṃjñām apratipadyamānāṃ dūṣayitvā^iti samānaṃ pūrveṇa//(p.230) 3.5.26/.suptāṃ ca^ekacāriṇīṃ dhātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitvā^iti samānaṃ pūrveṇa//(p.230) 3.5.27/.grāma^antaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛta^sahāyo nāyakas tadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet/ iti vivāha^yogāḥ//(p.231) 3.5.28a/.pūrvaḥ pūrvaḥ pradhānaṃ syād vivāho dharmataḥ sthiteḥ/(p.231) 3.5.28b/.pūrva^abhāve tataḥ kāryo yo ya uttara uttaraḥ//(p.231) 3.5.29a/.vyūḍhānāṃ hi vivāhānām anurāgaḥ phalaṃ yataḥ/(p.231) 3.5.29b/.madhyamo +api hi sadyogo gāndharvas tena pūjitaḥ//(p.231) 3.5.30a/.sukhatvād abahukleśād api ca^avaraṇād iha/(p.232) 3.5.30b/.anurāga^ātmakatvāc ca gāndharvaḥ pravaro mataḥ//(p.232) 4. bhāryādhikārikaṃ 4.1.ekacāriṇīvṛttaṃ pravāsacaryā ca 4.1.1/.bhāryā^ekacāriṇī gūḍha^viśrambhā devavat patim ānukūlyena varteta//(p.233) 4.1.2/.tan^matena kuṭumba^cintām ātmani saṃniveśayet//(p.233) 4.1.3/.veśma ca śuci susaṃmṛṣṭa^sthānaṃ viracita^vividha^kusumaṃ ślakṣṇa^bhūmi^talaṃ hṛdya^darśanaṃ triṣavaṇa^ācarita^bali^karma pūjita^deva^āyatanaṃ kuryāt//(p.233) 4.1.4/.na hy ato +anyad^gṛha^sthānāṃ citta^grāhakam asti^iti gonardīyaḥ//(p.233) 4.1.5/.guruṣu bhṛtya^vargeṣu nāyaka^bhaginīṣu tat^patiṣu ca yathā^arhaṃ pratipattiḥ//(p.234) 4.1.6/.paripūteṣu ca harita^śāka^vaprān ikṣustambāñ jīraka^sarṣapa^ajamoda^śatapuṣpā^tamāla^gulmāṃś ca kārayet//(p.234) 4.1.7/.kubjaka^āmalaka^mallikā^jātī^kuraṇṭaka^navamālikā^tagara^nandyāvarta^j apā^gulmān anyāṃś ca bahu^puṣpān bālaka^uśīraka^pātālikāṃś ca vṛkṣa^vāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet//(p.234) 4.1.8/.madhye kūpaṃ vāpīṃ dīrghikāṃ vā khānayet//(p.234) 4.1.9/.bhikṣukī^śramaṇā^kṣapaṇā^kulaṭā^kuhakā^īkṣaṇikā^mūlakārikābhir na saṃsṛjyeta//(p.234) 4.1.10/.bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt//(p.235) 4.1.11/.svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavana^madhye tiṣṭhet//(p.235) 4.1.12/.paricārikām apanudya svayaṃ pādau prakṣālayet//(p.235) 4.1.13/.nāyakasya ca na vimukta^bhūṣaṇaṃ vijane saṃdarśane tiṣṭhet//(p.235) 4.1.14/.ativyayam asad^vyayaṃ vā kurvāṇāṃ rahasi bodhayet//(p.235) 4.1.15/.āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatā^abhigamanam ity anujñātā kuryāt//(p.235) 4.1.16/.sarva^krīḍāsu ca tad^ānulomyena pravṛttiḥ//(p.235) 4.1.17/.paścāt saṃveśanaṃ pūrvam utthānam anavabodhanaṃ ca suptasya//(p.236) 4.1.18/.mahānasaṃ ca suguptaṃ syād darśanīyaṃ ca//(p.236) 4.1.19/.nāyaka^apacāreṣu kiṃ cit kaluṣitā na^atyarthaṃ nirvadet//(p.236) 4.1.20/.sādhikṣepa^vacanaṃ tv enaṃ mitra^jana^madhyastham ekākinaṃ vā^apy upālabheta/ na ca mūla^kārikā syāt//(p.236) 4.1.21/.na hy ato +anyad apratyaya^kāraṇam asti^iti gonardīyaḥ//(p.236) 4.1.22/.durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāra^deśa^avasthānaṃ nirīkṣaṇaṃ vā niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet//(p.236) 4.1.23/.sveda^danta^paṅka^durgandhāṃś ca budhyeta^iti virāga^kāraṇam//(p.237) 4.1.24/.bahu^bhūṣaṇaṃ vividha^kusuma^anulepanaṃ vividha^aṅga^rāga^samujjvalaṃ vāsa ity ābhigāmiko veṣaḥ/ 4.1.25/.pratanu^ślakṣṇa^alpa^dukūlatā parimitam ābharaṇaṃ sugandhitā na^atyulbaṇam anulepanam/ tathā śuklāny anyāni puṣpāṇi^iti vaihāriko veṣaḥ//(p.237) 4.1.26/.nāyakasya vratam upavāsaṃ ca svayam api karaṇena^anuvarteta/ vāritāyāṃ ca na^aham atra nirbandhanīya^iti tad^vacaso nivartanam//(p.237) 4.1.27/.mṛd^vidala^kāṣṭha^carma^loha^bhāṇḍānāṃ ca kāle samargha^grahaṇam//(p.237) 4.1.28/.tathā lavaṇa^snehayoś ca gandha^dravya^kaṭuka^bhāṇḍa^oṣadhānāṃ ca durlabhānāṃ bhavanesu pracchannaṃ nidhānam//(p.237) 4.1.29/.mūlaka^āluka^pālaṅkī damanaka^āmrātaka^ervāruka^trapusa^vārtāka^kūṣmāṇḍa^ālābu^sūraṇa^śukanāsā ^svayaṃguptā^tilaparṇīka^agnimantha^laśuna^palāṇḍu^prabhṛtīnāṃ sarva^oṣadhīnāṃ ca bīja^grahaṇaṃ kāle vāpaś ca//(p.238) 4.1.30/.svasya ca sārasya parebhyo na^ākhyānaṃ bhartṛ^mantritasya ca//(p.238) 4.1.31/.samānāś ca striyaḥ kauśalena^ujjvalatayā pākena mānena tathā^upacārair atiśayīta//(p.238) 4.1.32/.sāṃvatsarikamāyaṃ saṃkhyāya tad^anurūpaṃ vyayaṃ kuryāt//(p.238) 4.1.33/.bhojana^avaśiṣṭād gorasād ghṛta^karaṇam tathā taila^guḍayoḥ/ karpāsasya ca sūtra^kartanam sūtrasya vānam/ śikya^rajju^pāśa^valkala^saṃgrahaṇam/ kuṭṭana^kaṇḍana^avekṣaṇam/ *ācāma[ch:āmacā]^maṇḍa^tuṣa^*kaṇa[ch:kakha]^kuṭy^aṅgārāṇām upayojanam/ bhṛtya^vetana^bharaṇa^jñānam/ kṛṣi^paśupālana^cintā^vāhana^vidhāna^yogāḥ/ meśa^*kukkaṭa[ch:kukkuṭa]^lāvaka^śuka^śārikā^parabhṛta^mayūra^vānara^mṛgā ṇām avekṣaṇam/ daivasikāya^vyaya^piṇḍīkaraṇam iti ca vidyāt//(p.238) 4.1.34/.taj^jaghanyānāṃ ca jīrṇa^vāsasāṃ saṃcayas tair vividha^rāgaiḥ śuddhair vā kṛta^karmaṇāṃ paricārakāṇām anugraho māna^artheṣu ca dānam anyatra vā^upayogaḥ//(p.239) 4.1.35/.surā^kumbhīnām āsava^kumbhīnāṃ ca sthāpanaṃ tad^upayogaḥ kraya^vikrayāv āyavyayā^avekṣaṇam//(p.239) 4.1.36/.nāyaka^mitrāṇāṃ ca srag^anulepana^tāmbūla^dānaiḥ pūjanaṃ nyāyataḥ/ 4.1.37/.śvaśrū^śvaśura^paricaryā tat^pāratantryam anuttara^vāditā parimita^apracaṇḍa^ālāpakaraṇam anuccair hāsaḥ/ tat^priya^apriyeṣu svapriya^apriyeṣv iva vṛttiḥ/ 4.1.38/.bhogeṣv anutsekaḥ/ 4.1.39/.parijane dākṣiṇyam/ 4.1.40/.nāyakasya^anivedya na kasmai (p.239)cid dānam/ 4.1.41/.svakarmasu bhṛtyajana^niyamanam utsaveṣu ca^asya pūjanam ity ekacāriṇī^vṛttam//(p.240) 4.1.42/.pravāse maṅgala^mātra^ābharaṇā devatā^upavāsa^parā vārtāyāṃ sthitā gṛhān avekṣeta//(p.240) 4.1.43/.śayyā ca guru^jana^mūle/ tad abhimatā kārya^niṣpattiḥ/ nāyaka^abhimatānāṃ ca^arthānām arjane pratisaṃskāre ca yatnaḥ//(p.240) 4.1.44/.nitya^naimittikeṣu karmasu^ucito vyayaḥ/ tad^ārabdhānāṃ ca karmaṇāṃ samāpane matiḥ//(p.240) 4.1.45/.jñāti^kulasya^anabhigamanam anyatra vyasana^utsavābhyām/ tatra^api nāyaka^parijana^adhiṣṭhitāyā na^atikālam avasthānam aparivartita^pravāsa^veṣatā ca//(p.241) 4.1.46/.guru^jana^anujñātānāṃ karaṇam upavāsānām/ paricārakaiḥ śucibhir ājñā^adhiṣṭhitair anumatena kraya^vikraya^karmaṇā sārasya^āpūraṇaṃ tanū^karaṇaṃ ca śaktyā vyayānām//(p.241) 4.1.47/.āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivata^pūjanam upahārāṇāṃ ca^āharaṇam iti pravāsa^caryā//(p.241) bhavataś ca^atra ślokau/ 4.1.48ab/.*sad[ch:tad]^vṛttam anuvarteta nāyakasya hita^eṣiṇī/(p.242) 4.1.48cd/.kulayoṣā punarbhūr vā veśyā vā^apy ekacāriṇī//(p.242) 4.1.49ab/.dharmam arthaṃ tathā kāmaṃ labhante sthānam eva ca/(p.242) 4.1.49cd/.niḥsapatnaṃ ca bhartāraṃ nāryaḥ sad^vṛttam āśritāḥ//(p.242) 4.2. 4.2.1/.jāḍya^dauḥśīlya^daurbhāgyebhyaḥ prajān utpatter ābhīkṣṇyena dārika^utpatter nāyaka^cāpalād vā sapatny^adhivedanam//(p.242) 4.2.2/.tadā^ādita eva bhakti^śīla^vaidagdhyakhyāpanena parijihīrṣet/ prajān utpattau ca svayam eva sāpatnake codayet//(p.242) 4.2.3/.adhividyamānā ca yāvac chakti^yogād ātmano +adhikatvena sthitiṃ kārayet//(p.243) 4.2.4/.āgatāṃ ca^enāṃ bhaginīvad īkṣeta/ nāyaka^viditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vā^asyā na^adriyeta//(p.243) 4.2.5/.bhartari pramādyantīm upekṣeta/ yatra manyeta^artham iyaṃ svayam api pratipatsyata iti tatra^enām ādarata eva^anuśiṣyāt//(p.243) 4.2.6/.nāyaka^saṃśrave ca rahasi viśeṣān adhikān darśayet//(p.243) 4.2.7/.tad^apatyeṣv aviśeṣaḥ/ parijana^varge +adhika^anukampā/ mitra^varge prītiḥ/ ātma^jñātiṣu na^atyādaraḥ/ tajjñātiṣu ca^atisaṃbhramaḥ//(p.244) 4.2.8/.bahvībhis tv adhivinnā avyavahitayā saṃsṛjyeta//(p.244) 4.2.9/.yāṃ tu nāyako +adhikāṃ cikīrṣet tāṃ bhūta^pūrva^subhagayā protsāhya kalahayet//(p.244) 4.2.10/.tataś ca^anukampeta//(p.244) 4.2.11/.tābhir ekatvena^adhikāṃ cikīrṣitāṃ svayam avivadamānā durjanī kuryāt//(p.244) 4.2.12/.nāyakena tu kalahitām enāṃ pakṣapātāv alambana^upabṛṃhitām āśvāsayet//(p.244) 4.2.13/.kalahaṃ ca vardhayet//(p.245) 4.2.14/.mandaṃ vā kalaham upalabhya svayam eva saṃdhukṣayet//(p.245) 4.2.15/.yadi nāyako +asyām adya^api sānunaya iti manyeta tadā svayam eva saṃdhau prayateta^iti jyeṣṭhā^vṛttam//(p.245) 4.2.16/.kaniṣṭhā tu mātṛvat sapatnīṃ paśyet//(p.245) 4.2.17/.jñāti^dāyam api tasyā aviditaṃ na^upayuñjīta//(p.245) 4.2.18/.ātma^vṛttān tāṃs tad^adhiṣṭhitān kuryāt//(p.245) 4.2.19/.anujñātā patim adhiśayīta//(p.245) 4.2.20/.na vā tasyā vacanam anyasyāḥ kathayet//(p.245) 4.2.21/.tad^apatyāni svebhyo +adhikāni paśyet//(p.245) 4.2.22/.rahasi patim adhikam upacaret//(p.246) 4.2.23/.ātmanaś ca sapatnī^vikārajaṃ duḥkhaṃ na^ācakṣīta//(p.246) 4.2.24/.patyuś ca saviśeṣakaṃ gūḍhaṃ mānaṃ lipset//(p.246) 4.2.25/.anena khalu pathya^dānena jīvāmi^iti brūyāt//(p.246) 4.2.26/.tat tu ślāghayā rāgeṇa vā bahir na^acakṣīta//(p.246) 4.2.27/.bhinna^rahasyā hi bhartur avajñāṃ labhate//(p.246) 4.2.28/.jyeṣṭhā^bhayāc ca nigūḍha^saṃmānā^arthinī syād iti gonardīyaḥ//(p.246) 4.2.29/.durbhagām anapatyāṃ ca jyeṣṭhām anukampeta nāyakena ca^anukampayet//(p.246) 4.2.30/.prasahya tv enām ekacāriṇī^vṛttam anutiṣṭhed iti kaniṣṭhā^vṛttam//(p.246) 4.2.31/.vidhavā tv indriya^daurbalyād āturā bhoginaṃ guṇa^saṃpannaṃ ca yā punar vindet sā punarbhūḥ//(p.247) 4.2.32/.yatas tu svecchayā punar api niṣkramaṇaṃ nirguṇo +ayam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ//(p.247) 4.2.33/.saukhyā^arthinī sā kila^anyaṃ punar vindeta//(p.247) 4.2.34/.guṇeṣu sopabhogeṣu sukha^sākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ//(p.247) 4.2.35/.ātmanaś citta^anukūlyād iti vātsyāyanaḥ//(p.248) 4.2.36/.sā bāndhavair nāyakād āpānaka^udyāna^śraddhā^dāna^mitra^pūjana^ādi vyayasahiṣṇu karma lipseta//(p.248) 4.2.37/.ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt//(p.248) 4.2.38/.prīti^dāyeṣv aniyamaḥ//(p.248) 4.2.39/.svecchayā ca gṛhān nirgacchantī prīti^dāyād anyan nāyaka^dattaṃ jīyeta/ niṣkāsyamānā tu na kiṃ cid dadyāt//(p.248) 4.2.40/.sā *prabhuviṣṇur[ch:prabhaviṣṇur] iva tasya bhavanam āpnuyāt//(p.248) 4.2.41/.kulajāsu tu prītyā varteta//(p.248) 4.2.42/.dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ/ kalāsu kauśalam adhikasya ca jñānam//(p.248) 4.2.43/.kalaha^sthāneṣu ca nāyakaṃ svayam upālabheta//(p.249) 4.2.44/.rahasi ca kalayā catuḥṣaṣṭyā^anuvarteta/ sapatnīnāṃ ca svayam upakuryāt/ tāsām apatyeṣv ābharaṇa^dānam/ teṣu *svāmivad[ch:svāmīvad] upacāraḥ/ maṇḍanakāni veṣān ādareṇa kurvīta/ parijane mitravarge ca^adhikaṃ viśrāṇanam/ samāja^āpānaka^udyānayātrā^vihāra^śīlatā ca^iti punarbhū^vṛttam//(p.249) 4.2.45/.durbhagā tu sāpatnaka^pīḍitā yā tāsām adhikam iva patyāv upacaret tām āśrayet/ *prakāśyāni[ch:prakāmyāni] ca kalā^vijñānāni darśayet/ daurbhāgyād rahasyānām abhāvaḥ//(p.249) 4.2.46/.nāyaka^apatyānaṃ dhātreyikāni kuryāt//(p.250) 4.2.47/.tan mitrāṇi ca^upagṛhya tair bhaktim ātmanaḥ prakāśayet//(p.250) 4.2.48/.dharma^kṛtyeṣu ca puraś^cāriṇī syād vrata^upavāsayoś ca//(p.250) 4.2.49/.parijane dākṣiṇyam/ na ca^adhikam ātmānaṃ paśyet//(p.250) 4.2.50/.śayane tat^sātmyena^ātmano +anurāga^pratyānayanam//(p.250) 4.2.51/.na ca^upālabheta vāmatāṃ ca na darśayet//(p.250) 4.2.52/.yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet//(p.250) 4.2.53/.yāṃ ca pracchannāṃ kāmayet tām anena saha saṃgamayed gopayec ca//(p.250) 4.2.54/.yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā prativid adhyād iti durbhagā^vṛttam//(p.251) 4.2.55/.antaḥpurāṇāṃ ca vṛttam eteṣv eva prakaraṇeṣu lakṣayet//(p.251) 4.2.56/.mālyā^anulepana^vāsāṃsi ca^āsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti/ 4.2.57/.tad^ādāya rājā nirmālyam āsāṃ pratiprābhṛtakaṃ dadyāt/ 4.2.58/.alaṃkṛtaś ca svalaṃkṛtāni ca^aparāhṇe sarvāṇy antaḥpurāṇya^ekadhyena paśyet//(p.251) 4.2.59/.tāsāṃ yathā^kālaṃ yathā^arhaṃ ca sthāna^māna^anuvṛttiḥ saparihāsāś ca kathāḥ kuryāt//(p.251) 4.2.60/.tad^anantaraṃ punarbhuvas tathā^eva paśyet//(p.252) 4.2.61/.tato veśyā ābhyantarikā nāṭakīyāś ca//(p.252) 4.2.62/.tāsāṃ yathokta^kakṣāṇi sthānāni//(p.252) 4.2.63/.vāsaka^pālyas tu yasyā vāsako yasyāś ca^atīto yasyāś ca ṛtus tat^paricārika^anugatā divā śayyā^utthitasya rājñas tābhyāṃ prahitam aṅgulīyaka^aṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ/(p.252) 4.2.64/.tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet//(p.252) 4.2.65/.utsaveṣu ca sarvāsām anurūpeṇa pūjā^āpānakaṃ ca/ saṃgīta^darśaneṣu ca//(p.252) 4.2.66/.antaḥpura^cāriṇīnāṃ bahir aniṣkramo bāhyānāṃ ca^apraveśaḥ/ anyatra vidita^śaucābhyaḥ/ aparikliṣṭaś ca karma^yoga ity āntaḥpurikam//(p.252) bhavanti ca^atra ślokāḥ --- 4.2.67ab/.puruṣas tu bahūn dārān samāhṛtya samo bhavet/(p.253) 4.2.67cd/.na ca^avajñāṃ cared āsu vyalīkān na saheta ca//(p.253) 4.2.68ab/.ekasyāṃ yā rati^krīḍā vaikṛtaṃ vā śarīrajam/(p.253) 4.2.68cd/.visrambhād vā^apy upālambhas tam anyāsu na kīrtayet//(p.253) 4.2.69ab/.na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kva cit/(p.253) 4.2.69cd/.tathā^upālabhamānāṃ ca doṣais tām eva yojayet//(p.253) 4.2.70ab/.anyāṃ rahasi visrambhair anyāṃ pratyakṣa^pūjanaiḥ/(p.253) 4.2.70cd/.bahu^mānais tathā ca^anyām ity evaṃ rañjayet striyaḥ//(p.253) 4.2.71ab/.udyāna^gamanair bhogair dānais taj^jñāti^pūjanaiḥ/(p.254) 4.2.71cd/.rahasyaiḥ prīti^yogaiś ca^ity ekaikām anurañjayet//(p.254) 4.2.72ab/.yuvatiś ca jitakrodhā yathā^śāstra^pravartinī/(p.254) 4.2.72cd/.karoti vaśyaṃ bhartāraṃ sapatnīś ca^adhitiṣṭhati//(p.254) 5. pāradārikaṃ 5.1.strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ 5.1.1/.vyākhyāta^kāraṇāḥ para^parigraha^upagamāḥ//(p.255) 5.1.2/.teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ ca^ādita eva parīkṣeta// 5.1.3/.yadā tu sthānāt sthāna^antaraṃ kāmaṃ pratipadyamānaṃ paśyet tad^ātma^śarīra^upaghāta^trāṇa^arthaṃ para^parigrahān abhyupagacchet//(p.255) 5.1.4/.daśa tu kāmasya sthānāni//(p.255) 5.1.5/.cakṣuḥ^prītir manaḥ^saṅgaḥ saṃkalpa^utpattir nidrā^ācchedas tanutā viṣayebhyo vyāvṛttir lajjā^praṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni//(p.256) 5.1.6/.tatra^ākṛtito lakṣaṇataś ca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍa^vegatāṃ ca lakṣayed ity ācāryāḥ//(p.256) 5.1.7/.vyabhicārād ākṛti^lakṣaṇa^yogānām iṅgita^ākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ//(p.256) 5.1.8/.yaṃ kaṃ cid ujjvalaṃ puruṣaṃ dṛṣṭvā strī kāmayate/ tathā puruṣo +api yoṣitam/ apekṣayā tu na *pravartata[ch:pravartate] iti goṇikāputraḥ// 5.1.9/.tatra striyaṃ prati viśeṣaḥ//(p.257) 5.1.10/.na strī dharmam adharmaṃ ca^apekṣate kāmayata eva/ kārya^apekṣayā tu na^abhiyuṅkte/ 5.1.11/.svabhāvāc ca puruṣeṇa^abhiyujyamānā cikīrṣanty api vyāvartate/ 5.1.12/.punaḥ punar abhiyuktā siddhyati/ 5.1.13/.puruṣas tu dharma^sthitim ārya^samayaṃ ca^apekṣya kāmayamāno +api vyāvartate/ 5.1.14/.tathā^buddhiś ca^abhiyujyamāno +api na siddhyati/ 5.1.15/.niṣkāraṇam abhiyuṅkte/ abhiyujyāpi punar na^abhiyuṅkte/ siddhāyāṃ ca mādhyasthyaṃ gacchati/ 5.1.16/.sulabhām avamanyate/ durlabhām ākāṅkṣata iti prāyo^vādaḥ//(p.257) 5.1.17/.tatra vyāvartana^kāraṇāni --- 5.1.18/.patyāvanurāgaḥ/ 5.1.19/.apatya^apekṣā/ 5.1.20/.atikrānta^vayastvam/ 5.1.21/.duḥkha^abhibhavaḥ/ 5.1.22/.virahan upalambhaḥ/ 5.1.23/.avajñayā^upamantrayata iti krodhaḥ/ 5.1.24/.apratarkya iti saṃkalpa^varjanam/ 5.1.25/.gamiṣyati^ity anāyatir anyatra prasakta^matir iti ca/ 5.1.26/.asaṃvṛta^ākāra ity uddvegaḥ/ 5.1.27/.mitreṣu nisṛṣṭa^bhāva iti teṣv apekṣā/ 5.1.28/.śuṣka^abhiyogītya^aśaṅkā/ 5.1.29/.tejasvī^iti sādhvasam/ 5.1.30/.caṇḍa^vegaḥ samaratho vā^iti bhayaṃ mṛgyāḥ/ 5.1.31/.nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā/ 5.1.32/.sakhitvena^upacarita iti ca/ 5.1.33/.adeśa^kālajña ity asūyā/ 5.1.34/.paribhava^sthānam ity abahu^mānaḥ/ 5.1.35/.ākārito +api na^avabudhyata ity avajñā/ 5.1.36/.śaśo manda^vega iti ca hastinyāḥ/ 5.1.37/.matto +asya mā bhūd aniṣṭam ity anukampā/ 5.1.38/.ātmani doṣa^darśanān nirvedaḥ/ 5.1.39/.viditā satī svajana^bahiṣkṛtā bhaviṣyāmi^iti bhayam/ 5.1.40/.palita ity anādaraḥ/ 5.1.41/.patyā prayuktaḥ parīkṣata iti vimarśaḥ/ 5.1.42/.dharma^apekṣā cā^iti//(p.258) 5.1.43/.teṣu yad^ātmani lakṣayet tad^ādita eva paricchindyāt//(p.259) 5.1.44/.āryatva^yuktāni rāga^vardhanāt/ 5.1.45/.aśaktijāny upāya^pradarśanāt/ 5.1.46/.bahu^māna^kṛtāny atiparicayāt/ 5.1.47/.paribhava^kṛtāny atiśauṇḍīryād vaicakṣaṇyāc ca/ 5.1.48/.tat^paribhavajāni praṇatyā/ 5.1.49/.bhaya^yuktāny āśvāsanād iti//(p.260) 5.1.50/.puruṣa^astv amī prāyeṇa siddhāḥ --- kāmasūtrajñaḥ/ kathā^ākhyāna^kuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddha^yauvanaḥ krīḍana^karma^ādinā^āgata^viśvāsaḥ preṣaṇasya kartā^ucita^saṃbhāṣaṇaḥ priyasya kartā^anyasya bhūta^pūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhaga^abhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāma^śīlas tathā^bhūtaś ca paricāriko dhātreyikā^parigraho (p.260) nava^varakaḥ prekṣa^udyāna^tyāga^śīlo vṛṣa iti siddha^pratāpaḥ sāhasikaḥ śūro vidyā^rūpa^guṇa^upabhogaiḥ patyur atiśayitā mahārha^veṣa^upacāraś ca^iti//(p.261) 5.1.51/.yathā^ātmanaḥ siddhatāṃ paśyed evaṃ yoṣito +api//(p.262) 5.1.52/.ayatna^sādhyā yoṣitas tv imāḥ --- abhiyoga^mātra^sādhyāḥ/ dvāra^deśa^avasthāyinī/ prāsādād rājamārga^avalokinī/ taruṇa^prātiveśya^gṛhe goṣṭhī^yojinī/ satata^prekṣiṇī/ prekṣitā pārśva^vilokinī/ niṣkāraṇaṃ sapatnyādhivinnā/ bhartṛ^dveṣiṇī vidviṣṭā ca/ parihāra^hīnā/ nirapatyā/ 5.1.53/.jñāti^kula^nityā/ vipanna^apatyā/ goṣṭhī^yojinī/ prīti^yojinī/ kuśīlava^bhāryā/ mṛta^patikā bālā/ daridrā bahu^upabhogā/ jyeṣṭha^bhāryā bahu^devarakā/ bahu^māninī nyūna^bhartṛkā/ kauśala^abhimāninī bhartur maurkhyeṇa^udvignā/ aviśeṣatayā lobhena/ 5.1.54/.kanyā^kāle yatnena varitā kathaṃ cid alabdha^abhiyuktā ca sā tadānīṃ samāna^buddhi^śīla^medhā^pratipatti^sātmyā/ prakṛtyā pakṣa^pātinī/ anaparādhe vimānitā/ tulya^rūpābhiś ca^adhaḥ kṛtā/ proṣita^patikā^iti/ īrṣyālu^pūti^cokṣa^klība^dīrghasūtra^kāpuruṣa^kubja^vāmana^virūpa^maṇikār a^grāmya^durgandhi^rogi^vṛddha^bhāryāś ca^iti//(p.262) ślokāv atra bhavataḥ --- (p.264) 5.1.55ab/.icchā svabhāvato jātā kriyayā paribṛṃhitā/ (p.264) 5.1.55cd/.buddhyā saṃśodhitā^udvegā sthirā syād anapāyinī//(p.264) 5.1.56ab/.siddhatām ātmano jñātvā liṅgāny unnīya yoṣitām/(p.264) 5.1.56cd/.vyāvṛtti^kāraṇa^ucchedī naro yoṣitsu sidhyati//(p.264) 5.2. paricayakāraṇāny abhiyogā checked 5.2.1/.yathā^kanyā svayam abhiyoga^sādhyā na tathā dūtyā/ para^striyas tu sūkṣma^bhāvā dūtī^sādhyā na tathā^ātmanā^ity ācāryāḥ//(p.265) 5.2.2/.sarvatra śakti^viṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtī^prayoga iti vātsyāyanaḥ//(p.265) 5.2.3/.prathama^sāhasā aniyantraṇa^saṃbhāṣāś ca svayaṃ pratāryāḥ/ tad^viparītāś ca dūtyā^iti prāyo^vādaḥ//(p.265) 5.2.4/.svayam abhiyokṣyamāṇas tv ādāv eva paricayaṃ kuryāt//(p.265) 5.2.5/.tasyāḥ svābhāvikaṃ darśanaṃ prāyatnikaṃ ca/ 5.2.6/.svābhāvikam ātmano bhavana^saṃnikarṣe prāyatnikaṃ mitra^jñāti^mahāmātra^vaidya^bhavana^saṃnikarṣe vivāha^yajña^utsava^vyasana^udyāna^gamana^ādiṣu//(p.266) 5.2.7/.darśane ca^asyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśa^saṃyamanaṃ nakhāc churaṇam ābharaṇa^prahlādanam adhara^oṣṭha^vimardanaṃ tās tāś ca līlā vayasyaiḥ saha prekṣamāṇāyās tat^saṃbaddhāḥ para^apadeśinyaś ca kathās tyāga^upabhoga^prakāśanaṃ sakhyur utsaṅga^niṣaṇṇasya sāṅga^bhaṅgaṃ jṛṃbhaṇam ekabhrū^kṣepaṇaṃ manda^vākyatā tad^vākya^śravaṇaṃ tām uddiśya bālena^anya^janena vā sahānya^upadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manoratha^avedanam anya^apadeśena tām eva^uddiśya bāla^cumbanam āliṅganaṃ ca jihvayā ca^asya tāmbūla^dānaṃ pradeśinyā hanu^deśa^ghaṭṭanaṃ tat tad yathā^yogaṃ yathā^avakāśaṃ ca prayoktavyam/ 5.2.8/.tasyāś ca^aṅkagatasya bālasya lālanaṃ bāla^krīḍanakānāṃ ca^asya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathā^yojanaṃ tat^saṃbhāṣaṇa^kṣameṇa janena ca prītim āsādya kāryaṃ tad^anubandhaṃ ca gamana^agamanasya yojanaṃ saṃśraye ca^asyās tām apaśyato nāma kāmasūtra^saṃkathā//(p.266) 5.2.9/.prasṛte tu paricaye tasyā haste nyāsaṃ nikṣepaṃ ca nidadhyāt/ tat^prati^dinaṃ prati^kṣaṇaṃ ca^eka^deśato gṛhnīyāt/ saugandhikaṃ pūga^phalāni ca/ 5.2.10/.tām ātmano dāraiḥ saha visrambha^goṣṭhyāṃ vivikta^āsane ca yojayet 5.2.11/.nitya^darśana^arthaṃ viśvāsana^arthaṃ ca/ 5.2.12/.suvarṇakāra^maṇikāra^vaikaṭika^nīlīkusumbha^rañjka^ādiṣu ca kāma^arthinyāṃ saha^ātmano vaśyaiś ca^eṣāṃ tat^saṃpādane svayaṃ prayateta/ 5.2.13/.tad anuṣṭhāna^niratasya loka^vidito dīrgha^kālaṃ saṃdarśana^yogaḥ/ 5.2.14/.tasmiṃś ca^anyeṣām api karmaṇām anusaṃdhānam/ 5.1.15/.yena karmaṇā dravyeṇa kauśalena ca^arthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ ca^ātma^āyattaṃ darśayet/ 5.2.16/.pūrva^pravṛtteṣu loka^cariteṣu dravya^guṇa^parīkṣāsu ca tayā tat^parijanena ca saha vivādaḥ/ 5.2.17/.tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet/ 5.2.18/.tayā tu vivadamāno +atyantād bhutam iti brūyād iti paricaya^kāraṇāni//(p.268) 5.2.19/.kṛta^paricayāṃ darśita^iṅgita^ākārāṃ kanyām iva^upāyato +abhiyuñjīta^iti/ prāyeṇa tatra sūkṣmā abhiyogāḥ/ kanyānām asaṃprayuktatvāt/ itarāsu tān eva sphuṭam upadadhyāt/ saṃprayuktatvāt/ 5.2.20/.saṃdarśita^ākārāyāṃ nirbhinna^sadbhāvāyāṃ samupabhoga^vyatikare tadīyāny upayuñjīta/ 5.2.21/.tatra mahārha^gandham uttarīyaṃ kusumaṃ *ca ātmīyaṃ[ch:omits] syād aṅgulīyakaṃ ca/ tad^dhastād gṛhīta^tāmbūlayā goṣṭhī^gamana^udyatasya keśa^hasta^puṣpa^yācanam/ 5.2.22/.tatra mahārha^gandhaṃ spṛhaṇīyaṃ sva^nakha^daśana^pada^cihnitaṃ sākāraṃ dadyāt/ 5.2.23/.adhikair adhikaiś ca^abhiyogaiḥ sādhvasa^vicchedanam//(p.269) 5.2.24/.krameṇa ca vivikta^deśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dāna^ante dravyāṇāṃ parivartanaṃ guhya^deśa^abhimarśanaṃ ca^ity abhiyogāḥ//(p.270) 5.2.25/.yatra ca^eka^abhiyuktā na tatra^aparām abhiyuñjīta/ tatra yā vṛddha^anubhūta^viṣayā priya^upagrahaiś ca tām upagṛhṇīyāt//(p.270) ślokāv atra bhavataḥ ---(p.270) 5.2.27ab/.anyatra dṛṣṭa^saṃcāras tad^bhartā yatra nāyakaḥ/(p.270) 5.2.27cd/.na tatra yoṣitaṃ kāṃ cit suprāpām api laṅghayet//(p.270) 5.2.28ab/.śaṅkitāṃ rakṣitāṃ bhītāṃ saśvaśrūkāṃ ca yoṣitam//(p.270) 5.2.28cd/.na tarkayeta medhāvī jānan pratyayam ātmanaḥ//(p.270) 5.3. bhāvaparīkṣā 5.3.1/.abhiyuñjāno yoṣitaḥ pravṛttiṃ parīkṣeta/ tayā bhāvaḥ parīkṣito bhavati/ abhiyogāṃś ca pratigṛhṇīyāt//(p.271) 5.3.2/.mantram avṛṇvānāṃ dūtyā^enāṃ sādhayet//(p.271) 5.3.3/.apratigṛhya^abhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūta^mānasāṃ vidyāt/ tāṃ krameṇa sādhayet//(p.271) 5.3.4/.apratigṛhya^abhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathā^eva tam abhigacchec ca vivikte balād grahaṇīyāṃ vidyāt//(p.271) 5.3.5/.bahūn api viṣa^hate +abhiyogān na ca cireṇa^api prayacchaty ātmānaṃ sā śuṣka^pratigrāhiṇī paricaya^vighaṭana^sādhyā//(p.272) 5.3.6/.manuṣya^jāteś citta^anityatvāt//(p.272) 5.3.7/.abhiyukta^api pariharati/ na ca saṃsṛjyate/ na ca pratyācaṣṭe/ tasminn ātmani ca gaurava^abhimānāt/ sa^atiparicayāt kṛcchra^sādhyā/ marmajñayā dūtyā tāṃ sādhayet//(p.272) 5.3.8/.sā ced abhiyujyamānā pāruṣyeṇa pratyādiśaty upekṣyā//(p.272) 5.3.9/.paruṣayitvā^api tu prīti^yojinīṃ sādhayet//(p.272) 5.3.10/.kāraṇāt saṃsparśanaṃ sahate na^avabudhyate nāma dvidhā^bhūta^mānasā sātatyena kṣāntyā vā sādhyā/(p.273) 5.3.11/.samīpe śayānāyāḥ supto nāma karam upari vinyaset/ sāpi suptā^iva^upekṣate/ jāgratī tv apanuded bhūyo +abhiyoga^ākāṅkṣiṇī//(p.273) 5.3.12/.etena pādasya^upari pāda^nyāso vyākhyātaḥ/(p.273) 5.3.13/.tasmin prasṛte bhūyaḥ supta^saṃśleṣaṇam upakramet/ 5.3.14/.tad^asahamānām utthitāṃ dvitīye +ahani prakṛti^vartinīm abhiyoga^arthinīṃ vidyāt/ adṛśyamānāṃ tu dūtī^sādhyām//(p.273) 5.3.15/.ciram adṛṣṭā^api prakṛtisthā^eva saṃsṛjyate kṛta^lakṣaṇāṃ tāṃ darśita^ākārām upakramet//(p.274) 5.3.16/.anabhiyuktā^apy ākārayati/ vivikte ca^ātmānaṃ darśayati/ savepathu^gadgadaṃ vadati/ svinna^kara^caraṇa^aṅguliḥ svinna^mukhī ca bhavati/ śiraḥ^pīḍane saṃvāhane ca^ūrvor ātmānaṃ nāyake niyojayati/ 5.3.17/.āturā saṃvāhikā ca^ekena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca/ vismita^bhāvā/ 5.3.18/.nidrā^andhā vā parispṛśya^ūrubhyāṃ bāhubhyām api tiṣṭhati/ ali^kaika^deśam ūrvor upari pātayati/ ūrū^mūla^saṃvāhane niyuktā na pratilomayati/ tatra^eva hastam ekam avicalaṃ nyasyati/ aṅga^saṃdaṃśena ca pīḍitaṃ cirād apanayati/ 5.3.19/.pratigṛhya^evaṃ nāyakā^abhiyogān punar dvitīye +ahani saṃvāhanāya^upagacchati/ 5.3.20/.na^atyarthaṃ saṃsṛjyate/ na ca pariharati/ 5.3.21/.vivikte bhāvaṃ darśayati niṣkāraṇaṃ ca^agūḍham anyatra pracchanna^pradeśāt/ 5.3.22/.saṃnikṛṣṭa^paricāraka^upabhogyā sā ced ākāritā^api tathā^eva syāt sā marmajñayā dūtyā sādhyā/ 5.3.23/.vyāvartamānā tu tarkaṇīyā^iti bhāva^parīkṣā//(p.274) bhavanti ca^atra ślokāḥ ---(p.275) 5.3.24ab/.ādau paricayaṃ kuryāt tataś ca paribhāṣaṇam/(p.275) 5.3.24cd/.paribhāṣaṇa^saṃmiśraṃ mithaś ca^ākāra^vedanam//(p.275) 5.3.25ab/.pratyuttareṇa paśyec ced ākārasya parigraham/(p.275) 5.3.25cd/.tato +abhiyuñjīta naraḥ striyaṃ vigata^sādhvasaḥ//(p.275) 5.3.26ab/.ākāreṇa^ātmano bhāvaṃ yā nārī prāk prayojayet/(p.275) 5.3.26cd/.kṣipram eva^abhiyojyā sā prathame tv eva darśane//(p.275) 5.3.27ab/.ślakṣṇam ākāritā yā tu darśayet sphuṭam uttaram/(p.275) 5.3.27cd/.sā^api tatkṣaṇa^siddhā^iti vijñeyā rati^lālasā//(p.275) 5.3.28ab/.dhīra^āyāma^pragalbhāyāṃ parīkṣiṇyāṃ ca yoṣiti/(p.276) 5.3.28cd/.eṣa sūkṣmo vidhiḥ proktaḥ siddhā eva sphuṭaṃ striyaḥ//(p.276) 5.4. dūtīkarmāṇi 5.4.1/.darśita^iṅgita^ākārāṃ tu pravirala^darśanām apūrvāṃ ca dūtyā^upasarpayet/(p.276) 5.4.2/.sā^enāṃ śīlato +anupraviśya^ākhyāna^kapaṭaiḥ subhagaṃkaraṇa^yogair loka^vṛtta^antaiḥ kavi^kathābhiḥ pāra^dārika^kathābhiś ca tasyāś ca rūpa^vijñāna^dākṣiṇya^śīla^anupraśaṃsābhiś ca tāṃ rañjayet/ 5.4.3/.katham evaṃ vidhāyās tava^ayam ithaṃbhūtaḥ patir^iti ca^anuśayaṃ grāhayet/ 5.4.4/.na tava subhage dāsyam api kartuṃ yukta iti brūyāt/ 5.4.5/.manda^vegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ ca^asaṃbhoga^śīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptāny asyā abhyāśe sati sadbhāve +atiśayena bhāṣeta/ 5.4.6/.yena ca doṣeṇa^udvignāṃ (p.276)lakṣayet tena^eva^anupraviśet/ 5.4.7/.yadā^asau mṛgī tadā na^eva śaśatā^doṣaḥ/ 5.4.8/.etena^eva vaḍavā^hastinī^viṣayaś ca^uktaḥ//(p.277) 5.4.9/.nāyikāyā eva tu viśvāsyatām upalabhya dūtītvena^upasarpayet prathama^sāhasāyāṃ sūkṣma^bhāvāyāṃ ca^iti goṇikāputraḥ//(p.277) 5.4.10/.sā nāyakasya caritam anulomatāṃ kāmitāni ca kathayet/ 5.4.11/.prasṛta^sad^bhāvāyāṃ ca yuktyā kārya^śarīram itthaṃ vadet/ 5.4.12/.śṛṇu vicitram idaṃ subhage, tvāṃ kila dṛṣṭvā^amutra^asāv itthaṃ gotra^putro nāyakaś citta^unmādam anubhavati/ prakṛtyā sukumāraḥ kadā cid anyatra^aparikliṣṭa^pūrvas tapasvī/ tato +adhunā śakyam anena maraṇam apy anubhavitum iti varṇayet/ 5.4.13/.tatra siddhā dvitīye +ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet/ 5.4.14/.śṛṇvatyāṃ ca^ahalyā^avimāraka^śākuntalā^ādīny anyāny api laukikāni ca kathayet tad^yuktāni/ 5.4.15/.vṛṣatāṃ catuḥṣaṣṭi^vijñatāṃ saubhāgyaṃ ca nāyakasya/ ślāghanīyatāṃ (yā) ca^asya pracchannaṃ saṃprayogaṃ bhūtam abhūta^pūrvaṃ vā varṇayet/ 5.4.16/.ākāraṃ ca^asyā lakṣayet//(p.278) 5.4.17/.savihasitaṃ dṛṣṭvā saṃbhāṣate/ 5.4.18/.āsane ca^upanimantrayate/ 5.4.19/.kvāsitaṃ kva śayitaṃ *kva[ch:omits] bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati/ 5.4.20/.vivikte darśayaty ātmānam/ 5.4.21/.ākhyānakāni niyuṅkte/ 5.4.22/.cintayantī niḥśvasiti vijṛmbhate ca/ 5.4.23/.prīti^dāyaṃ ca dadāti/ 5.4.24/.iṣṭeṣu^utsaveṣu ca smarati/ 5.4.25/.punar darśana^anubandhaṃ visṛjati/ 5.4.26/.sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti/ 5.4.27/.nāyakasya śāṭhya^cāpalya^saṃbaddhān dośān dadāti/ 5.4.28/.pūrva^pravṛttaṃ ca tat^saṃdarśanaṃ kathā^abhiyogaṃ ca svayam akathayantī tayā^ucyamānam ākāṅkṣati/ 5.4.29/.nāyaka^manoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati/ na ca nirvadati^iti//(p.279) 5.4.30/.dūty enāṃ darśita^ākārāṃ nāyaka^abhijñānair upabṛṃhayet/ 5.4.31/.asaṃstutāṃ tu guṇa^kathanair anurāga^kathābhiś ca^āvarjayet//(p.280) 5.4.32/.na^asaṃstuta^adṛṣṭa^ākārayor dūtyam asti^ity auddālakiḥ/ 5.4.33/.asaṃstutayor api saṃsṛṣṭa^ākārayor asti^iti bābhravīyāḥ/ 5.4.34/.saṃstutayor apy asaṃsṛṣṭa^ākārayor asti^iti goṇikāputraḥ/ 5.4.35/.asaṃstutayor adṛṣṭa^ākārayor api dūtī^pratyayād iti vātsyāyanaḥ//(p.281) 5.4.36/.tāsāṃ manoharāṇy upāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet/ 5.4.37/.teṣu nāyakasya yathā^arthaṃ nakha^daśana^padāni tāni tāni ca cihnāni syuḥ/ 5.4.38/.vāsasi ca kuṅkuma^aṅkam añjaliṃ nidadhyāt/ 5.4.39/.pattra^chedyāni nānā^abhiprāya^ākṛtini darśayet/ lekha^patra^garbhāṇi karṇa^pattrāṇy āpīḍāṃś ca 5.4.40/.teṣu sva^manoratha^ākhyāpanam/ pratiprābhṛta^dāne ca^enāṃ niyojayet/ 5.4.41/.evaṃ kṛta^paraspara^parigrahayoś ca dūtī^pratyayaḥ samāgamaḥ//(p.281) 5.4.42/.sa tu devatā^abhigamane yātrāyām udyāna^krīḍāyāṃ jala^avataraṇe vivāhe yajña^vyasana^utsaveṣv agny^utpāte caura^vibhrame janapadasya cakra^ārohaṇe prekṣā^vyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ/ 5.4.43/.sakhī^bhikṣukī^kṣapaṇikā^tāpasī^bhavaneṣu sukha^upāya iti goṇikāputraḥ/ 5.4.44/.tasyā eva tu gehe vidita^niṣkrama^praveśe cintitā^atyaya^pratīkāre praveśanam upapannaṃ niṣkramaṇam avijñāta^kālaṃ ca tan nityaṃ sukha^upāyaṃ ca^iti vātsyāyanaḥ//(p.282) 5.4.45/.nisṛṣṭa^arthā parimita^arthā patra^hārī svayaṃ^dūtī mūḍha^dūtī bhāryā^dūtī mūka^dūtī vāta^dūtī ca^iti dūtī^viśeṣāḥ//(p.282) 5.4.46/.nāyakasya nāyikāyāś ca yathā^manīṣitam artham upalabhya sva^buddhyā kārya^saṃpādinī nisṛṣṭa^arthā//(p.282) 5.4.47/.sā prāyeṇa saṃstuta^saṃbhāṣaṇayoḥ/ 5.4.48/.nāyikayā prayuktā asaṃstuta^saṃbhāṣanayor api/ 5.4.49/.kautukāc ca^anurūpau yuktāv imau parasparasya^ity asaṃstutayor api//(p.283) 5.4.50/.kārya^ekadeśam abhiyoga^ekadeśaṃ ca^upalabhya śeṣaṃ saṃpādayati^iti parimita^arthā//(p.283) 5.4.51/.sā dṛṣṭa^paraspara^ākārayoḥ pravirala^darśanayoḥ//(p.283) 5.4.52/.saṃdeśa^mātraṃ prāpayati^iti patra^hārī//(p.284) 5.4.53/.sā pragāḍha^sadbhāvayoḥ saṃsṛṣṭayoś ca deśa^kāla^saṃbodhana^artham//(p.284) 5.4.54/.dautyena prahita^anyayā svayam eva nāyakam abhigacched ajānatī nāma tena saha^upabhogaṃ svapne vā kathayet/ gotra^skhalitaṃ bhāryāṃ ca^asya nindet/ tad^vyapadeśena svayam īrṣyāṃ darśayet/ nakha^daśana^cihnitaṃ vā kiṃ cid dadyāt/ bhavate +aham adau dātuṃ saṃkalpitā^iti ca^abhidadhīta/ mama bhāryāyā kā ramanīyā^iti vivikte paryanuyuñjīta sā svayaṃ^dūtī/ 5.4.55/.tasyā vivikte darśanaṃ pratigrahaś ca/ 5.4.56/.pratigraha^cchalena^anyām abhisaṃdhāya^asyāḥ saṃdeśa^śrāvaṇa^dvāreṇa nāyakaṃ sādhayet tāṃ ca^upahanyāt sā^api svayaṃ^dūtī/ 5.4.57/.etayā nāyako +apy anya^dūtaś ca vyākhyātaḥ//(p.284) 5.4.58/.nāyaka^bhāryāṃ mugdhāṃ viśvāsya^ayantraṇayā^anupraviśya nāyakasya ceṣṭitāni pṛcchet/ yogāñ śikṣayet/ sākāraṃ maṇḍayet/ kopam enāṃ grāhayet/ evaṃ ca pratipadyasva^iti śrāvayet/ svayaṃ ca^asyāṃ nakha^daśana^padāni nirvartayet/ tena dvāreṇa nāyakam ākārayet sā mūḍha^dūtī//(p.285) 5.4.59/.tasyās tayā^eva pratyuttarāṇi yojayet//(p.285) 5.4.60/.sva^bhāryāṃ vā mūḍhāṃ prayojya tayā saha viśvāsena yojayitvā tayā^eva^ākārayet/ ātmanaś ca vaicakṣaṇyaṃ prakāśayet/ sā bhāryā dūtī/ tasyās tayā^eva^ākāra^grahaṇam//(p.285) 5.4.61/.bālāṃ vā paricārikām adoṣajñām aduṣṭena^upāyena prahiṇuyāt/ tatra sraji karṇa^pattre vā gūḍha^lekha^nidhānaṃ nakha^daśana^padaṃ vā sā mūka^dūtī/ tasyās tayā eva pratyuttara^prārthanam//(p.286) 5.4.62/.pūrva^prastuta^artha^liṅga^saṃbaddham anya^jana^agrahaṇīyaṃ laukika^arthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vāta^dūtī/ tasyā api tayā^eva pratyuttara^prārthanam iti tāsāṃ viśeṣāḥ//(p.286) bhavanti ca^atra ślokāḥ ---(p.287) 5.4.63ab/.vidhavā^īkṣaṇikā dāsī bhikṣukī śilpa^kārikā/(p.287) 5.4.63cd/.praviśaty āśu viśvāsaṃ dūtī^kāryaṃ ca vindati//(p.287) 5.4.64ab/.vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet/(p.287) 5.4.64cd/.citrān surata^saṃbhogān anyāsām api darśayet//(p.287) 5.4.65ab/.nāyakasya^anurāgaṃ ca punaś ca rati^kauśalam/(p.287) 5.4.65cd/.prārthanāṃ ca^adhika^strībhir avaṣṭambhaṃ ca varṇayet//(p.287) 5.4.66ab/.asaṃkalpitam apy artham utsṛṣṭaṃ doṣa^kāraṇāt/(p.287) 5.4.66cd/.punar āvartayaty eva dūtī vacana^kauśalāt//(p.287) 5.5. īśvarakāmitaṃ 5.5.1/.na rājñāṃ mahāmātrāṇāṃ vā parabhavana^praveśo vidyate/ mahājanena hi caritam eṣāṃ dṛśyate +anuvidhīyate ca//(p.288) 5.5.2/.savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca/ gacchantam api paśyanty anupratiṣṭhante ca//(p.288) 5.5.3/.tasmād aśakyatvād garhaṇīyatvāc ca^iti na te vṛthā kiṃ cid ācareyuḥ//(p.288) 5.5.4/.avaśyaṃ tv ācaritavye yogān prayuñjīran//(p.289) 5.5.5/.grāma^adhipater ayuktakasya hala^uttha^vṛtti^putrasya yūno grāmīṇa^yoṣito vacana^mātra^sādhyāḥ/ tāś carṣaṇya ity ācakṣate viṭāḥ//(p.289) 5.5.6/.tābhiḥ saha viṣṭi^karmasu koṣṭha^āgāra^praveśe dravyāṇāṃ niṣkramaṇa^praveśanayor bhavana^pratisaṃskāre kṣetra^karmaṇi karpāsa^ūrṇa^atasī^śaṇa^valkala^ādāne sūtra^pratigrahe dravyāṇāṃ kraya^vikraya^vinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ//(p.289) 5.5.7/.tathā vraja^yoṣidbhiḥ saha gava^adhyakṣasya//(p.290) 5.5.8/.vidhavā^nāthā pravrajitābhiḥ saha sūtra^adhyakṣasya//(p.290) 5.5.9/.marmajñatvād rātra^avaṭane cāṭantībhir nāgarasya//(p.290) 5.5.10/.kraya^vikraye paṇya^adhyakṣasya//(p.290) 5.5.11/.aṣṭamī^candra^kaumudī^suvasantaka^ādiṣu pattana^nagara^kharvaṭa^yoṣitām īśvara^bhavane *saha[ch:saṭa]^antaḥpurikābhiḥ prāyeṇa krīḍā//(p.290) 5.5.12/.tatra ca^apānaka^ante nagara^striyo yathā^paricayam antaḥpurikāṇāṃ pṛthak pṛthag bhoga^avāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāś ca^upapradoṣaṃ niṣkrāmayeyuḥ//(p.290) 5.5.13/.tatra praṇihitā rāja^dāsī prayojyāyāḥ pūrva^saṃsṛṣṭā tāṃ tatra (p.290) saṃbhāṣeta/ 5.5.14/.rāmanīyaka^darśanena yojayet/ 5.5.15/.prāg eva svabhavanasthāṃ brūyāt/ amuṣyāṃ krīḍāyāṃ tava rāja^bhavana^sthānāni rāmanīyakāni darśayiṣyāmi^iti kāle ca yojayet/ bahiḥ pravāla^kuṭṭimaṃ te darśayiṣyāmi/ 5.5.16/.maṇi^bhūmikāṃ vṛkṣa^vāṭikāṃ mṛdvīkā^maṇḍapaṃ samudra^gṛha^prāsādān gūḍha^bhitti^saṃcārāṃś citra^karmāṇi krīḍā^mṛgān yantrāṇi śakunān vyāghra^siṃha^pañjara^ādīni ca yāni purastād varṇitāni syuḥ/ 5.5.17/.ekānte ca tad^gatam īśvara^anurāgaṃ śrāvayet/ 5.5.18/.saṃprayoge cāturyaṃ ca^abhivarṇayet/ 5.5.19/.amantra^śrāvaṃ ca pratipannāṃ yojayet//(p.291) 5.5.20/.apratipadyamānāṃ svayam eva^īśvara āgatya^upacāraiḥ sānvitāṃ rañjayitvā saṃbhūya ca sa^anurāgaṃ visṛjet/ 5.5.21/.prayojyāyāś ca patyur anugraha^ucitasya dārān nityam antaḥpuram aucityāt praveśayet/ tatra praṇihitā (p.291) rāja^dāsī^iti samānaṃ pūrveṇa/ 5.5.22/.antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt/ prasṛta^prītiṃ ca sa^apadeśaṃ darśane niyojayet/ praviṣṭāṃ pūjitāṃ pīta^vartīm praṇihitā rāja^dāsī^iti samānaṃ pūrveṇa/ 5.5.23/.yasmin vā vijñāne prayojyā vikhyātā syāt tad darśana^artham antaḥpurikā sa^upacāraṃ tām āhvayet/ praviṣṭāṃ praṇihitā rāja^dāsī^iti samānaṃ pūrveṇa/ 5.5.24/.udbhūtān arthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāv antaḥpurikā rājani siddhā gṛhīta^vākyā mama vacanaṃ śṛṇoti/ svabhāvataś ca kṛpā^śīlā tām anena^upāyena^adhigamiṣyāmi/ aham eva te praveśaṃ kārayiṣyāmi/ sā ca te bhartur mahā^antam anarthaṃ nivartayiṣyati^iti pratipannāṃ dvis trir iti praveśayet/ antaḥpurikā ca^asyā abhayaṃ dadyāt/ abhaya^śravaṇāc ca saṃprahṛṣṭāṃ praṇihitā rāja^dāsī^iti samānaṃ pūrveṇa/ 5.5.25/.etayā vṛtty^arthināṃ mahāmātra^abhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ sva^bhogena^asaṃtuṣṭānāṃ rājani prīti^kāmānāṃ rājya^janeṣu paṅkti(vyakti)m icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kārya^vaśināṃ jāyā vyākhyātāḥ//(p.292) 5.5.26/.anyena vā prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇa^antaḥpuraṃ praveśayet/ 5.5.27/.praṇidhinā ca^āyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatra^avagraha^upāyena^enām antaḥpuraṃ praveśayed iti pracchanna^yogāḥ/ ete rāja^putreṣu prāyeṇa//(p.293) 5.5.28/.na tv evaṃ parabhavanam īśvaraḥ praviśet//(p.294) 5.5.29/.ābhīraṃ hi koṭṭa^rājaṃ para^bhavana^gataṃ bhrātṛ^prayukto rajako jaghāna/ kāśirājaṃ jayasenam aśva^adhyakṣa iti//(p.294) 5.5.30/.prakāśa^kāmitāni tu deśa^pravṛtti^yogāt//(p.294) 5.5.31/.prattā janapada^kanyā daśame +ahani kiṃcid aupāyanikam upagṛhya praviśanty antaḥpuram upabhuktā eva visṛjyanta ity āndhrāṇām/ 5.5.32/.mahāmātra^iṣvarāṇām antaḥpurāṇi niśi sevā^arthaṃ rājānam upagacchanti vātsagulmakānām/ 5.5.33/.rūpavatīr janapada^yoṣitaḥ prīty^apadeśena māsaṃ māsā^ardhaṃ vā^ativāsayanty antaḥpurikā vaidarbhāṇām/ 5.5.34/.darśanīyāḥ svabhāryāḥ prīti^dāyām eva mahāmātra^rājabhyo dadaty aparāntakānām/ 5.5.35/.rāja^krīḍā^arthaṃ (p.294) nagara^striyo janapada^striyaś ca saṅghaśa ekaśaś ca rāja^kulaṃ praviśanti saurāṣṭrakāṇām iti//(p.295) ślokāv atra bhavataḥ(p.295) 5.5.36ab/.ete ca^anye ca bahavaḥ prayogāḥ pāradārikāḥ/(p.295) 5.5.36cd/.deśe deśe pravartante rājabhiḥ saṃpravartitāḥ//(p.295) 5.5.37ab/.na tv eva^etān prayuñjīta rājā lokahite rataḥ/(p.295) 5.5.37cd/.nigṛhītāriṣaḍ^vargas tathā vijayate mahīm//(p.295) 5.6. āntaḥpurikaṃ dārarakṣitakaṃ 5.6.1/.na^antaḥpurāṇāṃ rakṣaṇa^yogāt puruṣa^saṃdarśanaṃ vidyate patyuś ca^ekatvād aneka^sādhāraṇatvāc ca^atṛptiḥ/ tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ//(p.296) 5.6.2/.dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtya^ākṛtisaṃyuktaiḥ kanda^mūla^phala^avayavair apadravyair vā^ātma^abhiprāyāṃ nirvartayeyuḥ//(p.296) 5.6.3/.puruṣa^pratimā avyakta^liṅgāś ca^adhiśayīran//(p.296) 5.6.4/.rājānaś ca kṛpā^śīlā vinā^api bhāva^yogād āyojita^apadravyā yāvad artham ekayā rātryā bahvībhir api gacchanti/ yasyāṃ tu prītir vāsaka ṛtuv vā tatra^abhiprāyataḥ pravartanta iti prācya^upacārāḥ//(p.297) 5.6.5/.strī^yogeṇa^eva puruṣāṇām apy alabdha^vṛttīnāṃ viyoniṣu vijātiṣu strī^pratimāsu kevala^upamardanāc ca^abhiprāya^nivṛttir vyākhyātā//(p.297) 5.6.6/.yoṣav eṣāṃś ca nāgarakān prayeṇa antaḥpurikāḥ paricārikābhiḥ saha praveśayanti/ 5.6.7/.teṣām upāvartane dhātreyikāś ca abhyantara^saṃsṛṣṭā āyatiṃ darśayantyaḥ prayateran/ 5.6.8/.sukha^praveśitām apasāra^bhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ/ 5.6.9/.na ca^asadbhūtena^arthena praveśayituṃ janam āvartayeyur doṣāt//(p.297) 5.6.10/.nāgārakas tu suprāpam apy antaḥpuram apāya^bhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ//(p.298) 5.6.11/.sa^apasāraṃ tu pramadavana^avagāḍhaṃ vibhakta^dīrgha^kakṣyam alpa^pramatta^rakṣakaṃ proṣitā^rājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno +artha^buddhyā kakṣyā^praveśaṃ ca dṛṣṭvā tābhir eva vihita^upāyaḥ praviśet/ 5.6.12/.śakti^viṣaye ca pratidinaṃ niṣkrāmet//(p.298) 5.6.13/.bahiś ca rakṣibhir anyad eva kāraṇam apadiśya saṃsṛjyeta/ 5.6.14/.antaś^cāriṇyāṃ ca paricārikāyāṃ vidita^arthāyāṃ saktam ātmānaṃ rūpayet/ tad alābhāc ca śokam antaḥpraveśinībhiś ca dūtī^kalpaṃ sakalam ācaret/ (p.298) 5.6.15/.rāja^praṇidhīṃś ca budhyeta/ 5.6.16/.dūtyās tv asaṃcāre yatra gṛhīta^ākārāyāḥ prayojyāyā darśana^yogas tatra^avasthānam/ 5.6.17/.tasminn api tu rakṣiṣu paricārikā^vyapadeśaḥ/ 5.6.18/.cakṣur^anubadhnatyām iṅgita^ākāra^nivedanam/ 5.6.19/.yatra saṃpāto +asyās tatra citra^karmaṇas tad yuktasya vyarthānāṃ gīta^vastukānāṃ krīḍanakānāṃ kṛta^cihnānām āpīnakānā(kasya)m aṅgulīyakasya ca nidhānam/ 5.6.20/.pratyuttaraṃ tayā dattaṃ prapaśyet/ tataḥ praveśane yateta//(p.299) 5.6.21/.yatra ca^asyā niyataṃ gamanam iti vidyāt tatra pracchannasya prāg eva^avasthānam/ 5.6.22/.rakṣi(ta)^puruṣa^rūpo vā tad^anujñāta^velāyāṃ praviśet/ 5.6.23/.āstaraṇa^prāvaraṇa^veṣṭitasya vā praveśa^nirhārau/ 5.6.24/.puṭa^apuṭa^yogair vā naṣṭa^cchāyā^rūpaḥ/ 5.6.25/.tatra^ayaṃ prayogaḥ --- nakula^hṛdayaṃ coraka^tumbī^phalāni sarpākṣīṇi ca^antardhūmena pacet/ tato +añjanena samabhāgena peṣayet/ anena^abhyakta^nayano naṣṭa^cchāyā^rūpaś carati/ (anyaiś ca jala^brahma^kṣema^śiraḥ^praṇītair bāhya^pānakair vā) 5.6.26/.rātri^kaumudīṣu ca dīpikā^saṃbādhe suraṅgayā vā//(p.300) tatra^etad bhavati ---(p.300) 5.6.27a/.dravyāṇām api nirhāre pānakānāṃ praveśane/(p.300) 5.6.27b/.āpānaka^utsava^arthe +api ceṭikānāṃ ca saṃbhrame//(p.300) 5.6.27c/.vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye/(p.300) 5.6.27d/.udyāna^yātrā^gamane yātrātaś ca praveśane//(p.300) 5.6.27e/.dīrgha^kāla^udayāṃ yātrāṃ proṣite cāpi rājani/(p.300) 5.6.27f/.praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā//(p.300) 5.6.28a/.parasparasya kāryāṇi jñātvā ca^antaḥpura^ālayāḥ/(p.300) 5.6.28b/.ekakāryās tataḥ kuryuḥ śeṣāṇām api bhedanam//(p.300) 5.6.28c/.dūṣayitvā tato +anyonyam ekakārya^arpaṇe sthiraḥ/(p.300) 5.6.28d/.abhedyatāṃ gataḥ sadyo yatheṣṭaṃ phalam aśnute//(p.300) 5.6.29/.tatra rāja^kula^cāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti na^atisurakṣatvād āparāntikānām/ 5.6.30/.kṣatriya^saṃjñakair antaḥpura^rakṣibhir eva^arthaṃ sādhayanty ābhīrakāṇām/ 5.6.31/.preṣyābhiḥ saha tad^veṣān nāgaraka^putrān praveśayanti vātsagulmakānām/ 5.6.32/.svair eva putrair antaḥpurāṇi kāmacārair jananī^varjam upayujyante vaidarbhakāṇām/ 5.6.33/.tathā praveśibhir eva jñātisaṃbandhibhir na^anyair upayujyante strairājakānām/ 5.6.34/.brāhmaṇair mitrair bhṛtyair dāsaceṭaiś ca gauḍānām/ 5.6.35/.parispandāḥ karma^karāś ca^antaḥpureṣv aniṣiddhā anye +api tad^rūpāś ca saindhavānām/ 5.6.36/.arthena rakṣiṇam upagṛhya sāhasikāḥ saṃhatāḥ praviśanti haimavatānām/ 5.6.37/.puṣpa^dāna^niyogān nagara^brāhmaṇā rāja^viditam antaḥpurāṇi gacchanti/ paṭa^antaritaiś ca^eṣām ālāpaḥ/ tena prasaṅgena vyatikaro bhavati vaṅga^aṅga^kaliṅgakānām/ 5.6.38/.saṃhatya nava^daśa^ity ekaikaṃ (p.301)yuvānaṃ pracchādayanti prācyānām iti/ evaṃ para^striyaḥ prakurvīta/ ity antaḥpurikā^vṛttam//(p.302) 5.6.39/.ebhya eva ca kāraṇebhyaḥ svadārān rakṣet//(p.302) 5.6.40/.kāma^upadhā^śuddhān rakṣiṇo +antaḥpure sthāpayed ity ācāryāḥ/ 5.6.41/.te hi bhayena ca^arthena ca^anyaṃ prayojayeyus tasmāt kāma^bhaya^artha^upadhā^śuddhān iti goṇikāputraḥ/ 5.6.42/.adroho dharmas tam api bhayāj jahyād ato dharma^bhaya^upadhā^śuddhān iti vātsyāyanaḥ//(p.303) 5.6.43/.para^vākya^abhidhāyinībhiś ca gūḍha^ākārābhiḥ pramadābhir ātmadārān upadadhyāc chauca^aśauca^parijñāna^artham iti bābhravīyāḥ/ 5.6.44/.duṣṭānāṃ yuvatiṣu siddhatvān na^akasmād aduṣṭa^dūṣaṇam ācared iti vātsyāyanaḥ//(p.303) 5.6.45/.atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ saha^aniyantraṇatā/ pravāse +avasthānaṃ videśe nivāsaḥ svavṛtty^upaghātaḥ svairiṇī^saṃsargaḥ patyur īrṣyālutā ca^iti strīṇāṃ vināśa^kāraṇāni//(p.304) 5.6.46a/.saṃdṛśya śāstrato yogān pāradārika^lakṣitān/(p.304) 5.6.46b/.na yāti cchalanāṃ kaścit svadārān prati śāstravit//(p.304) 5.6.47a/.pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt/(p.304) 5.6.47b/.dharma^arthayoś ca vailomyān na^acaret pāradārikam/(p.304) 5.6.48a/.tad etad dāra^gupty^artham ārabdhaṃ śreyase nṛṇām/(p.304) 5.6.48b/.prajānāṃ dūṣaṇāya^eva na vijñeyo +asya saṃvidhiḥ//(p.304) 6. vaiśikaṃ 6.1.sahāyagamyāgamyacintā gamanakāraṇaṃ gamyopāvartanaṃ 6.1.1/.veśyānāṃ puruṣa^adhigame ratir vṛttiś ca sargāt/ 6.1.2/.ratitaḥ pravartanaṃ svābhāvikaṃ kṛtrimam artha^artham/ 6.1.3/.tad api svābhāvikavad rūpayet/ 6.1.4/.kāma^parāsu hi puṃsāṃ viśvāsa^yogāt/ 6.1.5/.alubdhatāṃ ca khyāpayet tasya nidarśana^artham/ 6.1.6/.na ca^anupāyena^arthān sādhayed āyati^saṃrakṣaṇa^artham/ 6.1.7/.nityam alaṃkāra^yoginī rāja^mārga^avalokinī dṛśyamānā na ca^ativivṛtā tiṣṭhet/ paṇya^sadharmatvāt//(p.306) 6.1.8/.yair nāyakam āvarjayed anyābhyaś ca^avacchindyād ātmanaś ca^anarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt/ 6.1.9/.te tv ārakṣaka^puruṣā dharma^adhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samāna^vidyāḥ kalā^grāhiṇaḥ pīṭhamarda^viṭa^vidūṣaka^mālākāra^gandhika^śauṇḍika^rajaka^nāpita^bhikṣuk ās te ca te ca kārya^yogāt//(p.307) 6.1.10/.kevala^arthās tv amī gamyāḥ --- svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchra^adhigata^vittaḥ/ saṃgharṣavān saṃtatāyaḥ subhaga^mānī ślāghanakaḥ ṣaṇḍakaś ca puṃ^śabda^arthī/ samāna^spardhī svabhāvatas tyāgī/ rājani mahāmātre vā siddho daiva^pramāṇo vitta^(p.307)avamānī gurūṇāṃ śāsana^atigaḥ sajātānāṃ lakṣya^bhūtaḥ savitta eka^putro liṅgī pracchanna^kāmaḥ śūro vaidyaś ca^iti//(p.308) 6.1.11/.prīti^yaśo^arthās tu guṇato +adhigamyāḥ//(p.308) 6.1.12/.mahākulīno viddhān sarva^samayajñaḥ kavir ākhyāna^kuśalo vāggmī (p.308)pragalbho vividha^śilpajño vṛddha^darśī sthūla^lakṣo mahā^utsāho dṛḍha^bhaktir anasūyakas tyāgī mitra^vatsalo ghaṭā^goṣṭhī^prekṣaṇaka^samāja^samasyā^krīḍana^śīlo nīrujo +avyaṅga^śarīraḥ prāṇa^vāna^madyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca/ na ca^āsāṃ vaśagaḥ svatantra^vṛttir aniṣṭhuro +anīrṣyālur anavaśaṅkī ca^iti nāyaka^guṇāḥ//(p.309) 6.1.13/.nāyikāyāḥ punā rūpa^yauvana^lakṣaṇa^mādhurya yoginī guṇeṣv anuraktā na tathā^artheṣu prīti^saṃyoga^śīlā sthiram atireka^jātīyā viśeṣa^arthinī nityam akadarya^vṛttir goṣṭhī^kalā^priyā ca^iti [nāyikā^guṇāḥ]//(p.309) 6.1.14/.nāyikā punar^buddhi^śīla^ācāra ārjavaṃ kṛtajñatā dīrgha^dūra^darśitvaṃ avisaṃvāditā deśa^kāla^jñatā nāgarakatā dainya^atihāsa^paiśunya^parivāda^krodha^lobha^stambha^cāpala^varjanaṃ pūrva^abhibhāṣitā kāmasūtra^kauśalaṃ tad^aṅga^vidyāsu ca^iti sādhāraṇa^guṇāḥ/ 6.1.15/.guṇa^viparyaye doṣāḥ//(p.310) 6.1.16/.kṣayī rogī kṛmi^śakṛd^vāyasāsyaḥ priya^kalatraḥ paruṣa^vāk^kadaryo nirghṛṇo gurujana^parityaktaḥ steno dambha^śīlo mūla^karmaṇi prasakto māna^apamānayor anapekṣī dveṣyair apy artha^hāryo vilajja ity agamyāḥ//(p.310) 6.1.17/.rāgo bhayam arthaḥ saṃgharṣo vaira^niryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo +anukampā suhṛd^vākyaṃ hrīḥ priya^sādṛśyaṃ dhanyatā rāga^apanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiś ca gamana^kāraṇāni bhavanti^ity^ācāryāḥ/ 6.1.18/.artho +anartha^pratīghātaḥ prītiś ca^iti vātsyāyanaḥ/ 6.1.19/.arthas tu prītyā na bādhitaḥ/ asya prādhānyāt/ 6.1.20/.bhaya^ādiṣu tu guru^lāghavaṃ parīkṣyam iti sahāya^gamya^agamya(gamana)kāraṇa^cintā//(p.311) 6.1.21/.upamantritā^api gamyena sahasā na pratijānīyāt/ puruṣāṇāṃ sulabha^avamānitvāt/ 6.1.22/.bhāva^jijñāsā^arthaṃ praicāraka^mukhān saṃvāhaka^gāyana^vaihāsikān gamye tadbhaktān vā praṇidadhyāt/ 6.1.23/.tad^abhāve pīṭhamarda^ādīn/ tebhyo nāyakasya śauca^aśaucaṃ rāga^aparāgau sakta^asaktāṃ dāna^adāne ca vidyāt/ 6.1.24/.saṃbhāvitena ca saha viṭa^purogāṃ prītiṃ yojayet//(p.312) 6.1.25/.lāvaka^kukkuṭa^meṣa^yuddha^śuka^śārikā^pralāpana^prekṣaṇaka^kalā^ vyapadeśena pīṭhamardo nāyakaṃ tasyā udavasitam ānayet/ 6.1.26/.tāṃ vā tasya/ 6.1.27/.āgatasya prīti^kautuka^jananaṃ kiṃ cid dravya^jātaṃ svayam idam asādhāraṇa^upabhogyam iti prīti^dāyaṃ dadyāt/ 6.1.28/.yatra ca ramate tayā goṣṭhya^enam upacāraiś ca rañjayet//(p.313) 6.1.29/.gate ca saparihāsa^pralāpāṃ sa^upāyanāṃ paricārikām abhikṣṇaṃ preṣayet/ 6.1.30/.sapīṭhamardāyāś ca kāraṇa^apadeśena svayaṃ gamanam iti gamya^upāvartanam//(p.313) bhavanti ca^atra ślokāḥ ---(p.314) 6.1.31ab/.tāmbūlāni srajaś caiva saṃskṛtaṃ ca^anulepanam/(p.314) 6.1.31cd/.āgatasya^āharet prītyā kalā^goṣṭhīś ca yojayet//(p.314) 6.1.32ab/.dravyāṇi praṇaye dadyāt kuryāc ca parivartanam/(p.314) 6.1.32cd/.saṃprayogasya ca^akūtaṃ nijena^eva prayojayet//(p.314) 6.1.33ab/.prīti^dāyair upanyāsair upacāraiś ca kevalaiḥ/(p.314) 6.1.33cd/.gamyena saha saṃsṛṣṭā rañjayet taṃ tataḥ param//(p.314) 6.2. kāntānuvṛttaṃ 6.2.1/.saṃyuktā nāyakena tad^rañjana^artham ekacāriṇī^vṛttam anutiṣṭhet/ 6.2.2/.rañjayen na tu sajjeta saktavac ca viceṣṭeta^iti saṃkṣepa^uktiḥ/ 6.2.3/.mātari ca krūra^śīlāyām arthaparāyāṃ cāyattā syāt/ 6.2.4/.tad^abhāve mātṛkāyām/ 6.2.5/.sā tu gamyena na^atiprīyeta/ 6.2.6/.prasahya ca duhitaram ānayet/ 6.2.7/.tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍā^bhayaṃ ca/ 6.2.8/.na tv eva śāsana^ativṛttiḥ/ 6.2.9/.vyādhiṃ ca^ekam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet/ 6.2.10/.sati kāraṇe tad^apadeśaṃ ca nāyakān abhigamanam/ 6.2.11/.nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca//(p.315) 6.2.12/.vyavāye tad^upacāreṣu vismayaś 6.2.13/.catuḥṣaṣṭyāṃ śiṣyatvaṃ 6.2.14/.tad^upadiṣṭānāṃ ca yogānām abhīkṣṇyena^anuyogas 6.2.15/.tat^sātmyād rahasi vṛttir 6.2.16/.manorathānām ākhyānaṃ 6.2.17/.guhyānāṃ vaikṛta^pracchādanaṃ 6.2.18/.śayane parāvṛttasya^anupekṣaṇam 6.2.19/.ānulomyaṃ guhya^sparśane 6.2.20/.suptasya cumbanam āliṅganaṃ ca//(p.316) 6.2.21/.prekṣaṇam anya^manaskasya/ rāja^mārge ca prāsādasthāyās tatra viditāyā vrīḍā^śāṭhya^nāśaḥ/ 6.2.22/.tad^dveṣye dveṣyatā/ tat^priye priyatā/ tad^ramye (p.316)ratiḥ/ tam anu harṣa^śokau/ strīṣu jijñāsā/ kopaś ca^adīrghaḥ/ 6.2.23/.svakṛteṣv api nakha^daśana^cihneṣv anyā^śaṅkā//(p.317) 6.2.24/.anurāgasya^avacanam 6.2.25/.ākāratas tu darśayet/ 6.2.26/.mada^svapna^vyādhiṣu tu nirvacanam/ 6.2.27/.ślāghyānāṃ nāyaka^karmaṇāṃ ca/ 6.2.28/.tasmin bruvāṇe vākya^artha^grahaṇam/ tad^avadhārya praśaṃsā^viṣaye bhāṣaṇam/ tad^vākyasya ca^uttareṇa yojanam/ bhaktimāṃś cet/ 6.2.29/.kathāsv anuvṛttir anyatra sapatnyāḥ/ 6.2.30/.niḥśvāse jṛmbhite skhalite patite vā tasya ca^ārtim āśaṃsīta/ 6.2.31/.kṣuta^vyāhṛta^vismiteṣu jīva^ity udāharaṇam/ 6.2.32/.daurmanasye vyādhi^daurhṛda^apadeśaḥ/ 6.2.33/.guṇataḥ parasya^ākīrtanam/ 6.2.34/.na nindā samāna^doṣasya/ 6.2.35/.dattasya dhāraṇam/ 6.2.36/.vṛthā^aparādhe tad^vyasane vā^alaṃkārasya^agrahaṇam abhojanaṃ ca/ 6.2.37/.tad^yuktāś ca vilāpāḥ/ 6.2.38/.tena saha deśa^mokṣaṃ rocayed rājani niṣkrayaṃ ca/(p.317) 6.2.39/.sāmarthyam āyuṣas tad^avāptau/ 6.2.40/.tasya^artha^adhigame +abhipreta^siddhau śarīra^upacaye vā pūrva^saṃbhāṣita iṣṭa^devatā^upahāraḥ/ 6.2.41/.nityam alaṃkāra^yogaḥ/ parimito +abhyavahāraḥ/ 6.2.42/.gīte ca nāma^gotrayor grahaṇam/ glānyām urasi lalāṭe ca karaṃ kurvīta/ tat^sukham upalabhya nidrā^lābhaḥ/ 6.2.43/.utsaṅge ca^asya^upaveśanaṃ svapanaṃ ca/ gamanaṃ viyoge/ 6.2.44/.tasmāt putra^arthinī syāt/ āyuṣo na^ādhikyam icchet//(p.318) 6.2.45/.etasya^avijñātam arthaṃ rahasi na brūyāt/ 6.2.46/.vratam upavāsaṃ ca^asya nirvartayet mayi doṣa iti/ aśakye svayam api tad^rūpā syāt/ 6.2.47/.vivāde tena^apy aśakyam ity artha^nirdeśaḥ/ 6.2.48/.tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet/ 6.2.49/.tena vinā goṣṭhy^ādīnām agamanam iti/ 6.2.50/.nirmālya^dhāraṇe ślāghā ucchiṣṭa^bhojane ca/ 6.2.51/.kula^śīla^śilpa^jāti^vidyā^varṇa^vitta^deśa(p.319)mitra^guṇa^vayo^mādh urya^pūjā/ 6.2.52/.gīta^ādiṣu codanam abhijñasya/ 6.2.53/.bhaya^śīta^uṣṇa^varṣāṇy anapekṣya tad^abhigamanam/ 6.2.54/.sa eva ca me syād ity aurdhva^dehikeṣu vacanam/ 6.2.55/.tad^iṣṭa^rasa^bhāva^śīlā^anuvartanam/ 6.2.56/.mūla^karma^abhiśaṅkā/ 6.2.57/.tad^abhigamane ca jananyā saha nityo vivādaḥ/ 6.2.58/.balāt kāreṇa ca yady anyatra tayā nīyeta tadā viṣama^naśanaṃ śastraṃ rajjum iti kāmayeta/ 6.2.59/.pratyāyanaṃ ca praṇidhibhir nāyakasya/ svayaṃ vā^ātmano vṛtti^grahaṇam/ 6.2.60/.na tv eva^artheṣu vivādaḥ/ 6.2.61/.mātrā vinā kiṃ cin na ceṣṭeta//(p.320) 6.2.62/.pravāse śīghrā^āgamanāya śāpadānam/ 6.2.63/.proṣite mṛjā^niyamaś ca^alaṃkārasya pratiṣedhaḥ/ maṅgalaṃ tv apekṣyam/ ekaṃ śaṅkha^valayaṃ vā dhārayet/ 6.2.64/.smaraṇam atītānām/ gamanam īkṣaṇika^upaśrutīnām/ nakṣatra^candra^sūrya^tārābhyaḥ spṛhaṇam/ 6.2.65/.iṣṭa^svapna^darśane tat^saṃgamo mama^astv iti vacanam/ 6.2.66/.udvego +aniṣṭe śānti^karma ca/ 6.2.67/.pratyāgate kāma^pūjā/ 6.2.68/.devatā^upahārāṇāṃ karaṇam/ 6.2.69/.sakhībhiḥ pūrṇa^pātrasya^āharaṇam/ 6.2.70/.vāyasapūjā ca/ 6.2.71/.prathama^samāgama^anantaraṃ ca^etad eva vāyasa^pūjā^varjam/ 6.2.72/.saktasya ca^anumaraṇaṃ brūyāt//(p.321) 6.2.73/.nisṛṣṭa^bhāvaḥ samāna^vṛttiḥ prayojana^kārī nirāśaṅko nirapekṣo +artheṣv iti sakta^lakṣaṇāni//(p.322) 6.2.74/.tad etan nirdarśana^arthaṃ dattaka^śāsanād uktam/ anuktaṃ ca lokataḥ śīlayet puruṣa^prakṛtitaś ca//(p.322) bhavataś ca^atra ślokau ---(p.323) 6.2.75ab/.sūkṣmatvād atilobhāc ca prakṛtyā^jñānatas tathā/(p.323) 6.2.75cd/.kāma^lakṣma tu durjñānaṃ strīṇāṃ tad^bhāvitair api//(p.323) 6.2.76ab/.kāmayante virajyante rañjayanti tyajanti ca/(p.323) 6.2.76cd/.karṣayantyo +api sarva^arthāñ jñāyante na^eva yoṣitaḥ//(p.323) 6.3. arthāgamopāyā viraktaliṅgāni viraktapratipattir niṣkāsanakramās 6.3.1/.sakta^ādi^vitta^ādānaṃ svābhāvikam upāyataś ca/ 6.3.2/.tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā na^upāyān prayuñjīta^ity ācāryāḥ/ 6.3.3/.viditam apy upāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyati^iti vātsyāyanaḥ//(p.324) 6.3.4/.alaṃkāra^bhakṣya^bhojya^peya^mālya^vastra^gandha^dravya^ādīnāṃ vyavahāriṣu kālikam uddhāra^artham artha^pratinayanena/ 6.3.5/.tat^samakṣaṃ tad^vitta^praśaṃsā/ 6.3.6/.vrata^vṛkṣārāma^devakula^taḍāga^udyāna^utsava^prīti^dāya^vyapadeśaḥ/ 6.3.7/.tad^abhigamana^nimitto rakṣibhiś caurair vā^alaṃkāra^parimoṣaḥ/ 6.3.8/.dāhāt kuḍya^cchedāt pramādād bhavane ca^artha^nāśaḥ/ 6.3.9/.tathā yācita^alaṃkārāṇāṃ nāyaka^alaṃkārāṇāṃ ca tad^abhigamana^arthasya vyayasya praṇidhibhir nivedanam/ 6.3.10/.tad^artham ṛṇa^grahaṇam/ jananyā saha tad^udbhavasya vyayasya vivādaḥ/ 6.3.11/.suhṛt^kāryeṣv anabhigamanam anabhihāra^hetoḥ/ 6.3.12/.taiś ca pūrvam āhṛtā guravo +abhihārāḥ pūrvam (p.324)upanītāḥ pūrvaṃ śrāvitāḥ syuḥ/ 6.3.13/.ucitānāṃ kriyāṇāṃ vicchittiḥ/ 6.3.14/.nāyaka^arthaṃ ca śilpiṣu kāryam/ 6.3.15/.vaidya^mahāmātrayor upakāri^kriyā kārya^hetoḥ/ 6.3.16/.mitrāṇāṃ ca^upakāriṇāṃ vyasaneṣv abhyupapattiḥ/ 6.3.17/.gṛha^karma/ sakhyāḥ putrasya^utsañjanam dohado vyādhir mitrasya duḥkha^apanayanam iti/ 6.3.18/.alaṃkāra^ekadeśa^vikrayo nāyakasya^arthe/ 6.3.19/.tayā śīlitasya ca^alaṃkārasya bhāṇḍa^upaskarasya vā vaṇijo vikraya^arthaṃ darśanam/ 6.3.20/.pratigaṇikānāṃ ca sadṛśasya bhāṇḍasya vyatikare prativiśiṣṭasya grahaṇam/ 6.3.21/.pūrva^upakārāṇām avismaraṇam anukīrtanaṃ ca/ 6.3.22/.praṇidhibhiḥ pratigaṇikānāṃ lābha^atiśayaṃ śrāvayet/ 6.3.23/.tāsu nāyaka^samakṣam ātmano +abhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet/ 6.3.24/.pūrva^yogināṃ ca lābha^atiśayena punaḥ saṃdhāne yatamānānām aviṣkṛtaḥ pratiṣedhaḥ/ 6.3.25/.tat^spardhināṃ tyāga^yogināṃ nidarśanam/ 6.3.26/.na punar eṣyati^iti bāla^yācitakam ity artha^āgama^upāyāḥ//(p.325) 6.3.27/.viraktaṃ ca nityam eva prakṛti^vikriyāto vidyāt mukha^varṇāc ca//(p.328) 6.3.28/.ūnam atiriktaṃ vā dadāti/ 6.3.29/.pratilomaiḥ saṃbadhyate/ 6.3.30/.vyapadiśya^anyat karoti/ 6.3.31/.ucitam ācchinatti/ 6.3.32/.pratijñātam vismarati/ anyathā vā yojayati/ 6.3.33/.svapakṣaiḥ saṃjñayā bhāṣate/ 6.3.34/.mitra^kāryam apadiśya^anyatra śete/ 6.3.35/.pūrva^saṃsṛṣṭāyāś ca parijanena mithaḥ kathayati//(p.328) 6.3.36/.tasya sāra^dravyāṇi prāg avabodhād anya^apadeśena haste kurvīta/ 6.3.37/.tāni ca^asyā hastād uttama^rṇaḥ prasahya gṛhṇīyāt/ 6.3.38/.vivada^mānena saha dharmastheṣu vyavahared iti virakta^pratipattiḥ//(p.329) 6.3.39/.saktaṃ tu pūrva^upakāriṇam apy alpa^phalaṃ vyalīkena^anupālayet/ 6.3.40/.asāraṃ tu niṣpratipattikam upāyayo +apavāhayet/ anyam avaṣṭabhya//(p.329) 6.3.41/.tad^aniṣṭha^sevā/ nindita^abhyāsaḥ/ oṣṭha^nirbhogaḥ/ pādena bhūmer abhighātaḥ/ avijñāta^viṣayasya saṃkathā/ tad^vijñāteṣv avismayaḥ *kutsā ca/ darpa^vighātaḥ/ adhikaiḥ saha saṃvāsaḥ/ *anapekṣaṇam/[ch:omits] samāna^doṣāṇāṃ nindā/ rahasi ca^avasthānam//(p.330) 6.3.42/.rata^upacāreṣu^udvegaḥ/ mukhasya^ādānam/ jaghanasya rakṣaṇam/ nakha^daśana^kṣatebhyo jugupsā/ parisvaṅge bhujamayyā sūcyā vyavadhānam/ stabdhatā gātrāṇām/ sakthnor vyatyāsaḥ/ nidrā^aparatvaṃ ca/ śrāntam (p.330)upalabhya codanā/ aśaktau hāsaḥ/ śaktāv anabhinandanam/ divā^api/ bhāvam upalabhya mahājana^abhigamanam//(p.331) 6.3.43/.vākyeṣu cchala^grahaṇam/ anarmaṇi hāsaḥ/ narmaṇi ca^anyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca/ āhatya ca^asya kathām anyāḥ kathāḥ/ tad^vyalīkānāṃ vyasanānāṃ ca^aparihāryāṇām anukīrtanam/ marmaṇāṃ ca ceṭikayā^upakṣepaṇam/ 6.3.44/.āgate ca^adarśanam/ ayācya^yācanam/ ante svayaṃ mokṣaś ca^iti parigrahakasya^iti dattakasya//(p.331) bhavataś ca^atra ślokau ---(p.332) 6.3.45ab/.parīkṣya gamyaiḥ saṃyogaḥ saṃyuktasya^anurañjanam/(p.332) 6.3.45cd/.raktād arthasya ca^ādānam ante mokṣaś ca vaiśikam//(p.332) 6.3.46ab/.evam etena kalpena sthitā veśyā parigrahe/(p.332) 6.3.46cd/.na^atisaṃdhīyate gamyaiḥ karoty arthāṃś ca puṣkalān//(p.332) 6.4. viśīrṇapratisaṃdhānaṃ 6.4.1/.vartamānaṃ niṣpīḍita^artham utsṛjantī pūrva^saṃsṛṣṭena saha saṃdadhyāt//(p.333) 6.4.2/.sa ced avasita^artho vittavān sānu^rāgaś ca tataḥ saṃdheyaḥ//(p.333) 6.4.3/.anyatra gatas tarkayitavyaḥ/ sa kārya^yuktyā ṣaḍvidhaḥ//(p.333) 6.4.4/.itaḥ svayam apasṛtas tato +api svayam eva^apasṛtaḥ/ 6.4.5/.itas tataś ca niṣkāsita^apasṛtaḥ/ 6.4.6/.itaḥ svayam apasṛtas tato niṣkāsita^apasṛtaḥ/ 6.4.7/.itaḥ svayam apasṛtas tatra sthitaḥ/ 6.4.8/.ito niṣkāsita^apasṛtas tataḥ svayam apasṛtaḥ/ 6.4.9/.ito niṣkāsita^apasṛtas tatra sthitaḥ//(p.334) 6.4.10/.itas tataś ca svayam eva^apasṛtya^upajapati ced ubhayor guṇān apekṣī cala^buddhir asaṃdheyaḥ//(p.334) 6.4.11/.itas tataś ca niṣkāsita^apasṛtaḥ sthira^buddhiḥ/ sa ced anyato bahu^labhamānayā niṣkāsitaḥ syāt sasāro +api tayā roṣito mama^amarṣād bahu dāsyati^iti saṃdheyaḥ//(p.335) 6.4.12/.niḥsāratayā kadaryatayā vā tyakto na śreyān//(p.335) 6.4.13/.itaḥ svayam apasṛtas tato niṣkāsita^apasṛto yady atiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ//(p.335) 6.4.14/.itaḥ svayam apasṛtya tatra sthita upajapaṃs tarkayitavyaḥ//(p.335) 6.4.15/.viśeṣa^arthī ca^āgatas tato viśeṣam apaśyann āgantukāmo [mayi] māṃ jijñāsitukāmaḥ sa āgatya sa^anurāgatvād dāsyati/ tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇa^darśī bhūyiṣṭhaṃ dāsyati//(p.335) 6.4.16/.bālo vā na^ekatra^dṛṣṭir atisaṃdhāna^pradhāno vā haridrā^rāgo vā yat kiṃcana^kārī vā ity avetya saṃdadhyān na vā//(p.336) 6.4.17/.ito niṣkāsita^apasṛtas tataḥ svayam apasṛta upajapaṃs tarkayitavyaḥ/ 6.4.18/.anurāgād āgantukāmaḥ sa bahu dāsyati/ mama gunair bhāvito yo +anyasyāṃ na ramate//(p.336) 6.4.19/.pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayā^asya^apahṛtaṃ tad^viśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamāna^udbhedayitvā tyaktukāma ity akalyāṇa^buddhir asaṃdheyaḥ//(p.336) 6.4.20/.anyathā^buddhiḥ kālena lambhayitavyaḥ//(p.337) 6.4.21/.ito niṣkāsitas tatra sthita upajapann etena vyākhyātaḥ//(p.337) 6.4.22/.teṣu upajapatsv anyatra sthitaḥ svayam upajapet//(p.337) 6.4.23/.vyalīka^arthaṃ niṣkāsito mayāsāvan yatra gato yatnād ānetavyaḥ/ 6.4.24/.itaḥ pravṛtta^saṃbhāṣo vā tato bhedam avāpsyati/ 6.4.25/.*vartamānasya *ced artha^vighātaṃ[ch:tad^artha^abhighātaṃ] kariṣyati/ 6.4.26/.artha^āgama^kālo vā^asya/ sthāna^vṛddhir asya jātā/ labdham anena^adhikaraṇam/ dārair viyuktaḥ/ pāra^tantryād vyāvṛttaḥ/ pitrā bhrātrā vā vibhaktaḥ/ 6.4.27/.anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi/ 6.4.28/.vimānito vā bhāryayā tam eva tasyāṃ vikramayiṣyāmi/ 6.4.29/.asya vā mitraṃ mad^dveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi/ 6.4.30/.cala^cittatayā vā lāghavam enam āpādayiṣyāmi^iti//(p.338) 6.4.31/.tasya pīṭhamarda^ādayo mātur dauḥśīlyena nāyikāyāḥ saty apy anurāge (p.338)vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ/ 6.4.32/.vartamānena ca^akāmāyāḥ saṃsargaṃ vidveṣaṃ ca/ 6.4.33/.tasyāś ca sa^abhijñānaiḥ pūrva^anurāgair enaṃ pratyāpayeyuḥ/ 6.4.34/.abhijñānaṃ ca tatkṛta^upakāra^saṃbaddhaṃ syād iti viśīrṇa^pratisaṃdhānam//(p.339) 6.4.35/.apūrva^pūrva^saṃsṛṣṭayoḥ pūrva^saṃsṛṣṭaḥ śreyān/ sa hi vidita^śīlo dṛṣṭa^rāgaś ca sūpacāro bhavati^ity ācāryāḥ/ 6.4.36/.pūrva^saṃsṛṣṭaḥ sarvato niṣpīḍita^arthatvān na^atyartham arthado duḥkhaṃ ca punar^viśvāsayitum/ apūrvas tu sukhena^anurajyata iti vātsyāyanaḥ/ 6.4.37/.tathā^api puruṣa^prakṛtito viśeṣaḥ//(p.339) bhavanti ca^atra ślokāḥ---(p.340) 6.4.38ab/.anyāṃ bhedayituṃ gamyād anyato gamyam eva vā/(p.340) 6.4.38cd/.sthitasya ca^upaghātā^arthaṃ punaḥ saṃdhānam iṣyate//(p.340) 6.4.39ab/.bibhetyanyasya saṃyogād vyalīkāni ca na^īkṣate/(p.340) 6.4.39cd/.atisaktaḥ pumān yatra bhayād bahu dadāti ca//(p.340) 6.4.40ab/.asaktam abhinandeta saktaṃ paribhavet tathā/(p.340) 6.4.40cd/.anyadūta^anupāte ca yaḥ syād ativiśāradaḥ//(p.340) 6.4.41ab/.tatra^upayāyinaṃ pūrvaṃ nārī kālena yojayet/(p.340) 6.4.41cd/.bhavec ca^acchinna^saṃdhānā na ca saktaṃ parityajet//(yugmam)(p.340) 6.4.42ab/.saktaṃ tu vaśinaṃ nārī saṃbhāṣya^apy anyato vrajet/(p.340) 6.4.42cd/.tataś ca^artham upādāya saktam eva^anurañjayet//(p.340) 6.4.43ab/.āyatiṃ prasamīkṣyā^ādau lābhaṃ prītiṃ ca puṣkalām/(p.340) 6.4.43cd/.sauhṛdaṃ pratisaṃdadhyād viśīrṇaṃ strī vicakṣaṇā//(p.340) 6.5. lābhaviśeṣāḥ 6.5.1/.gamya^bāhulye bahu pratidinaṃ ca labhamānā na^ekaṃ pratigṛhṇīyāt//(p.342) 6.5.2/.deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ ca^anyābhyo nyūna^atiriktatāṃ ca^avekṣya rajanyām arthaṃ sthāpayet//(p.342) 6.5.3/.gamye dūtāṃś ca prayojayet/ tat^pratibaddhāṃś ca svayaṃ prahiṇuyāt//(p.342) 6.5.4/.dvis triś catur iti lābhā^atiśaya^graha^artham ekasya^api gacchet/ parigrahaṃ ca caret//(p.342) 6.5.5/.gamya^yaugapadye tu lābha^sāmye yad dravya^arthinī syāt tad dāyini viśeṣaḥ pratyakṣa ity ācāryāḥ//(p.343) 6.5.6/.apratyādeyatvāt sarva^kāryāṇāṃ tan^mūlatvād dhiraṇyada iti vātsyāyanaḥ//(p.343) 6.5.7/.suvarṇa^rajata^tāmra^kāṃsya^loha^bhāṇḍa^upaskara^āstaraṇa^prāvaraṇa^vās o^viśeṣa^gandhadravya^kaṭuka^bhāṇḍa^ghṛta^taila^dhānya^paśu^jātīnāṃ pūrva^pūrvato viśeṣaḥ/ 6.5.8/.yat tatra sāmyād vā dravya^sāmye mitra^vākyād atipātitvād āyatito gamya^guṇataḥ prītitaś ca viśeṣaḥ//(p.343) 6.5.9/.rāgi^tyāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ//(p.344) 6.5.10/.śakyo hi rāgiṇi tyāga ādhātum//(p.344) 6.5.11/.lubdho +api hi raktas tyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ//(p.344) 6.5.12/.tatra^api dhanavad^adhanavator dhanavati viśeṣaḥ/ tyāgi^prayojana^kartroḥ prayojana^kartari viśeṣaḥ pratyakṣa ity ācāryāḥ//(p.344) 6.5.13/.prayojana^kartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ na^apekṣata iti vātsyāyanaḥ//(p.344) 6.5.14/.tatra^apy ātyayikato viśeṣaḥ/ 6.5.15/.kṛtajña^tyāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ//(p.344) 6.5.16/.ciram ārādhito +api tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyā^dūṣitaḥ śramam atītaṃ na^apekṣate/ 6.5.17/.prāyeṇa hi tejasvina ṛjavo +anādṛtāś ca tyāgino bhavanti/ 6.5.18/.kṛtajñas tu pūrva^śrama^apekṣī na sahasā virajyate/ parīkṣita^śīlatvāc ca na mithyā dūṣyata iti vātsyāyanaḥ//(p.345) 6.5.19/.tatra^apy āyatito viśeṣaḥ//(p.345) 6.5.20/.mitra^vacana^artha^āgamayor artha^āgame viśeṣaḥ pratyakṣa ity ācāryāḥ//(p.345) 6.5.21/.so +api hy artha^āgamo bhavitā/ mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ//(p.345) 6.5.22/.tatra^apy atipātato viśeṣaḥ//(p.346) 6.5.23/.tatra kārya^saṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato +atipātinam arthaṃ pratigṛhṇīyāt//(p.346) 6.5.24/.artha^āgama^anartha^pratīghātayor artha^āgame viśeṣaḥ pratyakṣa ity ācāryāḥ//(p.346) 6.5.25/.arthaḥ parimita^avacchedaḥ, anarthaḥ punaḥ sakṛt^prasṛto na jñāyate kva^avatiṣṭhata iti vātsyāyanaḥ//(p.346) 6.5.26/.tatra^api guru^lāghava^kṛto viśeṣaḥ//(p.346) 6.5.27/.etena^artha^saṃśayād anartha^pratīkāre viśeṣo vyākhyātaḥ//(p.346) 6.5.28/.devakula^taḍāga^ārāmāṇām karaṇam, sthalīnām agni^caityānāṃ nibandhanam, go^sahasrāṇāṃ pātra^antaritaṃ brāhmaṇebhyo dānam, devatānāṃ pūjā^upahāra^pravartanam, tad^vyaya^sahiṣṇor vā dhanasya parigrahaṇam ity uttama^gaṇikānāṃ lābha^atiśayaḥ//(p.347) 6.5.29/.sārva^aṅgiko +alaṃkāra^yogo gṛhasya^udārasya karaṇam/ mahārhair bhāṇḍaiḥ paricārakaiś ca gṛha^paricchadasya^ujjvalata^iti rūpa^ājīvānāṃ lābhā^atiśayaḥ//(p.347) 6.5.30/.nityaṃ śuklam ācchādanam apakṣudham anna^pānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇya^bhāgam alaṃkaraṇam iti kumbha^dāsīnāṃ lābha^atiśayaḥ//(p.348) 6.5.31/.etena pradeśena madhyama^adhamānām api lābha^atiśayān sarvāsām eva yojayed ity ācāryāḥ//(p.348) 6.5.32/.deśa^kāla^vibhava^sāmarthya^anurāga^loka^pravṛtti^vaśād aniyata^lābha^ādi^yama^vṛttir iti vātsyāyanaḥ//(p.348) 6.5.33/.gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇa^agamya^saṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anartha^pratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā ^anyasya vyalīka^arthinī pūrva^upakāram akṛtam iva paśyantī kevala prīty^arthinī vā kalyāṇa^buddher alpam api lābhaṃ pratigṛhṇīyāt//(p.349) 6.5.34/.āyaty^arthinī tu tam āśritya ca^anarthaṃ praticikīrṣantī naiva pratigṛhṇīyāt//(p.349) 6.5.35/.tyakṣyāmy enam anyataḥ pratisaṃdhāsyāmi, gamiṣyati dārair yokṣyate nāśayiṣyaty anarthān, aṅkuśa^bhūta uttara^adhyakṣo +asya^āgamiṣyati svāmī pitā vā, sthāna^bhraṃśo vā^asya bhaviṣyati cala^cittaś ca^iti manyamānā tadātve tasmāl lābham icchet//(p.350) 6.5.36/.pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛtti^kālo +asya vā āsannaḥ vāhanam asyā gamiṣyati sthala^pattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vā^ity āyatyām icchet/ parigraha^kalpaṃ vā^ācaret//(p.350) bhavanti ca^atra ślokāḥ---(p.351) 6.5.37ab/.kṛcchra^adhigata^vittāṃś ca rāja^vallabha^niṣṭhurān/(p.351) 6.5.37cd/.āyātyāṃ ca tadātve ca dūrād eva vivarjayet//(p.351) 6.5.38ab/.anartho varjane yeṣāṃ gamane +abhyudayas tathā/(p.351) 6.5.38cd/.prayatnena^api tān gṛhya sa^apadeśam upakramet//(p.351) 6.5.39ab/.prasannā ye prayacchanti svalpe +apy agaṇitaṃ vasu/(p.351) 6.5.39cd/.sthūla^lakṣān mahotsāhāṃs tān gacchet svair api vyayaiḥ//(p.351) 6.6.arthānarthanubandhasaṃśayavicārā veśyāviśeṣāś ca 6.6.1/.arthān ācaryamāṇān anarthā apy anūdbhavanty anubandhāḥ saṃśayāś ca//(p.352) 6.6.2/.te buddhi^daurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogāc ca syuḥ//(p.352) 6.6.3/.teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato +arthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya (p.352)praghātaḥ keśānāṃ chedanaṃ pātanam aṅga^vaikalyā^pattiḥ/ 6.6.4/.tasmāt tān ādita eva parijihīrṣed arthabhūyiṣṭhāṃś ca^upekṣeta//(p.353) 6.6.5/.artho dharmaḥ kāma ity artha^trivargaḥ/ 6.6.6/.anartho +adharmo dveṣa ity anartha^trivargaḥ/ 6.6.7/.teṣv ācarya^māṇeṣv anyasya^api niṣpattir anubandhaḥ/ 6.6.8/.saṃdigdhāyāṃ tu phala^prāptau syād vā na vā^iti śuddha^saṃśayaḥ/ 6.6.9/.idaṃ vā syād idaṃ vā^iti samkīrṇaḥ/ 6.6.10/.ekasmin kriyamāṇe kārye kārya^dvayasya^utpattir ubhayato yogaḥ/ 6.6.11/.samantād utpattiḥ samantato^yoga iti tān udāhariṣyāmaḥ//(p.353) 6.6.12/.vicārita^rūpo +artha^trivargaḥ/ tad^viparīta eva^anartha^trivargaḥ//(p.354) 6.6.13/.yasya^uttamasya^abhigamane pratyakṣato +artha^lābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṃ ca^anyeṣāṃ syāt so +artho +artha^anubandhaḥ//(p.354) 6.6.14/.lābha^mātre kasya cid anyasya gamanaṃ so +artho niranubandhaḥ//(p.354) 6.6.15/.anya^artha^parigrahe saktād āyati^cchedanam arthasya niṣkramaṇaṃ loka^vidviṣṭasya vā nīcasya gamanam āyatighnam artho +anartha^anubandhaḥ//(p.354) 6.6.16/.(svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasana^pratīkāra^arthaṃ mahataś ca^arthaghnasya nimittasya praśamanam āyati^jananaṃ vā so +anartho +artha^anubandhaḥ//)(p.355) 6.6.17/.kadaryasya subhaga^māninaḥ kṛtaghnasya vā^atisaṃdhāna^śīlasya svair api vyayais tathā^ārādhanam ante niṣphalaṃ so +anartho niranubandhaḥ//(p.355) 6.6.18/.tasya^eva rāja^vallabhasya kraurya^prabhāva^adhikasya tathā^eva^ārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣa^karaṃ so +anartho +anartha^anubandhaḥ//(p.355) 6.6.19/.evaṃ dharma^kāmayor apy anubandhān yojayet//(p.355) 6.6.20/.paraspareṇa ca yuktyā saṃkired ity anubandhāḥ//(p.356) 6.6.21/.paritoṣito +api dāsyati na vā^ity arthasaṃśayaḥ/ 6.6.22/.niṣpīḍita^artham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na vā^iti dharma^saṃśayaḥ/ 6.6.23/.abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na vā^iti kāma^saṃśayaḥ/ 6.6.24/.prabhāvavān kṣudro +anabhimato +anarthaṃ kariṣyati na vā^ity anartha^saṃśayaḥ/ 6.6.25/.atyanta^niṣphalaḥ saktaḥ parityaktaḥ pitṛ^lokaṃ yāyāt tatra^adharmaḥ syān na vā^ity adharma^saṃśayaḥ/ 6.6.26/.rāgasya^api vivakṣāyām abhipretam anupalabhya virāgaḥ/ syān na vā^iti dveṣa^saṃśayaḥ/ iti śuddha^saṃśayāḥ//(p.356) 6.6.27/.atha saṃkīrṇāḥ//(p.357) 6.6.28/.āgantor avidita^śīlasya vallabha^saṃśrayasya prabhaviṣṇor vā samupasthitasya^ārādhanam artho +anartha iti saṃśayaḥ/ 6.6.29/.śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jāta^rāgasya mumūrṣor mitra^vākyād ānṛśaṃsyāc ca gamanaṃ dharmo +adharma iti saṃśayaḥ/ 6.6.30/.lokād eva^ākṛta^pratyayād aguṇo guṇavān vā^ity anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ/ 6.6.31/.saṃkirec ca paraspareṇa^iti saṃkīrṇa^saṃśayāḥ//(p.357) 6.6.32/.yatra parasya^abhigamane +arthaḥ saktāc ca saṃgharṣataḥ sa ubhayayo +arthaḥ/ 6.6.33/.yatra svena vyayena niṣphalam abhigamanaṃ saktāc ca^amarṣitād vitta^pratyādānaṃ sa ubhayato +anarthaḥ/ 6.6.34/.yatra^abhigamane +artho bhaviṣyati na vā^ity āśaṅkā sakto +api saṃgharṣād dāsyati na vā^iti sa ubhayato +artha^saṃśayaḥ/ 6.6.35/.yatra^abhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na vā^iti sakto vāmarṣito dattaṃ pratyādāsyati na vā^iti sa ubhayato +anarthasaṃśayaḥ/ ity auddālaker ubhayato^yogāḥ//(p.358) 6.6.36/.bābhravīyās tu --- 6.6.37/.yatra^abhigamane +artho +anabhigamane ca saktād arthaḥ sa ubhayato +arthaḥ/ 6.6.38/.yatra^abhigamane niṣphalo vyayo +anabhigamane ca niṣpratī^kāro +anarthaḥ sa ubhayato +anarthaḥ/ 6.6.39/.yatra^abhigamane nirvyayo dāsyati na vā^iti saṃśayo +anabhigamane sakto dāsyati na vā^iti sa ubhayato +artha^saṃśayaḥ/ 6.6.40/.yatra^abhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na vā^iti saṃśayo +anabhigamane ca krodhād anarthaṃ kariṣyati na vā^iti sa ubhayato +anartha^saṃśayaḥ//(p.359) 6.6.41/.eteṣām eva vyatikare +anyato +artho +anyato +anarthaḥ, anyato +artho +anyato +artha^saṃśayaḥ, anyato +artho +anyato +anartha^saṃśaya iti ṣaṭsaṃkīrṇa^yogāḥ//(p.360) 6.6.42/.teṣu sahāyaiḥ saha vimṛśya yato +artha^bhūyiṣṭho +artha^saṃśayo gurur anartha^praśamo vā tataḥ pravarteta//(p.360) 6.6.43/.evaṃ dharma^kāmav apy anayā^eva yuktyā^udāharet/ saṃkirec ca paraspareṇa vyatiṣañjayec ca^ity ubhayato^yogāḥ//(p.360) 6.6.44/.saṃbhūya ca viṭāḥ parigṛhṇanty ekām asau goṣṭhī^parigrahaḥ/ 6.6.45/.sā teṣām itas tataḥ saṃsṛjyamānā pratyekaṃ saṃgharṣād arthaṃ nirvartayet/ 6.6.46/.suvasantaka^ādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasya^ādya gamiṣyati me duhitā^iti mātrā vācayet/ 6.6.47/.teṣāṃ ca saṃgharṣaje +abhigamane kāryāṇi lakṣayet/ 6.6.48/.ekato +arthaḥ sarvato +arthaḥ ekato +anarthaḥ sarvato +anarthaḥ ardhato +arthaḥ sarvato +arthaḥ ardhato +anarthaḥ sarvato +anarthaḥ/ iti samantato yogāḥ//(p.362) 6.6.49/.artha^saṃśayam anartha^saṃśayaṃ ca pūrvavad yojayet/ saṃkirec ca tathā dharma^kāmāv api/ ity *anubandha^artha^anartha[ch:artha^anartha^anubandha]^saṃśaya^vicārāḥ//(p.363) 6.6.50/.kumbha^dāsī paricārikā kulaṭā svairiṇī naṭī śilpa^kārikā prakāśa^vinaṣṭā rūpa^ājīvā gaṇikā ca^iti veśyā^viśeṣāḥ//(p.363) 6.6.51/.sarvāsāṃ ca^anurūpeṇa gamyāḥ sahāyās tad uparañjanam artha^āgama^upāyā niṣkāsanaṃ punaḥ sadhānaṃ lābha^viśeṣa^anubandhā artha^anartha^anubandha^saṃśaya^vicārāś ca^iti vaiśikam//(p.363) bhavataś ca^atra ślokau ---(p.364) 6.6.52ab/.raty^arthāḥ puruṣā yena raty^arthāś ca^eva yoṣitaḥ//(p.364) 6.6.52cd/.śāstrasya^artha^pradhānatvāt tena yogo +atra yoṣitām//(p.364) 6.6.53ab/.santi rāga^parā nāryaḥ santi ca^artha^parā api/(p.364) 6.6.53cd/.prāk tatra varṇito rāgo veśyā^yogāś ca vaiśike//(p.364) 7. aupaniṣadikaṃ 7.1. subhagaṃkaraṇaṃ vaśīkaraṇaṃ vṛṣyāś ca yogāḥ 7.1.1/.vyākhyātaṃ ca kāmasūtraṃ/ 7.1.2/.tatra^uktais tu vidhibhir abhipretam artham anadhigacchan *aupaniṣadikam[ch:upaniṣadikam] ācaret/ 7.1.3/.rūpaṃ guṇo vayas^tyāga iti subhagaṃ^karaṇam/ 7.1.4/.tagara^kuṣṭha^tālīsa^patraka^anulepanaṃ subhagaṃ^karaṇam/ 7.1.5/.etair eva supiṣṭair vartim ālipya^akṣatailena naraka^pāle sādhitam añjanaṃ ca/ 7.1.6/.punarnavā^sahadevī^sārivā^kuraṇṭa^utpala^patraiś ca siddhaṃ tailam abhyañjanam/ 7.1.7/.tad yuktā eva srajaś ca/ 7.1.8/.padma^utpala^nāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhu^ghṛtābhyām avalihya subhago bhavati/ 7.1.9/.tāny eva tagara^tālīsa^tamāla^patra^yuktāny *anulepanam[ch:anulipya]/ 7.1.10/.mayūrasya^akṣitarakṣor vā suvarṇena^*ālipya[ch:avalipya] dakṣiṇa^hastena dhārayed iti subhagaṃ^karaṇam/ 7.1.11/.tathā *bādaraṃ maṇiṃ[ch:bādaramaṇiṃ] śaṅkha^maṇiṃ ca teṣāṃ [ch inserts, tathā^eva teṣu]ca^ātharvaṇān yogān gamayet/ 7.1.12/.vidyā^tantrāc ca vidyā^yogāt prāpta^yauvanāṃ paricārikāṃ svāmī saṃvatsara^mātram anyato *dhārayet[ch:vārayet]/ tato *dhāritāṃ[ch:vāritāṃ] bālāṃ *matvā[ch:vāmatvāl] lālasī^bhūteṣu gamyeṣu yo +a*asyāḥ[ch:asyai] *saṃha(gha)rṣeṇa[ch:saṃgharṣeṇa] bahu dadyāt tasmai visṛjed iti saubhāgya^vardhanam/ 7.1.13/.gaṇikā prāpta^yauvanāṃ svāṃ duhitaraṃ tasyā vijñāna^śīla^rūpa^anurūpyeṇa tān abhinimantrya sāreṇa yo *+asyai[ch:+asya] idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti *saṃsādhya[ch:saṃbhāṣya] rakṣayed iti/ 7.1.14/.sā ca mātura^viditā nāma nāgarika^putrair dhanibhir atyarthaṃ prīyeta/ 7.1.15/.teṣāṃ kalā^grahaṇe gandharva^śālāyāṃ bhikṣukī^bhavane tatra tatra ca saṃdarśana^yogāḥ/ 7.1.16/.teṣāṃ yathā^ukta^dāyināṃ mātā pāṇiṃ grāhayet/ 7.1.17/.*tat[ch:om.] tāvad artham alabhamānā tu svena^apy ekadeśena *duhitre[ch:duhitra] etad dattam anena^iti khyāpayet/ [ch:ins.7.1.18/.ūḍhāyā vā kanyābhāvaṃ vimocayet//] 7.1.19/.pracchannaṃ vā taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv *evaṃ[ch:etaṃ] dharmastheṣu nivedayet/ 7.1.20/.sakhyā^eva tu dāsyā vā mocita^kanyā^*bhāvām upagṛhīta[ch:bhāvāṃ sugṛhāta]^kāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite(p.365)vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti *prāpya[ch:prācya]^upacārāḥ/ 7.1.21/.pāṇi^grahaś ca saṃvatsaram avyabhicāryas tato yathā kāminī syāt/ 7.1.22/.ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apy utsṛjya tāṃ rātriṃ tasya^āgacched iti veśyāyāḥ *pāṇi[ch:pāṇa]^grahaṇa^vidhiḥ saubhāgya^vardhanaṃ ca/ 7.1.23/.etena raṅga^upajīvināṃ kanyā vyākhyātāḥ/ 7.1.24/.tasmai tu tāṃ dadyur ya eṣāṃ *tūryaviśiṣṭam[ch:tūrye viśiṣṭam] upakuryāt/ iti subhagaṃ^karaṇam/ (ekonaṣaṣṭitamaṃ prakaraṇam//)(p.366) 7.1.25/.dhattūraka^marica^pippalī^cūrṇair madhu^miśrair lipta^liṅgasya *prayogo[ch:saṃprayogo] vaśī^karaṇam/ 7.1.26/.vātodbhānta^patraṃ mṛtaka^nirmālyaṃ mayūra^asthi^cūrṇa^avacūrṇaṃ vaśī^karaṇam/ 7.1.27/.svayaṃ^mṛtāyā maṇḍala^kārikāyāś cūrṇaṃ madhu^saṃyuktaṃ saha^āmalakaiḥ snānaṃ vaśī^karaṇam/ 7.1.28/.vajra^snuhī^gaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilā^gandha^pāṣāṇa^cūrṇena^abhyajya sapta^kṛtvaḥ śoṣitāni cūrṇayitvā madhunā lipta^liṅgasya saṃprayogo vaśī^karaṇam/ 7.1.29/.etena^eva rātrau dhūmaṃ kṛtvā tad^dhūma^tiraskṛtaṃ sauvarṇaṃ candramasaṃ darśayati/ 7.1.30/.etair eva cūrṇitair vānara^purīṣa^miśritair yāṃ kanyām avakiret sa^anyasmai na dīyate/ 7.1.31/.vacā^gaṇḍakāni sahakāra^taila^liptāni śiṃśapā^vṛkṣa^skandham utkīrya [ch inserts, ṣaṇmāsaṃ] nidadhyāt/ [ch inserts, tataḥ] ṣaḍbhir māsair apanītāni deva^kāntam anulepanaṃ vaśī^karaṇaṃ ca^ity ācakṣate/ 7.1.32/.tathā khadira^sārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya [ch inserts, ṣaṇmāsaṃ] nidadhyāt tat^puṣpa^gandhāni bhavanti/ gandharva^kāntam anulepanaṃ vaśī^karaṇaṃ ca^ity ācakṣate 7.1.33/.priyaṃgavas tagara^miśrāḥ sahakāra^taila^digdhā *nāgakesara[ch:nāga]^vṛkṣam utkīrya *ṣaṇmāsa[ch:ṣaṇmāsaṃ]^nihitā nāga^kāntam anulepanaṃ vaśī^karaṇam ity ācakṣate/ 7.1.34/.*uṣṭrasya[ch:uṣṭra]^asthi bhṛṅgarāja^rasena bhāvitaṃ dagdham *añjanam uṣṭra^asthy *añjanikāyāṃ[ch:añjanaṃ nalikāyāṃ] nihitam uṣṭra^asthi^śalākayā^eva sroto +añjana^sahitaṃ puṇyaṃ cakṣuṣyaṃ vaśī^karaṇaṃ ca^ity ācakṣate/ 7.1.35/.etena śyena^bhāsa^mayūra^asthi^mayāny añjanāni vyākhātāni/ (iti vaśī^karaṇam/ ṣaṣṭitamaṃ prakaraṇam//)(p.366) 7.1.36/.uccaṭākandaś *ca[ch:cavyā] yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā *vṛṣo[ch:vṛṣī] bhavati/ 7.1.37/.meṣa^*basta[ch:vasta]^muṣka^siddhasya payasaḥ saśarkarasya pānaṃ vṛṣatva^yogaḥ/ 7.1.38/.tathā vidāryāḥ kṣīrikāyāḥ *svayaṃguptāyāś[ch:svayaguptāyāś] ca kṣīreṇa pānam/ 7.1.39/.tathā *piyāla[ch:priyāla]^bījānāṃ moraṭā^*kṣīra[ch omits]^vidāryoś ca kṣīreṇa^eva/ 7.1.40/.śṛṅgāṭaka^kaseru^*madhūkāni[ch:kāma^dhūlikāni] kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena manda^agninā^utkarikāṃ paktvā yāvad arthaṃ bhakṣitavān anantāḥ striyo gacchati^ity *ācakṣate[ch:ācāryāḥ pracakṣate]/ 7.1.41/.māṣaka^malinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtya^uddhṛtāṃ vṛddha^vatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhu^sarpirbhyām aśitvā^+anantāḥ striyo gacchati^ity *ācakṣate[ch:ācāryāḥ pracakṣate]/ 7.1.42/.vidārī svayaṃguptā śarkarā^madhu^sarpirbhyāṃ godhūma^cūrṇena polikāṃ kṛtvā yāvad arthaṃ bhakṣitavān anantāḥ striyo gacchati^ity *ācakṣate[ch:ācāryāḥ pracakṣate]/ 7.1.43/.caṭaka^aṇḍa^rasa^bhāvitais taṇḍulaiḥ pāyasaṃ siddhaṃ madhu^sarpirbhyāṃ plāvitaṃ yāvad artham iti samānaṃ pūrveṇa/ 7.1.44/.caṭaka^aṇḍa^rasa^bhāvitān apagatatvacas tilān śṛṅgāṭaka^kaseruka^svayaṃguptā^phalāni godhūma^māṣa^cūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ *pāyasaṃ[ch:saṃyāvaṃ] yāvad arthaṃ *prāśitam[ch:prāśitavān] iti samānaṃ pūrveṇa/ 7.1.45/.sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhu^rasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍ^aṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yukta^rasam ity *ācakṣate[ch:ācāryāḥ pracakṣate]/ 7.1.46/.śatāvarī^śvadaṃṣṭrā^guḍa^kaṣāye pippalī^madhu^kalke go^kṣīra^cchāga^ghṛte pakve tasya puṣpa[ch:puṣya]^ārambheṇa^anvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yukta^rasam ity *ācakṣate[ch:ācāryāḥ pracakṣate]/ 7.1.47/.śatāvaryāḥ śvadaṃṣṭrāyāḥ śrīparṇī^phalānāṃ ca kṣuṇṇānāṃ catur^*guṇe jale[ch:guṇitajalena] pāka ā prakṛty^avasthānāt/ tasya *puṣpa[ch:puṣya]^ārambheṇa prātaḥ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yukta^rasam ity *ācakṣate[ch:ācāryāḥ pracakṣate]/ 7.1.48/.śvadaṃṣṭrā^cūrṇa^samanvitaṃ tat^samam eva yava^cūrṇaṃ prātar utthāya dvi^*palikam[ch:palakam] anudinaṃ prāśnīyān medhyaṃ vṛṣyam *āyuṣyaṃ[ch omits] yukta^rasam ity *ācakṣate[ch:ācāryāḥ pracakṣate]/ (iti vṛṣyā^yogāḥ/ ekaṣaṣṭitamaṃ prakaraṇam//)(p.367)(p.367) 7.1.49a/.āyurvedāc ca vedāc ca vidyā^tantrebhya eva ca/(p.367) 7.1.49b/.āptebhyaś ca^avaboddhavyā yogā ye prīti^kārakāḥ//(p.367) 7.1.50a/.na prayuñjīta saṃdigdhān na śarīra^atyaya^avahān/(p.368) 7.1.50b/.na jīva^ghāta^saṃbaddhān na^aśuci^dravya^saṃyutān//(p.368) 7.1.51a/.*tathā yuktān[ch:tapoyuktaḥ] prayuñjīta śiṣṭair *api na ninditān[ch:anugatān vidhīn]/(p.368) 7.1.51b/.brāhmaṇaiś ca suhṛdbhiś ca maṅgalair abhinanditān//(p.368) 7.2. naṣṭarāgapratyānayanaṃ vṛddhividhayaś citrāś ca yogā 7.2.1/.canḍa^vegāṃ rañjayitum aśaknuvan yogān ācaret/ 7.2.2/.ratasya^upakrame saṃbādhasya kareṇa^upamardanaṃ tasyā rasa^prāpti^kāle ca rata^yojanam iti rāga^pratyānayanam/ 7.2.3/.aupariṣṭakaṃ manda^vegasya gatavayaso vyāyatasya śrāntasya ca rāga^pratyānayanam/ 7.2.4/.apadravyāṇi vā yojayet/ 7.2.5/.tāni suvarṇa^rajata^tāmra^kāla^āyasa^gaja^danta^gavala^dravya^mayāṇi 7.2.6/.trāpuṣāṇi saisakāni ca mṛdūni śīta^vīryāṇi *vṛṣyāṇi karma^sahiṣṇūni[ch:karmāṇi ca dhṛṣṇūni] bhavanti^iti bābhravīyā yogāḥ/ 7.2.7/.dāru^mayāni sāmyataś ca^iti vātsyāyanaḥ/ 7.2.8/.liṅga^pramāṇa^antaraṃ bindubhiḥ karkaśa^paryantaṃ *bahulaiḥ[ch:bahulaṃ] syāt/ 7.2.9/.eta eva dve saṃghāṭī/ 7.2.10/.tri^prabhṛti yāvat pramāṇaṃ vā cūḍakaḥ/ 7.2.11/.ekām eva latikāṃ pramāṇa^vaśena veṣṭayed ity eka^cūḍakaḥ/ 7.2.12/.ubhayato^mukha^cchidraḥ sthūla^karkaśa^*pṛṣata[ch:vṛṣaṇa]^guṭikā^yuktaḥ pramāṇa^*yogī[ch:vaśa^yogī] kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā/ 7.2.13/.tad^abhāve +alābūnālakaṃ veṇuś ca taila^kaṣāyaiḥ subhāvitaḥ *sūtra^jaṅghā[ch:sūtreṇa^kaṭyām]^baddhaḥ ślakṣṇā kāṣṭha^mālāl vā grathitā bahubhir āmalaka^asthibhiḥ saṃyukta^ity apaviddha^yogāḥ/ 7.2.14/.na tv *apaviddhasya[ch:aviddhasya] kasya cid vyavahṛtir asti^iti 7.2.15/.dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya/ 7.2.16/.yuvā tu śastreṇa cchedayitvā yāvad rudhirasya^āgamanaṃ tāvad udake tiṣṭhet/ 7.2.17/.vaiśadya^arthaṃ ca tasyāṃ rātrau nirbandhād vyavāyaḥ/ 7.2.18/.tataḥ kaṣāyair eka^dina^antaritaṃ śodhanam/ 7.2.19/.vetasa(p.368)kuṭaja^śaṅkubhiḥ krameṇa vardhamānasya vardhanair bandhanam/ 7.2.20/.yaṣṭīmadhukena madhu^yuktena śodhanam/ 7.2.21/.tataḥ *sīsa[ch:sīsaka]^patra^karṇikayā vardhayet/ 7.2.22/.mrakṣayed bhallātaka^tailena^iti vyadhana^yogāḥ/ 7.2.23/.tasminn aneka^ākṛti^vikalpāny apadravyāṇi yojayet/ 7.2.24/.vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅka^asthi^gaja^*prahārikam[ch:karakam] aṣṭa^*maṇḍalikaṃ[ch:maṇḍalakaṃ] bhramarakaṃ śṛṅgāṭakam anyāni vā^upāyataḥ karmataś ca bahu^karma^sahatā ca^eṣāṃ mṛdu^karka^śatā yathā sātmyam iti naṣṭa^rāga^pratyānayanam/ (*dvāṣaṣṭitamaṃ[ch:dviṣaṣṭitamaṃ] prakaraṇam//)(p.369) 7.2.25/.evaṃ vṛkṣajānāṃ jantūnaṃ śūkair *upaliptaṃ[ch:upahitaṃ] liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ *punar upaliptaṃ[ch:upatṛṃhitaṃ] punaḥ pramṛditam iti jāta^śophaṃ khaṭvāyām adho^mukhas tad antare lambayet/ 7.2.26/.*tataḥ[ch:tatra] śītaiḥ kaṣāyaiḥ kṛta^vedanānigrahaṃ sa^upakrameṇa niṣpādayet/ 7.2.27/.sa yāvaj jīvaṃ śūkajo nāma śopho viṭānām/ 7.2.28/.aśvagandhā^śabarakanda^jala^śūka^bṛhatīphala^māhiṣanavanīta^hastikarṇ a^vajravallī^rasair ekaikena parimardanaṃ māsikaṃ vardhanam/ 7.2.29/.etair eva kaṣāyaiḥ pakvena tailena parimardanaṃ ṣaṇ^māsyam/ 7.2.30/.dāḍima^*trapusa[ch:trapuṣa]^bījāni *bālukaṃ[ch:bālukā] bṛhatīphala^rasaś ca^iti mṛdv^agninā pakvena tailena parimardanaṃ pariṣeko vā/ 7.2.31/.tās tāṃś ca yogān āptebhyo budhyeta^iti vardhana^yogāḥ/ (triṣaṣṭitamaṃ prakaraṇam//)(p.369) 7.2.32/.[ch:atha]snuhīkaṇṭaka^cūrṇaiḥ punarnavā^vānara^purīṣa^lāṅgalikā^mūla^miśrairyām avakiret sā na^anyaṃ kāmayeta/ 7.2.33/.tathā somalatā^*avalguja[ch:avalgujā]^bhṛṅga^loha^upajihvikā^cūrṇair vyādhighātaka^jambū^phala^rasa^niryāsena ghanī^kṛtena lipta^saṃbādhāṃ gacchato rāgo naśyati/ 7.2.34/.gopālikā^bahupādikā^jihvikā^cūrṇair māhiṣa^takra^yuktaiḥ *snāyāyāṃ[ch:snātāṃ] gacchato rāgo naśyati/ 7.2.35/.nīpa^āmrātaka^jambū^kusuma^yuktam anulepanaṃ daurbhāgya^karaṃ srajaś ca/ 7.2.36/.kokilākṣa^*phala[ch omits]^pralepo hastinyāḥ saṃhatam eka^*rātraṃ[ch:rātre] karoti/ 7.2.37/.padma^utpala^*kanda[ch:kadamba]^sarjaka^sugandha^cūrṇāni(p.370) madhunā piṣṭāni lepo mṛgyā viśālī^karaṇam/ 7.2.38/.snuhī^soma^arka^*kṣīrair[ch:kṣārair] avalgujā^phalair bhāvitāny āmalakāni keśānāṃ śvetī^karaṇam/ 7.2.39/.madayantikā^kuṭajaka^añjanikā^girikarṇikā^ślakṣṇaparṇī^mūlaiḥ *snānāṃ[ch:snānaṃ] *keśa[ch:keśāṇāṃ]^pratyānayanam/ 7.2.40/.etair eva supakvena tailena^abhyaṅgāt kṛṣṇī^*karaṇaṃ[ch:karaṇāt] krameṇa^asya pratyānayanam/ 7.2.41/.śvetāśvasya muṣka^svedaiḥ sapta^kṛtvo bhāvitena^alaktakena rakto +adharaḥ śveto bhavati/ 7.2.42/.madayantikā^ādīny eva pratyānayanam/ 7.2.43/.bahupādikā^kuṣṭha^tagara^tālīsa^devadāru^vajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati/ 7.2.44/.dhattūra^phala^yukto +abhyavahāra unmāda^*karaḥ[ch:kaḥ]/ 7.2.45/.*guḍoṃ[ch:guḍo] jīrṇitaś ca pratyānayanam/ 7.2.46/.haritāla^manaḥśilā^bhakṣiṇo mayūrasya purīṣeṇa lipta^hasto yad dravyaṃ spṛśati tan na dṛśyate/ 7.2.47/.aṅgāra^tṛṇa^bhasmanā tailena vimiśram udakaṃ kṣīra^varṇaṃ bhavati/ 7.2.48/.*harītaky[ch:harītaka]^āmrātakayoḥ śravaṇapriyaṃgukābhiś ca piṣṭābhir liptāni loha^bhāṇḍāni tāmrī^bhavanti/ 7.2.49/.śravaṇapriyaṃgukā^tailena dukūla^sarpa^nirmokeṇa vartyā dīpaṃ prajvālya pārśve dīrghī^kṛtāni kāṣṭhāni sarpavad dṛśyante/ 7.2.50/.śvetāyāḥ śveta^vatsāyā goḥ kṣīrasya pānaṃ yaśasyam āyuṣyam/ 7.2.51/.brāhmaṇānāṃ praśastān āmāśiṣaḥ/ (iti citrā yogāḥ/ catuḥṣaṣṭitamaṃ prakaraṇam//)(p.370) 7.2.52a/.pūrvaśāstrāṇi saṃdṛśya prayogān *upasṛtya[ch:ansṛtya] ca/(p.370) 7.2.52b/.kāmasūtram idaṃ yatnāt saṃkṣepeṇa nirveśitam[niveditam]//(p.370) 7.2.53a/.dharmam arthaṃ ca kāmaṃ ca pratyayaṃ lokam eva ca/(p.370) 7.2.53b/.paśyaty etasya tattvajño na ca rāgāt pravartate//(p.370) 7.2.54a/.adhikāra^vaśād uktā ye citrā rāga^vardhanāḥ/(p.370) 7.2.54b/.tadanantaram atra^eva te yatnād vinivāritāḥ//(p.370) 7.2.55a/.na śāstram asti^ity etena prayogo hi samīkṣyate/(p.370) 7.2.55b/.śāstra^arthān vyāpino vidyāt prayogāṃs tv ekadeśikān//(p.370) 7.2.56a/.bābhravīyāṃś ca sūtra^arthān *āgamaṃ suvimṛśya[ch:āgamayya vimṛśya] ca/(p.371) 7.2.56b/.vātsyāyanaś cakāra^idaṃ kāmasūtraṃ yathāvidhi//(p.371) 7.2.57a/.tad etad bramacaryeṇa pareṇa ca samādhinā/(p.371) 7.2.57b/.vihitaṃ *lokayātrāyai[ch:lokayātrā^arthaṃ] na rāgārtho +asya saṃvidhiḥ//(p.371) 7.2.58a/.rakṣandharma^arthakāmānāṃ sthitiṃ svāṃ lokavartinīm/(p.371) 7.2.58b/.asya śāstrasya tattvajño bhavaty eva jitendriyaḥ//(p.371) 7.2.59a/.tad etat kuśalo vidvān dharma^athāv avalokayan/(p.371) 7.2.59b/.na^atirāga^ātmakaḥ kāmī prayuñjānaḥ prasidhyati//(p.371)