Vātūlanātha: Vātūlanāthasūtra with the Vṛtti of Anantaśaktipāda # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vAtUlanAtha-vAtUlanAthasUtra-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vātūlanāthasūtra+comm = VaSu, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vatnsuau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39) Input by Somadeva Vasudeva ANALYTIC VERSION according to BHELA conventions ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha śrīvātūlanāthasūtrāṇi śrīmad-anantaśaktipāda-viracita-vṛtti-sametāni saṃghaṭṭaghaṭṭanabaloditanirvikāra śūnyātiśūnyapadam avyayabodhasāram sarvatra khecaradṛśā pravirājate yat tan naumi sāhasavaraṃ guruvaktragamyam VaSu_p9672 sarvollaṅghanavṛttyeha nirviketo 'kramākramaḥ ko 'py anuttaracidvyoma svabhāvo jayatād ajaḥ VaSu_p9935 śrīmadvātūlanāthasya hṛdayāmbhodhisaṃbhavam pūjyapūjakapūjābhiḥ projjhitaṃ yan namāmi tat VaSu_p10126 yeneha sarvavṛttīnāṃ madhyasaṃstho 'pi sarvadā mahāvyomasamāviṣṭas tiṣṭhāmy asmin nirāvaliḥ VaSu_p10314 tam apūrvam anāveśam asparśam aniketanam saṃvidvikalpasaṃkalpa ghaṭṭanaṃ naumy anuttaram VaSu_p10504 yoginīvaktrasaṃbhūta sūtrāṇāṃ vṛttir uttamā kenāpi kriyate samyak paratattvopabṛṃhitā VaSu_p10689 iha kila ṣaḍdarśanacaturāmnāyādimelāpaparyantasamastadarśanottīrṇam akathyam api śrīmadvātūlanāthasya pīṭheśvaryocchuṣmapādaugham uktvā tad anu paramarahasyopabṛṃhitatrayodaśakathāsākātkāradṛśā kramākramāstināstitathyātathyabhedābhedasavikalpanirvikalpabhavanirvāṇakalaṅkojjhitaṃ kim apy anavakāśaṃ paraṃ tattvaṃ sūtramukhenādiśanti - yatredam ādisūtram(VaSu_p10870) mahāsāhasavṛttyā svarūpalābhaḥ //(VaSu_01) atitīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasya cit kva cit kadā cid akasmād eva "*mahāsāhasavṛttyā*" ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā "*svarūpalābhaḥ*" samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati - iti rahasyārthaḥ / mahāsāhasavṛttyānupraveśaś ca vakṣyamāṇakathitakrameṇādhigantavyaḥ //(VaSu_p11349) jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsaṃpradāyaṃ nirūpya, idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate(VaSu_p11898) tallābhācchuritā [yud?]yugapadvṛttipravṛttiḥ(VaSu_02) vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ "*yugapat*" tulyakālaṃ kramaparipāṭyullaṅghanenākramapravṛttyā "*tallābhācchuritā*" tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣtā svasvarūpatāṃ nītāḷ"*pravṛttir*" prakarṣeṇa vartamānā vṛttir satatam acyutatayā tatsamāveśāvasthānam ity arthaḥ / ity anayoktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanenodayapadavyām eva satatam avasthitir sthitetyarthaḥ //(VaSu_p12169) ityanayoktibhaṅgyā tulyakālakathanopadeśam uktvedānīṃ pustakakathāṃ nirūpayanti(VaSu_p12813) ubhayapaṭṭodghaṭṭanān mahāśūnyatāpraveśaḥ(VaSu_03) śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate / saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ saivordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ, randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ / tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya "*ubhayapaṭṭodghaṭṭanāt*" prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojjhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjitopacārāt paramākāśādyabhidhānaiḥ abhidhīyate / tatra "*praveśaḥ*" tatsamāveśatayā sāmarasyāvasthitir saiva prāptamahopadeśanāmāvirbhavatītyarthaḥ //(VaSu_p13000) itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇātvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya, idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatopavarṇyate(VaSu_p13936) yugmagrāsān niravakāśasaṃvinniṣṭhā //(VaSu_04) pṛthivyādimahābhūtapañcakasyaikaikasmin grāhyagrāhakatayā "*yugma*" vṛttyudayasaṃvyavasthitiḥ / tatra gandhaprādhānyād dharātattvasya pāyughrāṇarūpeṇa dviprakāratā / aptattvasya ca rasapradhānatayopastharasanārūpeṇadvaividhyam / tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā / vāyutattvasya sparśaprādhānyāt tvakpāṇisvabhāvato dvidhā gatiḥ / ākāśatattvasya śabdaprādhānyād vākśrotrabhedena dviprakāratayaiva bahudhātvam / athavā pṛthivyapsvarūpau bhogyasvarūpāvasthitau / tejovāyvākhyau bhoktṛsvabhāvau saṃsthitau / ākāśaṃ caitad yugmāntarasthaṃ satsuṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam / pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā / bhogye 'pi bhoktā sadaiva tiṣṭhati; bhoktary api bhogaḥ nityaṃ vibhāti / evamuktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyānārataṃ prollasatītyabhiprāyaḥ / athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti / etat pañcakasthānasaṃthitayugmasya ``grāsāt'' saṃharaṇat ``niravakāśasaṃvinniṣṭhā'' niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyagaviparyastatayā saṃthitiḥ / niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate, nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate / ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvid ihocyate / tasyā niṣṭhā varagurupradarśitadṛśā satatam ucyatā gatir keṣāṃcid bhavatīty arthaḥ / evaṃ dvayātmakakulakaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatīty arthaḥ //4//(VaSu_p14318) dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayehoktvā, tad anu saṃghaṭṭakathāsākṣātkāro nirūpyate(VaSu_p15947) siddhayoginīsaṃghaṭṭān mahāmelāpodayaḥ(VaSu_05) siddhā ca yoginyaś ca tā siddhayoginyo viṣayakaraṇeśvarīrūpā / tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇakrameṇāliṅganam / tenāliṅganena sadaiva ``mahāmelāpodayaḥ'' mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanān niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayodayaḥ samullāso bhavatīty arthaḥ / vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthitety uktaṃ bhavati //5//(VaSu_p16157) ubhayavigalanena sadaiva mahāmelāpodayam uktvā, tad anu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti(VaSu_p16647) trikañcukaparityāgān nirākhyapadāvasthitiḥ(VaSu_06) trikañcukasya bhāvikabhautikaśūnyabhedabhinnasya / tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ, bhautikaṃ pṛthivyādirūpaṃ, śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca / athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ, bhautikaṃ puno'antaram indriyātmakaṃ grahaṇarūpam, śūnyaṃ tadubhayamadhyamākāśam / athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate, bhautikaṃ jāgratprathā sthitir nigadyate, śūnyaṃ suṣuptadaśā saṃhāro 'bhidhīyate / itthaṃsaṃsthitasya trikañcukasya ``parityāgāt'' sannyāsāt ``nirākhyapadāvasthitir''nirgatākhyābhidhānaṃ yasyāsau nirākhyo 'vyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma, tasmin sarvottīrṇāniketanaparamākāśe 'vasthitir sadaivāparicyutasvabhāvaniṣṭhā bhavatīti saṃbandhaḥ //6//(VaSu_p16868) itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya, idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva, - iti nirūpayanti(VaSu_p17647) vākcatuṣṭayodayavirāmaprathāsu svaraḥ prathate(VaSu_07) ādau tāvad vākcatuṣṭayaṃ nirṇīyate / nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasy ucchalatkimciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ māyūrāṇḍarasanyāyenādvayamahāsāmarasyatayāntodhārayantī pareti prathitā / saiva cānāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antodhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā / saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyenāntodhārayantī madhyametyabhihitā / saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivad bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā / itthaṃ niravakāśāt saṃvitpadāt vākcatuṣṭayam aviratam anirodhatayā prathate / evam īdṛksvabhāvavākcatuṣṭayasyodayaś ca virāmaś ca tāvad udayavirāmau sṛṣṭisaṃhārau, tayor prathā vyaktāvyaktatayā sadaivāviratam ullasantyaḥ sphurantyaḥ, tāsu ``svaraḥ'' anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ ``prathate'' savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ / itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodvahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇākhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svaraiva prathate, -- ityuktaṃ bhavati //7//(VaSu_p17915) iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati, -- iti nirūpya, idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti, -- iti nigadyate(VaSu_p19356) rasatritayāsvādanenānicchocchalitaṃ vigatabandhaṃ paraṃ brahma //(VaSu_08) rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate / mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati "*anicchocchalitam*" niṣkāmatayā prollasitaṃ "*vigatabandhaṃ*" virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ "*paraṃ brahma*" eva satatam anastamitasthityā vijṛmbhatety arthaḥ / etad eva rahasyakrameṇocyate / mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvo bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittimūrtatvāt / payidharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spando 'dyonmeṣaiva sarvapadārthāvabhāsanāt sthitirūpaḥ / ādhāras tu jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ / etattrayodhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmany akṛtakakhamudrānupraveśād vimṛśya, turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //8(VaSu_p19668) evaṃ niravakāśabhaṅgyā rasatritayacarcāsaṃpradāyaṃ nirūpya, idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate(VaSu_p20763) devīcatuṣṭayollāsena sadaiva svaviśrāntyacasthitiḥ //(VaSu_09) "*devīcatuṣṭayaṃ*" kṣuttṛḍīrṣyāmananākhyam / tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ / sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ / īrṣyā dvayaprathāpādikā grāhyagrāhakaparigrahagrathitā sthitirūpā / mananā ca saṃkalpavikalpollāsarūpā sṛṣṭiḥ / etadrūpasya devīcatuṣṭayasya ca "*ullāsena*" ghasmarasaṃvitpravāhapravṛttyā prathanena "*sadaiva*" sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitir pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ / /9(VaSu_p20991) ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya, idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate(VaSu_p21550) dvādaśavāhodayena mahāmarīcivikāsaḥ //(VaSu_10) manaḥsaṃhitaṃ śrotrādibuddhīndriyapañcakaṃ, tathā buddhisaṃhitaṃ vāgādikarmendriyapañcakaṃ, etadubhayasamūhaḥ "*dvādaśavāhaḥ*" / tasyollāso 'hetukena kenāpy ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ / tena "*mahāmarīcīnām*" nirāvaraṇakrameṇa pratyekasmin pravāhodyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ "*vikāsaḥ*" niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthiteti mahāvākyārthaḥ //(VaSu_p21748) ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya, idānīṃ caryāpañcakasaṃpradāyaṃ nirūpyanti(VaSu_p22350) caryāpañcakodaye nistaraṅgasamāveśaḥ //(VaSu_11) "*caryāpañcakaṃ*" tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpaṃ / tasyodayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāvollāsaḥ / tasmin sati "*nistaraṅgasamāveśaḥ*" āṇavaśāktaśāmbhavodayarūpasamastataraṅgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathatetyarthaḥ / caryāpañcakakramaṃ ca vitatya nirūpayāmi / tatrānāśritā nirādhāratvāt paramākāśarūpā śrotrasuṣirapradeśagamanena svagrāhyavastūpasaṃharaṇāyodgatā / avadhūtā cāniyatatayā sarvatraviharaṇadṛkśaktimārgeṇa svasaṃhāryasvīkaraṇāyonmiṣitā / unmattā ca vicittavatsvatantratayā grāhyāgrāhyasaṃbandhāvivakṣayā svaviṣayagrahaṇāya prathitā / sarvabhakṣyā bhakṣyasaṃskāranikhilakavalanaśīlā svasaṃhāryapadārthagrasanāyoditā / sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvād aśeṣasparśasvīkaraṇāyonmiṣitā; -- iti caryāpañcakodayaḥ //(VaSu_p22579) satatasiddhacaryākramaṃ nirūpya, idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti(VaSu_p23499) mahābodhasamāveśāt puṇyapāpasaṃbandhaḥ //(VaSu_12) "*mahābodhaḥ*" ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvān mahāgurubhir sākṣātkṛtaḥ / tasya "*samāveśaḥ*" akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam / tasmāt "*mahābodhasamāveśat*" puṇyapāpayor śubhāśubhalakṣaṇakarmaṇor dvayor svaphaladvayavitaraṇaśīlayor "*asaṃbandhaḥ*" asaṃśleṣo 'saṃyogaś cānavarataṃ jīvata eva vīravarasyāpaścimajanmanaḥ kasya cit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣobhayottīrṇamahāmuktir karatalāmalakavat sthitety arthaḥ //(VaSu_p23720) svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā, idānīṃ svarasiddhamaunakathām udghāṭayanti(VaSu_p24438) akathanakathābalena mahāvismayamudrāprāptyā khasvaratā //(VaSu_13) "*akathanakathābalaṃ*" gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate / asya akārasya (1)hata(2)anāhata(3)anāhatahata(4)anāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanaṃ / tatra hatas tāvat kathyate - hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hato 'kārādihakāraparyantanānāpadārthāvabhāsakaḥ / anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketako 'akaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ / anāhatahataś cobhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ / anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpaḥ īṣaccalattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpo 'sparśadharmānuccāryamahāmantraprathātmakaḥ / tathā cānāhatahatottīrṇo yaḥ sa śṛṅgāṭakākāro raudrīsvabhāvas turyaḥ / anāhatahataś cānackakalātmakavaktrasaṃsthāno vāmarūpaḥ suṣuptaḥ / anāhataś ca bāhurūpāmbikāśaktir yāgame nirūpitā tatsvarūpaḥ svapnaḥ / hataś cāyudhākāro jyeṣṭhāsvabhāvo jāgrat / ity etaccatuṣṭayasvabhāvasyādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ / tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena "*akathanakathābalena*" / tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balaṃ akṛtakasphārasāraṃ / tena saṃkramaṇaṃ ca manāg iha vitanyate / prāṇapuryaṣṭakaśūnyapramātṛniviniṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yad yat kiṃ cit sarvagatātmasvarūpapratipattāv avalokayati tat tat parataracinmayam eva satataṃ bhavati, iti nāsty atra sandehaḥ / tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati / iha punaḥ pūjyapūjakapūjanasaṃbandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsaiva sarvottīrṇasvarūpāvibhinnaḥ sarvadaiva sarvatra virājate, ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti saṃbandhaḥ / "*mahāvismayaḥ*" ca vigato vinaṣṭaḥ smayo mitāmitāhaṅkāradarpaḥ sarvollaṅghanavṛttyā svarūpānupraveśaḥ / atha ca mahāvismayaḥ svaparabhedavismaraṇāj jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ / saiva sarvamudrāṇāṃ kroḍīkaraṇāt "*mudrā*" tasyā maunapadasamāveśamayatā / tayā hetubhūtayā "*khasvaratā*" trayodaśakathākathanasāmarasyātmakaḥ khasvaras tasya bhāvaḥ sāmarasyaprathanaṃ bhavatīty arthaḥ / khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkarotīty ādatte, iti khasvaraḥ //(VaSu_p24671) ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacidavadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ / tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛteti śivaṃ /(VaSu_p27583) iti paramarahasyaṃ vāgvikalpaugham uktaṃ bhavavibhavavibhāgabhrāntimuktena samyak / kṛtam anupamam uccair kena cic cidvikāsāt akalitaparasattāsāhasollāsavṛttyā // VaSu_p27898 samāpto 'yaṃ śrīmadvātūlanāthasūtravṛttiḥ / kṛtir śrīmadanantaśaktipādānām //(VaSu_p28131) śrīmatpratāpabhūbhartur ājñayā prītaye satāṃ / madhusūdanakaulena saṃpadyeyaṃ prakāśitā // VaSu_p28244