Vāmanadatta: Dvayasaṃpattivārttika # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vAmanadatta-dvayasaMpattivArttika.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Daniele Cuneo ## Contribution: Daniele Cuneo ## Date of this version: 2019-05-13 ## Source: - Raniero Gnoli: »Il Dvayasampattivārttikam di Vāmanadatta.« In: Gururajamañjarikā. Napoli 1974, pp. 451-455. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Dvayasaṃpattivārttikam = DvSampV, - the number of the verse in arabic numerals. # Text oṃ namaḥ śivāya | namaḥ paramanāthāya gaṇanāthāya śūline | cidpadmāsanasaṃsthāya caturdhābhinnamūrtaye || DvSampV_1 avarṇam asvaraṃ dhyātvā vyāpakaṃ parameśvaram | vyutthāne yoginām itthaṃ śivatvaṃ jāyate sphuṭam || DvSampV_2 tataḥ śaktimayo yogī nādabindvātmavigrahaḥ | dvayasampattim āpnoti nirādhārapade sthitaḥ || DvSampV_3 ślokadvayam idaṃ yasmāc chivavaktrāgamoditam | śuddhaiṣā yogikoṣasya vivṛtyeha pravartate || DvSampV_4 ahaṃkāramayī bhūmir buddhibhūmeḥ parā hi sā | tayā vyāptam idaṃ sarvaṃ saiva jñātā vimuktidā || DvSampV_5 saṃvidrūpā parā śaktir abhinnā pārameśvarī | jñānaśaktiḥ punaḥ saiva mantrarūpā prakāśate || DvSampV_6 ahaṃkāraḥ smṛto mantraḥ śivaśaktyātmarūpakaḥ | yad atrādyam avarṇākyaṃ sa śivaḥ parameśvaraḥ || DvSampV_7 nādabindvātmakaṃ yat tu dvitīyā śaktir aiśvarī | dvayam etat samākhyātaṃ bījabhūtaṃ carācare || DvSampV_8 anena mudritāḥ sarve varṇā aṅgārarūpiṇā | śabdabrahma tataḥ prāhur yoginas tattvacintakāḥ || DvSampV_9 aprāṇam asvaraṃ dhyātvā paśyantyā nirvibhāgayā | cinmātrāmarśayogena vilīnaḥ syāt pare pade || DvSampV_10 tathā hi siddhair ādiṣṭaṃ kvacit siddhāntasaṃgrahe | nābher ūrdhvaṃ vitastis tu kaṇṭhādhastāt ṣaḍaṅgulam || DvSampV_11 hṛdayaṃ madhyadeśe tu padmaṃ tu hṛdi madhyataḥ | tatra madhye sthitā sūkṣmā karṇikā tripathopagā || DvSampV_12 tatra madhye hy akāraṃ tu svātmatattvaṃ vyavasthitam | akārāntaḥ paraṃ sūkṣmaṃ cinmātratattvalakṣaṇam || DvSampV_13 tasyāpy upāsā kathitā vijñāne bhairavena tu | abindum avisargaṃ ca akāraṃ japato mahān || DvSampV_14 udeti devi sahasāj jñānaughaḥ parameśvaraḥ | karṇasthāne nirādhārā dvitiyā śaktir aiśvarī || DvSampV_15 bījabhūtā kuṇḍalinī nādabindusvarūpiṇī | prāṇaśaktir iyaṃ dehe hakārākhyā nadaty alam || DvSampV_16 karṇāntaravivare yogī sthagitvā lakṣayet sphuṭam | bindurūpā bhruvor madhye viśvasya jananī dhruvā || DvSampV_17 lakṣyate yogibhir nityaṃ bhrājamāna svatejasā | tasya bimbau tu candrārkau vāmadakṣinanetrayoḥ || DvSampV_18 nirāśrayau tu tau kṛtvā viṣed brahma sanātanam | vijñānabhairave 'py uktaṃ śastre siddhaniṣevite || DvSampV_19 sampradāyam imaṃ samyak śṛṇu devi vadāmy aham | kaivalyaṃ jāyate sadyo netrayoḥ stabdhamātrayoḥ || DvSampV_20 saṃkocaṃ karṇayoḥ kṛtvā hy adhodvāre tathaiva ca | anackam ahalaṃ dhyāyan viṣed brahmabilaṃ kṣaṇāt || DvSampV_21 iti siddhamukhodgītaṃ svayam eva udāhṛtam | mārgenānena saṃsiddhā labhante yoginīpadam || DvSampV_22 jākadeśasamudbhūto mīmāṃsāvanakesarī | harṣadattetināmā yas tasya sūnor iyaṃ kṛtiḥ || DvSampV_23