Vāhaṭa: Aṣṭāṅganighaṇṭu # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vAhaTa-aSTAGganighaNTu.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Aṣṭāṅganighaṇṭu = VAnigh, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vanighau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vahata: Astanganighantu Based on the edition by Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 Input by Oliver Hellwig TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām aṣṭāṅgasaṃgrahoktānāṃ nighaṇṭur abhidhīyate // VAnigh_1 vidārīpañcāṅgulavṛścikālīvṛścīvadevāhvayaśūrpaparṇyaḥ kaṇḍūkarī jīvanāhvasvasaṃjñe dve pañcake gopasutā tripādī // VAnigh_2 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ // VAnigh_3 vidārī gajavājīṣṭā vṛṣagandhekṣugandhikā śṛgālikā puṣpavallī śuklakandā palāśikā // VAnigh_4 kṣīrekṣuvallīgandhānyā kṣīraśuklā payasvinī vallīpalāśikā kṣīravidārī śreṣṭhakandakaḥ // VAnigh_5 pañcāṅgulo vardhamānaś citro gandharvahastakaḥ uruvūkas tathairaṇḍa āmaṇḍo vātanāśanaḥ // VAnigh_6 raktairaṇḍo dvitīyas tu vyāghro vyāghratalopamaḥ nakrāhidaṃṣṭrikā kolī vṛścikāly uṣṭradhūmakaḥ // VAnigh_7 kāleyī dhūmrapattroṣṭrā viśalyā sarpadaṃṣṭrikā punarnavā varṣaketuḥ vṛścīvaḥ śvetamūlakaḥ // VAnigh_8 varṣābhūḥ dīrghapattrā ca vikasas tu kaṭhillakaḥ sunāḍiko raktapuṣpo viśākho maṇḍalacchadaḥ // VAnigh_9 sahadevā mahāgandhā devagandhā balāhvayā gāṅgerukī nāgabalā kharabandhā niśāhvayā // VAnigh_10 viśvadevā jhaṣā kālā tathā cāśvagavedhukā mudgaparṇī sahā sūpyaparṇī mārjāragandhikā // VAnigh_11 kākamudgā kṣudrarasā cāsrapittaharā sarā piśācī siṃhavinnā ca māṣaparṇī mahāsahā // VAnigh_12 markaṭī cātmaguptā ca kaṇḍūkṛt kapikacchurā vṛṣyabījā galekaṇḍūkarī śārdulavigrahā // VAnigh_13 phaṇijihvāparṇy abhīruḥ pīvarīndīvarī varī sūkṣmapattrā dvīpiśatruḥ śatamūlī śatāvarī // VAnigh_14 kākolī kavarī vīrā dhvāṅkṣolī kṣīraśuklikā jīvantī jīvanī jīvā śākaśreṣṭhā sumaṅgalā // VAnigh_15 payasyā payasī poṭagalā jñeyārkapuṣpikā jīvakaḥ kūrcanibhas tu vṛṣāṇī vṛṣabho vṛṣaḥ // VAnigh_16 pṛśniparṇī pṛthakparṇī dhāvanī kalaśī guhā śṛgālavinnā lāṅgūlī sthirā kroṣṭukapucchikā // VAnigh_17 vidārigandhāṃśumatī śālaparṇī sthirā dhruvā triparṇy atiguhā saumyā mahākṣī tanvikā matā // VAnigh_18 vyāghrī nidigdhikā kṣudrā drāvaṇī kaṇṭakārikā siṃhā ca kṣudravārttākī bṛhatī bahuputrikā // VAnigh_19 vārttākī hiṅgulī siṃhī bhāṇṭākī duṣpradharṣiṇī gokaṇṭako gokṣurakaḥ śvadaṃṣṭrā ca trikaṇṭakaḥ // VAnigh_20 kanyā gopī kṛṣṇavallī sārivā phāṇijihvikā sugandhimūlā bhadrā ca sugandhā gopavally api // VAnigh_21 haṃsapādī raktapādī tripādī kīṭamārikā dhṛtarāṣṭrapadī caiva mṛtamandātiparṇikā // VAnigh_22 sārivośīrakāśmaryamadhūkaśiśiradvayam yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān // VAnigh_23 sārivādigaṇaṃ vakṣye purā proktā tu sārivā vīraṇyābhayalāmajjakośīram amṛṇālakam // VAnigh_24 vīraṃ vīraṇamūlaṃ ca bahumūlaṃ raṇapriyā kāśmaryabhīruḥ śrīparṇī kāśmaryaṃ kaṭphalaṃ tathā // VAnigh_25 ḍolāphalas tīkṣṇasāro madhūko guḍapuṣpakaḥ madhupuṣpo lodhrapuṣpo vānaprastho madhudrumaḥ // VAnigh_26 jñeyo madhūlasaṃjño 'pi madhūko vārisaṃsthitaḥ chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ // VAnigh_27 bhadraśriyaṃ malayajaṃ gośīrṣaṃ śvetacandanam kucandanaṃ tāmravarṇaṃ lohitaṃ raktacandanam // VAnigh_28 yaṣṭī madhukayaṣṭyāhvā madhukaṃ klītakāhvayam paruṣako mṛduphalo roṣajo dhanvanacchadaḥ // VAnigh_29 kṛṣṇāgranthikakākamācicavikāviśvauṣadhājājibhiḥ pāṭhārāmaṭhareṇukāgajakaṇāsiddhārthacitroṣaṇaiḥ spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ // VAnigh_30 pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā upakulyā kaulanāmā śauṇḍī syāt tīkṣṇataṇḍulā // VAnigh_31 kākamācī gucchaphalā svaryā maricikā phalā kākolī cavikā cavyaṃ granthilā kolavallikā // VAnigh_32 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam ajājī jīrakaṃ mātā medhyaṃ syād auttarāpatham // VAnigh_33 kṛṣṇajīreti kākolī kālikodgāraśodhanī jīraṇā kārabhī yoniśūlaghnī copakuñcikā // VAnigh_34 mālavī triśirā pāṭhā prācīnā vṛttaparṇikā ambaṣṭhā sthāpanī vīrā bodhakī ca kucelikā // VAnigh_35 jantughnaṃ jaraṇaṃ hiṅgu bhūtaghnaṃ vastihiṃsakaḥ kapilā reṇukā kauntī rājaputrī hareṇukā // VAnigh_36 śreyasī syād gajakaṇākṛtrimācavikāphalā āsurī sarṣapo rājī nāsāsaṃvedanaḥ kaṭuḥ // VAnigh_37 siddhārthako bhūtanāśo rakṣoghnaḥ śvetasarṣapaḥ tilā kaṭvī matsyapittā kaṭukā śakulādanī // VAnigh_38 vallījaṃ yavaneṣṭaṃ syān maricaṃ tīkṣṇam ūṣaṇam spṛkkā spṛk brāhmaṇī devī piśunā ca latā satī // VAnigh_39 jātīphalaṃ majjasāraṃ jātī madanaśauṇḍikau ajamodā kharāhvā ca bastamodā ca markaṭī // VAnigh_40 elā tu drāviḍī tutthā sūkṣmailā bahulā truṭiḥ bhārṅgī gardabhaśākaṃ ca padmā brāhmaṇayaṣṭikā // VAnigh_41 padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ / stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ // VAnigh_42* padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam prapauṇḍarīkaṃ śrīpuṣpaṃ puṇḍrāhvaṃ mūlasādhanam // VAnigh_43 vṛddhis tu śrāvaṇī puṣṭiḥ mahāvṛddhiḥ parocyate tavakṣīrī tuṣā śubhrā vaṃśākhyā vaṃśarocanā // VAnigh_44 śṛṅgī smṛtā mahāghoṣā jñeyā karkaṭaśṛṅgikā guḍūcī kuṇḍalī chinnaruhā kāṇḍodbhavāmṛtā // VAnigh_45 madhuparṇī vayaḥsthā ca maṇḍalī tantrikā smṛtā śalyaparṇī maṇicchidrā medā medaḥsamudbhavā // VAnigh_46 mahāmedā vṛkṣaruhā mahāpuruṣadantikā daśānāṃ jīvanīyānāṃ saṃjñā tu parikīrtitā // VAnigh_47 paruṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalāt rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit // VAnigh_48 paruṣādigaṇaṃ vakṣye purā proktaṃ paruṣakam varottamā ca triphalā śreṣṭhā cāpi phalatrayam // VAnigh_49 prāṇadā pūtanāmoghā harītaky abhayā jayā pathyāmṛtā haimavatī kāyasthā rohiṇī smṛtā // VAnigh_50 akṣaḥ kaliḥ karṣaphalo vindhyajāto vibhītakaḥ koraṅgako mṛduphalo dhātrī cāmalakī śivā // VAnigh_51 rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā mṛdvīkā tūttamaphalā gostanī cauttarāpathā // VAnigh_52 hemavalko mahāvalko bhadravṛkṣaś ca kīrtitaḥ katakasya phalaṃ kātyaṃ jñeyaṃ vāriprasādanam // VAnigh_53 rājādanaṃ kṣīraśuklaṃ rājāhvaṃ vānarapriyam śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam // VAnigh_54 svādvamlaṃ rocanaṃ caiva dvitīyam amladāḍimam bṛhacchadas tathā śāko varadāruḥ kharacchadaḥ // VAnigh_55 añjanaṃ phalinī māṃsī padmotpalarasāñjanam sailāmadhukanāgāhvaṃ viṣāntardāhapittanut // VAnigh_56 smṛtaṃ srotoñjanaṃ vīram añjanaṃ yāmunaṃ tathā srotodbhavam atho nādyaṃ sauvīraṃ netrabhūṣaṇam // VAnigh_57 phalinī kolagirikā śyāmā kāntā priyaṅgukā piśācī naladaṃ māṃsī jaṭilā bhūtakeśinī // VAnigh_58 nalinaṃ puṣkaraṃ padmam aravindaṃ kuśeśayam paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham // VAnigh_59 bisaprasūnarājīvajalajāmbhoruhāṇi ca indīvaraṃ kuvalayaṃ nīlaṃ nīlotpalaṃ tathā // VAnigh_60 saugandhikaṃ tu kalhāraṃ raktotpalasugandhike dravāhvam amṛtāsaṅgakṛtaṃ tārkṣyo rasāñjanam // VAnigh_61 elā tu drāviḍī proktā bahulā truṭisaṃjñakā hemapuṣpaṃ tu nāgāhvaṃ kesaraṃ nāgakesaram // VAnigh_62 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām // VAnigh_63 paṭolādis tu rājīmat kulakaṃ ca paṭolakam kharacchadaḥ pāṇḍuphalo rājamānyo 'mṛtāphalaḥ // VAnigh_64 pīluparṇī madhurasā mūrvā cātirasā smṛtā madhusravā pīlupattrā moraṭī kṣīramoraṭam // VAnigh_65 guḍūcīpadmakāriṣṭadhānakāraktacandanam pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt // VAnigh_66 nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ dhānyā kustumburuḥ dhānyaṃ dhanikā dhānyakaṃ tathā // VAnigh_67 āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ // VAnigh_68 āragvadhādir jayati chardikuṣṭhaviṣajvarān kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ // VAnigh_69 āragvadho rājavṛkṣaḥ śamyākaś caturaṅgulaḥ ārevato vyādhighātaḥ pragrahaḥ kṛtamālakaḥ // VAnigh_70 kaliṅgakas tv indrayavo vatsakaḥ kauṭajaṃ phalam pāṭalī dīrghavṛttā ca sthalyāmoghāmbuvāsinī // VAnigh_71 vṛttatuṇḍā kākatiktā śārṅgeṣṭāṅgāravallikā vyāghrapādaḥ sruvataruḥ svādukaṇṭo vikaṅkataḥ // VAnigh_72 kirātatikto bhūnimbaḥ kattṛṇaḥ kāṇḍatiktakaḥ sairyakas tu sahacaraḥ saryako mṛdupuṣpakaḥ // VAnigh_73 bāṇaḥ smṛto nīlapuṣpaḥ dhīraśauryakaghośvarāḥ pūtikarañjaḥ kaiḍaryaḥ prakīryaś cirabilvakaḥ // VAnigh_74 udakīryo naktamālaḥ karañjo lājapuṣpakaḥ saptacchado 'yugmapattraḥ saptāhvo gucchapuṣpakaḥ // VAnigh_75 citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ raktacitras tathānyas tu mahāṅgaḥ kālamūlakaḥ // VAnigh_76 pānīyavallī suṣavī bṛhadvally utpalacchadā gālo rāṭho 'tha madanaḥ piṇḍītaḥ karahāṭakaḥ // VAnigh_77 śalyakaiḍaryavṛkṣaḥ syāc chardanas tagaraḥ phalam ghoṇṭo muṇṭhagopaghoṇṭau padmakī markaṭāhvayā // VAnigh_78 asanatiniśabhūrjaśvetavāhaprakīryā khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ trihimatalapalāśāḥ joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ // VAnigh_79 asanādir vijayate śvitrakuṣṭhakaphakrimīn pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ // VAnigh_80 asanādau pītasāraḥ priyako bījako 'sanaḥ syandanaḥ stimito nemiḥ rathadruḥ sarvasādhakaḥ // VAnigh_81 bhūrjo bhurjo bahupuṭo mṛdutvak cāsthiracchadaḥ pārtho 'rjunaḥ śvetavāhaḥ kakubhaḥ phālgunāhvayaḥ // VAnigh_82 gāyatrī khadiro gītā kuṣṭhaghno bālapattrakaḥ kadaraḥ khadiraḥ sāraḥ koṭarī śyāmasārakaḥ // VAnigh_83 bhaṇḍī śukadruḥ plavaṃgaḥ śirīṣo mṛdupuṣpakaḥ kapilā śiṃśapā kṛṣṇasāro maṇḍalapattrakaḥ // VAnigh_84 bastāntrī meṣaśṛṅgī ca cakṣuṣyā bahulāṅgikā kāleyakaṃ pītasāraṃ tṛtīyaṃ varṇakṛddhimam // VAnigh_85 tāḍas tālo dīrghatarus tṛṇarājas tribījakaḥ palāśaḥ kiṃśuko vātarodho brahmataruḥ paṭuḥ // VAnigh_86 joṅgakaḥ śītaśamano lohanāmāgaruḥ smṛtaḥ sajahviḥ śrīkaraḥ śālo raso niryāsarālakau // VAnigh_87 dhavo dṛḍhatarur gauraḥ śakaṭākṣo marūdbhavaḥ kramukaṃ kaivukaṃ pūgaṃ kaṣāyaṃ madhur āhvayam // VAnigh_88 śvetaghnaḥ śītaśamanaḥ bastakarṇo 'jakarṇakaḥ śasyasaṃvaraṇaḥ śūraḥ kuśikaś cāśvakarṇakaḥ // VAnigh_89 varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ // VAnigh_90 varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim // VAnigh_91 varuṇādau śvetapuṣpo varuṇo varaṇaḥ smṛtaḥ śaṭālavṛkṣo bilvo 'strī pūtivāto mahāphalaḥ // VAnigh_92 mālūraḥ śrīphalaḥ śaivaḥ śāṇḍilyaḥ śrīnivāsakaḥ mahākālyajaśṛṅgī ca kūrcaparṇī viṣāṇikā // VAnigh_93 jayāgnimantho 'raṇikā takkārī vaijayantikā śigruḥ śobhāñjanas tīkṣṇagandho bahalapallavaḥ // VAnigh_94 muraṅgī śigruko raktapuṣpo madhuraśigrukaḥ tṛtīyo madhuraḥ siṃśakesaro madhuśigrukaḥ // VAnigh_95 sitaṃ tīkṣṇaṃ śigrubījaṃ śvetāṅgaṃ maricāhvayam darbhaḥ kuśo lavaḥ sthūlaḥ sūkṣmo vedapavitrakaḥ // VAnigh_96 rujākaras tv ārtagalo huṃkāro bhīṣaṇāhvayaḥ jālavṛkṣo duṣpradharṣaḥ svādutiktaphalaḥ smṛtaḥ // VAnigh_97 ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham // VAnigh_98 ūṣakādau tu vṛṣako vūṣako rucakāhvayaḥ ūṣo niḥsārakaḥ siṃho mūtravṛddhikaraḥ smṛtaḥ // VAnigh_99 kaṭhinaṃ tutthakaṃ dvedhā karparaṃ barhikaṇṭakam jantughnaṃ jaraṇaṃ hiṅgu rāmaṭhaṃ bhūtanāśanam // VAnigh_100 kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam saindhavaṃ māṇimanthaṃ ca nādeyaṃ lavaṇottamam // VAnigh_101 śilājaṃ dhātujaṃ jñeyaṃ mandarotthaṃ śilājatu pārvataṃ śailaniryāsaḥ girijaṃ ca śilāhvayam // VAnigh_102 vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭakotkaṭasahācarabāṇakāśāḥ vṛkṣādanīnalakuśādvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ // VAnigh_103 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ // VAnigh_104 vellantaro vīratarur gaṇe vīratarādike vasukaḥ sthūlapuṣpaś ca bukaś ceśvaramallikā // VAnigh_105 siṃhāsyaḥ karkaṭaś caiva vṛṣakaś cāṭarūṣakaḥ veṇupatrī vṛṣā pārvī parvaṇī vaṃśapatrikā // VAnigh_106 aśmabhedī śilābhedī jñeyā pāṣāṇabhedikā utkaṭā sūkṣmapatrā ca dīrghalohitayaṣṭikā // VAnigh_107 śarekṣukusumau bāṇaḥ sa kāṇḍekṣunibhāṅghrikaḥ śvetacāmarakaḥ kāśo gundrā syād gucchapuṣpikā // VAnigh_108 vṛkṣādanī tu śikharo vandākaḥ kāmavṛkṣakaḥ mṛdupuṣpo 'tha suṣiro nadīstho nalako nalaḥ // VAnigh_109 guṇṭho vṛttatṛṇaḥ śuṇṭhaḥ śṛṅgaverābhamūlakaḥ bhallūko bhūtavṛkṣaś ca śyonākaś caiva ṭuṇṭukaḥ // VAnigh_110 śrīhastinī kuraṭakā picukaḥ śitivārakaḥ kṛṣṇasūkṣmaphalā yuktapuṣpā mastakamañjarī // VAnigh_111 karambhaḥ karkaśo yugmaphalā cottamakanyakā kapotavaṅkā varadā ravibhaktā suvarcalā // VAnigh_112 rodhraśābarakarodhrapalāśāḥ jiṅgiṇīsaralakaṭphalayuktāḥ kutsitāmbakadalīgataśokāḥ sailavāluparipelavamocāḥ // VAnigh_113 eṣa rodhrādiko nāma medaḥkaphaharo gaṇaḥ yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ // VAnigh_114 lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ dvitīyaḥ śābaraḥ śveto ghanatvak cākṣibheṣajaḥ // VAnigh_115 jiṅgiṇī jhiṅgiṇī jñeyā mocakī guḍamañjarī pūtikāṣṭhaṃ devavṛkṣaḥ saralo devadārukaḥ // VAnigh_116 surakāṣṭhaṃ bhadradāruḥ devaparyāyavācakaḥ sugandhā suvahā rāsnā yuktāhvā gandhanākulī // VAnigh_117 surabhiś ca kadambaś ca kuñcitāṅgo haripriyaḥ rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā // VAnigh_118 aśoko vigataśokaḥ subhagas tāmrapallavaḥ elavālukam aileyaṃ bāleyaṃ harivālukam // VAnigh_119 kuṭannaṭaṃ plavaṃgaṃ ca vitunnaṃ paripelavam surabhiḥ sallakī mocā mahārambhā gajapriyā // VAnigh_120 arkālakau nāgadantī viśalyā bhārṅgī rāsnā vṛścikālī prakīryā pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ // VAnigh_121 ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ // VAnigh_122 arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā mandāraḥ śvetakusumo 'larko vikaraṇaḥ smṛtaḥ // VAnigh_123 nāgadantī śvetaghaṇṭā nāginī pūrvapuṣpikā viśalyā halinī vahmijihvā lāṅgalikā smṛtā // VAnigh_124 bhārṅgī phañjī ca pālindī dvijayaṣṭiḥ sugandhikā apāmārgaḥ śaikharikaḥ pratyakpuṣpī mayūrakaḥ // VAnigh_125 kākādanī pītatailā vegā kākāṇḍakī tathā jyotiṣmatī pītatailā vegā kaṅguṇikā smṛtā // VAnigh_126 śvetā sunābhiḥ kaṭabhī kiṇihī madhureṇukā kaṭaṃbharā mahāśvetā kālindī kaṭabhī sitā // VAnigh_127 kumāryākhyā mahāśvetā vandhyā karkoṭakī tathā iṅgudas tiktamañjā ca pīlukas tāpasadrumaḥ // VAnigh_128 surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabusavṛṣakarṇī kaṭphalaṃ kāsamardaḥ kṣavakasarasibhārṅgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtaveśī // VAnigh_129 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ // VAnigh_130 surasādau gaṇe dvedhā surā kṛṣṇagarur ataḥ svādugandhicchadā caiva kāyasthā tulasī tathā // VAnigh_131 phaṇijjako mañjarīkas tīkṣṇagandhaḥ sugandhikaḥ kṛṣṇasarjakaḥ kālamālaḥ vaṭhiñjarakuṭherakau // VAnigh_132 viḍaṅgaṃ kṛmijid balyaṃ kirīṭaṃ śvetataṇḍulam śūkātmakaḥ kharabusau maruvaḥ kharapattrakaḥ // VAnigh_133 vṛṣakarṇyākhukarṇī ca tathā bhūmipariśrayā rājakṣavaḥ pītapuṣpaḥ kāsaghnaṃ kāsamardakaḥ // VAnigh_134 udvegajananas tīkṣṇaḥ kṣavakaḥ kṣudvibodhakaḥ kapitthapattrī jharasī nirjharā jharapattrikā // VAnigh_135 prācīnā bodhakī kāntā kāmukā raktamañjarī mādhavī syād amuktaś ca suvasanto 'timuktakaḥ // VAnigh_136 kākamācī gūḍhaphalā kākāhvā mācikāpi ca volo vṛddhaḥ kulahalo jambūlo bhūkadambakaḥ // VAnigh_137 viṣamuṣṭiś ca karkoṭī kṣayāhvā keśamuṣṭikā putrāñjaliḥ bhūtakeśī bhūstṛṇo guhyabījakaḥ // VAnigh_138 bhūtāveśī bhūtakeśī nirguṇḍī tinduvārakaḥ śephālikā śvetapuṣpā śvetanirguṇḍikā smṛtā // VAnigh_139 muṣkakasnugvarādvīpipalāśadhavaśiṃśapāḥ gulmamehāśmarīpāṇḍumedo 'rśaḥkaphaśukrajit // VAnigh_140 muṣkakādau tu śikharī muṣkako mokṣakas tathā kālamuṣkaḥ kṣāravṛkṣaḥ kṣīṇavāriphalaḥ smṛtaḥ // VAnigh_141 sudhā vajrī mahāvṛkṣo granthilā snug guḍā snuhī samantadugdhā śvajihvapatraś ca yugmakaṇṭakaḥ // VAnigh_142 vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram / elā pāṭhā jājī kaṭvaṅgaphalājamodasiddhārthavacāḥ // VAnigh_143* jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti / calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ // VAnigh_144* vanatikto vatsakādau kuṭajo girimallikā vṛkṣakaḥ śakravṛkṣaś ca vatsakaḥ kuṭajas tathā // VAnigh_145 bhaṅgurātiviṣā mādrī śuklakandā ghuṇapriyā dvitīyā tu prativiṣā śvetaraktaviṣā matā // VAnigh_146 dīrghavṛnto mahānimbaḥ kaṭvaṅgo 'ralutiktakaḥ dīpyakaṃ tv ajamodas tu yavānī jaraṇāhvayā // VAnigh_147 vacogragandhā jaṭilā ṣaḍgranthā haimavatyapi śuklā yā sā svādukandā suvāsā himasaṃbhavā // VAnigh_148 vacājaladadevāhvanāgarātiviṣāmayāḥ haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ // VAnigh_149 vacāharidrādigaṇāv āmātīsāranāśanau medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau // VAnigh_150 vacādau prāg vacā proktā mustā tu jaladāhvayā gāṅgeyī kuruvindā ca devāhvā bhadramustakam // VAnigh_151 haridrādigaṇaṃ vakṣye gaurī śyāmā ca nirviṣā niśā kṣapā ca rātriś ca varā lomaśamūlikā // VAnigh_152 svarṇavarṇā haridrā tu niśāhvā rajanī tathā dārvī kaṭaṃkaṭerī ca parjanyā ca pacampacā // VAnigh_153 priyaṅgupuṣpāñjanayugmapadmāḥ padmādrajo yojanavallyanantā mānadrumo mocarasaḥ samaṅgā punnāgaśītaṃ madanīyahetuḥ // VAnigh_154 ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣapalāśakacchurā rodhraṃ dhātakibilvapeśike kaṭvaṅgaṃ kamalodbhavaṃ rajaḥ // VAnigh_155 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau sandhānīyau hitau pitte vraṇānām api ropaṇau // VAnigh_156 priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā padmāsitāravindā ca cāraṭī padmacāriṇī // VAnigh_157 rajaḥ parāgaṃ kiñjalkaṃ kesaraṃ padmasaṃbhavam mañjiṣṭhā vijayā raktā samaṅgā vikasāruṇā // VAnigh_158 mañjukā raktayaṣṭī ca tāmrā yojanavally api anantā dīrghamūlā ca samudrānto yavāsakaḥ // VAnigh_159 sāradruḥ śālmalī mocā purāṇī raktapuṣpikā niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ // VAnigh_160 samaṅgā śatapattrā ca tathaivāñjalikārikā namaskārī raktamūlā tathā puṣpāvarodhikā // VAnigh_161 puṃnāgaḥ puruṣāhvaś ca tuṅgākhyo raktakesaraḥ namerur devapuṃnāgaḥ skandhapuṣpaḥ surāhvayaḥ // VAnigh_162 madahetuḥ sindhupuṣpī dhātakī madayantikā kuñjarā harisārā ca madavīryā madapriyā // VAnigh_163 ambaṣṭhādau smṛtāmbaṣṭhā sahasrī bahumūlakaḥ madhuparṇī kekiśikhā mayūrāhvā śikhī tathā // VAnigh_164 nandīvṛkṣaḥ prarohī ca jayavṛkṣendravṛkṣakau kacchurā paṇihārī ca tīkṣṇapattrā marudbhavā // VAnigh_165 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca // VAnigh_166 mustādike gaṇe mustā pūrvam eva prakīrtitā tiktā ca kaṭukā jñeyā rohiṇī kaṭurohiṇī // VAnigh_167 sphoṭaśophakṣatakaraṃ bhallātakam aruṣkaram pākalaṃ vāri bhāvyaṃ ca vāpyaṃ kuṣṭhaṃ gadāhvayam // VAnigh_168 nyāgrodhapappalasadāphalarodhrayugmaṃ jambudvayārjunakapītanasomavalkāḥ plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṃ madhūkam // VAnigh_169 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ // VAnigh_170 nyagrodhādau yakṣavāso nyagrodho bahupād vaṭaḥ aśvatthaḥ pippalo bodhiś caityadruś calapattrakaḥ // VAnigh_171 udumbaraḥ kṛmiphalaḥ supratiṣṭhaḥ sadāphalaḥ bṛhatphalā rājajambūḥ kākajambvalpasasyakā // VAnigh_172 phalaśreṇī varaḥ proktaḥ kapicūtaḥ kapītanaḥ plakṣaḥ kupippalaḥ plāvo gardabhāṇḍaḥ kapītanaḥ // VAnigh_173 āmraś cūtaś cāvatalaḥ kāntaḥ piṇḍaphalas tathā vasantadūtī mākandā bhṛṅgeṣṭā kokilapriyā // VAnigh_174 rasāladruḥ sahakāraḥ saurabhaḥ kokilapriyaḥ nādeyo vañjulaḥ prokto vidulo vetaso 'paraḥ // VAnigh_175 priyālas tu kharaskandhaś cāro drākṣārasapriyaḥ karkandhūḥ kāṣṭhakṛt kolī badarī yugmakaṇṭakaḥ // VAnigh_176 visphūrjanī vikaraṇī tindukī viralā smṛtā kālaskandho nīlasāro dvitīyaḥ kākatindukaḥ // VAnigh_177 vakraśalyā kṛṣṇaphalā viralā gṛdhranakhy api gandhayuktā sāravastrā durdharṣā kuṇḍalī smṛtā // VAnigh_178 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam // VAnigh_179 elādiko vātakaphau viṣaṃ viniyacchati varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ // VAnigh_180 elādike pūrvam uktā sūkṣmailānyā tu kathyate bhadrailā bṛhadelā tu sthūlailā tripuṭodbhavā // VAnigh_181 suhelā ca suṣeṇī ca reṇukā kāntanāmikā piṇḍī turuṣkajaṃ tailaṃ pirāyākaṃ kṛtrimaṃ kapiḥ // VAnigh_182 hrīveraṃ vāri keśāhvam udīcyaṃ bālakaṃ jalam dhyāmakaṃ śabalaṃ gandhaṃ spṛkkā devī latā satī // VAnigh_183 corako granthiparṇī syāt śaṭī somasamudbhavā varāṅgaṃ carmanāmā ca cocaṃ tvak ca varāṅgakam // VAnigh_184 romaśaṃ chadanaṃ pattraṃ tamālaṃ romaśīphalam bahiṣṭhaṃ tagaraṃ vakraṃ nataṃ kālānusāri ca // VAnigh_185 cāraṭī śukabarhākhyaṃ sthauṇeyaṃ tailapītakam jātīraso raso bolaṃ śuktiḥ kararuho nakhaḥ // VAnigh_186 badarīpattrakaṃ caiva jñeyo nāgahanus tathā samudrajo vyāghranakho vijñeyo vyāghranāmakaḥ // VAnigh_187 śrīveṣṭako vāyasako dadhināmā ca kīrtitaḥ kāśmīraṃ kuṅkumaṃ raktaṃ vāhlīkaṃ ghusṛṇaṃ varam // VAnigh_188 krodhanā piśunā caṇḍā caurī śaṅkhinikā matā mahiṣākṣo niśācārī kauśiko gugguluḥ puraḥ // VAnigh_189 rālas tu devadhūpaḥ syāt śālaḥ sarjarasāhvayaḥ kundurur medakaḥ kundro vijñeyaḥ khapuras tathā // VAnigh_190 śyāmādantīdravantīkramukakuṭaraṇāśaṃkhinī carmasāhvā svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram // VAnigh_191 masūravidalā śyāmā śyāmādo kālameṣikā suṣeṇikā śaśāhvā ca kālindī kālikā smṛtā // VAnigh_192 citrā mukūlako dantī nikumbhaḥ śambaras tathā udumbaracchadā hastidantī syād upacitrakā // VAnigh_193 nyagrodhāhvā sutatreṇī dravanty undurukarṇikā kumbhastrī bhaṭṭinī sūtrā śyāmā kuṭaraṇā trivṛt // VAnigh_194 śaṅkhinī tiktalā vakrī yavatiktā kiśorikā śaṅkhāvartā śaṅkhapuṣpī viśikhā nāhikā smṛtā // VAnigh_195 sātalā saptalā carmakaṣāhvāvartakī smṛtā anyeṣāṃ tu tathā brāhmī brahmanāmā tu kīrtitā // VAnigh_196 svarṇakṣīrī haimavatī kaṅkuṣṭhas tīkṣṇadugdhikā indravāruṇikā caindrī gavākṣī gajacirbhiṭī // VAnigh_197 viśālā ca viśalyā ca saiva proktā gavādanī girikarṇy aśvakṣurakaḥ sthāṇukarṇī gavādanī // VAnigh_198 nīlasyandā nīlapuṣpī nīlākhyā girikarṇikā tilvakaḥ śikharī śvetatvak tirīṭo bṛhacchadaḥ // VAnigh_199 kampillako rañjanako recano raktacūrṇakaḥ bastāntrī vṛṣagandhākhyā meṣāntrī vṛṣapattrikā // VAnigh_200 ghanabhūrirasas tv ikṣuḥ guḍamūlo 'sipattrakaḥ tīkṣṇavṛkṣaḥ śaṇaḥ pīluḥ prokto 'nyaḥ sthāṇukas tathā // VAnigh_201 gaṇeṣu yāni dravyāṇi saṃgrahe vālpasaṃgrahe tāny uktāny abhidhīyante viprakīrṇāny ataḥ param // VAnigh_202 pavitrapattrā maṅgalyā śamī lakṣmī ca keśanut sohalā rudatī tanvī sūkṣmamūlāparājitā // VAnigh_203 pānīyo bījavṛkṣas tu jīvavṛkṣas tu pāśikaḥ śuklapuṣpā bhūmilagnā hrasvāṅgā śaṅkhapuṣpikā // VAnigh_204 sūkṣmapattrā sarpagandhā sarpākṣī raktapuṣpikā anyā tu sumahākandā nākulī nakulapriyā // VAnigh_205 viṣṇukrāntā nīlapuṣpī satīnā chardikā tathā vāṭyālakaḥ pītapuṣpo vāṭyā bhadraudanī balā // VAnigh_206 mahābalā varṣapuṣpī śītapākī subījakaḥ vāṭyāyanī tv atibalā bhāradvājī suparṇikā // VAnigh_207 rāmānyācchādanaphalā vāṭyā kārpāsasaṃjñakā ajaṭā bahupattrā ca bhūdhātrī tāmalaky api // VAnigh_208 śītavīryaḥ parpaṭakaḥ tṛṣṇāghnaḥ sūkṣmapattrakaḥ trāyantī trāyamāṇā ca pālinī bhayanāśinī // VAnigh_209 durālabhā dhanvayāso yāso duḥsparśakas tathā kalyāṇalocano jñeyo nādeyo jalajambukaḥ // VAnigh_210 mahākadambo niculo 'napāyī jalanūpuraḥ kiṅkirātaḥ karṇikāro gauraḥ kanakapuṣpakaḥ // VAnigh_211 mandāraḥ pāribhadrāhvo jñeyaḥ kaṇṭakīkiṃśukaḥ pārijātaś ca rohītaḥ plīhaghno raktapuṣpakaḥ // VAnigh_212 śukanāsā tu nalikā śukaghrāṇo 'lpanālikā śākarājo bhūtavāso gojihvā karkaśacchadā // VAnigh_213 ajākṣī vraṇanāśinī kuṣṭhaghnī phalguvāṭikā siṃhāsyaḥ karkaṭaś caiva vṛṣo vāsāṭarūṣakaḥ // VAnigh_214 aśmantako 'mlayoniś ca jñeyo yamalapattrakaḥ vaṃśo veṇur yavaphalaḥ suparvā ca tṛṇadhvajaḥ // VAnigh_215 karīraḥ kīcako mṛtyuphalāṅkura iti smṛtaḥ vāraṇas taralī kumbhikarañjas tīravṛkṣakaḥ // VAnigh_216 sindhuraḥ sindhuvāraś ca śvetapuṣpāvarohitaḥ kākodumbarikā phalguḥ bhadrodumbaravāyasī // VAnigh_217 kālāntradārī kanthārī phaṇī khadiravally api sitā kumārikā mallī mohinī vaṭapattrikā // VAnigh_218 phenilo hastikarkoṭaḥ kāṇḍo bāṇaḥ śaṇaḥ smṛtaḥ śleṣmāntako bahuphalaḥ śailūṣaḥ kāntavṛkṣakaḥ // VAnigh_219 kuddālakaḥ kovidāras tāmrapuṣpo yugacchadaḥ kālakarṇī bhūtavallī balyā gandhāśvagandhikā // VAnigh_220 tintiḍīkas tu vṛkṣāmlo badarī kolasaṃjñakaḥ karkandhūḥ hrasvabadarī vasuvṛkṣas tu dhanvanaḥ // VAnigh_221 sahasravīryas tīkṣṇāmlo varāmlas tv amlavetasaḥ godhāpadī godhavallī paṭvamlādityanāmikā // VAnigh_222 pattrabhaṅgo mahāśyāmā kharāśvā vṛddhadārukaḥ dāvāgnidamanī mātā kṣudrakaṇṭarikā tathā // VAnigh_223 barhiśikhāhvayā guñjā raktikā kākaṇantikā śvetakāmbhojikā dhvāṅkṣī śvetapākī śikhaṇḍikā // VAnigh_224 tṛtīyā kṛṣṇakāmbhojī kuṇapokaḥ susādanī jyotiṣmatī kaṅguṇikā pārāvatapadī ca sā // VAnigh_225 īśvarī nāgadamanī kīṭāriḥ sarpagandhikā adhomukhā tv avākpuṣpī vārāhī vanamālikā // VAnigh_226 ārāmaśītalo devo gandhāḍhyaḥ kurumardakaḥ nāgajihvā śvetaphalā kṣīriṇī cārkapuṣpikā // VAnigh_227 nimbacchadendravallī ca karabhī rucirā smṛtā likhikā bhaktikā bhūrī navanītā prakīrtitā // VAnigh_228 jñeyā badarikāparṇī parṇakaḥ pūtikarṇakaḥ malayūḥ vākucī caiva candrarekhā tv avalgujaḥ // VAnigh_229 cakṣuṣyā cāraṭī jñeyā tathāraṇyakulatthikā ahimāro 'rimedas tu pītadārur haridrumaḥ // VAnigh_230 śvetatvak tīkṣṇasāraś ca vibudhas tīkṣṇasārakaḥ vāpyāhvaṃ pauṣkaraṃ śūlaharaṃ bījāhvayaṃ matam // VAnigh_231 śarī tu suvratā jñeyā gandhāhvā somasambhavā sahasravīryā golomī sitā dūrvā ca śādvalaḥ // VAnigh_232 kṣudravārī dugdhayutā ghaṭikā chatrapattrakā āghoṭako brahmaphalo raktabindus tilacchadaḥ // VAnigh_233 ajākṣī lomaparṇī ca jñeyo meṣavilocanaḥ mahāvṛkṣo mahānīlo bhṛṅgāhvo mārkavaḥ smṛtaḥ // VAnigh_234 keśarañjanako jñeyo bhṛṅgarāḍ bhṛṅgareṇukaḥ rāmāhvārkalatārāmā taruṇī puṣpavaty api // VAnigh_235 sūryabhaktā sukhodbhāvā sūryāvartā ravipriyā hiraṇyapuṣpī kharjūrī tāḍapattrī musaly api // VAnigh_236 ikṣvālikā tu kākekṣuḥ kāṇḍekṣur vāyasekṣukaḥ śvetacāmarakaḥ kāśas tathekṣukusumaś ca saḥ // VAnigh_237 adhyaṇḍekṣurakaḥ sthūlakaṇṭakaḥ kokilākṣakaḥ uccaṭā caṭakā jñeyā śikhaṇḍy āsphotakaḥ smṛtaḥ // VAnigh_238 unmattako mātulako dhuttūro hemanāmakaḥ tripuṣpaḥ kṛṣṇadhuttūraḥ kṛṣṇapuṣpī ca mohinī // VAnigh_239 devadālī ca karkoṭī veṇī jīmūtakaḥ smṛtaḥ dhāmārgavaḥ kośaphalo rājakośātakī smṛtā // VAnigh_240 kaṭukośātakī kṣveḍā jālinī kṛtavedhanaḥ kaṭukālāmbunī tumbālāmbur ikṣvākusaṃjñikā // VAnigh_241 nīlinī cāraṭī jñeyā nīlinī nīlapuṣpikā sūkṣmapādas tāmracūḍo jñeyaḥ kukkuṭapādikaḥ // VAnigh_242 godhūlikā ca gojihvā gojī kroṣṭukamūlakaḥ aṅkolo girikolaś ca pītasāro nikocakaḥ // VAnigh_243 jālārir mehaśatruś ca bakulī talapoṭakaḥ svarṇavarṇākaraḥ pītapuṣpako dohakāhvayaḥ // VAnigh_244 śaṇapuṣpī bṛhatpuṣpī śaṇaḥ ghaṇṭaśaṇaḥ smṛtaḥ ubhātasī rudrapattrī gopikā bāṇakaḥ smṛtaḥ // VAnigh_245 saumyā suvarcalā brāhmī somā brahmasuvarcalā maṇḍūkaparṇī vikrāntā cānyā brāhmī vanauṣadhiḥ // VAnigh_246 sutajīvaḥ putrajīvaḥ pavitraḥ putrasiddhikṛt āvartakī carmaraṅgā mahājālī vibhāṇḍikā // VAnigh_247 prasāraṇī suprasarā sāraṇī supratānikā hiṅgupattrī tu pṛthvīkā bāṣpikā kavarī smṛtā // VAnigh_248 tumburus tīkṣṇavalkaś ca tīkṣṇapattraḥ kutumburuḥ akṣoḍaḥ parvatīyaś ca phalasneho guḍāśrayaḥ // VAnigh_249 kīreṣṭaḥ karparālaś ca svādumañjā pṛthucchadaḥ agastiko munināmā kumbhayoniś ca sa smṛtaḥ // VAnigh_250 adhicchattrā kumbhayoniḥ droṇapuṣpī kutumbikā kauṇḍinyaś ca mahādroṇaḥ smṛto devakutumbakaḥ // VAnigh_251 adhicchattrā gautamasthā bālagranthiḥ prakīrtitā vatsādanī sudaśākhyā cakrāṅgī jalaśoṣakaḥ // VAnigh_252 prapunnāṭas tv eḍagajo dadrughnaś cakramardakaḥ lakṣmaṇā putrajananī raktabinducchadā tathā // VAnigh_253 nāginī śūlinī nāgavallī matsyārjakaḥ smṛtaḥ śṛgālaghaṇṭā vajrākṣī vajravallī tu śṛṅkhalā // VAnigh_254 palaṃkaṣā mūlakaṃ ca hiṃgunā puṣkaracchadaḥ dadhipuṣpī tu khaṭvāṅgī khaṭvā paryaṅkapādikā // VAnigh_255 bimbī go hā tuṇḍikerī tilākhyā phalanābhikā urvāruḥ karkaṭī proktā lomaśā ca prakīrtitā // VAnigh_256 khūrjarikas tu kāliṅgaḥ mūtralaṃ trapusaṃ smṛtam kūṣmāṇḍakī puṣpalatā kakubhāṇḍā phalottamā // VAnigh_257 gorakṣatumbī gorakṣī kumbhālāmbur ghaṭābhidhā cirbhiṭikā citraphalā cīnāraṃ cirbhaṭaṃ smṛtam // VAnigh_258 lambā piṇḍaphalekṣvākuḥ kaṭukā kṣatriyātmajā mahāphalekṣurā caiva tumbikā tiktabījakā // VAnigh_259 cukrikā cāmlikā ciñcā jīvantī tintiḍī smṛtā cukrikā tv amlacāṅgerī suniṣaṇṇadalā tathā // VAnigh_260 upodakam upodī ca kṣudrakā podakī tathā jīvantiko raktaśākaḥ kalambī vallyupodakaḥ // VAnigh_261 taṇḍulīyo meghanādaḥ cillī tu lomaśā smṛtā śitivāraḥ sūcipattraḥ svastikaḥ suniṣaṇṇakaḥ // VAnigh_262 matsyākṣikas tu matsīraḥ pattūraḥ priyasaty api śīghraśākhā śākhinī ca mahāśākaś ca vāstukī // VAnigh_263 śrāvaṇī syāt muṇḍitikā bhikṣuḥ śravaṇaśīrṣakā saumyagandhā barbarikā tilaparṇī ca sā smṛtā // VAnigh_264 sarpaś citras tu nīlābho bhūśāko bhūmikandakaḥ rasono laśuno jñeyaḥ palāṇḍur mukhadūṣaṇaḥ // VAnigh_265 śatapuṣpā śatacchattrā miśiḥ ghoṣā śatāhvayā miśreyā śālinī śītaśivāraṇyā miśiḥ smṛtā // VAnigh_266 pṛthvīkā vāripattrā tu bāṣpikā ca sthalodbhavā kapittho 'tha dadhitthaś ca durmadaḥ surabhicchadaḥ // VAnigh_267 toyakṣobhakaraḥ kumbhī vāruṇo vṛkṣadhūmakaḥ mūṣikāriś citraphalaḥ karaṇḍaphalakaś ca saḥ // VAnigh_268 cocaṃ ciṣu nārikelaḥ tuṅgadruḥ kūrcaśekharaḥ nīrapūrṇaphalaḥ śṛṅgī mocaṃ tu kadalīphalam // VAnigh_269 rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā karamardī kṣīraphalā śvetapuṣpaphaleti ca // VAnigh_270 kṛṣṇapākaphalāvignakarāmlāḥ karamardakaḥ mātuluṅgo bījapūro luṅgaś ca phalapūrakaḥ // VAnigh_271 jambīro jambhalo jambhaḥ jambo dantaśaṭhaḥ smṛtaḥ nāraṅgas tvaksugandhākhya airāvatamukhapriyau // VAnigh_272 bhavyaṃ bhaviṣyaṃ cāmlaṃ ca bhavaṃ romaphalaṃ matam pārāvataṃ raivatakaṃ likuco lakuco ḍahuḥ // VAnigh_273 panasaḥ kaṇṭakiphalaḥ coco dīrghaphalaḥ smṛtaḥ nalikā suṣirā śūnyā kapotacaraṇā naṭī // VAnigh_274 snigdhavṛkṣastu sakṣīraḥ plakṣaḥ syād guḍabījakaḥ kālavṛntā kuberākṣī kuliṅgākṣī ca yakṣadṛk // VAnigh_275 ugrakāṇḍaḥ kāravallī toyavallī sukāṇḍakā pañcāṅgulī liṅgabījā rājikā piṇḍavatphalā // VAnigh_276 turyatuṇḍī śilācchedī pūtikā nityapuṣpikā parvamañjarikā kīṭahantrī vṛścikahāriṇī // VAnigh_277 kumārī vyāghracaraṇā kanyā sthūladalā ca sā bandhūko bandhujīvaś ca pārvako vṛkadhūmakaḥ // VAnigh_278 kṛṣṇanīlaḥ kālaśākhaḥ kaiḍaryaḥ surabhicchadaḥ viśvarūpā rūpyagaṇḍā rūpyo haritatumbilī // VAnigh_279 arśoghnaś cākhukandaś ca vanyakandaś ca śūraṇaḥ raktapādī śamīpattrā lajjā lohitayaṣṭikā // VAnigh_280 durārohā kharaskandhā kharjūrī svādumastakā hintālī tu mahātālī kutālī tilapuṣpikā // VAnigh_281 bahuskandhā mṛtyuphalā gūḍhapākī śilāphalā jatuvṛkṣo ghanaskandhaḥ krimivṛkṣaḥ kuśāmrakaḥ // VAnigh_282 nīlapattrī kālanīlī nīlinī nīlapuṣpikā kākajaṅghā dhvāṅkṣajaṅghā dāsī kāntā pracībalā // VAnigh_283 śarapuṅkhā bāṇapuṅkhā maṇikā cekṣupuṅkhikā putradātrī vṛttapattrā vātāriḥ śvetapuṣpikā // VAnigh_284 tālīśapattraṃ tālīśaṃ tālamāmalakīdalam śvāsadrumaḥ kākataruḥ rugyogyo vyāghraparṇyapi // VAnigh_285 kubjapuṣpā kṛṣṇavallī mahānīlā pratānikā mṛdukāntiḥ mahāśvetā śvetā tu khaṭikā smṛtā // VAnigh_286 raktapāṣāṇako dhātuḥ girimṛd gairikaḥ smṛtaḥ stanyākhyo dugdhapāṣāṇaḥ saudhaḥ pāṣāṇako lavaḥ // VAnigh_287 saugandhiko gandhakastu vaigandho gandhako baliḥ manaḥśilā manoguptā manohvā kunaṭī śilā // VAnigh_288 haritālamālaṃ tālaṃ godantaṃ naṭabhūṣaṇam pārado rasadhātuś ca rudraretā mahārasaḥ // VAnigh_289 rasendraś capalaḥ sūto harayonī rasottamaḥ abhrakaṃ pārvatībījaṃ śailodbhūtaṃ tathāmbaram // VAnigh_290 mayūragrīvikaṃ tu syāt śikhikaṇṭhaṃ ca tutthakam anyat karparikā tutthaṃ vāmanaṃ tutthameva tu // VAnigh_291 hiṅgulaṃ daradaṃ mlecchaṃ rasabhūḥ carmarañjanam sindūraṃ raktareṇu śrībhūṣaṇaṃ nāgasambhavam // VAnigh_292 sauvarcalaṃ tu rucakam akṣāhvaṃ kṛṣṇasaṃjñakam viḍaṃ tu kṛtrimaṃ proktaṃ pṛthvīsambhavam audbhidam // VAnigh_293 samudrajaṃ ca sāmudraṃ lavaṇaṃ paṭunāmakam yāvaśūko yavakṣāraḥ srotoghnastu suvarcikaḥ // VAnigh_294 saubhāgyaṃ ṭaṅkaṇaṃ kṣāraḥ mālatīrasasambhavaḥ tāpīsamudbhavaṃ tāpyaṃ mākṣikaṃ haimamākṣikam // VAnigh_295 jatvaśmajaṃ dhātujaṃ ca śilākarpūrasaṃjñakam gorocanā badarikā saurāṣṭrī rocanā śivā // VAnigh_296 lākṣā dīptir drumavyādhiḥ krimijā lohitā jatu [padmottaras] tālakumbho yāvako 'laktakaḥ smṛtaḥ // VAnigh_297 mṛganābhir mṛgamadaḥ kastūrī darpasaṃjñakaḥ latākastūrikā rālī gandhaveṇī mukhapriyā // VAnigh_298 ghanasāro himarājaḥ karpūraṃ himanāmakam mṛgasvedo mṛgajalaṃ pūtiḥ pūtyaṇḍajaḥ smṛtaḥ // VAnigh_299 jātīphalaṃ majjasāraṃ jātikā jātipattrakaḥ kakkolakaṃ kośaphalaṃ kolakaṃ bahubījakam // VAnigh_300 phalaṃ dvīpamarīcaṃ ca kaṭukaṃ kaṭukīphalam lavaṃgaṃ devakusumaṃ kusumaṃ śekharaṃ lavam // VAnigh_301 niṣpattraṃ ca mahāpuṣpaṃ svargapuṣpaṃ varālakam śilāpuṣpaṃ tu śaileyaṃ śilājaṃ sthaviraṃ tathā // VAnigh_302 puṣpāñjanaṃ rītipuṣpaṃ puṣpaketuś ca rītijam samudraphenaṃ śuṣkaṃ ca phenaṃ vāridhijaṃ malam // VAnigh_303 śaṅkho vāribhavaḥ kambuḥ jalajo dīrghaniḥsvanaḥ pravālaṃ vallijaṃ raktaṃ vidrumaṃ ca prakīrtitam // VAnigh_304 rūpyakaṃ rajataṃ tāraṃ suvarṇaṃ kanakaṃ smṛtam jātarūpaṃ tathā hema śātakumbhaṃ ca hāṭakam // VAnigh_305 jāmbūnadaṃ hiraṇyaṃ ca tapanīyaṃ ca kāñcanam tāmramaudumbaraṃ śulbaṃ mihiraṃ harināmakam // VAnigh_306 rītikā pittalaṃ pūti pītalohaṃ ca saiṃhalam trapusaṃ trapusaṃjñaṃ ca tagaraṃ rūpyaśatrukaḥ // VAnigh_307 sīsakaṃ nāgamuragaṃ kāṃsyaṃ kāśaṃ ca ghoṣakam vārttālohaṃ vartalohaṃ trilohaṃ pañcalohakam // VAnigh_308 kṛṣṇalohamayaḥ sāramāyasaṃ ca śilodbhavam ayorajo loharajas tat kiṭṭaṃ syād ayomalam // VAnigh_309 cipiṭaṃ cippaṭaṃ ciṭṭaṃ vālukā sikatā smṛtā lohakāntamayaskāntaṃ kāntaṃ bhrāmaracumbakam // VAnigh_310 mṛdulohaṃ tīkṣṇalohaṃ tīkṣṇākhyaṃ sūkṣmalohakam kālakūṭo mahāmusto vatsanābho halāhalaḥ // VAnigh_311 vatsadantī mahāśṛṅgī lelihas tālapattrakaḥ viṣaṃ ca mūlakaṃ śṛṅgī garaṃ kṛtrimasaṃjñakam // VAnigh_312 toyacchadā vāriparṇī kumbhikā jalakumbhikā dīrghamūlaṃ jalāvāsaṃ śaivālaṃ jalasambhavam // VAnigh_313 paṅkajaṃ puṇḍarīkaṃ ca śatapattraṃ kuśeśayam bisaprasūnarājīvajalajāmbhoruhāṇi ca // VAnigh_314 śaśipriyaṃ ca gandhāḍhyaṃ kumudaṃ kokanandanam kākotpalaṃ tu kākotthaṃ kākākhyaṃ hrasvamutpalam // VAnigh_315 teṣāṃ phalaṃ tu kumbhīkaṃ mūlaṃ śālūkakandakam kaśerukaḥ sugandhiś ca sukando mustakandakaḥ // VAnigh_316 śṛṅgāṭako jalaphalaṃ jalakandas trikoṇakaḥ karavīro 'śvamārastu bakulaṃ madyakesaram // VAnigh_317 alaktā mālyaśephālī rūpikā tāmrapuṣpikā raktapuṣpī jayā rudrā-mlāyanī vanamālikā (?) // VAnigh_318 āmlāyano rājasairyaḥ koraṇḍo nakharañjanaḥ tilakaḥ pūrṇakaḥ śrīmān sudyutiḥ śuklapuṣpakaḥ // VAnigh_319 mālatī sumanā jātī yūthikā gandhanāmikā mallikoktā vicakilā dvipuṣpī puṣpaṭī tathā // VAnigh_320 kuñjaraḥ śatapattraś ca kaṇṭakāḍhyaś ca kubjakaḥ aṭṭahāsaḥ śaṅkhaśuklā nāmnā sā śaṅkhayūthikā // VAnigh_321 ṛṣir damanako dānto vinītaḥ kulapattrakaḥ damanaḥ pāṇḍurāgaḥ syāt tathā gandhotkaṭo muniḥ // VAnigh_322 pānīyam ambu salilaṃ toyaṃ codakavāriṇī payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam // VAnigh_323 kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam dadhi māṅgalyakaṃ caiva saṃtānaṃ stanikā smṛtā // VAnigh_324 ghoṣaṃ daṇḍāhataṃ takraṃ kālaśeyamudāhṛtam ghṛtamājyaṃ haviḥ sarpiḥ navanītaṃ ghṛtālayaḥ // VAnigh_325 guḍastvikṣuvikāraḥ syāt khaṇḍaṃ phullamiti smṛtam sitopalā śarkarā ca sitā matsyaṇḍikā smṛtā // VAnigh_326 mākṣikaṃ sāraghaṃ kṣaudraṃ madhu puṣparasodbhavam madhūcchiṣṭaṃ ca madanaṃ sikthakaṃ makṣikāmalam // VAnigh_327 tailam abhyañjanavaraṃ tilajaṃ tilasambhavam prasannā vāruṇī jñeyā parisvinnā ca sā smṛtā // VAnigh_328 kādambarī ghanā surā maireyo hy āsavo madaḥ mārdvīkaṃ madhu vijñeyaṃ mādhvīkaṃ madhunā kṛtam // VAnigh_329 guḍena gauḍaṃ sitayā śārkaraṃ saindham aikṣavam khaṇḍena khaṇḍavāsaḥ syāt paiṣṭakaṃ piṣṭasambhavam // VAnigh_330 avantisomo dhānyāmlam āranālaṃ ca kāñjikam śuktaṃ sauvīrakaṃ ceti tuṣodaṃ tu tuṣodakam // VAnigh_331 yavotthaṃ taṇḍulodaṃ ca rasāmlaṃ śuktakāñjikam brahmāmbu gombu gomūtraṃ gomalaṃ gomayaṃ smṛtam // VAnigh_332 śālir vrīhir varaś caiva dhānyakaṃ raktaśūkaraḥ yavaś ca sthūlamadhyaś ca varuṇo munibhikṣitaḥ // VAnigh_333 akṛṣṭapacyo nīvāraḥ śakuntamunibhojanam caṇakastu kalāyaḥ syād godhūmo mlecchabhojanaḥ // VAnigh_334 camasī cātibījā syāt koradūṣastu kodravaḥ kaṅguḥ saṃdhyanthisaṃbandhī priyaṅguḥ pītataṇḍulaḥ // VAnigh_335 gavedhukā ca gojihvā karśanīyā sitā tathā uddālakastu jūrṇāhvo yāvanālaḥ śukapriyaḥ // VAnigh_336 vāsantaḥ kṛṣṇamudgastu mādhavaś ca surāṣṭrajaḥ makuṣṭho vanamudgaś ca masūraḥ pittabheṣajam // VAnigh_337 harimanthāḥ sugandhāś ca caṇakāḥ kṛṣṇakañcukāḥ kulatthaḥ kālavṛttaś ca tāmravarṇo 'nilāpahā // VAnigh_338 māṣastu picchilarasaḥ kuruvindo vṛṣākaraḥ rājamāṣo 'lasāndraḥ syāt khañjakākhyaḥ kalāyakaḥ // VAnigh_339 āḍhakī tuvarī proktā niṣpāvā śimbikā smṛtā tilaḥ snehaphalaḥ snehapūrṇaś ca kṛṣṇatailakaḥ // VAnigh_340 phalatrayaṃ tu triphalā varā śreṣṭhā tathottamā dvipaṃ ca mūlaṃ daśakaṃ daśamūlaṃ daśāṅghrikam // VAnigh_341 trikaṭu tryūṣaṇaṃ vyoṣaṃ kaṭutrayam ihocyate pañcakolaṃ pañcakaṭu trisugandhi trijātakam // VAnigh_342 auṣadhaṃ bheṣajaṃ pathyam agadaṃ ca bhiṣagjitam kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ // VAnigh_343 gajo hastī karībhaś ca kareṇur hastinī smṛtā hayo 'śvas turago vājī saptir vāhas tu bāḍavaḥ // VAnigh_344 bāleyo rāsabho jñeyo dhūsaro gardabhaḥ kharaḥ karabho dīrghagaś coṣṭraḥ kṣamī vesarako balī // VAnigh_345 śārdūlaś citrakāyastu vyāghraḥ syāt puṇḍarīkaḥ (?) pañcāsyo mṛgarāṭ siṃho haryakṣaḥ kesarī hariḥ // VAnigh_346 kaṇṭhīravaś ca vijñeyaḥ piṅgadṛṣṭir mṛgādanaḥ mṛge kuraṅgavātāyuhariṇājinayonayaḥ // VAnigh_347 tāmrābho hariṇaḥ kṛṣṇas tv eṇas tvakkomalaḥ smṛtaḥ kṛṣṇasāraś citramṛgaḥ romaśā camarī smṛtā // VAnigh_348 varāhaḥ śūkaraḥ kīṭī daṃṣṭrī ghoṇī ca romaśaḥ stabdharomā pṛthuskandhaḥ kroḍaḥ kolastathā kiriḥ // VAnigh_349 kapiḥ plavaṃgaplavagaśākhāmṛgavalīmukhāḥ markaṭo vānaraḥ kīśaḥ vanaukāḥ phalabhakṣakaḥ // VAnigh_350 śṛgālo jambukaḥ kroṣṭā gomāyur mṛgadhūrtakaḥ pārāvataḥ kalaravo gehapakṣī kapotakaḥ // VAnigh_351 kṛkavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk // VAnigh_352 śikhāvalaḥ śikhī kekī kalāpī meghanādinī ulūko vāyasāristu kauśiko rajanīcaraḥ // VAnigh_353 kākastu karaṭo 'riṣṭaḥ balipuṣṭaḥ sakṛtprajaḥ parabhūr balibhug dhvāṅkṣaś cirajīvī ca vāyasaḥ // VAnigh_354 ekadṛṣṭiś cātmaghoṣaḥ droṇakākastu kṛṣṭalaḥ caṭakaḥ kalaviṅkaś ca kuliṅgaś caṭakāpi ca // VAnigh_355 vijñeyaś carmapathikaḥ jātuṣaś carmasāhvayaḥ bharadvājo dvijo brāhmo vyāghrāṭaḥ khañjarīṭakaḥ // VAnigh_356 sāraṅgaḥ khañjanaś caiva meghavṛttistu cātakaḥ vanapriyaḥ parabhṛtaḥ kokilaḥ susvaraḥ pikaḥ // VAnigh_357 gūḍhapāt kacchapaḥ kūrmaḥ kulīraḥ karkaṭaḥ smṛtaḥ śambūko vṛttaśaṅkhaś ca śaṅkhako mātṛgehakaḥ // VAnigh_358 mīno matsyo 'ṇḍajaś caiva jalaukā jalaśāyanaḥ maṇḍūko darduro bhekaḥ kākāhis toyasarpakaḥ // VAnigh_359 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ āśīviṣo viṣadharaś cakrī vyālaḥ sarīsṛpaḥ // VAnigh_360 kuṇḍalī gūḍapāc cakṣuḥ śravāḥ kākodaraḥ phaṇī darvīkaro dīrghapṛṣṭho jihmagaḥ pavanāśanaḥ // VAnigh_361 lelihāno dandaśūko dvijihvaś ca bileśayaḥ kṛkalāso mayūrādī kāleyo bahupannagaḥ // VAnigh_362 śatapāt saraṭā cakrī nakulaḥ sarpabhakṣakaḥ nālinī nālahūlīkā talāṭā sthūladantikā // VAnigh_363 ākhūndurur mūṣakaś ca vṛkaś ca dūṣakaḥ smṛtaḥ chuchundarī rājaputrī vijñeyā gandhamūṣikā // VAnigh_364 purohitā kuḍyamatsyā gaurī ca gṛhagodhikā gaudherakākṛtir godhā prāgbāhur yugmajihvakaḥ // VAnigh_365 otur biḍālo mārjāro vṛṣadaṃśaka ākhubhuk udaṅghā kapijaṅghā tu lohitāṅgaḥ pipīlakaḥ // VAnigh_366 gaṇḍūpadā bhūmilatā bhūnāgo varṣajālakaḥ madhuyuto madhukaro madhuliṭ madhupastathā // VAnigh_367 dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ indindiraś cañcarīkaḥ saraghā madhumakṣikā // VAnigh_368 lambaromā makṣikā ca parā dīpanivāraṇī pataṃgikā puttikā syāt daṃśastu vanamakṣikā // VAnigh_369 bhṛṅgārī cīrukā cīrī jhillikā ghargharasvanā pataṃgaḥ śalabho jñeyaḥ svadyoto jyotiriṅgaṇaḥ // VAnigh_370 lulāyo mahiṣo vāhadveṣī kāsarasairibhau vanyastu gavayo jñeyaḥ kakudmān gopatir vṛṣaḥ // VAnigh_371 ukṣān aḍvān balīvardaḥ surabhir gopakaḥ smṛtaḥ sakṛtprasūtā gṛṣṭiḥ syāt baṣkayaṇy ekahāyanī // VAnigh_372 annasāro raso raktayoniḥ syād dṛḍhadhātukaḥ raktaṃ śoṇaṃ māṃsakaraṃ śoṇitaṃ kṣatajam asṛk // VAnigh_373 palaṃ māṃsaṃ śoṇitotthaṃ piśitaṃ kravyam āmiṣam picchā māṃsodbhavaṃ medo vasā medaḥsamudbhavā // VAnigh_374 medaḥsambhavam asthi syād dehasaṃdhānadhāraṇam asthisārastathā majjā snehasāro 'sthisambhavaḥ // VAnigh_375 śuklaṃ tejo bījapuṃstve reto vīryāntyadhātuke ojastu dhātusāraḥ syāt saumyo hṛdayadīpanaḥ // VAnigh_376 anilo māruto vāyuḥ marutprāṇaḥ prabhañjanaḥ samīraṇo mātariśvā pavanaś ca sadāgatiḥ // VAnigh_377 māyuḥ pittaṃ vahnikāntaṃ kaphaḥ śleṣmā ca picchilaḥ kardamaḥ paṅkajambālau mṛtsā mṛtsnā ca mṛttikā // VAnigh_378 hasantikāṅgāradhānī tailapātraṃ kutūḥ smṛtā pāṣāṇaprastaragrāvo-palāśmānaḥ śilā dṛṣat // VAnigh_379 pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī dharā dharitrī dharaṇī kṣoṇī jyā kāśyapī kṣitiḥ // VAnigh_380 sarvaṃsahā vasumatī vasudhorvyacalā smṛtā viśvambharā rasānantā gotrā kuḥ pṛthivī kṣamā // VAnigh_381 avanī bhūtadhātrī ca vipulā sāgarāmbarā sūro haṃso ravir bhānuḥ pataṃgo 'rko divākaraḥ // VAnigh_382 pradyotano dinamaṇiḥ khadyoto dyumaṇistathā // VAnigh_383 bradhnaḥ prabhākaro bhāsvān dvādaśātmā divākaraḥ savitā ca sahasrāṃśur mārtaṇḍaś ca vikartanaḥ // VAnigh_384 karmasākṣī jagaccakṣur aṃśumālī trayītanuḥ vibhāvasur grahapatis tviṣāṃpatir aharpatiḥ // VAnigh_385 śītāṃśur induś candramāḥ śaśī candro niśākaraḥ vidhuḥ sudhāṃśuḥ śubhrāṃśur oṣadhīśo niśāpatiḥ // VAnigh_386 abjo jaivātṛkaḥ somo glaur mṛgāṅkaḥ kalānidhiḥ dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ // VAnigh_387 aṅgārakaḥ kujo bhaumo rauhiṇeyo budho dvijaḥ gurur bṛhaspatir mantrī cośanā bhārgavaḥ kaviḥ // VAnigh_388 śaniḥ paṅguḥ sūryaputraḥ saiṃhikeyo vidhuṃtudaḥ tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ // VAnigh_389 uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā kṣaṇadā yāminī rātris triyāmā coravallabhā // VAnigh_390 dināhanī vāsaraś ca ghasro bhāskaravallabhaḥ śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ // VAnigh_391 īśvaraḥ śarvaḥ īśānaḥ śaṃkaraś candraśekharaḥ bhūteśaḥ khaṇḍaparaśur girīśo giriśo mṛḍaḥ // VAnigh_392 mṛtyuṃjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt // VAnigh_393 vāmadevo mahādevo virūpākṣastrilocanaḥ kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ // VAnigh_394 haraḥ smaraharo bhargas tryambakastripurāntakaḥ gaṅgādharo 'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ // VAnigh_395 vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ umā kātyāyanī gaurī kālī haimavatīśvarī // VAnigh_396 śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā ajo harir vāsudevo daityāriḥ puruṣottamaḥ // VAnigh_397 viṣṇur nārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ // VAnigh_398 pītāmbaro 'cyutaḥ śārṅgī viṣvakseno janārdanaḥ upendra indrāvarajaś cakrapāṇiś caturbhujaḥ // VAnigh_399 lakṣmī padmālayā padmā kamalā śrīr haripriyā indirā lokamātā mā kṣīrābdhitanayā ramā // VAnigh_400 netraṃ pādaḥ śiphā cāṅghriḥ mūlaṃ śālūkakandakau tvak carma valkalaṃ proktaṃ viṭapaḥ śikharaṃ śiraḥ // VAnigh_401 pattraṃ dalaṃ chadaḥ parṇaṃ palāśaś chadanaṃ tathā pallavastu pravālaḥ syāt mukulaṃ korakaṃ smṛtam // VAnigh_402 kalikā jālakaś caiva korakakṣārakuḍmalāḥ prasūnaṃ sumanaḥ sūnaṃ puṣpaṃ ca kusumaṃ smṛtam // VAnigh_403 āmaṃ śalāṭusaṃjñaṃ tu pakvaṃ phalamudāhṛtam makarandaḥ puṣparasaḥ dalottho dalajo rasaḥ // VAnigh_404 auṣadhaṃ bheṣajaṃ pathyam agadaṃ ca bhiṣagjitam kriyā cikitsitaṃ śastraṃ prāyaś cittaṃ samāhitam // VAnigh_405 rogahāro 'gadaṃkāro bhiṣag vaidyaś cikitsakaḥ rogajño jīvano vidvān āyur vedī gadāntakaḥ // VAnigh_406 śītāṃśvamṛtalakṣmībhir juṣṭo 'sau dhanasaṃyutaḥ kṣīrodhijaś cābjayoniḥ pāyād dhanvantaristathā // VAnigh_407 nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau rakṣatāṃ devabhiṣajau vaidyaputrān svarociṣā // VAnigh_408