Vāgbhaṭa: Rasaratnasamuccaya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vAgbhaTa-rasaratnasamuccaya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Wieslaw Mical, Somadeva Vasudeva, Anne Glazier, and Oliver Hellwig ## Contribution: Wieslaw Mical, Somadeva Vasudeva, Anne Glazier, and Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rasaratnasamuccaya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vrasrs_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vagbhata: Rasaratnasamuccaya. Based on the ed. by Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) Input of adhyayas 1-5: Wieslaw Mical, Som Dev Vasudeva and Anne Glazier Input of adhyayas 6-12: Oliver Hellwig [Numbering of verses occasionally at variance with printed editon. Word boundaries not always indicated by blanks!] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīḥ oṃ tatsadbrahmaṇe namaḥ | atha rasaratnasamuccayaḥ | rasotpattirnāma prathamo 'dhyāyaḥ | yasyānandabhavena maṅgalakalāsaṃbhāvitena sphura- dhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā / bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇā- cchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ // vrrs_1.1 // ādimaścandrasenaś ca laṅkeśaś caviśāradaḥ / kapālī mattamāṇḍavyau bhāskaraḥ śūrasenakaḥ // vrrs_1.2 // ratnakośaś ca śaṃbhuś ca sāttviko naravāhanaḥ / indrado gomukhaścaiva kambalirvyāḍireva ca // vrrs_1.3 // nāgārjunaḥ surānando nāgabodhiryaśodhanaḥ / khaṇḍaḥ kāpāliko brahmā govindo lampako hariḥ // vrrs_1.4 // saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ / rasāṅkuśo bhairavaś ca nandī svacchandabhairavaḥ // vrrs_1.5 // manthānabhairavaścaiva kākacaṇḍīśvarastathā / vāsudeva ṛṣiḥ śṛṅgaḥ kriyātantrasamuccayī // vrrs_1.6 // rasendratilako yogī bhālukī maithilāhvayaḥ / mahādevo narendraś ca vāsudevo harīśvaraḥ // vrrs_1.7 // eteṣāṃ kriyate 'nyeṣāṃ tantrāṇyālokya saṃgrahaḥ / rasānāmatha siddhānāṃ cikitsārthopayoginām // vrrs_1.8 // sūnunā siṃhaguptasya rasaratnasamuccayaḥ / rasoparasalohāni yantrādikaraṇāni ca // vrrs_1.9 // śuddhyarthamapi lohānāṃ tantrādikaraṇāni ca / śuddhiḥ sattvaṃ drutirbhasma- karaṇaṃ ca pravakṣyate // vrrs_1.10 // asti nīhāranilayo mahānuttaradiṅmukhe / uttuṅgaśṛṅgasaṃghāta- laṅghitābhro mahīdharaḥ // vrrs_1.11 // viśrāmāya viyanmārga- vilaṅghanaghanaśramaḥ / avatīrṇa iva kṣoṇīṃ śaradambumucāṃ gaṇaḥ // vrrs_1.12 // rāśirāśīviṣādhīśa- phaṇāphalakarociṣām / bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ // vrrs_1.13 // jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ / naktamuddāmataḍitām anukurvanti vārmucām // vrrs_1.14 // kaṭake saṃcarantīnāṃ yasya kinnarayoṣitām / pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam // vrrs_1.15 // avataṃsitaśītāṃśur ācchāditadigambaraḥ / yo guhādhigato lokair girīśa iti gīyate // vrrs_1.16 // nimīlitadṛśo nityaṃ munayo yasya sānuṣu / pratyakṣayanti giriśam avāṅmanasagocaram // vrrs_1.17 // śilātalapratihatair yasya nirjharaśīkaraiḥ / ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ // vrrs_1.18 // nīhārapavanodreka- niḥsahā yatra puruṣāḥ / nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram // vrrs_1.19 // saṃcaran kaṭake yasya nidāghe 'pi divākaraḥ / uddāmahimaruddhoṣmā na śītāṃśorvibhidyate // vrrs_1.20 // guhāgṛheṣu kastūrī- mṛganābhisugandhiṣu / gāyanti yatra kinnaryo gaurīpariṇayotsavam // vrrs_1.21 // cakāsti tatra jagatām ādidevo maheśvaraḥ / rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ // vrrs_1.22 // śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt / nṛṇāṃ bhavet sūtakadarśanena yat sarvatīrtheṣu kṛtābhiṣekāt // vrrs_1.23 // vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet / jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt // vrrs_1.24 // bhakṣaṇaṃ sparśanaṃ dānaṃ dhyānaṃ ca paripūjanam / pañcadhā rasapūjoktā mahāpātakanāśinī // vrrs_1.25 // hanti bhakṣaṇamātreṇa pūrvajanmāghasaṃbhavam / rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ // vrrs_1.26 // pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām / sugandhapiṣṭasūtena yadi śaṃbhurvilepitaḥ // vrrs_1.27 // abhrakaṃ truṭimātraṃ yo rasasya parijārayet / śatakratuphalaṃ tasya bhavedityabravīcchivaḥ // vrrs_1.28 // yaś ca nindati sūtendraṃ śaṃbhostejaḥ parātparam / sa patennarake ghore yāvatkalpavikalpanā // vrrs_1.29 // rogibhyo yo rasaṃ datte śuddhipākasamanvitam / tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam // vrrs_1.30 // siddhe rase kariṣyāmi nirdāridryagadaṃ jagat / rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut // vrrs_1.31 // abhragrāso hi sūtasya naivedyaṃ parikīrtitam / rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam // vrrs_1.32 // udare saṃsthite sūte yasyotkrāmati jīvitam / sa mukto duṣkṛtādghorāt prayāti paramaṃ padam // vrrs_1.33 // mūrchitvā harati rujaṃ bandhanam anubhūya muktido bhavati / amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt // vrrs_1.34 // suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam / śvitraṃ tad api ca śamayati yas tasmāt kaḥ pavitrataraḥ sūtāt // vrrs_1.35 // rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā / setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām // vrrs_1.36 // sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīś ca tatrāpi / sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam // vrrs_1.37 // bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ / bhogāś ca santi śarīre tadanityamato vṛthā sakalaṃ // vrrs_1.38 // iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam / muktau sāca jñanāttaccābhyāsātsa ca sthire dehe // vrrs_1.39 // tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi / svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // vrrs_1.40 // kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe / śulbaṃ tāre tāraṃ kanake kanakaṃ ca līyate sūte // vrrs_1.41 // amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ / tadvatkavalitagagane rasarāje hemalohādyāḥ // vrrs_1.42 // paramātmanīva satataṃ bhavati layo yatra sarvasattvānām / eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute // vrrs_1.43 // sthiradehe 'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam / prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni // vrrs_1.44 // ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ / pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa // vrrs_1.45 // na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa / kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam // vrrs_1.46 // nāmāpi dehasiddhe ko gṛṇhīyādvinā śarīreṇa / yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvaṃ // vrrs_1.47 // yajñāddānāttapaso vedādhyayanāddamātsadācārāt / atyantabhūyasī kila yogavaśādātmasaṃvittiḥ // vrrs_1.48 // bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi / keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ // vrrs_1.49 // paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam / vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam // vrrs_1.50 // tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan / utsannakarmabandho brahmatvamihaiva cāpnoti // vrrs_1.51 // rāgadveṣavimuktāḥ satyācārā mṛṣārahitāḥ / sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt // vrrs_1.52 // tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ / brahmasvabhāvamamṛtaṃ saṃprāptāścaiva kṛtakṛtyāḥ // vrrs_1.53 // āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām / śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam // vrrs_1.54 // pratyakṣeṇa pramāṇena yo na jānāti sūtakam / adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam // vrrs_1.55 // yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca / yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram // vrrs_1.56 // bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ / yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim // vrrs_1.57 // asminneva śarīre yeṣāṃ paramātmano na saṃvedaḥ / dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram // vrrs_1.58 // brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya / jīvanmuktāścānye kalpāntasthāyino munayaḥ // vrrs_1.59 // tasmājjīvanmuktiṃ samīhamānena yoginā prathamam / divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt // vrrs_1.60 // śaile 'smiñśivayoḥ prītyā parasparajigīṣayā / saṃpravṛtte ca saṃbhoge trilokīkṣobhakāriṇi 61 // vinivārayituṃ vahniḥ saṃbhogaṃ preṣitaḥ suraiḥ / kāṅkṣamāṇaistayoḥ putraṃ tārakāsuramārakam // vrrs_1.62 // kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam / apakṣibhāvasaṃkṣubdhaṃ smaralīlāvilokinam // vrrs_1.63 // taṃ dṛṣṭvā lajjitaḥ śaṃbhurvirataḥ suratāttadā / pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā // vrrs_1.64 // prakṣipto vadane vahnergaṅgāyāmapi so 'patat / bahiḥ kṣiptastayā so 'pi paridandahyamānayā // vrrs_1.65 // saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ / yāvadagnimukhādreto nyapatadbhūrisārataḥ // vrrs_1.66 // śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca / tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat // vrrs_1.67 // raso rasendraḥ sūtaś ca pārado miśrakastathā / iti pañcavidho jātaḥ kṣetrabhedena śaṃbhujaḥ // vrrs_1.68 // raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ / saṃjātāstridaśāstena nīrujā nirjarāmarāḥ // vrrs_1.69 // rasendro doṣanirmuktaḥ śyāvo rūkṣo 'ticañcalaḥ / rasāyino 'bhavaṃstena nāgā mṛtyujarojjhitāḥ // vrrs_1.70 // devairnāgaiś ca tau kūpau pūritau mṛdbhiraśmabhiḥ / tadāprabhṛti lokānāṃ tau jātāvatidurlabhau // vrrs_1.71 // īṣatpītaś ca rūkṣāṅgo doṣayuktaś ca sūtakaḥ / daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ // vrrs_1.72 // athānykūpajaḥ ko 'pi sa calaḥ śvetavarṇavān / pārado vividhairyogaiḥ sarvarogaharaḥ sa hi // vrrs_1.73 // mayūracandrikāchāyaḥ sa raso miśrako mataḥ / so 'pyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ // vrrs_1.74 // trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api / nijakarmavinirmāṇaiḥ śaktimanto 'timātrayā // vrrs_1.75 // etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ / āyurārogyasaṃtānaṃ rasasiddhiṃ ca vindati // vrrs_1.76 // rasanātsarvadhātūnāṃ rasa ityabhidhīyate / jarāruṅmṛtyunāśāya rasyate vā raso mataḥ // vrrs_1.77 // rasoparasarājatvādrasendra iti kīrtitaḥ / dehalohamayīṃ siddhiṃ sūte sūtastataḥ smṛtaḥ // vrrs_1.78 // rogapaṅkābdhimagnānāṃ pāradānācca pāradaḥ / sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati // vrrs_1.79 // tasmāt sa miśrakaḥ prokto nānārūpaphalapradaḥ / evaṃbhūtasya sūtasya martyamṛtyugadacchidaḥ / prabhāvānmānuṣā jātā devatulyabalāyuṣaḥ // vrrs_1.80 // tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram / doṣaiś ca kañcukābhiś ca rasarājo niyojitaḥ // vrrs_1.81 // tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ / jalago jalarūpeṇa tvarito haṃsago bhavet // vrrs_1.82 // malago malarūpeṇa sadhūmo dhūmago bhavet / anyā jīvagatirdaivī jīvo 'ṇḍādiva niṣkramet // vrrs_1.83 // sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ / catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // vrrs_1.84 // mantradhyānādinā tasya rudhyate pañcamī gatiḥ // vrrs_1.85 // iti bhinnagatitvācca sūtarājyasya durlabhaḥ / saṃskārastasya bhiṣajā nipuṇena tu rakṣayet // vrrs_1.86 // prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtāṃ / vīkṣamāṇāṃ vadhūṃ dṛṣṭvā jighṛkṣuḥ kūpago rasaḥ // vrrs_1.87 // udgacchati javātsāpi taṃ dṛṣṭvā yāti vegataḥ / anugacchati tāṃ sūtaḥ sīmānaṃ yojanonmitam // vrrs_1.88 // pratyāyāti tataḥ kūpaṃ vegataḥ śivasaṃbhavaḥ / mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam / patito darade deśe gauravādvahnivaktrataḥ // vrrs_1.89 // sa raso bhūtale līnastattaddeśanivāsinaḥ / tāṃ mṛdaṃ pātanāyantre kṣiptvā sūtaṃ haranti ca // vrrs_1.90 // iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryasya | kṛtau rasaratnasamuccaye rasotpattirnāma | prathamo 'dhyāyaḥ || vrrs_1 || atha dvitīyo 'dhyāyaḥ [mahārasāḥ] abhravaikrāntamākṣīkavimalādrijasasyakam / capalo rasakaśceti jñātvāṣṭau saṃgrahedrasān // vrrs_2.1 // [devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ] // vrrs_2.2 // gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnaṃ prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi // vrrs_2.3 // rājahastādadhastādyatsamānītaṃ ghanaṃ khaneḥ / bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // vrrs_2.4 // pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / śvetādivarṇabhedena pratyekaṃ taccaturvidham // vrrs_2.5 // pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // vrrs_2.6 // nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // vrrs_2.7 // utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā // vrrs_2.8 // vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / dehalohakaraṃ tacca sarvarogaharaṃ param // vrrs_2.9 // śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // vrrs_2.10 // caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // vrrs_2.11 // snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / sukhanirmocyapatraṃ ca tadabhraṃ śastamīritam // vrrs_2.12 // sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / grasitaś ca niyojyo 'sau lohe caiva rasāyane // vrrs_2.13 // niścandrikaṃ mṛtaṃ vyoma sevyaṃ sargadeṣu ca / sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // vrrs_2.14 // yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / tairdṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // vrrs_2.15 // sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam // vrrs_2.16 // prataptaṃ saptavārāṇi nikṣiptaṃ kāñjake 'bhrakam / nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // vrrs_2.17 // triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ / tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // vrrs_2.18 // cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // vrrs_2.19 // kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / ardhebhākhyapuṭaistadvatsaptavāraṃ puṭetkhalu // vrrs_2.20 // evaṃ vāsārasenāpi taṇḍulīyarasena ca / prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // vrrs_2.21 // evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // vrrs_2.22 // cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / niryātaṃ mardanādvastrāddhānyābhramiti kathyate // vrrs_2.23 // dhānyābhraṃ kāsamardasya rasena parimarditam / puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ // vrrs_2.24 // tadvanmustārasenāpi tandulīyarasena ca / pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // vrrs_2.25 // puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // vrrs_2.26 // vaṭamūlatvacaḥ kvāthaistāmbūlīpatrasārataḥ / vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭillayā // vrrs_2.27 // payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / bhavedviṃśativāreṇa sindūrasadṛśaprabham // vrrs_2.28 // pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / rundhyātkoṣṭyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved dhanam // vrrs_2.29 // kāsamardaghanadhvānavāsānāṃ ca punarbhuvaḥ / matsyākṣyāḥ kāṇḍavallyāś ca haṃsapādyā rasaiḥ pṛthak // vrrs_2.30 // piṣṭvā piṣṭvā prayatnena śoṣayeddharmayogataḥ / palaṃ godhūmacūrṇasya kṣudramatsyāś ca ṭaṅkaṇam // vrrs_2.31 // pratyekamaṣṭamāṃśena datvā datvā vimardayet / mardane mardane samyakśoṣayedraviraśmibhiḥ // vrrs_2.32 // pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca / kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // vrrs_2.33 // payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājamucyate / adhaḥpātanakoṣṭyāṃ hi dhmātvā sattvaṃ nipātayet // vrrs_2.34 // koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakānharet / tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // vrrs_2.35 // golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // vrrs_2.36 // atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / śodhanīyagaṇopettaṃ mūṣāmadhye nirudhya ca // vrrs_2.37 // samyagdrutaṃ samāhṛtya dvivāraṃ pradhameddhanam / iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // vrrs_2.38 // madhutailavasājyeṣu drāvitaṃ parivāpitam / mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // vrrs_2.39 // paṭṭacurṇaṃ vidhāyātha goghṛtena pariplutam / bharjayetsaptavārāṇi cullīsaṃsthitakharpare // vrrs_2.40 // agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet / tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // vrrs_2.41 // tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ / puṭedviṃśativāreṇa vārāheṇa puṭena hi // vrrs_2.42 // punarviṃśativārāṇi triphalotthakaṣāyataḥ / triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // vrrs_2.43 // bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā / sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // vrrs_2.44 // evaṃ cecchatavārāṇi puṭapākena sādhitam / guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // vrrs_2.45 // gandharvapatratoyena guḍena saha bhāvitam / adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // vrrs_2.46 // kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā / tattadrogaharairyogaiḥ sarvarogaharaṃ param // vrrs_2.47 // sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // vrrs_2.48 // saṃpratāpya ghanasthūlakaṇānkṣiptvātha kāñjike / tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // vrrs_2.49 // goghṛtena ca taccūrṇaṃ bharjayetpūrvavastridhā / dhātrīphalarasaistadvaddhātrīpatrarasena vā // vrrs_2.50 // bharjena bharjena kāryaṃ śilāpaṭṭena paṣeṇam / tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // vrrs_2.51 // prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ / evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram // vrrs_2.52 // yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane / drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / vinā śaṃbhoḥ prasādena na sidhyanti kadācana // vrrs_2.53 // vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // vrrs_2.54 // atha vaikrāntaḥ - aṣṭāsraścāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / śuddhamiśritavarṇaiś ca yukto vaikrānta ucyate // vrrs_2.55 // śveto raktaś ca pītaś ca nīlaḥ pārāpatacchaviḥ / śyāmalaḥ kṛṣṇavarṇaś ca karburaścāṣṭadhā hi saḥ // vrrs_2.56 // āyuḥpradaś ca balavarṇakaro 'tivṛṣyaḥ / prajñāpradaḥ sakaladoṣagadāpahārī / dīptāgnikṛtpavisamānaguṇastarasvī / vaikrāntakaḥ khalu vapurbalalohakārī // vrrs_2.57 // rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān / vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // vrrs_2.58 // [granthāntare daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ] / durgā bhagavatī devī taṃ śūlena vyamardayat // vrrs_2.59 // tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // vrrs_2.60 // vindhyasya dakṣiṇe vāsti hyuttare vāsti sarvataḥ / vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // vrrs_2.61 // śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // vrrs_2.62 // dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / sarvārthasiddhidaṃ raktaṃ tathā marakataprabham // vrrs_2.63 // śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // vrrs_2.64 // athāharaṇavidhiḥ - yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / vināyakaṃ ca saṃpūjya gṛhṇīyācchuddhamānasaḥ // vrrs_2.65 // vaikrānto vajrasadṛśo dehalohakaro mataḥ / viṣaghno rasarājaś ca jvarakuṣṭhakṣyapraṇut // vrrs_2.66 // vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni datvā / amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // vrrs_2.67 // kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ // vrrs_2.68 // vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet / paunaḥpunyena vā kuryāddravaṃ datvā puṭaṃ tvanu // vrrs_2.69 // bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet / mokṣamoraṭapālāśakṣāragomūtrabhāvitam // vrrs_2.70 // vajrakandaniśākalkaphalacūrṇasamanvitam / tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam // vrrs_2.71 // navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ / piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā // vrrs_2.72 // tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ / sattvapātanayogena marditaś ca vaṭīkṛtaḥ / mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // vrrs_2.73 // bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīmuraḥkṣatamukhānrogāñjayyeddehakṛt // vrrs_2.74 // sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / mṛtābhrasattvamubhayostulitaṃ parimarditam // vrrs_2.75 // kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / nihanti sakalānrogāndurjayānanyabheṣajaiḥ / triḥsaptadivasairn.rṇāṃ gaṅgāmbha iva pātakam // vrrs_2.76 // atha mākṣikam - suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ // vrrs_2.77 // tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate / madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ // vrrs_2.78 // kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / tatsevanājjarāvyādhiviṣairna paribhūyate // vrrs_2.79 // mākṣiko dvividho hemamākṣikastāramākṣikaḥ / tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibhaṃ // vrrs_2.80 // tapatītīrasaṃbhūtaṃ pañcavarṇasuvarṇavat / pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // vrrs_2.81 // mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // vrrs_2.82 // eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikaṃ / siddhaṃ vā kadalīkandatoyena ghaṭikādvayam // vrrs_2.83 // taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // vrrs_2.84 // pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / eraṇḍasnehagavyājairmātuluṅgarasena vā // vrrs_2.85 // kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // vrrs_2.86 // triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiś ca vartitam / dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // vrrs_2.87 // saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // vrrs_2.88 // kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ // vrrs_2.89 // mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // vrrs_2.90 // guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // vrrs_2.91 // mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // vrrs_2.92 // vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam // vrrs_2.93 // saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // vrrs_2.94 // eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkakaṇam / marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // vrrs_2.95 // atha vimalaḥ - vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // vrrs_2.96 // vartulaḥ koṇasaṃyuktaḥ snigdhaś ca phalakānvitaḥ / marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // vrrs_2.97 // pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // vrrs_2.98 // āṭarūṣajale svinno vimalo vimalo bhavet / jambīrasvarase svinno meṣaśṛṅgīrase 'thavā // vrrs_2.99 // āyāti śuddhiṃ vimalo dhātavaś ca yathā pare / gandhāśmalakucāmlaiś ca mriyate daśabhiḥ puṭaiḥ // vrrs_2.100 // saṭaṅkalakucadrāvairmeṣaśṛṅgyāś ca bhasmanā / piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // vrrs_2.101 // ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhah / sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // vrrs_2.102 // vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // vrrs_2.103 // mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // vrrs_2.104 // tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // vrrs_2.105 // śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu / tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ // vrrs_2.105 // sarvamekatra saṃcūrṇya paṭena parigālya ca / nikṣipya kūpikāmadhye paripūrya prayatnataḥ // vrrs_2.107 // līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // vrrs_2.108 // iti vimalaḥ // atha śilādhātuḥ - śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // vrrs_2.109 // sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // vrrs_2.110 // svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret / svarṇagarbhagirerjāto japāpuṣpanibho guruḥ // vrrs_2.111 // sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam / rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // vrrs_2.112 // śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt / tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru // vrrs_2.113 // śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt / vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // vrrs_2.114 // nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // vrrs_2.115 // rasoparasasūtendraratnaloheṣu ye guṇāḥ / vasanti te śilādhātau jarāmṛtyujigīṣayā // vrrs_2.116 // kṣārāmlagojalairdhautaṃ śudhyatyeva śilājatu / śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ // vrrs_2.117 // lohapātre vinikṣipya śodhayedatiyatnataḥ / kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ // vrrs_2.118 // sveditaṃ ghaṭikāmānācchilādhātu viśudhyati / śilayā gandhatālābhyāṃ mātuluṅgarasena ca // vrrs_2.119 // puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // vrrs_2.120 // bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // vrrs_2.121 // seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / valīpalitanirmukto jīvedvarṣaśataṃ sukhī // vrrs_2.122 // piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam / kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // vrrs_2.123 // sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham / pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // vrrs_2.124 // mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam / elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / naitasya māraṇaṃ sattvapātanaṃ vihitaṃ buddhaiḥ // vrrs_2.125 // atha sasyakaḥ - pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā / viṣeṇāmṛtayuktena girau marakatāhvaye // vrrs_2.126 // tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu / mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // vrrs_2.127 // dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // vrrs_2.128 // niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // vrrs_2.129 // sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam / snehavargeṇa saṃsiktaṃ saptavāramadūṣitam // vrrs_2.130 // dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / gomahiṣyājamūtreṣu śuddhyate pañcakharparam // vrrs_2.131 // lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / nirudhya mūṣikāmadhye mriyate kaukvuṭaiḥ puṭaiḥ // vrrs_2.132 // sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam / karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // vrrs_2.133 // andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / indragopākṛti caiva sattvaṃ bhavati śobhanam // vrrs_2.134 // nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // vrrs_2.135 // śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / nānāvidhānayogena sattvaṃ muñcati niścitam // vrrs_2.136 // sattvametatsamādāya kharabhūnāgasattvabhuk / tanmudrikā kṛtasparśā śūlaghnī tatkṣanādbhavet // vrrs_2.137 // carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // vrrs_2.138 // rāmavatsomasenānīmudrite 'pi tathākṣaram / himālayottare pārśve aśvakarṇo mahādrumaḥ // vrrs_2.139 // tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam / mantreṇānena mudrāmbho nipītaṃ saptamantritam // vrrs_2.140 // sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam / anayā mudrayā taptaṃ tailamagnau suniścitam // vrrs_2.141 // lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // vrrs_2.142 // atha capalaḥ - gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // vrrs_2.143 // śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / vaṇgavaddravate vahnau capalastena kīrtitaḥ // vrrs_2.144 // capalo lekhanaḥ snigdho dehalohakaro mataḥ / rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // vrrs_2.145 // capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / tridoṣaghno 'tivṛṣyaś ca rasabandhavidhāyakaḥ / mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // vrrs_2.146 // jambīrakarkoṭakaśṛṅgaverairvibhāvanābhiścapalasya śuddhiḥ // vrrs_2.147 // śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣairviṣaiḥ / piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // vrrs_2.148 // atha rasakaḥ - rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // vrrs_2.149 // sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ // vrrs_2.150 // netrarogakṣayaghnaś ca lohapāradarañjanaḥ / nāgārjunena saṃdiṣṭau rasaś ca rasakāvubhau // vrrs_2.151 // śreṣṭhau siddharasau khyātau dehalohakarau param / rasaś ca rasakaś cobhau yenāgnisahanau kṛtau // vrrs_2.152 // dehalohamayī siddhirdāsī tasya na saṃśayaḥ / kaṭukālābuniryāsa āloḍya rasakaṃ pacet // vrrs_2.153 // śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate / kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ // vrrs_2.154 // bījapūrarasasyāntarnirmalatvaṃ samaśnute / nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā // vrrs_2.155 // pratāpya majjitaṃ samyakkharparaṃ pariśuddhyati / naramūtre sthito māsaṃ rasako rañjayeddhruvam // vrrs_2.156 // śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā / haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ // vrrs_2.157 // sāruṣkaraiś ca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam / liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca // vrrs_2.158 // mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ / kharpare prahṛte jvālā bhavennīlā sitā yadi // vrrs_2.159 // tadā saṃdaṃśato mūṣāṃ ghṛtvā kṛtvā tvadhomukhīm / śanairāsphālayedbhūmau yathā nālaṃ na bhajyate // vrrs_2.160 // vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret // vrrs_2.161 // sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // vrrs_2.162 // lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // vrrs_2.163 // vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale // vrrs_2.164 // mattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam / yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare // vrrs_2.165 // sacchidraṃ tanmukhe mallaṃ tanmukhe 'ghomukhīṃ kṣipet / mūṣopari śikhitrāṃś ca prakṣipya pradhameddṛḍham // vrrs_2.166 // patitaṃ sthālikānīre sattvamādāya yojayet / tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare // vrrs_2.167 // mardayellohadaṇḍena bhasmībhavati niścitam / tadbhasma mṛtakāntena samena saha yojayet // vrrs_2.168 // aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / kāntapātrasthitaṃ rātrau tilajaprativāpakam // vrrs_2.169 // niṣevitaṃ nihantyāśu madhumehamapi dhuvam // vrrs_2.170 // pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // vrrs_2.171 // yonirogānaśeṣāṃś ca viṣamāṃś ca jvarānapi / rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // vrrs_2.172 // iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryasya kṛtau rasaratnasamuccaye | sahārasāṣṭakaśuddhyādinirūpaṇaṃ nāma dvitīyo 'dhāyaḥ || vrrs_2 || atha tṛtīyo 'dhyāyaḥ [athoparasāḥ sādhāraṇarasāśca] atha gandhakaḥ - gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / kaṅkuṣṭaṃ cetyuparasāścāṣṭau pāradakarmaṇi // vrrs_3.1 // pārvatyuvāca - gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho / īśvara uvāca - śvetadvīpe purā devi sarvaratnavibhūṣite / sarvakāmamaye ramye tīre kṣīrapayonidheḥ // vrrs_3.2 // vidyādharādimukhyābhiraṅganābhiś ca yoginām / siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // vrrs_3.3 // devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / gītairnṛtyairvicitraiś ca vādyairnānāvidhaistathā // vrrs_3.4 // evaṃ saṃkrīḍamānāyāḥ prābhavatprasṛtaṃ rajaḥ / tadrajo 'tīva suśroṇi sugandhi sumanoharam // vrrs_3.5 // rajasaścātibāhulyādvāsaste raktatāṃ yayau / tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // vrrs_3.6 // vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // vrrs_3.7 // evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / kṣīrābdhimathane caitadamṛtena sahotthitam // vrrs_3.8 // nijagandhena tānsarvānharṣayansarvadānavān / tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // vrrs_3.9 // rasasya bandhanārthāya jāraṇāya bhavatvayam / ye guṇāḥ pārade proktāste caivātra bhavantviti // vrrs_3.10 // iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // vrrs_3.11 // sa cāpi trividho devi śukacañcunibho varaḥ / madhamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // vrrs_3.12 // granthāntare caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / śveto 'tra khaṭikāprokto lepane lohamāraṇe // vrrs_3.13 // tathā cāmalasāraḥ syādyo bhavetpītavarṇavān / śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // vrrs_3.14 // raktaś ca śukatuṇḍākhyo dhātuvādavidhau varaḥ / durlabhaḥ kṛṣṇavarṇaś ca sa jarāmṛtyunāśanaḥ // vrrs_3.15 // gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // vrrs_3.16 // balinā sevitaḥ pūrvaṃ prabhūtabalahetave // vrrs_3.17 // vāsukiṃ karṣatastasya tanmukhajvālayā drutā / vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // vrrs_3.18 // gandhakatvaṃ ca saṃprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / tasmādbalivasetyukto gandhako 'timanoharaḥ // vrrs_3.19 // payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // vrrs_3.20 // evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇānaṃbarā tyajet / ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // vrrs_3.21 // iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // vrrs_3.22 // gandhako drāvito bhṛṅgarase kṣipto viśudhyati / tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // vrrs_3.23 // sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // vrrs_3.24 // chādayetpṛthudīrgheṇa kharpareṇaiva gandhakaṃ / jvālayetkharparasyordhvaṃ vanacchāṇaistathopalaiḥ / dugdhe nipatito gandho galitaḥ pariśudhyati // vrrs_3.25 // itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / gṛghrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // vrrs_3.26 // kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / aratnimātre vastre tadviprakīrya viveṣṭya tat // vrrs_3.27 // sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / ghṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam // vrrs_3.28 // druto nipatito gandho binduśaḥ kācabhājane / tāṃ drutiṃ prakṣipetpatre nāgavallayāstribindukām // vrrs_3.29 // vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet / aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // vrrs_3.30 // karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / kāsaṃ śvāsaṃ ca śūlārti grahaṇīmatidurdharām // vrrs_3.31 // āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // vrrs_3.32 // ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // vrrs_3.33 // kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / śuddhagandhakasevāyāṃ tyajedyogayutena hi // vrrs_3.34 // gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ / ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // vrrs_3.35 // tanmūlasalile piṣṭhaṃ lepayetpratyaham tanau / dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān // vrrs_3.36 // śrīmatā somadevena samyagatra prakīrtitaḥ / dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam // vrrs_3.37 // athāpāmārgatoyena satailamaricena hi / vilipya sakalaṃ dehaṃ tiṣṭheddharme tataḥ param // vrrs_3.38 // takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / bhajedrātrau tathā vahniṃ samutthāya tathā prage // vrrs_3.39 // mahiṣīchagaṇ.am liptvā snāyācchītena vāriṇā / tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā // vrrs_3.40 // amunā kramayogena vinaśyatyativegataḥ / durjayā bahukālīnā pāmā kaṇḍuḥ suniścitaṃ // vrrs_3.41 // gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / granthavistārabhītena somadevena bhūbhujā // vrrs_3.42 // athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / gandhakaṃ navanītena piṣṭvā vastraṃ lipeddhanam // vrrs_3.43 // tadvartiṃ jvalitāṃ daṃśe ghṛtāṃ kuryādadhomukhīm / tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // vrrs_3.44 // śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // vrrs_3.45 // atha gaurikam - pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / pāṣāṇagairikaṃ proktaṃ kaṭhiṇ.am tāmravarṇakam // vrrs_3.46 // atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam / svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // vrrs_3.47 // hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // vrrs_3.48 // gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // vrrs_3.49 // kairapyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / upatiṣṭhati sūtendramekatvaṃ guṇavattaram // vrrs_3.50 // atha kāsīsam - kāsīsaṃ vālukādyekaṃ puṣpapurvamathāparam / kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham // vrrs_3.51 // bālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // vrrs_3.52 // puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāamlamatīva netryam / viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // vrrs_3.53 // sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / tuvarīsattvavatsattvametasyāpi samāharet / kāsīsaṃ śuddhimāpnoti pittaiś ca rajasā striyaḥ // vrrs_3.54 // balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // vrrs_3.55 // viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // vrrs_3.56 // gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ / rasāyanavidhānena sevitaṃ vatsarāvadhi // vrrs_3.57 // āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // vrrs_3.58 // atha tuvarī - saurāṣṭrya saṃbhūtā sā tuvarī matā / vastreṣu lipyate yāsau mañjiṣṭā rāgabandhinī // vrrs_3.59 // phaṭakī phullikā ceti dvitīyā parikīrtitā / īṣatpītā guruḥ snigdhā pītikā viṣanāśanī // vrrs_3.60 // vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // vrrs_3.61 // nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // vrrs_3.62 // kāṅkṣī kaṣāyā kaṭukāmlakaṇthyā keśyā vraṇaghnī viṣanāśanī ca / śvitrāpahā netrahitā tridoṣa- śāntipradā pāradajāraṇī ca // vrrs_3.63 // tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati / kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // vrrs_3.64 // gopittena śataṃ varānsaurāṣṭrāṃ bhāvayettataḥ / dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // vrrs_3.65 // atha tālakaḥ - haritālaṃ dvidhā proktaṃ pratyādyaṃ piṇḍasaṃjñakam / svarṇavarṇa guru snigdhaṃ tanupatraṃ ca bhāsuram // vrrs_3.66 // tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / niṣpatraṃ piṇḍasadṛśam svalpasattvaṃ tathā guru / strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // vrrs_3.67 // śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // vrrs_3.68 // snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale 'pi vā / toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // vrrs_3.69 // aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // vrrs_3.70 // tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // vrrs_3.71 // vastre caturguṇe baddhvā dolāyantre dinaṃ pacet // vrrs_3.72 // sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // vrrs_3.73 // madhutulye ghanībhūte kaṣāye brahmamūlaje / trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // vrrs_3.74 // upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // vrrs_3.75 // kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / sthālyāṃ kṣiptvā vidadhyācca tvamlena cchidrayoginā // vrrs_3.76 // samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / ekapraharamātraṃ hi randhramācchādya gomayaiḥ // vrrs_3.77 // yāmānte chidramuddhāṭya dṛṣṭe dhūme ca pāṇḍure / śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // vrrs_3.78 // sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / granthavistārabhītyāto likhitā na mayā khalu // vrrs_3.79 // palālakaṃ raverdugdhairdinamekaṃ vimardayet / kṣiptvā ṣoḍaśikātelai miśrayitvā tataḥ pacet // vrrs_3.80 // anāvṛtapradeśe ca saptayāmāvadhi dhuvam / svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // vrrs_3.81 // chāgalasyāthabālasya balinā ca samanvitam / tālakaṃ duvasadvaṃdvaṃ mardayitvātiyatnataḥ // vrrs_3.82 // yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // vrrs_3.83 // tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / praveśya jvālayedagniṃ dvādaśapraharāvadhi // vrrs_3.84 // kupikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet / palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // vrrs_3.85 // balinālipya yatnena trivāraṃ pariśoṣya ca / drāvite triphale tāmre kṣipettālakapoṭalīm // vrrs_3.86 // bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // vrrs_3.87 // atha manaḥśilā - manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā / khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // vrrs_3.88 // śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // vrrs_3.89 // cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // vrrs_3.90 // manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // vrrs_3.91 // aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā / mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // vrrs_3.92 // agastyapatratoyena bhāvitā saptavārakam / śṛṅgaverarasairvāpi viśuddhyati manaḥśilā // vrrs_3.93 // jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām / dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / kṣālayedāranālena sarvarogeṣu yojayet // vrrs_3.94 // aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // vrrs_3.95 // bhūnāgadhautasaubhāgyamadanaiś ca vimarditaiḥ / kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // vrrs_3.96 // śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // vrrs_3.97 // athāñjanāni - sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / srotoñjanaṃ tadanyacca puṣpāñjanakameva ca // vrrs_3.98 // nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate / sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam // vrrs_3.99 // viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam / rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham // vrrs_3.100 // śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanaṃ / srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam // vrrs_3.101 // netryaṃ hidhmāviṣacchardikaphapittāsraroganut // vrrs_3.102 // puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / atidurdharahidhmāghnaṃ viṣajvaragadāpahaṃ // vrrs_3.103 // nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakaṃ // vrrs_3.104 // añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ / manohvāsattvavatsattvamañjanānāṃ samāharet // vrrs_3.105 // valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / ghṛṣṭaṃ tu gaurikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // vrrs_3.106 // gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // vrrs_3.107 // sūryāvartādiyogena śuddhimeti rasāñjanam / rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // vrrs_3.108 // atha kaṅkuṣṭham - himavatpādaśikhare kaṅkuṣṭhamupajāyate / tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // vrrs_3.109 // pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // vrrs_3.110 // kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / varcaś ca śyāmapītābhaṃ recanaṃ parikathyate // vrrs_3.111 // katicittejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / vadanti śvetapītābhaṃ tadatīva virecanam // vrrs_3.112 // rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / vraṇodāvartaśūlārtigulmaplīhagudārtinut // vrrs_3.113 // sūryāvartakakadalī vandhyā kośātakī ca suradālī / śigruś ca vajrakando niraṅkaṇā kākamācī ca // vrrs_3.114 // āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / śuddhyanti rasoparasā dhmātā muñcanti sattvāni // vrrs_3.117 // kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam / sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // vrrs_3.116 // bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // vrrs_3.117 // bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // vrrs_3.118 // barburīmūlikākvāthajīrasaubhāgyakaṃ samam / kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // vrrs_3.119 // ityuparasāḥ atha sādhāraṇarasāḥ - kampillaścapalo gaurīpāṣāṇo navasārakaḥ / kapardo vahnijāraś ca girisindūrahiṅgulau // vrrs_3.120 // modāraśṛṅgamityaṣṭau sādhāraṇarasāḥ smṛtāḥ / rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // vrrs_3.121 // atha kampillaḥ - iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // vrrs_3.122 // pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // vrrs_3.123 // atha gaurīpāṣāṇaḥ - gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / sphaṭikābhaś ca śuṅkhābho haridrābhastrayaḥ smṛtāḥ // vrrs_3.124 // pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // vrrs_3.125 // tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet / rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // vrrs_3.126 // atha navasāraḥ - karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // vrrs_3.127 // iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat / rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // vrrs_3.128 // gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // vrrs_3.129 // atha varāṭakāḥ - pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // vrrs_3.130 // sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // vrrs_3.131 // pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // vrrs_3.132 // rasendrajāraṇe proktā biḍadravyeṣu śasyate // vrrs_3.133 // tadanye tu varāṭāḥ syurguravaḥ śleṣmapittalāḥ / varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // vrrs_3.134 // athāgnijāraḥ - samudreṇāgninakrasya jarāyurbahirujjhitaḥ / saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // vrrs_3.135 // agnijārastridoṣaghno dhanurvātādivātanut / vardhano rasavīryasya dīpano jāraṇastathā / tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // vrrs_3.136 // atha girisindūram - mahāgiriṣu cālpīyaḥ pāṣāṇāntaḥsthito rasaḥ / śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // vrrs_3.137 // tridoṣaśamanam bhedi rasabandhanamagrimam / dehalohakaraṃ netryaṃ girisindūramīritam // vrrs_3.138 // atha hiṅgulaḥ -hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // vrrs_3.139 // śvetareṣaḥ pravālābho haṃsapākaḥ sa īritaḥ / hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ // vrrs_3.140 // sarvarogaharo vṛṣyo jāraṇāyātiśasyate / etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // vrrs_3.141 // saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // vrrs_3.142 // kimatracitraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // vrrs_3.143 // daradaḥ pātanāyantre pātitaś ca jalāśraye / tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // vrrs_3.144 // atha mṛddāraśṛṅgakam -sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // vrrs_3.145 // sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // vrrs_3.146 // sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā / trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣa varjitāḥ // vrrs_3.147 // yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / dhmātāni śuddhivargeṇa milanti ca parasparam // vrrs_3.148 // iti karavālabhairavaḥ / atha rājāvartaḥ - rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // vrrs_3.149 // pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // vrrs_3.150 // nimbudravaiḥ sagomūtraiḥ sakṣaraiḥ sveditāḥ khaḷu / dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // vrrs_3.151 // śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // vrrs_3.152 // luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / puṭanātsaptavāreṇa rājāvarto mṛto bhavet // vrrs_3.153 // rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam / vipacedāyase pātre mahiṣīkṣirasaṃyutaṃ // vrrs_3.154 // saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanaṃ // vrrs_3.155 // anena kramayogena gairikaṃ vimalaṃ bhavet / kramātpītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // vrrs_3.156 [418] // iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryasya kṛtau rasaratnasamuccaye | uparasasādhāraṇarasānāṃ śuddhyādinirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ || vrrs_3 || atha caturtho 'dhyāyaḥ / [atha ratnāni] atha maṇayaḥ - maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ / vaikrāntaḥ sūryakāntaś ca hīrakaṃ mauktikaṃ maṇiḥ // vrrs_4.1 // candrakāntastathā caiva rājāvartaś ca saptamaḥ / garuḍodgārakaścaiva jñātavyā maṇayastvamī // vrrs_4.2 // puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam / vaidūryaṃ ca tathā nīlamete ca maṇayo matāḥ / yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // vrrs_4.3 // padmarāgendranīlākhyau tathā marakatottamaḥ / puṣparāgaḥ savajrākhyaḥ pañcaratnavarāḥ smṛtāḥ // vrrs_4.4 // māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // vrrs_4.5 // grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // vrrs_4.6 // rase rasāyane dāne dhāraṇe devatārcane / surakṣyāṇi sujātīni ratnānyuktāni siddhaye // vrrs_4.7 // māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam // vrrs_4.8 // vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // vrrs_4.9 // nīlaṃ gaṅgāmbusaṃbhūtaṃ nīlagarbhāruṇacchavi / pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // vrrs_4.10 // randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam / cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // vrrs_4.11 // māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / bhūtavetālapāpaghnaṃ karmajavyādhināśanam // vrrs_4.12 // atha mauktikam - hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // vrrs_4.13 // muktāphalaṃ laghu himaṃ madhuraṃ ca kānti- dṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / vīryapradaṃ jalanidherjanitā ca śuktir dīptā ca paktirujamāśu haredavaśyam // vrrs_4.14 // rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // vrrs_4.15 // kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // vrrs_4.16 // atha pravālam - pakvabimbīphalacchāyaṃ vṛttāyatamavakrakam / snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadā śubham // vrrs_4.17 // pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // vrrs_4.18 // kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // vrrs_4.19 // atha tārkṣyam - haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śuśam / masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // vrrs_4.20 // kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam / cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // vrrs_4.21 // jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // vrrs_4.22 // atha puṣparāgaḥ - puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // vrrs_4.23 // niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // vrrs_4.24 // puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // vrrs_4.25 // atha vajram - vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // vrrs_4.26 // aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram / ambudendradhanurvāritaraṃ puṃvajramucyate // vrrs_4.27 // tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // vrrs_4.28 // strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // vrrs_4.29 // śvetādivarṇabhedena tadekaikaṃ caturvidham / brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // vrrs_4.30 // uttamottamavarṇaṃ hi nīcavarṇaphalapradam / nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // vrrs_4.31 // āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // vrrs_4.32 // gauratrāsaś ca binduś ca rekhā ca jalagarbhatā / sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // vrrs_4.33 // kṣetratoyabhavā doṣā ratneṣu na laganti te / kulatthakvāthake svinnaṃ kodravakvathitena vā // vrrs_4.34 // ekayāmāvadhi svinnaṃ vajraṃ śuddhyati niścitam / vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam // vrrs_4.35 // sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet / puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param // vrrs_4.36 // dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // vrrs_4.37 // kulatthakvātthasaṃyuktalakucadravapiṣṭayā / śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // vrrs_4.38 // aṣṭavāraṃ puṭetsamyagviśuṣkaiś ca vanotpalaiḥ / śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // vrrs_4.39 // satyavāksomasenānīretadvajrasya māraṇam / dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // vrrs_4.40 // viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam // vrrs_4.41 // kāsamardarasāpūrṇe lohapātre niveśitam / saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu // vrrs_4.42 // brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ / nīlajyotirlatākande dhṛṣṭaṃ gharme viśoṣitam // vrrs_4.43 // vajraṃ bhasmatvamāyāti karmavajjñānavahninā / madanasya phalodbhūtarasena kṣoṇināgakaiḥ // vrrs_4.44 // kṛtakalkena saṃlipya puṭedviṃśativārakam / vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // vrrs_4.45 // tadvajraṃ cūrṇayitvātha kiṃciṭṭaṅkaṇasaṃyutam / kharabhūnāgasattvena viṃśenāvartate dhruvam / tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // vrrs_4.46 // triguṇena rasenaiva saṃmardya guṭikīkṛtam / mukhe ghṛtaṃ karotyāśu caladdantavibandhanam // vrrs_4.47 // triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / pādāṃṣaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣāḍguṇaṃ bhogo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // vrrs_4.48 // atha nīlam - jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram / śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam // vrrs_4.49 // kāṛṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // vrrs_4.50 // ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // vrrs_4.51 // komalaṃ vihitaṃ rūksaṃ nirbhāraṃ raktagandhi ca / cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // vrrs_4.52 // śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // vrrs_4.53 // atha gomedaḥ - gomedaḥ samarāgatvād gomedaṃ ratnam ucyate / susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // vrrs_4.54 // vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // vrrs_4.55 // gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // vrrs_4.56 // atha vaidūryam - vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // vrrs_4.57 // śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // vrrs_4.58 // vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / pittapradhānarogaghnaṃ dīpanaṃ malamocanam // vrrs_4.59 // atha ratnaśuddhiḥ - śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // vrrs_4.60 // puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃputaiḥ / tandulīyajalairvajraṃ nīlaṃ nīlīrasena ca // vrrs_4.61 // rocanābhiś ca gomedaṃ vaidūryaṃ triphalājalaiḥ // vrrs_4.62 // atha ratnabhasmakramaḥ - lakucadrāvasaṃpiṣṭaiḥ śilāgandhakatālakaiḥ / vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // vrrs_4.63 // rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / māṃsadravo 'mlavetaś ca cūlikālavaṇaṃ tathā // vrrs_4.64 // sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / dravantī ca rudantī ca payasyā citramūlakam // vrrs_4.65 // dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / golaṃ vidhāya tanmadhye prakṣipettadanantaram // vrrs_4.66 // guṇavannavaratnāni jātimanti śubhāni ca / bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // vrrs_4.67 // punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // vrrs_4.68 // ahorātratrayaṃ pāvatsvedayettīvravahninā / tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // vrrs_4.69 // ratnatulyaprabhā laghvī dehalohakarī śubhā / muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam // vrrs_4.70 // jambīrodaramadhye tu dhānyarāśau vinikṣipet / saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // vrrs_4.71 // vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / amlabhāṇḍagataṃ svedyaṃ saptāhāddravatām vrajet // vrrs_4.72 // atha vaikrāntam - śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / saptāhānnātra saṃdehaḥ kharagharme dravatyasau // vrrs_4.73 // ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet // vrrs_4.74 // saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet / lohāṣṭake tathā vajravāpanātsvedanāddrutiḥ // vrrs_4.75 // jāyate nātra saṃdeho yogasyāsya prabhāvataḥ / kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // vrrs_4.76 // kusumbhatailamadhyetu saṃsthāpyā drutayaḥ pṛthak / tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // vrrs_4.77 // sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // vrrs_4.78 [496] // iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryasya kṛtau rasaratnasamuccaye | ratnānāṃ śuddhyāadinirūpaṇaṃ nāma caturtho 'dhyāyaḥ || vrrs_4 || atha pañcamo 'dhyāyaḥ / [atha lohāni] atha hemaguṇāḥ - śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhāturlohe luha iti mataḥ so 'pi karṣārthavācī // vrrs_5.1 // prākṛtaṃ sahajaṃ vahnisaṃbhūtaṃ svanisaṃbhavam / rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // vrrs_5.2 // āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // vrrs_5.3 // brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / tatprākṛtamiti proktaṃ devānāmapi durlabham // vrrs_5.4 // brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // vrrs_5.5 // visṛṣṭamagninā śaiv.am tejaḥ pītaṃ suduḥsaham / abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // vrrs_5.6 // etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / dhāraṇādeva tatkuryāccharīramajarāmaram // vrrs_5.7 // tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // vrrs_5.8 // rasendravedhasaṃbhūtaṃ tadvedhajamudāhrtam / rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // vrrs_5.9 // snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhanaṃ vṛṣyamagryam / yakṣonmādapraśamanaparaṃ deharogapramāthi / medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ / rucyaṃ dīpi praśāmitarujaṃ khādupākaṃ suvarṇam // vrrs_5.10 // saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / aśuddhaṃ na sṛtam svarṇaṃ tasmācchuddaṃ samācaret // vrrs_5.11 // karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / aṅgārasaṃ sthaṃ praharārdhamānaṃ dhmānena tatsyānnanu varṇapurṇam // vrrs_5.12 // lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ // vrrs_5.13 // arilohena lohasya māraṇaṃ durguṇapradam / kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / luṅgābubhasmasūtena mriyate daśabhiḥ puṭaiḥ // vrrs_5.14 // drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / vicūrṇya luṅgatoyena daradena samanvitam // vrrs_5.15 // jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // vrrs_5.16 // hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // vrrs_5.17 // maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // vrrs_5.18 // cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ / bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // vrrs_5.19 // etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // vrrs_5.20 // [kṣepakaḥ] balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // vrrs_5.21 // atha rajatam - sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam / rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // vrrs_5.22 // kailāsādyadrisaṃbhūtaṃ sahajaṃ rajataṃ bhavet / tatspṛṣṭhaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // vrrs_5.23 // rasaśāstrāṇi sarvāṇi samālocya yathākramam / sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā // vrrs_6.1 // na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ / śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk // vrrs_6.2 // ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ / mantrasiddho mahāvīro niścalaśivavatsalaḥ // vrrs_6.3 // devībhaktaḥ sadā dhīro devatāyāgatatparaḥ / sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // vrrs_6.4 // gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ / nirālasyāḥ svadharmajñāḥ sadājñāparipālakāḥ // vrrs_6.5 // dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ / atyantasādhakāḥ śāntā mantrārādhanatatparāḥ / ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye // vrrs_6.6 // sahāyāḥ sodyamāstatra yathā śiṣyāstato 'dhikāḥ / kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi // vrrs_6.7 // nāstikā ye durācārāścumbakā guruto 'parāt / vidyāṃ grahītumicchati cauryacchadmakhalotsavāt // vrrs_6.8 // na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam / kurvanti yadi mohena nāśayanti svakaṃ dhanam / iha loke sukhaṃ nāsti paraloke tathaiva ca // vrrs_6.9 // tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ / tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye / hastamastakayogena varaṃ labdhvā susādhayet // vrrs_6.10 // ātaṅkarahite deśe dharmarājye manorame / umāmaheśvaropete samṛddhe nagare śubhe // vrrs_6.11 // kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā / atyantopavane ramye caturdvāropaśobhite // vrrs_6.12 // tatra śālā prakartavyā suvistīrṇā manoramā / samyagvātāyanopetā divyacitrair vicitritā // vrrs_6.13 // tatsamīpe same dīpte kartavyaṃ rasamaṇḍapam / atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam // vrrs_6.14 // dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam / bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam // vrrs_6.15 // bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā / tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā // vrrs_6.16 // niṣkatrayaṃ hemapattraṃ rasendraṃ navaniṣkakam / amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet // vrrs_6.17 // dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet / talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ // vrrs_6.18 // liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt / tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // vrrs_6.19 // brahmahatyāsahasrāṇi gohatyāścāyutāni hi / tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt // vrrs_6.20 // sparśanātprāpyate muktiriti satyaṃ śivoditam / āgneyyāṃ śrīghoreṇa mantrarājena cārcayet // vrrs_6.21 // aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam / pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet // vrrs_6.22 // tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām / akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham / dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet // vrrs_6.23 // vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśā / yaiḥ samā dvādaśāḥ śaivajñeyā vidyā rasāṅkuśā // vrrs_6.24 // anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / nandībhṛṅgīmahākālakulīrān pūrvadikkramāt / pūjayen nāmamantraiś ca praṇavādinamo 'ntakaiḥ // vrrs_6.25 // eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye // vrrs_6.26 // rasavidyā śivenoktā dātavyā sādhakāya vai / yathoktena vidhānena guruṇā muditātmanā // vrrs_6.27 // sumuhūrte sunakṣatre candratārābalānvite / kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // vrrs_6.28 // sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet // vrrs_6.29 // pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak // vrrs_6.30 // aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet / kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // vrrs_6.31 // yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā / surūpā taruṇī bhinnā vistīrṇajaghanā śubhā // vrrs_6.32 // saṃkīrṇahṛdayā pīnastanabhāreṇa namritā / cumbanāliṅgasparśakomalā mṛdubhāṣiṇī // vrrs_6.33 // aśvatthapattrasadṛśayonideśasuśobhitā / kṛṣṇapakṣe puṣpavatī sā nārī kālinī smṛtā / rasabandhe prayoge ca uttamā sā rasāyane // vrrs_6.34 // tadabhāve surūpā tu yā kācit taruṇāṅganā / tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā // vrrs_6.35 // evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ / susnātam abhiṣiñceta mantreṇa kalaśodakaiḥ // vrrs_6.36 // aghorāmaṅkuśīṃ vidyāṃ dadhyācchiṣyāya sadguruḥ / yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā / athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet // vrrs_6.37 // oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām | anayā pūjayed devīṃ śaktim aṅkuśavidyayā // vrrs_6.38 // daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake / jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam // vrrs_6.39 // kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām / ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam // vrrs_6.40 // vedikāyāṃ likhetsamyak tadbahiś cāṣṭapattrakam / kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam // vrrs_6.41 // karṇikāyāṃ nyaset khallaṃ lohajaṃ svarṇalekhitam / tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / pañcāśatpañcaviṃśad vā pūjayed rasaliṅgavat // vrrs_6.42 // vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / bhūnāgaḥ śaktayaścaitāḥ ṣaṭkoṇe pūjayet kramāt // vrrs_6.43 // gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam / rājāvarto gairikaṃ ca khyātā uparasā amī / pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt // vrrs_6.44 // rasakaṃ vimalā tāpyaṃ capalā tuttham añjanam / hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // vrrs_6.45 // pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / paścime vaṅgakāntau ca uttare muṇḍatīkṣṇake / sarvametad aghoreṇa pūjayed aṅkuśānvitam // vrrs_6.46 // viḍaṃ kāñjikayantrāṇi kṣāramṛllavaṇāni ca / koṣṭhī mūṣā vaṅkanālatuṣāṅgāravanopalāḥ // vrrs_6.47 // bhastrikā daṇḍikānekā śilā khalvānyulūkhalam / svarṇakāropakaraṇaṃ samastatulanāni ca // vrrs_6.48 // mṛtkāṣṭhatāmralohotthapātrāṇi vividhāni ca / divyauṣadhīnāṃ vargāśca rañjakasnehanāni ca / etāni dvārabāhye tu mūlamantreṇa pūjayet // vrrs_6.49 // vāṅmāyā hrīṃ tataḥ kṣeṃ ca kṣmaśca pañcākṣaro manuḥ / anena mantreṇa bhairavaṃ tatra pūjayet / sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā // vrrs_6.50 // vyālācāryaś candrasenaḥ subuddhirnaravāhanaḥ / nāgārjuno ratnaghoṣaḥ surānando yaśodhanaḥ // vrrs_6.51 // indraśca māṇḍavyaścarpaṭī śūrasenakaḥ / āgamo nāgabuddhiś ca khaṇḍaḥ kāpāliko mataḥ // vrrs_6.52 // kāmāris tāntrikaḥ śambhur laṅkālampaṭaśāradau / bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ // vrrs_6.53 // ete sarve tu sūtendrā rasasiddhā mahābalāḥ / caranti sarvalokeṣu nityā bhogaparāyaṇāḥ // vrrs_6.54 // saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ / vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam // vrrs_6.55 // harṣayandvijadevānāṃ tarpayediṣṭadevatāḥ / kumārīyoginīyogīśvarānmelakasādhakān / tarpayet pūjayed bhaktyā yathāśaktyanusārataḥ // vrrs_6.56 // ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // vrrs_6.57 // anyathā yo vimūḍhātmā mantradīkṣākramādvinā / kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // vrrs_6.58 // nāsau siddhimavāpnoti yatnakoṭiśatairapi / tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām // vrrs_6.59 // samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ / mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ // vrrs_6.60 // rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave / rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca // vrrs_6.61 // gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā / rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ // vrrs_6.62 // rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam / bhaved vīryavatī guptā nirvīryā ca prakāśanāt // vrrs_6.63 // na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā / rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham // vrrs_6.64 // rasaśālāṃ prakurvīta sarvabādhāvivarjite / sarvauṣadhimaye deśe ramye kūpasamanvite // vrrs_7.1 // yakṣatryakṣasahasrākṣadigvibhāge suśobhane / nānopakaraṇopetāṃ prākāreṇa suśobhitām // vrrs_7.2 // śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // vrrs_7.3 // nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // vrrs_7.4 // padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // vrrs_7.5 // bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ / bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // vrrs_7.6 // svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / karaṇāni vicitrāṇi dravyāṇyapi samāharet // vrrs_7.7 // kaṇḍaṇīpeṣaṇīsvalpādroṇīrūpāśca vartulāḥ / āyasāstaptakhallāśca mardakāśca tathāvidhāḥ // vrrs_7.8 // sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī // vrrs_7.9 // cālanī trividhā proktā tatsvarūpaṃ ca kathyate / vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ / kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // vrrs_7.10 // cūrṇacālanahetośca cālanyanyāpi vaṃśajā // vrrs_7.11 // karṇikārasya śālmalyā harijātasya kambayā / caturaṅgulavistārayuktayā nirmitā śubhā // vrrs_7.12 // kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā / vājivālāmbarānaddhatalā cālanikā parā / tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // vrrs_7.13 // mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / śikhitrā govaraṃ caiva śarkarā ca sitopalā // vrrs_7.14 // śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ // vrrs_7.15 //kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // vrrs_7.16 // piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // vrrs_7.17 // kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // vrrs_7.18 //kūpikā kupikā siddhā golā caiva giriṇḍikā // vrrs_7.19 // caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā / kañcolī grāhikā ceti nāmānyekārthakāni hi // vrrs_7.20 // śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ / kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate / pālikā karṇikā caiva śākacchedanaśastrakāḥ // vrrs_7.21 // śālāsammārjanādyaṃ hi rasapākāntakarma yat / tatropayogi yaccānyattatsarvaṃ paravidyayā // vrrs_7.22 // śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet / anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // vrrs_7.23 // rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / sarvadeśajabhāṣājñāḥ saṃgrāhyāste 'pi sādhakaiḥ // vrrs_7.24 // rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // vrrs_7.25 //sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ // vrrs_7.26 // dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / sadayaḥ padmahastaśca saṃyojyo rasavaidyake // vrrs_7.27 // patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // vrrs_7.28 // adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // vrrs_7.29 // nigrahamantrajñāste yojyā nidhisādhane // vrrs_7.30 // baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ / bhūtatrāsanavidyāśca te yojyā balisādhane // vrrs_7.31 // nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / yaminaḥ pathyabhoktāro yojanīyā rasāyane // vrrs_7.32 // dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ / guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // vrrs_7.33 // tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // vrrs_7.34 // śucīnāṃ satyavākyānāmāstikānāṃ manasvinām / saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // vrrs_7.35 // daśāṣṭakriyayā siddho raso 'sau sādhakottamaḥ / hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // vrrs_7.36 // rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // vrrs_7.37 // kathyate somadevena mugdhavaidyaprabuddhaye / paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // vrrs_8.1 // ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo 'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // vrrs_8.2 // bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ / vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // vrrs_8.3 // pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // vrrs_8.4 // dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // vrrs_8.5 // sadravā marditā saiva rasapaṅka iti smṛtā // vrrs_8.6 // arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhikhalle / arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // vrrs_8.7 // khalle vimardya gandhena dugdhena saha pāradam / peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // vrrs_8.8 // caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā / bhavet pātanapiṣṭī sā rasasyottamasiddhidā // vrrs_8.9 // rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // vrrs_8.10 // piṣṭīṃ kṣipet suvarṇātarna varṇo hīyate tayā // vrrs_8.11 //svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // vrrs_8.12 // tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / sagandhalakucadrāve nirgataṃ varalohakam // vrrs_8.13 // tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // vrrs_8.14 // nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / tārasya rañjanī cāpi bījarāgavidhāyinī // vrrs_8.15 // evameva prakartavyā tāraraktī manoharā / rañjanī khalu rūpyasya bījānāmapi rañjanī // vrrs_8.16 // mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // vrrs_8.17 // māsakṛtabaddhena rasena saha yojitam / sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // vrrs_8.18 // mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // vrrs_8.19 // nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate // vrrs_8.20 // sādhitastena sūtendro vadane vidhṛto nṛṇām / nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // vrrs_8.21 // pathyāśanasya varṣeṇa palitavalibhiḥ saha / gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // vrrs_8.22 // lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // vrrs_8.23 // bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / ekatrāvartitāstena candrārkamiti kathyate // vrrs_8.24 // sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // vrrs_8.25 // kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / āvāhya vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // vrrs_8.26 // mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // vrrs_8.27 // aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet / mṛtalohaṃ taduddiṣṭaṃ rekhāpūrvābhidhānataḥ // vrrs_8.28 // guḍaguñjāsukhasparśaṃ madhvājyaiḥ saha yojitam / nāyāti prakṛtiṃ dhmātād apunarbhavam ucyate // vrrs_8.29 // tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // vrrs_8.30 // raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // vrrs_8.31 // nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // vrrs_8.32 // idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / saṃspṛṣṭalohayorekalohasya parināśanam // vrrs_8.33 // pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // vrrs_8.34 // cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / niryātaṃ mardanādvastrāddhānyābhramiti kathyate // vrrs_8.35 // kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / yastato nirgataḥ sāraḥ sattvamityabhidhīyate // vrrs_8.36 // koṣṭhikā śikharāpūrṇaiḥ kokilair dhmānayogataḥ / ākaṇṭhamanuprāpyair ekakolīsako mataḥ // vrrs_8.37 // drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // vrrs_8.38 // vidyādharākhyayantrasthād ārdrakadrāvamarditāt / samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // vrrs_8.39 // svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // vrrs_8.40 // tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // vrrs_8.41 // mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // vrrs_8.42 //drutadravasya nikṣepo drave tad ḍhālanaṃ matam // vrrs_8.43 // triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // vrrs_8.44 // na tatpuṭasahasreṇa kṣayamāyāti sarvathā / capalo 'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // vrrs_8.45 // itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // vrrs_8.46 //tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // vrrs_8.47 // sa raso dhātuvādeṣu śasyate na rasāyane / ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // vrrs_8.48 // bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // vrrs_8.49 // dravyayormardanādhmānād dvaṃdvānaṃ parikīrtitam // vrrs_8.50 // bhāgādyādhike kṣepam anuvarṇasuvarṇake / dravairvā vahnikāgrāso bhañjanī vādibhirmatā // vrrs_8.51 // pataṅgīkalkato jātā lohe tāre ca hematā / dināni katicitsthitvā yātyasau cullakā matā // vrrs_8.52 // rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // vrrs_8.53 // dravyāntarakṣepo lohādye kriyate hi yaḥ / sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // vrrs_8.54 // vahnisthite lohe viramyāṣṭanimeṣakam / salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // vrrs_8.55 // taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // vrrs_8.56 //pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // vrrs_8.57 // yadā hutāśo dīptārciḥ śulkotthānasamanvitaḥ / śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // vrrs_8.58 // drāvyadravyanibhā jvālā dṛśyate dhamane yadā / drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // vrrs_8.59 // vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // vrrs_8.60 //agnerākṛṣya śītaṃ yattadbahiḥ śītamucyate // vrrs_8.61 // kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // vrrs_8.62 // uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // vrrs_8.63 // mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // vrrs_8.64 // svedātapādiyogena svarūpāpādanaṃ hi yat / tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // vrrs_8.65 // svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // vrrs_8.66 // uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // vrrs_8.67 // jalasaindhavayuktasya rasasya divasatrayam / sthitir āsthāpanī kumbhe yāsau rodhanamucyate // vrrs_8.68 // rodhanāllabdhavīryasya capalatvanivṛttaye / kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // vrrs_8.69 // dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // vrrs_8.70 // iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / iyatītyucyate yāsau grāsamānaṃ samīritam // vrrs_8.71 // grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // vrrs_8.72 // grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // vrrs_8.73 //samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // vrrs_8.74 //nirmukhā jāraṇā proktā bījādānena bhāgataḥ // vrrs_8.75 //śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // vrrs_8.76 //catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // vrrs_8.77 // evaṃ kṛte raso grāsalolupo mukhavān bhavet / kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // vrrs_8.78 // divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhīṣu / bhuṃjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // vrrs_8.79 // rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // vrrs_8.80 //grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // vrrs_8.81 // bahirevaṃ drutiṃ kṛtvā ghanasattvādikaṃ khalu / jāraṇāya rasendrasya sā bāhyadrutir ucyate // vrrs_8.82 // nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // vrrs_8.83 // auṣadhādhmānayogena lohadhātvādikaṃ tathā / saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // vrrs_8.84 // drutagrāsaparīṇāmo viḍayantrādiyogataḥ / jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // vrrs_8.85 // kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // vrrs_8.86 // susiddhabījadhātvādi jāraṇena rasasya hi / pītādirāgajananaṃ rañjanaṃ parikīrtitam // vrrs_8.87 // sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / vedhādhikyakaraṃ lohe sāraṇā sā prakīrttitā // vrrs_8.88 // vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // vrrs_8.89 // lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // vrrs_8.90 // lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // vrrs_8.91 // prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // vrrs_8.92 // saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // vrrs_8.93 // vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / svarṇādyāpādanaṃ lohe vedhaḥ sa ucyate // vrrs_8.94 // mukhasthitarasenālpalohasya dhamanātkhalu / svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // vrrs_8.95 // siddhadravyasya sūtena kāluṣyādinivāraṇam / prakāśanaṃ ca varṇasya tadudghāṭanam īritam // vrrs_8.96 // kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvā'tiyatnataḥ / bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // vrrs_8.97 // rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // vrrs_8.98 // dvāvetau svedasaṃnyāsau rasarājasya niścitam / guṇaprabhāvajanakau śīghravyāptikarau tathā // vrrs_8.99 // rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // vrrs_8.100 // bhavetpaṭhitavāro 'yamadhyāyo rasavādinām / rasakarmāṇi kurvāṇo na sa muhyati kutracit // vrrs_8.101 // atha yantrāṇi vacyante rasatantrāṇyaśeṣataḥ / samālocya samāsena somadevena sāmpratam // vrrs_9.1 // svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / yantryate pārado yasmāttasmādyantramiti smṛtam // vrrs_9.2 // dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // vrrs_9.3 // tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / baddhvā tu svedayedetaddolāyantramiti smṛtam // vrrs_9.4 // sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / pidhāya pacyate yatra svedanīyantramucyate // vrrs_9.5 // aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // vrrs_9.6 // adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // vrrs_9.7 // pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / cullyām āropayed etat pātanāyantramucyate // vrrs_9.8 // athordhvabhājane liptasthāpitasya jale sudhīḥ / dīptair vanopalaḥ kuryādadhaḥ pātaṃ prayatnataḥ // vrrs_9.9 // jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // vrrs_9.10 // laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // vrrs_9.11 // svedanato mardanataḥ kacchapayantrasthito raso jarati / agnibalenaiva tato garbhe dravanti sarvasattvāni // vrrs_9.12 // kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // vrrs_9.13 // bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // vrrs_9.14 // nalikāsya tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // vrrs_9.15 // agninā tāpito nālāttoye tasminpatatyadhaḥ / yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi / jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // vrrs_9.16 // lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // vrrs_9.17 // mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // vrrs_9.18 // rasonakarasaṃ bhadre yatnato vastragālitam / dāpayetpracuraṃ yatnādāplāvya rasagandhakau // vrrs_9.19 // sthālīkāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // vrrs_9.20 // sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // vrrs_9.21 // evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet / taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // vrrs_9.22 // na tatra kṣīyate sūto na ca gacchati kutracit / anena ca krameṇaiva kuryādgandhakajāraṇam // vrrs_9.23 // yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // vrrs_9.24 // tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // vrrs_9.25 // ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / somānalam idaṃ proktaṃ jārayedgaganādikam // vrrs_9.26 // garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam / caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // vrrs_9.27 // mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ // vrrs_9.28 // suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ / mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // vrrs_9.29 // karṣettuṣāgninā bhūmau svedayenmṛdu mānavit / ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // vrrs_9.30 // kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // vrrs_9.31 // pañcakṣāraistathā mūtrairlavaṇaṃ ca viḍaṃ tataḥ / haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // vrrs_9.32 // sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // vrrs_9.33 // bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // vrrs_9.34 // bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / cullyāṃ tṛṣṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // vrrs_9.35 // pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / pacyate rasagolādyaṃ vālukāyantram īritam // vrrs_9.36 // evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam // vrrs_9.37 // antaḥkṛtarasālepatāmrapātramukhasya ca / liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // vrrs_9.38 // tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / eva lavaṇayantraṃ syād rasakarmaṇi śasyate // vrrs_9.39 // lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / niruddhaṃ vipacetprāgvan nālikāyantram īritam // vrrs_9.40 // vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // vrrs_9.41 // śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // vrrs_9.42 // ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam / dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // vrrs_9.43 // yatra lohamaye pātre pārśvayorvalayadvayam / tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // vrrs_9.44 // pūrvapātropari nyasya svalpapātre parikṣipet / rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // vrrs_9.45 // dviyāmaṃ svedayedeva rasotthāpanahetave / etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam / sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // vrrs_9.46 // kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // vrrs_9.47 // tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / adhastādrasakumbhasya jvālayettīvrapāvakam // vrrs_9.48 // itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / tiryakpātanam etaddhi vārttikair abhidhīyate // vrrs_9.49 // caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / etaddhi pālikāyantraṃ balijāraṇahetave // vrrs_9.50 // catuṣprasthajalādhāraś caturaṅgulikānanaḥ / ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // vrrs_9.51 // vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // vrrs_9.52 // gartasya paritaḥ kuryātpālikām aṅgulocchrayām / garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // vrrs_9.53 // nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / mallapālikayormadhye mṛdā samyaṅ nirudhya ca // vrrs_9.54 // vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / iṣṭikāyantram etat syād gandhakaṃ tena jārayet // vrrs_9.55 // sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // vrrs_9.56 // yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // vrrs_9.57 // mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // vrrs_9.58 // tataś cācchādayet samyag gostanākāramūṣayā / samyak toyamṛdā ruddhvā samyagatrocyamānayā // vrrs_9.59 // lehavat kṛtababbūlakvāthena parimarditam / jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // vrrs_9.60 // khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamaditaiḥ / vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // vrrs_9.61 // etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // vrrs_9.62 // nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ / vetti śrīsomadevaśca nāparaḥ pṛthivītale // vrrs_9.63 // tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / nābhiyantramidaṃ proktaṃ nandinā sarvavedinā / anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // vrrs_9.64 // mūṣāṃ mūṣodarāviṣṭhāmādyantaḥsamavartulām / cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / sūtendrarandhanārthaṃ hi rasavidbhir udīritam // vrrs_9.65 // sthālyāṃ tāmrādi nikṣipya mallenāsya nirudhya ca / pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // vrrs_9.66 // vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // vrrs_9.67 // tiryaglohaśalākāśca tanvīstiryag vinikṣipet / tanūni svarṇapattrāṇi tāsāmupari vinyaset // vrrs_9.68 // pattrādho nikṣiped vakṣyamāṇam ihaiva hi / tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // vrrs_9.69 // mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // vrrs_9.70 // rasaścarati vegena drutaṃ garbhe dravanti ca / gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // vrrs_9.71 // dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam / tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // vrrs_9.72 // dhūpayecca yathāyogyairanyairuparasairapi / dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // vrrs_9.73 // sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā muke dṛḍham / tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // vrrs_9.74 // adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // vrrs_9.75 // yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // vrrs_9.76 // khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // vrrs_9.77 // caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā / viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā / khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // vrrs_9.78 // khallayantraṃ tridhā proktaṃ rasādisukhamardane // vrrs_9.79 //nirudgārau sumasṛṇau kāryau putrikayā yutau // vrrs_9.80 // utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // vrrs_9.81 // asminpañcapalaḥ sūto mardanīyo viśuddhaye / tattadaucityayogena khalleṣvanyeṣu yojayet // vrrs_9.82 // dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // vrrs_9.83 // mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari / ayaṃ tu vartulaḥ khallo mardane 'tisukhapradaḥ // vrrs_9.84 // lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ / mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // vrrs_9.85 // kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // vrrs_9.86 // tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / pradravatyativegena sveditā nātra saṃśayaḥ / kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // vrrs_9.87 // mūṣā hi krauñcikā proktā kumudī karahāṭikā / pācanī vahnimitrā ca rasavādibhirīryate // vrrs_10.1 // muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // vrrs_10.2 //upādānaṃ bhavettasyā mṛttikā lohameva ca // vrrs_10.3 // mūṣā mukhaviniṣkrāntā varamekāpi kākiṇī / durjanapraṇipātena dhiglakṣam api māninām // vrrs_10.4 // mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam / andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // vrrs_10.5 // mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / cirādhmānasahā sā hi mūṣārtham atiśasyate / tadabhāve ca vālmīkī kaulālī vā samīryate // vrrs_10.6 // yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca / lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // vrrs_10.7 // śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // vrrs_10.8 // mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // vrrs_10.9 // dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / tattadviḍasamāyuktā tattadviḍavilepitā // vrrs_10.10 // tayā yā vihitā mūṣā yogamūṣeti kathyate / anayā sādhitaḥ sūto jāyate guṇavattaraḥ // vrrs_10.11 // gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // vrrs_10.12 // krauñcikā yantramātraṃ hi bahudhā parikīrtitā / tayā viracitā mūṣā vajradrāvaṇikocitā // vrrs_10.13 // dugdhaṣaḍguṇāgārāṣṭakiṭṭāṅgāraśaṇānvitā / kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / yāmayugmaparidhmānān nāsau dravati vahninā // vrrs_10.14 // vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā / gārā ca mṛttikātulyā sarvair etair vinirmitā / varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // vrrs_10.15 // pāṣāṇarahitā raktā raktavargānusādhitā / mṛttayā sādhitā mūṣā kṣitikhecaralepitā / varṇamūṣeti sā proktā varṇotkarṣe niyujyate // vrrs_10.16 // pāṣāṇarahitā śvetā śvetavargānusādhitā / mṛttayā sādhitā mūṣā kṣitikhecaralepitā / raupyamūṣeti sā proktā varṇotkarṣe niyujyate // vrrs_10.17 // tattadbhedamṛdodbhūtā tattadviḍavilepitā / dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // vrrs_10.18 // gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca / samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // vrrs_10.19 // krauñcikā yantramātre hi bahudhā parikīrtitā / tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // vrrs_10.20 // bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā / sahate 'gniṃ caturyāmaṃ draveṇa vyādhitā satī // vrrs_10.21 // drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // vrrs_10.22 // vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // vrrs_10.23 // aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // vrrs_10.24 // mūṣā yā gostanākārā śikhāyuktapidhānakā / sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // vrrs_10.25 // nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / parpaṭyādirasādīnāṃ svedanāya prakīrtitā // vrrs_10.26 // kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / pakvamūṣeti sā proktā poṭalyādivipācane // vrrs_10.27 // nirvakragolakākārā puṭanadravyagarbhiṇī / golamūṣeti sā proktā satvaradravarodhinī // vrrs_10.28 // tale yā kūrparākārā kramādupari vistṛtā / sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā / sā cāyo 'bhrakasattvādeḥ puṭāya drāvaṇāya ca // vrrs_10.29 // maṇḍūkākārā yā nimnatāyāmavistarā / ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā / bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // vrrs_10.30 // mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / mūṣā sā mūsalākhyā syāccakribaddharase hitā // vrrs_10.31 // sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // vrrs_10.32 // rājahastasamutsedhā tadardhāyāmavistarā / caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // vrrs_10.33 // ekabhittau careddvāraṃ vitastyābhogasaṃyutam / dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // vrrs_10.34 // dehalyadho vidhātavyaṃ dhamanāya yathocitam / prādeśapramitā bhittir uttaraṅgasya cordhvataḥ // vrrs_10.35 // dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // vrrs_10.36 // śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca / śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // vrrs_10.37 // sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // vrrs_10.38 // dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // vrrs_10.39 // caturaṅgulavistāranimnatvena samanvitam / gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // vrrs_10.40 // kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // vrrs_10.41 // āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī / dhmānasādhyapadārthānāṃ nandinā parikīrtitā // vrrs_10.42 // dvādaśāṅgulanimnā yā prādeśapramitā tathā / caturaṅgulataścordhvaṃ valayena samanvitā // vrrs_10.43 // bhūricchidravatī cakrīṃ valayopari nikṣipet / śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ / gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // vrrs_10.44 // mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // vrrs_10.45 // koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate / dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // vrrs_10.46 // rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // vrrs_10.47 // lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet // vrrs_10.48 // puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam / jāritādapi sūtendrāllohānām adhiko guṇaḥ // vrrs_10.49 // yathāśmani viśed vahnir bahisthapuṭayogataḥ / cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // vrrs_10.50 // nimnavistarataḥ kuṇḍe dvihaste caturasrake / vanotpalasahasreṇa pūrite puṭanauṣadham // vrrs_10.51 // krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / vanotpalasahasrārdhaṃ krauñcikopari vinyaset / vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // vrrs_10.52 // rājahastapramāṇena caturasraṃ ca nimnakam / pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // vrrs_10.53 // vinyasetkumudīṃ tatra puṭanadravyapūritām / pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet / etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // vrrs_10.54 // itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // vrrs_10.55 // puṭaṃ bhūmitale tattadvitastidvitayocchreyam / tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // vrrs_10.56 // yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyair vanopalaiḥ / baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // vrrs_10.57 // goṣṭhāntargokṣuraṇaṃ śuṣkaṃ cūrṇitagomayam / govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // vrrs_10.58 // govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // vrrs_10.59 // sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / vahninā vihite pāke tadbhāṇḍapuṭamucyate // vrrs_10.60 // adhastādupariṣṭācca krauñcikācchādyate khalu / vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // vrrs_10.61 // vahnimitrāḥ kṣitau samyaṅnikhanyāddvayaṃgulādadhaḥ / upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // vrrs_10.62 // ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam / yatra tallāvakākhyaṃ syātsumṛdudravyasādhane // vrrs_10.63 // anuktapuṭamāne tu sādhyadravyabalābalāt / puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // vrrs_10.64 // piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // vrrs_10.65 // suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // vrrs_10.66 // lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / sauvarcalaṃ romakaṃ ca cūllikālavaṇaṃ tathā // vrrs_10.67 // kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // vrrs_10.68 // palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // vrrs_10.69 // ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // vrrs_10.70 // kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam / kaṭuvārttākasiddhārthasomarājīvibhītajam // vrrs_10.71 // atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / apāmārgāddevadālīdantītumburuvigrahāt // vrrs_10.72 // aṅkolonmattabhallātapalāśebhyas tathaiva ca / etebhyastailamādāya rasakarmaṇi yojayet // vrrs_10.73 // jambūkamaṇḍūkavasā vasā kacchapasambhavā / karkaṭīśiśumārī ca gośūkaranarodbhavā / ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā // vrrs_10.74 // mūtrāṇi hastikarabhamahiṣīkharavājinām / go 'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // vrrs_10.75 // māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // vrrs_10.76 // amlavetasajambīranimbukaṃ bījapūrakam / cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam // vrrs_10.77 // ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā / karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // vrrs_10.78 // caṇakāmlaśca sarveṣāmeka eva praśasyate / amlavetasamekaṃ vā sarveṣāmuttamottamam / rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // vrrs_10.79 // koladāḍimavṛkṣāmlacullikācukrikārasaḥ / pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // vrrs_10.80 // iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // vrrs_10.81 // śṛṅgīkaṃ kālakuṭaṃ ca vatsanābhaṃ sakṛtrimam / pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // vrrs_10.82 // rasakarmaṇi śasto 'yaṃ tadbhedanavidhāv api / ayuktyā sevitaścāyaṃ mārayatyeva niścitam // vrrs_10.83 // lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā / nīlakaḥ kanako 'rkaśca vargo hy upaviṣātmakaḥ // vrrs_10.84 // hastyaśvavanitā dhenurgardabhī chāgikāvikā / uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // vrrs_10.85 // dugdhikā snugguṇaś caiva tathaivottamakaṇṭikā / eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // vrrs_10.86 // pārāvatasya cāṣasya kapotasya kalāpinaḥ / gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viṃgaṇaḥ / śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // vrrs_10.87 // kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam / akṣī ca bandhujīvaśca tathā karpūragandhinī / mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // vrrs_10.88 // kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / pītavargo 'yamādiṣṭo rasarājasya karmaṇi // vrrs_10.89 // tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā / sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // vrrs_10.90 // kadalī kāravellī ca triphalā nīlikā nalaḥ / paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // vrrs_10.91 // raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // vrrs_10.92 // kācaṭaṅkaṇakṣiprābhiḥ śodhanīyo gaṇo mataḥ // vrrs_10.93 // sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / kāpālīkaṅguṇadhvaṃsī rasavādibhirucyate // vrrs_10.94 // mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk / śaśāsthīni ca yogo 'yaṃ lohakāṭhinyanāśanaḥ // vrrs_10.95 // guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // vrrs_10.96 // kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // vrrs_10.97 // ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // vrrs_11.1 // ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // vrrs_11.2 // ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // vrrs_11.3 // truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā / tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // vrrs_11.4 // ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // vrrs_11.5 // syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // vrrs_11.6 // niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // vrrs_11.7 // udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ / akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // vrrs_11.8 // śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // vrrs_11.9 // paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo 'ñjaliḥ / kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // vrrs_11.10 // prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / taiś caturbhir ghaṭonmānanalvanārmaṇaśūrpakāḥ // vrrs_11.11 // droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // vrrs_11.12 // rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā / rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // vrrs_11.13 // adhunā rasarājasya saṃskārān sampracakṣmahe // vrrs_11.14 // syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // vrrs_11.15 // bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // vrrs_11.16 // na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // vrrs_11.17 //śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // vrrs_11.18 // niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ / viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ // vrrs_11.19 // rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // vrrs_11.20 //yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // vrrs_11.21 // aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ / bhūmijā girijā vārjās te ca dve nāgavaṅgajau // vrrs_11.22 // dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // vrrs_11.23 // bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // vrrs_11.24 // parpaṭī pāṭinī bhedī drāvī malakarī tathā / andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // vrrs_11.25 // tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / sarvopaskaramādāya rasakarma samārabhet // vrrs_11.26 // dve sahasre palānāṃ tu sahasraṃ śatameva vā / aṣṭāviṃśat palānyeva daśa pañcaikameva vā // vrrs_11.27 // palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / sudine śubhanakṣatre rasaśodhanamārabhet // vrrs_11.28 // tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam / kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // vrrs_11.29 // gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam / lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // vrrs_11.30 // ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // vrrs_11.31 // jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // vrrs_11.32 // gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // vrrs_11.33 // gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // vrrs_11.34 // miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // vrrs_11.35 // asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // vrrs_11.36 // tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / vaṅganāgau parityajya śuddho bhavati sūtakaḥ // vrrs_11.37 // śullena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // vrrs_11.38 // triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ / naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / tato dīptairadhaḥ pātamutpalaistatra kārayet // vrrs_11.39 // haridrāṅkolaśampākakumārītriphalāgnibhiḥ / taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // vrrs_11.40 // piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā / pātayed athavā devi vraṇaghno yakṣalocanaiḥ // vrrs_11.41 // itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // vrrs_11.42 // athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // vrrs_11.43 // tiryakpātanavidhinā nipātitaḥ sūtarājastu / ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // vrrs_11.44 // khale dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // vrrs_11.45 // saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // vrrs_11.46 // mardanair mūrchanaiḥ pātairmandaḥ śānto bhaved rasaḥ // vrrs_11.47 // sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // vrrs_11.48 // niyamyo 'sau tataḥ samyak capalatvanivṛttaye / karkoṭī phaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ / samaṃ kṛtvāranālena svedayecca dinatrayam // vrrs_11.49 // maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // vrrs_11.50 // trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // vrrs_11.51 // svedayedāsavāmlena vīryatejaḥpravṛddhaye / yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // vrrs_11.52 // sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā / kākajaṅghā śikhiśikhā brahmadaṇḍyākhukarṇikā // vrrs_11.53 // varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ / śatāvarī vajralatā vajrakandāgnikarṇikā // vrrs_11.54 // śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ / rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // vrrs_11.55 // maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā / kākamācī mahārāṣṭrī haridrā tilaparṇikā // vrrs_11.56 // jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ / kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā // vrrs_11.57 // cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā / vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // vrrs_11.58 // rasasya bhāvane svede mṛṣālepe ca pūjitāḥ / ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // vrrs_11.59 // pañcaviṃśatisaṃkhyākānrasabandhān pracakṣmahe / yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati / rasarājasya samprokto bandhanārtho hi vārttikaiḥ // vrrs_11.60 // haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā / kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // vrrs_11.61 // sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ / śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ // vrrs_11.62 // taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ / jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ / mahābandhābhidhaśceti pañcaviṃśatirīritāḥ // vrrs_11.63 // kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / sa tāvanneṣyate dehe strīṇāṃ drāve 'tiśasyate // vrrs_11.64 // haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // vrrs_11.65 // suśodhito rasaḥ samyagāroṭa iti kathyate / sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // vrrs_11.66 // puṭito yo raso yāti yogaṃ muktvā svabhāvatām / bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // vrrs_11.67 // asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // vrrs_11.68 // tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // vrrs_11.69 // śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // vrrs_11.70 // bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // vrrs_11.71 // drutakajjalikā mocāpattrake cipiṭīkṛtā / sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // vrrs_11.72 // svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // vrrs_11.73 // kajjalī rasagandhotthā suślakṣṇā kajjalopamā / tattadyogena saṃyuktā kajjalībandha ucyate // vrrs_11.74 // bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / saṃsevito 'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // vrrs_11.75 // jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // vrrs_11.76 // rasastu pādāṃśavarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // vrrs_11.77 // piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // vrrs_11.78 // vajrādinihataḥ sūto hataḥ sūtaḥ samo 'paraḥ / śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // vrrs_11.79 // yukto 'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasva paḥ / sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // vrrs_11.80 // samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // vrrs_11.81 // harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo 'sau / triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // vrrs_11.82 // caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / sa saptarātrātsakalāmayaghno rasāyano vīryabalapradātā // vrrs_11.83 // yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // vrrs_11.84 // yo divyamūlikābhiśca kṛto 'tyagnisaho rasaḥ / vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // vrrs_11.85 // ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // vrrs_11.86 // śilātoyamukhaistoyair baddho 'sau jalabandhavān / sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // vrrs_11.87 // kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / akṣīṇaścāgnibaddho 'sau khecaratvādikṛt sa hi // vrrs_11.88 // viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ / viśālānāginīkandavyāghrapādīkuruṇṭakaiḥ // vrrs_11.89 // vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ / aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // vrrs_11.90 // pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // vrrs_11.91 // hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mahābandhābhidhāno rasaḥ // vrrs_11.92 // sūte garbhaniyojitārdhakanake pādāṃśanāge 'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // vrrs_11.93 // saiṣā syātkapikacchūromapaṭale candrāvatī tailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // vrrs_11.94 // bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā / dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // vrrs_11.95 // dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // vrrs_11.96 // dvitīyātra mayā proktā jalaukā drāvaṇe hitā / puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // vrrs_11.97 // munipattrarasaṃ caiva śālmalīvṛntavāri ca / jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // vrrs_11.98 // śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca / kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // vrrs_11.99 // jalūkā jāyate divyā rāmājanamanoharā / sā yojyā kāmakāle tu kāmayetkāminī svayam // vrrs_11.100 // triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre / nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // vrrs_11.101 // bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhī tadīnāram / aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // vrrs_11.102 // śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām / cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // vrrs_11.103 // niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / nīrasānāmapi nṝṇāṃ yoṣā syātsaṃgamotsukā // vrrs_11.104 // rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam / surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // vrrs_11.105 // tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // vrrs_11.106 // karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // vrrs_11.107 // ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ / kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // vrrs_11.108 // agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / munikanakanāgasarpair dantyātha siñyāc ca tanmadhyam // vrrs_11.109 // takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt / ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // vrrs_11.110 // vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / kapikacchuvajravallīpippalikāmlikācūrṇam // vrrs_11.111 // agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // vrrs_11.112 // palāśabījakaṃ raktajambīrāmlena sūtakam / sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // vrrs_11.113 // kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // vrrs_11.114 // kākodumbarikāyā dugdhena subhāvito hiṅguḥ / mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // vrrs_11.115 // devadālīṃ harikrāntāmāranālena peṣayet / taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // vrrs_11.116 // tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / cullyopari pacec cāhni bhasma syāllavaṇopamam // vrrs_11.117 // apāmārgasya bījāni tathairaṇḍasya cūrṇayet / taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // vrrs_11.118 // kaṭutumbyudbhave kande garbhe nārīpayaḥplute / saptadhā sveditaḥ sūto mriyate gomayāgninā // vrrs_11.119 // aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet / sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / puṭayedbhūdhare yantre dinānte sa mṛto bhavet // vrrs_11.120 // vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // vrrs_11.121 // athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // vrrs_11.122 // arcayitvā yathāśakti devagobrāhmaṇānapi / parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // vrrs_11.123 // ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam / taṇḍulīyakadhānyakapaṭolālambuṣādikam // vrrs_11.124 // gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ // vrrs_11.125 // bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam / māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam // vrrs_11.126 // laṅghanodvartanasnānatāmrasurāsavān / ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // vrrs_11.127 // kaṇṭārīphalakāñjikaṃ ca kamaṭhastailaṃ tathā rājikām nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī / kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // vrrs_11.128 // devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / śāstrāntaravinirdiṣṭaḥ kathyate 'nyaprakārataḥ // vrrs_11.129 // kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā / karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // vrrs_11.130 // yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ / tatra tatra niṣeddhavyaṃ tadaucityamato 'nyataḥ // vrrs_11.131 // udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // vrrs_11.132 // aratau śītatoyena mastakopari secanam / tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // vrrs_11.133 // drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet / rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // vrrs_11.134 // bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // vrrs_11.135 // jvarasya raktapittasya kāsasya śvāsahidhmayoḥ / vaisvaryasya kṣayasyāpi tathārocaprasekayoḥ // vrrs_12.1 // chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām / udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ // vrrs_12.2 // visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām / mehasya somarogasya piṭikānāṃ ca vidradheḥ // vrrs_12.3 // vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca / pāṇḍuśophavisarpāṇāṃ kuṣṭhaśvitranabhasvatām // vrrs_12.4 // vātāsrasyāvṛtānāṃ ca vandhyānāṃ garbhiṇīrujām / sūtikābālarogāṇām unmāde 'pasmṛtāv api // vrrs_12.5 // netraroge karṇaroge nāsārogāsyarogayoḥ / śiraḥsaṃjātarogeṣu vraṇe bhaṅge bhagaṃdare // vrrs_12.6 // granthyādau kṣudrarogeṣu guhyaroge viṣeṣu ca / jarāyāstvanapatyānāṃ bījapoṣaṇahetave // vrrs_12.7 // paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam / rasalohaviṣair atra yogairvakṣye yathāgamam // vrrs_12.8 // romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau / vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva // vrrs_12.9 // virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni / etāni pittajvaralakṣaṇāni vamiḥ satṛṣṇāṅgavidāhitā ca // vrrs_12.10 // kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā / prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam // vrrs_12.11 // miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat // vrrs_12.12 // vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam / bhāṇḍe navīne viniveśya paścāttadgolakasyopari tāmrapātram // vrrs_12.13 // sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya / adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ // vrrs_12.14 // vilipya pūrvaṃ rasanāṃ ca tāludeśaṃ ca sindhūdbhavajīrakārdraiḥ / vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena // vrrs_12.15 // gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam / kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim // vrrs_12.16 // sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān / saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ // vrrs_12.17 // pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ / rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ // vrrs_12.18 // daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt / jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ // vrrs_12.19 // saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām / samabhāgaṃ pṛthak tatra melayecca yathāvidhi // vrrs_12.20 // jambīrasya rase sarvaṃ mardayecca dinatrayam / meghanādakumāryośca rase cāpi dinatrayam // vrrs_12.21 // dinadvayamajāmūtre gavāṃ mūtre dinatrayam / bhāvayecca yathāyogyaṃ tasminnetāni dāpayet // vrrs_12.22 // saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā / tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ // vrrs_12.23 // anena vidhinā samyak siddho bhavati tadrasaḥ / śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam // vrrs_12.24 // godhūmasyaudanaṃ pathyaṃ māṣasūpaṃ ca vāstukam / dhātrīphalasamāyuktaṃ sarvajvaravināśanam / dīpikārasa ityeṣa tantrajñaiḥ parikīrtitaḥ // vrrs_12.25 // pāradaṃ rasakaṃ tālaṃ tutthaṃ gandhakaṭaṅkaṇam / sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam // vrrs_12.26 // mardayettena kalkena tāmrapātrodaraṃ limpet / aṅgulārdhārdhamānena taṃ pacetsikatāhvaye // vrrs_12.27 // yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarād bhiṣak // vrrs_12.28 // śītabhañjī raso nāma cūrṇayenmaricaiḥ samam / māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / tridinair viṣamaṃ tīvramekadvitricaturthakam // vrrs_12.29 // sūtatālaśilāstulyā mardayetkarkaṭīrase / tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam // vrrs_12.30 // vipacedvālukāyantre yathoktavidhinā tataḥ / dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ // vrrs_12.31 // prapibeduṣṇatoyasya culukaṃ śītakajvare / śītabhañjī rasaḥ so 'yaṃ śītajvaranivāraṇaḥ // vrrs_12.32 // kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam / sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye // vrrs_12.33 // pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ / vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān // vrrs_12.34 // vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam / jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām // vrrs_12.35 // athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam / sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām // vrrs_12.36 // rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ / dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha // vrrs_12.37 // śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam / caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet // vrrs_12.38 // dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana / vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje // vrrs_12.39 // rasena śṛṅgaverasya jambīrasyāthavā punaḥ / guñjādvayaṃ ca jīrṇe 'smindadhibhaktaṃ prayojayet // vrrs_12.40 // ekadvitridinairhanyāj jvarān doṣakrameṇa tu / mahājvarāṅkuśo nāma raso 'yaṃ śambhunoditaḥ // vrrs_12.41 // tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam / dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ // vrrs_12.42 // tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam / bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt // vrrs_12.43 // tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ / dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ // vrrs_12.44 // vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ / dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ // vrrs_12.45 // takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam / rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena // vrrs_12.46 // apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām / ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam // vrrs_12.47 // hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ / stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai // vrrs_12.48 // aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā / viṣaṃ tasya na dātavyaṃ dattaṃ ced doṣakārakam // vrrs_12.49 // meghapāradagandhāśmaviṣavyoṣapaṭūni ca / jīrakadvayametāni samabhāgāni kārayet // vrrs_12.50 // sinduvārarasenāpi laśunasya rasena ca / apāmārgarasenāpi saptarātraṃ vimardayet // vrrs_12.51 // tatpakvaṃ vālukāyantre guñjāmātraṃ prayojayet / sanāgavallīmaricaṃ tataḥ śītāmbu pāyayet // vrrs_12.52 // umāprasādano nāma rasaḥ śītajvarāpahaḥ / cāturthikaṃ trirātraṃ vā nāśayet kimutāparān // vrrs_12.53 // ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet / nepālaṃ dviguṇaṃ dattvā mardayet khallamadhyataḥ // vrrs_12.54 // ślakṣṇatāṃ yāti tadyāvattāvattanmardayecchanaiḥ / saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam // vrrs_12.55 // tattulyam etat kṛtvātha nimbūtoyena mardayet / caṇapramāṇavaṭikām bhakṣayeddivasatrayam // vrrs_12.56 // aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam / sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ // vrrs_12.57 // abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak / gṛhītvā viṣatolārdhaṃ tolārdhaṃ tintiḍīphalam // vrrs_12.58 // etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ / ślakṣṇatāṃ yāti tadyāvat tāvat saṃmardayecchanaiḥ // vrrs_12.59 // vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām / phaṇivallīdalānyantargartāyāṃ prakṣipennaraḥ // vrrs_12.60 // parṇeṣu sūtakalkaṃ taṃ gartāyāṃ sthāpayed dṛḍham / kalkād upari tatparṇair gartāvaktraṃ prapūrayet // vrrs_12.61 // gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ / svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param // vrrs_12.62 // sūtaliptadalaiḥ sārdhaṃ kalkaṃ khalle vimardayet / tolārdhamamṛtaṃ kṣiptvā tolārdhaṃ tintiḍīphalam // vrrs_12.63 // sthāpayetkhallitaṃ kalkaṃ yojayed guñjamātrayā / śṛṅgaverāmbhasā yuktaṃ tīkṣṇacitrakasaindhavaiḥ // vrrs_12.64 // saṃnipāte tathā vāte tridoṣe viṣamajvare / agnimāndye grahiṇyāṃ ca tathā deyo 'tisāriṇi // vrrs_12.65 // bhojanaṃ dadhibhaktaṃ ca rase 'smin saṃprayojayet / vyādhyādikaṃ yathā kuryādudakaṃ ḍhālayet tataḥ // vrrs_12.66 // eṣa yogavaraḥ śrīmānprāṇināṃ prāṇadāyakaḥ / cintāmaṇiritikhyāto rasaḥ sarvāṅgasundaraḥ // vrrs_12.67 // sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake / nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ // vrrs_12.68 // sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet / vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam // vrrs_12.69 // vajravaikrāntayor bhasma pratyekaṃ niṣkasammitam / śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu // vrrs_12.70 // pañcaniṣko 'gnijāraśca sarvamekatra melayet / tāvadbhasma rasaṃ yāvanmardayed divasatrayam // vrrs_12.71 // śārṅgaṣṭādikavargasya kṣāranīreṇa bhāvayet / trayoviṃśativārāṇi vimardya ca viśoṣya ca // vrrs_12.72 // tato vimardya divasaṃ kṣiped dantakaraṇḍake / mṛtasaṃjīvanākhyo 'yaṃ sūcikābharaṇo rasaḥ // vrrs_12.73 // saṃnipātena tīvreṇa mumurṣor bhūgatasya ca / tāluni vṛścayitvātha rasamenaṃ vinikṣipet // vrrs_12.74 // sūcyātisūkṣmayā toyabhinnayātiprayatnataḥ / tatastailena taṃ liptvā nirvāte saṃniveśayet // vrrs_12.75 // tato 'rdhapraharād ūrdhvaṃ muktamūtrapurīṣakam / labdhasaṃjñaṃ pratāpāḍhyaṃ dolayantaṃ śiro muhuḥ // vrrs_12.76 // āyuṣmantaṃ vijānīyādanyathā cānyathā khalu / tataḥ śītāmbusampūrṇe kaṭāhe taṃ niveśayet // vrrs_12.77 // tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet / yācamānam amuṃ paścāt pāyayet sasitaṃ payaḥ // vrrs_12.78 // dadhi vā sitayopetaṃ nārikelajalaṃ tathā / rambhāphalāni dadyācca mriyate so 'nyathā khalu // vrrs_12.79 // labdhasaṃjñaṃ prabhāṣantaṃ yācamānaṃ phalādikam / tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca // vrrs_12.80 // lepayedgandhakarpūrair ā pādatalamastakam / ityādiśiśirair dravyaiḥ saptarātram upācaret // vrrs_12.81 // karṇākṣināsikāvaktre kṣipet potāśrayaṃ muhuḥ / aṣṭame 'hani samprāpte dardurīmūlajaṃ rasam // vrrs_12.82 // sasitaṃ pāyayed vegam avatārayituṃ rasam / rase 'vatārite paścād yatheṣṭaṃ bhojanaṃ dadhi // vrrs_12.83 // śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ / kaṭāhe jalasampūrṇe nikṣiped bodhalabdhaye // vrrs_12.84 // labdhabodhaṃ tamākṛṣya pūrvavat samupācaret / jīvitvā yāvad āyuṣyaṃ mriyate tadanantaram // vrrs_12.85 // saṃnipāte mahāghore majjantaṃ mṛtyusāgare / uddharettasya dharmasya brahmāpyantaṃ na vindati // vrrs_12.86 // saṃnipātamahāmṛtyubhayanirmuktamānavaḥ / api sarvasvadānena prāṇācāryaṃ prapūjayet // vrrs_12.87 // anyathā narake tāvad yāvat kalpavikalpanā / ityājñā śāṃkarī jñeyā śambhunā parikīrtitā // vrrs_12.88 // prakāśā naiva kartavyā rasottaraṇamūlikā / śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā / guruprasādam āsādya saṃnipāte prayujyatām // vrrs_12.89 // śārṅgaṣṭā ca tathā vyāghrī karīras tilaparṇikā / indravāruṇikā mustā haridrāṅkolamūlikā // vrrs_12.90 // apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī / śārṅgaṣṭādikavargo 'yaṃ saṃnipātaharaḥ param // vrrs_12.91 // sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham / kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ // vrrs_12.92 // brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime / kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt // vrrs_12.93 // rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham / vandhyāpaṭolanirguṇḍīsugandhānimbapallavāḥ // vrrs_12.94 // pāṭhākṣāratrayaṃ kṣveḍaboladhattūrataṇḍulaiḥ / śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet // vrrs_12.95 // kuryāddhi niṣkamānena vaṭikā sā niyacchati / sasvedadāhābhinyāsaṃ saṃnipātagajāṃkuśaḥ // vrrs_12.96 // sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā / rāgarudropamopetā prauḍhā mastakaśālinī // vrrs_12.97 // tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam / tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā // vrrs_12.98 // kāravallīdalarasair mardayet tatpraharatrayam / pācito vālukāyantre cāturthikaharo rasaḥ // vrrs_12.99 // syād rasena samāyukto gandhakaḥ sumanoharaḥ / hiyāvallitriguṇito nirguṇḍīrasamarditaḥ // vrrs_12.100 // saptavārāṇi tad yojyam ārdrakasvarasena tu / saṃtatādijvaraṃ hanyāccāturthikagajāṃkuśaḥ // vrrs_12.101 // tāpyatālakajepālavatsanābhamanaḥśilāḥ / tāmragandhakasūtaṃ ca musalīrasamarditaḥ / mṛtyuṃjaya iti khyātaḥ kukkuṭīpuṭapācitaḥ // vrrs_12.102 // valladvayaṃ prayuñjīta yatheṣṭaṃ dadhibhojanam / navajvaraṃ saṃnipātaṃ hanyādeṣa mahārasaḥ // vrrs_12.103 // śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet // vrrs_12.104 // pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / arkamūlakaṣāyaṃ ca satryūṣam anupāyayet / dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet // vrrs_12.105 // rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet / unmattākhyo raso nāmnā nasye syātsaṃnipātajit // vrrs_12.106 // nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet / maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet // vrrs_12.107 // bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ / saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ // vrrs_12.108 // madanaphalaṃ viḍalavaṇaṃ sarṣapāḥ pratiniṣkadvayam / cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet // vrrs_12.109 // kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake / nasye ca girikarṇyutthabījaikaṃ śītavāriṇā // vrrs_12.110 // pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam / pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam // vrrs_12.111 // piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ / bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramādbhāvanāḥ // vrrs_12.112 // pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ / dattvārdrakasya svarasena taṇḍulākṛtiṃ vidadhyādguṭikāṃ bhiṣagvaraḥ // vrrs_12.113 // deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām / dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho 'bhyadhatta // vrrs_12.114 // gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ / pācito vālukāyantre triphalāvyoṣacitrakaiḥ // vrrs_12.115 // trikṣāraṃ pañcalavaṇahiṅgugugguludīpyakaiḥ / sajīrakaiḥ sendrayavaiḥ pṛthagrasasamairyutaḥ // vrrs_12.116 // māṣamātro 'nupānena dvipalasyoṣṇavāriṇaḥ / abhinyāsānalabhraṃśagrahaṇīpāṇḍugulminām // vrrs_12.117 // kuryātprāṇaparitrāṇamataḥ prāṇeśvaraḥ smṛtaḥ / vyādhivṛddhau prayogo 'sya dvau vārau vaidyasaṃmataḥ // vrrs_12.118 // rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān / kumbhyagnibhṛṅgamārītaṇḍulīyakamākṣikān // vrrs_12.119 // hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān / tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā // vrrs_12.120 // jayājambīranirguṇḍīcāṅgerīvāri nikṣipet / paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet // vrrs_12.121 // mṛtasaṃjīvanākhyo 'yaṃ raso vallamito 'śitaḥ / drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān // vrrs_12.122 // rasabhāgo bhavedeko gandhako dviguṇo mataḥ / viṣatālakakaṅkuṣṭhaśilāhiṅgulalohakam // vrrs_12.123 // vahnitrikaṭubhṛṅgāhvahemamākṣikamabhrakam / hastiśuṇḍī viṣaṃ kumbhī taṇḍulīyakatāmrakau // vrrs_12.124 // eṣāṃ pratyekamekaikaṃ bhāgamādāya cūrṇayet / ārdrakasya draveṇaiva mardayecca dinatrayam // vrrs_12.125 // jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ / triphalāyāśca nirguṇḍyāḥ pratyekaṃ ca palatrayam // vrrs_12.126 // rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam / kācakūpyāṃ vinikṣipya yantre kṣiptvā prayatnavān // vrrs_12.127 // uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet / mṛtasaṃjīvano nāma raso 'yaṃvidito bhuvi / guñjādvayaṃ dadītāsya saṃnipātāpanuttaye // vrrs_12.128 // vaṅgaṃ nāgaṃ ca sūtaṃ ca nepālaṃ gandhakaṃ tathā / śulbaṃ viṣaṃ samāṃśena rasenārdreṇa mardayet // vrrs_12.129 // punar mardyeta nirguṇḍyāś cāṅgeryā rasamarditaḥ / vallaprayogeṇa raso 'yaṃ saṃnipātanut // vrrs_12.130 // gandhakaṃ ca rasaṃ śuddhaṃ pratyekaṃ karṣasammitam / ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam // vrrs_12.131 // navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet / dṛḍhaṃ nirudhya tat pātramagnāvāropayet tataḥ // vrrs_12.132 // vrīhisphuṭanamātreṇa svāṅgaśītaṃ samuddharet / navajvare prayuñjīta rasaṃ parpaṭikāhvayam // vrrs_12.133 // ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak / jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet // vrrs_12.134 // takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ / navajvarārir ityeṣa rasaḥ paramadurlabhaḥ / vātajvare viśeṣeṇa rasaḥ sādhāraṇo mataḥ // vrrs_12.135 // ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam / sarvaṃ jambīranīreṇa dināni trīṇi mardayet // vrrs_12.136 // saṃśoṣya śarkarāyuktaṃ matsyapittena bhāvayet / bhāvitaṃ tadrasaṃ siddhamārdrakasvarasaistryaham // vrrs_12.137 // vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam / takrabhaktaṃ bhavetpathyaṃ vṛntākaphalasaṃyutam / sarvān navajvarān hanti raso 'yaṃ jalamañjarī // vrrs_12.138 // kāntasya kaṇṭavedhyānāṃ pātrāṇāṃ bhasma kārayet / tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā / tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ // vrrs_12.139 // rasatulyena matsyasya pittena paribhāvayet / siddhaḥ kāntaraso hy eṣa prayojyo 'bhinavajvare / śṛṅgaverānupānena mātrayā bhiṣaguttamaiḥ // vrrs_12.140 // rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ / melayitvātha vaṅgena samaṃ sūtaṃ vimardayet // vrrs_12.141 // tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā / sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam // vrrs_12.142 // kumāryā citrakeṇāpi bhāvayitvātha saptadhā / guḍena jīrakeṇāpi jvare jīrṇe prayojayet // vrrs_12.143 // kāse śvāse kumāryā ca triphalākvāthayogataḥ / unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ / ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ // vrrs_12.144 // nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā / viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā // vrrs_12.145 // vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam / taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā // vrrs_12.146 // taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet / ārdrakasya rasenāpi mardayecca punaḥ punaḥ // vrrs_12.147 // caṇapramāṇavaṭakān rasenārdrasya dāpayet / guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau // vrrs_12.148 // haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam / mardyaṃ karkoṭikāyāśca rasena viniyojayet // vrrs_12.149 // navajvaramurāriḥ syādvallaṃ śarkarayā saha / taṇḍulīyarasenānupānaṃ śarkarayāpi vā / guñjādvayapramāṇena jvarānhanti navānhaṭhāt // vrrs_12.150 //