Udayana: Nyāyavārttikatātparyapariśuddhi 1 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_udayana-nyAyavArttikatAtparyaparizuddhi-1.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nyāyavārttikatātparyapariśuddhi 1 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nvtp1_1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 Input by members of the Sansknet Project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries are not marked by spaces. The text is not proof-read. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text // nyāyavārttikatātparyapariśuddhiḥ // mātaḥ sarasvati punaḥ punaraṣa natvā baddhāñjaliḥ kimapi vijñapayāmyavaihi / vākcetasormama tathā bhava sāvadhānā vācaspatervacasi na skhalato yathaite // viśvārādhya ityatra viśvaśabdena saṃsāricetanavargo vivakṣitaḥ, tasyaiva tadārādhakatvāt / viśveśāna ityatra samīhitaphalasaṃdohaḥ, tasya bhagavadekādhīnatvāt / viśvakṛdityatropādānasamūhaḥ, tasyaiva tatkṛtivyāpyatvāt / viśvasaṃhārakārītyatra yāvadanityanivahaḥ, tasyaiva tadvināśyatvāt / viśvaśaktirityatra yāvatkāryāstomaḥ, tasyaiva tacchaktiviṣayatvāt / viśvajñātetyatra yāvañjñeyaprapañcaḥ, tasyaiva pajjñānaviṣayatvāt / viśvavyāpīyatra yāvanmūrttimaddravyarāśiḥ, tasyaiva viśeṣatastadvyāpyatvāt / itarasya tu taddvārā / viśvamūrtirityatra yāvatkārakagrāmaḥ, tasyaiva sākṣāt tatprayatnādhiṣṭheyatayā asmadādiśarīrasamānatvāt / ata eva na tatra śarīrāntarāpekṣā, sākṣātprayantānadhiṣṭheyeṣu hi sā syāt daṇḍādivat / na tu sākṣātprayatnādhiṣṭheyeṣu śarīravat / pinākīti tu viśiṣṭaśastradhāradhamittaka nāmasaṃkortanena prārabdhavighnasya protsāraṇameva samīhitamiti sūcayati / hetuhetumadbhāvena śaḍkottarābhyāṃ yojanā jyāyasī / yathāvasthitayojanāyāṃ tu arthapaunarūktyaprasarktā stutitvameva samādhānamadhyavaseyam iti // namāmītyādi / dharmo nivartakaḥ / vijñānaṃ śarīrādiviviktātmasākṣātkāraḥ / vairāgyaṃ rāgābhāvaḥ / aiśvaryaṃ bhūtendriyajayaḥ / tacchānipe, ata eva nidhaye vāgviśaddhīnām / adharmahetuko hyavivekaḥ / avivekahetukamavairāgyam, avairāgyamūlamanaiśvaryam / tanmūlāśca vacasāmaviśuddhayaḥ / tisraḥ khalvetāḥ / tatra prathamā nirabhidhayatā / dvitīyā viparītāmidheyatā / tṛtīyā niṣprayojanāmigheyatā / tā etāḥ kathaṃ bhūtendriyajayino mahāmunerbhaviṣyanti? ajitabhūtasya hi vivakṣostathāvidhaprayatnāniṣpatternirabhidheyā vāk bhavati / ajitendriyasya ca viparyāsavipralipsāhetuko viparītārtho vacanasandarbhaḥ / ajitamanasaśca pramādonmādavato niṣprayojanaḥ / etāśca vacasāmaviśuddhīḥ chalajātinigrahasthāneṣu sūtrakāra eva prapañcayiṣyati / so 'yaṃ na tatheti bhavati vāgviśuddhīnāṃ nidhiḥ / ata eva tāyī tattvādhyavasāyasaṃrakṣaṇakṣamasaṃpradāyapravartakaḥ // evaṃ parāparagurūn natvā śiṣyabuddhisamādhānāya samāhitavaiśiṣṭyaṃ darśayati--grantheti / nanu tātparyaṭīketi vadatā pravṛttipāṭavārthaṃ granthasaṃkṣepo darśitaḥ, na ca śiṣyāṇāṃ kathantāsaṃboghavidhurāṇāṃ rāddhāntamātraparigrahaḥ saṃkṣepato vivakṣitaḥ / tathātve vā upaniṣada eva santu / santu vā śavamuṣṭinyāyenācāryopadeśāḥ / kimanenetyata āha--nirastākhiladūṣaṇeti / nanvevaṃ granthatātparyāṃ vyākhyeyam, dūṣaṇāni ca nirasyānīti punarapi granthagauravamityata āha--granthavyākhyācchalenaiveti // nanu cirantare 'smin nibandhe mahājanaparigṛhīte bahavo nibandhāstathāvidhāḥ santīti kṛtamanene ityata āha-- icchāmīti / nanu yadi granthakārasaṃpradāyavicchedena te nibandhāḥ, kathaṃ kunibandhāḥ? atha saṃpradāyo vicchinnaḥ, kathaṃ tavāpīyaṃ vicchinnasaṃpradāyā tātparyaṭīkā sunibandha ityata āha--atijaratīnāmiti / uddyotakarasaṃpradāyo hyamūṣāṃ yauvanam / tacca kālaparipākavaśād galitamiva / kiṃ nāmātra trilocanaguroḥ sakāśādupadeśarasāyanamāsāditamamūṣāṃ punarnavībhāvāya dīyata iti yujyate / na ca kunibandhapaṅkamagnānāṃ taddātumucitamatastasmādutkṛṣya svanibandhasthale sanniveśanarūpasamuddharaṇameva sāṃpratamityarthaḥ // tatra bhagavato 'kṣapādasya muniṣu madhye pravaratvaṃ śrutyādibhya eva suprasiddham kimanena saṃkīrtanena? na caitadatiśayena sāṃpratamupayujyate / jagadupaśamanidānaśāstrapraṇetṛtvaṃ ca tasya tatpraṇayanameva prakaṭayadasti / tenāpi kiṃ prakaṭitena? svanibandhasya tadviṣayatāpi tadvyākhyānādeva labhyata iti / kiṃ tayāpi kathitayā? na cāsya nyāyamahodadherūttānatāpratibhāsa evāgrataḥ kartumucitaḥ / tasmād bhavitavyamatra tātparyeṇa / tadāha--atheti / tadapanīyata iti / taditi digrāgādisamutthāpitaṃ śāstrācchādakaṃ kuhetusaṃtamasamapaneyatvena parāmṛśatā śāstrasyaivāyaṃ nibandha iti darśitam / bhāṣyasya ca tadvivaraṇarūpasya śāstraśarīrarūpatayā na śāstrādādhikyaṃ manyate, mīmāṃsāyā iva vedāt / ata eva nātratyaṭīkāyāḥ vāttikāntena virodhaḥ / etena śāstrasya yo nibandho bhāṣyagranthaḥ sa kutārkikājñānanivṛttihetuḥ kariṣyata iti vyākhyānaṃ ṭīkāvirodhenopekṣaṇīyam / nanu sūtroktaprayojanānuvādaḥ punaḥ kimartham? na hīdamanūdya kiñcid vidheyaṃ pratiṣedhyaṃ veha vidyate ityata āha--sūtreti / atha svanibandhasya prayojanavattāpradarśanena kiṃ siddhyatītyata āha--prekṣāvaditi / nanu vyutpitsavo vyutpattimaghikṛtya pravartante / ato vyutpādanapravṛttau vyutpattirevāmīṣāṃ prayojanamiti kimapareṇa prayojanenetyata āha--vyutpādamātrasyeti / dvividhaṃ hi prayojanaṃ mukhyaṃ gauṇa ca / tatra mukhyaṃ puruṣārtha eva / itarat tu tadaṅgamiti / tatra mukhyārthinaḥ tatsādhānamabhyarthayamānāḥ tatra pravartanta iti tadapi prayojanamevati / ato mukhye prayojane sati gauṇaṃ prayojanam, tasmistvasati tadapi na syāditi niṣprayojanataivāvatiṣṭhate / na ca svātantryeṇaivāsya mukhyaṃ prayojanamastītyato yasyedamaṅga tasya mukhyaṃ prayojanamastīti darśite prekṣāvān pravarttito bhavatītyabhisandhiḥ vārttikakṛta ityarthaḥ / ito 'pi ṭīkākhaṇḍalakādantarbhāvitaphalavatsannidhāvaphalaṃ tadaṅgamiti nyāyāt / śāstrāṅgāmevedaṃ na bhāṣyāṅgamiti mantavyam / na hi bhāṣyasya svātantryeṇa mukhyaṃ prayojanamasti yena vārttikaṃ tadaṅgatāmiyāt / tasmād yathāśruti sundaramiti // nanu karmendriyaniyamaḥ śama iti suprasiddhaṃ śānto dānta ityādi upaniṣatsu, na cāsau puruṣārthaḥ / ato na mukhyaṃ prayojanamityata āha--atra ceti / nanu jagataḥ śamāyeti durghaṭam, asaṃbhāvitātvādaśakyātvācca / na tāvat kaścit jagadupacikīrṣuḥ kvacit pravartate yato munerapi tathātvaṃ saṃbhāvayāmaḥ / paṭhanti ca--munerapi vanasthasyetyādi / na ca śakyametat, bubhukṣūṇāṃ pravartayitumaśakyatvāt / na ca jagadeva mumukṣati / tasmādanuṣṭhātaiva vyutpādyaḥ śāstrāntaralabdhabrāhmaṇatvadirūpaḥ śiṣyaḥ / tasya ca rūpāṇi śamadamādisaṃpattiḥ nityānityavivekaḥ aihikāmuṣmikabhāgavairāgyaṃ mumukṣutā ceti / yastu anadhikāryeva pravartate karmakāṇḍa iva brahmakāṇḍe sa na phalabhāg bhavati / tatraitat syāt / na tāvadupeyaviṣayeyamadhikāracintā, tasya puruṣaprayatnāviṣayatvāt, iṣyamāṇatāmātrasya cāniṣadhāt / kiṃ nāma upāyaviṣayā, tasyaiva śāstraviṣayatvāt, puruṣapravṛttiviṣayatvācca / iha cāpavarga iva tadarthatayā tattvajñānamapyupeyameva, asiddhatvāt / upāyastu pramāṇam, na ca vedādhyayanavadanumānasya pratyakṣasya copādānaṃ śūdrādikaṃ prati niṣiddham, yena tatrāpyetasyānadhikāraḥ syāt / tathā sati dhūmādapi vahimadhigacchan pratyakṣād vā pratyavāyī syāt, adhīyāna iva vedam / na cātmagocare pratyakṣānumāne śūdrāderviśeṣato niṣiddhe snātasya caṇḍāladarśanamiva brāhmaṇādeḥ prāyaścittānupadeśāt pratyuta striyo vaiśyāstathā śūdrā ye cānye pāpayonayaḥ / ityādismṛteradhikāra evāvasīyate / tasmād yathā sa eva viśiṣṭaḥ svargo vaidikayāgādyanadhikṛtenāpi upāyāntareṇa traivarṇikaśuśrūṣādinā sādhyate, tathopāyānteṇānumānādinā yadyātmādhigamaḥ kriyate śūdreṇāpi, tadā kīdṛśo doṣaḥ? satyam, kiṃ tvanumānamapyāgamāvirodhenānusandhīyamānamathaniścāyakam, natu tadviruddhamapi / yadāha--yattu pratyakṣāgamaviruddhaṃ nyāyābhāsaḥ saḥ iti / sa cāgamāvirodhādavirodhaniścayaḥ tadarthaniścayādhīnaḥ / tatra cānadhikṛta evāyaṃ śūdrāti / tannirapekṣastu anumānamātraśaraṇo naraśiraḥpāvitryādivadanarthameva samāsādayet / tasmādāgamaikavākyatayā pravṛtte śāstre tadadhikāryevādhikārīti śūdrādayo 'nadhikṛtā iva / ato yāvadadhikāriparo 'yaṃ jagacchabda iti kecit / tatrāha--paramakārūṇiko hīti / santyeva hi kecit karuṇāmṛdumanaso yeṣāṃ jagadeva mitram / anyathā bhūtevo 'bhayaṃ dattveti vidhivaiyarthyaprasaṅgaḥ / niṣkāraṇameva paraduḥkhaprahāṇecchā kāruṇyam / sā ca yathaikaṃ duḥkhita paśyato bhavati, tathā jagadeva duḥkhita paśyataḥ kiṃ na syāt? bhavati cet--tatprahāṇopāyapravṛttau kā nāmānupapattiḥ? nanu karuṇārdrahṛdayo 'pyaṃ vyutpisumeva vyutpādayenna tu viparītam, na hi badhireṣu gāyano gāyatītyata āha--tatra yadi na kaściditi / na hi rogī mandabhāgyatayā carakādyupadeśe na pravartata iti tadarthatā tasya nivartata ityarthaḥ // nanvanadhikṛtavyutpādane pratyavāyamātrakamapaśyannayaṃ kathamavadheyavacanaḥ syāt, paśyan vā na pravarteta? kāruṇikatayā paśyannapi pravartate cet, pramādī syāt / tathā ca paralokādabibhyato 'sya vacane kaḥ śraddhāsyatītyata āha--na ceti / yadyapi prahīnamohatvādevāsya pāpapuṇyayorutpattireva nāsti, vakṣyati hi na pravṛttiḥ pratisandhānāya hīnakleśasyeti / tathāpi kleśahānerdurūhatvāt pratyavāyotpattimabhyupagamya tadabhāvāya tapaḥprabhāva uktaḥ / nanvevamapi prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam / ityata āha--tathā ceti / na hi gāḥ paṅkamagnāḥ paṅkapralepabhayādanukampāparavaśāḥ samarthā noddharanti / api tūddhṛtya paḍkaṃ prakṣālayantītyarthaḥ / nanu yadyanadhikṛtaḥ kathaṃ phalabhāgī, tathā cet kathamanadhikṛta ityabhisandhāyoktaṃ prapañcayati--tapaḥprabhāva eva hīti / yathā hi teṣāṃ tapaḥprabhāvādevaṃvidhāḥ pāpmāno vilīyante, tathā tapaḥprabhāvādeva satyasaṃkalpatayā anadhikāriṇo 'pi phalabhāgina iti na kaścid virodhaḥ / na ca phalāpekṣayā teṣāmanadhikāraḥ / kiṃ tarhi? karmāpekṣayā / anadhikṛtena tu kṛtaṃ karma viguṇaṃ sanna phalāṃya paryāptamityapi na, viśiṣṭayājakasādguṇyādeva tasya paripūrṇatvāt / yājaka eva tvayājyaṃ yājayan pratyavāyamāsādayet, rājñaḥ pratigṛhṇanniva vidvān / sa ca tīvratadeṇa tapasaiva vilīyata ityarthaḥ / tarhi mahājano yena gataḥ sa panthāḥ / iti nyāyena vayamapyanadhikṛtān vyutpādayāma ityata āha--na ceti / nanu kutārkikāṇāmajñānaṃ nivartayatā kimanena śāstrasyopakṛtaṃ syādityāha--kutārkikairiti / ajñānamasamyagjñānam // iha karmārambhe prārabdhasyāntarāyaviraheṇa parisamāpti kāmayamānā abhīṣṭadevatā namaskārapūrvakaṃ prekṣāvantaḥ pravartante / dṛśyate ca tatra tatra bahuśoṃ vyabhicāraḥ kṛtanamaskārasyāpi samīhitāsiddheḥ, viparītasyāpi samīhitasiddhaḥ, viparītasyāpi samīhitāsiddheḥ / na cātra vṛṣṭikāmaḥ kārīrī nirvapet / itivat prārabdhaparisamāptikāmo devatāṃ namaskuryāditi śrutirasti, yena vyabhicore 'pi karmakartṛsādhanavaiguṇyaṃ kalpayāmaḥ / tasmādar thakāma iha vaṭe prativasantaṃ yakṣaṃ pūjayeditiva daprāmāṇikaprasiddhivijṛmbhitametadityabhisandhāya kimu na kṛto vāttikakṛtā iṣṭadevatānamaskāra ityata āha--avigīteti / pratyakṣamivāvigītaśiṣṭācāro 'pi śrutisadbhāve pramāṇameva, nirmūlasya ca śiṣṭācārasyāsambhavāt / apramāṇamūlakasya ca prāmāṇikavigānavirahānupapatteḥ / tathā ca satyabhāvaḥ karmakartṛsādhanavaiguṇyamavalambate / asati ca bhāvo janmāntarīyasukṛtasaṃpattim / anvayavyatirekābhāvadarśanaṃ tvāgametarapramāṇagocaraṃ kāryakāraṇabhāvamapākarotītyarthaḥ / yadyavaṃ kimanena na kṛta ityata āha--parameti / yadi kṛtaḥ tat kimindraluptena gataḥ, yena na dṛśyata ityata āha--na niveśita iti / atraiva dṛṣṭānto na khalviti / na khalviṣṭadevatānamaskāravat tanniveśanamapi kvacidupayujyata ityarthaḥ / nanvevaṃbhūtaṃ śiṣṭācāraṃ śiṣyā api grāhayitavyāḥ / na ca tanniveśanavyatirekeṇa te grāhitāḥ syurityata āha--maṅgalyāntara vaditi // tatreti / śāstre vyākhyātavye / nanu daṇḍakasūtrasyānuvādo nāstītyata uktaṃ saṃkṣepata iti / nanvādisūtratvamasya suprasiddhameva, abhisaṃbandhavākyatvāt, tatkimanena udīritenetyata āha--ādigrahaṇeneti / nanu śāstraniḥśreyasayoranena saṃbandho varṇyate, tataḥ saṃbandhavākyamidamiti yuktam, abhistu kimarthamityata āha--abhimata iti / asti hi śāstraniḥśreyasayorvācyavāyakabhāvalakṣaṇo 'pi saṃbandhaḥ, na cāsāvihābhimtaḥ, prekṣāvatpravṛttyanaṅgatvāt / na hi vācakād vācyapratītervācyasya niṣpattiḥ, yato mumukṣurvācake pravartatām / upāye tūpeyārtho pravartate / tena hetuhetumadbhāva eva vivakṣita ityarthaḥ / nanu nātra śāstram, tasya niḥśreyasahetutvaṃ vā śrūyata ityata āha--pramāṇādīti / rūḍhapadātikrame kiṃ tātparyamityata āha--na hīti / yadyapi śiṣyate anuśiṣyate pramāṇādikamaneneti śāstramiti vyutpattyā atrāpi kāraṇatā gamyate, tathāpi śāsakasaṃbaddhavyāpāravattayā, na tu śiṣyasaṃbaddhavyāpāravattayā / sā ceha vivakṣitā / anyathā pramāṇādīni tattvato jñātvāpi tāvanna mucyate yāvannānuśiṣyāditi / tadidamuktam--padārthatattvāvagamakaraṇatayeti na svarūpeṇeti ca / nanu hetutvakaraṇatve na viṣayabhedena bhavitumarhata ityata āha--teneti // ubhayorapi hetuḥ śāstraṃ karaṇaṃ ca / kiṃ tu padārthatattve jñāpakatayā niḥśreyase tadvyāpāravataḥ karaṇatayetyarthaḥ / tadidamuktam--tathā ceti / evaṃ ca sati śāstrasya niḥśreyase karttavye padārthatattvajñānasya nirūktibalena vyāpāratve darśite vyāpāravyāpāriṇoḥ kāryakāraṇabhāvaḥ / tathā vyāpāravatā śāstreṇa vyāpāraviṣayasya pramāṇādeḥ pratipādyapratipādakabhāvaḥ / tathā vyāpāraviṣayeṇa pramāṇādinā vyāpārasya tattvajñānasya viṣayaviṣayībhāvaḥ / tathā vyāpāreṇa tattvajñānena vyāpārulasya niḥśreyasasya kāryakāraṇabhāvaḥ / tathā vyāpāraviṣayaphalayorhetuhetumadbhāvaḥ saṃbandha sūcito nāntarīyakatvāt / na hyataddhetukastadvacāpāro nāma, nāpyatatkarma tadvacāpāraviṣayaḥ, nāpi tatphalānanuguṇastadvacāpāraḥ, tadvacāpāraviṣayo veti pajcasu vaktavyeṣu upalakṣaṇārthaṃ dvayamāha--śāstrapramāṇāditi / enameva vyutpattilabhyaṃ vyāpāramabhipretya tattvasya jñānamiti karmaṇi ṣaṣṭhī bhāṣyakāreṇa darśiteti na karaṇavyutpattirvirūddhā // nanu śiṣyācāryaśāstratadvyākhyānānāmapi saṃbandhāḥ kaiścit samānatāntrikaiḥ pradarśitāḥ / te kasmānna pradarśyante ityata āha--tadidamabhidheyeti / na hrāstītyetāvanmātreṇaiva pradarśanīyam / kiṃ nāma? yāvatyapratipādite prekṣāvatpravṛttirna syāt, tāvat pradarśyate / na ca śiṣyācāryādisaṃbandhāḥ prekṣāvatpravṛttyaṅgam, teṣāṃ pravṛttiphalatvāt / pravṛttyuttarakālaṃ hi śiṣyaḥ pratipādyaḥ, pratipādakaścācāryaḥ, śāstraṃ vyākhyeyam, vyākhyātā ca sa ityādi sidhyati / na ca śāstrācāryādīnāṃ svarūpapratipādanamapyupayujyate, pramāṇāntarasiddhatvāt / tasmāt prayojanamabhidhayaṃ tayoḥ saṃbandho 'bhidheyastaddvārā śāstrasya prayojanena saṃbandha ityetadarthatveme prathamasūtrasya nyāyyamityarthaḥ / nanu yasya mithyājñānaṃ saṃsāraṃ pratanoti tasyaiva tattvajñānaṃ niḥśreyasahetuḥ, ātmā ca tathā, tadanyeṣāṃ tu śāstrābhidheyānāmapi na niḥśreyasahetutvam / tathā ca na niḥśreyasasaṃbandhaḥ ityata āha--yatpadārtheti // nanu pramāṇādipadārthatattvajñānasya yadi niḥśreyasahetutā śāstrapravṛtteḥ pūrvameva pramāṇasiddhā niṣprayojanaṃ śāstre prayojanābhidhānam, mānāntarasiddhe upadeśānapekṣaṇāt / atheta eva tanniścayo dusttaramitaretarāśrayatvam / pravṛtto hi prayojanaṃ niścinuyāt / niścitaprayojanaśca pravarteta / na ca pravṛtteḥ prāgeva munivacanānniścinoti, prathamasūtra eva prayojanāniścayena pravṛttyanupapatteḥ / tatrāpi ca pravṛttyarthaṃ prayojanāntarābhidhāne 'navasthā / tadaniśvaye 'pyādyā pravṛttiścet, uttarottarapravṛttāvapi tathātvaprasaṅgaḥ / tasmāt prayojanādyabhidhānamanarthakamiti kecit / tadanupapannam / tridhā hi puṃsāṃ cittavṛttayaḥ, anubhava icchā prayatnaśceti / tatrānubhavo necchāmanuvidhatte, aniṣṭasyāpyupalabdheḥ / icchā tu puruṣārthe svarasotthitā, tatsādhane ca tathātvānumānotthāpyā / prayatnastu sādhanaviṣaya eva / tatra sādhanagocarāvicchaprayatnau / ādyā pravṛttirityucyate, na tvanubhavaḥ / phalagocarā vā icchā pravṛttiḥ, cena tayorapi prayojananiścayāpekṣā syāt / na hyupekṣaṇīyaṃ niṣprayojanamiti nānubhūyate / nāpi sukhaṃ prayojanāntaraśūnyakiti neṣyate / nāpi mumukṣuṇānapekṣite svarge yāgādikaṃ tatsādhanatayā nānubhūyate / puruṣārthasādhane tvicchālakṣaṇā vā prayatnalakṣaṇā vā pravṛttirna svarasasiddhā / na hi kaścit kṣudhī duḥkhaprahāṇaṃ tṛptisauhityasukha vā ananusaṃdhāyānnamattumicchati prayatate vā / tasmād yatra yaḥ pravartayitavyaḥ sa tatsādhyamarthaṃ daśayitvā, yataśca yo nivartayitavyaḥ sa tatsādhyamanarthaṃ darśayitveti / uktaṃ pracojanādikam / tattu śrotā kathaṃ śraddhāsyati, aśraddadhāno vā kathaṃ pravartsyatītyavaśiṣyate / tatrāha--viniściteti / yadyapi munerāptatvāvadhāraṇe prayojanānabhidhāne 'pi prayojanasāmānyaniścayo bhavatyeva prayojanavadidaṃ śāstramāptoktatvāditi , tathāpi nāsau pravṛttyaṅgam / na hi prayojanavadityeva pravartate / kiṃ tarhi? asmadapekṣitaprayojanavadidamiti kṛtvā / sa ca prayojanaviśeṣo vacanādevāvasīyata iti sārthakametadabhidhānam / tadidamuktam--prayojanādi viniścitya / viśeṣata iti śeṣaḥ / viniścayaśca śāstropāyakamevedaṃ niḥśreyasamityākāro na tvavaśyaṃbhāviprayojanākāraḥ, kṛṣyādāvavagrahādivadatrāpyantarāyasaṃbhavāt / tadidaṃ prayojanasya pravartakatvamuddeśyatayā, na tu pravṛttiviṣayatayā / tena neṣṭābhyupāyatāvidhivirodhaḥ // nanu munerāptatvāniścaye kiṃ tadvacane pravṛttirnāstyeva? tathā sati tasyāptatvaniścayo 'pi kathamityata āha--āptatvāniścaye tvarthasaṃśayāt / śāstrasādhyatayeti śeṣaḥ / nanu saṃśayānasya kathaṃ prekṣāvataḥ pravṛttiritya āha--na khalviti / yadyapi ca sasyādhigamasya kṛṣyādisādhyatayā saṃśayo nāsti, tathāpi bhaviṣyattayā astyeva / tathāpi tamuddiśya prekṣāvantaḥ pravartante / yathā ca tatra śataikāṃśikaḥ phalābhāvaḥ phalakoṭistūtkaṭā tathātrāpi / na hīndriyāpātajo 'yaṃ saṃśayaḥ / kiṃ nāma? āptatvāviniścayahetukāprāmāṇyaśaḍkyā samākṛṣṭaḥ / vastutastu sūtrāt prayojanādiniścayākārameva vijñānamityarthaḥ / nanu saṃśayaḥ prayojanādivākyābhāve 'pi sulabhaḥ, viśeṣasmṛtistu arthitvaviśeṣāt bhaviṣyatītyāha--na ceti / yadvacanena hi yaḥ pravartate sa tadvacanādeva viśeṣasmṛtimapekṣate, na svātantryeṇa / na hi rogārto mamedaṃ roganivṛttisādhanaṃ bhavenna veti yatra tatrocchṛḍkhalaḥ svayamutprekṣya pravartate / kiṃ nāma? anavadhṛtāptatvasyāpi vaidyasyaiva vacanāt / anyathā tvayaṃ prayojanābhidhānamanadhigacchan anarthamapyāśaṅketa, kiṃ niṣprayojanamidaṃ kākadantaparīkṣāgranthavat, utāśakyasādhanaprayojanaṃ mṛtyuharahimamahīdharottarasānusiddhasaṃjīvanīkathanavat, athānabhimataprayojanamāryāvartanivāsinaṃ prati dākṣiṇātyasya mātulakanyakāpariṇayaprakramopadeśavat, athābhimatasyāpi śakyasyāpi prayojanasya laghīyasyupāyāntare satyapi gururayamupāyaḥ pipāsuṃ prati gīrvāṇataraḍgiṇītīrasamīpakūpakhananopadeśavat / etāsu cānarthasaṃbhāvanāsu na pravartate / na ca prayojanābhidhāne 'pyetāsāmavakāśaḥ, lokavyavahārocchedaprasaṅgāt / na hi kaścid vaidyavacanādeva māśaḍkya nivartate yathā svayamutprekṣyeti bhāvaḥ / tadanarthakaṃ niṣprayojanamityarthaḥ / aśakyānuṣṭhānatvamupāyasyāsiddhamityata āha--tathā hīti / iha dvividhaḥ pramāṇaśabdasyārthaḥ--pramīyate 'neneti ca pramāṇam, pramitiḥ pramāṇamiti / ca / tatra prathamamadhikṛtyoktam--prameyādīnāṃ tattvajñānaṃ pramāṇatattvajñānādhīnamiti // nanvidindrayādīnāmajñāyamānānāmeva svaviṣayaparicchedajanakatvaṃ paśyannapi kathamevaṃ brūyādityata āha--na hīti / pramāṇatvenājñāyamānaṃ pramāṇaṃ svaviṣayaṃ paricchinatti, na tvavadhārayati / tacceha vivakṣitamityarthaḥ / kimiti nāvadhārayati? na hindriyamajñāyamānamaniścayākārameva jñānaṃ janayatītyata āha--tāvanmātrasyeti / yadyapi niścayākārameva jñānamādhatte tathāpi tathābhūtasyaiva bhūyo bhūyaḥ prameyaviraholabdherviśeṣānupalabdheśca saṃdehastadavaskandatītyarthaḥ / tatkiṃ kvacidapyavadhāraṇaṃ nāstyeva? tathā sati toyamevedamityādiko laukikaḥ pratyayaḥ, tathā pūrvapakṣiṇaḥ kvacidapi viniścayo nāstyevetyādikaścābhimāno viruddhyetetyata āha--api tviti / yadi kvacit prameyatattvāvadhāraṇaṃ paramārthaḥ, tadā pramāṇatattvāvadhāraṇadvāreṇaiva / pramārāntareṇa tu bhavanna pāramārthikamityarthaḥ / bodhakatvaṃ bodhajanakatvaṃ bodhajananāvacchinnā satteti yāvat / avyabhicāritvamaviparītānubhavajanakatvamaviparītānubhavajananāvacchi nnā satteti yāvat / evaṃ copadhidvayāvacchinnāyāḥ sattāyā upādhibhedād bhinnāyā ivaikasminnarthe samavāyaḥ kṛtakatvānityatvayoriva na viruddhaḥ / tenāvyabhicāritvena jñāyamāneneti śeṣaḥ / pramāṇyāvadhāraṇaṃ tarhi kkopayujyata ityata āha--tadeva hīti // pramāṇaṃ hi pramākaraṇam / na ca karaṇatvādayaḥ sāmānyaviśeṣāḥ santi / sāmānyasaṃkaraprasaṅgāt / kiṃ nāma? sādhakatamatvameva karaṇatvam / tadviśeṣakastu kriyāviśeṣa eva / sa cātra pramālakṣaṇaḥ / pramā cāviparītopalabdhiḥ / ato 'viparītānubhavajanakatvalakṣaṇamavyabhicāritvameva prāmāṇyamityarthaḥ / yadyevaṃ tadavadhāraṇapūrvakameva prameyādyavadhāraṇamastvityata āha--tacceti / pramākaraṇatvaṃ hi nānavadhāritāyāṃ pramāyāmavadhārayituṃ śakyamityarthaḥ / tarhi pramātvamevāvadhāryatām, na hi tadapyaupādhikaṃ yenopādhyanavadhāraṇe naivāvadhāryetetyata āha--tathā hīti / vijñānasya pramāyāḥ / prāmāṇyaṃ pramātvam / svato vetyasya svātmanā vā svagrāhakeṇa vetyarthaḥ / tatra prathamaṃ dūṣayati--na khalviti / dharmadharmiṇorabhedapakṣe anātmasaṃvedanamityetadeva dūṣaṇam / ānātmasaṃvedanatā copapādayiṣyata iti hṛdayam / bhedapakṣe prāgeveti / yo hi yad gṛhṇāti sa taddharmamapi gṛhṇīyāditi saṃbhāvyetāpi / yastu dharmiṇameva nākalayati, tasya dharmagrahaṇavārtāpi kva? yadyapi ca śabdagandhādayo vyomabhūmyādyagrahe 'pi gṛhyante, tathāpi na taddharmatayetyarthaḥ / svagrāhakeṇa veti dūṣayati--nāpīti / taddhi mānasaṃ vā syāt laiḍgikaṃ vā? ubhayamapi manaso jñātatālakṣaṇāt liṅgād vā aviśiṣṭāt jāyamānaṃ kathamiva tadābhāsaviśiṣṭaṃ gṛhṇīyat? viṣayaviśeṣāt tu tathātve apramāṇyasyāpi svata eva grahaṇaprasaṅgāt, tatrāpi viṣayavaiśiṣṭacasya sattvāt / pramāyāḥ prāyikatayā tadvāsanāyāḥ samutkaṭatvādapramāpi samutkaṭatvādapramāpi prametyeva gṛhyate / tato bādhakādhīnamevāprāmāṇyamāsaṃjitarajatatāyāmiva śuktikāyāṃ śuktikātvamiti yadi tathāpyāsaṃjakasyāpi yadyāsaṃjakatvamavagataṃ kathaṃ na svato 'prāmāṇyagrahaṇaprasaṅgaḥ? tatrāpi prāmāṇyārope tu kathaṃ nānavasthā? na ca kṛtrimaṃ rūpamaparibhūya grahaṇaṃ grahaṇāmityucyate, saṃśayenābhibhūtatvāt māyāliḍgini jhaṭiti parivrājakabuddhivat / tasmāt jñānaṃ gṛhyata evetyeva na / yadi tu daivād gṛhyate, tadā jñānamityeva; na tu pramāṇamapramāṇaṃ vetyarthaḥ // nanu yadi svīyāt svata iti na nirvahati, vakṣyamāṇena ca nyāyena nāpi parataḥ, asti cāyaṃ pramāṇāpramāṇapravibhāgavyavahāro niḥśaṅkaḥ / tataḥ svasaṃvedananaya evāstu / tena hyayaṃ nirvahet / na hi tatra kiñcidanavasthādikaṃ paśyāma ityata āha--eteneti / svasaṃvedananayo hi na tāvat pramāṇasiddhaḥ / kadācit pramāṇavyavahārasauṣṭhavāt svīkriyetāpi yadyayaṃ tena nirvahet, na tvetadasti / yathā hi pramāṇaṃ svātmānaṃ gṛhṇat prāmāṇyamapi gṛhṇāti tathā tadābhāsamapi tadābhāsatva gṛhṇīyāt / tathā ca sarvamithyājñānāt apravṛttiprasaṅgastadavasthaḥ / na ca tatrāpi pramāṇyāropāt pravṛttiḥ, svātmabhūtasyāpramāṇyasya svasavedanatayā grahaṇe samāropāsaṃbhāvāt / agrahaṇe vā svasaṃvedananayānupapatteḥ / dharmadharmiṇorbhedāt svarūpagrahaṇe 'pi nāprāmāṇyarūpadharmagrahaṇamiti yadi, tadā prāmāṇyasyāpyagrahaṇaṃ syāt / tasmāt svasaṃvedananaye 'pi svarūpavedanamātraṃ syāt / na tu prāmāṇyādivedanamityarthaḥ // parato veti dūṣayati--nāpīti / tadgocaraṃ tadgocaragocaraṃ madhyapadalopāt / prātyakṣike ca vahnijñāne prātyakṣikameva vahnijñānāntaramiti yāvat / tacca dvividham, samānendriyajamindriyāntarajaṃ ca / evamanumāne 'pi anumānajñānāntaraṃ talliṅgajaṃ liṅgāntarajaṃ ca / evaṃ śābde 'pi śābdajñānānantaraṃ tadāptaśabdajamāptāntaraśabdajaṃ ceti samānajātīyasaṃvādo darśitaḥ / arthakriyetyādinā kāryaliṅgakaṃ tadgocaretyādinā cākāryakāraṇaliṅgakamanumānatrayaṃ vijājīyasaṃvādarūpaṃ darśitam, upalakṣaṇaṃ caitat / āptopadeśajamapi saṃvādakaṃ jñānaṃ bhavatyeva jñānaṃ bhavatyeva / so 'yaṃ pramāṇye niścetavye saṃvādo yadyapi vyadhikaraṇastathapyarthatathātvamava dhārayannarthavattvaṃ pravartakasyāpyavadhārayatītyetāvatā tathaivopavarṇitaḥ / dūṣayati--tacca sarvamiti / evaṃ pramātvasya duradhigamatvamāpādya tadāyattāvadhāraṇe pramāṇānāṃ pramāṇatve yojayati--yadā ceti / nanu yadi prāmāṇyāvadhāraṇenaivapravṛttiḥ, tadā saiva sārvalaukikī svata ityādivikalpān phalgūkariṣyati / atha tadavadhāraṇavyatirekeṇāpi pravṛttirapratyūhā tadā māvadhāri prāmāṇyam, kiṃ naśchinnamityata āha--tadevamiti / vaidikaṃ vyavahāramadhikṛtya cedaṃ śāstraṃ pravṛttam, na laukikamityabhisandhiḥ / prakṛte yojayati--tasmāditi / nanu nityayoge matubiti durghaṭam, pramāṇārthayorevānityatvāt, parasparasamavāyabhāvāccetyata āha--nityatā ceti / nanvavyabhicāro 'pi vyāpyavyāpakabhāvalakṣaṇaḥ pramāṇaprameyayornāstītyata āha--iyameva ceti / so 'yamavisaṃvadādo visaṃvādābhāvo 'vyabhicāralakṣaṇam / avyabhicārasvarūpaṃ tu lakṣyabhūtaṃ bhūtārthaparicchedakatvam, lakṣyalakṣaṇayorabhinnāśrayatvāt / avyabhicārasvarūpaṃ tu lakṣyabhūtaṃ bhūtārthaparicchedakatvam, lakṣyalakṣaṇayorabhinnāśrayatvāt sāmānādhikaraṇyamiti mantavyam / yadyapi deśāvasthābhede kālabhedo 'pyarthasiddhastathāpi yathākathañcit kālabhedamātraṃ vivakṣitamatreti jñāpanārthaṃ tadgrahaṇam / tathā hi dūrasthe sthāṇau puruṣarpatyayasya kālāntare 'pi visaṃvādo nāsti yāvat na pratipattā nikaṭastho bhavati / pratyetavya eva vā yāvanna nediṣṭhaḥ syāt / evaṃ svapnāvasthāyām arthapratyayasya kālabhede 'pi tāvanna visaṃvādo yāvanna jāgarāvasthānubhavaḥ / na ca vācyamevaṃ sati kiṃ kālabhedagrahaṇeneti, deśāvasthayorabhede 'pi kālakrameṇāpi kvacid visaṃvādadarśanād yathā sunipuṇanibhālanādāpātajātasya kāmāturakāminījñānasya bhede 'pi kvacit kālāntare visaṃvādāt tadupagrahaḥ / tadanenendriyādīnāṃ kālakramabhāvinaḥ sahakāribhedāḥ sphuṭatarapratītihetavaḥ sarva eva saṃgṛhītāḥ / yadyapi ca pramāraviṣayāveva visaṃvādāvisaṃvādau saṃbhavavyabhicāralakṣaṇau tathāpyavisaṃvādasya dhruvaviṣayatvapratipādanārthaṃ svarūpagrahaṇaṃ sarvasya jñānasya dharmiṇyavisaṃvādāditi // pravṛttisāmarthyāditi vyadhikāraṇo heturatastadarthamāha--samarthapravṛttijanakatvāditi / yadyapi samarthapravṛtti tvādityuktesamañjasaṃ tathāpi pravṛttiryasyeti sambandhe ṣaṣṭhī / sa ca pramāṇapravṛttyorjanyajanakabhāva eveti sa eva darśitaḥ / nanu na tāvat pramāṇyasamarthapravṛtti janakatvayoravinābhāvaḥ pratyakṣeṇa śakyagrahaḥ, tayorevāpratyakṣatvāt / prāmāṇyaṃ hi samarthapravṛttijanakatvānumeyam / taccānvayavyatirekānumeyameveti / nāpyanumānenānvayagrahaḥ / prāmāṇyasya kvacidapyasiddheḥ / siddhau vā kimanumānena, anumānantarasiddhatve tvanavasthaivetyata āha--yadi punariti // atra copekṣājñānānāṃ pakṣatvenānupādānānna bhāgāsiddhiḥ / vyatirekī ca sarvatra sapakṣābhāvamabhyupetya pravartata iti nāsādharaṇānaikāntikatā / na ca vācyam etasyaivānumānasyārthavattvānavadhāraṇe kathaṃ pramāṇānāmarthavattvasiddhiḥ? tadavadhāraṇe vā kathaṃ kevalavyatirekitvamiti? dvividhaṃ hyanumānasyārthavattvam, avinābhāvalakṣaṇaṃ pramājananalakṣaṇaṃ ca / tatra svaviṣayaparicchede kartavye avinābhāvāvadhāraṇamevāpekṣate na pramākaraṇatvāvadhāraṇamityanavaghṛtaprāmāṇyenaivānena pramāṇānāṃ pramāṇaphalatvalakṣaṇaṃ prāmāṇyaṃ sādhyata iti sarvaṃ sundaram // etenaitadapi nirastam yat prāmāṇyānavadhāraṇe aprāmāṇyānavadhāraṇamapi katham? prāmāṇyaniścayena hi tat niścīyate / tadanavadhāraṇe tu vyatirekaniścayo 'pi katham, vipakṣasya tathātvāniścayāditi? svarūpato dharmataścānavadhāritenaiva satā pramāṇena svaviṣayaniścayasiddheḥ / nanu nāstyevāsau vādī yaḥ prāmāṇyāniścaye 'pi vipratipadyeta / na hi prāmāṇyaṃ svīkṛtya tanniścaye vipratipattiḥ, svīkārasya niścayamūlatvāt / na cāsvīkṛtya, pramāṇaśūnyavipratipatteḥ sarvatra sulabhatayā sarvavādavidhiniṣedhavyavahāravilopaprasaṅgāt / aniścite ca prāmāṇye tadatadrūpasaṃdeho 'pi kvacid durlabhaḥ, viśeṣasmṛterabhāvāt tatpūrvakatvācca sarvasaṃśayānām / nāpi sarvatrāprāmāṇyāsañjanam, prāmāṇyagrahaṇopāyanirākaraṇasyāprāmāṇye 'pi tulyatvāt / vikalpanirmitamavicāramanoharaṃ prāmāṇyādikamādāyāpi nāsya durvicārasya nirvāhaḥ / prāmāṇyānabhyupagame vikalpanirmāṇasyāpyasiddheḥ / na ca vikalpanirmite na saṃśayādivyavahāraḥ samasti / nahi vājiviṣāṇaṃ veti kaścit sandigdhe, nāpi naraviṣāṇamiti kasyacid viparyayaḥ / tasmādasti prāmāṇyādikaṃ tanniścayaśca / tadupāyastu cintāmarhati / evaṃ cānvayo 'styeva / tat kathaṃ kevalavyatirekyanumānam ityāśaḍkya saṃpratipattirūttaram--anvayavyatirekī veti / kevalavyatirekivādastu anvayānabhyupagamena kṛta ityabhisandhiḥ / anumānasyetyupalakṣaṇam / svata iti ca taditarasyāpi, svataḥ parataśca prāmāṇyasiddheriti // nanu samarthapravṛttijanakatvādityetāvataiva sādhyasiddheḥ pramāṇator'thapratipattāvityasamarthaviśeṣaṇaṃ vayadhikaraṇa cetyata āha--pravṛttijanakatvaṃ tviti / prāmāṇyādyabhidhānadvārā hi śāstrasya niḥśreyasena saṃgatiḥ, na tu svarūpeṇa / tato yathā pramāṇāditattvajñānaṃ sādhyatayā prayojanaṃ pratijñāyate tathā pramāṇādyabhidheyatayāpi pratijñeyaṃ bhavati / yathā athāto dharma vyākhyāsyāmaḥ (vai.sū.1.1.1) iti dharmasya vyākhyeyatvenaiva pratijñā samānatantre na ca tadabhidheyatāpratijñānamatra / tasmādabhidheyattvāpratijñānānna pramāṇādayaḥ śāstreṇābhidhīyanta iti śrotṛbuddhacanurodhenāśaḍkya sūtrakārahṛdayānurodhena vārttikamuttarayatisyādetaditi // śiṣyākāṅkṣākrameṇa hi śāstramidaṃ pravṛttam, anapekṣitābhidhāne anavadheyatvaprasaṅgāt / na ca śiṣyākāṅkṣā kiṃ vakṣyati bhavāniti / kiṃ tu niḥśreyasaṃ kuto 'dhigamyata iti / tatrottaram--pramāṇāditattvajñānānniḥśreyasādhigama iti / tataḥ kathamiti? tataḥ ke, kati, kiṃlakṣaṇāḥ pramāṇādayaḥ iti / tatroddeśavibhāgalakṣaṇānīti / tataḥ kathamiti? tatra dvitīyādhyāyādīti / etacca sarvamanubhavasiddham / nātrāpi vacanāpekṣā / uktāboddhāraṃ prati tu vyākhyātāro bhavanti, yata evamayamāheti / tadanubhavasiddhamapi pramāṇādyabhidhāyakatvaṃ yaḥ kutaścid vyāmohānna pratipadyate taṃ prati vyākhyātā śāstrasya puruṣaśreyo 'bhidhāyakatvādityāhetyarthaḥ // nanu śreyo 'bhidhānamātreṇāpi na pramāṇādyabhidhānaṃ sidhyati / na hi pramāṇādipadārthā eva śreyaḥ / atha svayameva vivarīṣyati--tatpadārthāḥ pramāṇādaya iti / tathāpi tacchāstraṃ śreyo 'bhidhatta ityanene kim? atha śreyaḥśabdasya pramāṇādaya evārthaḥ, tarhi śreyaḥ punaḥ sukhamahitanivṛttiriti kimityata āha--yadyapīti / yadyapi śāstra punaḥ puruṣaḥ punaḥ śreyaḥ punariti pratipadaṃ gṛhītvā vivaraṇaṃ prakṣayeṇetyantena sphuṭāvabhāsam / na ca puruṣā rāgādimanta ityādāvapi vivaraṇatvāśaḍkā, prakṛtenāsaṃbandhāt / na hi rāgādimantaṃ prati śāstraṃ na sasādhanaṃ śreyo 'bhidhatte / na ca taṃ prati na tat śreyo yena vītarāgo vivicya gṛhyatām / tathāpi, tasmāt tat śāstraṃ puruṣaśreyo 'bhidhatta iti madhyapatitopasaṃhāra eva vivaraṇavicchedabhramo mā bhūdityetadarthamavacchinatti--upabhogāt prakṣayeṇetyanteneti // nanu samūho vyūhaviśiṣṭa ityasaṃgatam, paryāyatvādityata āha--vyūha iti / te khalvamī samūhāḥ praṇetṛpuruṣecchānurodhinaḥ svārthānurodhino vetyata āha--eka-smṛtīti / yadyapyekārthapratipādanāvacchinnā varṇāḥ padamityetāvadeva lakṣaṇaṃ tathāpyetadeva lakṣaṇaṃ kṣaṇabhaḍgurāṇāṃ kathamityetaduktam--ekasmṛtisamārūḍhā iti / samūhaḥ padamiti vārttike śeṣaḥ / padasamūhaḥ sūtramiti vārttikam / taccānupapannam / vākyaviśeṣo hi sūtram / na ca vākyasāmānyamapi padasamūhamātram, gauraścaḥ puruṣo hastītyāderapi vākyatvaprasaṅgādityata āha--evaṃ svārtheti samūho veditavyaḥ sūtratveneti śeṣaḥ / sūtrasamūhaḥ prakaraṇamiti vārttikam / tatra cāvāntarasamūhabhede kāraṇābhāvāt, śāstrameva sūtrasamūharūpaṃ prakaraṇamiti prāptamityata āha--evaṃ kvaciditi / tadyathā prayojanābhidheyasaṃbandhapratipādanamekamarthamadhikṛtya prathamadvitīyasūtrayoḥ samūhaḥ prakaraṇam / evaṃ pramāṇaprakaraṇam, prameyaprakaraṇam, nyāyapūrvāṅgaprakaraṇam, nyāyāśrayaprakaraṇam, nyāyāśrayaprakaraṇam, nyāyasvarūpaprakaraṇam, nyāyottarāṅgaprakaraṇamityādyūhyam // prakaraṇasamūhaścāhnikamiti vārttikam / tadidaṃ prakaraṇānāmavāntaraikavākyatāyāmasatyāṃ na sidhyatītyata āha--prakaraṇānāmiti / asti hyamīṣāṃ prakaraṇānāṃ saparikaranyāyalakṣakatvamekamiti / tatsamūha āhnikam / uttarasmiścāhnike nyāyanyāyābhāsavivekopāyalakṣaṇamekam / tatrāpi kathāprakaraṇam, hetvābhāsaprakaraṇam, chalaprakaraṇam, puruṣāśaktiliṅgaprakaraṇamityevaṃ prathame lakṣaṇamadhyāyārthaḥ / dvitīye pramāṇaparīkṣā / tṛtīye kāraṇarūpaprameyaṣaṭkaparīkṣā / caturthe kāryarūpaprameyaṣaṭkaparīkṣā / pañcame puruṣāśaktiliṅgaviśeṣalakṣaṇamiti / evaṃ dvitīyādhyāyādāvāhnikaprakaraṇasaṃgatīstatraiva darśayiṣyāmaḥ / tadidamuktam--evaṃ tatra tatra veditavyamiti / tatra tatretyāhikādāvityarthaḥ / nanu ca tatra ekaprakāro 'pi na darśitaḥ, kathaṃ tatra tatra veditavyamityata āha--etāśceti // nanu śāstrasya sasādhanapuruṣaśreyo 'bhidhāyakatvaṃ pratijñāya śāstrasvarūpadarśanaṃ kkopayujyata ityata āha--tadevamiti / śāstrasvarūpākhyānapūrvakaṃ tadarthakathanaṃ sugamaṃ bhavatītyabhiprāyaḥ // nanu pratītisiddhaṃ pramāṇādīnāṃ ṣoḍaśatvaṃ kimityanūdyata ityatastannirākaraṇīyām āśaḍkāmāha--nanviti / sāmānyaviśeṣaḥ sādharmyaviśeṣaḥ / yato 'syeti padasamūhasya śāstrasya / padārthāḥ padānāṃ samūhinām arthāḥ pramāṇādayaḥ / tasmāt śāstraṃ vākyarūpaṃ puruṣaśreyo vākyārtharūpamabhidhatte / samādhānamiti śeṣaḥ / kathaṃ niḥśreyasāya kalpanta ityāpātataḥ / paramārthato teṣāṃ kālpanikatve niḥśreyasamapi kālpanikam / tatastadarthaṃ prayāso viphalaḥ tasyāyatnasiddhatvādityāśayaḥ / kalpanākośasyānantaprasaratvādanantātmāna ityāpātataḥ / parakārthato nirātmāna ityāśayaḥ / pratyakṣānumāneti pramāṇadvayopanyāsaḥ svasiddhāntaviruddho vāttikakṛta ityāha--pramāṇādaya iti / nopamānaviṣayā iti / yadyapyupamānasya saṃjñāsaṃjñisaṃbandhaparicchedaphalasya śabde pramāṇe 'styevopayogaḥ, agṛhītasamayasya śabdasyāpramāpakatvāt / samayasya ca prāyaśa upamānenākalanāt / tathāpi na tena te sākṣād viṣayīkriyante pramāṇādaya ityarthaḥ / nanu yadi sākṣādupamānasya prakṛtānupayogādanabhidhānam, tarhi śabdo 'bhidhīyatām / sa hi sākṣādupayogītyata āha--yadyapīti / tatrāpītyāgamaviṣayaparāmarśaḥ / āgamo hi yatra pravartate tadviṣayameva pratyakṣamanumānaṃ vā apekṣate / te tu samūle api na sviṣayapravṛttaṃ pramāṇamapekṣete / tato mūlāsaṃplutaviṣayatvāt te eva darśite ityarthaḥ / vainayiketi viśiṣṭo nayaḥ śāstraṃ nyāyaśāstram, tajjanyabuddhivirahiṇa ityarthaḥ / naitāna viviñcate samāropitād rūpāditi śeṣaḥ / śuśrūṣādirityādigrahaṇena śravaṇādau pāṭavam / saṃdigdhasyāpi jijñāsā na bhavatyevānabhimatāpavargasyetyata uktam"--śiṣyasyeti / śiṣyatayā mumukṣutādisaṃpattimupalakṣayati / vipratipanno 'pi kathāmārabhamāṇo 'pyamumukṣurgalite 'haṅkāre na sāpekṣo bhavatītyato niṣphalo jalpavitaṇḍārambha ityata āha-- śiṣyamāṇasyeti / mohādapi mokṣamicchata ityarthaḥ / jalpavitaṇḍābhyāṃ vigalite 'haṅkāre iti yojanā / sāpekṣasya sataḥ pratipādyateti vākyaśeṣāgre / kenacit pramāreṇeti / prathamasūtrapāṭhaprakāreṇetyarthaḥ // nanvasaṃdigdhasyāpi saṃdigdhīkaraṇe kimasya prayojanamityata āha--asaṃdigdho 'pīti / tathā ca pramātaṇāṃ sāpekṣāṇāmiti śeṣaḥ / te 'bhī durlalitāḥ śiṣyā yadi mokṣādāvapi indriyādyapekṣante, tadā kathaṃ pratipādyā ityato vārtikaṃ pūrayati--kañciditi / dṛṣṭaprayojanopayoginaṃ pratyakṣopalabhyamānamityarthaḥ / dṛṣṭaprayojanopayoginamevānumeyaṃ jijñāsava ityuttaratrāpi pūraṇīyamityāha--evamuttaramapīti / nanvetāvatāpi jijñāsava ityuttaratrāpi pūraṇīyamityāha--evamuttaramapīti / nanvetāvatāpi sāpekṣā anenaiva śāstreṇa pratipādyāḥ pratyakṣānumānābhyāṃ ceti parasparavyāhatamityata āha--ayamabhisandhiriti / paramapuruṣārthasādhanaṃ tu jijñāsava iti śeṣe nyāyeneti śeṣaḥ / iha yadyapi sukhaṃ dṛṣṭameva vidhāyakapramāṇagocara eva ahitanivṛttiradṛṣṭaiva niṣedhakapramāṇagocara eveti yathāsaṃkhyamapi saṃbhavati / tathāpi śreyaḥ punaḥ sukhamahitanivṛttiśceti ato na kiñcidadhikamuktaṃ bhavatīti pramāṇāviśeṣasaṃbandhakathanameva param / na ca tenedānīmasti prayojanam / na cābhimataśreyoviśeṣanirdhāraṇe kartavye vidhiniṣedhagocaratvopavarṇanamupayujyata ityabhisaṃdhāyānyathā vyācaṣṭe--tatrāpīti / tacchreyaḥ sukhamahitanivṛttiśceti tacchabdena dvayamapi śreyastvena parāmṛśyata ityarthaḥ / yathāsaṃkhyaṃ śaḍkāṃ nivārayati--na vyāsajyeti / dṛṣṭaṃ sukhamityatra drṛṣṭādṛṣṭaśabdayorarthamudāharaṇamukhena spaṣṭayati--srakcandaneti / aihikamityarthaḥ / svargādīti āmuṣmikamityarthaḥ / uktamanyatrāpīti diśati--evamiti / ahitanivṛttirapyaihikyāmuṣmikī cetyarthaḥ // naivaṃ vāttike rūyata ityata āha--cakāralopāditi / cakārayorloparadityarthaḥ / tena dṛṣṭaṃ sukhamadṛṣṭaṃ ca / tathā ahitanivṛttiśceti vāttikārthaḥ / tadayaṃ saṃkṣepaḥ dṛṣṭaṃ śreyaḥ / tacca sukhamahitanivṛttiśca / sukhamapyaihikamāmuṣmikaṃ ca / duḥkhanivṛttirapyaihikyāmuṣmikī ceti / tatra sukhalakṣaṇaṃ śreyo dṛṣṭamadṛṣṭaṃ vā / naitacchāstrasādhyam, tasya sragādiyāgādisādhyatvāt / ātyantikasya ca tasyābhāvāt / ahitanivṛttirapyanātyantikī dṛṣṭādṛṣṭabhinnā naitacchāstrasādhyā, tasyāḥ prasaktakaṇṭakādihisādiparihārasādhyatvāt, tadaprasaktau tvasādhyatvāt / ata ātyantikīmahitanivṛtti nirdhārayituṃ punarbhinattītyāha--ahitanivṛtteriti / nanu yadi nivṛttiriti nanu yadi nivṛttiḥ prāgabhāvo duḥkhasya, sa kathamātyantikaḥ? uttarāntānavacchedo hi ātyantikatvam / prāgābhāvasya ca tathātve prāgityeva na syāt / atha nivṛttiḥ pradhvaṃsaḥ, sa ca sarva evātyantika iti kuto nivṛtterātyantikatvavyutpādanamityata āha--ātyantikatvamiti / nivṛttasya nivṛttajātīyasya punaranutpādaḥ / tatraivātmanīti śeṣaḥ // nanvekaviṃśatiprabhedabhinnaduḥkṣahānireva ātyantikī duḥkhanivṛttiḥ, tatkathaṃ hānyeti vāttikamityata āha--sa ceti / nivṛttyā nivṛttisvarūpeṇa lakṣyate / atra ca kāryaśabdena duḥkhamuktam / kāraṇaśabdena śarīrendriyaviṣayabuddhayaḥ / anuṣaḍgi sukhaṃ duḥkhenaikakāraṇatvāt / atha śarīrādiṣu nivṛtteṣvapi dukhaṃ kiṃ na bhavet? mā bhūd duḥkham, sukhaṃ kiṃ na bhavet? na hyanyasminnatyantanivṛtte anyanna bhavati / tathā cānuṣaḍgāsukhinivṛttiḥ kimupavarṇyaya ityata āha--na hīti / kāraṇa vinā bhavatkāryaṃ kāryatāmava jahyāt / atḥ śarīrādiṣvasatsu duḥkhavat sukhamapi na bhavati, tasyāpi tatkāryatvāt / bhavadvā śarīrādiṣu satsveva bhavet / tathā ca duḥkhamapi bhavet kāraṇasadbhāvādityarthaḥ / atraivārthe vāttikaṃ yojanayati--tadidamuktamiti / anenaiva kāraṇamavidyātṛṣṇe, kāryāpravṛttiranuṣaḍgiṇau dharmādharmāviti ṭīkāvyākhyānam apahastitam, śarīrādīnāṃ duḥkhatvamanubhavabādhitamityata āha-- gauṇeti // nuna ghrāṇādisūtre(1.1.12) pañcendriyāṇi prasiddhāni / na ca pradeśāntare 'pi ṣaḍityata āha--ṣaṣṭhamiti / tantrayuktyeti bhāvaḥ / nanu viṣayā apyanitaretarasādhanasādhyāḥ pajcaiva vibhāge parīkṣāyāṃ ca siddhāḥ, na tu ṣaḍityata āha--tasyeti / yadyapi buddhisukhaduḥkhānyapi manaso viṣayaḥ, tathāpi, tasyaiva viṣayatvena duḥkhatvopacāro cadviṣayīkriyamāṇaṃ duḥkhamupajanayati / vakṣyati hi--viṣayā bodhyatvāditi / na ca buddhirbudhyamānā duḥkhahetuḥ / vakṣyati hi--buddhayastu sākṣāditi / sukhaduḥkhayostu duḥkhahetutvameva nāsti, sukhasya vijātīyārambhakatve 'pi rāgamātrāmbhakatvāt / duḥkhasya tu vijātīyārambhakatvādeva / icchādveṣaprayatnāstu pratīyamānā eva sākṣād duḥkha janayanti / tathā hi, mumukṣustāvadicchāmi dveṣmi yogābhyāsādanyatra prayata iti pratītyaiva duḥkhī bhavati, ahitasādhanatvenecchādveṣaprayatnānāṃ tenāvadhāritatvāt / anyo 'pīṣyamāṇālābhe bubhukṣito 'smi pipāsito 'smīti pratītya duḥkhī bhavati / hitamevāhitamupalabhya dviṣato nivṛttabhramasya hitameva dveṣmi, dhiḍ māmiti duḥkham / evamaniṣṭa evārthe iṣṭabuddhyā prayatamānasya nivṛtte bhrame tathā alasasya prayatnamupalabhyaiva duḥkhamityetāvataita eva manaso viṣayatvena nirdiṣṭāḥ // nanu jarākuṣṭādyupahatadehasyopalabhyamānameva śarīraṃ duḥkhahetuḥ, tatrāpi viṣayatvenaiva duḥkhatvopacāraḥ syādityata āha--yadyapīti / anyathāsya duḥkhahetubhāvo 'sādhāraṇa iti śeṣaḥ / viṣayatvena puraridaṃ na ṣaḍbhyo bhidyate / asādhāraṇendriyasaṃbandhāttu bhidyate / na tu svarūpeṇa, viṣayāṇāmanantatvādityarthaḥ / iha yadyapi anuṣaḍgo 'vinābhāva iti vakṣyati vāttikakāraḥ, tadupapattaye ca samānanimittatāsāmānādhāratāsamānopalabhyatāḥ, tathāpi na tāvanmātreṇāvinābhāvo nirvahati / sādhāraṇanimittāyāmapi hyanyatarāsādhāraṇanimittanivṛttāvekataranivṛttau itarānavṛttisaṃbhavāt / ata eva ādhārasyopalabdhisādhanasya ca sāmye 'pyekatarasya kāraṇābhāvenābhāve 'pyanyatarasabhdāvenāvinābhāva ityāśaḍkya sukhasya duḥkhānuṣaḍgopapattaye duḥkhahetvanuṣaṅgamevāha--sādhaneti / ato na dvitīyasūtravārtikaṭīkābhyāṃ virodhaḥ / sādhanapāratantryaṃ kāryātvāt / akāryasya ca sukhasyābhāvāt / pāratantryaṃ ca daṃḥkhahetuḥ / yadāha-- sarva paravaśaṃ duḥkham / iti / kṣayitvaṃ ca sukhasya samavāyikāraṇavattvāt / tadapi duḥkhahetuḥ, iṣṭaviyogo hi duḥkhaṃ janayatīti / kṣayitvaṃ kāme satīti tu vyākhyānaṃ duḥkhahetava iti bahuvacanaviruddham, ataḥ svatantramevedaṃ hetutrayam // kāma icchā / sāca sukhatatsādhanayorvyāpikā / na hi sukha tatsādhanaṃ vā anicchataḥ sukhaṃ nāma sukhasādhanaṃ ca / tadapi sulabhaṃ durlabhaṃ ca / tatra durlabhecchā duḥkhaikaphalaiva / sulabhecchātvaniṣiddhasādhanagocarā niṣiddhasādhanagocarā ca / tatra niṣaddhasādhānagocarāpi svarūpataḥ kāryataścādharmajananadvāreṇāvaśyaṃ duḥkhaphaleti / aniṣiddhasulabhasādhānagocarāpi śarīrapāṭave satsati vā / tatrāsati duḥkhahetureva / śarīrādipāṭave 'pi savighnā nirvighnā ca / tatra savighnā duḥkhameva prasūte / nirvighnāpyaniṣṭasaṃbhinnaviṣayā tadviparītā ca / tatra prathamā avaśyaṃ duḥkhahetuḥ / dvitīyā tu viphalā saphalā ca / tatra prathamā duḥkhahetureva / dvitīyā tu savilambaphalā avilambphalā ca / tatra prathamā avaśyameva duḥkhahetuḥ / dvitīyāpyanāyativiśuddhā tadviparītā ca / tatra prathamā duḥkhahetureva / dvitīyā tu viṣayasya piriṇativirasatvād duḥkhameva prasūte, ativyāmohād viṣayeṣveva magnasyecchāntarameva vā, ubhayathāpyanarthamūlamiti / evaṃ sukhānuṣaktaḥ kāmo 'pi duḥkhaheturiti / iha yadyapi rāgadveṣamohapravṛttayo 'pi duḥkhatadanuḍgisādhanabhāvādindriyādivat duḥkhatvena parisaṃkhyātumucitāstathāpi na śarīrendriyādivyatirekeṇāmūṣāmātmalābho duḥkhaṃ prati vyāpāro vā, indriyādīnāṃ punardeṣapravṛttyabhāve 'pi duḥkhaṃ prati vyāpāro jīvanmuktasyāstyeva / pravṛttiphalaṃ tu dharmādharmau yadyapi sukhaduḥkhahetū, tathāpyekaviṃśatividha duḥkhamayasaṃsāranṛtyaśālā mūlastambhatvādanayornātra parisaṃkhyānam / na hi bhāvini janmāntare śarīrendriyāviṣayabuddhisukhaduḥkhānyāhatya vyāpriyante yathā dharmādharmau // etadevābhisaṃdhāya kāraṇarūpadharmādharmocchedakrameṇa kāryarūpaikaviṃśatividhaduḥkhasyocchedovārttikakṛtā darśita iti tathaiva vāttikamavatārayati--uktaprakāreti / iha cāgāmidharmādharmanivṛttāvupāyastatsādhanapravṛttiparityāgaḥ, utpannanivṛtau tūpabhoga iti darśitam / tadubhayamapyanupapannam, vāgbuddhiśarīrāmbhaṃ parityajya jīvitumaśaktayatvāt / mṛte 'pi śadīrādyantarajralepasya dupaneyatvāt, upabhāgaścāśakyaḥ, aniyatavipākasamayatvāt, anantatvādanantaphalatvācca / bhogāvasthāyāmapyanantakarmāntarotpādanatāyā avarāmāt / atha kathañcidupabhogānutpādābhyāmutpannānutpannayoḥ śakyaḥ prakṣayaḥ, tarhi śāstravaiyarthyaprasaṅgaḥ, tata eva tatsiddherityāśaḍkya vārttikasyopaskurūte--saṃśayādīti / saṃśayādītyādipadena caturdaśāpi nyāyaparikaratvena saṃgṛhītāḥ / paramanyāyetyanene mūlamūlībhāvavyavasthitāni catvāryapi pramāṇāni / nyāyo mārga iva nyāyamārgaḥ, niḥreyasabhūmeḥ prāptihetutvāt / dvādaśavidhetyātmādi prameyam / tadanena śāstrasyāvasaropayogau darśitau / tattvaparibhāvanetyanenābhyāsasya / tadevaṃ pūrvoktena nyāyena mokṣamāṇasya śāstre pravṛttiḥ / tataḥ parikaraparijñānam / tato nyāyamārgapariśodhanam / tatastena dvādaśavidhaprameyāsādanam, tato 'bhyāsaḥ, tataḥ prasaṃkhyānam / tataḥ samūladoṣānuṣaṅganirmokṣaḥ / tato 'pravṛttiḥ / tata āgāminordharmādharmayorasaṃcayaḥ / ityevamanāgataḥ pravāho nivāritaḥ // yadyapi ca yāvaccharīrādibhāvinī pravṛttistathāpi doṣānuṣaṅgasahakārivirahānnāsau pravṛttiḥ tatkāryāsamarthatvāditi / utpannabhogamupapādayati--anādīti / yadyapi yathānādau bhāvaparamparāyāṃ karmāṇi pracīyante tathāpacīcante 'pi / na hyārambhe paraṃ bhavasyānāditā / nanūpabhoge karmārambho hyadhikāriṇi śarīre / tacca śarīrakoṭimadhyapatitamekaṃ śarīraṃ kadācit kiñcit kvacideva / bhogastu nāstyeva taccharīraṃ yatra nāsti, bhogasya tadāyatanatvāt / tasmādāyavyayaparyālocanayā parimitameva karma / ata eva niyavipākasamayamapi / tasya ca kramabhāvibhirapi kiyadbhiḥ kaiścideva śarīrairūpabhogāt prakṣayo 'pi na durūpapādaḥ / tathāpyāgamaprāmāṇyāt kāyayaugapadyasyāpi prasaṃkhyānaphalatayā siddhatvādanantāmaniyatavipākasamayatāṃ cābhyupagamyaiva parihṛtam / vibhūtimatā anekakālopabhogyamapyekadā bhujyata ityatra samudrapānamudāharaṇam / yogardhiprabhāvasampanno vividhaphalabhogino vicitrasvabhāvānekadaiva bahūn kāyān icchāmātreṇaiva nirmimīta ityatra daṇḍakāraṇyasṛṣṭirūdāhaṇamiti // iha kecid āhuḥ, duḥkhanivṛtti puruṣārtha eva svarūpato na bhavati sopādhitvāt / sukhaṃ duḥkhābhāve satyeva bhavatīti sukhasādhanāntaravat duḥkhābhāvo 'pi mṛtyate / na nu sa eva puruṣasya samīhita iti / taduktam, varaṃ vṛndāvane 'raṇye kroṣṭatvamabhivāñchitum / na tu vaiśeṣikī muktiṃ gautamo gantumicchati // iti / tadanupapannam, viparyāsasyāpi saṃbhavāt, bhojanādisukhe satyeva hi bubhukṣādiduḥkhaṃ nivartata iti duḥkhanivṛttyarthameva bhojanādisukhaṃ mṛgyate / na punastadeva tasya samīhitamiti kiṃ na kalpayate / kvacid duḥkhabhāve 'pi sukhasyeṣyamāṇatvā diti cet--na, duḥkhanivṛtterapi kvacit sukhābhāve 'pīṣyamāṇatvādeva / duḥkhanivṛttau satyāṃ sukhameva bhaviṣyatītyabhisandhistāvadastīti cet-na, sukhāvasthāyāṃ niyamato duḥkhaviraho bhaviṣyatītyabhisandhestatrāpi saṃbhavāt / tasmād yadyapi duḥkhahānau sukham, sukhe ca duḥkhahānirniyatā, tathāpi parasparanirapekṣameva puruṣārthatvamanayoricchayoḥ apyasaṃkīrṇaviṣayatvāt // anyastvāha--bhavatyeva hi duḥkhahāniḥ puruṣārthaḥ, kiṃ tvanubhūyamānatayā / na hi viṣādijanyamohāvasthāyāṃ duḥkhanivṛttiriti tadarthaṃ prekṣāvantaḥ pravartante / tasmāt mokṣe duḥkhahānerananubhūyamānatvānna puruṣārthatvamiti / taduktam, duḥkhābhāvo 'pi nāvedyaḥ puruṣārthatayeṣyate / na hi mūrcchādyavasthārthaṃ pravṛtto dṛśyate sudhīḥ // iti / tadapyanupapannam, putrādiviyogajanyaduḥkhahānimicchato keṣāñcid viṣaśastrodūndhanadāvapi pravṛttidarśanāt / prekṣāvanto naivaṃ kurvantīti cet--na, puruṣārthatvāvirodhāt / na hi paradāreṣu śāstraniṣedhāḍkuśanivāritāḥ prekṣāvanto na pravartanta iti / na tatra kāmaḥ puruṣārthaḥ, api tvalpīyaḥ sukhaṃ mahānanartha iti nivṛttiḥ / tathā viṣādāvapi pravṛttasya śāstragarhitatvādalpīyānanartho nivartate / mahīyān pravartata iti na te pravartanta iti / iyameva hi prekṣā yat puruṣārthatve 'pi lokaśāstravirodhaparāmarśaḥ, na tu apuruṣārthatvādeva svarūpeṇeṣyamāṇatāmātranibandhanatvāt puruṣarthatāyāḥ / ataeva na yatra lokaśāstravirodhaḥ, tatra vyādhyādiparipīḍitāḥ prayāgavaṭaprapātānaśanādināpi dehaṃ tyajantaḥ prekṣāvanto dṛśyante / na hi kaścid duḥkhanivṛttimanubhaviṣyāmīti tatsādhane pravartate, api tu duḥkha hāsyāmīti / api ca duḥkhanivṛtteranubhūyamānatāmātraṃ vivakṣitam, duḥkhanivṛttisattāvadhirvā? ādyaścet, tuṣyatu durjanaḥ carame janmanyanubhūyata eva samādhiprabhāvāt / ātyantikī duḥkhanivṛttiranāgatā vartamānāpyaciramanubhūyata eva / dvitīye tu prasaktakaṇṭakādihetukadaḥkhanivṛtterapuruṣārthatvaprasaṅgaḥ, sarvadānanubhūyamānatvāt / tathātve vā viṣayāntarasaṃcārābhāvaprasaṅgāt, nivṛtteḥ sarvadā tādavasthyāditi / tasmāt sarvadānanubhūyamānāpi yathā kaṇṭakādijanyaduḥkhanivṛttiḥ puruṣārthatayā puruṣaṃ prayojayati, tathā śāstrārthabhūtāpi / tadidaṃ duḥkhanivṛtterapuruṣārthatvamananubhūyamānatayaiva cāpuruṣārthatvamiti pakṣadvayamatinirvalamityetadityupekṣya tṛtīyaṃ śaṅkate--syādetaditi / taduktam, asatyāni durantāni samavyayaphalāni ca / aśakyāni ca vastūni nārabheta vicakṣaṇaḥ / iti / siddhāntavārttikamuddīpayati--yadyapīti / tadanena madhuviṣasaṃpṛktānnabhojanadṛṣṭāntena samavyayaphalatvamapavargasya nirākṛtam / yathā hyatrānarthasya bhūyastvamarthasya tu kṣudratvam, na tathāpavarge 'pīti / etenaitadapi nirastaṃ yaduktam, yathā duḥkhaśabalaṃ saṃsārasukhamanādeyam, tathā sukhaśabalatayā duḥkhamapyupādeyaṃ kiṃ na syāt? dṛśyante hi sukhārthino yagādiduḥkhamanubhavanta iti / yasya duḥkhamupādeyaṃ heyaṃ tasya kimucyatām / heyahīnasya kā muktiḥ kena vāpyupadiśyate // iti / yastu ghanataraduḥkhatimiranirantarāt saṃsārakāntārāt sukhakhadyotikāsu dyotamānāsvapi bibheti taṃ prati ayaṃ nirastatamaskatayā sugamo mārga upadiśyata iti / tadidamuktam-tena mā bhūdatadityādi / nanvevaṃ sati nāsya sarvārthatā / tathā ca jagataḥ śamāyetyanena virodha ityata āha--avivekināmapīti / yadyapi kasyacidapravṛttāvapi na sarvārthatā asya hīyata iti prapañcitamadhastāt, tathāpi heyaṃ heyatvenāgṛhṇanto mandāḥ kāruṇikeṇa grāhayitavyā ityarthaḥ // nanu śāstreṇa tattvajñānād vairāgyam, vairāgyācca śāstre pravṛttiriti durūttaramitaretarāśrayatvamityata āha--śāstre pravṛttīti / duḥkhādudvijato bhogavaimukhyamātramiha vairāgyaṃ vivakṣitam, na tu rāgābhāva evetyarthaḥ / iṣṭāniṣṭaprāptiparihārārthatayā dvaividhyaśaḍkāmapanayati--aikarūpyaṃ dvairūpyaṃ ceti / nanu puruṣabhede 'pi pravṛtteḥ dvaividhyameva / na hi kaścit sukhaṃ prāptumiva duḥkhamapyāptuṃ pravartate / nāpi kaścit duḥkhahānāyeva sukhahānāyāpītyata āha--puruṣabhedo rāgavairāgyābhyāmiti / nanu sukhasya heyatvameva kuta ityata āha--prāptavyasyeti / avivekināṃ tu pravṛttirdvirūpetyuktam / vārttikakṛtā iti śeṣaḥ // prakṛtamupasaṃharannevāprakṛtopanipātaśaḍkāmapyapanetuṃ vṛttavartiṣyamāṇe anukīrtayati--tadaneneti / tadavayavaṃ vivarītumuktatātparyasphoraṇārthamiti śeṣaḥ / alaukikatvāt / lokasyāsmadādernityaparokṣatvāt / ayuktam aprāmāṇikam / vipratiṣiddhaṃ mitho vyāpakaviruddham / pravṛttyai niṣkampapravṛttyai / kiṃ tarhi? pramāṇamiti / gṛhītamityanuvartate / rajatajñānamidaṃ śuklabhāsvararūpavad dravyaṃ rajatamityevaṃ jñānamityarthaḥ / paricchinatti uktamarthamālambya paricchittirūpaṃ jāyata ityarthaḥ / śuktikājñānamapīti / idaṃ śuklabhāsvararūpaṃ śuktikādravyaṃ na rajatamiti jñānamityarthaḥ / yadyevaṃ kathamanayorbādhyabādhakabhāva ityata āha--kevalamiti / rajatasamāropāpavādābhyāmiti / samāropāpavādasvabhāvatayetyarthaḥ // tadevaṃ paricchedadvāreṇa paricchedakamunnīyata iti paricchedasyaiva sāmānyaviśeṣayoḥ paricchedatvāparicchedatve darśite / na caikasyaiva jñānasya viruddhadharmasaṃsargaḥ / jātyā hi buddhiranubhavaḥ smṛtiśca / tatra smutirapramaiva / anubhavastu svarūpānubhavo 'svarūpānubhavaśca / so 'yaṃ viṣayakṛto viśeṣaḥ / nānāviṣayā caikā buddhirbhavatyeva / tataśca saiva buddhiḥ svarūpāvasthitenārthena nirūpyamāṇā pramā / asvarūpāvasthitena nirūpyamāṇā tvaprameti tathābhūtāvacchinnānubhavatvameva pramāṇatvam / atathābhūtena tvavacchinnamapramāṇatvamiti bhavati apramāṇasyāpi sāmānyaparicchedakatvamiti / racitā bhūmiḥ / kimetāvatetyāha --asti tāvadasādhāraṇaṃ kāraṇamasamarthāyāḥ pravṛttestathaivonnīyamānam / tasya ca vyāpāro viparītārthapariccheda evāsādhāraṇaḥ / taccaivaṃbhūtavyāpāropakaraṇamapramāṇamiti vyavahniyate / evaṃ ca pravṛttisāmarthyāsāmarthyasaṃdehe 'pi yadi tajjanakamapramāṇamasamarthaiva sā / atha na tadapramāṇam, tajjanyā pravṛttirapi nāsamarthetyapramāṇānniyataḥ samarthapravṛttivyatirekaḥ / pramāṇaṃ cātrobhayavyatirekagrāhakaṃ viruddhakāryatvaṃ liṅgam / prakṛtakāryasya tadvyatirekagrāhi ca pratyakṣamadhyavaseyamiti nāpramāṇādarthavyabhicāriṇor'thavyabhicārijñānavyāpārādityarthaḥ // siddho vyatirekaḥ, ki cāta ityata āha--tathā ceti / arthavattvamarthāvyabhicāritvam, arthāvyabhicāryanubhavajanakatvamityarthaḥ / nanu tasyā ityatra kathamanantaratvena prakṛtāmasamarthāṃ vihāya vyavahitvenāprakṛtāpi samarthaiva pravṛtti / parāmṛśyata ityata āha--asamarthā tviti / pūrvaprakāntaṃ yogyameva prakṛtamucyate, na tvanantaroktamityarthaḥ / nanvanuditasyānuvādaḥ kkopayujyata ityata āha--saṃpratīti / pūrvaṃ vyākhyātumidānīmākṣeptumityarthaḥ / ākṣepasamādhānayoḥ sphuṭāvabhāsitve 'pi saṃgrahavivaraṇayoḥ paunarūktyaṃ pariharannāha--ākṣipatīti / saṃdehādapi pravṛttestatra tatra darśanāt nirūcchvāsamākṣepamujjīvayati--na tāvaditi / amumevārthaṃ bhāṣyeṇa saṃvadati--seyamiti / uktā bhāṣyakuteti śeṣaḥ / kimato yadyevamityata āha--na ceti / arthaviniścaya uktarūpaḥ śreyohetutānumānasahita iti yāvat / prāmāṇyāvadhāraṇaṃ śreyohetutāliṅgaparāmarśaprasavocitamantareṇetyarthaḥ / evaṃrūpatā ca prāmāṇyāvadhāraṇasya vyāptismaraṇasāhityameveti tasyāpi bījaṃ samuccinoti--śreyohetutānumānanimittavyāptigrahaṇaṃ ceti / tābhyāṃ vineti / svarūpaniścayaśreyohetutānumānābhyāṃ vinetyarthaḥ / vyāptigrahaṇānantarye 'pi tatphalasyaivānumānasya yogyatayā prakrāntatvāt / imameva vārtikārthaṃ pariśodhayan sphuṭayati--tadidamuktamiti / niścayānumāne na prāmāṇyāvadhāraṇānumānabījabhūtavyāptigrahaṇābhyāṃ vinā / te ca na pravṛttyā vinā / pravṛttiśca na niścayānumānābhyāṃ vinetyākṣepasaṃkṣapaḥ / iha ca dvidhā pravṛttiḥ, aihikaphalā āmuṣmikaphalā ca / tatrāmuṣmikaphalā prāmāṇyāvadhāraṇapūrvikaiva / aihikaphalā tu apekṣitopāyatājñānamātrādhīnā arthaniścayamapi nāpekṣate, prāgeva pramāṇasrūpajñānam / kutastarāṃ tadviniścayam? yatrāpi pravṛtteḥ prāgeva pramāṇatattvaviniścayaḥ, tatrāpyasau svahetubalādāyato na pravṛttiṃ prati prayojakaḥ, anyathaikāntikavijayāniścaye prāmāṇyākṣepaka eva vijigīṣuḥ kathāyāṃ na pravarteta // na hi jalpato vitaṇḍayato vā avaśyamaikāntiko vijayaḥ / tasmādarthāniścaye 'pi pravṛttirityubhayavādisiddhaṃ hṛdi nidhāya siddhāntamupakramate--tatra brūma iti / dṛṣṭārtheṣviti adṛṣṭārthāgamādivyudāsaḥ, tatra pravṛtteḥ phalābhisaṃbandhāniścayāt / anabhyāsadaśāpanneṣvityabhyāsadaśāpannāpitṛvacanādivyudāsaḥ / te hi pramāṇatayā pravṛtteḥ prāgava niścīyante / abhyāsaśvāviparīto vivakṣitaḥ / tena svātmanyabhyāse 'pi pravṛttisāmarthyādeva tanniścayo viparītābhyāsavirahāt / sa ca viṣayagocarastannāntarīyakārthagocaro vā tajjātīyatvāvadhāraṇopāyo yatra svarūpato 'pi nāsti tatra pravṛttisāmarthyādeva tadgocarasya prāmāṇyāvadhāraṇam, yathā vaidyavacanādanarthanivṛtti saṃbhāvayato 'saṃstutapradeśasthiteṣu mūleṣu / yatra tu svarūpābhyāso 'styeva tadgataṃ tu śreyaḥsādhanamabhyastam, tatra pravṛttisāmarthyena tatsādhanatvagrāhiṇaḥ prāmāṇyam / yathā angiḥ pākādisamartha iti saṃbhāvitāptatvasya vacanādupalabhya svayaṃ pacataḥ / yatrāpi śreyaḥsādhanatve 'bhyāsaḥ svarūpe tvanabhyāsastatrāpi svarūpagocarasyaiva prāmāṇyaṃ pravṛttisāmarthyādavasīyate / yathā agniḥ pākādisamartha eveti niścitavato 'pariśīlitavanavahnau / sarvatraivārthabhūyastvam, viparyaye tvanarthamāndyaṃ saṃbhāvayataḥ pravṛttiḥ / svarūpaśreyaḥsādhanatvaniścaye 'pi phalasaṃdeha ivetyāha--no khalviti // tadamī saṃśayānā apipravartamānāḥ phala iva svarūpaśreyaḥsādhanatvayoriti śeṣaḥ / pramāṇasya svarūpagrāhiṇaḥ śreyaḥsādhanatvagrāhiṇaścetyarthaḥ / tattvaṃ pramāṇatvam, arthāvyabhicāripramāsādhanatvamiti yāvat / viniścityārthāvyabhicāripramāviniścayadvāreṇeti śeṣaḥ / tajjātīyasyānyasyaitāvataiva samarthatve abhyāsadaśāpannasyeti dṛṣṭārthapramāṇasaṃgrahārtham / pravṛttisāmarthyāt prāgeva samarthāyāḥ pravṛtteḥ pūrvameveti / tenāyamarthaḥ, yadyapi dṛṣṭārtheṣu abhyāsadaśāpanneṣvapi pravṛttisāmarthyamasti, tenāpi ca prāmāṇyamavadhārayituṃ tatra śakyate, tathāpi tajjātīyatvalakṣaṇenaiva liḍgena pravṛtteḥ prāgevāvadhārite prāmāṇye tatpramāturūttarakālaṃ pramitsaiva nāsti / tannibandhanatvācca anumānapravṛtteḥ / yadi punaḥ pramitsānapekṣameva samarthapravṛttijanakatvaṃ parāmṛśyate, tadā kā kṣatiḥ? tenāpyanumīyatāṃ prāmāṇyam / pramāṇasaṃplavasyāpi vyavasthāpanāditi // nanu kimidaṃ tajjātīyatvam? na tāvat pramāṇajātīyatvam, sādhyāviśiṣṭatvaprasaṅgāt / nāpi samarthapravṛttijanakajātīyatvam / taddhi samarthapravṛttisaṃbandho vā syāt? tadupahito vā niyataprāgabhāvaḥ? na tāvadādyaḥ, pravṛtteḥ prāgeveti vacanāt / nāpyuttaraḥ, tasyātīndriyasya liḍgaṃ vinā pratyetumaśakyatvāt / liḍgaṃ ca tasya prāmāṇyaikaniyatasya yadyasti tadā prāmāṇyameva tenānumīyatām, kiṃ tajjātīyatvānumānena? prāmāṇyāniyatasya tu tasyānumānena kim? nāpi pratyakṣasiddha eva kaściddharmastajjātīyatvam / pratyakṣatve tu tasyānabhyāsadaśāpananagocare 'pipramāṇe pratītiprasaṅgāt / tathā ca tatrāpi pravṛtteḥ prāgeva prāmāṇyāvadhāraṇaṃ syāt, vyāpterapi prāgeva pratītatvāt / na hyayaṃ kvacidapi tajjātīyatvena prāmāṇyaṃ nānumitavāt / tatra nāstyeva tajjātīyatvam, kiṃ pratyakṣeṇa pratīyatāmiti cet--na, abhyāsadaśāpanneṣu tajjātīyatvena prāmāṇye 'numīyamāne pravṛttisāmarthyānumitaprāmāṇyasya sādhanavikalatayā dṛṣṭāntābhāsatvaprasaṅgāt / tasmāt tajjātīyatvamatiriktaṃ na paśyāma iti // satyam, tathāpi jñānasya viṣyanibandhanatvāt tattadviṣayopādhaya eva te te jñānopādhayastaistairūpādhibhirūpādhīyamānaṃ jñānameva tajjātīyaṃ tasya bhāvastattvaṃ bhavati / te copādhayaḥ pratibhedaṃ svasaṃjñābhirabhidhātumaśakyā iti tajjātīyatvamityanayā vācobhaḍgyā darśitāḥ / ata evātra vīpsā draṣṭavyā tattajjātīyatvamiti / tathā hi, anubhavastāvat svarūpaprakārāvālambate / tatra dharmisvarūpeṇopadhīyamāno 'nubhavaḥ pramaiveti tena rūpeṇānubhūte tasmin pramātvamevānubhūtaṃ bhavatītyagre sphuṭībhaviṣyati / prakāraviṣayastvanubhava ubhayathā / kaścit svarūpaprakāreṇopādhīyate, kaścidasvarūpaprakāreṇāpītyataḥ kvacit saṃśayaḥ / tatra svarūpaprakāreṇopahitamanubhava vivektuṃ viśiṣṭāḥ prakāropādhayo bhavanti / te ca niyamena vibhramaviṣayavirodhitayā nirdhāritasvabhāvabhedā guṇādaya eva / tadidaṃ sāmānyatastāvallakṣaṇasahacaritalakṣyaviṣayajñānatvameva jñānagataṃ tajjātīyatvamiti pratyakṣe gatiḥ / yadā tvapratyakṣe lakṣye lakṣaṇena jñānaṃ janyate tadānumānaṃ taditi tasyānyathaiva gatirbhaviṣyatīti / tatra dravye gandhavati pṛthivījñānamityādi sāmānyataḥ / karacaraṇādimati śarīrajñānam ityādi viśeṣataḥ / guṇeṣu ketakyādau saurabhajñānam, śaḍkhādau śvetajñānamityādi / karmaṇi tu avātulena tiṣṭhatā tīvravegāsaṃskṛtena calajjalādisvacchavilokanādivirahiṇā yad dravyaṃ calatītyupalabhyate tat tatheti / evaṃ teṣu teṣu viśeṣeṣu te te viśeṣā vyabhicāravirodhino na pratipadamanukramituṃ śakyante / tadevaṃ tattadupādhiviśiṣṭatattadviṣayānubhavatvameva tajjātīyatvamiti mantavyam / tadevaṃbhūtasya jñānasya viṣayanāntarīyakatvenopādhyabhyāsa evābhyāsadaśāpannatvam / yatra tu sa evārtho bhūyo bhūyo 'bhyastaḥ, tatra saṃvādakatvameva tajjātīyatvam / evaṃ tāvad bāhyapratyakṣaṃ samarthitam // pratyakṣasamānanyāyatayā āgamasya prāmāṇyaṃ samarthayati--evaṃ ceti / atrāpi tajjātīyatvamāptapraṇetṛkatvam / abhyāsadaśāpannatvaṃ punaretasya bhūyodarśanena mantrāyurvede tajjātīyatvāya prāmāṇyāvinābhāvasiddhiḥ / mantrāyurvedasyānabhyāsadaśāpannatvaṃ tadasiddhaḥ nivedayiṣyate sūtrakāreṇa dvitīyādhyāye / yathā ca prāmāṇyaṃ pravṛttisāmarthyenāvadhāryate anabhyāsadaśāpanneṣu tathāprāmāṇyamapi pravṛttiviparyayeṇa / yathā ca pravṛtteḥ prāgevābhyāsadaśāpanneṣu tajjātīyatayā prāmāṇyamavadhāryate, tathāprāmāṇyamapīti mantavyam / upādhivirodhaśca tajjātīyatvam / tadabhyāsa evābhyāsadaśāpannatvam / yathā candramasi candradvayajñānam / śaḍkhe pītajñānam / guḍe tiktajñānamityādi / tasmāt sandigdhe pravṛttisāmarthyamavadhāraṇīyamiti // syādetat / sāmarthya punarasyāḥ phalenābhisaṃbandhaḥ / atha phalajñānasyaiva prāmāṇyaṃ kathamavadhāraṇīyamityatra keṣāñcinmatamāha--na ceti / na punarūdanyopaśamamapi parīkṣyata iti udanyopaśamanamapītyarthaḥ / tadetadanupapannam / phalajñānaṃ hi phalasya siddhāvasthasya sādhanānarhatayā niṣprayojanībhūtatvād vā na parīkṣyet tattajjātīyajñānasya sarvāsvavasthāsu arthāvyabhicāritayā niḥśaṅkatvād veti? na tāvadādyaḥ, phalasya siddhāvasthatve tadvat tatsādhanībhūtasyāpi niṣprayojanībhūtatvādaparīkṣyatvaprasaṅgāt / uttarottarulābhisaṃdhānena tatsādhanaṃ parīkṣyata iti ceta? phale 'pyevamastu / siddha eva hi phale parīkṣite tatsādhanasya tathātvasiddhāvuttarottarulābhisandhiḥ syāt / nāpi dvitīyaḥ, phalajñānasyāpi bhūyo bhūyaḥ spapnādyavasthāsu vyabhicāra darśanāt / svasthāvasthasya phalajñānaṃ na vyabhicaratīti cet--evaṃ tarhi pirīkṣitameva phalajñānaṃ syāt / tathā hi yat svasthāvasthasya phalajñānaṃ tadavyabhicārīti vyāptisiddhau yatraiva tathābhūtajñānatvaṃ paśyati, tatraivāvyabhicāramavadhārayatītyanenābhiprāyeṇāha--vayaṃ tviti / asyāpyabhyāsadaśāpannatvaṃ prāmāṇyāvināmūtaliḍgopalambhastathā tajjātīyatvaṃ punaḥ svasthāvasthasya phalajñānatvameva / etenecchādveṣaprayatnajñānaṃ vyākhyātam // nanu yadvijñāna dṛṣṭāntayitavyaṃ tasyāpi prāmāṇyaṃ kathaṃ sādhanīyam? evaṃ tattatsādhanasyāpi dṛṣṭāntaparamparāyāḥ kathamityata āha--na ceti / phalajñānasyetyupalakṣaṇam / tajjātīyatvena liḍgena prāmāṇye sādhiyitavye yadyad dṛṣṭāntīkriyate tasya tasyeti mantavyam // yadyavam, pravṛttisāmarthyamanavakāśameva, na hyasti tadvijñānaṃ yat sarvathaivāpūrvaviṣayam / tathā ca pramāṇator'thapratipattipravṛttisāmarthyayoḥ kathamanāditvamāha--vārttikakāra ityata āha--eteṣu ca madhya iti / śaḍkitavyabhicāraṃ tajjātīyatvāparāmarśāditi śeṣaḥ / yadyapi phalaṃ na pravṛttiviṣayastathāpi tatsādhanagocarāyāḥ tatsaṃtānagocarāyā eva vā pravṛtteḥ tajjātīyaphalāntarasaṃbandhastannāntarīyakavijātīyaphalasaṃbandho vā svasya narāntarasya vā pravṛttisāmarthyaṃ phalajñānasya draṣṭāvyam // tadevaṃ samānanyāyatayā rūpādibāhyarthapratyakṣaprāmāṇyasamarthanānantaraṃ śabdraprāmāṇyaṃ samarthya tadubhayopapattaye samānanyāyatayaiva āntarapratyakṣajñāneṣu madhye phalajñānaprāmāṇyaṃ samarthitam / samānanyāyatayaivecchādveṣaprayatnagocarasyāpi jñānasya prāmāṇyasamarthanaṃ sūcitamityanaṃvyavasāyo 'vaśiṣyate / tasya cānumānasamānanyāyatayā anumānaprāmāṇyasamarthanānantarameva samarthanaṃ kariṣyata ityabhiprāyavānāha--anumānasyeti / dvidhā hi vyabhicāraśaḍkā kāraṇataḥ svarūpataśca / sā ca vyāptipakṣadharmatāgrāhakaireva pramāṇairapanīyata iti bhavati nirastasamastavyabhicāraśaṅkamanumitijñānam / tasyaivaṃbhūtasya svata eva prāmāṇyaṃ niścīyata iti śeṣaḥ // nanu pramāṇatvāviśeṣe 'pi kathamanumitereva svataḥ, na pratyakṣāderityata āha--anumeyeti / anumitijñānaṃ hyarthasya tathātvaṃ vyavacchindadevotpadyate vahnimānevāyamiti / tathā cānuvyavasānenānuvyavasīyamānamidaṃ svasvārthāvadhāraṇātmakamevāvasīyate / na cāviparītārthakatvamanubhavasyānadhyavasyatā avadhāraṇātmakatvamasyāvasitaṃ bhavati / tathā ca tad avaśyamavaseyam / tadeva ca prāmāṇyam / kadācidevaṃbhūtānuvyavasāye 'pi viparyayatvaśaḍkā tadavaskandatītyavaśiṣyate / sā ca liṅgasamutthatvādeva nāsti / na hi viśeṣadarśanagrastotpattau śaḍkāvakāśaḥ / tadetadāha--na hīti / liṅgākāraṃ vijñānaṃ niścitāvyabhicāramiti śeṣaḥ / pratyakṣaśābdajñāne tu nāyogavyavacchedātmake, api tvāropānārāpasādhāraṇaviṣayamātrāvabhāsinī / tathā cānuvyavasāyenāpi tathaivānubhūyete / na tvavadhāraṇātmakatayeti na tayoḥ svataḥ prāmāṇyagrahaḥ / atha daivādayogavyavacchedātmake evotpadyete anuvyavasīyete ca, tadā ca niyāmakamantarbhāvyaiva / tadabhāve tvaviśeṣādavadhāraṇātmakatvaṃ paribhūya tadatadrūpasādhāraṇamevāvatiṣṭheta ityāśayavān niyāmakābhāvamevāha--pratyakṣajñānaṃ tviti // dhūmādiyuktadhūmadhvajādijñāne hi yadyapyarthasyāpyarthenāvyabhicāro 'sti, yadyapi cārthādapi tathābhūtādeva tajjñānaṃ jāyate, tathāpyavyabhicāro vā, tadgraho vā? prāktanaḥ tatrākiścitkara eva, indriyāpātamātrādeva yugapadubhayorapyekajñānāvabhāsitayā parāmarśakālānapekṣaṇāt / aparāmṛṣṭasya cāniyāmakatvāt / tadidamuktam--api tu sattāmātreṇāvasthitāditi / avyabhicāriṇo 'pīti śeṣaḥ / etena śaḍkāmātramapanīyate jñānāntarairiti yaduktaṃ kaiścit tannirastam / śaḍkā hi saṃśaya evābhidhīyate / sa ca tattvanirṇayavyatirekeṇāpanetumaśakya eveti tattvanirṇayopāyo 'nusartavyaḥ / tathā ca jñānasvarūpagrāhiṇaḥ kauṇṭhye pratyakṣādyantarābhāve cānumānamevopāya iti tadāha--pravṛttisāmarthyamiti // syādetat, yadi pratyakṣaśābdajñānayoḥ parataḥ prāmāṇyam, tat kimidānīmanuvyavasāyasyāpi parata eva? tathā ca liḍgaṃ niścitameva niścāyakamityanena nyāyena liṅgāntaraparamparājñānamanavasthāmavatārayatītyata āha--jñānagateti / atrāpi saiva yuktiḥ / atadrūpavyudāsenaiva svaviṣayamālambyaivotpattestathaivānubhavaḥ / utpatterevārabhya viṣayaviśeṣagrahaṇagrastatvācca na śaḍkāvakāśaḥ / viśeṣaścānuvyavasāyatvameva / na hyajānannāpi kaścit jānāmītyanuvyavasyati / na ca śuktikākāre jñāne rajataṃ jānāmīti syāditi tadidamuktam--tādṛśasyeti / upalakṣaṇaṃ caitat / sabāhyabhyantaraṃ dharmi mātragocaramapi pratyakṣaṃ svata eva pramāṇam, vibhramasyāpi nirālambanasye kvacidanupapatteriti / uktuyuktiṃ hṛdi nidhāyātidiśati--eteneti / upamānamupamitirityarthaḥ / vyākhyātam / svato 'vadhārya prāmāṇyatayeti śeṣaḥ / na hyatideśavākyārthajñānasādṛśyajñānayoḥ prāmāṇye niśvite upamitirābhāsībhavati / yadyapi cānumānopamānānuvyavasāyadharmijñānānāmapi prāmāṇyaṃ parato 'pi śakyagrahameva, santi hi tatrāpi yathāyogaṃ liṅgasādṛśyajñānasamutthatvādīni tajjātīyatvaliṅgāni tathāpi koṣṭhagatyā svata eva prāmāṇyagraho 'tra na svayamiti sa eva darśitaḥ / vipratipannaṃ prati tu parata eva sādhanīyaṃ taditi paramārthaḥ / ataḥ svata evetyavadhāraṇaṃ nāyogavyavacchede nāpyanyayogavyavacchede / kiṃ tarhi? atyantāyogavyavaccheda iti // nanvetāvatāpi vijñānakaraṇānamindriyādīnāṃ prāmāṇyasya kutaḥ siddhiḥ? na hi phalayathārthatvamevāmīṣāṃ prāmāṇyamityata āha--sevadanasya ceti / nanvindriyādayo yadyarthavyāmicāriṇaḥ kathamarthadhiyamavyabhicāriṇī janayeyuḥ, tathātve vā rāsabho 'pi vahnadhiyamavyabhicāriṇī janacet, aviśeṣādityata āha--na ceti / yathārdrendhanaṃ dahanavyamicāryapi dahanasaṃbandhāt dahanāvyabhicāriṇaṃ dhūmaṃ janayanna niyogaparyanuyogāvarhati kāraṇasvābhāvyāt, tathendriyādyapyarthavyabhicāriṇaṃ tathāvidhasahakāryupabṛṃhitaṃ tenārthena saṃbandhāt tadarthāvyabhicāri jñānaṃ janayedityarthaḥ / tadetatprāmāṇyaṃ nāvaśyaṃ sarvatrāvadhāryate, tadā śrayasyaiva saṃvedanasya sarvatrānavadhāraṇāt / tathā sati cānavasthāyā viṣayasaṃcāro na syāt / tasmāt tīvrasaṃvegitayā yattu saṃvedanamavaśyaṃ saṃvedanīyam, yatra yatra cāparo viśaṣataḥ sāmānyato vā vipratipadyate jijñāsate vā tatra tatra prāmāṇyamuktenāpāyenāvadhāraṇīyamityato nānavasthetyāśayavānupasaṃhāravyājenoktamarthaṃ saṃkalayya āha--tasmādathasaṃdehāditi // nanvarthāniśvayenāpi pravartamāno na hi tatsādhanatāmanumāya pravartitumarhati arthitvābhāvāt, na hi tatsādhanatvānumānaṃ vyāptigrahaṇaṃ vinā / na ca so 'pi pravṛtti vineti tadavasthamevetaretarāśrayatvamityata āha--arthasyeti / yadyapi prāmāṇyāniścayavadapekṣitopāyatvāniścayenāpi tatra tatra pravartate tathāpyapekṣitopāyatāṃ pākṣikīmapyurarīkṛtya pravṛttiḥ / na ca tatsaṃśayastasyāmapyanupalabdhāyāmanyatrāpi syāt / ataḥ punarapyupalabdhirāyāteti / ato 'nāditāmādāyaiva parihṛtam / arthapratipattiriti vārttike yadyapyarthaśabdo 'pekṣitopāyamevāha tasyaiva pravṛttiviṣayatvāt, aryamānatvācca, tathāpi dharmimātrapratipattyanumeyapratipattyorbhinnakālatvādapekṣitatvācca tathaiva vyācaṣṭe--arthapratipattiriti // nanu pramāṇasya prayojanavattvamākṣiptaṃ vā samādhīyeta jijñāsitaṃ vā jñāpyeta? na tāvadādyaḥ / na hyasti puruṣo yaḥ pramāṇaṃ niṣprayojanamiti brūyāt, tanmūlatvāt sarvapuruṣārthasiddheḥ / yasya tu puruṣārtho nāsti sa nirūcchvāsa eva śīryeta / nāpi dvitīyaḥ, tasya saṃśayādivat sūtrapāṭhānantarameva jñāpayitumucitatvādityata āha--tatredamiti / neyaṃ pramāṇaprayojanajijñāsā / kiṃ nāma? śāstrārthaubhūtasya paramanyāyasya niḥśreyasaṃ prati gurupāyatve manyamānena laghīyati pravṛttyupāyaṃ vidyamāne śāstrārambha evākṣipyate / sa ca samādhātumārabdha ityarthaḥ / daśānāṃ duḥkhasaṃjñābhāvanaṃ mumukṣutādāḍhrayārtham / ātmano yāthātmyaṃ sakalopādhivinirmuktatvam / tasya bhāvanaṃ dhyānam / ādigrahaṇena tu tadupāyabhūtāḥ pravṛttayo yamaniyamāsanaprāṇāyāmadhāraṇālakṣaṇa gṛhyante / ātmatattvasākṣātkāra iti samādhiḥ / vairāgyaṃ paramā vaśīkāraḥ / paripākaḥ savāsanakleśanirmokṣaḥ / etena sāḍgopāḍgo yogo darśitaḥ / śaḍkāmukvā bhāṣyamuttarayati--tatredamupaniṣṭhata iti tathāpi nyāyasya gurupāyatve na parihṛtam, nyāyanirṇotārthasyāpi pravṛttyapekṣāṇāt / pravṛttasya nyāyānapekṣaṇādityata āha--etaduktaṃ bhavatīti / nanu ubhayorapi tulyatve kuto viśeṣāt pramāṇameva vyutpādyate na pravṛttiparītyata āha--tathāpīti / śravaṇamanananididhyāsanasākṣātkāralakṣaṇāyā pravṛtteḥ svarūpataḥ phalataśca pramāṇāntarbhūtatvāt tadvyutpādanameva pravṛttivyutpādanam / na ca pravṛttivyutpādanena pramāṇaṃ vyutpāditaṃ bhavati / na hi pravṛtteḥ phalaṃ pramāṇaṃ tatsvarūpaṃ vetyarthaḥ / nanu śāstrārthasya prayojanavyutpādanāvasare pramāṇamarthavaditi kutaḥ? na hi pramāṇaṃ śāstrarthaḥ, api tu nyāya ityata āha--sāmānyābhidhānaṃ ceti // tadanena prabandhena niṣprayojanatvāśakyaprayojanatvānabhimataprayojanatvopāyagauravaśaḍkāḥ parihṛtāḥ / tat kimaparamavaśiṣyate yadarthaṃ lokavṛttamanūdyata ityataḥ prathama tātparyamanusmārayanneva vārttikamavatārayati--prāmāṇyeti / apramāṇenetyatrāpi yadyapi vāñmanasavisaṃvādaḥ niṣedhavidhyupāya eva hi pramāṇam / tasmānniṣedhopāyatāṃ jānato 'pyapramāṇena niṣedhāmīti vacanaṃ manovisaṃvādyava / tathāpi vyāmohādapyupapatterevaṃbhūtābhiprāyasthairye 'pi nāsmākaṃ kācit kṣatirityetāvatā anujñaivāttaraṃ dattam--vāḍmanasayorvisaṃvāda iti / prāmāṇyāgrahe pramāṇenetyevaṃ vaktuṃ na śakyate / tataḥ pramāṇenetyevaṃ vadato 'vaśyaṃ prāmāṇyaṃ manasi viparivartate / tathā cāgṛhītaprāmāṇyeneti vacanaṃ manovisaṃvādītyarthaḥ / lokavṛttamabādhito vyavahāra ityarthaḥ // nanu pramāṇena khalvayaṃ jñātetyādi, bhāṣyaṃ lokavṛttānuvādo 'stu / pramāṇata ityādi punaḥ kathamityata āha--kāraṇapradarśanadvāreṇeti / na hi lokavṛttaṃ svarūpeṇopayujyate / kiṃ tarhi? tasyāvaśyābhyupeyatayā tadupāyo 'pyavaśyābhyupeya ityanenābhisandhinā sopāyameva tadanūdyata ityarthaḥ // āgāmibhāṣye heyādīnāṃ sphuṭatvāt tasyedānīmakṣarārtho vyākriyata iti mā śaḍkiṣṭhā ityāha--asyaiveti / vārttikasaṃbaddho granthor'thapadānītyākāro vārttikagranthastasya / tādṛśa eva bhāṣyagato bhāṣyasaṃbaddho granthastasyetyarthaḥ / amidheyānāṃ paurvāparyaniyamāya guṇapradhānabhāve jijñāsyamāne abhidhānarūpasya śāstrasya kaḥ prastāva ityata āha--śāstraśabda iti / evaṃ tarhi heyādīnāṃ śāstrārtharūpatayā na pṛthakkoṭitvam / tathā caikakoṭikatayā kimapekṣya guṇapradhānabhāvacintetyata āha-atra ceti / kathaṃ punaranena pramāṇādicaturvargo 'tra labhyate iti vārttikamanuktopālabhbho mā bhūdityata āha--teneti / tanmūlatvād itarasiddheriti / siddhiḥ pratītirniṣpattiśca / tatra heyopāyayoḥ pratītireva / adhigantavyasya tu pratītirniṣpattiśca / yadyapi ca hānasyāpi pramāṇarūpasya pratītirastyeva, tathāpi pramāṇādeveti taditaretyuktam / niṣpattistu hānasyājñānādeva yasmāt kiṃ tajjñānena? jñānāt tu yasmāt tasya pramāṇāyattatvameveti bhāvaḥ / pramātrādicaturvarge tu pramātṛprameyayoḥ siddhiḥ pratītireva / pramāyāśca niṣpattirapīti / tadidamuktam--pramāyāśca tatkāryatvāditi / nanu pramātrādīnāmapi prayojanavattvādarthavadityanena kiṃ pramāṇasyādhikyamāhitamityata āha--atiśāyane matuciti // nanvasya caturvargadvayasya niḥśreyasādhigamaṃ prati vikalpaḥ, samuccayo vā? ubhayamāpyanupapannamabhinnatvāt tathā hi ya evārthaḥ pramātā prameyaṃ pramitiriti sa eva heyo 'dhigantavya iti ya evārtho hānopāyāviti sa eva pramāṇamiti / saṃśayādīnāmapi nyāyaparikaratayā nyāyaśarīratvāt tasya ca pramāṇatvāditi / tasmāt abhinnatvāt na vacanabhaḍgibhedamātreṇa vikalpaḥ / nāpi samuccayaḥ / na hi bhavati tarūṇā vā vṛkṣeṇa vedaṃ sādhanīyaṃ tarūvṛkṣābhyāṃ vetyata āha--vivakṣābhedenati / tadanupapatterityata anena nimittabhedamabhipraiti / tenāyamarthaḥ yadyapyubhayatrāpi ṣoḍaśaiva padārthāḥ saṃgṛhītāḥ, tathāpi yathā pramāṇtvena pramāṇaṃ jñeyaṃ tathā hānatvenāpi / anyathā hānāntaramanuśriyeta / nirarthakaṃ ca pramāṇaṃsyāt / pramāṇatve cājñāte hānatā na nirvahet / yathā ca svarūpeṇa saṃśayādayo jñeyāḥ pramāṇaparikaratayā tathā hānopāyatayāpi / anyathopāyāntaramanuśriyeta / nirarthakāścaite syuḥ / parikaratve cājñāte upāyatā na nirvahet / yathā ca śarīrādayo daśa prameyatayā jñeyāḥ tathā heyatayāpi, anyathā aheyāḥ syuḥ / heyāntaraṃ cānuśriyeta / prameyatve cājñāte heyatā na nirvahet / yathā cāpavargaḥ prameyatayā jñeyaḥ, tathā adhigantavyatayāpi / anyathā adhigamyāntaramanuśriyeta / anupādeyaśca syāt / prameyatayā cājñāte 'dhigantavyatā na nirvaheta / yathā cātmā prameyatayā adhigantavyaḥ, tathā pramātṛtayāpi / anyathā pramātrantaramanuśriyeta, anavasthā ca syāt / prameyatve cājñāte sopādhinirūpādhirūpatayā heyopādeyate na nirvahecātām / yathā ca buddhirbuddhitvena tathā tabhdedaḥ pramititayāpi / anyathā pramityantaramanuśriyeta, niṣphalaṃ vā pramāṇaṃ syāt / prameyatve cājñāte heyatā na nirvahediti / tasmāt ta eva pramāṇādayaḥ ubhayathā jñāyantāmiti vivakṣitvobhayacaturvargopādānaṃ kṛtamityarthaḥ // yadapyuktaṃ kaiścit--heyahānopāyādhigantavyeṣveva caturṣu puruṣārthaḥ parisamāpyate / yathā loke heyaḥ kaṇṭakaḥ / hānamupānat / tadupāyastu pādukākṛdātiḥ adhigantavyo duḥkhābhāvaḥ / śāstre ca heyo rogaḥ / cikitsā hānam / tadupāyo nidānajñānam / adhigantavyamārogyamityataścaturṣu vaktavyeṣu ṣoḍaśapadārthavarṇanaṃ kkopayujyata iti tadāpi nirastam, caturvargasyaiva vivakṣābhedāt ṣoḍaśadhā bhedenābhidhānāt / vivakṣābhedasya copapatti pratipadaṃ bhāṣyakāra eva darśayiṣyati / etadavagamyaiva yenādhikaṃ coditaṃ tanmatamapākaroti--eteneti // vyākhyāyate avayavaśa iti viśeṣaṇe kriyāyāstātparyam / na tu viśeṣye ityarthaḥ / etadevāttaratra sphuṭayati--tatrāsyāvayaveṣviti / kasmāt pramāṇāditi nābhihitam? evaṃ hyasaṃdigdhaiva pañcamī syādityarthaḥ / asyeti prakṛtapañcamīparāmarśe liṅgāsaṃgati rityata āha--asyeti / pañcamyāḥ taseḥ prayogaṃ darśayitvā pañcamīvyatirekeṇa taseḥ ākṣepasamādhāne asaṃgate ityākṣepaṃ vyākhyāyāvatārayati--vacanavyāptyarthamiti / nanu pramāṇābhyāṃ pramāṇairiti bhavataṃ saṃplavaḥ, pramāṇeneti tu kathamityata āha--yatra dvayoditi / viṣayaikatāmātra saṃplavaḥ, na tu kāraṇānāṃ samuccayaḥ / tathā sati phalabhedo na syāt / nāpi samuccitānāṃ karaṇatvam / tathā sati vyāpārabhedo na syāditi jñāpanārthamityarthaḥ / ata eveti / evakāraḥ sādhakatamāntaraṃ vyavacchindan tasya vyāpāraṃ phalaṃ ca vyavacchinatti, na tvasya svavyāpārulayoritaretaranairapekṣyaṃ darśayati, tasya saṃplave 'pi saṃbhavādityarthaḥ // kasmāt punaḥ karaṇārtho gamyate? prakṛtipratyayayoḥ katarasmādityarthaḥ / ayamāśayaḥ / yadi tṛtīyayā karaṇatvamabhidhīyate kiṃ prakṛtisthena lyuṭpratyayena? atha tenaiva, kiṃ tṛtīyayeti? jñāpakasya kārakatvaśaḍkā mā bhūdityata āha--arthamarthādhigatimiti / nanu hetukaraṇabhāvo 'vagamyatāmityetadarthaṃ vibhaktivyāptirāsthīyate pramāṇamiti, prātipadikādeva sākṣātkaraṇatvamarthato hetutvaṃ gamyata iti kiṃ vibhaktivyāptyetyata āha--atra ceti / na ca vācyaṃ karaṇabhāvenāpi pramāṇaphalayostādātmyaṃ pratiṣedddhuṃ śakyam, tat ki tannāntarīyakahetutabhdāvāmidhānārthaṃ pañcamyeti, sādhākatvamātrasyaiva sāmarthye tamabarthasyāsamarthatvāt / tatra vipratipatteśca / kasmāditi praśnārthamabhipretyāha--pramāṇapratipadiketi / tadevamanuvādakatvaṃ samarthayatā lyuṭtṛtīyayoḥ paunarūktyaṃ samāhitam / na cānuvādakatvaṃ śabdābhyāsasya prayojanavattāvyatirekeṇa sidhyatītyataḥ prayojanaṃ darśayati--pramākārakāntarebhya iti / laukike tu prayoge saṃkhyābhidhānādvibhakteḥ sārthakatvaṃ draṣṭavyamiti / viśiṣṭaviṣayatvena saṃplavākṣepo 'saṃgata eva, agnyādiviśiṣṭe parvatādau pratyakṣānumānayoḥ saṃplavādityata āha--viśiṣṭo bhinna iti / viṣayatvasāmānyābhiprāyamekavacanam / arthasamārthyasamutthaṃ pratyakṣaṃ yato 'tor'thagocaram / tat kiṃ hetutvameva viṣayalakṣaṇam? netyāha--sa eva cārtha iti / kimato cadyevamityata āha--na ca sāmānyamiti // nanu ca sāṃvyavahārikaṃ svalakṣaṇamapyevamevetyata āha--svalakṣaṇamiti / deśakālānanugataṃ vicārasahamityarthaḥ / nanu yadyapi pratyakṣaṃ na sāmānyarūpamavagāhate tathāpi yadyanumānamapi svalakṣaṇamavagāheta tata eva tāvatāpi saṃplavaḥ syādityata āha--na ceti / nanu bhavatvanumānaṃ sāmānyamātraniyatam, pratyakṣamapi hyatra pravartsyati / bhaviṣyati ca sāmānyamapi sattvādākārādhāyakamato 'pi saṃplavasiddhirityata āha--na ceti / bhavitumarhati paramārthasaditi śeṣaḥ / vicārāsahatvādityabhiprāyaḥ / tat kiṃ sāmānyasyāsattvāt svalakṣaṇe ca pratibandhagrahāsaṃbhavādanumānaṃ nirviṣayamevetyata āha--tadidamiti / tat kimanumānamapramāṇameva aparamārthagocaratvāt? yadyevaṃ kathaṃ tadanyadullikhyānyatra pravartayati / kathaṃ ca tadavisaṃvādakam? kathaṃ ca bādhitākāraṃ pramāṇatayā vyavahiyata ityata āha-tasmāditi // nanu pramāṇāntareṇa saha saṃplavo bhaviṣyatyanayorityata āha--na ceti / nanvasti śabdādikamityata āha--pramāṇasyeti / nanu nāntarbhavatyevāsvalakṣaṇaviṣayatvād viṣayāpratibaddhatvāccetyata āha--anantarbhāve ceti / nanu svalakṣaṇasāmānyalakṣaṇayorvyavasthāyāmapi pratyakṣānumānayorviṣayāntare saṃplavo bhaviṣyatyanayoḥ / asti hi viṣayāntaraṃ tadvadityāha--na ceti / na hyasatā sāmānyena paramārthasat svalakṣaṇaṃ tadvad bhavitumarhati, sadasatoḥ saṃbandhābhāvādityarthaḥ / so 'yaṃ gahanaḥ panthā ityāśayavān āha--yathā caitaditi / viśeṣa ityatra yadi karmakārakaṃ na ca tatastadvannāmāparo 'stītyata āha--viśeṣa iti saṃplavamamṛṣyamāṇa idamāha mīmāṃsaha iti śeṣaḥ / adhigataṃ cārthamityādivārttikasyādhigatatvādivārttikādadhikārthatāṃ vivakṣatrāha--syādetādityādi / adhigater'the pramāṇāntarasya na tāvadarthādhigamaṃ pratyupayogaḥ, tasya prāgave pramāṇāntarasiddhatvāt / nāpyanttarottaravyavahārapravāhanirvāha prati, tasyāpi tajjanyasaṃskāraprabhavasmṛtisaṃtati siddhatvāt / na ca vācyaṃ smṛtisaṃtatiradhigatisaṃtatirvā astu vyavahārapravartinī na kaścidviśeṣa iti, smṛtivadupadarśitārthamātraviṣayatayā tāsāmapramātvena tatsādhānasyāpramāṇatvaprasaṃgāt / tāsāṃ ca tata eva smṛtitvaprasaṃgāt / smṛtisaṃtateścāvaśyaṃbhāvitayā tata eva vyavahārisiddhāvadhigatisaṃtatikalpanāyāṃ kalpanāgauravaprasaṃgādityāśayavān piṣṭapeṣaṇamevopasaṃharati--adhigatamiti // nanu anyatheti vārttike yadi kāraṇagatamanyaprakāratvaṃ vivakṣitaṃ tadā kāraṇagataprakārabhede 'pi na kaścid viṣayagato viśeṣaḥ piṣṭapeṣaṇaparihāropayogī darśitaḥ syāt / atha viṣayagata eva pramārabhado darśitaḥ, tadā anadhigatārthagantṛtayā kutaḥ saṃplavaḥ? na ca viṣayābhede 'pi pramāṇabhedāt kaścit phalaprakārabhedaḥ prakṛtopayogavānastītyata āha--ayamabhisandhiriti / piṣṭapeṣaṇe niṣphalatvaṃ vā syāt, aviśiṣṭaphalatvaṃ vā, anapekṣitaphalatvaṃ vā, adhigate 'pyarthe kimityadhigatisādhanamadhigati karotīti praśnamātraṃ vā, sādhanāsaṃbhava eva veti / tatra sādhanāsaṃbhavaṃ dūṣayati--na hīti / svakāraṇapratibandhe hi pramāṇaṃ na syāt / na ca viṣayādhigamaḥ pramākāraṇavirodhī, yena tasmin, satceva pramākāraṇamakāraṇaṃ bhavet / tasmādālocya svayameva nivarterat yadi cetayeran, na caitadastītyarthaḥ / praśnamātraṃ dūṣayati--nāpīti / anapekṣitaphalatvamutthāpya nirākaroti--pramāturiti / niṣphalatvaṃ nirākaroti--tasmāditi / pratyutpannakāraṇasāmagrījanitatvaṃ tātkālikāsādhāraṇakāraṇaviśiṣṭasāmagrījanitatvam / etenānubhavatvaṃ darśitam / smṛterhyasādhāraṇaṃ kāraṇaṃ saṃskāraḥ, ātmāntaḥkaraṇādīnāṃ jñānāntarasādhāraṇyāt / sa ca cirakālotpanno na pratyutpannaḥ / yattu pratyutpannamudbodhāparanāma sahakāri na tadādhāraṇam / anubhavasya tu catuṣṭayasannikārṣādyasādhāraṇam / tacca pratyutpannaṃ pratyagramutpannam / tathābhūtā buddhirabādhiteti śeṣaḥ // aviśaṣṭaphalatvamabhyupetya parābhiprāyaṃ nirākaroti--tajjanakānīti / prathamapramāṇaphalato 'pyaviśiṣṭaphalatayā yadyānarthakyam, dvitīyavat prathamapramāṇasyāpi dvitīyāviśiṣṭaphalatayā ānarthakyaṃ syāt / anapekṣatvat sārthakamiti cet? evaṃ tarhi dvitīyasyāpi svaphale 'napekṣatvameva / tatphalaṃ pramārūpameva na bhavati / gṛhītamātragocaratvāt smṛtivadityapi na yuktam, yathārthānubhavatvaniṣedhe sādhye kālātītatvāt / anadhikārthatve ca siddhasādhānāt, sādhyasamatvācca / vyavahāraniṣedhe ca tannimittavirahopādhikatvāt, bādhitatvācca / pramāvyavahāranimittaṃ ca vakṣyāma ityarthaḥ / eve tarhi vārttikārthaḥ ka ityata āha--sa eva ceti / nanu phalasyāpi sākṣātkārāsākṣātkārarūpaḥ prakārabhedo 'styeva, sa evānena kiṃ na pradarśyata ityata āha--yadyapīti / ādigrahaṇena kāraṇagato 'pīndriyaliṅgādirūpaḥ prakārabhedaḥ saṃgṛhītaḥ / kāraṇabhedasaṃplavanirāsārthameva hi paraḥ pratyavasthitaḥ / sa kathaṃ tenaiva pratibodhanīyaḥ? parapratibodhaśca prakṛtaḥ / tadidamuktam--prakṛtānupayogāditi // evaṃ siddhaṃ pramāṇaṃ hṛdi kṛtvā saṃplavavyavasthe vicārite / saṃprati pramāṇasvarūpaṃ nirūpyata ityāha--vibhaktyarthamiti / avadhāraṇamiti / yadi niścayo 'bhimataḥ syāt tasya nāvaśyaṃ saṃśayapūrvakatvamiti sandigdhasya praśna upapannaḥ syādata āha--avadhāryata iti / tathā ca vicārasya parīkṣāyā avaśyaṃ saṃśayapūrvakatvādagre saṃdigdhasya praśno yukta iti bhāvaḥ / saṃdehakāraṇatvana vipratipattimāha--keciditi / pramāṇaṃ hi karaṇaviśeṣaḥ / karaṇaṃ ca sādhakatamam / na ca sādhyasiddhau tajjātīyasya sādhakatamatvamasti, chinne vṛkṣe paraśoriva / tasmād yathaivācchinnaviṣayatayā vyāpriyamāṇaḥ paraśuḥ chedanaṃ tathā pramite viṣaye vyāpriyamāṇamindriyādikaṃ pramāṇamiti momāṃsakāḥ // matāntaramāha--viṣayasārūpyamiti / phalaṃ tāvat pramāṇasyārthapratītireva pramārūpatvāt / na hi pramāṇasyārthe pramātiriktamapi kiñcit kartavyamasti / prāptirapi pravṛttireva / pravṛttirapi pravṛttiyogyārthopalambhanameva / tasmāt pramāṇasyārthapramītyatiriktaṃ na / kiñcit phalamiti, yadāha--tadeva pratyakṣajñānaṃ pramāṇaphalamarthapratītirūpatvāditi / pramāṇamapi tadeva yadarthaṃ vyavasthāpayati / arthamapi tadeva vyavasthāpayati yadarthapratītiṃ tadīyatayā niyamayati / tathātvenāniyatāyāṃ tu tasyāṃ na kasyacit sā pratītiḥ / sarvasya veti nārthena niyatā pratītiḥ syāt / aniyatārthapratītijanakaṃ ca kathaṃ pramāṇa nāma? na cendriyādibhirjñānakaraṇairjñānaṃ tadīyatā niyamyate / na hi cakṣuṣā janitatvādeva nīlasya nīlavijñānam, pītajñānasyāpi tathātprasaṅgāt / api tu nīlākāratvādeva nīlajñānaṃ nīlasya / tasmādarthākāra evabuddhigato buddhiṃ tadīyatā vyavasthāpannarthamapi tathā vyavasthāpayati / tataścārthavyavasthāpanahetutvāt sa eva pramāṇaṃ yadāha--arthasārūpyamasya pramāṇam, tadvaśenārthapratītisiddheriti / arthapratītisiddheḥ arthapratītivyavasthiteḥ, tathā cārthavyavasthiteriti yāvat / na cābhinnātmani karaṇaphalabhāvo virudhyate, tatra kāraṇabhavasyaiva virodhāt / sa hi vyāpāravyāpāribhāvo vā, gamyagamakabhāvo vā svīkriyate eva / vṛkṣādibhiḥ saṃyujyamāna eva hi paraśuḥ saṃyogena vyāpāreṇa karaṇamiti vyavahniyate loke / na ca saṃyogo nāma vigrahavānanyaḥ saṃyujyamānāt paraśorasti / gamyagamakabhāvo 'pi svaprakāśe vijñāne bāhye ca vṛkṣe śiśapayā gamyamāne dṛṣṭa eva / na hi śiṃśapātaḥ kaścidanyo vṛkṣo nā vṛkṣād vā śiṃśāpā / vaikalpike tu vyavahāre yathātra vyāvṛttibhedastathā ākāratadvatorapīti na kaścid viśeṣa iti sautrāntikāḥ // matāntaramāha--vijñānasyaiveti / arthaprakāśane hi yasya vyāpārastadeva pramāṇam / prakāśanaṃ ca caitanyarūpaṃ tasyaiva yaścetayate / na cendriyādīni karaṇānyapi tathā, jaḍarūpatvāt / na hi jñānāniriktaḥ kaściccetano nāma / tasmād vijñānameva cetanatayā darśanavyāpāram / tathā ca pramāṇam / vyāpāravyāpāriṇoścābheda evaṃ saṃyujyamānaparaśuvaditi nirākāravādino vaibhāṣikādayaḥ // matāntaramāha--upalabdhīti / vṛddhāḥ pramāṇavṛddhāḥ / etena pūrveṣāṃ bālatvaṃ sūcayati / bhāvapraśnavyākhyānena bhavitṛpraśno vyākhyāta iti tu sahetyaśyāhṛtya kecid vyācakṣate / kecit tu bhāvapraśnavyākhyā boddhavyā anena bhavitṛpraśno vyākhyāta iti / anye tu bhavāpraśnavyākhyānena hetunā bhavitṛpraśno vyākhyāto bhāvapraśnaṃ vyākhyātuṃ bhavitṛpraśno vyākhyātaḥ, tadantareṇa tadanupapatteriti / lipipramādo 'yamiti saṃpradāyavidaḥ / vyabhicāro visaṃvādaḥ / anarthavattvaṃ viparītarthatvam / ato na sādhyāviśiṣṭatā / nanu sthāṇurvā puruṣo vetyatropadarśitayorantaraḥ prāpyata eva, tat kathaṃ visaṃvādakatvam? kathaṃ cārthavattvamitya āha--no khalviti / yato na prāpyate, ata eva nārthakriyāsūpayujyate, aprāpteranupayogācca nāstītyarthaḥ / yadyapyanubhāvābhiprāyeṇopalabdhau vyākhyāyamānāyāṃ smṛtihetau nāsti prasaṅgaḥ / smṛterananubhavatvāt, tathāpi-- buddhirūpalabdhirjñānamityanarthāntaram / iti sūtrayopalabdhiśabdo jñānaparyāyaḥ svīkṛtaḥ / asti ca smṛterapi jñānatvamityanenābhiprāyeṇoktam--na hyasāviti / atītārthe paramparayā tatkāryatayāpi śabdaliṅgāderarthasambandho 'sti, anāgate tu so 'pi nāstītyata āśaḍkitaṃ jñāpakatayeti / saṃskārasyāpīti / tasyāpi taramparayā arthakāryatvamarthajñāpakatvaṃ ca sākṣāt samānamityarthaḥ / smṛtirūpopalabdhihetoḥ smṛtirūpajñānahetorityarthaḥ / pariharati--naivamiti // nanu na smṛti / prametyatraiva vivāda ityata āha--loketi / anena pramāśabdapravṛttinimittgrāhakaṃ pramāṇamapalakṣayati / tathā hi, na tāvad asya smṛtitvameva pravṛttinamittam, anubhavasyāpramātvaprasaṅgāt / nāpi tadekārthamasavetaṃ jñānatvādikaṃ tannimittam, yena smṛtirapi pramā syāt, viparyayasyāpi tathātvaprasaṅgāt / nāpi pramātvaṃ nāma sāmānyaviśeṣaḥ samasti jñānagatasya sāmānyaviśeṣasya manomātragrāhyatvāt / pramātvasya cānumeyatayā prāgeva pratipāditatvāt / kiṃ ca yadi pramātvaṃ sāmānyaviśeṣaḥ syāt, tadā tadabhāvavati tadviruddhasāmānyavati vā viparyayajñāne na samaveyāt / tathā ca viparyayajñānaṃ dharmiṇyapi na pramāṇaṃ syāt / evaṃ ca tat nirālambanamāpadyeta / sāmānyaṃ ca sāmānyāntareṇa saha parāparabhāvena ekasyāṃ vyaktau samāviśet / tatrānubhatvaṃ vā paraṃ pramātvaṃ vā? ādye smṛti kathaṃ pramā? dvitīye tvanubhavaḥ pramātvaṃ na vyabhicaret / tathā ca viparyāyo 'pi dattajalāñjaliḥ syāt / sākṣātkāritve ca yadi paraṃ tadā asākṣātkāravatyo 'numitiprabhṛtayo na pramāḥ syuḥ / athāparam, viparyayabuddhirna sākṣātkāravatī syāt apramātvāditi / tasmāt na pramāṇatvaṃ sāmānyaviśeṣaḥ / yathārthatvamāyātamiti cet--na, smarāmītyatrāpi pramiṇomīti buddhivyapadeśaprasaṅgāt / iṣṭa evāyamiti cet--na, riśvaretarecchāmātreṇa laukikaprayogāprayogayorniyantumaśakyatvāt / tenaivāyaṃ pramāṇaśabdo yathārthajñānamātre niyataḥ kṛta iti cet--na, maharṣibhistadabhiyuktaiḥ smṛtiphalasya pramāṇatvenāparisaṃkhyāt / ukteṣvantarbhāvādaparisaṃkhyānamiti cet--na, pratyakṣasyāsākṣātkāriphalatvānupapatteḥ / liṅgaśabdādeśca sattāmātreṇa pratītyasādhanatvāditi // kiṃ ca smṛteryāthārthyamapi kṛtaḥ? na hi yādṛśor'thaḥ smaryate yadā tādṛśa evāsau tadā, pūrvāvasthāyā vartamāne nivṛttatvāt / anavṛttau hi pūrvataiva na syāt / na ca nivṛttapūrvāvasthatayaiva tamarthaṃ smṛtirālambate, pūrvāvasthānivṛtterananubhūtatvāt / ananubhūte cārthe ananubhūtaṃ saṃskārābhāvāt / nanu samānaviṣayatvepi smṛtyanubhavayoranubhavo yathārtho, na tṛ smṛtiriti kṛta etat? anubhavakāle tasyārthasya tādavasthyat, smṛtikāle tvatādavasthyāt / nanu pūrvaṃ tāvattadavastha evāsāvāsīt, etāvataiva jñānamastu yathārtham / na, pramārakte 'pi śyāmatāpratyasya yathārthatvaprasaṅgāt / nanvatītaḥ śyāma iti pratyayaḥ tatra yathārtha eva / satyam, tadviṣayasya tadānīmeva tadavasthatvāt / na tu smaryamāṇārthaḥ tadānī tadavasthaḥ / tasmāt smṛtirayathārthaiva / yathānubhava tu bhavet / tatrānubhavasya yathārthatvāt tadekaviṣayā smṛtirapi yathorthetyucyate / ata evānubhavasyāyathārthatve smṛtiḥ avapirītāpyayathārthaiva / yathā rajjuṃ bhujaṅgatayā anubhūya vidrutasya tathaiva smṛtiḥ / tasmāt smṛteryāthārthyaṃ yācitakamaṇḍanaprāyam, nājānikam / idameva pāratantryapadavācyaṃ kaiścinniruktikuṇṭhairanyathāpaplūta iti / tasmādubhayathāpi smṛteranyasyānubhavatvaikaniyataṃ yathārthatvameva pramāpadasya pravṛttinimittaṃ loko 'vadhāritavān / kathamanyathā tatraiva pramāśabdaṃ prayuḍkte nānyatreti yadyapi, tathāpi dharmiṇyapi smṛteḥ pramāṇyaṃ mābhūdityāśayavān prāguktayuktikaṃ lokaprayogamavāśritavān / tadidamuktam--lokaśceti / evaṃ tāvadyathārtho 'nubhavaḥ pramā / tatsādhanaṃ ca pramāṇamiti svalakṣaṇamāśaḍkitātivyāptinirākaraṇenāduṣṭamiti samāhitam // na caitanmīmāṃsakasyāpyanabhimatam / na hi tenāpyatrāvyāptyativyāptī prasaṃjayituṃ śakyete / na hyasti saṃbhavo mīmāṃsakasyāpi yathārthānubhavo na ca prameti / tallakṣaṇe tvasmākaṃ kuto vipratipattirityata āha--anadhigatārthagantṛtvaṃ ceti / upalakṣaṇaṃ caitat / nityapadārtheṣu anadhigatatvaṃ nāma nāstyeva / yadi neha janmani janmāntare 'pyadhigamāt / yadi na pratyakṣeṇānumānopadeśābhyāmapi anityeṣvapi prāyaśaḥ upalabdhānāmevopalambhācca / anyathā ca pratyabhijñānaṃ dattajalāñjali syāt / tataśca svarūpato 'pyanadhigatatvaṃ bahvākulayet / prakārato 'pi bhūyo bhūyastaṃmādiṣvanubhūyamāneṣu na kaścid guṇaprakāraḥ pratikṣaṇalabdhajanmāpavargaḥ paribhāvyate / karmakṛto 'pyāśutaravināśī na pratikṣaṇamapūrvaḥ / na ca catuḥpañcakṣaṇāvasthāyinyapi tasminnekamevajñānaṃ janayitvendriyādikamudāsīnam anāgatakarmādijanma pratīkṣate / tataśca sarvajanmāntaropalambhādanye taduttarakālapratyayā dhārayā vicchedena vā bhavanto na pramāṇaṃ syurityarthaḥ // śaṅkate--naceti / yadyapi svarūpasya prakārasya vā tathāvidhasya tādavasthyam, tathāpi pratyakṣajñānadhārāyāṃ vartamāna evārthaḥ parisphurati / na ca kramabhāvināmeka eva vartamānaḥ kālo viṣayaḥ, nānāpramātṛvajjñānayaugapadyaprasaṅgāt / pratyabhijñānānupapattiśca, jñānānekatve 'pi ekakālāvasthānākalanāt / tasmāt pūrvapūrvajñānairanākalita eva vartamānor'tha uttarottarairavasīyata ityanadhigatārthatvameva tatrāpītyarthaḥ / pariharati--parameti / na tāvat pratikṣaṇavartamānatvaṃ saugatavad vastunaḥ eva svarūpotpādaḥ / nāpi saṃkhyavad vasturūpasthairye 'pi pariṇatibheda eva mīmāṃsakaiḥ svīkriyate / nāpi dharmabheda eva kaścit pratikṣaṇāpūrvo vartamānatvāparanāmā samasti / na ca tairabhyupetaḥ / na ca kālaḥ pratyakṣagocaraḥ, nāpi bhinnasvabhāvaḥ / tasmāt kālakalābhedakā upādhaya eva kālabhedaḥ / tatpratkṣameva kālabhedapratyakṣamiti paramārthaḥ // tatra na tāvat pratīyamānastaṃmādisaṃsṛṣṭā upādhayaḥ saṃbhavantītyuktam / jñātatāyāśca nirākariṣyamāṇatvāt, dhāravahanabuddhiṣu tadabhāsānācca / pratīyamānetarasaṃsṛṣṭāstūpādhayaḥ tajjñānasaṃsargiṇo vā syuranyathā vā? na tāvat stambhādiṣu taditarasaṃsargiṇaḥ kṣaṇabhaḍgurāḥ kecanāvaśyaṃ tajjñānasaṃsargabhājo bhavanti / kvacid bhavantyapīti cet, tatraiva taddhiyāṃ pramāṇatā syāt / yatra tu tadekajñānasaṃsargiṇa upādhayo na santi tatra dhārāvāhikabuddhīnāmapramāṇatvameva syāt / tathāvidhā eva ca vicāraviṣayatvenābhipretā jñānāntaragocarā viṣayāntarasaṃsargiṇa upādhayo bhaviṣyantīti cet--evaṃ tarhi dhārāvahanabuddhayo na syureva iti lābhāya gato mūlamapi hāritavāt / na khalu pramāṇāntareṇa indriyāntareṇa tenaiva vā taddharmiparityāgāddharmyantare anubhūyamāne vivakṣitaikaviṣayabuddhidhārasaṃbhavaḥ / iṣṭa evāyamarthaṃ iti cet--na, apūrvāpūrvopādhyupanipātaniyame pramāṇābhāvāt / anupanipātināṃ ca jñānāntareṇāṣyanākalanāt / ata eva ghaṭo 'yaṃ ghaṭo 'yamiti buddhisahasrasyāpi na viṣayakṛtaṃ viśeṣamūpalabhāmahe / anupalabhyamānasya tu viṣayatvakalpanāyāṃ sarvasarvajñatāpattiriti // tasmāt stambhādireva prāgabhāvanivṛttipradhvaṃsābhāvānutpattirūpo vartamānaḥ / tadavacchinnaḥ kālo 'pi vartamānaḥ / saca tathāvidho 'nekajñānasādhāraṇa eva / na caitāvatā jñānayaugapadyāpattiḥ, sūkṣmakālāpekṣayā kramasaṃbhavāt / na ca sūkṣmopādhīnāmapratītiścedato 'saṃbhava eva, kāryakrameṇaivonnīyamānatvāt / nāpi pratyabhijñānānupapattiḥ / pūrvajñānaviṣayānusaṃdhānameva hi pratyabhijñānam / tacca jñānakramādevopapannam / tasmāt kālatadupādhipratyakṣatve 'pi na sarvatra sūkṣmopādhisaṃsargaḥ, nāpi tatpratītiḥ / tadidamuktam--paramasūkṣmāṇāmiti // etenaitannirastam--siddhe sādhakatamatvābhāvāditi / na hi sādhakatamasya tathātvaṃ sādhākatamāntarāpekṣayā, kiṃ tu pradhānakriyākārakāntarāpekṣayā / anyathā yatra karaṇānāṃ samuccayastatra parasparāpekṣayā anatiśayitatvādakaraṇatvāpatteḥ karaṇānāṃ samuccayaḥ kvacidapi na syāt / itarakārakāpekṣayā tu dhārāvāhikabuddhiṣvapi pramāṇasyātiśayitvamastyeva / yattu chinne kuṭhārasyākāraṇatvamiti, tacchidā lakṣaṇaphalābhāvāt / na ca chinne chidāntarābhāvavān / na ca jñāte 'pi jñānāntarāsaṃbhavo yenātrāpyaphalatvādevākaraṇatvaṃ bhavet, dhārāvāhikajñānotpatteḥ / tasmād yo 'nādhigatārthabodhanaṃ pramāṇamicchati, tasya dhārāvāhikabuddhayo 'pramāḥ prasajyerannityarthaḥ / śaṅkate--na ceti / pravṛttiṃ prāptiṃ ca janayadeva vijñānaṃ pramā, tadarthameva pramāṇānusaraṇāt / ādyaṃ ca tathā / tatastadeva pramā / dvitīyādīnāṃ ca na pravṛttiprāptihetutvam / ato naitāni pramārūpāṇi / tatastajjanakānyapi na pramāṇānīti tadetadiṣyata evetyarthaḥ / pariharati--nahīti / na hyapravartayadeva vijñānamarthaṃ prāpayati / nāpi haṭhādeva pravartayati / kiṃ tvarthopadṛṣṭirūpatayā / sā ca sarvasamānetyarthaḥ / tadidamuktam--pradarśanaṃ ceti / nanu tathāpi prathamādevāpekṣitasiddhaḥ puruṣasya kiṃ dvitīyādinetyata āha--puruṣeti // syādetat / vādivipratipattayo vārttikakṛtā na nirākṛtā / nāpi viśeṣavidhānasya śeṣapratiṣedhaviṣayavāditi nyāyo nāvirodhāt / na hyanadhigatārthagantari sārūpyevārthavyavasthāpayitari śaktau vā ātmānātmaprakāśayitryāmupalabdhihetutvaṃ virudhayate ityata āha--upalabdhīti / vyāpakasyāvyāpakaviruddhatvādanadhigatārthagantustena rūpeṇa pramāṇatvamevārthānniṣiddhamityarthaḥ / sārūpyaśaktī nirākaroti--hetviti / tadīyatayā hyarthapritītiṃ vyavasthāpayannākāraḥ pramāṇamiti kor'thaḥ? na tāvat tadīyatayā niyatāṃ pratītaṃ janayan, svātmani kriyāvirodhāt / nāpi jñāpayan, svātmīmūtapratītiṃ prati jñānāntarājanakatvāt / nāpi niścāyayan, ākāratadvatorekatvena vyāvṛttyoścaikaniścayagocaratvena niśceyaniścāyakatvaniyamānupapatteḥ / nīlamahaṃ jānamīti hyakāraniścayaḥ / na cāto 'paraḥ tadīyatāniścayo nāma / nīlamidamityākāravyavasāyaḥ prarthamam, atha nīlamahaṃ jānāmītyarthakarmakapratītyanuvyavasāya iti cet--tat kiṃ buddhāvaniścitāyāmevākāro niścitaḥ? na caitat saṃbhavati, sāmānyāniścaye viśeṣāniścayāt / niśrvīyata eva, paraṃ na tadīyatayeti cet--atha keyamarthākārādanyā tadīyatā nāma? tadudbhāvatvamiti cet--nanvevamanumitiṃ bhāvāyannākāraḥ pramāṇam / omiti cet--hanta, hataṃ tarhi pāmarapratyakṣamatiriktamarthamanumāpayatā ākāreṇa vyavasthāpitatvāt / api ca yā kriyā yatkaraṇaphalatvena vivakṣitā, janayadeva tāṃ tatkaraṇamiti lokasiddham / na hi chidāmajanayanto 'pi cakṣurādayastanniścāyakatāmātreṇa chedanatayā vayavahniyante / api tu aniścāyayanto 'pi janayanta eva kuṭhārādayaḥ / tadatrāpi pramāṃ janayadevāniścāyakamapi pramāṇamiti vyavahniyatām / na tu tāmajanayanniścāyako 'pyākāraḥ, evaṃ ca loke 'nukūlatā / anyathā tu piribhāṣāṃ kurvatā loko 'pratipāditaḥ syāt / na ca janyajanakayostādātmyagandho 'pīti // etena śaktiḥ pramāṇamiti pratyuktam, śakteḥ śakayaniṣṭhatvāt / śakayaṃ ca kāryamucyate / prakāśanaṃ cātmabhūtatvāt na tasyāḥ kāryamiti / tadidamuktam--hetuhetumadbhāvasyeti / nanu yadi pramāṇa siddham, kiṃ tatra pramātrādinā kartavyam? na hi siddhena siddhameva sādhyate / na cānyatra caritārthasyānyatra kārakatvamasti / athāsiddham, kathaṃ pramāṇam? na hyasiddhaṃ kārakaṃ nāma / nāpyakārakaṃ karaṇam / nāpyakaraṇaṃ pramāṇamityata āha--ayamartha iti / karaṇībhūtasya paraśoḥ saṃyogasya vyāpārībhūrasyeti śeṣaḥ / pariṇativiśeṣaḥ sahakārisamavadhānam / karaṇaṃ vyāpāryotpādya vā phalārthaṃ kartavyāntarābhāvāt kartuścaritārthatā / karaṇasya tu phalena vinā aparyavasānamacaritārthatetyarthaḥ // atha prameyasya kathaṃ pramāṇe caritārthatvam? na hi pramātṛvat tenāpi pramākaraṇamutpādyate vyāpāryate vetyata āha--prameyasya tviti / ayamāśayaḥ / sarvatra hi karmakārakakaraṇaphalatadvyāpārayorviṣayatayā vyavatiṣṭhate / tatra phalaviṣayatvamasya na karmatvaṃ prati prayojakam, asattvenākārakasyāpi phalaviṣayatvāt, yadāha---kevalamityādi / karaṇavyāpāraviṣayatvāt tu karmatvam, na hyasti saṃbhavaḥ karma ca, na ca karaṇavyāpāraviṣaya iti / tatra karaṇasya vyāpāraviṣayatvābhāvāt vyāpāra eva na nirvahediti tannirvāha evāsya caritārthatvamiti / tadidamuktam--tatrāpīndriyasaṃbandhamātra iti / na ca karaṇamapi kartṛvyāpāraviṣayastāvanmātreṇaiva caritārthamadhikavyāpāravattvāt / nāpi karmavyāpāraviṣayaḥ karaṇam / nāpi phalaviṣayaḥ, taduddeśena karmaṇaḥ kartrā avyāpāritatvāt / phalasya tannirūpaṇādhīnanirūpaṇatvāt, yena karmavadasya caritārthatvaṃ kalpyeta / tasmāt / kartṛkarmaṇoścaritārthatve 'pyacaritārthameva karaṇamiti / samavāyitvaviṣayatvakṛtāṃ saṃnipatyopakārakabhrānti prayogāmyāṃ nirākaroti--tat siddhametaditi // yadyapyanumeyādyatītādyahetureva, tathāpi sāmānyaniṣedho viśeṣaprakāramapyāśrayetetyetāvataiva dṛṣṭāntatvam / tasmāt tadeva phalahetuḥ / saṃnipatyeti śeṣaḥ / kathañciditi / anāhatya ityarthaḥ / tadanena kārakāntare 'caritārthasya hetutvameva karaṇatvamiti karaṇalakṣaṇaṃ darśayatā kartṛvyāpāragocaraḥ karaṇamityapi karaṇalakṣaṇaṃ sūcitam / tathaiva ṭīkākṛtā vyākhyātam / etacca yadvāniti vārttike sphuṭībhaviṣyati / akaraṇā pramāṇotpattiḥ prasajyeta kartuḥ karaṇe caritārthatvāditi kiṃ kena saṃgatamityata āha--nākaraṇa iti / vastusaddhipradhānakriyāsaṃbandhanibandhanaprabhṛtayaḥ kārakaśabdā ityāśayavataḥ codyaṃ yadītyādinā buddhisiddhapradhānakriyāsaṃbandhanibandhanapravṛttayaḥ kārakaśabdā ityāśayavataḥ samādhānam--na pācakaśabdādivadityādinā iti ṭīkāyāṃ vikṣiptasya vārttikatātparyasya saṃkṣepaḥ / tulyavaditi tulayā saṃmitamiva na nyūnaṃ nātiriktaṃ vetyarthaḥ / tadanena prapajcena pramāṃ pramātṛprameyayorakāraṇatvameva darśitamati bhramo mā bhūdityupasaṃhāravyājenāha--tatpramāṇamiti / satyapi copalabdhisādhanatve sākṣāditi śeṣaḥ / saṃpratyayo jhaṭitisphuṭapratyayaḥ / atra hetuḥ---sātiśayatveti // sādhakatamārtha pṛcchatīti--na tāvat sādhakānāṃ phalakṛtāvatiśayānatiśayau, tasyaikasya sarvān pratyaviśeṣāt / nāpi vyāpārakṛtau, parasparavyāpāravilakṣaṇavyāpāravattāmātrasya sarvasādhāraṇyāt / phalānuguṇatvaṃ tu vyāpārasyāviśiṣṭamevetyāśayavāniti hṛdayaśeṣaḥ / yadyapyayogavyavaccheda evātiśayaḥ, tathāpi tulyatve satyapyatiśayānatiśayau tasyaiva cintyete / na tu vaidharmyamātramatiśaya ityabhisaṃdhāyānyayogavyavacchedo 'pi darśitaḥ ayogānyayogavyavacchedābhyāmiti / amuṃ cārthamanantarameva vibhāvayiṣyati / nanu yathā kartrādau sati phalaṃ nāvaśyakam, tathā karaṇe 'pi sati kadācinna bhavet, kārakatvāviśeṣāt / dṛśyate ca / na hi paraśau sati chidā bhavetyevetyata āha--pramātṛprameye hīti / upakṣīṇavṛttinī iti vyāpāravataḥ kārakatvamabhipraiti / tena paraśurapi vyāpāravāneva san karaṇam / tathābhūtena ca phalasyāyogavyavaccheda eva, na tu vyāpāravatāpi kartrādinā, tadvyāpāreṇa karaṇavyāpārasya saṃpādanavilambanāt / vyāpāravatastu karaṇasya nānyat saṃpādanīyamastītyarthaḥ / tadidamuktam--pramāṇavyāpāre sati tu bhavatyeveti / tadanena vyāpāravataḥ phalāvyabhicāritvaṃ sādhakatamatvamiti darśitam // kalpāntaram--yadvāniti / paratantreṇeti / paravyāpāryeṇāśrīyate apekṣata ityarthaḥ / etadeva pūrvamuktamiti smārayati--kartradhīnaṃ ceti / yadyapi kartṛvyāpāryatvaṃ karaṇatvamiti na vyabhicaratyeva, tathāpi paramparāvyāpāryeṇāpi karmaṇā vyabhiyāro mā bhūdityāśaḍkya prakṛte 'vadhāraṇaṃ saṃbhavaprācuryāt kṛtam / āgāmivārttikasya kalpāntaratvaṃ nivārayati--asyaiveti / kalpāntaramiti / pūrvakalpavivaraṇena paunarūktyabhiyā kalpāntaraṃ gṛhītaṃ kathañcit samarthayati--pūrveṇeti / karmaṇaḥ svātantryamasaṃbhavi, tato viśeṣaniṣedho 'nupapanna ityata āha--akatṛtvamiti / kalpāntaram--saṃyogavaditi / atrāpi kārakāntarebhyaḥ caramavyāpāraṃ karaṇamiti lakṣaṇam / kalpāntaram--pratipatteriti / atrāpyanantaraṃ phalaṃ karaṇamiti lakṣaṇam, vikalpasamuccayābhāvāt--co 'vadhāraṇe / asmin pakṣe sa etātiśaya ityarthaḥ / kalpāntaram--asādhāraṇeti / sarvakaraṇeṣvasādhāraṇatvopapādanānupayogāt prakṛte pramāṇe ghaṭayati--catatra iti / atrāpi pramāvivakṣitajātibhedavyapadeśakaṃ pramāṇamiti lakṣaṇam / pramāṃ prati kāraṇānā sādhāraṇatvāsādhāraṇatve nirūpyamāṇe puruṣaviṣayasya sādhāraṇyasya kimāyātamityata āha--aśeṣa iti / kalpāntaram--pramākāraṇeti / atrāpi vivakṣitapramājātibhedaupayikatvena pramityasamavāyikāraṇaviśeṣakaṃ pramāṇamiti lakṣaṇam // svarūpāt kāryātaḥ karturarvāk prāk kartṛkāryayoḥ / pramājāteḥ pramāhetuviśeṣānmānalakṣaṇam // iti saṃgrahaślokaḥ // tadebhirnimittaiḥ karaṇavyavahāre vyavasthāpyamāne yadi karmādivyavahāranimittasamāveśāt tadvyavahāro 'pi bhavati, bhavatu tasyeṣyamāṇatvāt / ebhirnimittaistu karmādivyavahāro neṣyate / sa tu nāstyeva / tathā hi--sarvatra karmavyavahāraḥ karaṇavyāpāraviṣayatvādibhiḥ, karaṇavyavahāraśca kartṛvyāpāraviṣayatvādibhiḥ / teṣāṃ ca nimittānāṃ bheda eveti nātiprasaṃgaḥ / tātparyato vyācaṣṭe--vākye 'sphuṭatvādityarthaḥ / evaṃ ca satyagre arthyata iti vyutpattirapi tātparyaparatayaiveti manatavyam / kasmāt punariti / na hi pramāṇaviṣayasya pramāṇasyārthavattvamavyutpādanīyameveti śaḍkābījam / tātparyāntaramiti / kathañcid bhāgāsiddhatāparihārasya phalasyaikatvāt / tat kiṃ pravṛttisāmarthyābhāvādapramāṇameva tadityata āha--na ceti / kathaṃ tarhi tatprāmāṇyamavaseyamityata āha--tsyāpīti / na tāvat sarvo viṣayaḥ sarvatra sarvasya sarvadopakṣaṇīyaḥ, nirmāṇavaiyarthyaprasaṅgāt / tathā cānupekṣaṇīyatādaśāyāṃ pravṛttisāmarthyena tadviṣayasya jñānasya prāmāṇyamavadhārya gṛhītena tajjātīyatvenopekṣaṇīyatādaśāyamapi prāmāṇyaṃ sugrahameva / yatrāpyāhatya pravṛttirna bhūtā tatrāpyasaṃbhavadvādhasaṃvāditvaṃ prātyakṣikamānumānikamaupadeśikaṃ vā tajjātīyatvamavaseyamityakṣarārthaḥ // śaḍkānivartane manda ityata āha--ayamabhisandhiriti / sākṣāt janakatvaṃ gṛhītvā vyadhikāraṇatvaśaḍkā mā bhūdityavaśyaṃ darśanīyam / tacca pramāṇasya pratītijanakatvakathanamantareṇāśakyamityarthaḥ / kathamayamartho vārttikāllabhyate ityata āha--pramāṇasya viśeṣa iti / etāvatāpi kimuktamityata āha--etaduktaṃ bhavatīti / nanu tavāyamāśayo na tu vārttikakṛta ityata āha--tadidamuktamiti / tadidamaparam anarthasūtram / na hi pratipattipravṛttisāmarthyayoḥ pratipādyapratipādakabhāva ityata āha--ayamartha iti / nanu arthagrahaṇena sarvasaṃgraho 'yukta eva kimityāśaḍkyate? tathāvidhaśaḍkāyāmanavasthānādityata āha--ekadeśīti / vyāghāta iti / yadyapyapavargasya sukhaduḥkhataddhetubhāvo nāsti, ata eva tathātvenāryamāṇatayārthapadena sarvasaṃgraho 'pyaśakyaḥ, tathāpi tadabhyupagame vyāghāta eva sphuṭa iti sa evoktaḥ / sa ca śāstrāvatāreṇa yadi hyapavargaḥ sukhaduḥkhataddhetutayā heyaḥ svīkṛtaḥ, tarhi śāstramapi viparītaprayojanatvādanārambhaṇīyam / śāstrapramāṇayostu sāmānyato yadyapi duḥkhahetutvam, tathāpi vivakṣitaparamapuruṣārthaviṣayayostaddhetutayā duḥkhahetutāṃ paribhūyopādeyatvameva / anyathā punarapi sa eva vyāghātaḥ / itaraddheyaṃ tāvat pramāṇena hīyate / pramāṇaṃ tu pramāṇāntareṇa heyaṃ sadanavasthāṃ sāvakāśayati / tataśca saiva pramāṇavyaktiḥ tenaiva pramāṇena hātavyā / taccāśakyam // nanvaśakyatvenāheyatve sukhataddhetutvenopādeyetvamapi kathamityata āha--na cāsmāditi / tasmādubhayathāpi svātmani kriyāvirodhena paramapuruṣārthahetutvena ca pramāṇaṃ na śakayahānam / na caive satyahānirevāsya syāt, svocchedakakāraṇavaśenopādeyasya puruṣaprayatnenāśakyahānasyāpi sukhavaducchedādityarthaḥ / adhikārādanuvṛtte rityanupapannam, ādivākyatvādityata āha--pravṛttisāmarthyeti / adhikāro yogyatā / sā cātra prakṛtatvāt pravṛtti pratītyarthaḥ / iha hi prakaraṇe samarthapravṛttijanakatvaṃ heturabhipretaḥ / sa ca sukhaduḥkhataddheturūpārthaviṣayāyā eva pratipatterasti / tator'thaśabdena viṣayo 'bhidhīyamānaḥ tathāvidha eva vaktavyo 'taḥ prakaraṇaviśeṣaniyama evādhikāra itayarthaḥ / ekadeśyupālambhe pūrvahetubhiḥ saha hetvantarasya samuccayaṃ darśayannāha--na kevalamiti / aśakyatvādapiṃ saṃvidi hetvorasiddheriti śeṣaḥ / nanu asaṃvedyamānāyāḥ saṃvidaḥ pramāṇasadbhāve kathamasaṃvedyatvam, tadabhāve vā kathaṃ sattvavyavahāra ityata āha--na tāvaditi // anavasthāprasaṅgalakṣaṇaṃ tarkaṃ darśayatā tadviparyaye mānasameva pratyakṣaṃ pramāṇamādarśitaṃ bhavati / ajñātoparatajñānavyavahāre tu kālāntare tadviṣayaṃ smaraṇameva nimittam / evaṃ ca sāmānyākāreṇa jijñāsānurodhāt jajjñānamastyeva, ajñātasya vidhiniṣedhavyavahārāviṣayatvāt, tataśca sāmānyākāreṇa siddhamādāya vicāraṇā / yadi jñānaviṣayaṃ jñānamavaśyaṃ jñāyeta, avaśyaṃ vā vijñāsyeta tadā jñānaparamparālakṣaṇā anasthā syāt / sā cānupalambhavādhitetyarthaḥ / tadidamuktam--kasyāściditi / bhāṣyagrantheneti vadatā na kevalamarthavirodhaḥ granthavirodhaścetyapi pratipāditaṃ draṣṭavyam // catuṣṭayasyomayatvavirodhaṃ pariharannāha--kāryakāraṇābhyāmiti / nanvarthaśabdasya prayojanavattave 'pi virodhavyadhikaraṇatve tadavasthe evetyata āha--candanādīti / parisaṃkhyātuṃ niyantumiti vadatā gaṇanīyartho 'nabhyupagamena parihṛtaḥ / atha kimabhipretyāprastutameva bhāṣyakṛto idaṃ prastūyata ityata āha--evaṃ kileti / na pramāṇaprayojanaṃ bhavitumarhantīti pramāṇasya bhūtārthatvādita bhāvaḥ / tathā ca pramāṇadīnāṃ śakyājñānatve 'pi tadvyutpādakaṃ śāstramanārambhaṇīyameva, paramārthikaprayojanavirahāditi nigarvaḥ / tatredamupatiṣṭhate nirākaraṇabhāṣyamiti śeṣaḥ / sarvasādhāraṇanīlādivaidharmyeṇa hi kālpanikatvaṃ kāryakāraṇabhāvasya vyutpādayatā nīlādi paramārthikameva svīkartavyam / tadapāramārthikatve tvabhimatasiddhireva na syāt / na ca kāryakāraṇabhāvasyāpāramārthikatve nīlādi pāramārthikaṃ bhavitumarhati, nityatvaprasaṅgāt / tasmād yo nīlādi paramārthikamicchati, tena kāryakāraṇabhāvo 'pi paramārthika eva eṣṭavyaḥ / na cobhayamapi / tathā ca tatrāpi tulyametat / idaṃ tvavaśiṣyate--kathamekamanekaṃ parasparaviruddhaṃ kāryaṃ kuryāt? tatsvabhāvatvāditi yadi tadotpatterārabhya kuryādaviśeṣat tatrāha--nivedayiṣyate hīti // na jātyā janmaprabhṛtisahakārinirapekṣatayetyarthaḥ / jātideśeti / svabhāvaniyāmikā jātiḥ / avyavasthayeti sahakārivyavasthāvaicitryeṇetyarthaḥ / pramāṇārthaḥ sukhaduḥkhalakṣaṇaḥ / aniyataḥ candanāt sukhameva kaṇṭakād duḥkhameveti niyamarahitaḥ, aniyata hetukatvāt / aniyatacandanādisahakārikāraṇakatvādityarthaḥ / prāṇabhṛditi sahakārivaicitryasūcanāya / ata evodāharaṇam--aniyatakālamiti / yathā aniyatakāletyupalakṣaṇam, deśovasthāsahakāriṇāmapi aniyamo draṣṭavyaḥ / etaduktaṃ bhavati, yathā keṣucit kāladeśāvasthāsahakāriṣu satsu meghāḥ salilamudvamanti, keṣucit tu satsu ta eva salilaṃ pibanti, tathā candanādayo 'pi keṣucit satsu sukhamupajanayanti keṣucicca duḥkhamiti / viṣṭiḥ daṇḍākṛṣṭaḥ karmakaraḥ / nanvarthavati ca pramāṇe pramātrādīnyarthavanti bhavanti jñāyanta ityabhipretam, na tu jāyanta iti / na caivamasti, pramityavyabhicāreṇaivetareṣāmavyabhicārāvadhāṇādityata āha--yadpīti / na ca vācyam, vaidikī pratipattirarthāvyabhicāriṇī āptopadeśajapratipettitvāditi śakayata eveti / na hyāptopadeśo 'vyabhicāriṇīmevārthadhiyamādhatta ityanavadhārya śakyamidam / na cāvyabhicāripratipattijanakatvādanyadeva pramāṇānāmarthavattvamityuktameveti / tathāpi loke tāvadevamastīti cet? ata āha--adṛṣṭārtheti // yadyapi tatsamavāyaḥ pramāsamavāyaḥ pramātṛtvamiti prakṛtopayogi syādeva, tathāpi vārttikakṛtā praśnopalakṣaṇābhyāṃ khātantryamupakrāntam--sāmānyanyāyena viśeṣo 'pi labhyata ityabhisandhāyātastathaivavyācaṣṭai--kārakāmidhāneneti / prādhānyena dhātupratyayābhidhīyamānavyāpārasaṃbandha eva tatsamavāyaḥ / prādhānyaṃ ca kārakāntarāttairaścīnyamātramabhipretam / tena pacatītyādau sarvatrātiraścīnapākādivyāpāravato devadattādereva kartṛtvaṃ siddhaṃ bhavati / pācayatītyādau tu prayojyavyāpārapratītāvapi tasyānyatiraścīnatvāt na tadvataḥ kartṛtvam / kiṃ nāma? prayojakasyaiva, tadvyāpārasyātiraścīnatvāt / evaṃ tarhi, svavyāpāre hi kartṛtvaṃ sarvatraivāsti kārake / iti nyāyena karaṇādivyavahāravilopaprasaṅga ityata āha--prādhānyeneti / svavyāpārāpekṣayā na karaṇādivyavahāraḥ, kiṃ tu pradhānakriyāpekṣayetyabhiprāyaḥ // nanu ca kārakasādhyatvāviśeṣe 'pi (karaṇādivyavahāraḥ) pradhānakriyāpekṣayā ityetadeva kuta ityata āha-- avāntareti / avāntareti / asti hi kāñcit kriyāmuddeśya pravartamānānāṃ kārakāṇāmavāntaravyāpārayogaḥ / , na tvavāntaravyāpārārthameva teṣāṃ pravṛttirityarthaḥ / nanu na sarvo vyāpāraḥ pradhānakriyā vā puruṣamāśrayate, tat kathamāha--puruṣa itītyata āha--puruṣa iti prakṛtāpekṣam / tadetad vaiyākaraṇānāṃ lakṣaṇam / taccānupapannam, śabdaprayogamātrasyāvyavasthāpakatvāt / vyavasthāhetośca lakṣaṇatvāt / abhidhānayogyatālakṣaṇamiti cet--na, tasyā eva vicāryamāṇatvāt / vivakṣāmātramiti cet--na, tasyā api nimittamantareṇāvyavasthiterityāśayavānāha--lakṣaṇāntaramiti / puruṣa iti vartate / tathā ca tatprayoktṛtvamityatra tasya prayokteti vigrahaśaḍkā mā bhūdityāśāyavānāha---tasya cetanasyeti / etena sa cāsau prayoktā ceti vā tasya cetanasya prayoktṛtvaṃ dharma iti vā vigraha ityarthaḥ / atra ca savrakāraṇānīti svetaraparasparavisadṛśānekakārakāmiprāyam / tenādṛṣṭamanadhitiṣṭhato 'pi kulālasva kartṛtvamakṣatameveti // etāvataiva lakṣaṇe parisamāpte itarāprayojyatvamityanena cetanaprayukti prati svātantryamitareṣāṃ vyavacchindatā parasparaprayojanakatvamapi vyavacchinnam / cetanasyāpi tāni vyāpārayata eva kartṛtvamityuktam / tathā ca yathā kāryaṃ kartradhīnaṃ tathā kārakāntarādhīnamityubhayavyāptāt kāryādekatarāpāye 'pyanyatarāpāya iti darśitam / ato lakṣaṇasya nātivyāpakatvam / acetaneṣu tu kartṛvyavahāraḥ kathamityavaśiṣyate tatrāha--acetanasya tviti / svābhāvikaṃ mukhyam / tattvaṃ hi pramāṇavyāpyatvaṃ pramāṇavyāpāraviṣayatvamiti vadataḥ karaṇavyāpāraviṣayaḥ karmeti karmalakṣaṇa saṃmatam / tatra lakṣaṇe 'vāntaravyāpāro grāhyaḥ / prakṛte ca pradhānavyāpāraḥ pramitilakṣaṇa iti vibhāgaḥ / viniyojyateti / anena vārttikasthasya viniyogasya viṣayaniṣṭhatvaṃ darśayatā yogyatāpi viṣayagataiva draṣṭavyetyapi darśitam / tena viniyogāya yogyatā viṣayagataivetyarthaḥ / jñānaparaṃ caitat / tenāyamarthaḥ viniyogo vārthagatastadyogyatājñānaṃ vā caturvargasya paryavasānamiti // pañceti / rūpaṃ saṃjñā saṃskāro vedanā vijñānamiti / tatra rūparasagandhasparśaśabdāḥ rūpaskandhaḥ / savikalpakaṃ vijñānaṃ saṃjñāskandhaḥ / samanantarapratyayaḥ saṃskāraskandhaḥ / sukhaduḥkhe vedanāskandhaḥ / nirvikalpakaṃ jñānaṃ vijñānaskandhaḥ / jīveti / jīvaścetanaḥ / taditaro 'jīvaḥ / āstravantītyāstravāḥ / srotāṃsīndriyāṇi / srotobhiriva tairayaṃ jīvo dharmādharmābhyāmāpūryata ityarthaḥ / saṃvaraṇaṃ saṃvaraḥ, jīvājīvaviṣayo 'bhedābhimānaḥ / tena saṃvṛtohyayaṃ jīvo 'sarvajña iti / nirjaraṇaṃ nirjaraḥ tapaścaraṇam, nigaḍakaṭakābhyāmivāyaṃ baddho 'svatanatro jīva ityarthaḥ / mokṣaḥ sakalāvaraṇavigama ityarthaḥ / sarvatra niyamo 'prāmāṇikaḥ // nanu na vidhāyakapramāṇanivṛttimārgeṇāsattvamityata āha--taditi / pramāṇaviṣayatvena sadasatorekatvamavilakṣaṇavyavahāraviṣayatvamabhimatameva, tato nirdalā śaḍketyata āha--sarvasāmarthyeti / arthakriyāsāmarththaṃ hi sallakṣaṇam / tacced bhavadabhimate abhāve 'pyasti so 'pi sadvyavahāraviśayaḥ prasakta iti ṭīkārthaḥ / na ca vayamityādinā abhāvasya sāmārthyamaḍgīkṛtam, na tu sāmarthyena sadvyavahāraḥ, ananusaṃhitasāmarthyasyāpi sadvyavahāraviṣayatvāt / api tvastināstipratītiviṣayatvena / na hyasti saṃbhavaḥ saditi vyavahniyate, na cāstipratyayaviṣaya iti / asaditi vā vyavahniyate na ca nāstipratyayaviṣayaḥ iti prakāraṇārthaḥ // syādetat / prameyavailakṣaṇyavat pramāṇavailakṣaṇyenāpi sākṣātkārādivat pratītibhedo ghaṭate / tataḥ sadantara eveyaṃ nāstīti pratīti / kadācid bhavedityāśaḍkyāha---saṃpratīti / abādhite prasiddhatare vipratipattirna kāñcit kṣatimāvahatītyarthaḥ / nanu niṣidhyatāṃ bhāvāntaram / tathāpyabhāvidhau kimāyātam? na hi nīlaniṣadhe pītādividhiravaśyamityata āha--nīlapītau hīti / nanu sarvaśaḍkānirākaraṇapaṭīyasi pratyakṣe 'pi pravṛtte kutastarkasyāvakārśaḥ? tataḥ kimatropapattyetyata āha--yadi kaściditi / santyeva hi kecid vādino ye vipakṣadaṇḍamapaśyantaḥ pratyakṣaparikalitamapahnutya śaḍakāmutthāpayanti, tān sāṃkhyādīn prati ayaṃ prakāra ityarthaḥ / pūrvavad vyākhyeyam / tulyopalambhayogyatātarkāntarbhāvenetyarthaḥ / nanvabhāve tatpratyakṣatāyāṃ ca bahuvipratipattibījamastītyāha--sarva caitaditi // nanu yadyasadbhedāḥ prakṛtānupayoginaḥ, tadā anupayogādeva nocyanta ityucyatām / athopayoginastadā avaśyaṃ vaktavyā eva / pāratantryeṇa pratibhāsanāt nocyanta iti kkopayujyata ityata āha--niṣedhyeti / pratipādanāya hi te vaktavyāḥ / tacca pratiyogyadhikaraṇapratipādanādevārthato bhūtamiti kiṃ tadarthaprayāsenetyarthaḥ / tadidamuktaṃ gamyanta iti nāktā ityartha iti / nanu yadyupāyapratipādanenaiva pratipāditā iti noktāḥ, tarhi prameyādayo 'pi pramāṇapratipādanenaiva pratipāditā iti kiṃ tatkathanenāpi? atha pratītā api prayojanaviśeṣādabhyarhitatayā pratipādyante, hanatāsadbhedā api upayuktāstathā kiṃ netyata āha--atha veti // nanu bhāvaprapañcavadabhāvaprapañce 'pyuddiṣṭo veditavya iti pratijñāter'the caturvargānantarbhāvāditi heturbhāgāsiddho viruddhaścetyata āha-niḥśreyaseti / tena niḥśreyasānapayogyabhāvaprapañcadhikaraṇatayā caturvargānantarbhāvo hetuḥ / tadadhikāraṇatayā tathābhūta eva bhāvaprapañco dṛṣṭānto nocyata iti sādhyam / niḥśreyasopayogī tūddiṣṭo veditavyaḥ, catuvargāntarbhāvāt / upayuktabhāvaprapañcavaditi vārttikārtha ityarthaḥ / ata evoddiṣṭo veditavya iti anupalabdhibādhitaṃ manyamāna uttaragranthamavatārayati--atheti / kāraṇānupalabdhyā sarva evānupalabdhiprabhedā upalakṣitāḥ / apavarga eva mardhābhiṣiktaḥ pradhānatayā rājakalpaḥ / etadapyupalakṣaṇam / artho 'pi śatruputrādyabhāvādiḥ, pravṛttirapyahiṃsādiḥ, pretyabhāvo 'pi pūrvaśarīraparityāgādiḥ, phalamapyutpannarogapradhvaṃsādyasadbheda iti mantavyam / saṃśayasya jñānarūpatvādasadrūpatā na saṃbhavatīti tamullaḍghyātidiśati--evaṃ prayojaneti / tathā hi sandhyāvandanaprāyaścittādāvahitanivṛttireva prayojanam / dṛṣṭānto 'pi kaścidabhāvarūpo yathā suṣuptyavasthānamapavarge dṛṣṭāntayiṣyati / siddhānto 'pi nairātmyādiḥ pareṣām / asmākaṃ ca yathā bhābhāvastamaḥ [vai. sū. 5.2.19] ityevamādiḥ / sarveṣāmapavargo duḥkhābhāva iti / avayavatarkanirṇayavādajalpaviṇḍāstu sadbhedā eva / hetvābhāsā dvividhāḥ / yathā, anityaḥ śabdaḥ sattārahitatvāta, cākṣuṣatvādityevamādiḥ / chalaṃ jātayaśca sadbhedā eva / nigrahasthāneṣu vipratipattividhāḥ sadbhedāḥ / apratipattividhā asadbhedāḥ / tadidamuktam--evaṃ tatra tatrohanīyamiti / nanu bhāṣye asadbhedakathanavārtāpi nāstītyata āha--atreti / parasparaviruddhayorabhidhānānabhidhānayoḥ paramārthikatvaṃ na saṃbhavati / tat kataradatra pāramārthikamityata āha--dvitīye tu kalpe pāramārthikaṃ iti / sūtrasya saprapañca tātparyam--pramāṇata ityādiprapañcaḥ, sacca khalu ṣāḍaśadhā vyūḍhamupadekṣyata iti tātparyam / tasya tātparyamiti / tāsāṃ khalvāsāmityavatārabhāṣyasya, na tu sūtra pāṭhasya / avayavārthaṃ vyācikhyāsunetyanenaiva tātparyasya sphoritatvāt // // avatāraṇābhāṣyādivyākhyānam // dvandvasvarūpamāha tattātparyābhidhānāyeti śeṣaḥ / dvigvavyayībhāvau prayogamātranirākṛtatvāt nopanyastau / saṃbhāvitaprayogān bahuvrīhikarmadhārayatatpuruṣān nirākaroti--bahuvrīhīti asaṃbhavādarthāsaṃbhavāt / ṣaṣṭhīsamāsa iti saṃbhāvitatatpuruṣopalakṣaṇaparam / iti hi ityādi hītyarthaḥ / tenārthanirdeśaṃ samupādāya saṃśaye 'pi bahuvacanaṃ draṣṭavyam / tatrāpi sādharmyavaidharmyavipratipattijanyānāṃ saṃśayānāṃ parasparanirapekṣāṇāmeva nyāyapravartakatvamiti tātparyam / dṛṣṭānte 'pi viśeṣalakṣaṇakaraṇāvasare dvivacanameva / tasyāpi parasparanirapekṣodāharaṇasaṃpratipattiḥ prayojanam / evaṃ siddhāntānāmapi svaprayojane parasparānapekṣatvemeva / tacca bahuvacanasamānārthena saṃkhyāvacanena pratipāditam / avayavānāṃ tu yadyapyekasmin vākyārthe pratipādayitavye mithaḥ sāpekṣatvam, tathāpi parasparāsaṃpratyayitamarthamabhidadhatāmeveti bahuvacanaprayojanam / hetvābhāseṣvapi bahuvacanasya svavyāpāre parasparanirapekṣatvapratipādanameva tātparyam / tathā chalajātinigrahasthāneṣvapi / yatra tu nirdeśo nāsti tatra lakṣaṇe yathāvacanaṃ vigrahaḥ, sāmānyamātrasyaiva prayojakatvāditi bhāvaḥ // kārakasyārtharūpatvānna tasyābhidheyamastītyata āha--kārakārthaḥ pradhānakriyeti / arthaśabdaḥ pradhānakriyāvacano na kvacid dṛṣṭa itya āha--yaduddeśeneti / kārakāṇāmavivakṣetyetāvataiva susthe pradhānakriyāyā avivakṣā kimarthamityata āha--kārakagrahaṇeti // nanu kārakāṇāmavivakṣā śeṣalakṣaṇa tadā syād yadi tatra kārakatvaṃ saṃbhavet, tadeva tu nāstītyata āha--yadyapīti / atra codayati śaiṣikyāṃ ṣaṣṭhyām / ṣaṣṭhī cānarthikā niṣprayojanā / avyatireke tadanupapatteḥ ṣaṣṭyarthasya saṃbandhasyānupapatteḥ / ekadeśitve bījam--aniyamavādīti / tasyāsvatantratvāt pramāṇādayo gamyanta iti kiṃ kena saṃgatamata āha--bhāvasyeti / na pramāṇādimātramucyate tattvaśabdena atha ca nārthāntaraṃ tattvamiti parasparavyāhatamityata ekadeśinaṃ kiñciduddīpayati--abhede 'pītīti / anāropitarūpeṇa svarūpataḥ pratīyantāṃ pramāṇādaya ityetadarthamanatiriktārthamapi tattvagrahaṇaṃ kṛtamityarthaḥ / dṛṣṭāntamasiddhaṃ mattvā sopapatti vyācaṣṭe--dvitvaikatvayoriti / vyavahāragativastugatyoḥ samānayogakṣematvaṃ manyamāno hyabhāvamapahnotuṃ na śaknotyeva, abhāvavyavahāragateḥ sarvavādisiddhatvāt / yastu vastunirapekṣo 'pi vyavahāro 'stīti manyate, tanmatamavaśiṣṭa ityāśayavānāha--kṣaṇabhaṅgabhaḍgeti / nivedayiṣyate vāttikakṛteti śeṣaḥ // yathārthajñānotpatti prati svarūpalakṣaṇā śaktirāropahitattvameva sahakārilakṣaṇadoṣavirahīndriyādiḥ // nanu dṛṣṭāniḥśreyasadūṣaṇe kiṃ tātparyam? na hi tadasmānna siddhyatītyata āha--etaduktaṃ bhavatīti / adṛṣṭameva niḥśreyasamabhiprataṃ śāstraphalatveneti śeṣaḥ / anyathā ātmādiprameyaviśeṣapratipādanaṃ na kuryāt, tattattvajñānamantareṇāpi dṛṣṭaniḥ- śreyasasiddheriti bhāvaḥ / aprāmāṇikaṃ darśanābhāvāditi darśanaphalaikonneyaṃ pramāṇa kathaṃ tadabhāve 'pyastīti bhāvaḥ / āgamānumānayoḥ sahakāritā pakṣādya1panākatvena / tatrātmalakṣaṇadharmisiddhāvāgamaḥ, ayamātmā [bṛha 4.4.3], apahatapāpmā [chāndogya 1.2.9], ajaro 'maraḥ [bṛha 4.4.25], sa eṣa neti netyādi [bṛha 3.9.26] / anumānaṃ cecchādi [sūtra-1.1.10] samuttham / janmābhāvarūpaliṅgasiddhau tu, aśarīraṃ vāva santam [chāndogya 8.12.1] ityādyāgamaḥ / anumānaṃ tu pravṛttyabhāvaḥ / pravṛttyabhāve 'pi, yastvātmatireva syādātmatṛptaśca mānavaḥ / ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate // [gītā 3.1.7] ityevamādi / anumānaṃ tu doṣābhāvaḥ / doṣābhāve 'pi, raso 'pyasya paraṃ dṛṣṭvā nivartate / [gītā 2.49] ityevamādi / anumānaṃ tu mithyājñānābhāvaḥ / atrāpi bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / [muṇḍaka 2.2.8] ityādi / anumānaṃ tu tattvajñānasadbhāvaḥ / ātmatattvajñāne 'pi ātmā vā are dṛṣṭavyaḥ / [bṛha 4.5.8] ityevamādi / anumānaṃ tūpāyābhyāsaprakarṣa ityevamādi / upalakṣaṇaṃ tvāgamānumānagrahaṇam / pratyakṣamapi draṣṭavyam, evaṃ śarīrādiṣvapyūhyam, anumānamevātrārthe pramāṇamiti vipratipannaṃ pratipipādayiṣatāmiti śeṣaḥ upaniṣadāpi tameva viditvātimṛtyumeti / [śvetā 3.8] ityādīnāṃ prāmāṇyāt / santānānumānasya ca pṛthagupadeśācca prameyasya pramāṇādibhyaḥ prathamasūtre etadvivaraṇādvacavacchetturagranthamevāvatārayati--yadi ceti / vihitatvādādyena sūtreṇeti / śrutyarthābhyāmiti śeṣaḥ / tadiyatā prabandhena vārttikakṛtā kiṃ kṛtamityata āha--tadaneneti // uttaravārttikaviṣayībhūtabhāṣyaṃ tāvad vyācaṣṭa--atha kimiti / nanu dvitīyasūtrārtho nātroditaḥ, tat kathaṃ tatrānūdyata ityata āha-- niḥśreyaseti / atra ca hetvādyanuvādatrārttikaṃ nāstyevetyanāśaṅkanīyam, ṭīkākṛtā siddhavadutthāpitatvāt / kvacillipyabhāvasya lekhakadoṣeṇāpyupapatteḥ / anyathā bhāṣyatātparyārthānuvādakatvāt / vyācaṣṭa iti tu yad vyākhyātam, tadabhiprāyaṃ tena taccaitaduttarasūtreṇānūdyate ityasyānuvādānantaramavyākhyāne 'pi na doṣaḥ / evaṃ cārthaṃ dvitīyasūtra ityādinā pūrvameva vyākhyātatvāt tu nehedaṃ vyākhyātamityarthaḥ // nanu dveṣaḥ kiheya eva na vā pravṛttiheturityata āha--upalakṣaṇamiti / nanu hānapadamātyantikapadasamabhivyāhārādapavarge vartate, tat kathaṃ tattvajñānamityucyata ityata āha--hīyate hīti / karaṇavyutpattimāśrityānena tattvajñānaṃ vivakṣitam / bhāvavyutpattyā tvātyantikapadasamabhivyāhārādapavarga ityarthaḥ / tattvajñānapadasya vyutpattisaṃdehamapanayannevāha-- tasya pramāṇasyeti / etenādivākyavirodhaḥ parihṛtaḥ / arthapadānīti bhāṣyagatasyārthapadasya tvanyathārtho bhaviṣyatīti yaduktaṃ tadāha--puruṣārthasthānānīti / tātparyamityarthaḥ / vārttikasyeti śeṣaḥ // prasthānaṃ prakāra itthambhāvaḥ tathā cetthambhūtatvādānvīkṣikyā iti yadyapyabhimatameva, tathāpi nirūpapattika itthambhāvaḥ syādityata āha--prasthānaṃ vyāpāraḥ / tadanena bhāṣyagatasya prasthānapadasya prakṛtyartho 'bhihitaḥ, pratyayārthastu saṃśayādibhiḥ padārthaiḥ pṛthak prasthāpyate iti vadatā bhāṣyakāreṇaiva darśitaḥ / tadetaduktaṃ bhavati, nyāvyutpādane vyāpāravattayā hi iyamānvīkṣikī vidyāntarād bhidyate / sa ca saṃśayādyaḍgopāṅgavyutpādanenaiva vyutpādito bhavati / tato 'syāḥ saṃśayādayo 'pi viṣayabhūtāḥ tānantareṇa nirviṣayatayā vidyaiva na syāt / viṣayāntaravattayā vidyāntarameva vā syāditi / atreva śaṅkate--na ca vācyamiti / na hyanyā vidyāḥ svaṃ svamarthaṃ pratipādayantyo 'pi kathametadityaśraddhāmalamapanetumīśate vinaināmānvīkṣikīmityāśayavān pariharati--etasyā eveti / vārttikāntaraviṣayaṃ bhāṣyaṃ darśayati--sa cācamityādibhāṣyamiti / nirdalaṃ deśyaṃ dīpayati jñānamiti / upalabdho 'nirṇotaśceti vyāghāto 'nupapanna eva upalabdhernirṇayaparyāyatvasyānantarameva nirākṛtatvāt / nāpi pramāṇapravṛttiviṣaya upalabdho bhavannirṇota eva bhavedityata ākṣepturabhiprāyantaraṃ darśayati--pañcarūpa iti / yathā pratyakṣamāgamo vā ajñāte 'pyavatarati, tathā asandigadhe 'pi / anumānaṃ tu yathā nājñāte tathā asaṃdigdhe 'pi tasmādasyānyaiva rītirityarthaḥ / samānaviṣayatvam ekaviṣayatvam / samāmānādhikāraṇyaṃ na samarthayasa iti, na tādātmyamiti bhāvaḥ / parasparasamānenādhikaraṇena saṃbandhamātra sāmānādhikaraṇyam / na tu tādātmyamityabhipretya parihāraṃ vivṛṇoti--sāmānya viśeṣayoriti / saṃdigdhe pravartave ityasya yogyatāparatāṃ darśayati-asaṃdigdha iti / saṃśayānarhaśca prakāradvayena, sarvathā ajñāto viśeṣato vā nirṇātaḥ, tadviparītastu saṃdigdhaḥ saṃśayārhaḥ / tatra nyāyaḥ pravartata iti tātparyam / ata eva vyatirekapradhānāmupalakṣaṇatayaikāṃ vidhāmudāharati--nahīti // nanu kiṃ punaḥ prayojanamiti praśne yena prayuktaḥ pravartata ityuttaraṃ vaiyātyādityata āha--sphuṭataramevaitaditi / nanu vayaṃ nviti svābhimatapradarśanamekadeśimate aparitoṣaṃ sūcayitum, na cāparitoṣabījamupalabhāmaha ityatastadvījaṃ praśnapūrvakameva tāvad darśayati--tatreti / sarveṣāmeva kāmyatvāt dharmādīnāmiti / tathā ca dharmādiviṣayastātsādhanaviṣayo vā kāmastatrāpi pravartaka ityarthaḥ / na ca tadviṣayatvenāpi dharmādīnāmupādānam, srakcandanādīnāmapyupādānaprasaṅgāditi / sarakaḥ pānam / nanu tathāpi naiteṣāṃ prayojanatvakṣatirityata āha--dharmamokṣayoriti / upalakṣaṇa caitat / kākārthayorapi viraktān pratyaprayojakatvamiti draṣṭavyam / tenaitaduktaṃ bhavati, na hi dharmādiṣu dharmatvādikameva pravṛttiṃ prati prayojakam / kiṃ nāma? iṣyamāṇatvam / anyathā aviśeṣeṇa sarvasya sarvatra pravṛttiprasaṅgāditi / nanu yathāśrute ko doṣo yena viṣayeṇa viṣayiṇaṃ pratyayamupalakṣayatīti vyākhyetyata āha--asatyoriti / satyorveti saptamī / uttaravārttikaṃ grahītumetat / yathāśrutaṃ dūṣayati--tathāpīti / iha phalajñānamanyatra pravartavat tatsādhana eva pravartayatīti ato nātiprasaṅga ityevaṃ yadyapi śaṅkitumucitam, tathāpi tatsadhanatvenājñāne pravṛttireva nāsti ityatastajjñānamantarbhāvya āśaṅkate--tatsādhanatvajñānāditi / sāmānādhikaraṇyena ekaviṣayatayā, saṃpratipatteravirodhataḥ kāryakāraṇabhāvasiddherityarthaḥ / evaṃ tarhi sukhaduḥkhāptihānibhyāmiti vārttikamasaṅgatameva kimityata āha--etaduktaṃ bhavatīti / vivakṣitu prasthalīkarotiteneti / pravṛttiviṣayatayeṣyamāṇatvamupādeyatā, svarūpeṇeṣyamāṇatvamuddeśyatā, ubhayorapi jñānaṃ prayojayatīti ubhayamapi prayojanam / iyāṃstu viśeṣo yadupādeyajñānaṃ sākṣāt pravartaṃyati / etadeva ca tasya sākṣātpravartakatvaṃ yat sākṣāt prayatnajananasamarthāmicchāṃ prasūte / saivādyā pravṛttirityucyate / uddeśyajñānaṃ tu tadviṣayāmicchāṃ janayat tathābhūtatatsādhanajñānajananadvāreṇa ityarthaḥ // nyāyaparīkṣāśabdayorekārthatvamapaśyata ākṣepa ityāha--nyāyeti / nanu parīkṣāśabdasya vicāraṇārthatve prayojanāpekṣitvaṃ kadācid yujyate, sa cet nyāyārthastasya ca vyutpattibalena pramāṇamātramarthaḥ, tasya ca na prayojanāpakṣeti sarvaṃ samākulamityākṣepāvatāraṭīkārthāḥ / nanvetāvatāpi codyaṃ tadavasthamevetyata samādhānaṃ vibhajate--pratyakṣādīti / nanu avayavairarthasya parīkṣaṇamadhigatiryadi nyāyaḥ, tarhi kiṃ tasya phalamityata āha--arthasya liṅgasyeti / atha yadi parīkṣāparanāmā nyāyo nānumeyaviṣayaḥ, kutastadadhigamo bhaviṣyatītyata āha--parīkṣitaṃ tviti / atha yathā pramāṇamūlairavayavairliḍgāṃ pratipādyate tathānumeyameva kiṃ netyata āha--na tviti / nanu saṃdigdhatvāviśeṣe 'pi kuta etadityata āha--tasyeti / parīkṣānāspadatvālliṅgapratipādanamantareṇa tadapekṣiṇa pratyāhatya pratipādayitumaśakyatvādityarthaḥ / na tarhi pramāṇairiti / tathā cārthasya liṅgasya parīkṣādhigatirna pramāṇphalaṃ syāt / atha pramāṇaireva, niṣphalāstarhi avayavā ityāśayaḥ / na sākṣādityādinā liṅgādhigatāvavayavānāṃ svātantryaṃ nirākurvatā adhigaterapramāṇaphalatvamapāstam, avāntaravyāparatvaṃ cāvedayatā avayavānāmānarthakyamapāstamiti / pramāṇatvāviśeṣai'pi tasyaiva vipratipannapuruṣapratipādakatvaṃ nānyasyetyatrāpi hetuṃ paraḥ prakṣyatītyatastathaivāha--samasteti / tadayaṃ vārtikārthaḥ so 'yamitthaṃbhūtasamastapramāṇopakaraṇātmā yatastasmāda vipratipannapuruṣapratipādakaḥ tataśrva parama iti vyavahriyata ityarthaḥ / nanu nāviruddhatvamevāśritatvamāśritasyāpi aviruddhatvād viruddhasyāpyāśritatvāt, ata eva nāvinābhāvo 'pyanayoḥ, tatkathamāha--āśritatvamityavirodhīti? na caiva tatprakṛtamityata āha--pajcāvayave iti / nyāyamūlaphalayorekaviṣayatvaṃ vastutaḥ, taccāvirodhe sati nirvahati nānyatheti / tadetadbhāṣyakāreṇārthataḥ kathintaṃ vārttikakāreṇākṣaraireva vivṛtamityarthaḥ / yadyapi agniśabdastejoviśeṣavacanaḥ sūryālokādāvagnivyavahārādarśanāt, tathāpi tejāmātre 'pi kvacit prayujyaje / tadabhiprāyeṇa paramāṇunā bhāgāsiddhatāpi mā bhūdityāśayavānāha"--agniravayavīti // nanu viruddhārthaṃpariccheda eva pramāṇavirodhaḥ, sa cātra pratyakṣeṇa sphuṭatara eveti kimartha praśnaḥ kaḥ punarityata āha--idamatreti / tata eva rūpatrayāsaṃpattereva / tadanumānamābhāsamiti vyavahartavyamiti śeṣaḥ / na ca rūpatrayasaṃpannamevedam, sādhyasiddhiprasaṅgāditi / atra śaṅgate--atheti / nanu yadi rūpatrayasaṃpattireva avinābhāvaḥ tadā kathaṃ bādhayā saha saṃbhavaḥ? ihaiva saṃbhavādityata āha--bādhāyāmiti / pakṣadharmatvaṃ svīkṛtyānaikāntikatvavyupādanam / ato na ca sapakṣetyādiśaḍkā na niravakāśā bhavati / yatredaṃ tatredamityākāreṇa pakṣasyāpi sādhanavataḥ sādharmyavattāpratītiḥ sarvopasaṃhāraḥ / ayaṃ ca yatra nedaṃ sādhyamasti tatrāpyetat sādhanamabhimatamastītyetāvanmātreṇaiva bhajyate / eṣa ca vyabhicāraprakāraḥ pakṣe 'pi na nivārayituṃ śakya ityarthaḥ / na bādhasya svātantryeṇa dūṣaṇatvaṃ vyabhicārāt pakṣadharmatāvirahiṇi tadabhāvāt / yatra ca bādhasaṃbhavastatra tayorevānyatrāvagatasvātantryayorvidyamānatvādanumānamābhāsatāṃ gatam, vyabhicārādyutthāpanena tu viroghaḥ caritārtha iti pūrvapakṣārthaṃḥ // anumānāviṣaye prayoga iti yathāśrute vārttike parābhimatamapakṣadharmatvameva sphuṭamapakṣasyaivānumānāviṣayatvāt, ato 'nyathā vyācikhyāsurbhūmimāracayati--vakṣyate hīti / atiprasaṅgādativyāpterityanumānādhikāre vakṣyate hīti yojanā / kimato yadyevamityata āha--sa ceti / ārdrendhanamekopādhirekavyabhicārāt, adhyayanamubhayopādhirūbhayavyabhicārāt / so 'yamityādinā nāstītyantena pratyakṣasyākāro darśitaḥ / yadyabhaviṣyaditi tarkasya / nāstyevati phalabhūtasya niśrvayasya // nanu kṛtakasya tejaso baddhau viparivartānatve yo yaḥ kṛtakaḥ sarvo 'nuṣṇa iti sarvopasaṃhāro na saṃbhavatyeva / aparisphurati ca tasmin na tarām / na hi yadyatra na sphurati tadapi tasya viṣaya ityata āha--sāmānyena yo yaḥ kṛtaka iti / anenākāreṇa so 'pi buddhau viparivartata eva, na tu viśeṣākāreṇa vyāptigrahaṇaviṣayatāmagniragādityata āha--na tu nirvimajya viśeṣato jñātvā tejo 'vayavini eva saṃbandho 'vadhārita ityarthaḥ / atha sāmānyākāreṇāpi tejo 'vayavinaḥ kimityavakāśo deyo yāvatā pṛthivyādāveva vyāptiravadhāryatāmityata āha--na hīti / na hi samānyākāreṇa vyāptaugṛhyamāṇāyāṃ pratyakṣabādhāt prāgeva tejo 'vayaviparityāge kācidupapattirasti, anyatrādarśanāt / tathā ca na kevalaṃ sa eva na dṛṣṭaḥ, pṛthivyādayo 'pi kecinna dṛṣṭā eveti te 'pi parityājyāḥ / evaṃ ca gṛhītvā gṛhītvā vyāptirgrahītavyā / adṛṣṭeṣu vyabhicārāśaṅkayā na vetyubhayathāpi sarvānumānocchedaprasaṅga ityarthaḥ / svayameva paraḥ pakṣaṃ gṛhṇātvityabhisandhinā sukumāraprakāramāha--na tāvaditi / na hi vyāptyanapavāde vyabhicārāvakāśaḥ samastīti hṛdayam / tarhi tadapavāde satyeva hetoranaikāntikatvamastvityāśayavānāśaṅkate--pratyakṣeṇeti / iha vyāpterapavādaḥ pakṣatāmaparibhūya, tatparibhave vā? tatrādyaṃ tāvad dūṣayati--neti / pravṛttānumānāpratirodhe vyāpterapavāda iti kutaḥ? tatpratirodhaṃ tu viparītapratyakṣaṃ na cet karoti, ko 'paraḥ kariṣyatītyāśayaḥ / nanu yadi pakṣe 'pi vyabhicāraḥ saṃbhavati, sa nodbhāvya iti kasyāyaṃ daṇḍa ityata āha--anyatheti / na na pakṣadharmatāmaparibhūya pratyakṣeṇa vyabhicāraḥ śakyagrahaḥ, na hyasti saṃbhavaḥ saṃdigdhasādhyadharmā dharmo tadviraheṇa nirṇotaśceti śūnyahṛdayaṃ prati tu pratibandirityarthaḥ / pratyakṣeṇa pakṣadharmatāparibhavād vyabhicāro bhaviṣyatītyāśaṅgate--pratyakṣeṇeti / nirākaroti--tarhīti / yathā hi sādhyaviparītapravṛttireva sādhyanivṛttiḥ, tathā viparītapramāṇapravṛttireva sādhananivṛttiḥ / anyathā viparītapramāṇapravṛttāvapi yadi sādhakaṃ na nivartate tadā tadāyattaṃ sādhyamapi na nivarteta, tadanivṛttau tu na pakṣatvakṣatiriti na vyabhicārāvakāśa ityarthaḥ // siddhamarthaṃ vārttike samarpayati--tadidamuktamiti / nanu yadi nāmānumānanivṛtteḥ pūrvamapakṣadharmatvaṃ vyabhicāro boddhārayituṃ na śakyastathāpi taduttarakālaṃ tāvacchākyata eva, tatastāveva stām, kṛtamapahṛtaviṣayatvenetyata āha--evaṃ ceti / yāvaddhi pratyakṣavirodhenānumānaṃ na dūṣyate, tāvad vyabhicārādyavakāśo nāstyeva / tataḥ sāvakāśāvetau pratyakṣavirodhamupajīvataḥ / tena ced dūṣitamanumānam, kimābhyām? na hi mṛto 'pi māryata iti siddhāntasaṃkṣepaḥ // nanvaśrāvaṇaḥ śabda ityevaṃ bruvāṇaḥ kathaṃ śabdāsattvamabhipreyāt, yāvatendriyāntaragrāhyameva kimiti nāmipraiti? atha tatra virodho 'sti, tat kiṃ svarūpāpalāpe sa nāsti? tasmādabhiprāyaḥ parasya niyantuṃ na śakyata ityata āha--na hīti / indriyāntaravyāpāravyabhicārāt tadagrāhyatvaviniścayapakṣe svarūpāpalāpa evābhipretaḥ / tatraivedamudāharaṇamityarthaḥ / balitapūrvapakṣādalanādalagnakaṃ vārttikaṃ niveśayituṃ pīṭhamāracayati--saviśeṣaṇe hīti / viśiṣṭavidhānapi ityupalakṣaṇaṃ viśiṣṭaniṣedho 'pi draṣṭavaya iti / agatiḥ pramāṇāntarādalābhaḥ / lauhityaviśiṣṭamuṣṇīṣaṃ vidhīyate / jīrṇatāmalavattāviśiṣṭaṃ vāsaḥ pratiṣidhyate / na samasitaśrāvaṇapadaśravaṇaṃ śrutiḥ / viśeṣaṇāviśeṣyabhāvāvasthitapadasamūho vākyam, tayoḥ sāmarthyāt / etaduktaṃ bhavati, samāse na uttarapadārthaniṣedhārthaḥ, tatraivāsya sāmarthyaṃ vācakatvaṃ yataḥ / asamāsapakṣe 'pi samānādhikāraṇayorviśeṣaṇaviśeṣyayormadhye viśeṣaṇenaiva na saṃbadhyate, tatraivāsya sāmarthyamanvayayogyatā yataḥ / tadihobhayathāpi saḍketabalādanvayayogyatābalād vā na naḥ śabdapadena saṃbandha iti // syādetat / śrūyamāṇasya naḥ śrāvaṇapadenaivāstu saṃbandhaḥ, śabdaniṣedhastvarthādāpadyata ityata āha--nāpīti / śrūyamāṇo hyartho yena vinā nopapadyate sa tenākṣipyamāṇor'thād āpadyata ityucyate / na copapādako virodhī nāma / sa hyanupapādaka evetyarthaḥ / virodha meva dyotayati--śrāvaṇatveti / nanu kalpitenāpyadhikaraṇena niṣedhanirūpaṇamupapadyate, tasya tucchatvāt / tathā ca nāsattvādhikaraṇatvayorvirodha ityata āha--na ceti / evaṃ vyavasthite vārttikārtha dyotayati--na ca śrāvaṇatvamiti / śabdaśrotrayoḥ saṃbandha śabdagrahaṇopāyabhūtaḥ // nanu yadi saṃbandhaḥ, kathaṃ vārttikakāro vṛttirityāhetyata āha--vṛttiriti / nanu na sākṣād vede naraśiraḥ kapālāśaucaṃ śrūyate / pratyuta, rudro ha vā mahāvrataṃ cacāra / sa eva naraśīrṣamaṃpasaṃdadhāra iti viparitaiva śrutiḥ / ataḥ kathamāgamavirodha ityata āha--manvādimiriti / yadyapyasminnarthe na sākṣāt śrutiḥ pratīyate, tathāpi tanmūlā smṛtireva sphuṭatarā pramāṇam / rudro havetyādi tvarthavādamātraṃ naramedhādau prāśastyapratipādanārtham, nāsya śucitāyāṃ pramāṇaṃ bhavatītyarthaḥ / nanūpadarśitamāgamaṃ dṛṣṭvāpi kutaḥ pṛcchatītyata āha--nāsmākamiti / atra vastuti śabdetarapramāṇagocare āgamāntarāṇāmapramāṇyādityarthaḥ / kutaḥ punarasya nirghṛṇasya kapālaśaucābhimāna ityata āha--avigītā hīti / na hyāgamādeva dharmādiviniścayo 'pi tvavigītād vyavahārādapi / sa cāsmākamapyasti / na ca vācyaṃ sārvatriko vyavahāraḥ pramāṇam / yathā kanyāpariṇayanavidhau purandhrīṇāmācāraḥ / prādeśikastvayamityāśaḍkyodāharaṇaṃ kṛtam--dākṣiṇātyānāmiveti // upahāse bījamāha--śrutismutīti / āhnenaivukādikriyā āmnāyamūlā avigītavedārthānuṣṭhātṛvyavahāratvādagnihotrādivaditi prayogaḥ / atha śreyohetutaivāsyāḥ kuto nāvasīyata ityata āha--na khalviti / yadyapi śakyata evaitadāpātataḥ, tathāpi nirmūlatvaśaḍkālakaḍkitatvenānuṣṭhānaparyantatāṃ na yāyāt / ato mūlānumānameva sādhīya ityarthaḥ / na vedānumāne mūlaṃ liṅgamityarthaḥ / kimuktaṃ bhavati śucītyanena punaruktatāṃ pariharannāha--api ceti / atha trayīvidveṣāditi / na ca vācyam, yāvati vivādastāvānevārthaḥ pakṣaḥ / gomayādestu śucitvamubhayavādisiddhamatastāvadeva dṛṣṭāntayiṣyata iti / tasyāpi śucitvaṃ nāgamaprāmāṇyamanabhyupagamya śakyamabhyupagantumiti codayati--atheti / vyutthitābhisandheḥ praśna ityarthaḥ / abhisandhimāha--na khalviti / nanvekasminnanumānadvayasamāveśo virodhaścarastyeva tat kathamabhāvādityata āha--ayamabhisandhiriti / na hi pūrvapravṛttena yadeva tadeva bādhyate, aniyamaprasaṅgāt, ata uktam--tabdalabhāvīti / svasiddhyarthaṃ svāśrayasiddhyarthaṃ svasyāpakasiddhyarthaṃ ca tadapekṣamityarthaḥ / svavyāpakasādhakena bādhitamudāharati--evamiti / svasādhakena bādhitaṃ tu yathaikasantatipatitāni jñānāni ekapratipattṛvirahe 'pi pratisandhānayogyāni kāryakāraṇabhāvādityapi draṣṭavyam // na hyatra kāryakāraṇabhāva ekapratipatrabhāve siddhyati / kva tarhi asamāveśo yadabhisandhāyāha--samāveśābhāvādityata āha--tasmāditi / samastarūpopapattiḥ sāmarthyam / samāveśapakṣe 'vaśyamantata ekatarasyānyatararūpahānyā bhavitavyam / anyathā tadekaṃ vastūbhayātmakamanubhayātmakaṃ vā syāt / tasmād vastutastulyabalayorviruddhayoḥ samāveśo nāsti / samāviṣṭayośca na vāstavī tulyabalatetyarthaḥ // tat kimidānīṃ satpratipakṣatā nāstyevetyata āha--na hīti / evametad vastutaḥ satpratipakṣatā nāstyeva, kiṃ tvagṛhyamāṇaviśeṣavasthāyāṃ pramānutpādakatvaṃ parasparapratikṣepeṇa / ataḥ sa eva doṣatvenopanibaddho muninetyarthaḥ / etadeva vārttikamukhena darśayati--kasmāt punariti / anumānayoruktarūpayoranvayavyatirekasaṃpannayorapi samāveśadarśanāt yathāśrutavārttikamasaṃgatamityata āha--iheti / abādhitaviṣayeṇa saha pratyakṣādīnāmapi samāveśo nāsti / tatastebhyo na kaścidanumānasya viśeṣa uktaḥ syāt / atastadrūpaparihāreṇopalakṣaṇam // nanu yathā agṛhyamāṇaviśeṣāvasthāyāmanumānayoḥ satpratipakṣatvaṃ tathā pratyakṣānumānayorapyastu tataḥ kva bādhyabādhakabhāvaḥ? atha viśeṣeṇa gṛhīte pratyakṣamanumānasya bādhakamiṣyate, anumānamapyevamiṣyatām / tathā ca parasparanirapekṣayoranumānayorapi bādhyabādhakabhāvo 'stvityāśayavān codyābhiprāyamāha--pratyakṣamapīti / parihārābhiprayamāha--tulyabalau hīti / pratyakṣaṃ hi nānumānasyānyathāsiddhyananyathāsiddhī pratīkṣate / kiṃ tu svayamananyathāsiddhaṃ sadanumānamāskandatyeva, yathoṣṇatvagrāhiṇānanyathāsiddhena pratyakṣeṇānuṣṇatvānumānamanaupādhikatayā bādhakajñānāt pūrvamananyathāsiddhamapyāskanditam / tadetadanayorhenādhikabalatvam / anumānaṃ tu svayamananyathāsiddhamapi satpratipakṣānumānasyānyathāsiddhiṃ pratīkṣate / na hyananyathāsiddhaṃ tattvena bādhituṃ śakyate aviśeṣāt / tadetadanayostulyabalatvam / na cānanyathāsiddhenāpyanyathāsiddhaṃ bādhyatāmiti yuktam, tasyānyathāsiddhatvenaiva dūṣitatvāt / na ca yatra pratyakṣamanyathāsiddhaṃ tatrānumānenāvaśyamanyathāsiddhena bhavitavyam, ubhayorananyāsiddhau vastu dustaraṃ vyasanamāsādayet, tatastadapi tenaiva paribhūtam, kiṃ tatra pratyakṣabādhayeti vācyam / tadanyathāsiddheḥ pratyakṣabādhotthāpyatvāditi viśeṣaḥ / tasmād yāvat pratyakṣasyānanyathāsiddhatvaṃ nāvadhāryate, tāvatkālameva tatra nirṇayānudayaḥ satpratipakṣarūpatāṃ pratirūpayati / taduttarakālaṃ tu kiṃ varākamanumānamityarthaḥ / tadidamuktam-- pratyakṣamananyathāsiddhamiti / upadarśitaprakārādanyena prakāreṇa vyavasthāpayitumaśakyam ityarthaḥ / anyaprakāravyavasthāpanaṃ ca viṣayasekocamātreṇa na bādhakaṃ vinā bhrāntatvenāpi / tathā satyatiprasaṃgāditi // athopamānetyādi codyaṃ saṃbhāvayati gosadṛśa iti / nanu nopamānaviruddhamiti vipratipattireva saṃpratipattirnāgarikalokasaṃpradāyenetyata āha--na bhavatītyanuṣajyate / yodyavārttikasthamiti śeṣaḥ / anyathāsiddhapratyakṣāgamasamutthāpitamupamānamanumānena yadi vādhyate satpratipakṣyate vā, tadā tathābhūtau pratyakṣāgamāvevābādhitau satpratipakṣitau vā syātām / tathā ca sati sarvaṃ samākulamāpadyeta / tasamād yathā tābhyāmanumānamapanudyate tathā tadutthāpitaphalaśarīreṇopamānenāpīti ṭīko pabṛṃhitasya vārttikasyārthaḥ // prayojanasvarūpeti bhrāntasyākṣepa iti vivaraṇaphalam prayojanavyākhyānāṅgamiti / vādajalpau saprayojanāvityādibhāṣye yadyapi prayojanamaṅgatayā śrūyate tathāpyaḍgi pratyetavyam / tenāyamartho bhāṣyasya, prayojanaṃ tāvad vādajalpau vyāpnoti, vitaṇḍāṃ tu vyāpnoti na veti cintyata iti vivaraṇārthaḥ / nanu vādajalpayoḥ prayojanavattvasiddhau vitaṇḍāyāstaccintyetāpi, tayoreva tu prayojanavattvaṃ kena bhāṣyeṇa pratipāditamityata āha--tatra śabdārthamiti / vakṣyati hi pṛthagupadiṣṭa upalākṣaṇārtham, upalakṣitena vyavahārastattvajñānārthaṃ bhaviṣyatīti / sa ca vyavahāro hetvābhāsebhyo hetovivecanalakṣaṇo 'vāntaraprayojanamapi asādhāraṇatayeha tatraśabdena bhāṣyakārasya vivakṣitamatastadeva vārttikakṛtā vyākhyātamityarthaḥ / nanu tathāpi tatra nyāye vivecayitavye iti yuktaṃ , na hi nyāyābhāsa eva viveka pradhānamityata āha--nyāyāmāsa iti tu sannidhānāditi // tadanena vicāraviṣayo vivicya darśitaḥ / parīkṣapūrvarūpaṃ saṃśayaṃ darśayituntatkāraṇatayā vyākhyātṛvipratipattimāha--pratipakṣeti // parīkṣāyā3 prayojanamāha--tatra yadīti / pūrvapakṣaḥḥ---tatra keciditi / siddhāntaḥ---parapakṣasādhaneti / yadyapi parapakṣadūṣaṇenāpi prayojanena vitaṇḍāyāḥ saprayojanatva siddhacati, yamarthamadhikṛtya pravartate tatprayojanam / iti vacanāt, yadi ca parapakṣadūṣaṇamapi nādhikuryāt tadā vaitaṇḍika eva na syāt / tathāpyetadeva svayaṃ kiñcidapyanabhyupagacchato na syādityataḥ pāriśeṣyādapi svapakṣasiddhim abhisaṃdadhānasyaiva pravṛttiryuktetyāśayaḥ / nanu nāstyevāsau vādī yaḥ kiñcidapi nābhyupagacchet, antato narthasyaivābhyupagamāt / tadanabhayupagame tu kiñcidapi nābhyupagacchāmītyetadapi na brūyāt / tasmāt kimanenāsadudbhāvanenetyata āha--nāstiko hīti / nāstiko mādhyamikādiḥ / anena hi parapakṣo nāmyupagamyate na punaḥ parapakṣapratiṣedho 'bhyupagamyata ityarthaḥ / tadidamuktaṃ parapakṣapratiṣadhamātraprayuktaḥ pravartata iti / tathā hi nedaṃ jagadasti, bādhyamānatvāt / nāpi nāsti, pratīyamānatvāt / nāpi sadasadrūpam, virodhāt / nāpyanubhayarūpam, virodhādevāpratīteśceti / nanu na hi yadeva pratyeti, tadevābhyupagacchati / tathā sati prativādivacanārthaḥ pratītaścedabhyupagataḥ syādita matānujñā nigrahasthānam / apratītaścedajñānaṃ nigrahasthānam ityāyātamityata āha--pratipattirabhyupagamaḥ / iha vivakṣita iti śeṣaḥ / tathāpyabhyupagamaviṣayatvādeva na pakṣastasya jñāpyatvādityata āha--yadyapīti / tannāntarīyakatvāditi abhyupagamanāntarīyakatvāt / jñāpyatāyāḥ pakṣaśabdena siddhānto 'tra vivakṣita ityarthaḥ / asiddhaviruddhatvādidoṣo vādyuktasādhanaviṣaya iti śeṣaḥ // adṛṣṭāntasyāpi sādhanavikalādeḥ pratyakṣaviṣayatvādityativyāptiḥ / āgamādiviṣayasyāpi vyāptigrahaṇagocarasya dṛṣṭāntatvādityavyāptiḥ / nanu tathāpyativyāptirevetyata āha--atra ceti / saṃmugdhaṃ vārtikaṃ vivecayati--yatteṣu teṣviti / atha lakṣaṇasūtravyāghāta eva kasmānna bhavati, yāvatā tadapi pratyakṣāpratyakṣasādhāraṇamityata āha--na tūdāharaṇeti / sādhāraṇaṃ viśeṣaviṣayatayāpi śakyaṃ vyākhyātumityarthaḥ // tat kimidānī bhāṣyamalagnamevetyata āha--tasmāditi / nanvanumānāt ko 'paro nyāyo yenānumānāśrayatāmuktvāpi nyāyāśrayatāṃ dṛṣṭāntasya pṛthagāha bhāṣyakāraḥ, vārtikakāro 'pi tathaivānumanyata ityata āha--nyāyasya pañcāvayavātmakasyeti / tathāpyāśrayatvaṃ saṃyogasamavāyābhyāṃ dṛṣṭāntasya na ghaṭate, vākyasyākāśāśrayatvādityatta uktaṃ--mūlamiti / tathāpyanumānāśrayatvaṃ dṛṣṭāntasyāsaṃgataṃ liṅgasya pakṣāśrayatvāt tajjñānasya cāmāśrayatvāt / ata uktam--anumānaṃ nimittatvamāheti / pūrvapratyakṣadṛṣṭamiti yathāśrutaṃ bahvākulayatītyata āha--dṛṣṭānteti / evaṃ ca satyanumānanimittatvāt pakṣasyāpi pṛthagabhidhānaṃ syāditi na codyam / siddhāntābhidhānenaiva gatārthatvāditi / nanu śabde dṛṣṭāntāpekṣā nāstyeva, agniṣṭomena yajeta svargakāmaḥ ityādau tamantareṇaiva vākyārthapratīterityata āha--saṃbandhagrahaṇaviṣaya iti / saṃbandhagrahaṇaviṣayatāmātreṇa dṛṣṭāntatvaṃ vivakṣitvedamuktam, na punarvyāptilakṣaṇasaṃbandhaviśeṣagrahaṇaviṣayatayetyabhiprāyaḥ / yattu tatpramāṇye tadviṣayagocarānumānābhiprāyeṇa dṛṣṭāntāpekṣā āgamasyāpyastīti kaiścid vyākhyātaṃ tat pūrvaṃ jñātaṃ cārthaṃ parasmā ācaṣṭa iti vadatā vārtikakṛtaiva apāstam / atastadupekṣitavāniti // atrārthāmyupagamayorguṇapradhānabhāvasya vivakṣātantratvādarthābhyupagamo 'bhyupagamyamāno vārthaḥ siddhāntaḥ / tena sūtrabhāṣyavārttikaṭīkāsu mitho na virodhaḥ / idamitthaṃbhūtaśabdayorviśeṣaṇaviśeṣyamāvabhramaṃ nivārayati--idamitīti / na tu puruṣaviśeṣe vyavasthāpayatīti / vyavasthāśabdo na puruṣaviśeṣe abhyupagamaniyamamāha--kiṃ tarhyanabhyupagamasamuccayaṃ nirākurvan svarūpaniyamamityarthaḥ / nanu vādādipravṛttyarthaṃ pratitantrasiddhānta evopayujyate, tat kimaparairityata āha--tatheti / nanu yata eva sarvatantrasiddhānta na vipratipattiviṣayaḥ, ata eva na vādādipravṛttiheturityata āha--tathā hīti / yadyapi svarūpeṇa sarvatantrasiddhānto na vādādipravṛttyaṅgam, tathāpi pratitantrādisiddhāntotthāpanadvārā nyāyāśrayatayā copayujyeta ityarthaḥ / etenaiva pratitantrasiddhāntaprayojanaṃ chalataḥ prakaṭīkṛtam / kimāśrayaśrva nyāyaḥ syāt? asati sarvatantrasiddhānta iti śeṣaḥ / adhikaraṇasiddhāntaprayojanamāha--tatheti / sādhyasāmānyavyāptaṃ sādhānasāmānyamiti sādhanaviśeṣāt sādhyaviśeṣaḥ kathaṃ gamyeteti yojanā / ayamarthaḥ / adhikaraṇasiddhāntena hi phalena viṣayeṇa vā pakṣadharmatā phalavatī viṣayavatī vā syāt / tadabhāve tu sā niṣphalā nirviṣayā vā, tathā ca vyāptirapi sāmānyaviṣayā satī kevalā sāmānyamātramupanīya pakṣe kathaṃ vyavasthāpayet? avyavasthāpya ca kathaṃ kṛtārthā syāt? tathā cānumānamātram ucchidyeta / evaṃ ca kva nyāyaḥ? kva vā vādāyata iti? tasmādadhikaraṇasiddhānto 'pi pakṣadharmatāphalaviṣayatayā avaśyaṃ vyutpādanīyo yena vyāptirapi tatsahāyā satī phalavatī syāditi // mukhyamartha gṛhītvā śaṅkate--nanviti / bhaktyā ca vṛttyā pariharati--avayavā iveti / bhaktimāha--yathā hīti, kriyodāharaṇaṃ--someneti, somapadasya karmanāmadheyatvāt / dhātvarthamātravivakṣayā ca karakapadāt pṛthagamidhānam, vastutastu somasyāpi kārakatvameva / godohaneneti kārakodāharaṇam, apaḥ praṇayanasya vākyāntaraprāptatvāt / prātipadikārthodāharaṇam--yasyeti vrātyaśabdasyārthavato 'dhātvapratyayarūpatvāt / tathāpi na samūho vyutpādita ityata āha--tadaneneti / nanu viśeṣapratyayahetavo 'vākyabhūtā api santīti anenābhiprāyeṇa pṛcchati--ka iti / pratyayasya prādhānyaṃ nirākurvanneva pratyayapadopādānaprayojanamāha--na ca taditi / viśeṣaṇāsiddhiṃ parihārannāhapratītiśceti // athānubhava eva kasmānna bhavati? na hyantyapadaṃ nānubhūyata eva / tathā sati smaryetāpi kathamityata āha--na hīti / tathāpyevaṃbhūtasyāpi tadasya smṛtiranubhūtimantareṇa na syādityata āha--saṃbhavanti tviti / astu tarhi tadanubhava evārthapratītyaṅgamityata āha--na caita iti / tadanenānubhava evārthapratyāyanāṅgamiti nirastam / anubhavasmṛtisamuccayaṃ nirākaroti--na ca pūrveti / smṛtyunabhavayostu syāt sahabhāva ityanuṣañjanīyam / etacca upāntyāntyavarṇānubhavāntarāle smṛtyabhyupagamena draṣṭavyam / yadi tu varṇānāṃ nirantarotpādavatāṃ nirantarā evānubhavāstadā vinaśyadavinaśyadavasthayoḥ upāntyāntyānubhavayoreva sahabhāvaḥ śaṅganīyaḥ, nirākaraṇīyaścoktayuktyā / ato na pṛthagāśaḍkitaḥ ṭīkākṛtā / kāraṇasamuccayavaśād viṣayāsamuccayavataḥ pratyayasya svarūpasamuccayaṃ parasvīkṛtaṃ śaṅkate--na ca pūrveti / nirākaroti--saṃbandheti // yadyapi sahakārilābhādaparaḥ saṃskārasyodbodho nāma nāsti, tathāpi na yaḥ kaścit pratyayaḥ tasya sahakārī, sarvadā sarvasaṃskārodvodhe sarvasmṛtiprasaṅgāt / nāpi saḍketaviśeṣasmaraṇe padaikadeśavarṇānubhavastatsaṃskārasya sahakārī, tathā satyatiprasaṅgāt / tasmāt padatvena pratisandhānameva samayasmṛtihetusaṃskārasya sahakārītyupagantavyam / tathā caikapraghaṭṭakenāpi vicitrajñānena viṣayīkṛto varṇāḥ khaṇḍaśaḥ padabhāvena pratisandheyāḥ, arthasaṃbaddhatvena smartavyā iti kuto 'nubhavāvakārśaḥ ityarthaḥ / prakriyā ta, antyavarṇānubhavasyotpādaḥ, tatsaṃskārapadatvapratisandhānayorūtpadyamānatetyekaḥ kālaḥ / atha tayorūtpādaḥ, sa eva padapratisandhānotpādātmā samayasaṃskārodbodhaḥ saṃbandhasmaraṇasyotpadyamānatā saṃskārodbodhād vicitrapratyayasya vinaśyattetyekaḥ kālaḥ / atha saṃbandhasmaraṇotpādaḥ vicitrapratyayasya vināśaḥ padatvānusaṃdhānasya vinaśyattetyekaḥ kālaḥ / na caitadadṛṣṭaṃ kalpanamityāha--ata eveti // nanvekapraghaṭṭakena vicitrapratyaya evānusaṃghānātmā bhaviṣyati, kariṣyati ca samayasmṛtiṃ tathāvidhām / athāpi pūrvasmṛtiraśeṣapadāvagāhinyekaiva svīkartavyā ityata āha--evaṃ ceti / anubhūtaṃ hi pratisaṃdhīyate, na taṃ prathamata eva, tathā ca pūrvavarṇāṇāmunabhūtatvena padatvānusaṃdhānasaṃbhave 'pi antyavarṇasyānanubhūtatayā nāntyapadapratisaṃdhānasaṃbhavaḥ / na cānubhavānusaṃdhānayorekakālatā, kāryakāraṇabhāvāt / tasmāt tadanantarameva padatvānusaṃdhānamiti suṣṭhūktaṃ, yadā padārthapratyāyane 'nubhavo na kāraṇamiti tadaupayikasmṛtyutpattau tu kāraṇameveti / avadhāraṇādītyatrādiśabdena taṣāṃ smaraṇaṃ vivakṣitam / prakaraṇādayastu yogyatāviśeṣatvāt tatraivāntarbhūtā iti tata eva vākyārthapratīterūpapatteḥ, anupapattau tvasiddhirlakṣaṇasya doṣa ityāśayaḥ // nanu kramānubhūtānāmapyekasmṛtisamārohaḥ saṃbhavatyeva, kiṃ tu padāni krameṇāpi nānubhūtānītyata uktam--nirantareti, nirantarasmṛtibhirviṣayīkṛtāni tata ekasmṛtisaṅkalitānityarthaḥ / nairantaryaṃ ca smṛtīnāṃ sannikarṣād boddhavyam / nanvetāvatāpi asiddhameva lakṣaṇam / na hyevaṃbhūtamapyantyapadaṃ viśeṣapratipattiheturityāśayavānāha--syādetaditi / nanu pratyekaṃ vyabhicāre hi parasparānugrahaḥ syāt / na ca padakadambakapratisaṃdhānavat tadarthasmṛtirapi tathāvidhāṃ vākyārthapratyayotpatti prati vyabhicaratītyata āha--etaduktaṃ bhavatīti / ayamāśayaḥ, na tāvat tadārthā eva vākyārthe pramāṇam, sarvadātatpratītiprasaṅgāt / nāpi ta eva smṛtāḥ, prakārāntareṇāpi smṛtānāṃ tathābhāvaprasaṅgāt / nāpi ta eva padaiḥ smāritāḥ, padānāṃ padārthasmaraṇamātropayoge pūrvavat pratītiprasaṅgāt / vākyārthapratītyupayoge tu teṣāṃ kathaṃ na taddhetutvam / tathāpi guṇapradhānabhāvavinagimanāyāṃ ko heturiti cet? asādhāraṇakāraṇatvaṃ padānām / tadarthānāṃ tu atītānāgatādirūpatayā kāraṇatvameva nāsti, kuto 'sādhāraṇatm? ata eva na smṛtisteṣāṃ vyāpāraḥ, kiṃ tu kāraṇībhūtānāṃ padānāmeva / tathā ca vyāpārāvyabhicāramādāya nirvyāpārāvasthāyā vyabhicāravatāmakāraṇatvābhyupagamo bahuvyākulayatīti // pratisandhīyamāna iti vārttikanirākaraṇīyamativyāpakatvaṃ darśayati--yadīti / niṣpatterbhedaṃ darśayituṃ punaḥ siddhirvyākhyānamanuvadati--vāstava iti / na hi pratijñāvacanaṃ niśvāyakaṃ viśiṣṭasyeti śeṣaḥ / hetuvacanādivaiyarthyāt vaiyarthyaprasaṅgāt / sādhanasya nyāyaḥ pravṛttiprakāraḥ / sa ca nānupalabdha ityādibhāṣye darśitaḥ / tasyātipāto 'bhāva eva / tameva vyutpādayet pradhānatayeti śeṣaḥ / tasya ca nyāyaviṣeṣasya ātmādiviṣayasyetyarthaḥ / alaukikopacāratvāt prayojanamāha--āgamopacārasyeti / arthasaṃvādeneti karaṇe tṛtīyā / āgamavirodhaśaṅgānivṛttiranugrahaḥ / dṛḍhabhūmiśca saṃskāra āgamaikaviṣayatvāt / saprayojanaśca bhavati niḥśreyasena prayojanena prayojanavāṃśca jñāto bhavatītyarthaḥ / kutaḥ? āgamārthajñānasyeti / nirūḍhatvāt prasiddhatvādityarthaḥ / tat khalu hetuvacanamanumānapratipādakaṃ parāmṛśyamānaliṅgapratipādakaṃ yadi syāt, tadā viṣayatayānumānena parāmṛśyamānena liḍgenānugrahītavyam / na ca tasya parāmṛśyamānaṃ liṅga viṣaya iti bhāvaḥ // nanu yadeva dṛśyamānaṃ liḍgaṃ hetuvacanasya viṣayaḥ, tadevānumitibhāvakamityata āha--na ca liṅgadarśanamātramiti / dṛśyamānaliṅgamātramiti / api tu saṃbandhasmṛtisahakārīti parāmṛśyamānaṃ liṅgamityarthaḥ / tadidamuktam--tasmānna liṅgavacanamanumānapratipādakamiti / dvitīyadaśanaviṣayaliḍgaṃ pratipādakaṃ na parāmṛśyamānaṃ liḍgaṃ pratipādakamityarthaḥ / vyākhyānaṃ granthānurodhādasphuṭamityāśayavānāha--etaduktaṃ bhavatīti / evaṃ ca tatpratipādakasya tadviṣayapratipādakasyetyarthaḥ / liṅgaparāmarśastāvadanumānam / tasya ca vyāptismṛtisahakāritānumitau, dvitīyāliṅgadarśanasyāpi vyāptismṛtisahakāritā parāmarśajñānajanana evetyubhayorapi saṃbandhasmṛtisahakāritāsāmyādanumānatvam / tatastadviṣayaliṅgasyāpi, tatastadanugṛhītasya tadvacanasyāpītyarthaḥ / kimasyopacārasya phalamityata āha--evaṃ ceti // nanu pratyakṣaviṣayasya smṛtitaḥ punarūpadarśanāditi vaktavye kuto viparītamabhihitamityata āha--yatreti / yadyapi pūrvapratyakṣaviṣayo dṛṣṭāntaḥ, tathāpyudāharaṇakāle tayāsmṛtyārūḍha eva vyāpriyata ityetāvatā tathaivoktamityarthaḥ / na kevalaṃ pratyakṣeṇa sahaikaviṣayatvamupacāre bījam, api tu samānavyāpāratvamapītyāha--punarūpadarśanāt panuḥ smaraṇāt / pratyakṣamapi hi vipratipatti paribhūya vyāptiviṣayatayā dṛṣṭāntaṃ smārayati--tadvacanamapīti / aparamapi bījamāha--mūlabhūteti // nanu yathā śabdatadarthayorūpanaye vārtāpi nāsti, tat kathamāha---yathā tatheti? ata āha---upanayo hīti / yadyapi nigamane 'pi pramāṇaviśeṣasamāveśo 'styeva, tathāpi jātyabhiprāyeṇāyaṃ vivakṣitaḥ, na ca tatra catuṣṭavijātīyaṃ pramāṇamastītyatastadvyākhyānāt pūrvameva paramatvopapādanāya samastapramāṇaviniveśanamāha---so 'yamiti // mūlasamavāyābhāvādaupacārikaḥ samavāyo bhaviṣyatītyata uktam--pramāṇānāṃ veti / adhyāropo viniveśanaṃ vā bhrāntirvā na saṃbhavatītyata āha--adhyāropa iti / samārthya hīti / dharmaḥ kāraṇatvalakṣaṇaḥ / tadanena kiṃ punaḥ samarthyamiti pṛcchato 'bhisandhiḥ darśitaḥ / uttarābhisandhimāha--iha tviti / sāmarthyākāṅkṣayoḥ parasparavyāpterākāṅkṣaiva sāmarthyaśabdeneha vivakṣitetyarthaḥ / tadevarūpayoḥ samavāyasāmarthyayoḥ pradarśanena phalaṃ darśayati--tadatreti / prayojanābhede 'pyākāṅkṣāvirahitatvāt vākyaikavākyatvaṃ na bhavati / yathā--- bhago vāṃ vibhajatu, pūṣā vāṃ vibhajata, aryamā vāṃ vibhajatu ityādi / ata uktaṃ vibhajyamāneti / ākāḍkṣāyāmapi prayojanānakatve vākyaikavākyatvaṃ na bhavati // yathā--- syonaṃ te sadanaṃ kṛṇomi ghutasya dhārayā suśevaṃ kalpayāmi ityādi / ata uktamekaṃ prayojanamiti / tadenena, arthaikatvādekaṃ vākyaṃ sākāḍkṣaṃ cedvibhāge syāt iti jaiminīya vākyaikavākyatālakṣaṇamabhimatam / nanu yadi vipratipannaḥ vākyenaiva paraḥ pratibodhayituṃ śakyate, atha vākye tadarthe vā vipratipadyamānaḥ kenopāyena bodhanīyaḥ? vākyāntareṇa cedanavasthetyata āha--yadyapīti / ananyathāsiddhapratyakṣāgamāgocarābhiprāyametadityarthaḥ / vikalpaḥ anuvādaviśeṣaḥ / tasya prayojanaṃ vidhiḥ pratiṣedho vā? atra cākṣepāvasare pratiṣadha eva, viśeṣapratipādakatvamiti vadatā tattvavyavasthāśrayatvaṃ vivṛtam, tatra tattvaṃ viśeṣaḥ / tasya pratipattirvyavasthā / taddhetutvam āśrayatvam / tatra viśeṣaḥ ka ityata uktama--dharmaviśiṣṭo dharmoti / vākyāddhi sādhanadharmaviśiṣṭo dharmo sākṣāt pratīyate sādhyarūpadharmaviśiṣṭastu taddvāretyubhayamapi vivakṣitvā saṃmugdhamuktamiti // nanu pramāṇāntaratve 'pi tarkasya pramāṇapadena saṃgraha eva sāmānyena viśeṣasya saṃkalanāt, tat kimityāha--na pramāṇāntaramiti? ata āha--pramāṇapadena hīti dṛṣṭo hi sāmānyaśabdenāpi kasyacidasaṃgrahaḥ kutaścit kāraṇādityabhisandhiḥ / ata eva pramāṇāntaratvaśaḍkāyāṃ saṃgṛhītebhyo viśeṣebhyo 'nyatvamuktvā prameyaṃ dṛṣṭāntatvenopāttam / aniśrvāyakatvāt / svātantryeṇeti śeṣaḥ / kiṃ tu pramāṇaviṣayavibhāgahetutayeti / yasya pramāṇasyeyamitikartavyatā tadīyaviṣaye tadapekṣatvādityarthaḥ / etaduktaṃ bhavati, tarko hi pramārūpaṃ vā pramāṇaṃ syāt liṅgadarśanavat, apramārūpaṃ vā indriyādivat / na tāvadādyaḥ, tasyāhāryāroparūpatvāt / ata eva na tatkaraṇasyāpi prāmāṇyamapramāphalatvāt / nāpi dvitīyaḥ, svaviṣayavyāpyaviṣaryaye hyasya prāmāṇyamāśāḍrikatam / tena ca nāsya niyāmakaḥ saṃbandhaḥ / asaṃbaddhasya gamakatve 'tiprasaṅgaḥ / tadviparyayasya tu tena saha svābhāvikaḥ saṃbandho 'sti / tena tatsaṃvalitasya pravṛttestaditikartavyatātvameva / na hi viparyayāparyavasitaṃ kvacidapi kṛtārthaṃ prasaṅgamīkṣāmahe // nanvevaṃ tarhi pramāṇasyāpi kevalasya na kvacidapi kṛtārthatvam / tathā ca sati prasaṅgatadviparyayapiṇḍa eva pramāṇyaṃ paryavasyet / evametat, setikartavyatākasyaiva sarvatra karaṇatvāt / itikartavyatātadvadbhāvakalpanāyāṃ tvayaṃ vibhāgaḥ / tadidaṃ vakṣyati--tasya prasaṅgarūpatayā pāratantryeṇa svayamasādhākatvāditi / prasaṃjanīyasya pramāṇaviruddhatvenāniṣṭatvamayuktatvam / sādhanīyasya pramāṇāviruddhatveneṣṭatvaṃ yuktatvam, tenāyamartho vārttikasya, yadyevaṃ nābhaviṣyat tadaivaṃ yuktatvamahāsyat, idaṃ cāyuktatvamupādāsyatetyata āha--itikāreṇeti / tataḥ prasaṅgārūpavyutpādanasaya vārttikena avirodhaḥ / bhāṣyaṃ tu prasaṃge sphuṭameva / nanu bhavatīti pramāṇavyāpārāt prāgeva yadi niścitam, tadā tarkaḥ pramāṇameva syādityata āha-- saṃbhavatīti / saṃbhāvanā cehāvirodhamātram, na tu saṃśayaḥ, ayuktāṃśasyāpi saṃśayāspadatvāt / anujñā ceyameva yat pravartamānapramāṇānukūlatvenāvasthānam / tadāha--etaduktaṃ bhavatīti / anujānan tadviruddhadharmavyudāsarūpeṇāvirodhayannityarthaḥ / anugṛhṇāti savyāpārīkarotītyarthaḥ / tadviṣayapramāṇānukūlyena tarkasyāpi tadviṣayatvamiti bhrāntimāśaḍkya nirākaroti--na ceti / pāratantryeṇa viparyayaparatantratayetyarthaḥ / āroparūpatāmupadarśamanneva svaviṣayadvārāpyasya prāmāṇyaṃ nirācaṣṭe--asti hīti / na prasaḍgo heturna prasajyamāno heturliṅgamasiddhatvādityarthaḥ / nanu na hi yadeva vidyate tadeva dṛśyata ityasti niyama ityata āha--tena saheti / tasmāt nāstīti phaladvāreṇa tarkasyānugrāhyaṃ pramāṇaṃ darśitam / tenānujñāyamānaṃ pramāṇaṃ pravartate phalaṃ sādhayati / phalamāha-kevalamevedamiti / kaivalyasvarūpavipratipattestad vivṛṇoti--neheti // tadevamabhāvaviṣaye pratyakṣe 'pi tarkaṃ darśayatā anupalabdhiliṅgakānumānasya sādhyo 'bhāva iti saugatamatamapāstam / anupalabdherapi niṣedharūpatayā anumānāntarasādhyatāyām anavasthānāt, asiddhāyāścāgamakatvāt, pratyakṣatastatsiddhau tvanumānānavakāśāt, vyavahārasyāpi vikalpānugatavyāpārāt pratyakṣata eva saddhitvāt / anyathā vidhivyavahārārthamapyupalabdhiliṅgakamanumānamāstheyam / evaṃ ca punarapyanavasthaiva / na hi liṅgamapyavyavahniyamāṇamevānumitiṃ bhāvayet / tasmād vidhivyavahāravanniṣedhavyavahāro 'pi pratyakṣasiddha eva / vipratipannaṃ prati tu parīkṣakaistarkaḥ sahāyatvenopaneya iti ramaṇīyam / āgamasahāyaṃ tarkamāha--evaṃ svargeti / yajetetyatra samānapadopāttatvād bhāvyatvācca dhātvarthaḥ sādhyo bhavatu, bhavatu, vā puruṣārthatvāt svarga iti saṃśaye tarkasyāvatāraḥ / yadi sādhyo dhātvarthaḥ syāt, tadopadeṣṭurāptatvaṃ vidheśceṣṭopāyatvaṃ vākyasya tadabhidhāyakatvaṃ prekṣāvatā ca pravṛttirna syāt / asti caitat sarvaṃ pramāṇataḥ siddhamityarthaḥ / anujñāyamānaṃ pramāṇamāha--samānapadeti / na hi yāgabhāvanāyāḥ svargaphalatve dhātvarthasyātatphalatve samānapadopāttattvabhāvyatvayoḥ kaścid vidodhaḥ / tasmāt tadavirodhena svargaphalatvaṃ yuktam / dhātvarthasya ca sādhyatvaṃ viruddhatayā ayuktamityarthaḥ // nanu pramāṇānugrahāya yuktatvāyuktatve vivecayati tarko na tu niścinoti iti kuto viśeṣādityata āha--na ceti / kriyātipattiriti, kriyātipattiḥ pratyayopasthāpite ghaṭasattvadhātvarthasādhyatve eva kriyātipattiśabdena vivakṣite, na hyevaṃbhūtapratyayāviṣayo ghaṭo vā sādhyatayā dhātvartho vāstītyarthaḥ / kimato yadyevamityata āha--yadāśrayeti / yasminnāśraye tulyopalambhayogyatvena duḥkhatvena vā aniṣṭaprasaṃjakena hetunā upapannastarko yuktāyuktaviṣayaviścayasādhanaṃ bhaviṣyati sa eva nāstītyarthaḥ / tadanena prasajyamānasyāśrayāsiddhisādhanāsiddhī dirśite, pūrvaṃ tu svarūpāsiddhirdarśitā / tasmādāropatvānna svaviṣaye pramāṇaṃ svaviṣayavyāpyaviparyaye niyāmakābhāvācca / niyatasaṃbaddhasvaviṣaye viparyayāpekṣitve tu pāratantryāt na pramāṇamityarthaḥ / tarhi kvāsyopayoga ityata āha--niśrayāya tviti // nanu tarkapramāṇayorabhimataṃ bhedaṃ mīmāṃsāyā vedādabhedavādo virūṇaddhītyata āha--pramāṇeti / atha yathāśruta eva vārttikārthaḥ kāsmānna bhavatītyata āha--itikarttavyatātvaṃ cetyādinā / nikāyaviśiṣṭābhiḥ rityasya vyākhyānasya śarīrendriyāṇāṃ śukraśoṇitāderāhārādibhūtakāryatvāt, tatkāryatvācca buddhivedanayornimittāntare pramāṇaṃ nāstīti tātparyam / vicitranimittatve sādhye bhedavatvāditi hetuḥ svarūpābhiprāyeṇānaikāntikaḥ syāt svarūpabhedavatāmapi ghaṭādīnāmavicitranimittatvādataḥ prakārabhiprāyeṇa vyācaṣṭe---vicitratvādityartha iti / vaicitryeṇotpādādityarthaḥ // nanu nimittavaicitryamātraprasādhane siddhasādhanam, na hi nimittaṃ kiścid vicitram astītyetāvataiva dharmādharmasiddhiḥ, dharmādharmalakṣaṇavicitranimittasādhanena tu nānvayo na vyatireka ityata āha--pramāṇamuktveti / nimittasya vaicitrye janmano vaivitryagrasaṅgaḥ nimittasyāvaicitrye janmano 'vaicitryaprasaṅgaḥ / yāgādīnāmeva nimittatve niranvayapradhvastāt kāryotpattiprasaṃgaḥ / nimittasya nityatve kāryasya sadātanatvaprasaṃgaḥ / anekadravyatve 'bhyudayasādhāraṇatvaprasaṃgaḥ / sādhāraṇaikadravyatve 'pi eva doṣaḥ / emistarkaiḥ pakṣadharmatāmupajīvya pravṛttairanugṛhyamāṇaṃ sāmānyavyāptibalapravṛttaṃ vaicitryānumānaṃ viśeṣavirodhaṃ paribhūyābhimataṃ viśeṣaṃ sādhayatītyarthaḥ // nanu jātyā kiṃ phalanirṇayo nāstyeva, yena kālaviśeṣaṃ pṛcchati kadā punarityato 'bhiprāyamāha--syādetaditi / nanu nirṇayopādānaprayojane vaktavye nirṇītaprayojanasya tarkasya punarāvṛttau kiṃ tātparyamityata āha--saṃkalayyeti / saṃkalanayā ubhayoravinābhāvo vivakṣita ityarthaḥ // svasiddhāntānurūpaṃ sādhanaṃ dūpaṇaṃ cāhaturiti svādhyaparasādhyayoryathāsaṃkhyam / nanu yadyapi sarvatra jalpe nirṇayāvasānatvameva nāsti kvacidanirṇaye 'pi puruṣāparādhataḥ kathāvicchedāt, tathāpi yatra nirṇayāvasānatvamasti, na tato jalpādanyatarādhikaraṇanirṇayāvasānatvena vādo vyavacchetuṃ śakyate / na ca sarvavādavyāptiḥ, nirṇayasya vādaphalatvāt / phalasya copāyāvyāpakatvādityata āha--vāde hīti / nirṇayā vasānatā hi tadyogyatā abhipretā / sā ca vivadamānayoḥ tattvabubhutsutayā tamuddhiśya pravṛttiḥ / tadidamuktam, tatvabubhutsorvādinorvāde 'dhikārāditi / tadayamarthaḥ, tattvanirṇayamuddhiśya tayoḥ sādhanadūṣaṇavacanasaṃdarbho vāda iti / evaṃ ca nāvyāptirna vā atiprasaṅgaḥ // jalpaḥ punaḥ kīdṛśa ityata āha--jalpe tviti / puruṣaśaktītyuddeśyamāha / tadayamarthaḥ, bhavatu nāma kvacita jalpato 'pi tattvanirṇayaḥ / tathāpi nāsāvaddeśyo na ca śraddheyaḥ / svaśaktiparāśaktikhyāpanamātramuddeśyamiti / tasmādanyataranirṇayāvasānatveneti / nirṇayāvasānābhiprāyeṇetyarthaḥ // nanu jalpavitaṇḍayorvādaviśeṣatve kathaṃ sāmānyaviśeṣayoḥ parisaṃkhyāsamabhivyāhāraḥ, kathaṃ ca parasparaviruddhayoḥ sāmānyaviśeṣabhāvo 'pītyata āha--viśiṣyete iti / aparamapi bhedahetumāha--vādāt jalpavitaṇḍayoriti śeṣaḥ / pūrvaṃ vādavyākhyānāvasare bhede heturuddeśyaviśeṣābhisandhiruktaḥ tadapekṣayā aparamapīti / yau tau vādajalpayoḥ prayoktātau tāvekatrāvijigīṣayā anyatra vijigīṣayā viśeṣitau vādajalpau parasparato vyavacchindāte ityarthaḥ // dūṣayitum ekadeśivyākhyānaṃ tanmatena vyācaṣṭe iti yojyam / ubhayathāpyanaikāntikatvāditi / yadyapi vyabhicārādarśane 'pi avinābhāvo na sidhyati pṛthagabhidhānasya puruṣecchādhīnatvāt, vāde codanīyatvasya cānudbhāvane tattvapratipattivyāghātahetutvaprayuktatvāt, tathāpi vyabhicārasya sphuṭatvāt sa eva darśitaḥ / tasmād vāde codanīyā bhaviṣyantītyanena pṛthagabhidhānaprayojanamātraṃ pratipāditam / hetutvaṃ punaravivarkṣitameva tārkikaṃmanyenaikadeśinā āropitāmityarthaḥ / nanvevaṃrūpaprayojanalābho 'pi katham? na hi pṛthagabhidhānamātramatrapramāṇayituṃ śakyamityata āha---sāmānyeneti / sāmānyo 'bhihitaṃ viśeṣato 'bhidadhatā sūtrakṛtā prayojanaviśeṣaḥ sūcitaḥ / sa eva bhāṣyakṛtā darśita ityarthaḥ / atha yadyetadeva vivakṣitamasya sūtrakṛtaḥ, tadā kimiti na kvacit śāstrapradeśe svayameva darśitavānityata āha--etāvāneveti / atha bhāṣyakāreṇa kathamidamunnītamityata āha--tatreti / kimevamapīti / kimanena pratipāditena phalamityarthaḥ / nanvagrevāde codanīyatvameva pratipādayati, iha tu vidyāprasthānabhedajñāpanārthatvaṃ varṇayati / tat kuto na virodha ityata āha--vādajalpavitaṇḍā ityādi / atraivārthe sūcakaṃ vārttikamāha--ata eveti / ayamarthaḥ / yadi vidyāśabdenāsya vādādayo na vivakṣitāḥ kathamagre vādavyāpāraṃ darśayitvā jalpavitaṇḍayoḥ sarvāṇyeva nigrahasthānāni vyāpāratvenāha? tad yadayameva brūte nūnamayamasyārtho vivakṣita iti / tadayaṃ tātparyasaṃkṣapaṃḥ, na tāvadajñātasvarūpa vadajñātavyāpāraphalabhedā vādādayaścetanenādhiṣṭātuṃ śakyante / na cānadhiṣṭhibhyaḥ phalasiddhiḥ / tasmāt svarūpavad vyāpāraphalabheda apyamīṣāṃ pratipādanīyā bhavanti / ata eva caturthe phalamapi darśayiṣyati sūtrakāraḥ // prayujyeran saṃbhāvyeranniti / na tu teṣāmasti saṃbhavati prayoga iti / nanu lakṣaṇena padārthasvarūpaṃ na vyavasthāpyate, api tu vyavasthitaṃ jñāpyate, tat kuto lakṣaṇatantrtvamityata āha--lakṣyata iti lakṣaṇamiti / nanu yadi pṛthagabhidhānenaiva vāde codanīyatvaṃ pratipādyate, kathaṃ nyūnādhikāpasiddhāntānāṃ pṛthaganabhidhāne tatra codanīyatvapratipattiḥ? athānyathāpi teṣāṃ tad gamyata eva tadā hetvābhāseṣvapi sa eva prakāro 'sta, kṛtaṃ pṛthagabhidhānenetyata āha--hetvābhāsānāṃ ceti / ayamāśayaḥ / na hi hetvābhāsāḥ pṛthagabhihitā ityeva vāde codanīyatvaṃ teṣāṃ gamyate / api tu vādasya tattvapratipitsukathātvāt, hetvābhāsānāṃ cānudbhāvane tattvapratipattivyāghātāt tattvabubhutsunā avaśyamudbhāvanīyāste / anyathā vādo vādatvaṃ jahyāt / hetvābhāsānāṃ cānudbhāvanaṃ tattvapratipattivyāghātakamiti / ayameva ca nyāyo viśeṣataḥ pṛthagabhidhānena sūcitaḥ sūtrakāreṇa / sa ca nyūnādiṣu samāna iti / evaṃ ca vyavasthite vārtikakṛto 'pi praśno nāprāstāvika ityāha--tatra pṛcchatīti / nanu yadi jalpavitaṇḍayostattvapratipādanārthamavatāraḥ kim apratibhādyudbhāvanena? atha na tadarthatvaṃ tayoḥ, kiṃ tadavatāreṇa? na cānyārthatve tayoretacchāstravyutpādyatvamityata āha--sāhaṅkāro hīti / ahaṅkṛtasya tasya tattvapratipatterayogādahaṅkāraśātanamevānayostattvapratipādanārthatvam, taccāpratibhādyudbhāvanaṃ vinā na syāditi tattvaṃ pratipipādayiṣatā kartavyamevedamityarthaḥ // nanuc chalādīnāṃ parijñānaṃ na sākṣānniḥśreyasa upayujyate ātmādivat / nāpi tadvyavasthānadvārā pramāṇavat / nāpi nyāyāṅgatayā saṃśayādivat / na ca parijñānameva phalam, apuruṣārthatvādityata āha--parijñānasya ca phalamuktamiti / tattvapratipatyupāyabhūtakathātrayaparikaraśuddhidvārā tatparijñānaṃ niḥśreyasopayogītyarthaḥ / svayaṃ ca sukaraḥ prayoga iti granthasya pratyakṣasiddhatvāt kimuktaṃ bhavatīti tatsvarūpapraśno 'saṃgata ityataḥ pūrayati--anena bhāṣyeṇeti // bhāṣye prayojanāntarābhidhānaṃ na sūtrakṛdabhihitaprayojanavirodhi, kiṃ tu tadanuguṇam evetyāśayavān sautraṃ prayojanamanuvadati--sūtrakāreṇeti / anuguṇatvaṃ tu vyāptipradarśanena / na hyasti saṃbhavaḥ, puruṣārthaścāpramāṇahetukaśceti / tenāyamartho bhāṣyasya, yataḥ sarvaṃ prekṣāvatprayojanamānvīkṣikīvyutpādyapramāṇamūlam, ato niḥśreyasasya paramapuruṣārthasya tanmūlatāyāṃ viparyayaśaḍkaiva nāsti, atanmūlatve puruṣārthatvahāniprasaṃgāditi / tadidamuktaṃ nāstyeva taditi / nanu na tāvaditarāsu pramāṇavyavahāro nāstyeva, taditaravyavahārasyāpyucchedaprasaṃgāt, pramāṇavyavahāra sadbhāve tu kimānvīkṣikyā tatra prakāśayitavyam? tatpramāṇaireva prakāśitattvādityata āha--yadyapīti / vyutpāditena pramāṇādīnā tatra vyavahārastadvyutpattistvita eva, na tu tata ityarthaḥ // nanu praṇetṛśrotrapramāṇopajīvanamānvīkṣikyāmapi samānamato na vidyāntarād viśeṣa ityata āha--na tu pramāṇādīti / pramāṇopajīvane samāne 'pi yathaitadvyutpādyamupajīvanti tāḥ, naivaṃ tadvyutpādyamiyamapītyarthaḥ / nanu upajīvakatāsāmye 'pi parasparopajīvyopajīvakabhāvaḥ kva nāma dṛṣṭa ityata āha--yatheti / pratyakṣādyapi hi svaprāmāṇyavyavasthitaye pramāṇāntaramapekṣate / anumānamapi svotpattaye / tathāpi pratyakṣādyevāpekṣyānumānaṃ svaviṣayu pravartate / na tūpajīvakānumānamapekṣya pratyakṣādi, anumānāntaraṃ tu svaprāmāṇyavyutpādakamapekṣate / tadapi na tadaiva, kiṃ tu prāgeva ityabhiprāyeṇa vyutpādyasajātīyāpekṣānirākaraṇāyoktam--na pratyakṣādiviṣayamapi tadānīmeveti / pratyakṣādirūpo viṣayaḥ pratyakṣādiviṣaya iti / vidyopakaraṇaṃ pramāṇādi / tasya grahaṇaṃ pramāṇādigrakāśitamarthamitarā vidyāḥ pratipādyante iti vārttikena / etaduktaṃ bhavati, vārttike pramāṇādigrahaṇaṃ bhāṣyoktavidyāprakāśakatvanirvāhāya / na tu svātantryeṇa / ato na virodhaḥ / tadevaṃ svarūpeṇāpekṣāṃ darśayitvā viṣayagatā apekṣā bhāṣyakṛtā darśitā--upāya iti / tadvārttikaṃ yojayituṃ vyācaṣṭa--saṃpratīti / nanu vidyāntarāṇāṃ śabdātmakatayā pramāṇatvāt tasya ca svapratipādye 'napekṣatvāt, kiṃ tatrānvīkṣikī kariṣyatītyata āha--na hīti / pramāṇasya sataḥ svapratipādye pramāṇāntarāpekṣā nāsti, na tu svetikartavyatābhūtatarkāpekṣāpi / sa cānvīkṣikīlabhya ityarthaḥ // atha tarkamanapekṣamāṇasya kiṃ syādityata āha--mā bhūditi / ādigrahaṇena yajamānaḥ prastaraḥ ityādi grāhyam / tarkaśca saṃśayamantareṇa nāvataratītyupasaṃhāre so 'pi darśitaḥ / yadyapi satarkapramāṇapravṛttireva parīkṣā, tathāpīha gobalīvardanyāyena pramāṇasya svapadopāttatvāt prayojanajijñāsātarkā eva vivakṣitāḥ / pramāṇasya nivaśaḥ pravattiḥ / tasya dvāramavirodhaḥ / arthatattvaṃ padārthatattvaṃ vākyārthatattvaṃ vā, avadhārya pramāṇāntarādarthavādādeva vā / tatra trayī vidhiniṣedharūpā niveśanīyetyarthaḥ / evaṃ ca daṇḍanītyāṃ yathā yamo rājā kubero vā rājatyādi, vārttāyāṃ māghe parikarṣitā bhūmiḥ suvarṇamayaṃ phalamādhatta ityādi tarkānapekṣayā viphalāyate / tasmāt tatrāpi tadapekṣā astītyatidiśati--evamiti / viṣayamiti śeṣa ityatrāpi vidheyatayā niṣedhyatayeti śeṣaḥ // idānīṃ vyāpāragatāmapekṣāmāha bhāṣyamatena--api ceti / dravyasya yathā dadhnā juhoti ityādi / guṇasya yathā arūṇayā somaṃ krīṇāti ityādi / karmaṇo yathā vrīhīnavahanti ityādi / daṇḍanītyāmapi yathā dravyasya svāmyamātya- ityādi / guṇasya yathā sāmabheda- ityādi / karmaṇo yathā śastraśikṣā gajavājivāhanam ityādi / vārttāyāmapi dravyasya yathā yathartu bījaṃ saṃgṛhṇīyāt / ityādi / guṇasya yathā bhūmiṃ plāvayecchoṣayet / ityādi / karmaṇo yathā syānāntaraṃ ninīṣannanokahamabhimantrayet / ityādi / viṣayaṃ darśayitvā saṃśayamāha--tatra kimiti / saṃśayakāraṇaṃ ca vidhipadasamabhivyāhārastatpadasya / vidhipadasamabhivyāhṛtasvapado hyadhikārī na vidhiviṣayaḥ / tathābhūtameva cāgnihotraṃ tadviṣayaḥ / ataḥ sādhye saṃśayaḥ kiṃ vidhipadasamabhivyāhṛtapadatvādagnihotrādivadvidhiviṣayo bhavatu svargo 'dhikārivad vā neti pūrvapakṣamādarśayanneva tatrāniṣṭaprasaṃgamāha--tatra yadīti / na ca śyenādisādhyāyā hiṃsāyā vihitatvenārthatvameva bhavatu kā kṣatiriti vācyam / vidhirhi pravartakaḥ svajñānena icchāmantarā kṛtvā prayatyanotpādakaṃ iti yāvat / sa ca prayatno na sādhyaviṣayaḥ kartuṃ śakyate / upayo hi prayatnaviṣayo na tu phalam / tasmāt prayatnaviṣayatvāt sādhanetikartavyate eva vidhīyete na tu sādhyam, tadaviṣayatvāt / na hi jñāpakatvamātraṃ vidhitvam, api tvicchāprayatnaviṣayajñāpakatvamiti / tasmāt śyenādisādhyā hiṃsā anarthabhūtaivārthaḥ syād yadi vidhiviṣayaḥ syāditi sādhūktam / siddhānte pramāṇamādarśayanneva sādhyapadasamabhivyāhārastarhi kvopayujyate ityāśaḍkāmapanayati--atha sādhyāṃśamiti / iṣṭābhyupāyatā hi neṣṭamapratītya pratyetuṃ śakyā / na cāpravṛttaiva sā pravartayati / atastāṃ viśeṣṭumiṣṭasyānuvādo 'yamityarthaḥ // tat kimidānīmavihitamityetāvataivānarthaḥ? netyāha--na hiṃsyāditi / nanu bhavatvevaṃ tāvat tathāpyānvīkṣikyā kimāyātamityata āha--tadiheti / viṣayāntaramāha--evamiti / yathā ābhikhyāyāḥ prayojakatvaṃ kṣīrahomasthāne tadviniveśanād rasādisāmyāt, vājinasyāprayojakatvamavarjanīyotpattikatvāt / ādigrahaṇena śeṣabhāgahomavilopādayo gṛhyante / sarvā vidyā iti vidyaśabdena taddharmān lakṣayatīti na bhāṣyavyākhyāvirodhaḥ / vārttikakārastu dharmāṇāṃ vidyāpāratantryaṃ vivakṣanniti śeṣaḥ / saṅkaraprasaṅga iti phalasya / tathā ca vidyāntarulenaivāsya phalavattvaṃ na punarasādhāraṇaṃ phalamasyā astītyarthaḥ / asāṅkaryaṃ darśayituṃ tāsāmeva tāvadasādhāraṇaṃ phalamāha--vidyāntarāṇīti / etasyā asādhāraṇaṃ phalamāha--iha tviti / anyatrāsyāḥ pratipāditopayogavirodho mā bhūditāśayavatoktam--pramāṇādi yadyapi sādhāraṇamiti / etenaitaduktaṃ bhavati, vidyāntarulānyapi yadānvīkṣikyāmāyatante seyamūṣmasiddhirasyāḥ / yattu pradhānamasyāḥ phalaṃ tadasaṃkīrṇameva vidyāntareṣvasaṃbhavāditi // vādādīnāmiti atadguṇasaṃvijñāno bahuvrīhiḥ, vādasya parābhibhavārthamapravṛtteḥ / jalpādayo hi madādihetavaḥ parābhibhavopāyatvāt dravyaśarīrasaṃpattivaditi prayogaḥ / tatrāsya viruddhatvaṃ tāvadāha--tatra jalpādīnāmiti / ayamāśayaḥ / na tāvat pratipādyasya jalpavitaṇḍayoradhikāraḥ / kiṃ tu pratipannasya tattvapratipattipālanārthaṃ duravaliptapratipādanārthaṃ ca tayoradhikāraḥ / parāhaṅgāraśātanaṃ ca madamānādiviruddhameva, teṣāṃ doṣaviśeṣatvāt / ahaḍkāraśātanasya ca tannirodharūpatvāt / na ca parābhibhāvopāyabhūtaśabdavācyatāmātreṇānumānam, vāgādīnāmapi viṣāṇitvaprasaṃgāditi // syādetat / parābhibhavopāyatvena hetunā madamānādihetutvaṃ mā saitsīt, anvayavyatirekābhyāmeva tu siddhacatvityata āha--madamānādihetutvaṃ ca heturasiddha iti / sati ca tattvavidāṃ na saṃbhavantīti vadatā yathāśrutasya parābhibhavopāyatvasyānaikāntikatvamapi sūcitam / ato jalpāditattvajñānavatāmapi yadi mānādayo dṛśyante, na te taddhetukāḥ, kiṃ tu balavanmithyājñānahetukā eveti sanakādyudāharaṇaphalamiti / etacca sphuṭamityabhiprāyeṇāha--upasaṃharatīti //1 // // pariśuddhiḥ // apratītasvarūpasya prayojanāmisaṃbandhasya parīkṣā na yujyate, rirāśrayatvāt / prathamasūtraṃ tūddeśaparamevetyata āha--tadevamiti / abhidheyasaṃbandhaprayojanaparādeva tasmāduddeśo 'pyavagataḥ / sa cāpekṣitatvād gṛhīta ityarthaḥ / etena parīkṣāviṣayo darśitaḥ / ucitaṃ darśayanneva tadatikrame hetumāha--teṣāmiti / aitena chalataḥ saṃbandhaparīkṣāyāḥ prayojanamapi darśitam / abhidhānasya dvaividhyam-ubhayakoṭisaṃsparśaḥ / samīcīnamityādyanurodhena yathā vārttikādityādāvārthaḥ kramo grāhyaḥ / tasmādamidhānasāmānyāt abhidhānasādhargyamātrāt nirṇāyakarahitāt dṛśyamānāditi yāvat / ubhayathā darśanācceti / tatsahacaritobhayakoṭidarśanajasaṃskārabhuvaḥ smaraṇāditi yāvat / etacca sūtrakārasyāptatvāvadhāraṇāt prāgiti mantavyam / yadyapi cātra vacana eva sākṣāt saṃśayaṃ darśayati, tathāpi taddvārā artha eva draṣṭavya iti / saṃbandhini ca prayojane tattvajñānakāryatayā parīkṣyamāṇe saṃbandha eva kāryakāraṇabhāvalakṣaṇaḥ parokṣito bhavatīti tadeva parīkṣyatayā nirdiśyate--tat khalu vai niḥśreyasamiti / vastutastu saṃbandhaparīkṣaiveyamityato na pratijñāsaṃśayaparīkṣāṇāṃ vaiyadhikaraṇyamiti / tatreti / sūtre vyākhyātavye / utsūtreṇeti / pūrvapakṣaṃ vinā siddhāntasūtrasyāvatārābhāvāt ityāśayaḥ // nanu jīvanmuktipakṣe tadvatāmavasthānaṃ na syāditi codyamānamanavakāśamityata āha--tadatyanteti / nanu mā bhūt tattvajñānānantarameva niḥśreyasam, kā no hāniḥ / na hyevaṃ pratijñātamasmābhirityata āha--tathā satīti / yadyapi sākṣādevaṃ na pratijñātam, tathāpi tattvajñānaniśreyasayoḥ kāryakāraṇabhāvaḥ sūtrakṛtā darśitaḥ, sa cānanantaryaniyama eva syāt, nāto 'nyatheti pūrvapakṣī manyata ityarthaḥ / tadidamuktam--mithyeti // nanu tathāpi, tadatyantavimokṣo 'pavargaḥ / [1.1.22] ityatāvadeva niḥśreyasamiti kena pratijñānaṃ yāvatā jīvanmuktirapi riḥśreyasaṃ bhavatyevetyata āha--na cānyaditi / abhisandhau bījaṃ tattvajñānasyotpannasyāpavarge kartavye 'pekṣaṇīyābhāvaḥ / bhāve vā tadevāpavargasādhanam, na tattvajñānamiti / tadidakukta vārttikakṛtā--satyapi tattvajñāne yasyābhāvānnāpavṛjyate so 'nyor'thaḥ iti sphuṭaṃ vārttikamiti ṭīkārthaḥ / sūtrasamutthatāṃ siddhāntavārttikasya darśayituṃ sūtramavatārayati--atredamiti / yathāśrutaṃ vārttikaṃ na pūrvāpakṣācchādakaṃ na hyaparamapi niḥśreyasaṃ śāstrīyāt tattvajñānāt sākṣādbhavatīti, yasmācca sākṣādbhavati na tacchāstrīyamityato bhūmimaracayati--catasro hīti / sā cānvīkṣikyāmāyatate āyattā bhavati / tatparikaropayogamāha--ānvīkṣikī ceti // nanu śravaṇasya tāvadākāṅkṣotthāpanenopayogo, mananasyāpyevamevetyavadhāraṇena, tat kimaparamavaśiṣyate yadarthaṃ pratipattyantaropāsanam? na hi niścayātiriktaṃ kasyacit pramāṇasya phalamityata āha--na cāyamiti / āyamāśayaḥ / na hi niścayo mohaḥ aupadeśikenānumānikena vā tattvaniścayena nirākartuṃ pāryate, tadupāyānuṣṭhānena tu tayorūpyogaḥ / tasmād ye vedāntino vākyārthajñānādeva muktimicchanti, te praṣṭavyāḥ, kiṃ bhavatāṃ vastusantamupāyopeyabhāvasaṃbandhamabhyupagamya pravṛttiḥ, savṛtisantaṃ vā? ādye 'dvaitasiddhāntakṣatiḥ, kāryakāraṇabhāvasya bhedādhiṣṭhānatayā tayoḥ paramārthikatve bhedasyāpi pāramārthikatvaprasaṃgāt, dvitīye tu kimaviśeṣeṇa pravṛttiḥ, yathāsaṃvṛtivyavasthaṃ vā? ādye bhogino 'pyapavṛjyeran / dvitīye tu na śābdādānumānikād vā tattvajñānādaindriyakavyāmohavigamaḥ / kiṃ tarhi, sākṣātkārādeva dṛṣṭa iti tathaiva tadarthinaḥ pravṛttiryuktā / na ca vācyaṃ vākyādevātmasākṣātkārodaya iti, tasya kevalasya sāmarthyānupalambhāt / yadi tu svasaṃviditasvarūpatayā kiṃ tatra dhyānādikamapūrvamādhāsrūtītyucyate, tadā śruterapi vaiphalyamanenaiva nyāyena / yadapi bhautadaśakanadīsaṃtaraṇamudāhṛtaṃ, tatrāpi na kevalenaiva vākyena sākṣātkāraḥ kiṃ tu cakṣurādinaiva / ihāpi manasā sahakṛtena bhaviṣyatīti cet--na, anekadhā śrutaśruterapi satyapi ca paṭīyasi manasi brahmasākṣātkārābhāvāt / tat kasya hotoḥ? bhautānāmiva svaśarīre cākṣuṣasya dṛḍhatarābhyāsasya mumukṣormānasasyātmanyabhāvāt / tasmāt tadarthamabhyāsa eva śaraṇam / tadidamuktaṃ lokasiddhamiti / lokasiddhaḥ kāryakāraṇabhāvastāttviko bhavatu mā vā bhavatu sarvasya puruṣārthapravṛttasya tāvat sa eva śaraṇam / tadanādare tu puruṣārtho 'pi nādaraṇīyastulyayogakṣematvāditi // yadi nāma catasraḥ pratipattaya ātmādau prameye, prakṛte tu kimāyātamityata āha--atheti / etaduktaṃ bhavati--yadi śrautamānumānikaṃ vā tattvajñānamādāya pūrvapakṣaḥ, tadā anabhyupagama evottaram / na hi tasya sākṣānniḥśreyasahetutvamācakṣmahe / kiṃ tarhi? paramparayā saiva catasro hītyādinā darśitā / tasmāt sākṣātkāramādāya pūrvapakṣaḥ / tasya hi sākṣādeva niḥśreyasahetutā abhyupagamyate / tatrābhayanodyaparihārārthaṃ niḥśreyasadvevidhyapratipādanamupasthāpyata iti bhāvaḥ / atha idyucyata ityantena pūrvapakṣaḥ / pūrvaḥ pūrvo heturuttara uttarastadvāniti // nanu sākṣātkāravāṃśca dehādimāśceti durghaṭamidam / na hi śravaṇāderiva pare niḥśreyase kartavye sākṣātkārasyāpi kiñcit kartavyāntaramastītyata āha--na caivamiti / codyasaṃbhāvanāya dṛṣṭāntaḥ--na ca prāyaścitteneveti / na tāvat prāyaścittasyādhikārāpattiḥ phalam, āgamamantareṇādṛṣṭakarmaṇāṃ phalaviśeṣakalpanāyāṃ pramāṇābhāvāt śrūyamāṇaphalaparityāgaprasaṃgācca / balavati bādhake sati nedamaniṣṭamiti cet--na, ananyathāsiddhasyāgamasya bādhakasahasreṇāpyapanetumaśakyatvāt / śakyatve vā surāpayetvānumānamapi durnivāramiti haitukānāṃ dattaḥ svahastaḥ syāt / ata eva na prāyaścittācaraṇaduḥkhameva brāhmahatyādīnāṃ phalam, tatphalatvenāśruteḥ, prāyaścittavidhivaiphalyaprasaṃgācca aviśeṣādhānācca / aniccheto 'pi karmabalādeva tatsiddheśca / tasmādadattaphalānyeva karmāṇi prāyaścittena kṣīyanta ityeva sādhu / tathā tadvadeva tattvasākṣātkāro 'pi kariṣyatītyarthaḥ // atra cāgamabalapravṛttā āgamenaiva bodhayituṃ yujyanta ityāśayavānāha, nābhuktaṃ kṣīyate []iti / nanu jñānāgniḥ sarvakarmāṇi...bhasmasāt kurūte tathā / [gītā 4.37] ityevaṃ vipakṣe 'pi smṛtirasti / tat kathaṃ nirṇayo bhaviṣyatītyata āha--antyasukheti / syādapyevaṃ yadi nābhuktamityādismṛteranugrāhako nyāyo na syāt, asti ca tathā / tathā ca prayogaḥ, vivādādhyāsitāni karmāṇi bhogādeva kṣīyante acīrṇaprayaścittakarmatvādārabdhaśarīrakarmavat / na cātrāgamavirordhaḥ, tasyāgamāntaravirodhenānirṇāyakatvādityarthaḥ / na cotsargasiddhāyāḥ smṛterasati bādhake 'nyathāmāvo yujyata ityāśayavānāha--autsargikasyeti / nanu, midyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // [muṇḍaka. 2.2.8] iti śrutau paripanthinyāṃ kathamucyate 'sati bādhaka iti, kathaṃ ca tadvirodhena smṛternirṇāyakatvamanumānānugraho 'pītyata āha--kṣīyanta iti / na hīyaṃ śrutiradattaphalānāmeva karmaṇāṃ tattvajñānāt kṣayamāha, kiṃ tu kṣayamātram / taccopabhogenāpi bhavannakiñcid virūṇaddhīti bhāvaḥ / deheṣūpabhogo dehopabhogaḥ / api ca viparītāpi śrutirvidyata ityāha--tāvadeveti / asya tattvasākṣātkāravataḥ tāvadeva ciraṃ vilambaḥ / yāvanna vimokṣa upāttakarmarāśeḥ sakāśāt phalopayogena / atha tasmin sati saṃpatsyate kaivalyenetyarthaḥ / bhogena tvitare kṣapayitvā []iti vākyaśeṣāt // nanu bhogena prakṣayo 'nupapanna eva, karmarāśeranantatayā aniyatavipākakālatayā cetyata āha--yogarddhīti / uktam ādivākye / śaṅkate--na ceti / ayamāśayaḥ--yadi tāvat karmaṇāmevāyaṃ mahimā, yadekadaiva nānāvidhadehādyavāntaravyāpāraistaistairūpabhogaḥ sādhyaḥ, kiṃ yogaprabhāvaparikalpanayā? atha naiṣa mahimā neṣām, tathāpi kva yogaprabhāvasyopayogaḥ? na hīśvaro 'pi karmaṇāṃ svabhāvaṃ viparyāsayitumarhati / tasmāt svapratibhayā kalpanīyametat / evaṃ ced varamadattaphalānyeva yogaprabhāvāt kṣīyanta iti kalpyatāṃ lāghavāyeti / pariharati--dṛṣṭānusāreṇeti / pramāṇānusāreṇa // yathā hyupabhogādeva karmaṇāṃ kṣayaḥ, dehādiṣu satsveva copabhogaḥ, labdhavṛttibhireva karmabhirdehādisambhavaḥ, sahakārilābha eva teṣāṃ vṛttilābhaḥ, te ca sahakāriṇaḥ kvacitphalonneyāḥ yathā yugapadanekendriyopagrahe, kvacidāgamagamyā yathā vāsudevasaubhariprabhṛtīnāṃ kāyayaugapadya iti sarvatra pramāṇamasti, naivamanupabhuktakarmakṣaye / yathā ca mahāpralaye sarvakarmaṇāmekadaiva vṛttinirodha āgamaprāmāṇyādāsthīyate, tathā yogarddhikāle 'pi sarveṣāṃ vṛttilābha āstheya āgamaprāmāṇyādeveti na kiñcit svapratibhāmātreṇa kalpitamityarthaḥ tādṛśaśca muniraparaniḥśreyasavānityarthaḥ / kimato yadyevamityata āha--iti na vātaputrīyamiti / atha paraṃ niḥśreyasaṃ kīdṛśamityata āha--paraṃ tviti / ityupapannaṃ niḥśreyasadvaividhyamiti / pūrvapakṣanirākaraṇāyeti śeṣaḥ / na sukhaduḥkhatayā manute rāgadveṣaprasavahetutvābhāvādityarthaḥ / na hyasti sambhavo na tatra tṛṣyati tacca tasya sukhu yādṛśamajñāninaḥ tṛṣṇājanakam, na tad dveṣṭi tacca tasya duḥkhamiti yādṛśamajñānino dveṣajanakamityarthaḥ / uktaṃ tātparyamakṣarārthīkartuṃ samarthitameva śaṅkate--syādetaditi / upabhogaprayatna āstheyo mokṣāya tvaramāṇenāpi kāyavyūhādāviti śeṣaḥ / yastu ta tvarate yadā bhavitā karmakṣayastadā bhavitā mokṣo 'pi kiṃ tvarayā? prāptā tāvannirapāyā bhūmiriti samarthitahṛdayaḥ, tasya tu niḥśreyasadvayayaugapadyaśaḍkāpi nāstīti bhāvaḥ // nanvetāvataiva sarvaṃ susthaṃ kimuttaraprabandhenetyata āha--tadevamarthagatimiti / mithyājñānadoṣapravṛttīnāṃ pravāharūpāṇāmiti boddhavyam / pravṛttiścātra kāraṇarūpā grāhyā, kāryarūpāyā anucchedāt / janmaduḥkhayoḥ pravāharūpayorūcchedakramo nāsti / kutaḥ? pūrvopāttasyeti / mūlānucchedādityarthaḥ / āgāmivārttikavirodhaṃ pariharannāha--idaṃ ceti // yadyapi duḥkhādīnāmekārthasamavāyalakṣaṇo 'pi yogaḥ saṃbhavati tathāpi śarīrāderjanmanaḥ sa nāsti / kāryakāraṇabhāvastu tasyāpi sa eva grāhya ityāha--yogyatayeti / kāraṇasya hi pūrvavartitvaṃ yujyata ityata āha--atra ceti / uttarasyānantaraṃ ca pūrvameva syāt, na ca pūrvaṃ kāryamityata āha--tadanantaratvaṃ ceti / avyavahitamavyavadhānaṃ tenādau pāṭho 'vyavahitādipāṭhaḥ / mithyājñāne kāraṇe tatkāryā doṣāḥ avyavadhānenaiva ādau paṭhitā iti śeṣaḥ / yathaitat tathānyatrāpītyata āha--evamiti / tenāyamarthaḥ / duḥkhādīnāṃ kāryakāraṇabhāvaḥ / teṣāmevottarottarāpāye tadanantarābhāvādapavargaṃ iti / dūṣayati--na hīti / apavarga ekor'thaṃḥ / uttarottarāpāye tadanantarābhāvāditi ca padadvayam / keṣāmiti duḥkhādīnāmiti ca padaṃ kiṃ bhavatīti sākāḍkṣam / tasmādekavākyatvalakṣaṇayogādekamevedaṃ vākyamityarthaḥ / yadapi vākyabhedena prayojanādhikyamabhihitam, tadapi nāstītyāha--ekanivṛttyeti // viśvatomukhatve 'pyasaṃdigdhatvaṃ prakaraṇānuvṛttyādibhirityavirodhaḥ / sāravat prayojanavat / anavadyaṃ śiṣṭānāmaduḥkhapratītikaram / prakṛtatvenāstobhamiti vyācaṣṭe--astobhamiti / yathāvyākhyāte vipratipadyamānaṃ lakṣaṇāntareṇa bodhayati--tathā hyāhuriti / lāghavaṃ vākyeṣu padakṛtam, padeṣu svalpatvamakṣarakṛtamityapaunarūktyam / etacca kāryakāraṇabhāvasya yogavibhāgenābhidhīyamānatvamabhyupagamyoktam / vastutastu tenāpyasau sūcanīya eva / na hi yogavibhāgasya etatsāmarthyam / api tvarthādhikyasūcanamātram / etacca vibhāge 'pi labhyata ityāha--itaretaretyādi / nanu sūtre mithyājñānamātrameva śrūyate, tat kathamāha tatrātmādāvityata āha--yadyani sāmeti / bhāṣyaviṣayatāṃ vārttikasya darśayati--tadeteneti / na khalu yathā kuṇḍe badaraṃ saṃyogena paṭe vā śauklyaṃ samavāyenetyarthaḥ / nanu na tāvat sattāmātreṇa sārūpyaṃ bhrāntāvupayujyate japākusumādisannidhānaparibhūtasitimni sphaṭhikādāvanupalabhyamānaviśeṣasmaraṇe 'pi rajatādiviparyāsābhāvāt / tasmādupalabhyamānameva sārūpyaṃ taddheturityāstheyam / tadapyasaṃgatam, sārūpyasya bhedādhiṣṭhānatayā tatpratibhāsane bhedasyāpi pratibhānābhedāropānavakāśāt / tasmāt sadasatoḥ sārūpyābhāvādityāśaḍkaiveyamanupapannetyata āha--sarvatra hīti / na hīdamane, sadṛśamiti kṛtvā sārūpyagrahaṇamiti brūmaḥ / kiṃ tarhi? rajatādau yo dharmaścakacikyādiḥ upalabdhapūrvaḥ sa eva tajjātīyo vā purovartinyupalabhyate yadi tadā bhrānti, nāto 'nyathetyarthaḥ // anvayaṃ darśayitvā vyatirekamāha--na hīti / yadyapi hastimaśakādāvapi yathā kathañcit sārūpyamastyeva, tathāpi vyavacdedakadharmeṇānabhibhūtaṃ sārūpyamihābhipratam / vyavacchedakānabhibhūtatvaṃ ca tatra nāstītyataḥ sarvātmanā vā sārūpyamekadeśena vetyevamādi parāstaṃ veditavyam / śaṅkate--asadṛśe 'pīti / idamatra vivakṣitam, sārūpyaṃ hyāropyasyāropaviṣayeṇa cintyate, anyathā vā? anantare 'tiprasaṃgaḥ / prathame tu na tāvata pītaguṇī śuklaguṇini śaḍkhe āropyate, pītaṃ ciravilvamidamiti pratyayānudayāt / nāpi śuklaguṇe pītaguṇaḥ, śuklaguṇasyāpratibhāsanāt / nāpi śuklatvasāmānyādhāre rūpasvalakṣaṇe pītaguṇaḥ, cākṣuṣapratītau śuklatvasāmānyānavabhāse tadādhārasya rūpasvalakṣaṇasya bhāsanāyogāt / bhāsane 'pi vā dravyatvasāmānādhikaraṇyaṃ na syāt / nāpi pītatvaṃ sāmānyaṃ śuklatvasāmānyādhāre / taddhi tadātmatayā vā āropyet, tatsaṃsargitayā vā? ādye śuklatvasāmānyādhārā vyaktiḥ pītatvasāmānyātmanā prathamānā na deśakālaniyatā syāt / vyaktirhi deśakālaniyatā na sāmānyam / sā cāprathitaiva / na ca pītatvasāmānyameva śuklaguṇavyaktirūpeṇaropyata iti sāmpratam / tathā sati pītatvaṃ na pratīyeta / nāpi śuklatvasāmānyameva pītatvasāmānyatadātmatayā āropyeta, tathā sati śuklatvena śuklatvaṃ pratīyeta / na hi tasyānyat kiñcid rūpamasti, yena pratītipathamavataret / sarvathā apratītaṃ ca nāropaviṣaya ityasaṃgatirevāsya kalpasya, saṃsargitayā tu sāmānye āropyamāṇe śuklaguṇasya śuklatvenaiva pratītiḥ syāt / na ca pītimapratītervinayatāratamyaṃ syāt, sāmānyasyaikarūpatvāt / tasmāt pītaguṇa śaṅkhe samāropyata iti vācyam / tathā ca guṇaguṇinoḥ kva sādṛśyavārtāpītyarthaḥ // samādhatte--na tatrāpīti, na hyatra pītaguṇa āropyo 'pi tu pītaguṇaśca śaḍkhaśca āropaviṣayau, saṃsṛṣṭasvabhāvatvaṃ tvāropyam / tathā ca saṃsṛṣṭasvabhāvābhyāṃ guṇaguṇibhyāmanayoḥ asaṃsṛṣṭasvabhāvayoḥ sārūpyamiha prayojakam / upadarśitaṃ ca taditi kimaprayojakena guṇisārūpyeṇa guṇasārūpyeṇa vā, satā asatā vetyarthaḥ / asaṃbandhāgraho vaiyadhikaraṇyāgraho viṣayiṇa viṣayamupalakṣayati / tena vyādhikaraṇagrahaṇāviṣayīkṛtatvaṃ sārūpyaṃ tayoḥ, yathā pītimācirabilvayoḥ tathaiva pītimaśaḍkhayorityuktaṃ bhavati / ekendriyopanatasaṃbandhidvayaviṣayaṃ sārūpyamupapādyandriyadvayopanītasaṃbandhidvayaviṣayaṃ sārūpyamupapādayati--evaṃ tvagindriyeti / na caivaṃ sati tādātmyabhrame 'pi bhedāgraha eva sārūpyamastu, kṛtaṃ cākacikyādineti vācyam, tadantareṇa saṃskārānudbodhāt, tena ca vinā rajatāropaniyamānupapatteḥ / iha tu saṃsṛṣṭatvānubhavajanitasaṃskārodbodho yāvanmātreṇa tāvadevopayuktam, saṃsargasya ca saṃsṛjyamānāveva viṣayaḥ / tau cānubhūyamānāveveti, kiṃ tadupanāyakasādṛśyāntarāpekṣayeti sarvamavadātam / nanvayamanubhavakramo 'nubhavabādhita evetyata āha--atiśīghratayeti // nanu sādṛśyaṃ ced bhrāntibījamupapāditam, tarhi sarvaṃ sarvatrāropyet, asti hi kenacit kasyacit kathañcit sārūpyamityata āha--neti / evaṃ dvicandreti / tathāvidhāpekṣābuddhiviṣayatvaṃ dvicandrabhrame, bhedamātrārope tu nānādigdeśāvayavasaṃbandhaḥ / prācyāṃ pratīcībhrame dakṣiṇottarānyatve sati diktvameva / evamanyatrāpi alātacakrabhrame madhyāsaṃbandhe sati sarvadiksaṃbandhaḥ / ādigrahaṇādagacchati gativibhrame vibhāgavaiparītyam / asthūleṣu keśeṣu sthūlavibhrame tāvaddeśācchādakatvam / apsu daṇḍasya vakratābhrame taraṅgavakrimadaṇḍayorasaṃsargagraha ityevaṃ neyam / sarvatra ca tattvāgrahaḥ saṃplavata iti // ihātmano duḥkhahetutvena śarīrendriyādivad heyatvameva bauddhairāpāditam / yathā hi, indriyādinā vinā nātmā duḥkhaṃ janayitumalam, evaṃ nendriyādikamapi tamantareṇa / na hi nirāśrayaṃ duḥkha nāma / ata ātmāpi heyaḥ / taduktam dharmakīrtinā--- na tairvinā duḥkhaheturātmā cet te 'pi tādṛśāḥ / nirdeṣaṃ dvayamapyevaṃ vairāgyaṃ ca dvayostataḥ // [pra.vā.1.227] iti taccaitadasādhīyaḥ tathā hi, na tāvadātmano hānaṃ rogādivadvināśalakṣaṇam, nityatvāt / nāpi dandaśūkadaṣṭāḍgulīvad viprayogādilakṣaṇam, nāpi sutamaraṇādivat pratipattinirodhalakṣaṇam, svasaṃvedanatvāditi vedāntinaḥ // vayaṃ tu brūmaḥ---taddhi tadā syāt, yadi jñātasya sato duḥkhaṃ pratyātmano hetutvaṃ sutamaraṇāderiva / na tvetadasti / kiṃ nāma? sattāmātreṇa / tasmādātmano heyatvavyutpādanaṃ vaiyātyamātravijṛmbhitametat / ātmadṛṣṭestu heyatvavyutpādanaṃ manāk sadalamityāśaḍkya nirākaroti--na tviti / abhyarhitatamam upakāryatamam / sattvam ātma / yadyapi rāgādinivṛttiheturnairātmadarśanamiti guḍajihvikā, vastutastu na tāvannityātmābhāvadarśanamātraṃ rāgādinivṛttihetuḥ, cārvākādīnāmeva vītarāgatvaprasaṃgāt / ahaṅkāranivṛttiheturnairātmyadarśanam, tata eva rāgādinivṛttiriti cet? sāpi kiṃ śarīrādau, cetane vā? ādye siddhasādhanam, śarīrādavahaṅkārasya mithyātvāt / tanmūlatvācca rāgadveṣayoḥ, tannivṛttau tayorapi nivṛttiriti ko nāma nābhyupaiti / na ca śarīrādāvahaṅkāranivṛtternityātmadarśanaṃ virodhi, kiṃ tvanukūlameva, na hi śuktikāto rajataṃ bhedenāvyavasthāpayatastasya rajatabuddhiḥnivartate / atha cetanaviṣayaivāhaṅkāranivṛttī rāgādīnapanayatīti vivakṣitam? hantaivaṃ svākāre 'pīdantāvyavahāriṇāṃ pṛthagjanānāṃ vītarāgatvaprasaṃgaḥ / na hi te śarīrādiviviktam ahamiti pratiyanti // atha bāhyābhyantaraviṣayatayāhaṅkāranivṛttirabhipretā? sāpi kiṃ sarvathā jñānābhāvādeva, cetanasyāpīdantāspadatvādeva vā, tasminneva nāstitvādhyāropād vā? na tāvadādyaḥ, adṛṣṭitvaprasaṅgāt / na caitat prayatnaśatenāpi sidhyati / yathā yathā dṛṣṭinirodhāya prayatnaḥ, tathā tathā dṛṣṭeḥ pratyāpatteḥ / na cādṛṣṭereva rāgādayo vinivartante, yugasahāstramapi suptasya punarjāgarāvasthāyāṃ rāgādidarśanāt, nāpi dvitīyaḥ, ahamabhāve satīdamo 'pyabhāvāt, ātmāni sati parasaṃjñeti tvayaivoktaṃ yataḥ / nāpi tṛtīyaḥ, grahaṇāgrahaṇayorūbhayorapi asaṃbhavāt / yadi hyahamāspadaṃ cetano gṛhītaḥ, kathaṃ nāstitādhyāropaḥ? na gṛhītaścet kutra nāstitādhyāropaḥ? na ca prathamaṃ grahaḥ paścādāropa iti tvayā vaktuṃ śakyate / na cāparispharati niṣedhye niṣedhasaṃbhavaḥ / svapratipaṣṭhajñānamātreṇeti cet--na, jñānasya svapratiṣṭhatādhrauvye 'pi rāgādidarśanāt / tattabdahirūpaplavavirahe satīti cet? tarhi bahirūpaplavavirahe svātmapratiṣṭhaṃ jñānaṃ rāgādinivṛttiheturityevaṃbhūtayātdṛṣṭyā kimaparāddham, yena tāṃ nirasya nairātmyadṛṣṭirūpādīyate? audāsīnyadṛṣṭireva nairātmyadṛṣṭiriti cet? kimidamaudāsīnyam? śūnyatvamiti cet? evaṃ tarhi svātmadṛṣṭirapi dṛṣṭirna syādityadṛṣṭitvaprasaṃgaḥ / anālambanatayā niḥsaṃbandhitvamaudāsīnyamiti cet? tarhi nirātmīyatādṛṣṭiṃ vadan kuto nairātmyadṛṣṭiṃ supta iva pralapasīti / evaṃ pretyabhāvābhāvajñānasyeti paramaṃ nidānamiti anuṣajyate / tathā ca ityapi guḍajihvikā / vastutastu nāsti karma, nāsti karmaphalam, nāsti pretyabhāva iti / yāvajjīvet sukhaṃ jīvennāsti mṛtyoragocaraḥ iti nyāyamālambamānena prāṇivadhādattādānādāveva ghaṭitavyam / sādhīyaścaivamasya kaivalyamiti / na ca santānamādāya pretyabhāvādidṛṣṭirūpapatsyata iti vācyam, tadā hi tamādāya sopapadyeta, yadi taddṛṣṭiranarthānnivartayet arthācca pravartayet pravṛttinivṛttī ca saiva dṛṣṭiḥ karoti yā rāgadveṣau prasūte, tanmūlatvāt tayoḥ / tathā ca tādṛśī saṃtānadṛṣṭirapi heyaiva / na tādṛśī cennāstikatvameva nirvāhayet / tadidamuktam--so 'yaṃ vṛścikabhiyeti / tasmād yaḥ paralokārtho tasya paralokinamātmānamaḍgīkṛtyaiva svarge 'paparge vā prayatnaḥ, yastu nityamātmānaṃ nābhyupaiti tasya cārvākasya iva svargāpavargāveva na staḥ, kutastadarthā pravṛttirityāśayavānāha--seyamiti // yattūktam--ātmānamabhyarhitaṃ paśyanniti so 'yaṃ kasya prasaṅgaḥ? kiṃ sarvaduḥkhopaśamamupakāramapaśyataḥ, paśyato vā? ādyaścedevametat / na hyevaṃbhūtasya nairātmyadṛṣṭirabhyupapadyate / na hyātmocchedameva kaścidupakāratvena manute, api tu duḥkhaṃ jihāsamāna ātmānaṃ jahāti, ātmānamanapahāya duḥkhasya hātumaśakyatvāditi manyamānastasmād duḥkhamajihāsataḥ sukhaṃ copādātumicchato nairātmyadṛṣṭerasaṃbhava eva / tathā ca tathābhūtasya nairātmyadarśino nityātmadarśino vā tulyaḥ saṃsāraḥ / dvitīyastu kalpo 'saṃgata eva / na hi sarvaduḥkhocchedam evopakāraṃ paśyati sukhāya tadupakārāya ca ghaṭata iti / sarvaduḥkhocchedaśca sukhaṃ ceti vipratiṣiddhametat / evaṃ sarvaduḥkhocchedamicchati paraṃ cāpakarotītyetadapyasaṃgatam, na hi parāpakāraḥ sarvaduḥkhocchedanidānamiti hṛdi nidhāyāha--abhyarhitatā ceti // sāmānyadharmo 'haṅkārāspadatvam / ahamiti kartṛpadaviṣayatvam, anena tatpravṛttinimittasya kartṛtvasyaikadeśamupalakṣayati / tenāyamarthaḥ, itarakārakaprayoktṛtvam bāhyakārakaprayojyatāṃ ca dṛṣṭvā bhedāgrahe sati śarīrādau kartṛtvamāropyātmatvena viparyasyatīti tadidamuktam--tāṃ khalviti / evaṃ siddhaṃ kṛtvā viparyayam anyathākhyātirūpamiti śeṣaḥ / saṃprati sandihāno viśeṣata iti śeṣaḥ / nanu sthāṇāvevāyaṃ mama corapratyayo vṛtta ityāgāpālāṅganaṃ prasiddhamiti tadatra saṃśaya eva nāstītyata āha--parīkṣakāṇāmiti / pratipattuḥ pratyayāt pratyetavyāt / avyatirekāt abhedādityarthaḥ / nanvidaṃ rajatamityatra dvayaṃ pratibhāti, jñānasyātmā, purovarti dravyaṃ ca / tatra purovartino rajatatve pratiṣiddhe, arthādāpadyate jñānasyeti, tadanyeṣāṃ tu pratipattyanārohādeva nāvakārśaḥ / tat kathamucyate vaṇigvīthyādāviti, ata āha--āntaratvaṃ tvasyānupalabdhacaraṃ katastyam? yaddhi yasya kadācidavagatam, tadanyatra pratiṣedhe pāriśeṣyāt tatra gamyate, na tu pratītipathamavatīrṇayoranyataratra pratiṣedhe pāriśeṣyāditaratrāsaṃbhāvitamapi, tathā sati nedaṃ rajatamiti śuktikāyāṃ rajatatvapratiṣedhe tadekajñānasaṃsargiṇo bhūtakāderapi rajatatvaṃ vidadhyāt / na caivam / tat kasya hetoḥ? tasya rajatatvaṃ kadācidapi nopalabdhacaraṃ / yataḥ, tathā svātmāno 'pi rajatātmatvaṃ na kasyacidupalabdhigocaraḥ kadācit svapne 'pi / atha dṛṣṭameva satyarajatajñāne rajatākāratvamātmana ityāśayaḥ? so 'yaṃ svapnāyate, tatrāpi hi purovartini rajate anubhūyamāne svātmano rajatākāratvaṃ kasya pramāṇasya gocara iti / tadanena svākārasya bāhyatve sādhakapramāṇābhāvo darśitaḥ / bādhakamapi sūcitam / yathā hi nedaṃ rajatamiti bādhakabalena purovartino rajatatvapratiṣedhaḥ, tathā nāhaṃ rajatamityapi bādhakaṃ sphuṭameva / ayameva bhrama iti cet? evaṃ tarhi na rajatatvamāropyate bāhye, kiṃ tu tasminnevāhamāspade bāhyatvamāropyate ityāśayaḥ / tathā sati bādhakapratyayena tadevāpaneyam, tasmiścāpanīte 'haṃ rajatamiti syāt / evaṃ ca satīdaṃ rajatamiti kor'thaḥ? nāhaṃ rajatamiti / nedaṃ rajatamiti kor'thaḥ? ahaṃ rajatamiti / tataśca yathedaṃ nedamahaṃ nāhamityanayorvirodhāt samuccayābhimāno 'pi nāsti, tathā nedaṃ rajataṃ nāhaṃ rajatamityanayorapi virodhāt samuccayābhimāno 'pi na syāt / asti ca, tasmādubhayorapi rajatatvapratiṣedho 'nyasya rajatatvaṃ vyavasthāpayatīti pāṣāṇarekheyaṃ na durūttarapāṃsupūraṇamātreṇāpanetuṃ śakyate // sāmarthyātiśayaḥ svabhāvātiśayaḥ / atiśayastu viṣayajanyajñānāpekṣayā / santamiveti satyajñānābhiprāyaṃ svarūpābhiprāyaṃ vā / viṣayasāmarthyamiti sāmarthyaṃ kāraṇatvam, tabhdāvasiddheḥ / ata eveti kṛtvā vedāntyekadeśinaḥ api nirākārabauddhamatānumatirdarśitā / sadasattvena gṛhṇātīti na vikalpitamatinirdalatvāt / pravṛttyaupayiko hyarthaḥ prakṛte prakāśate, na tu sadasattvena gṛhītvā pravṛttirūpapadyate / asadeva rajataṃ prakāśate / purovartibhedagrahācca śukto pravṛttirnānyatretyādi nāśaḍkitam, prābhākarapakṣeṇa tulyayogakṣematvādapohe nirākariṣyamātvācca // anirvacanīyakhyātimanubhavavirodhena nirākaroti---na ceti / ta thāhi kimidam anirvacanīyatvam, kiṃ nirūktiviraha eva, āhosvinnirūktinimittaviraha eva? na tāvadādyaḥ, idaṃ rajataṃ nedaṃ rajatamiti nirūkteranubhūyamānatvāt / nāpi dvitīyaḥ, nirūktinimittaṃ jñānaṃ vā syāt viṣayo vā? na tāvadādyasya virahaḥ, khyāteḥ svayamavābhyupagamāt / nāpi dvitīyaḥ, viṣayo 'pi kiṃ bhāvarūpo 'bhāvarūpo vā? ādye asatkhyātyabhyupagamaprasaṅgaḥ / dvitīye tu satkhyātireva / ubhau na sta iti cet? atha bhāvābhāvaśabdena lokapratītisiddhāvevobhāvabhipretau, viparītau vā? ādye tāvad yathābhayorvidhirnāsti, tathā pratiṣedho 'pi, parasparavidhiniṣedhayovi dhiniṣedhanāntarīyakatvāt / dvitīye tu na kācit kṣatiḥ / na hyalaukikaviṣayasahasranivṛttāvapi satyajñānaviṣayanivṛttistannirūktinivṛttirveti / athāpi niḥsvabhāvatvamanirvacanīyatvam? atrāpi nisaḥpratiṣedhārthatvena svabhāvaśabdasyāpi bhāvābhāvayoranyatarārthatve pūrvavat prasaṃgaḥ / pratītyagocaratvaṃ niḥsvabhāvatvamiti cet? atra tu svavacanavirodhaḥ, pratītyagocaraśca pratīyate ceti / yad yathā pratīyate tat tathā neti cet? atra na vipratipadyāmahe / tasmāt ākārāsadanirvacanīyakhyātivādibhirapyanyathākhyātiravaśyābhyupagantavyet i // nanu yadyathāsatprakāśate prapañco 'pi tarhi tathaivāstu jātyādikaṃ cetyata āha---yaḥ punariti / asaccet? asatteyaiva prakāśeta, na pravṛttigocaraḥ syāt / sattayā cet? nūnaṃ sādṛśyamapyapekṣyam / na ca tadasti / asadṛśasyāpi sattayā prakāśane cātiprasaṅga ityarthaḥ // saṃvidviruddham vicāryasaṃvidviruddham / sarvasarvajñatāpattiratītānāgatābhijñatāpattiścetyapi draṣṭavyam / pratibhāsamānaṃ yudallikhadvijñānaṃ jāyata ityarthaḥ / autsargikakāryānukūlasahakāryabhiprāyeṇa śyāmākavījam udāhṛtam / tatpratirodhikāraṇāntarasāhityābhiprāyeṇa kṛṭajabījamiti / vivādadhyāsite vibhrame pravṛttikāraṇamagraho vā syāt, idamiti jñānaṃ vā, rajatamiti jñānasahitaṃ vā, bhedāgrahasahitaṃ vā ubhayamiti? tatrādye na tāvadityādi dūpaṇam / dvitīye tu hanta bhoḥ ityādi / tṛtīye tu nanu rajatavijñānam ityādi / caturthe tu sāmyāpādane sati jñānadharmo vā agraho viśeṣaṇam, vastudharmo vā? ādye sāmyaṃ nāsti, ubhayajñānasyāgṛhītabhedasya bhrāntihetutvenānabhayupagamāt / dvitīye tu viṣayadharmāṇāmajñātānāṃ pravṛttāvakiñcitkaratvam / jñaptau punarastyeva / tatra dṛṣṭāntamāha--maivaṃ jñānahetūnāmityādi // athavā dṛśyakāraṇasāmye 'pyadṛśyahetuviśeṣavaśād bhrāntisaṃbhavaḥ, kāryonneyatvāt sāmagryāḥ / tadidamuktam--maivamityādi / māmāpyevamiti cet---na, tasya kāraṇaviśeṣasya svātantryeṇāpravartakatvāt / tadidamuktam--cetaneti / jñānadvāreṇeti cet--na, tasya pavṛttinivṛttisādhāraṇyāt / tadidamuktam--buddhipūrvakatve tviti / ato na sāmyam / tatsiddhamityādiprayogo vipratipannaṃ prati / niyamena niścayeneti sāmānyajñānasya viśeṣapravartakatvavyudāsāvadyotanārtham / na ca phalajñānenānaikāntikatvaṃ tasyāpravartakatvādeva / tatsādhanajñānaṃ tu pravartakam / tacca tadviṣayameveti / kāryatvabodhastu pravartaka iti nirākariṣyate / anavabhāsamānatvāditi hetupakṣe 'siddhatvaṃ siddhasādhanaṃ vā dūṣaṇam / pratyakṣopavarṇane tu śuktikātvenānālambanatvamasmākamapyanumatam / sitabhāsvaratayā tvanavabhāsamānatvamanubhavaviruddhamiti paramārthaḥ / doṣavattvāditi hetupakṣe 'naikāntikodbhāvanam dṛṣṭāntamātrodbhāvane tuvetrabījādiḥ / nedaṃ rajatamiti upalakṣaṇam / śuktiriyamityādyapi draṣṭavyam // anāśvāsastu yathārthatvājñānaṃ vā syāt, yathārthatvāyathārthatvasandeho vā? ādyaḥ prāmāṇyopāyakathanenaiva nirastaḥ / dvitīyastu viśeṣopalabdhaiḥ prāgiṣyata evetyāha--yathā ceti // nanu kramavyatikramo 'nāditāṃ pratipādayitumuktaḥ / anāditāpratipādanaṃ punaḥ kimarthamityata āha--anāditvācceti / tasyāpi bādhyatvagrasaṅgāditi / tathā ca sartyāgathyājñānayoraviśeṣaprasaṃga iti bhāvaḥ / pūrvajñānasya mithyātvamādarśayat iti / tadupadarśitaprakārāsahanatayā jāyamānamityarthaḥ / tajjanitāṃ pravṛttiṃ vighaṭayaditi taducitavyapadeśābhiprāyam, viparītamabhiprāyaṃ kurvadityarthaḥ / phalamasyāpaharatīti viṣayadārabhya phalaparyantamityarthaḥ / ayameva viṣayāpahāro yattadviṣayādhikṣepasya svabhāvasya samutpādaḥ / sa ca tatphalapravāhapratikṣepaparyanta iti samudāyārthaḥ / parasparābhāvadharmiṇoriti / yayārdharmiṇoryau dharmau parasparābhāvavantāvupalabdhau tayorityarthaḥ / bādhyatve heturiti / heturvyatirekaliṅgalakṣaṇamiti yāvat / tattvaviṣayabuddhidhārāmiti dhyānam ityarthaḥ / anugatamekaṃ svarūpaṃ samānāsamānajātīyavyacchedako dharmo lakṣaṇamiti yāvat //2 // // pariśuddhiḥ // sarvatra tasya sulabhatvāditi / svābhāvikaṃ tu śāstrasya traividhyaṃ nāstyeva tasya puruṣāyattatvādityapi draṣṭavyam / prayojanasyeti / avāntarasyetyarthaḥ / catūrūpobhavatīti pratītiviṣaya iti śeṣaḥ / arthaviparyayakīrtatena vyāghātāditi / pratyakṣapramāṇānuvādaḥ / ato na sādhyāviśiṣṭatvaṃ vyadhikaraṇatvaṃ vā? avadyamāne śaśaviṣāṇādāvalakṣaṇam, vidyamāne tvanupayogini gaṅgāvālukādāvalakṣaṇam / ataḥ samānadharmadarśanāt asati nibhāge saṃśayaḥ, tannivṛttyartho vibhāgārambhaḥ // nanu sadanupayogisaṃśayānucchede kiṃ syāt? kathamanupayuktaṃ taditi jijñāsāyā anivṛttiḥ? api cārthāpattyādīnāmupayogavatāmapi parairūdghuṣyamāṇānāmapi lakṣaṇākaraṇāt syāt sandehaḥ-- kiṃ lakṣaṇākaraṇādasanti, anupayogīni veti? tatraivāntarbhūtāni vā? atasttadapanuttaye vibhāgaḥ // tathā bauddhāpekṣayā mīmāṃsakānāmadhikapramāṇalakṣaṇābhidhānaṃ vinaiva pramāṇānām ādhikyāt / sāṃkhyasya tu tadapekṣayaiva adhikapramāṇalakṣaṇābhidhānaṃ satyādhikye / tad ihāpi sāṃkhyāpekṣayā adhikābhidhāne bhavati sandehaḥ, kiṃ satyādhikye athāsatīti? tadapanodanāya vibhāgavacanam / ata evādhikyamāśaḍkya vibhāgaparīkṣāmavartayat sūtrakāraḥ / pūrvāparagranthasaṃgatiścātra sphuṭetyetadapi mantavyam // śakteranabhyupagame pramāṇābhāvo mūlam, asatpratipakṣebhyo dṛṣṭakāraṇebhya eva kāryotpattāvarthāpatteḥ kṣīṇatvāt / pratipakṣatā ca mantrādīnāṃ sahakāriviraharūpatvāt / tadvirahasya ca vyatirekamukhena sahakāritvāvadhāraṇāt / trayo hi bhāvā bhavanti kāryānukelāḥ, tatpratikūlāstadudāsīnāśca / tatrānukūlā dahanādeḥ pavanādayaḥ / tatpratikūlā api dvividhāḥ svarūpataḥ sahakāritaśca / svarūpato jalāvasekādayaḥ / sahakārito mantrādiprayoktāraḥ / te hi mantrādīn prayuñjānāstadvirahalakṣaṇaṃ sahakāriṇaṃ virundhanti / udāsīnāstu tatraiva rāsabhādayaḥ / tatrānukūlatvamanvayavyatirekaramyam / pratikūlatvaṃ ca tadanvaye kāryavyatirekagamyam / tacca tadviparyaryānvaye paryavasyati / udāsīnatvaṃ ca vyabhicāragamyam / evaṃ ca sati yatra yadā yasya yathānukūlatve pratikūlatve vā pramāṇamasti, tatra tadā tasya tathaiva svīkartavyam / kimadhikasāmarthyakalpanayā? sarvaśca pareṣāṃ vimarśasaṃbhavo 'tīndriyasāmarthye 'pi samāna ityarthāpattim upekṣyānyadevātīndriyaśaktisvīkārabījamāśaḍkya vimṛśati--syādetaditi // svarūpasya pratyakṣatve sākalyasya ca kāryaikavyaḍgyatve 'numeyamatīndriyaṃ sāmarthyam avaśiṣyata iti pūrvapakṣārthaḥ / kāryasaṃbandhitāṃ kāryopalakṣitatāmityarthaḥ / yadāha-- kāryopahitaṃ rūpamiti / nanvanyakāryeṇopadhānaṃ tatkāryeṇaiva vā? ādye ahetureva hetuḥ syāt / dvitīye tvitaretarāśrayatvam, tasya tatkāraṇatve siddhe sati tatkāryatvaṃ siddhaṃ syāt / tatkāryatve sati ca tadupalakṣitaṃ kāraṇatvaṃ bhavedityata āha--idameva cāsya tadupadhānaṃ yat tatkāryotpādāt pūrvamavaśyaṃbhāvaḥ / yudatpādāt pūrva yasyāvaśyaṃbhāvaḥ tat kāraṇamitarat kāryamityarthaḥ // nanvevaṃrūpaṃ kāraṇatvaṃ tajjātīyasya samāmanyato 'numīyeta prativyakti vā? na tāvat prativyakti, taduttarakāryābhāve 'pi kāsāñcid vināśadarśanāt / tajjātīyasya tu prāgeva sāmānyato 'vadhāritam / tadiha smaryata ityāśaḍkyāha--na ca tajjātīyasyeti / yathā yo yo dhūmaḥ so 'gnimāniti sāmānyato 'vadhāraṇe 'pi eṣa dhūmo 'gnimāniti navādhāritam / tathedamudakaṃ pipāsopaśamananimittamityanavadhṛtabhevāvadhāryata ityarthaḥ / na ca kvacit kāryamakṛtvaiva vinaṣṭe vyabhicāraḥ, sati sahakārisākalye kuryāditi sādhyatvāt, tasya ca sahakāryasākalyaprayuktakāryābhāvavattvarūpasya tatrāpi bhāvāditi / tasmād yā nobhayaprayatnaprasavahetuḥ sopekṣābuddhiḥ tṛtīyeti viṣayabhedād buddhibhedaḥ / sa ca sukhaheturduḥkhaheturataddhetuśceti trividha iti suvyaktamityarthaḥ // anumānapadaṃ vyutpādayatā bhāṣyakṛtā prasaṃgāt lakṣaṇamapyabhihitamiti ṭīkākṛd api smṛtyādivyavacchedyaṃ darśayati--tathā cetyādinā / yato bhāṣye lakṣaṇamapyuktam, ato vārttike tadākṣepo nānuktopālambha ityāha--tadetadbhāṣyamanubhāṣyeti / phalavataḥ pramāṇatvāt, tadviśeṣatvāccānumānasya nāphalatvaṃ yujyate / kathañcit phalāntarasaṃbhave 'pyetasya pratyakṣaphalaṃ liṅgaparāmarśaḥ, suprasiddhamanumānamanena vyāpyata ityapi pūrvapakṣe draṣṭavyam / evaṃ ca sati tatretyādinobhasamādhānasaṃgatiḥ / samādhānāntaramāheti / kasminnākṣepa ityata āha--pūrvoktamiti // nanu hānādiviṣayaṃ prāmāṇyamucyamānamanumānasya svagocaraṃ pratyevoktaṃ bhavati, hānādāveva tasya vyāpārānubandhāt / ata āśaḍkaiveyamanupapannā kimatra samādhānenetyāśaḍkya vyāpārānubandhitayā hānādirasya gocaraḥ, pratīpatyanubandhitayā tu vahinajñānasya vahinareva viṣayaḥ, tadabhiprāyeṇa ca śaḍkāsamādhāne ityabhiprāyavānāha--yadpīti / vijñāne yat prakāśate yena vijñānaṃ nirūpyat ityarthaḥ // na ca svaviṣayādanyad viṣayāntaramasya saṃbhavati, atiprasaṃgāditi bhāvaḥ / pūrvapakṣiṇa iti śeṣaḥ / autpattika iti svabhāvāpratibaddhaḥ / nanu heyādibuddhayaḥ kena viśeṣeṇa dvitīyānumānasya phalam, na tu dvitīyasya pratyakṣasyetyāha--parokṣārthāvagāhitayeti // nanu sāmīpyasya sādṛśyasya mānaṃ mitiḥ saṃjñāsaṃjñiparicchede pramāṇamityukte kuto vyāghātāvakāśa ityata āha--anumānaśabdavadityādi // nanu svaviṣayaparicchittau tāvat svarūpataḥ pramāṇam, vyāpāravataḥ kāraṇaviśeṣasya pramāṇatvāt / nāpi vākyārthapratipattirasyāḥ phalam, tadānīṃ tasyā vinaṣṭatvāt / naca smṛtirūpāyā api śabdapravṛttestatphalatvam, anupayuktasamayānāmasmaryamāṇapadārthānāṃ śabdasmaraṇe 'pi tadabhāvādityata āha--yat khalu caitreti // nanu svaviṣayaparicchittau pradhānyamanumānāderapi, tat kutaḥ pratyakṣasya pradhānatvād iti ekadeśī vaktītyata āha--pratyakṣaparā hīti / prāyeṇa pratyakṣamātrapūrvakamiti sākṣāt, paraṃparayā tu sarvamevānumānaṃ tathetyarthaḥ / upamānaṃ tu pratyakṣapūrvakamapi śabdapūrvakameveti / śabdapūrvakatve satyeva pratyakṣapūrvakatvaṃ tasya, kevalā tu pratyakṣapūrvakatā anumānamātra evetyarthaḥ // nanvevaṃ sati śabdānantaramupamānamabhidhīyatāmityata āha--smaraṇasahakāriteti / yadyapi śabdasyapi pramāṇasya vākyarūpasya smṛtisthasya padārthasmṛti padārthasmṛtisahakṛtasyaiva vākyārthabodhakatvam, tathāpi na kvacidapyanubhūyamānasya liḍgaṃ tvanubhūyamānamapi śabdasya viśeṣābhidhāne nyāyasiddhe 'pyekadeśyabhimataprayojanābhidhānaṃ tadakauśalakhyāpanāya yadyapi prathamamekadeśimataṃ duṣyatvenābhimatameva, tathāpi dūṣaṇābhāsena ta tad duṣayituṃ śakyamiti śikṣayituṃ vārttikakṛtamanarañjayannevottaragranthamavatārayati--tadetadekadeśimatamiti / pratyakṣaṃ pūrva prādhānyādityeke / uktamupapādayituṃ mahāviṣayatvāccādau śabdopadeśa ityaparaścedyacañcuḥ / tatra mahāviṣayatvamanaikāntikāmiti śabdasya mahāviṣayatvāt ādyatvamāpādayatā pratyakṣasyānādyatvamicchatā anya eva dṛṣṭānta udāharaṇīyaḥ / tathā ca citrādau vipakṣabhūte pratyakṣa'pi gatatvena mahāviṣayatvamanaikāntikatvamityarthaḥ // tadetat prasaṅgāvasthāyām, svatantrasādhanapakṣe tu kālātyayāpadiṣṭatvam / śabdacaramatāyāḥ pratyakṣaprāthamyasya ca pratyakṣasiddhatvādeva / vyatirekipakṣe ca viruddhatvamityapi draṣṭavyam / mahāviṣayatveti / pūrvamupadiśyamānaṃ pramāṇaṃ dharmi, mahāviṣayatvāditi sādhāraṇo dharmaḥ pratyakṣaṃ vā śabdo veti saṃdehaḥ / sāgharaṇatayā na heturiti bhāva iti / prādhānyakhyāpanaṃ prayojanaṃ yadi prāthamyaṃ vinā na siddhyet tadānumānasyāpi prādhānyāt prāthamyaṃ syādityarthaḥ // nanvasati ca saṃplave kā no hāniḥ? sati vā kiṃ bhevad yena bhāṣyakāro vicārayati smetyata āha--syādetaditi / vyavasthitaviṣayatvāt pratyakṣasyānumānaviṣaye pravṛttistadā na syāta, yadyanumānamapi vyavasthitaviṣayaṃ bhavedityata āha---na cānumānaviṣaye sāmānyarūpa iti / ato na punarūktam / avyākhyāne kāraṇamiti kimiti na vyākhyātamiti śaṅgānivṛttikāraṇamityarthaḥ / sandigdhena hīti upadeśaprāmāṇye taddvāra vahnāvapyuttarakālamiti mantavyam, ato vahinaṃ pratyāhita utpāditaḥ pratyayo niścayo yasyetyanena na virodhaḥ / abhyarhitatamaṃ manyata ityekadeśotkīrtanena pūrvoktasaṃplavopapādanaṃ smārayati // nanu ca niścavaphalatvāviśeṣe 'pi pratyakṣata eva ākākṣānivṛttiriti kuta etadityata āha--tāvadayamiti / pratyakṣaphalasākṣātkārasyaivaṃsvabhāvatvādityarthaḥ // nanvaḍgaṃ viśeṣaṇamityekor'thaḥ, tat kuto vyāpakatveneti vyākhyāyate? kutaśca pūrvācāryapradaśitaḥ panthāḥ parihnīyata ityata āha--tatta prakṛtānupayogitayeti / nirūpadhānalakṣaṇaṃ sākṣātkāraṇamākākṣānivartanayogyaṃ pratyakṣadharmo 'numānādiṣu nāsti, tena nānumānādiparicchinner'the ākākṣānivṛttiriti hi prakṛtam, na ca viśiṣṭārthagrāhakatvopadarśanenānumānādiṣu tadabhāvo darśitī bhavati / viśiṣṭārthagrāhakatve 'pi pratyakṣasya tabhdāvādityarthaḥ / vyavasthitānāṃ pratyekamekatvāditi dvitīyāsaṃsṛṣṭaviṣayatvādityarthaḥ // // tātparyapariśuddhauprathamādhyāye trisūtrī samāptā // // pramāṇaprakaraṇam // // pariśuddhiḥ // pratyakṣādipramāṇaviśeṣalakṣaṇānāmiti svarūpakathanārtham / lakṣaṇa hītyādi, arthākṣipteti ca prakṛtasvarūpasaṃgatikathanārtham / lakṣaṇa hi jijñāsupratipādanāya, sā cānirjñātasāmānyasya viśeṣe nāsti / sāmānyajñānaṃ ca tallakṣaṇādhīnamatastallakṣaṇam / viśeṣavibhāgaṃ ca kṛtvā śiṣyasya jijñāsāmutthāpya viśeṣalakṣaṇāvatāraḥ / tathā ca sāmānyalakṣaṇavibhāgoddeśajñānasya jijñāsadijananadvārā viśeṣalakṣaṇajñānaṃ prati hetutvāt tadgocarayorapi hetuhetumabhdāvaṃ vivakṣitvoktam--hetutveneti // vyavacchedo nāsyāmidheya ityata āha--prayojanamiti samānajātīyamanumānādi pramāṇatvena, apratyakṣeṇa tu tadapi vijātīyameva / ato nāsādhāraṇyaṃ lakṣaṇasya / viśeṣakatvaṃ lakṣaṇadharmaḥ / tatprayojanamityasaṃgatam / ataḥ kārakāt phalabhūtāṃ kriyāṃ niṣkṛṣya darśayati--viśeṣakatvaṃ viśeṣa iti / vipakṣavyāvṛttapratyakṣapratipādanam ityarthaḥ / kaḥ punaranena lakṣaṇena pratipādayiṣyata ityata āha--yaḥ khalviti / na ca sarve vyāmūḍhāḥ, yena pratipādyapratipādakavyavasthā na syāt / na ca sarvatra vyāmoho yenānavasthā syāt, na ca sarve vyāmohahetavo yenāpratipattiḥ syāt / na ca sarvāpratipattiḥ, yenāśrayāsiddhiḥ syāditi bhāvaḥ // nanu lakṣyamaprasiddhatvāt kathaṃ dharmi? prasiddhatve vā kiṃ lakṣaṇena? kiṃ cāsyābhidheyam, yadibhidadhat tatparaṃ syādityata āha--tasmāditi / nanu lakṣaṇaṃ yadi prasiddhaṃ kiṃ vidheyam, tasyāprasiddhatvāt / vidheyaṃ cet kathaṃ lakṣaṇam, tasyāprasiddhatvādityata āha--itastvavagatalakṣaṇa iti / pratipādyāprasiddhatvād vidheyatvamagnihotrādivat, na tu pratipādakāprasiddhatvāt / pratipādyaśca vidheḥ pratītyaiva lakṣaṇaṃ yāgamiva paścāt sādhyaṃ sādhayatītyarthaḥ / viśeṣyajñānaṃ savikalpakamityarthaḥ // nanvindriyārthasannikarṣaḥ pratyakṣakāraṇameva na bhavati, satyapi tasmin paramāṇvādiṣu indriyasaṃyuktavyavaghāyakasaṃyukteṣu ca ghaṭādiṣu tadanupapatteḥ / ato 'siddhamidaṃ lakṣaṇamityata āha--arthagrahaṇeneti // nanu rūpatvādisāmānyaṃ nāstyeva, tat kimarthaṃ saṃyuktasamavetasamavāyābhyupagama ityata āha--na ceti // nanu sādṛśyamarthāntaraṃ rocayamānānāmapi kuto vyāghātaḥ, na hi tadviparītamiha kiñcidabhyupetamityata āha--taṣāmiti // nanvasannikṛṣṭasyaiva sannikṛṣṭāśrayasya vā grahaṇamagrahaṇameva vā bhaviṣyati, tat kuto vyāghāta ityata āha--itaratheti / asannikṛṣṭasya hi grahaṇe indriyaprāpyakāritābhyupagamavyāghātaḥ / sannikṛṣṭāśrayasya tu grahaṇe saṃyuktasamavāyābhyupagamavyāghātaḥ / agrahaṇe ca tadabhyupagamavyāghātaḥ, pramāṇābhāvādityarthaḥ / caturthasannikarṣānanubhavāt kutastadvyāghāta ityata āha--anubhūyante hīti / rūpatvādyanubhavasya caturthasannikarṣakāryatayā tamabhyupagamayaṃstadanabhyupagamaṃ vyāhantītyarthaḥ / upahitapratyayāyogāt / tanmūlasya copahitavyapadeśasya tadabhāve 'nupapatterityarthaḥ // na ca rūpatvādisāmānyaviśeṣaviśiṣṭarūpādyupalabdhimantareṇa pramāṇamasti parasparavyāvṛtteṣu cakṣurādiṣu viśiṣṭopalabdhereva pramāṇatve parasparāśrayatvam / na cāviśiṣṭopalabdhimātropanītamaviśiṣṭamindriyamātramupadhirviṣṭavyapadeśe rasādiṣvapi rūpādivyapadeśaprasaḍgād ityāśayavānāha--na cendriyāṇīti so 'yaṃ cākṣuṣatvādyupadhinibandhanatvamimānaḥ parasya rūpādivyapadeśābheda iti sa evodāhṛtya nirākṛtaḥ / paramārthatastu nīlamadhurādivyapadeśābhede so 'pi nāsti / tāvatāpyasmākamabhimatalābha iti / śabdatvāsiddhau tu tātparyāṃ, tataḥ sādhāraṇavacasopasaṃharati--tasmāditi // nanu nendriyaviśeṣaṇatayā kasyacid grahaṇamasti, anyaviśeṣaṇatayā tadgrahaṇe kimāyātamindriyasannikaṣasyetyata āha--viśeṣaṇabhāvena ceti / na ca viśeṣaṇabhāvapadenobhayasaṃgrahe samavāyapadenāpi catuṣṭayasaṃgraho 'stviti vācyam, viśeṣaṇabhāvasya śuddhasya pratyakṣānaṅgasvena tadaṅgaprastāva viśiṣṭasya sulabhatvāt, samavāyasya śaphaddhasyāpi pratyakṣāṅgatvena prastutatayā tatpadasya tāvanmātrābhidhānenaiva paryavasitatvāditi // samavāye cābhāve ca viśeṣaṇaviśeṣyabhāvāditi vārttikam / taccānupapannam, samavāyasya tatpratyakṣatāyāśvāsiddhatvādityata āha--avayavetyādi // nanvavayavaśvāvayavī cetyādyevāpalabhyate, na tu tayoḥ sambandho 'pītyata āha--nānyatheti / evaṃbhūtā hi pratipattiḥ parasparāsambaddhebhyo vyāvartamānā parasparasambaddheṣu viśrāmyatīti bhāvaḥ // nanu sāmānādhikaraṇyaṃ samānenādhikaraṇena sambandha iti paryāyau, tat kimanenoktam ityāśayavān pṛcchati--kiṃ punariti / na hyatra kuṇḍamiva dravyamadhikaraṇatvena parispharati / nāpi badarāṇīva śuklatvapaṭatve ādheyatvena, api tu ya eva śuklaḥ sa eva paṭa ityabhedenaiva pratītirityāśayavānāśaḍte--tādātmyamiti cediti / buddheḥ paunarūktyaṃ pūrvāpekṣayā anyūnānatiriktārthatvam / yadi hi guṇaguṇinorabheda eva syāt tadā tadvācakayorekārthatvāt tarūvṛkṣaśabdavat sahaprayogo na syāt / paṭamānayetyukte yatmiñcit śuklmānayet, tasyaiva paṭatvāt / apaṭaḥ paṭa itivadaśuklaḥ paṭa ityapi virudhyeti / andhasyāpi paṭo 'yamitivat śuklo 'yamityapi pratipattiḥ syāt / śuklāpratipattivad vā paṭapratipattirapi na syāt / mahārajanādisaṃyukte śuklatvavat paṭo 'pi tirohita iti na pratīyetetyevamāditarkasahāyaṃ pratyakṣameva paṭaśuklatvayorbhedamākalayatīti parihārārthaḥ // syādetat / ekāntābhede hi sarvametad dūṣaṇam / vayaṃ tvanekāntavādinaḥ / tathā hi bhedamādāyāpaunarūktyam, abhedamādāya ca sāmānādhikaraṇyamityata āha--na caikaṃ vastviti / bhedābhedayoḥ parasparavirodhādityarthaḥ / bhedo hi laukikaparīkṣakaprasiddhaḥ / abhede tu sāmānādhikaraṇyapratipattiḥ pramāṇamityāha paraḥ / sā cābhedaṃ nollikhatīti cintitamadhastādityato lokaprasiddhayorbhedābhedayorasaṃkīrṇatayā virodha eva, laukikabhedābhedātiriktastu bhedābhedanāmā samavāyo vā syāt, vājñmātraṃ vā, ubhayathāpi na no darśanahānirityāśayavānupasaṃharati--tasmāditi // nanu yadyapi sāmānādhikaraṇyapratipattina tādātmyamullikhati, tathāpi bhedasambandhābhyāṃ vyāvartamānā abhedaṃ vā abhedasambandhaṃ vā sādhayet / tathā hi prayogaḥ, paṭaśuklatve na bhinne sambaddhe, sāmānādhikaraṇyāt / ye punarbhinne sambaddhe na te samānādhikaraṇe yathā dadhikuṇḍe / na ca tatheme / tasmānna tathetyāśayavānāśaṅkate---sambandhe 'pīti // bhavedevam, yadi bhedasanbandhābhyāmasya vyatirekaḥ svābhāvikaḥ syāt / kiṃ tu raktaḥ paṭaḥ, agnirmāṇavaka itivat śabdavṛttibhedopādhikaḥ / śabdavṛttibhedastu saḍketopādhika ityāha---na śabdeti / sāmānādhikaraṇyāditi / ca heturyathā bhedasambandhābhyāṃ vyāvartate tathā abhedasambandhābhyāmapītyasādhāraṇaḥ / abhinnaṃ ca tatsambandhi ceti sādhyam, na caivaṃbhūtamubhayavādisaṃpratipannaṃ kiñcidasti yato vyāvṛtterasādhāraṇo hetuḥ syāditi cet na, ubhayavyavacchedaparyavasānasya manorathenāpyasiddheḥ // yo hyabhinnaḥ sa kathaṃ sambaddhaḥ, sambandhasya bhedādhiṣṭhānatvāt / yaḥ sambaddhaḥ sa kathamabhinnaḥ, tenaiva tasyāsambandhāt / bhinno 'pīti cet? tathāpi bhedamādāyaiva sambandho na punarabhedamādāya / tathā ca sambandho bhedenaiva vyāptaḥ / abhedastvasambandhenaiveti katham abhinne sambandhe iti pratijñā na vyāhatā? prakārabhedamādāyeti cet---na, tasyābhāvāt, na hi dravyasya guṇatvamapyasti, guṇasya vā dravyatvamapi, yenābhedaḥ syāt // uktaprakāreṇa ca bheda eva / sattvenābheda iti cet? kimidaṃ sattvaṃ sattā vā, svarūpaṃ vā? svarūpaṃ tāvad guṇo guṇa eva, dravyaṃ dravyameva / sattā tu tābhyāmasādhāraṇābhyāṃ sādhāraṇī bhinnā kathamiva tayoḥ svabhāvaḥ? kenacidākāreṇa tatheti cet? na vaidravyaguṇakarmasādhāraṇādākārādasādhāraṇamākāraṃ sattāyāḥ paśyāmo yena sā tathā syāt / evaṃ teṣāmapi dravyaguṇakarmaṇāṃ parasparāsaḍkīrṇāt rūpānna svabhāvāntaraṃ paśyāmaḥ pratīyamānarūpamevābhinnamityucyamāne sattā vā na syāt, tāni vā na syurityuktaprāyam / tasmāt dravyaguṇayoḥ sattaiva sādhāraṇaṃ svarūpaṃ svabhāvo dharmo viśeṣaṇamityarthaḥ / dravyatvaguṇayordravyameva svabhāvo dharmī viśeṣyamityarthaḥ viśeṣyasyaikasyaiva viśeṣaṇadvayadvārobhayaśabdabuddhiviṣayatvād guṇaguṇyādīnāmevābhedaṃ bhedābhedau vā pare menire iti yadyupanibandhenāha--śabdānāṃ tviti // nanvekāntabhinnānāṃ kālato deśato vā vivekakhyātirūpalabdhā / sā guṇaguṇibhyāṃ vyāvartamānā svavyāpyamaikāntikaṃ bhedamapi vyāvartayatīti ata āha--ayutasiddhyeti / astyevāsau, na tu sphuṭataro nirluṭhitagarbhatayā / na ca tannivṛttimātreṇa bhedanivṛttiḥ, lohadahanayorabhedaprasaḍgādityarthaḥ // syādetat / bhinnasaṃmbandhyanubhave 'pi kutaḥ sambandhānubhava ityata āha---na cāsāviti / na hyagṛhyāmāṇe viśeṣaṇe viśiṣṭapratipattiḥ / na ca buddhyā bodhyamanumīyate pratyakṣocchedaprasaḍgādityarthaḥ / yo viśeṣaṇaviśeṣyabhāvaḥ sarvaḥ saṃndhāntarapūrvakaṃ iti vyāptirihaiva bhajyata iti pareṇāpi svīkaraṇīyameva / na hyasau samavāyamabhāvaṃ vā abhyupagacchan viśeṣaṇatāmasya na svīkaroti / anyathā samavāyābhāvaviśiṣṭapratītimeva na svīkuryāt / kiṃ tu sambandhāntararahito viśeṣaṇaviśeṣyabhāvaḥ pratyakṣāḍgaṃ na bhavatīti kadācid brūyāt / atastaṃ samānanyāyena nivārayati--tat kimatreti / yathā vinaiva sambandhāntareṇa tadviśiṣṭapratipattiḥ, tathā tasyā evaindriyakatvanāntarīyakaḥ sākṣātkāraḥ pratīyate, vipakṣe tvanavasthāprasaṅgalakṣaṇastarkaḥ samāna ityarthaḥ // na ca guṇakarmasāmānyeṣvapi viśeṣaṇatvamātreṇaiva grahaṇamastu, kṛtaṃ samavāyādineti vācyam / śabdasya svāśrayāviśeṣaṇasyāpi samavāyena grahaṇāt / so 'pi tṛtīyo 'stviti cet---na, gandharasayoratathābhūtayorapi saṃyuktasamavāyena grahaṇāt / so 'pi caturtho 'stviti cet---na, śabdarūpatvayorapi pratīyamānatvāt / viśeṣaṇabhāvenaiveti cet---na, dravyaguṇakarmasāmānyānāṃ sambandhābhāve viśeṣaṇabhāvasyaivānupapatteḥ / sambandhaśca prasādhitaḥ / ato na samavāyābhāvavat pratyakṣabādhaḥ, nāpyanavasthā, sambandhāntaranirapekṣasambandha eva viśrānteḥ iti // syādetat / bhūtalameva ghaṭābhāvastacca saṃyogādeva pratīyate / ataḥ kiṃ tadarthena viśeṣaṇabhāvenetyata āha---na ceti / satyapi ghaṭādau bhūtarasya bhāvāt / bhūtalavyavahāravat ghaṭābhāvavyavahāraprasaḍgāditi śeṣaḥ // na ca kevalyamiti / kevalyaṃ hi bhūtaladharmo ghaṭādyavirodhī yudyucyeta na ghaṭādinā saha saṃbhavet, tathā ca sa doṣastadavastha eva, virodhī cet? sa tāvannobhayavādisiddhadravyādiṣvanyatamaḥ, teṣāṃ ghaṭena saha saṃbhavāt, abhāvavyavahārakāle 'pi ca keṣāñcidasaṃbhavāt, bhūtaladharmāṇāṃ ca teṣāṃ ghaṭaināvināśādanāvṛteśca / tadatiriktaṃ tu daśamaṃ dravyam, pañcaviśatitamo vā guṇaḥ, ṣaṣṭhaṃ vā karma, sāmānyaviśeṣasamavāyā na saṃbhavantyeva, tasya dravyādyanyatamatvena tadavinābhāvidharmāpatteḥ / anāpattau vā tattvānupapatteḥ // sa khalvayaṃ saptamaḥ padārtho bhavet? tatrāpyasau bhāvaniṣedhākāro vā syāt, anyathā vā? na tāvadanyathā / tathā sati avirodhitvaprasaṃgāt / niṣedhākāro 'pi yadyanutpanno 'pi na nivartate, tadā ghaṭādivyavahāraḥ kadācidapi na syāt / utpanno vā yadi nivarteta, tadā vinaṣṭo 'pi ghaṭaḥ kadācidupalabhyeta / ataḥ padārthānāṃ saptamo niṣedharūpo 'nutpannapradhvaṃsī ca utpannavināśī ca bhūtalādidharmaḥ kaivalyamabhāva iti ekor'tha iti / tadidamuktam--na ghaṭābhāvādanyo ghaṭābhāva evetyarthaḥ // syādetat yadyapi jñeyarūpaṃ tattvāntaraṃ nāsti, tathāpi jñānarūpaṃ bhaviṣyati / viṣayaśca tasya dṛśye pratiyogini bhūtalamevetyata āha--na ceti, yathā bhūtalapakṣe ghaṭavatyapi prasaḍgo bhavati, tathā bhūtalajñānapakṣe ghaṭavabhdūtalajñāne 'pi prasaṅga ityarthaḥ // nanu dṛśye pratiyoginītyuktaṃ ghaṭavabhdūtalajñāne tu ghaṭo na dṛśyaḥ kiṃ tu dṛśyamāna ityata āha---nahīti / na hi darśanānarhe dṛśyata ityarthaḥ / darśanārhe hi ghaṭaḥ tatra yadi na nāsti tadā bhūtalavadakāmenāpyupalabhyetaiva, bhūtalamapi vā nopalabhyeta, tulyayogakṣematvāt / tasmād bhūtalopalabdhāvapi tadanupalambhastadabhāvamādāyaivopapadyata iti / yadyapyupalabhyābhāvamaḍgīkārayituṃ śakyate tarkagatyā paraḥ, tathāpi svavacanavirodhamapyapaśyantaṃ prati kiṃ tenāpītyāśayavānāha---dṛśye 'nupalabhyamāna iti // anupalambho hyupalambhābhāvāka vā syāt, dṛśye smaryamāṇe bhūlopalambha eva vā, ghaṭopalambhe vā smaryamāṇe kevalātmopalambhaḥ? na tāvad dvitīyatṛtīyau, smaryamāṇe dṛśyamāne ghaṭe bhūtalopalambhe sati ghaṭavatyapi prasaṅgasya durnivāratvāt / tasmādupalambhābhāva evānupalambhaḥ // nanvnenaiva sarvavyavahāropapatto kimupalabhyābhāvenetyata āha--kimaparāddhamupalabhyābhāveneti / tathā hi yathopalambhaniṣedhakāt pramāṇādupalambhābhāvasiddhistathopalabhyaniṣedhakāt pramāṇabalādevopalabhyābhāvasiddhirapi bhavati / bhavati hi ghaṭaṃ nopalabhaitivat ghaṭo nāstīti pratītiḥ / na caikaviṣayatvamanayoḥ, nimīlitalocanasya hyupalambhābhāvaniścaya upalabhyābhāve ca sandeho jijñāsā ca kathañcid bhūtalaniścaye 'pi / na caitadekatraikadā saṃbhavatītyāśayavānupasaṃharati---tasmāditi / asaditi sanniṣedha ityarthaḥ // sa ca dṛśyānupalabdharevāvagamyate, akṣavyāpārasyādhikaraṇagrahaṇopakṣīṇatvāditi kecit / tadanupapannam, andhasyāpi tvagindriyopanīte ghaṭādau rūpaviśeṣābhāvapratītiprasaḍgāt / asti hi tasyādhikaraṇasya grahaṇam, asti ca pratiyogismaraṇam, asti ca nīle śuklatvasya yogyasyābhāvo 'nupalabdhiśca // adhikaraṇagrāhakeṇendriyeṇa grāhyābhāvavādino 'pi samānametaditi cet---na, pratiyogigrāhakeṇendriyeṇa tadabhāvo gṛhyate bhāvāyattatvāt tasyeti siddhāntamarmatvāt / mamāpi yadabhāvo 'nupalabdhyā bodhyaḥ tadgrāhakeṇendriyeṇādhikaraṇagrahaṇe sa gṛhyata iti siddhāntasāramiti cet---na, vāyau tvagindriyopanīte rūpābhāvapratītyanudayaprasaḍgāt / na hi rūpagrāhakeṇa tatrādhikaraṇamupanītam / tatrāpi tāvaccakṣurindriyaṃ saṃbaddhamiti cet? evaṃ tarhi tasya nādhikaraṇagrahaṇe vyāpāraḥ, nāpi pratiyogismaraṇe rūpābhāvapratītyā ca niyamena apekṣata ityāyātam, ananyathāsiddhamaindriyakatvamabhāvasyetyanyathāsiddhatvapralāpaṃ gajanimīlanenāvadhīrya viddhavadāha---indriyavyāpāre sati tatpratyayāditi / āntarālikameva vyāpāraṃ vyavadhāyakamiti bhrāntaṃ pratibodhayannāha---na ca pratiyogīti // pratiyogismaraṇamityatra vākchalavādinamutthāpya bodhayati---na ca śabdasmaraṇādīnāmiti / abhāvajñānotpattāvindriyārthasannikarṣo na kāraṇaṃ vyabhicārāditi vādinam utthāpayati---nanu svarūpeti / tadiyamiti / pramāṇāntaraṃ tu tena saṃbhavatītyabhimānaḥ parasyetyarthaḥ / seyamanupalabdhiḥ sattāmātraiṇābhāvaṃ gamayeta, svajñānena vā? na tāvadādyaḥ, tadānīṃ gehasya viprakṛṣṭasya vyavahitatvena yogyānupalabdherasattvāt / na dvitīyaḥ, anavasthāprasaḍgāt, anupalabdherapyabhāvarūpatayā anupalabdhyantarasādhanīyatvāt // yogyasya smaraṇābhāvastāvadastīti cet---na, abhāve viparyayasaṃśayābhāvaprasaṃgāt / bhavati hi kadācit pratiyogyadhikaraṇayoḥ smaraṇe 'pyasato 'pi sabhdāvapratītiḥ, sato 'bhāvapratyayaḥ, kathamanyathā nāstītyuktvā jhaṭiti saṃjātavādhaḥ prāha, na hi na hi bhrānto 'smi, dṛṣṭa evāsau tatra mayeti, astīti vā prathamamuktvā paścānnāstīti / kimāsīnnaveti nāvadhārayāmīti veti / na hi pratiyoginamadhikaraṇaṃ vānupalabdhamevānyathākāraṃ smarati / na ca svarasasiddhasya smaraṇasyānupalabhyamānasyaiva viparyayaḥ saṃbhavati / iyatī ca sāmāgrī yaduta pratiyogyadhikaraṇasmaraṇaṃ tattāsmaraṇaṃ ceti / na vā sādhāraṇaṃ pramākaraṇamadūṣayanta eva doṣā viparyayahetavaḥ, sarvatrānāśvāsaprasaḍgāt / tvayāpyetat samarthanīyamiti cet---na, yogyāsmaraṇasya mayā liṅgatveneṣṭatvāt / liṅgaviparyayasaṃśayābhyāṃ ca tallaiḍgikasaṃśayaviparyayayoḥ sulabhatvāt / yadā tu sunipuṇaikajñānagrahaṇayogyasya caitrasya gehasmaraṇai'pyasmaraṇalakṣaṇaṃ liṅgamavadhāryate, tadā liḍgipratītiraviparītā bhavatyeva / ata eva kṣaṇaṃ dhyātvetyāha / anyathā dhyānamapyanupapannam / asmaraṇamātrasya hi vyabhicāram upalabhya tadanādṛtya viśiṣṭāsmaraṇaṃ jñātukāmasya praṇidhānamupapadyate / tasmāt liṅgatvenaiva asmaraṇamupayujyate / kiṃ tu tadapi kathaṃ jñātavyamityavaśiṣyate? tatrāha---naitaditi / vyadhikaraṇatāṃ parihartuṃ prayogaṃ darśayati---tathā hīti // na cāvacchedyāvacchedakayorvaiyadhikaraṇyaṃ doṣaḥ, viśeṣaṇa eva tanniyamāt, atra tūpalakṣaṇatvāt, vaiyadhikaraṇye 'pyupalakṣaṇatvāvirodhāt, na[?]atāvanmātreṇaivopayogāt / upalakṣitaṃ tu sādhyasamānādhikaraṇameva / ata evānutpannapādavihārasya acalacakṣuṣa ityādi vyadhikaraṇameva darśayati sma vārttikakāraḥ / ṭīkākāro 'pi tathā anumene, yato nānyathākṛtavān / parairapi yadyadā yajjānanasamarthamiti vadabhdiḥ svīkṛtamevaitat / tat kasya hetoḥ? tathaiva pratibandhasiddheḥ // nanvindriyārthasannikarṣavyabhicārastadavastha ityata āha---na ca yaditi / sākṣātkāriṇī hi pratītirasmadādīnāmindriyārthasannikarṣaṃ na vyabhicarati, iyaṃ tvānumānikī pārokṣyavatī tasmānna kvacid vyabhicāraśaḍkā / yadyanumānagamyo 'bhāvaḥ, kathaṃ pratyakṣasya tatra pravṛtti? anayorasaḍkīrṇaviṣayatvāditi tu kadācid brūyāt / tacca saṃplavavyavasthāpanayaiva samāhitamityarthaḥ // na tarhi ityādibhāṣyeṇa kaḥ sūtrāvayavo vyākhyāta iti śaḍkāmapanayanneva vārttikamavatārayati---saṃpratīti / nanu lakṣaṇaṃ tathāpyaduṣṭamityata āha---pratyakṣakāraṇeti / kāraṇāvadhāraṇābhimāninaścodyamityarthaḥ / viṣayasaṃyogicakṣurālokaśceti vadatā viṣayasaṃyogenaivālokavyāpāro na tvagindriyādhiṣṭhānasaṃyogenetyuktam // etaccāndhakāramadhyavartināpyālokamadhyavartiviṣayopalabdherālokamadhyavartināpi cāndhakāramadhyasthānupalabdherūnneyam / nanu mahattvānekadravyavattvayoḥ parasparāvinābhūtayoragṛhyamāṇaviśeṣatvenobhayorapi cākṣaṣatvaṃ prati kāraṇatvāt samuccaya eva / viśeṣe vā ekasyaiva kāraṇatvam, kuto vikalpaḥ? parasparavyabhicāriṇo hyarthakriyāyāṃ vikalpasambhavo na tvime tathā / tasmāccākṣuṣadravyalakṣaṇe kartavye 'nayorvikalpopanyāsaḥ kartavyaḥ / ubhayopādāne cāsamarthaviśeṣaṇaṃ lakṣaṇaṃ bhavedityarthaḥ / ata evāgre satyapyevaṃ lakṣaṇakatva ityāha uktasāmagrīsambhave 'pi cakṣuravayavino na pratyakṣatā, ata uktaṃ vārttikakṛtā upalabdhiphalaḥ saṃskāra iti / sa ca durnirūpaḥ / tathāhi guṇidharmo vāsau syāt, guṇadharmo vā syāt? tatra guṇidharmatve tabdale rūpasparśayoraviśeṣeṇa grahaṇam, na tu kvacid grahaṇam agrahaṇaṃ ca kvaciditi / tadekārthasamavetayorgrahaṇameveti cet---na, niśi nidāghasamaye tejaḥ-sparśagrahe 'pi rūpāgrahāt, candrātaparūpagrahe 'pi sparśāgrahāt, guṇadharmastvanityo na bhavatyeva, nityastu sāmānyarūpo na saṃskāraśabdavācyo nāpyupalabdhiphalaḥ, tasya svepalabdheranyatrānimittatvādityata āha--dharmādharmanimitta ubhdavasamākhyāta iti / rūpādīnā svakāraṇavaśādeva sa svabhāvabhedo jāyate keṣāñcit, yatrobhdavatvaṃ nāma sāmānyaviśeṣaḥ samavaiti / sa ca dharmādharmajanyatayā saṃskāra ityucyate, upalabdhiphalaśca bhavatītyarthaḥ / pratyakṣalakṣaṇatayā tatkāraṇamuktam, na tu kāraṇatayaiva / na ca kāraṇaṃ lakṣaṇamityekam / utpattivyavasthāpakaṃ hi lakṣaṇamalakṣaṇaṃ vā, kāraṇasvarūpavyavasthāpakaṃ tu kārakamakārakaṃ vā lakṣaṇam / na caivamālokādayaḥ, teṣāmativyāpakatayā avyāpakatayā ca pratyakṣasvarūpāvyavasthāpakatvāt / utpattivyavasthāpakāḥ punarete bhavanti / teṣāmanyatamāpāye 'pi pratyakṣānupapatterityāśayavān parihāraṃ vyācaṣṭe---pratyakṣalakṣaṇeti // nanu yadyapi svarūpataḥ santānato vā indriyābhedādindriyamanaḥsannikarṣābhedo yathāyathaṃ saṃbhavati, tathāpi vijñānābhedo vyaktikṛto jātikṛto vā syāt / pūrvasminnindriyārthasannikarṣābhede 'pi dhārāvāhikavijñānāni bhidyante / uttaratra tu indriyārthasannikarṣabhede pyabheda eva, sarveṣāṃ sākṣātkārijātīyatvāditi / tat ekadeśiparihāro garbhastrāveṇaiva gata upanyāsayogyo 'pi na bhavatītyāśayavānāha---yadā hīti // asti hi svarūpajātikṛtabhedātirikto viṣayakṛto viśeṣo buddhīnām / sa cendriyārthasannikarṣabhedādeva dṛṣṭaḥ, nendriyamanaḥsannikarṣabhedāt / yatra tu dhārāvāhijñāne nendriyārthasannikarṣo bhidyate, tatra jñānasyāpi na viṣayakṛto bheda ityarthaḥ / tadidamuktam---kramavanti hāstikāśvīyādivijñānānīti / nirākaraṇe 'pyetadanurūpamudāharati---yadā iti / tasyaiva goścakṣuṣā saṃyogena tatraiva gavi samavāyena prathamaṃ śuklaguṇajñānaṃ paścād gamanakarmajñānamiti bhede 'bhedāditi / samānamityarthaḥ // yadyapyaprasiddhatvamavyapadeśakatvavyāpakatvāt tadabhidhānenaiva labdham, tathāpyālokaviṣayasannikarṣo 'vyapadeśakatve 'pi prasiddhaḥ, indriyamanaḥsannikarṣastvavyapadeśako 'prasiddhaśca ityetāvatā prakārāntaratvam // nanvanyatarātīndriyādhāratvamindriyārthasannikarṣasyāpyasti, ubhayātīndriyādhāratā tu ātmamanaḥsannikarṣasyāpi nāstītyata āha--ātmā tu yadyapīti // nanu viśiṣṭakarmābhinirvartitatvena prasannāndhānandhakṛṣṇasārāṇāṃ na kaścidviśeṣaḥ, na hi rūpopabhogānarthinaḥ kṛṣṇasāre tṛṣṇā tatkarmasaṃbhavaḥ / asaṃbhave ca kathamasyotpattiriti? ataḥ kārye 'pi karmaṇaḥ sahakāritāmāha--etaduktaṃ bhavatīti / karmakṣayāt ityupalakṣaṇam, pratibandhāt, sahakārivirahāccetyapi draṣṭavyam / yadi hi rathādisaṃyogānāṃ nabhovyāpakatvaṃ bhavet tadā tatkāryasyapi śabdasya sarvatrotpādaprasaḍgeḥ / asamavāyikāraṇaprādeśikatvānurodhena hi vyāpakaguṇāḥ pradeśāvacchedena jāyante / iha tu tadabhāvādanavacchinnadeśataiva syāt / tataśca taddvāreṇopalamyamānā rathādayastatsaṃyogāśca na niyatadeśatayā pratīyerannityāśayavānāha---mā bhūtasarvatreti // nanvākāśapratyakṣatāpakṣaḥ kimiti nāśaḍkita iti pariharatnāha--nāsmākamiti / tvagādibhiriti tatra tvagudāhaṇamuktam / rasanodāharaṇaṃ tu tiktatvābhāvaviśiṣṭo madhurataro guḍaḥ / tathā ghrāṇodāharaṇaṃ pūtigrandhābhāvaviśiṣṭā surabhitarā kastūriketyato bahuvacanāvirodhaḥ / bauddhasiddhānte ca guṇaguṇinorabhedād guṇimūrtatvameva guṇamūrtatvam / guṇagrāhakamevendriyaṃ guṇigrāhakam / guṇābhāva eva ca guṇyabhāvaḥ / ato mūrtābhāvaviśiṣṭagrahe udāharaṇīye alpābhāvaviśiṣṭagrahamāheti // nanu mā bhūt sahāntareṇa grahaṇaṃ sāntara iti vā grahaṇaṃ hetvarthaḥ, śarīrendriyādhiṣṭhānāsambandhasya grahaṇamartho bhaviṣyati / na hyayamanyathāsiddhaḥ, etasyaivottaropādhitvena prayojakatvādityata āha---indriyasambandho bhavatu mā veti / yaccharīrasambddhaṃ tadavaśyamindriyasambaddhamiti / yadindriyasambaddhaṃ tadavaśyaṃ śarīrasambaddhamiti vā na pramāṇamasti, tayorvibhinnatvāt, vibhinnāśrayatvācca / na hyasti niyamo yat pradīpena sambaṇsate tadavaśyaṃ mallimayāpi yad vā mallimayā tadavaśyaṃ pradīpenāpi / tasmāt tatra sādhākabādhakapramāṇābhāvāt sandeha evetyarthaḥ / tasmāt tadanyathāsiddhirevetyasiddhivyavacchedārthaṃ sajalasatejaḥpaṭādigrāhiṇā prāpyakāriṇā tvagindriyeṇa viruddhamapi sahāntareṇa grahaṇaṃ draṣṭavyam // āvaraṇānupapattirūpasya tarkasyopaskurvāṇaḥ prayogeṇa pramāṇamāha--prayogastviti // iha dvividhaḥ sambandhaḥ prāptilakṣaṇo yathā, ālokādīnāṃ ghaṭādibhiḥ / tadviparītaśca yathā, abhidhānajñānādīnāmabhidhayajñeyādibhaḥ / tatra svaviṣayaṃ prāpyeti siddhasādhanavyudāsārtham / janakatvādityukte śabdādibhiraprāptasvaviṣayapratipattyādijanakairanaikāntikamatastadaprāptāvajanakatvāditi / etāvanmātreṇa tu sarvathā ajanakairanaikāntikamato janakatve satīti / yuktyantaram tarkāntaram, dūrāntikānanuvidhānaprasaṅgaḥ / asyāpi viparyayeṇa prayogo draṣṭavyaḥ // nanu prāptatvāviśeṣe sūryamaṇḍalavanmerūpṛṣṭhamadhyandinolkāprakāśāvapi gṛhṇīyāt / athānubhdūtābhibhūtatayā na sūrasadanādīnāṃ grahaṇam, ubhdūtānabhibhūtatvāt sūryamaṇḍalaṃ gṛhyata iti, evaṃ tarhi viṣaya eva sa kaścit tādṛśo yo gṛhyate netara ityabhyupeyatām, kiṃ vyabhicāriprāptiparigrahegotyata āha---prāptau tviti / viṣayamāhātmyaṃ hi prāptisahakāri, na tu svatantram / na hi sparśarasādayo grahaṇayogyā ityaprāptaireva tvagādibhirgṛhyante, prāpyakāritvād vā tairanubhdūtābhibhūtā api te prāptatvamātreṇa gṛhyanta ityarthaḥ // yadyapi kṣaṇabhaṅgapariṇāmanaye 'pi prāptānāmeva parasparaṃ kartṛkaraṇakarmaṇāṃ kāryajananam, na tvaprāptānāmapi, na hi parasparamapratyāsīdantaḥ sahakāripratyayā bhāvānatiśāyayanto dṛśyante / pratyāsattistu nirantarotpāda eva teṣām / saiva ca svarūpyogyatā / tathā ca svarūpayogyatāmindriyārthayobruvatā nirantarotpāda eva vaktavyaḥ, na punarvyavahitaviprakṛṣṭotpannānāṃ kvacidapi svarūpayogyatā nāma / tasmāt prāptau svarūpātiriktāyāṃ vipratipadyeta, na tu nirantarotpāde 'pi tatrādhikāprāptiḥ sādhanamarhatītyāśayavānāha---niṣetsyete hīti // evaṃ nivāritābhimānaḥ paradarśane 'pi pramāṇamapaśyan sandigdha iti // nanu janakatve satīti nirṇayahetuṃ paśyan kathaṃ nāma sandigdha ityata āha---ayamabhisandhiriti / adṛśyamānaprāptāvayaskānte 'pi dṛṣṭatvādanaikāntikasyābhimanyate para ityarthaḥ / tvagādīnāṃ daṇḍādīnāṃ ca prāptānāmeva kāryajanakatvaṃ paśyan kathamiva sarvatra vipratipadyata ityato vipratipattibījamāha---yogyatayaiveti / nanvayaskāntasyāprāpyakāritve hetvantare 'pi kaḥ pratīkāra ityata āha---ayaskāntamaṇeriti / nanu tasya vṛttibhedaḥ anupalambhabādhita ityata uktam---cakṣuṣa iveti / tulyayogakṣematvādityarthaḥ // vyavadhānaviprakarṣau hi anirantarotpādo vā syādaprāptirvā, svarūpayogyatā vā? tatrānirantarotpādābhāvo nirantarotpādaḥ syāt / na ca kṛṣpāsārasyārthena maṇervā lohena nirantarotpādaḥ saṃbhavati / aprāptyabhāvastu prāptireva, tathā ca kaḥ pratikūlo 'nukūlamācarati? ayogyatābhāvastu yogyataiva / sa ca bauddhanaye kāraṇajātīyasya nirantarotpādānna bhidyata ityuktam / tasmāt sthiranaye kāryaṃ janayanti kāraṇāni parasparaprāptiṃ vā vyabhicaranti, prāptirvā svarūpayogyatāprayuktāṃ vyāptimupajīvatītyavaśiṣyate / tatrāha---prāptereveti // nanu lakṣaṇāntareṇa vyavasthite lakṣye kathamanyonyāśrayatvamityata āha---agatirveti / taddhi lakṣyasāpekṣamanapekṣaṃ vā? ādye anyonyāśrayatvadoṣādevāgatiḥ / uttaratra tu avagate lakṣye tatsāpekṣeṇa lakṣaṇena kiṃ gamayitavyamityagatirevetyarthaḥ / asti hīti / yadi vijñānābhinnahetujatvāt sukhaṃ vijñānajātīyaṃ syāt sukhābhinnahetujatvāt tadapi sukhajātīyaṃ bhavet / vijñānaṃ na sukhenābhinnahetujamiti cet? evaṃ tarhi kathaṃ sukhamapi vijñānenābhinnahetujamityarthaḥ / nanu jñānahetvanugamaḥ sukhe 'pyasti, na tu sukhahetvanugamo jñāne, ato yatkāraṇānugamo yatra tajjātīyatvaṃ tatrāstu / yathāḍkuramātrakāraṇānugame yavāḍkurasyāpyaḍkurajātīyatvam / na tu sarvasya yavāḍkuratvam tatkāraṇānugamābhāvādityāśayavān āśaṅkate---avāntareti / na hyasti niyamo yajjātīyakāryahetucakrānagamo yatra tatra tajjātīyatvamiti / bījajātīyakāryahetucakrānugame 'pyaḍkurasya bījājātīyatvāditi sāmānyopasaṃhāre 'naikāntikatvam, viśeṣopasaṃhāre tu sandigdhānaikāntikatvamāha---na kiñciditi // ākasmikatvaprasaṅgabhayāddhi kāryabhedopapattaye sakalakāraṇabhedamanusaran prayasyati bhavān, sa ca kāryabhedaḥ kiñcitkāraṇabhedenaiva bījāḍkurādivat jñānasukhādāvapyanākasmika ityarthaḥ / tadidamuktaṃ tadarthatvācceti / nanu rūparasagandhasparśānāṃ hi upādānabhedābhedamātrānuviddhaṃ tajjātīyātajjātīyatvam / na hyasti saṃbhavo rūpādyupādānaṃ cārūpādikaṃ ceti / ato jñānopādānatve sukhaṃ jñānajātīyameva syāt / ajñānatve vā na jñānopādānatvamiti yadi pratyavatiṣṭhate tatrāha---na ceti / yadi hyekajātīyopādānatayaikajātīyatvaṃ bhavet, avāntaraikajātīyamapi kiṃ na syāt? tathā caikasmāt samanantarapratyayādanekāvāntarajātīnayānutpādaprasaṅgaḥ / dṛśyate ca rūpajñānād rūpajñānaṃ rasajñānādijātīyaṃ ca / sākṣātkāriṇaḥ sākṣātkāraścāsākṣātkaraścetyādi // atha vilakṣaṇānekasahakāripraveśādanekāvāntarajātīyakāryakaraṇasvabhāvasya kasyanacidevotpādaniyama upapādya / evamavāntarajātibhedopapādanavadvivakṣitaikajātīyopādānatve 'pi vilakṣaṇānekasahakāripraveśād vivakṣitānekajātīyakāryakaraṇasvabhāvasya kasyacidevotpādaniyama upapatsyata ityarthaḥ // so 'yamekopādānakatve 'pyavāntarajātibhedābhyupagamaḥ pareṣāṃ dṛṣṭāntārthamubhdāvitaḥ api cetyādyubhdāvitaṃ sandigdhavyāvṛttikatvaṃ sphuṭhayitumato nāsaṅgatamiti / tadetat sakalaṃ bauddhasiddhāntābhyupagamenoktam / paramārthatastu yadupādānavat tatsajātīyaṃ yadvyāpakopādānavat tadguṇajātīyamiti niyamaḥ / ataḥ paramaniyamaḥ / tadyadi sattayā guṇatvena vā sukhajñānayorekajātīyatvaṃ sādhyate, tadā siddhasādhanam / anyatrāniyame 'saḍkīrṇamudāharaṇam āha---ata eveti / ekopādānatve 'pi rūpādīnāṃ na vyaktikṛto bhedaḥ, nāpyavāntara jātikṛtaḥ nāpi guṇatayā piṭharopādānatve 'pi karmaṇo 'guṇatvāt / atropādānamātrabalena yathā dravyaguṇakarmaṇāmasatāmeva sattvaṃ bahiḥ, tathā āntaramapi jñānasukhādīnām / yathā ca teṣābhavāntarakāraṇabhedād dravyatvaṃ pṛthivyādīnām, guṇtvaṃ rūpādīnām, karmatvamutkṣepaṇādīnām, tathāvāntarakāraṇabhedād darśanasparśanasmaraṇādīnāṃ jñānatvaṃ nirūpādhyanukūlānūkūlatarādīnāṃ sukhatvamityādi / ekamavāntarāsādhāraṇanimittādibhedād yathā pṛthivyā ghaṭādibhedo, rūpasya śuklādibhedaḥ, utkṣepaṇasya ca pāṭavādibhedastathā jñānasyāpi darśanādibhedaḥ sukhasyāpi tāratamyādibhedo bhaviṣyatītyarthaḥ // syādetat, ajñānarūpatāyāṃ punaḥ kiṃ pramāṇamityata upasaṃhāravyājenāha---tasmāditi / yadyapi vijñānasukhādīnāṃ bhinnajātīyatvamanubhavasiddham / na hi candanamahaṃ jānāmītyatra sukhaṃ parisphurati tadāhaṃ sukhīti syāt / nāpi sukhyahamityatra jñānaṃ parisphurati tadā jānāmīti syāt, na caitadasti / jñānaviśeṣaḥ sukhaṃ tathāvidhe ca sukhabuddhirbhavatyeveti cet---hanta bhostasya jñānaviśeṣasya viṣayaviśeṣo 'pyasti na vā? nāsti cet? nirviṣayajñānaṃ sukhamiti prāptam / na caitad dṛṣṭamiṣṭaṃ śakayaṃ vā sādhayitum / asti cet? bāhya ābhyantaro vā? na tāvad bāhyaḥ kaścid viṣayabhedo 'sti / yadeva hi rāgavatā gītamanubhūyate tadeva vītarāgeṇāpi / tadeva gītam, paraṃ rāgavatā anukūlatayā, vītarāgeṇa tu tadviparītatayeti cet? kimanukūlatvamasya nirūpādhikam, sopādhikaṃ vā? kathaṃ kañcit prati, sopādhikatve sa evocyatām / icchaivopādhiriti cet---na, itaretarāśrayatvaprasaḍgāt / iṣyamāṇatvādanukūlatvam, tena ceṣyamāṇatvamiti // tasmāt tasya jñānaviśeṣasya sukhatvenābhimatasyābhyantara eva viṣayaviśeṣo nisargānukūlasvabhāva eṣṭavyaḥ, yaddhetutayā bāhyo viṣayo 'nukūlatayābhimatatveneṣyamāṇo bhavati sa evoktarūpo viṣayaḥ sukhamityucyate / tathāpi mūḍhadhiyāṃ vyavahārārthaṃ samānāsamānajātīyavyavacchedakā dharmā jñānādīnāmuktāḥ / tatrārthapravaṇatvaṃ jñānasyārthanirūpaṇādhīnanirūpaṇatvamityarthaḥ / tadapravaṇatvamajñānalakṣaṇam / tatrāpyanukūlavedanīyatvaṃ sukhalakṣaṇam, pratikūlavedanīyatvaṃ duḥkhasyetyevamādi samānatantrānusādeṇa boddhavyamityarthaḥ // nanvajñānātmakatve ghaṭādivadavaśyasaṃvedyāḥ sukhādayo na bhaveyuḥ / avaśyasaṃvedyāśca te / na hyasaṃvidite sukhe pramāṇamanyadasti / tadetad jñānātmatve paramupapadyate svasaṃvedanatvādityata āha---tīvrasaṃvegitayeti / santi hi padārthāḥ svakarmopārjitatvāviśeṣe 'pi kecidadhyakṣā eva, yathā svaśarīrādayaḥ / kecit tu parokṣā eva, yathā tadantargatanāḍīsaṃsthānādayaḥ / evamajñānatvāviśeṣe 'pi kāraṇalabdhasvabhāvabhedāḥ kecit avaśyasaṃvedyāḥ sukhādayaḥ kecidanyathetyarthaḥ // sagotramutthāpayati---syādetaditi / tathāpi jāgarāvasthāyāṃ tāvadanubhavajananadvārā sukhotpattāvindriyārthasannikarṣa upayujyate / anyathā sukhavadanubhavo 'pi tena vinaiva syāt / na ca sākṣātkāraṇameva kāraṇam, tathā sati vyāpāriṇa udāsīnāḥ prasajyeran / vyāpārāvyavadhāyakatvavādastvatrāpi tulya ityata āha---indriyārthasannikarṣasya tviti / jñānamātramavyāpārībhūtaṃ tatra upayogādityarthaḥ // ayamāśayaḥ / bhavedevaṃ yadīndriyārthasannikarṣasya jñānaṃ vyāpāraḥ syāt / sahi kāryāsavāno vyāpāryavyabhicārī bhavati / jñānaṃ punaḥ kāryāvasānamapi indriyārthasannikarṣam atipatatyeva svapnāntike / anyathā tu vyāpārakalpanāyāmaniyamaprasaṅgaḥ iti / pariharati---tadayuktamiti asiddherapratīteḥ / pramāṇābhāvāditi śeṣaḥ / nanu mānasaḥ atrānubhavaḥ pramāṇamityata āha---tadjñānasyeti / kuto mithyātvāvagatirityata āha---yathā hīti / ālambnaṃ tvasya viparyāsasya yathā pūrvānubhūtā smaraṇārhā kāminītyevaṃ tajjānmapūrvānubhūtaṃ smaraṇārhaṃ sukhameva / viparyāsatvaṃ punaretāvataivāsya yat viprakṛṣṭadeśakālayoḥ kāminītajjanyasukhayoḥ sannikṛṣṭadeśakālatayāvabhāsaḥ / na punarakāminyasukhayoḥ kāminīsukhatvena pratibhānam / tathā sati kāminītvasukhatvaniṣedhenānyasya kasyacit pratibhāsanaṃ bādhakaṃ bhavet / na ca vācyam yadi na svapnāntike sukhamutpadyate na nasmai ghirahī spṛhayediti, mohādasādhane 'pi pravṛttidarśanāt / śītāpanuttaye guñjāpuñja iva markaṭānām / tadidamuktam---smaraṇaviparyāsa iti / smaraṇe prāpte viparyāsaḥ smaraṇaviparyāsaḥ anubhavalakṣaṇastadviṣaya evetyarthaḥ // nanu sukhaduḥkhotpādaprayojanau dharmādharmau yadasukhaduḥkhārūpān dehādīn utpādayataḥ tattadarthatayaiva, evaṃ tayoḥ sarvotpattimatāṃ nimittatvaṃ nirvahati / idaṃ tu svapnajñānaṃ na sukharūpam, saṃkhasādhanamapi yadi na syāt, na tarhi dharmanimittakam / nāpyadharmanimittakamaduḥkhatvādataddhetukatvācca / tataścādṛṣṭanirapekṣotpattirasya ca bahvākulayedityata āha---sukheti / sukhādyupabhogo hyadṛṣṭasya pradhānaṃ prayojanam / na ca sukhādi svarūpataḥ upabhogaḥ, kiṃ tu tadanubhavaḥ / sa ca pratyutpannasukhādyanālambanatve 'pi pūrvotpannam ālambya jāyamānaḥ sarvaṃ samañjasayati / na ca sarvatraivamastu sāmagrīvaicitryāt, satyamithyāpratyayavibhāgavyavasthāpanāt // na hyekadopalabdharajataviṣayasaṃskāravaśādarajate 'pi rajatapratyayaḥ iti sarvadaivamevāstviti vaktumucitam / yastu manyate svapne tāvatsukhādikamanubhūyata ityavivādam / tatra tu bādhakaṃ bhavad dvirūpaṃ bhavet---asukhametaditi vā, nāsīt sukhamiti vā / na caitadasti / jāgarāvasthāyāṃ tu nāsīt kāminīti yujyate bādhakaṃ sthiratvāt / sahasāpasaraṇasyāpyasaṃbhavāt / tatkāryāṇāṃ ca daśananakhakṣatādīnāmananuvṛtteḥ / caramadhātuvisargādīnāṃ cānuvṛttāvapyatatkāryatvāt / tatkāryatvena tadanuvṛttāvanyeṣāmapi tatkāryāṇām anuvṛttiprasaḍgāt / nāstīdānīṃ sukhamiti tvidānīntarasukhasya bādho na prāktanasya, kṣaṇikatvāt tasya / tatkāryāṇāṃ ca harṣāśrupulakādīnāmanuvartamānānāmupalambhādanyathā āśutaravināśināṃ kṣaṇāntare 'darśanāt tadanubhavānāmaprāmāṇikatvameva syāt / tasmātabādhitānubhavasiddhatvādasti svapnāntike sukhamiti taṃ pratyāha---na cāsatīti / yadyapi svapnāntikasukhasya jāgarāvasthāyāmāhatya bādhakaṃ nāsti, tathāpi svapnāntika eva tatkāraṇatvena pratītānāṃ candanavanitādīnāmasti bādhakam / kāraṇe ca bādhite kāryaṃ bādhitameva yathā svapnāntikadṛṣṭapayodapaṭalabādhe tadāśrayo vidyududyotaḥ / harṣāśruprabhṛtayastu na sukhakāryāḥ kiṃ tu sukhajñānakāryā iti na tāvanmātreṇa tatsaṃbhavopapattiḥ / tasmāt svapnāntikodāharaṇabalena jñānamātrakāryato sukhasya sidhyatīti manorathādyudāhṛtya parihṛtam // caturdhā khalu saṃsāriṇāṃ sukhamutpadyate / kiñcidabhyāsād yathā mṛgayādiṣu ; kiñcidabhimānād yathā candanādiṣu ; kiñcita viṣayasaṃbhogād yathā surabhimadhuragauragāndhārādiṣu ; kiñcinmanorathādisaṃpratyayamātrād yathā bhaviṣyatputrādijanmadinamahotsavānucintanādiṣu / te cāmī svarūpabhedavanto 'nubhūyante / na hi yathā manoratheṣu sukhaṃ tathā viṣayasaṃbhoge / tathā sati tatparityāgenānyopādānavaiyarthyāt / tāvadeva hi bubhukṣito modakān manorathayati yāvadamī nāsya paramārthataḥ sannidhīyante / atha manorathavyasanamapahāya tatraiva niyamataḥ pravartate, tadekajātīyatve sarvamasamañjasaṃ syāt / jātibhede tu kāraṇabhedo 'vaśyābhyupetavya ityarthaḥ // tadatrendriyārthasannikarṣasya sattvamanuvidhatve sukhotpattiriti siddhāntino vivakṣitam / taccānyathāsiddhamiti manvānaḥ punaḥ pūrvoktaṃ smārayati---jñānamātrameveti / nātra tatsattvānuvidhānamātraṃ vivakṣitam / kiṃ nāma? jātibhedaḥ kāraṇabhedamākṣipati / sa ca kāraṇabhedo 'nuvihitabhāvābhāva eva sidhyatītyatra vivakṣitamiti pratipipādayiṣuruktam evānubhāṣate / na, viṣayāsannidhāna iti / tadidamuktam---tādṛśasya sukhabhedasya anutpādāditi / yādṛśa indriyārthasannikarṣādutpadyata iti śeṣaḥ // śaṅkate--viṣayeti / jñānābhede hi bhinnajātīyaṃ sukhaṃ kāraṇāntaraṃ bhinnamākṣipet / iha tu jñānameva bhinnajātīyamityarthaḥ / pariharati--hanteśvarasyāpīti / nanu viṣayasākṣātkāro 'pīṣṭopalabdhilakṣaṇaḥ sukhahetuḥ / sa ca tādṛśo nāstīśvare tasya bubhukṣāvirahāt , kathaṃ tasya sukhotpādaprasaṅga ityata āha--yogarddhisampannānāmiti / nanu te 'pyalaṃpratyayavantaḥ kathamiva sukhabhājo bhaveyurityata āha--asatyāmiti / na hi te sarvadaiva pratipakṣadhāraṇāvanto mā bhūdamīṣāṃ sarvadā bhogavirahād dharmādharmapracayatādavasthyam / tasmād yadā pratipakṣadhāraṇā nāsti tadā viṣayasākṣātkāramātrādeva teṣāṃ sukhaṃ prasajyetetyarthaḥ // na ca vācyam, yadi bhavedevaṃ kīdṛśo doṣa iti / kāyavyūhe śarīrendriyanirmāṇavaiyarthyaprasaḍgāt / iṣṭāniṣṭasākṣātkārasya ekasminneva śarīre manasaiva siddhatvāt / na cendriyāṇāmarthānāṃ ca parasparamasannikṛṣṭānāmeva sattāmātraiṇa kvacidātmadharmasamutpāde sāmarthyamadhigatam, tasmād yogarddhimatāṃ satyapi viṣayasākṣātkāre indriyārthasannikarṣābhāvāt sukhaṃ nāstītyabhipretyopasaṃharati--tasmāditi / tadayaṃ pramāṇārthaḥ, yogarddhīnīndriyāṇi sukhaduḥkhasamutpādaprayojanāni, sukhaduḥkhatabdodhānyatve satyanyatrācāritārthatvāt, iṣṭāniṣṭopalabdhivat / na cāyamasiddhaḥ / anyatra hi caritārthatvaṃ sākṣātkāre saṃbhāvyeta, sa tu yogajadharmasahakṛtena manasaiva janitaḥ / te ca sukhaduḥkhe sannikṛṣṭairevendriyairjanyete, bāhyendriyajanyatve satyātmagharmatvāt, asmādādiviṣayasākṣātkāravaditi / so 'yaṃ sannikarṣo yadā nāsti tadā teṣāmapi na sukhādikamiti / tadidamuktam--sa ceti // nanvindriyārthasannikarṣajanmā viṣayasākṣātkāraḥ sukhādihetuḥ, na ca tathā siddhānāmasti, ato na teṣāṃ sukhotpādaprasaṅga ityata āha--api ceti / na tāvadindriyajanyājanyayoḥ sākṣātkārayoḥ kaścidājānato viśeṣaḥ, kiṃ tu indriyārthasannikarṣarūpakāraṇasambandha eva viśeṣaḥ / sa ca yadi kārye vivakṣitaḥ, kathaṃ na tasya kāraṇatā sukhādikaṃ prati? avivakṣitaścet, siddhānāmapi tadutpādaprasaḍgo durvāraḥ, tulyayogakṣematvāt / tasmāt caramabhāvinyeva sākṣātkāre sati kimindriyeṇetyahṛdayasyābhiprāyaḥ avaśiṣyate / tatra cātiprasaṅga ityarthaḥ / atraivārthe vṛddhasaṃmatimāha--sragādīti / atra sragādīti kāraṇacakrakathanam / yadutpadyata ityanukūlapravedanīyaṃ svarūpam / anugrahādīti kāryam / anugraho bhogāparanāmā sukhapratyayaḥ / abhiṣvaṅgaḥ punaḥ punaḥ sukhapravāhasyāvicchedecchā / prasādaḥ sukhaviṣayagrahaṇapāṭavamiti // nanvavyapadeśyavyavasāyātmakapadayoḥ saṃgrāhyaṃ vyavacchedyaṃ vā na paśyāmḥ pratyuta parasparaviruddhayoranayorekasmin pratyakṣe 'samāveśa evetyata āha--iha dvayīti / saṃgṛhītāpi svaśabdenopāttā kimiti cediti śaḍkāśeṣaḥ / uttaram--tatra vipratipatteḥ / yatastatra vipratipattistatastāṃ niṣeddhumityarthaḥ / vyapadiśyate vyavacchidyate 'neneti vyapadeśaḥ, sā ca vyavacchittirvyāvṛttipratītirūbhābhyāṃ kriyata iti tadubhayamāha--viśeṣaṇamiti // tatra samānādhikaraṇaṃ vyavacchedakaṃ viśeṣaṇam / vyadhikaraṇaṃ tūpalakṣaṇam / yathā daṇḍī devadatto jaṭābhistātasa iti / na tu sedava viśeṣaṇam, ativyāpakatayā alakṣaṇatvāt / lakṣaṇaviśeṣaṇametaditi cet? atha lakṣaṇaṃ kim? svoparaktapratītijanakatvamiti cet? etadeva kimuktaṃ syāt avacchedakatvamanyadvā? na tāvadādyaḥ, upalakṣaṇasyāpyavacchedakatvāt / ata eva saditi viśeṣaṇamiti cet--na, sato 'pi kasyacidupalakṣaṇatveneṣṭatvāt / anyuttu samānādhikaraṇavyavacchedakatvānnānyat / tasmāt sad vā asad vā samānādhikaraṇaṃ vyavacchedakaṃ viśeṣaṇaṃ viparītamupalakṣaṇamiti / ata eva viśeṣaṇamātramudāharannopalakṣaṇam, tat kasya hotoḥ? tadeva vyādhikaraṇatayopalakṣaṇa yataḥ / vyapadeśyaṃ viśeṣyamiti yāvaditi / vyavacchedyamiti yāvadityarthaḥ / evamuttaratrāpi / nāmadheyānvitāḥ nāmadheyātmāna ityarthaḥ / etadeva vyatirekato darśayati--nāstīti / nāmadheyena saha viyujyate vibhidyata ityarthaḥ / tairityatra kāraṇatābhramo mā bhūdityetadarthamupetadenāpūrya vyācaṣṭe--arthā hīti / tadayaṃ samudāyārthaḥ / nāmadheyātmānor'thāstatsāmānādhikaraṇyena pratīyamānatvāt / yat punaryadātmakaṃ na bhavati na tat tatsāmānādhikaraṇyena pratīyate / yathā goraśvasāmānādhikaraṇyena / pratīyante cārthāḥ śabdasāmānādhikaraṇyena tasmāt tadātmāna iti // nanu gavāśvādīnāṃ sāmānādhikaraṇyavyāvṛtti kimabhedavyāvṛtterūta tatpratītyorūpāyopeyabhāvavyāvṛtteriti saṃdihyata ityata āha--na ceti / api ca yadi śabdārthayoḥ sāmānādhikaraṇye upāyopeyabhāva upādhiḥ syāt, upāyatvanivṛttāveva tadapi nivarteta, na ca nivartata ityata āha--api ceti // hetvantaramāha--kiṃ ceti / utkarṣaḥ prāśastyam / upakarṣo 'prāśastyam / na cedaṃ vyavahāramātram / śabdanibandhano hyutkarṣāpakarṣavyavahāraḥ tathābhūtavastupratyayādeva bhaviṣyati / yathā ṣaḍjādyutkarṣāpakarṣavyavahāranibandhano mayūrādyutkarṣāpakarṣavyavahāra iti dṛṣṭāntārthaṃ ṣaḍjādiṣvityuktam / anyathā nāmadheyatādātmyaprasādhanaprastāve kimanena / ata eva siddhānte saṃjñāniveśanamityāha / prayogastu nāmadheyātmānor'thā tadutkarṣāpakarṣānuvidhāyitvāt / yat punaryadātmakaṃ na bhavati na tat tadutkarṣādyanuvidhāyi, yathā gauraśvasyeti // nanu yadyarthapratyayo nāmadheyotkārṣādyavidhatte tat tasyaiva tādātmyamastu, kimāyātamarthasyetyata āha--pratyayasyeti / sākṣādanabhidhāne 'pi guṇaguṇyāderapi yogyatayā sapakṣatvena tadgatasāmānādhikaraṇyena virodha ubhdāvayituṃ na śakyata iti tadupekṣyānyathā śaṅkate--astīti / asti hi śuklabhāsvaratvādibhiḥ yuktikāgatai rajatatvasya sāmānādhikaraṇyapratyayo natu tādātmyaṃ parasparaṃ dharmiṇorityarthaḥ / punaruktabhramo mā bhūdityetadartham āha--uktamapi vyapadeśamiti / vyākhyānasya caitat prayojanam, yaddhetvantarasūcanam, tathā ca prayogaḥ, rūpādyarthaviṣayaṃ jñānaṃ rūpādiśabdaviṣayam, niyamatastena vyapadiśyamānatvāt, yat tu yadviṣayaṃ na bhavati, na tanniyamatastena vyapadiśyate yathā rūpavijñānaṃ raseneti / anuviddhatā saṃśleṣalakṣaṇārthenaiva vijñānasya nāsti, kutastarāṃ tadātmanāpi śabdena bhaviṣyatītyata uktamiveti / yathā hyartho jñānāntarniviṣṭa iva viṣayatayā parisphurati, tathā śabdo 'pītyarthaḥ / śabdānuvyādhavadeva śabdasaṃbhinnaviṣayamevetyarthaḥ / na cedamaprāmāṇikaṃ, yadavocat pramāṇamityādiśeṣau / śabdasyānubhavaḥ, saṃskāraḥ, smaraṇaṃ, samuccāraṇecchā, prayatnaḥ, sthānābhighātaḥ, śabdābhivyaktiriti svātmānyeva kramāvagamaḥ / tadato bāle 'pi prathamataḥ śabdamuccārayati eṣa eva krama unnīyata ityarthaḥ // prathame pakṣe 'siddho hetuḥ aprasiddhaviśeṣaṇaśca pakṣaḥ śabdabrahmaṇa eva vājiviṣāṇāyamānatvāt / dṛśyatvādṛśyatvalakṣaṇaviruddhadharmādhyāsasya bhedāpādakatvāt viparītapramāṇopapattiścetyapi draṣṭavyam / dvitīye tu bhāgāsiddho heturityarthaḥ / na hi aviśade 'pi bālamūkādiśabde pramāṇamasti / na hi bhāvanā vā tajjanitā smṛtirvā pūrvānubhūtasya sattāyām idānīmanubhūyamānasaṃbhede vā pramāṇamasti / tathā sati vinaṣṭo ghaṭaḥ smaryamāṇatvāt sanneva syāt / anubhūyamānaṃ na bhūtalaṃ ghaṭasaṃbhinnaṃ bhavedevaṃ cocchinnamaghaṭaṃ bhūtalamiti / tasmādabhyupetya viruddhadharmādhyāsavādo mantavyaḥ // nanu bālenānubhūyamānaṃ rūpaṃ tāvad viśadameva / tataśca tadātmā rūpaśabdo 'pi kathamaviśadaḥ syāt, kathaṃ cāprāmāṇiko rūpasya prāmāṇikatvāt, kevalamavyutpanno 'pi śabdena vyavaharediti prasajyeta, tadasaṃbaddham / na hi śabdātmatāpratyayaṃ vyavahārāṅgam ācakṣmahe, kiṃ tu sambandhagrahaṇamityata āha--na ceti // ayamapyabhyupagamavāda eva / śabdo hi vaktṛvaktrāvaruddhanabhobhāgāvacchinnatayā śrotreṇa pratīyate 'pratīyamāne 'pyarthe / artho 'pi purovartitayā cakṣuṣā pratīyate 'navagate 'pi śabde / tadayaṃ bālo yad rūpaṃ paśyati sa eva rūpaśabda iti loṣṭalaḍḍukadṛṣṭāntamanuharatīti / so 'yaṃ bhedapratyayo bhrānata iti yadi śaṅkate tatrāha--na ceti / ayamapyabhyupagamavāda eva, na hyasti bhrāntatve 'sya pramāṇam // syādetat, bālamūkādijñānānāṃ śabdasaṃbhedastāvat sāndehika evāstu, vyutpannānāṃ punaḥ savikalpā dhiyaḥ śabdasāmānādhikaraṇyena jāyamānāḥ śabdātmakatvamarthasya vyavasthāpayantu / tathā sati bālamūkādivijñānānāṃ tadviṣayatvāt śabdasaṃbhinnaviṣayatvamarthataḥ siddhaṃ bhavatītyata āha--sāmānādhikaraṇyanirāsāyeti / sāsnādimadrūpasyeti / na tu gakārādirūpasyeti tātparyam / ayaṃ śabdo gakārādyākāro na tu sāsnādyākāra iti tātparyam / nanu yo ḍittha iti ḍitthaśabdamevoccārayasi, na tvayaṃ ḍitthaśabda iti tameva niṣedhasi ceti kimidamityata āha--autsargikaṃ hīti / arthaparatā hyasya svaparatāniṣedhenaivāvirodhataḥ siddhyatītyarthaḥ / tat kiṃ sarvatraivameva? netyata āha--kvacit punariti // yatra tarhi asaṃbhadena saṃketagrahe nityādipadāni santi, tatrāsaṃketitatvānna tāvadarthaparaḥ, svaparo 'pi yadi na syād vyarthaḥ prayogaḥ syādityata āha--yatrāpīti / yathā hi gaurvāhīka ityatra gotvaṃ goguṇayogalakṣakatvena vāhikopādhirna tatsamavāyāt, tādātmyād vā, tathā hi ḍittho 'yamityatrāpi ḍitthaśabdo vācyatvopalakṣakatayā piṇḍopādhirna tu tatsamavāyāt tādātmyād veti / yathā cātra vāhīke gauriti pratyayābhāvaḥ pramāṇam, tathātrāpi vṛkṣaviśaiṣe ḍittho 'yamiti pratyayābhāvaḥ pramāṇamiti samudāyārthaḥ // nanu śabdapuraḥsaratvaniyamād vikalpasya tadupāyatā vā tadviṣayatvaṃ vā syāt, tatpuraḥsaratvaniyamasyātadupāyādatadviṣayatvānniyamato vyāvṛtteḥ tatra yadyarthavikalpastacchabdavipayastadā siddhaṃ naḥ samīhitam / athopāyastadā jñāto 'jñāto vā? ajñātatve nirvikalpakatvānupapattireva, tasmāt śabda upāyo bhavan jñāta eva vaktavyaḥ / na cāsannihite jñānamasti / tasmādarthatādātmyāt śabdasyārthasannidhānameva tatsannidhiḥ ityarthālocanameva tadālocanamityanicchatāpi svīkartavyamityata āha--yattviti // na tāvat śabdaḥ pūrvaṃ niyamato bhavati vikalpasya / kiṃ nāma? vyutpannasya śabdasmaraṇapuraḥsaratvaṃ niyamavad dṛṣṭam / na caitāvataiva ghaṭajñānasya ghaṭaśabdaviṣayatvam / tathā sati ghaṭābhāvajñānasyāpi ghaṭaviṣayatā syāt, tatsmaraṇapuraḥsaratvāt / tasmād ghaṭe vikalpayitatavye anupāyo viṣayaśca ghaṭaśabdaḥ kimiti niyamataḥ smaryata ityavaśiṣyate / tatreyaṃ smaraṇaparipāṭī kathiteti / śabdapuraḥsarā śabdasmaraṇapuraḥsarā ityarthaḥ // atraiva vṛddhasaṃmatimāha--yadāhuriti / pratisambandhipiṇḍadarśanasahakṛtastatsaṃskāraḥ smṛtiṃ janayati, dhūmānubhavasahakṛta iva mahānasasthadahanānubhavaprabhavaḥ saṃskāraḥ tatsmṛtim / na caitāvatā niyameva śabdasmaraṇapiṇḍavikalpayorūpāyopeyabhāvaḥ, śabdasya vā vikalpaviṣayatvaṃ sidhyati, yena tayostādātmyamāśaḍkyeta / tathā sati vahnismaraṇadhūmavikalpayorapi tathābhāvaḥ syāt, vahnerapi vā dhūmavikalpaviṣayatā bhavediti vārttikārthaḥ // syādetat / sarva eva vyavahāraḥ svārthaḥ parārtho vā vikalpasādhyo na tvālocanenāpi kaścidarthaḥ sādhayitavyo 'sti / ato niṣprayojanamidaṃ kathamutpadyata ityata āha--tasmāditi / na tāvat sarvasyaivotpattimataḥ prayojanaṃ piśitacakṣuṣaḥ sākṣātkurmaḥ / na ca prayojanāpratipattimātreṇa paṭutarapratyakṣaparikalitamapi kāryaṃ nānumanyāmahe / tadetat prayojanāpratipattilakṣaṇamalīkamuttaram / tathāpi sphuṭaṃ savikalpakotpattirevāsya prayojanam iti sādarśiteti // nāmadheyasmaraṇāyeti / nāmāvacchinne vikalpe kartavye yato na viśiṣyate viśeṣeṇa na gṛhyate, ato vaidharmyasya yogyapramāṇabādhitatvāt tadarthajñānaṃ tādṛgeva bhavati tatsamānajātīyameva bhavatītyarthaḥ / ato bhāṣyapaunarūktyaṃ pariharato na sādhyāviśiṣṭo heturiti // vyapadeśavyākhyayā bhāṣyakāreṇa sūcitaṃ hetuṃ sphuṭayati--nanviti / arthavyapadeśākāram arthavyapadeśaviṣayam / viṣayirūpajñānasya tāvadrūpaviṣayatobhayavādisiddhā / tasya ca tadvyapadeśaviṣayatā tadā syāt yadi rūpatadvyapadeśayorabhedaḥ syādityarthaḥ // anyenānyasya vyapadeśe atiprasaḍgo vyavahāravilopaśca vipralambhādityatra tannāmadheyatvādeva niyama iti sphuṭaṃ bhāṣya eva / svarūpeṇaiva viṣayeṇaiva vā kimiti jñānaṃ na vyapadiśyata ityetad vivṛṇvan pariharati--arthākārameveti / ātmānaṃ prati tāvat svarūpeṇaiva jñānamajñānād vyavacchidyate, jñānāntarāt tu viṣayeṇāpītyetat ko nāma nābhyupaiti? parasya tu nityaparokṣaṃ parajñānam / ata eva tadviṣayo 'pi tat kathaṃ svarūpaviṣayābhyāṃ paro bodhyatām? kathaṃ vā abodhito vyavaharatām? tasmāt tajjñānavācakena jñānamarthavācakena cāryamasau pratipādyaḥ / na cājñātena vācakena vācyamadhigattumarhatītyavarjanīyatayā pratipādako vācakamuccārayati / nacaitāvatā arthaśabdayorabhedasiddhiḥ / na hi pramāṇavyatirekeṇa prameyamadhigantuṃ na śakyate ityetāvataiva tayorabhedaḥ syāditi tadidamuktam--anyathā aśakyatvāditi // nanu kadācidarthajñānakāle 'pi śabdo vyāpriyata eva, yadā prayojakavṛddhāt prayojyavṛddhor'thamadhigacchatītya āha--pratīyamānatayā viṣayatayetyarthaḥ // syādetat / utkarṣāpakarṣādyanuvidhāyitvaṃ hetuḥ kīdṛgityata āha--tadaneneti / na tāvat tāratamatvāderūtkarṣānmayūrāderiva gavāderapyutkarṣaḥ pratīyate / na hi gośabde karṇajapite 'pabhraṣṭe vā aṇīyān gauḥ kṛśa upahatākṛtirvikṛto vā pratīyate, viparīte vā viparītaḥ / nāpi sādhutvādibhedavato gośabdasya prāśastyamaprāśastyaṃ ca kiñcidasti / nandābhadretyādimaṅgalasaṃjñāniveśasya tvarthamaṅgalyādivyabhicāraḥ sphuṭatara eva, abhadrādāvapi bhadrādivyapadeśāt / tasmād vyavahārotkarṣāpakarṣamātreṇa nobhadasiddhiratiprasaḍgādityarthaḥ // asyaiva sākṣādavyapadeśyapadāt pratīyamānasyaiva / śabdānuvyādharahitatā śabdārthānuvyādharahitatopapattirityato 'sya nirākaraṇaṃ sūcitamiti pūrvoktena na virodhaḥ // nanu vārttikatātparyavyākhyānamupakramya bhāṣyavyākhyā akāṇḍakūṣmāṇḍapatanavṛttāntamanuharatītyata āha--tadetabhdāṣyamiti / tadetad vārttikaṃ vyākhyātumayamasmākaṃ bhāṣyavyākhyāpariśrama ityarthaḥ / śabdo hi yatkāryo yatkāraṇaṃ yadgrāhyo yatpramāṇaṃ yadvirodhi yaddharmā yadrūpo yadviṣayaḥ, tadakāryastadakāraṇaṃ tadagrāhyastadapramāṇaṃ tadavirodhyataddharmātadrūpo 'tadviṣayor'thaḥ pratyakṣata evāvasīyate / tadetadasyārthajñānasya viṣayabhedānuvidhāyitvaṃ śabdābhdedagrāhakatvam / yadi punareṣā pratītirbhedamullikhantyapyavadhīryate, tadoktadharmāṇāmavirodhe dharmiparivartenāpyupalambhāḥ syuḥ // tatrodāharaṇārthaṃ kāṃścidāha--cākṣuṣaṃ hīti / cākṣuṣaṃ hi cakṣuṣaiva janyate, rūpa eva niyatam rūpeṇeva nirūpyate; na śabde pravartate, na śabdenaiva nirūpyata ityarthaḥ / evamuttaratrāpi / viṣayiviṣayāniyamaprasaḍgāmuktvā karmakaraṇāniyamaprasaṅgamāha--api ceti / nanu śrotramevāsya kadācinnāstītyata āha--asti hīti / kimatra pramāṇamata āha"--śabdajñānaṃ ceti / nanu locanābhāve 'pyagrahaṇamupapadyata ityata āha--asti hīti / kimatra pramāṇamata āha--rūpajñānaṃ ceti / upalakṣaṇaṃ caitat / arthasāmānyasya sarvendriyagrāhyatvāt śabdasāmānyamapi sarvendriyairgṛhyeta, śabdasāmānyasya vā śrotrendriyaikavedyatvāt arthasāmānyamapi śrotrendriyaikavedyaṃ bhavet / tathā cendriyāntarāṇāṃ vaiyarthyamityapi draṣṭavyamiti // itaretarābhāvavattāvyavahārābhāvaprasaṅgamāha--aśabda iti / upalakṣaṇaṃ caitat / anutpanno vinaṣṭo 'tyantāsannityatrāpyabhāvatraye vivakṣitaviparītamāpadyata iti mantavyam / itaretarābhāvavyapadeśe virodhaprasaṅgamāha--abhāva iti / atrāpyanutpādo vināśo 'tyantābhāva iti viruddhaṃ syāditi mantavyam / iha hyarthaśabdenendriyagrāhya evābhipretor'yamāṇatayeti vyākhyānāt / indriyasya ca grāhyaḥ sa eva yastajjanyajñānaviṣayaḥ / tadamī cakṣurādisannikṛṣṭā apyanyaviṣayajñānāpekṣāyā atadarthā eva / evaṃ cendriyagatijñāne kaḥ pratyakṣatāyāḥ prasaṅgaḥ? na hi tadapekṣayā dhaṭādayastadarthāḥ / tasmādaprasakte 'pyarthaśabdasya padārthamātraparatvamabhyupagamya parihāre gatyantaraṃ vārttikakṛtā darśitam / tacca duḥkhabodhamiti vyācaṣṭe--naitaditi / naitadindriyārthasannikarṣādupajāyate sattāmātravyavasthitāt / indriyārthasannikarṣo hyajñāyamāna eva sattāmātravyavasthitaḥ pratyakṣe vivakṣitaḥ / anumāne tu liṅgasya jñāyamānatvameva vivakṣitam, na tu sattetyarthaḥ // nanvanumāne 'pi liḍgāsattaiva ki na vivakṣitetyata āha--ata eveti / tatsmaraṇamātrādeveti / mātragrahaṇaṃ sattāmamipretya natvanumeyajñānaṃ prati kāraṇatāmamipretya, dhūmasyaiva jñāyamānasya tatkāraṇatvāt / anyathā tatkālānanuvidhānaprasaḍgāt / catra hi viṣayānapekṣaṃ jñānameva kāraṇaṃ tatra na viṣayakālānuvidhānam / yathā abhāvajñāne pratiyogijñānajanye pratiyoginaḥ / api ca liḍgānapekṣasya liṅgajñānasya liḍgijñānajanakatve pramāṇādīnāṃ gatidvayavādo 'pi tatra tatra na syāt // tadayamarthaḥ / indriyārthasannikarṣāt sattāmātravyavasthitādutpadyate jñānaṃ tatsādhakatamaṃ pratyakṣam / liḍgāt tu pañcarūpasampannādapi jñāyamānādevāsato 'pi yadutpadyate jñānaṃ tadanumānamiti // nanvindriyaviṣayeṣvityadhyāhārastarhi sūtre pūrveṣāṃ kiṃ mūlam ityata āha--imaṃ ceti / na hyanumeyasyendriyeṇa sannikarṣāditi vadatā hyevamuktaṃ yasyendriyeṇa sannikarṣāt tajjñānamutpadyate nāsau tasya viṣayaḥ, yastu viṣayo na tasyendriyeṇa sannikarṣāt idaṃ jāyate / tasmādindriyārthasannikarṣādupajātaṃ vijñānaṃ yadi tadarthaviṣayameva bhavati, tadā tatpratyakṣam / na caitat sūtrāt labhyate / tasmād vārttikakṛtā eva kṛto 'yamadhyāhāra iti keścid buddham / sa cāyamasaṅgato bodhaḥ, adhyāhārasyobhayathāpyanupapatteḥ, tadvyāvartyasyānyathaiva vyāvartitatvādaprasakteścatyarthaḥ // indriyārthasannikarṣādutpannasya hi jñānasya vyabhicārasaṃbhādavyabhicārīti viśeṣaṇaṃ yadyapi nānupapannam, tathāpyetadvyāvarttyasya sāmānyalakṣaṇenaiva vyāvṛttatvāt niṣprayojanamidam / avaśyaṃ ca tadanuvartanīyam / na hi yata ityadhyāhṛtapadena karaṇamātraṃ parāmṛśyate tasyāprakṛtatvāt, kiṃ tu pramākaraṇam / tathā cāyamarthaḥ, indriyārthasannikarṣotpannaṃ jñānaṃ yataḥ pramāṇād bhavati tatpratyakṣam / evaṃ ca vyabhicāriṇi kaḥ prasaṅga ityata āha--yadyapīti // nanvavyabhicāripadakaraṇaṃ pramāṇapadānuvartanaṃ veti kaścid viśeṣa ityata āha--anyatheti / avyabhicāripadaṃ pramāṇaparamityarthaḥ, pramāṇasyaivāvyabhicāritvāt / yadyapi tatra tatpūrvakamiti lakṣaṇapadaparyālocanayaiva vyabhicārinirāsaḥ, na hyuktarūpe dve pratyakṣe pūrvaṃ yasya jñānasya tadvyabhicāriṇīmapi pramāṃ janayet / ata eva tadarthaṃ tatra sāmānyalakṣaṇānuvartanamasārameva / tathāpyevaṃbhūtapratyakṣadvayajanite saṃskāre nirṇaye ca anumānatvaprasaṅgastadavastha eva / tasmāt tannivṛttyarthaṃ pramāṇapadaṃ na kṛtaṃ cedavaśyamanuvartanīyamityarthaḥ / yadyevaṃ kimavyabhicāripadaprayojanamityata āha--tathāpīti nopayujyate na ca śakyate parasparāśrayaprasaḍgādityapi draṣṭavyam / tathāpi niyamo na sphuṭībhūta ityata āha--tatreti // nanvanumānavadavyabhicārasiddhyā phalasiddhirna pratyakṣe yathā, tathā śabde 'pi / tatastadavabodhanārtha tatrāpyavyabhicāripadāvatāraprasaṅga ityata āha--śabdādau tviti / pratyakṣe phalāvyabhicāranirṇayenaivāvyabhicāraniścaya iti niyamo nānyatretyarthaḥ / avyabhicāripadopādānaṃ phalaviśeṣaṇatayeti śeṣaḥ / ayaṃ ca niyamaḥ svarūpato 'pi phaladvāraiva pratyakṣamunnīyate, na tvanyatheti / anumānādikaṃ tu pratītaṃ satphalāya kalpate, na tvanyatheti niyame sati syāditi / ayamapyarthākṣiptatayā prāgeva darśito dvayīti / aparamapyutpattijñaptibhyāṃ niyamadvayaṃ śliṣṭamāha--athaveti // kāraṇamutpādakaṃ pratyāyakaṃ ca ubhayaṃ sādhayati---na hīti / upādhiśaḍkānivṛttyarthaṃ tarkasahāyatvopavarṇanam // āgamasyāpi ca vaktṛśrotṛgatatvena pratyakṣāpekṣā utpattau jñaptau ca cato 'taḥ saṃmugdhamāha--evamiti / tathāpyayamarthaḥ kathamavyabhicāripadopādānamātrat labhyata ityata āha--na hīti / tadayaṃ saṃkṣepaḥ / so 'yaṃ sūtrakārasyeha viśeṣataḥ prayatno jñāpayati yadetasminnavyabhicāriṇyanyatra vyabhicāraśaḍkaiva nāsti, ata ihaiva tadgrahāya viśeṣato yatitavyamiti / yadyapi jñāptipakṣe laukikavacasāṃ pravṛttisāmarthyādinā vyabhicārābhāvagrahaḥ, tathāpi pāralaukikāgamāvyabhicāraniścaya āptoktatvenaiva / tacca mūlabhūtapratyakṣaśuddhereveti // nanu bhāṣyavārttikāyoḥ kā gatiḥ? na hyayamarthastataḥ pratīyate / kiṃ nāma? vyabhicārivyāvṛttimātramityata āha--tasmāt suṣṭhūktamiti / sa evārthaḥ, kiṃ tu niyamyatayā, na tu vidheyatayetyāśayaḥ / uccāvacamuccalata iti jalasādṛśya saṃkīrtanaṃ bhrāntibījatayā / upaghātadoṣānnayanasyātapādinā / etaduktaṃ bhavati / upadarśitārthāprāpakatvaṃ vyabhicāraḥ / na cārthena kaścidartha upadarśito yamaprāpayannartho vyabhicaret / anyathārthopadarśanasvabhāvasya cotpattiḥ, na cārthopadarśanasvabhāvo na cānyathotpannaḥ / tasmādevaṃbhūto vyabhicāro jñānasyaiva na cārthasya / tadidamuktam--pratyayo bhrānto jāyata iti / vṛddhasaṃmatimāha--yathāhuriti / andha iti yamyagdarśanopāyarahitatvamātraparam / na paśyatītyapi samyagjñānābhāvamātropalakṣaṇaparam / tena puruṣāparādhaḥ sa bhavatīti / atrādarśanaṃ viparītadarśanaṃ vetyaparādha ityarthaḥ / yathā hi sthāṇuradṛśyamānastathaiva puruṣatvenāpi daśyamāna iti tātparyam // yadyani saṃśayo 'pi sāmānyalakṣaṇānuvṛttyaiva nirastastasyāpramāṇaphalatvāt, tathāpyavyabhicāripadaṃ niyamajñāpanārthamavaśyaṃ kartavyam / tena ca vyabhicārivyudāsamukhenaiva niyamaḥ pradarśayitavyaḥ / saṃśayo 'pi vyabhicārijātīyaḥ, atastenaivāsya vyudāso yukta ityāśayavān āha--avyabhicāripadenaiveti // nanu vyabhicāritvamevāsya katham? viparyājñānaṃ hi niścayākaram, ayaṃ tu na tathetyata āha--no khalviti / na hi niścayatvaṃ prayojakamatra, kiṃ tu visaṃvādaḥ / sa ca prāptyayogaḥ / na ca prāptiyogo dvirūpasya vastunaḥ, kvacit kadācit kenacid aprāpterityarthaḥ // na ca vācyaṃ bhrānterabhrāntipratiyogitvādaniyatasya cārthasya kvacidapi pramāṇāgocaratvādasatkhyāteranabhyupagamācca sarvamidamasamañjasamiti / no khalu dolāyamānaḥ sthāṇupuruṣavyatiriktaḥ kaścidaniyato nāmārthaḥ parisphurati yatrāsamañjasaṃ syāt // nanu sthāṇupuruṣāvubhāvapi yadyāropitau tadobhayopamardātmanā bādhakena bhavitavyam / athānyatadasyāropastadā aparasya pāramārthikatvāttatpratipatterabādhyatvameva syāt / yathā yuktau rajatāṃśasya mithyātve śuklabhāsvaratvādiniścayasya satyatvam, tathā ca sthāṇvaṃśe niścayaḥ puruṣāṃśe tvekakoṭisanniveśavāneva vibhrama iti saṃśayo dattajalāñjaliḥ prasaktaḥ / tasmād ubhayasmaraṇamātrātmako 'yamiti syāt / na syāt, yatra tāvadubhayoranubhayātmake pāṣāṇastambhādau samāropastatrobhayopamardātmaka eva bādhaka iti kimatra vaktavyam? yatrāpyekatarāropastatrāpi nāparāṃśe niścayaḥ, parasparapratikṣepopasthitivyāhatyā aniścayātmakasyaiva jñānasyotpādāt / yatra hi rajatatvārope 'pi śuklatvādau niścayastatrāropitānānopitayormitho virodhābhāvaḥ / tasmādāropitānāropitatvāviśeṣe 'pi yatrāropitānāropitau parasparāviruddhau sa viparyayaḥ / yatra tu parasparaviruddhau sa saṃśaya iti sarvamavadātam / yadyevaṃ saṃśayo 'pi viparyayāntarbhūtastadapākaraṇenaivāpākṛtaśca / kimarthaṃ tarhi vyavasāyātmakapadaṃ sūtrākāraścakāra? san vā sa udārārtho vyākhyātṛbhiḥ kimityupekṣitaḥ? tathābhūtor'vācīnaiḥ kathamunnīyata ityata āha--tasmāditi // syādetaditi / syāt tadavabodhārthaṃ, yadi tatpratyakṣaṃ syāt, na tvetadastītyarthaḥ / hetumāha--abhilāpeti / abhidhānākārasaṃsargayogyābhidheyākāraṃ hi tadityarthaḥ / vipakṣād vyatirekamāha--na ceti / abhidhānābhidheyasaṃsarge hi tadākārayoḥ saṃsarganiyamaḥ / sa ca saṃyogasamavāyakāryakāraṇabhāvarūpastāvanna saṃbhavatītyāha--na hyarthe śabdāḥ santīti / saṃyogena samavāyena kāryatayā veti śeṣaḥ / tadātmāno veti / na hītyanuṣajyate / upapattimāha---tathā satīti / na ceti // sa hi saṃvedanadharmo grāhyākārarūpo vā syāt? tannirapekṣagrāhakākārarūpo vā? na tāvadādyaḥ, arthāsaṃsparśī yataḥ, arthāsaṃsparśaścāsyātadvṛttitvādatadutpatteśceti pūrvaiva yuktirityāśayaḥ / nāpi dvitīyaḥ, artheṣu tanniyojanāt / aryamāneṣu bāhyeṣvartheṣveva tasyāmilāpasya niyojanāt / niyogato bāhyasāmānādhikaraṇyena pratīterityarthaḥ // etaduktaṃ bhavati saṃvedanākāro hi jñātṛtvādistatsāmānādhikaraṇyena pratīyate / abhilāpastu bāhyasanniyuktastatsāmānādhiraṇyenetyato na saṃvedanadharmaḥ / tasmād viṣayataḥ svarūpataśca yato 'sya nābhibhalāpasaṃsargayogyatāsambhavastasmādidamarthāt sarūpakādupajāyamānaṃ jñānaṃ vikalparūpamarthamevādarśayediti prasaṅgaḥ / nāmilāpamarthasaṃsargitayeti śeṣaḥ // syādetat / svakāraṇadupajātasya kāraṇamakāraṇaṃ vā kaścideva viṣayaḥ / evaṃ cārthādupajātasyāpyaneko 'bhilāpo 'pyasya viṣayo yadi syāt ko doṣa ityata āha---na hīti / rūpāccakṣuṣo viṣayādupajāyamānaṃ cākṣuṣaṃ vijñānaṃ nayanāviṣayarasasahitamatad rūpamiti // etaduktaṃ bhavati / sākāravādasiddhau tāvadanupaplutamākāramādadhadevārtho viṣayaḥ / na ca śabdasaṃsargayogyatā arthasyāsti yena tadākāraṃ jñānaṃ bhavet / na cendriyavijñānaṃ śabdaḥ svatantra evākārādhāyako, vikalpakāle tadabhāvāt / bhāve 'pi vā svatantraḥ pratibhāseta nārthasaṃsargitayetyuktam / nirākārapakṣe 'pyātmānātmaprakāśanaśaktervijñānasya sa eva viṣayo yatrendriyaṃ niyatasāmarthyam, anyathātiprasaḍgāt / na ca cakṣurindriyāntaraviṣaye samartham / na ca cakṣurviṣayasyaiva śabdasaṃsargo 'stīti cintitamiti // prasaṅgamuktvā viparyayārthamāha--tasmāditi / amilāpasaṃsargānapekṣamarthaṃ tatsaṃsargiṇamādarśayadadhyavasyad vikalpavāsanotthāpitaṃ nārthasāmarthyasamutthamiti bhāvaḥ // viparyaye kiṃ bādhakamityata āha--aniyatārthagrāhi yataḥ, vikalpagatamarthākāraṃ pratyaniyāmakatvāt tasyetyarthaḥ // etaduktaṃ bhavati, yadi hi pratibhāsamānor'thopi vikalpasya janako bhavet, tadā tadākāraṃ niyamayet, na tu niyamayati, tadasannidhāvapi vikalpavāsanāvaśāt tasya tathāvidhākāropasthiteḥ / nanvindriyamasya janakamastu, na hi tasyākāraniyāmakatayā kārakatvamityata āha--mānasamiti / manomātraprabhavamityarthaḥ // indriyamapi hi jñānajanakaṃ bhavadākāraniyāmakārthasannikarṣeṇaiva, na tu tannirapekṣam / na cāsya tathāvidhārthasannikarṣo 'stītyuktamiti bhāvaḥ // nanu vivādādhyāsite vikalpe dṛśyatayaivārthākāraḥ parisphurati / na caivamubhayavādisiddhārthasannidhinipekṣavikalpeṣvaparokṣatayārthaḥ prakāśate, tadviśeṣo vikalpor'thasannidhisāpekṣaḥ / tathā cārthasya tadākāraniyāmakatvāt tajjanakatvamanicchatāpyabhyupeyam / anyathotprekṣāvyāpāratvād vikalpasya pravartakatvamapi na nirvahedityata āha--ātmīyamiti // utprekṣā asadāropaṇaṃ yato bhavatyavaśyamato 'pyevamutprekṣāmaha iti vyāhāraḥ / tiraskāro 'nadhyavasāyaḥ / darśanaṃ sākṣātkaraṇam / puraskāro bhedāgraho vā, taddhetuka āropo vā / tatsiddhamiti / prasaḍgādyupanibandhena / yadi vivādādhyāsitā vikalpā arthasāmarthyalabdhajanmānaḥ, tadā na śabdakalpanānugatā ityarthaḥ / tadanugatatvamiti / śabdakalpanānugatatvam / tasyopalabdhirabhilāpānugatatvaṃ nirākurvatī arthasāmarthyajatvaṃ virūṇaddhīti śeṣaḥ // asiddhaviruddhayorasambhavādiha sambhāvitatayā pūrvoktasmāraṇapuraḥsaraṃ sandigdhānaikāntikatvāśaḍkāmevāpanayati--na ceti / artharūpamanukuryādartharūpasadṛśākāraṃ bhavedityarthaḥ / tādātmyatadutpattibhyāmasaṃbaddharūpānukāre niyāmakābhāvāt sarvarūpānukāreṇa sarveṣāṃ sarvajñatāpattiḥ / sadrūpānukāramātratvāt tadviṣayatāyā iti bhāvaḥ / na hi tādātmyatadutpattilakṣaṇaḥ sambandhaḥ svarūpeṇopapujyate / ki nāma? niyāmakatayā, tadatra saḍketa eva niyāmako yadi syāt ko doṣa ityāśayavānāśaṅkate--saḍketeti / tadeva dṛṣṭaṃ sat smārayedetānniyameneti śeṣaḥ / kimetāvapītyata āha--tatraiva ceti / anugatamanugamagocaraḥ / ata eva sāmānyaṃ deśakālānugatam, tatraiva saḍketasya sukaratvāditi bhāvaḥ // kimetāvatāpītyata āha--na ca tattat dṛṣṭaṃ sākṣātkṛtaṃ kiṃ tu svalakṣaṇaṃ darśanagocaraḥ / sarūpakatvāditi śeṣaḥ / sarūpakatvamevāsya kuta ityata āha--tadeva hīti / paramārtho 'kṛtrimamanāropitaṃ rūpaṃ tenāstīti paramārthasat / etadeva kuta ityata āha--vijñānasya kāraṇam / vijñānasyeti prakṛtopayogāt kāraṇamarthakriyāsamarthaṃ yata ityarthaḥ // nanu sāmānyamapi kiṃ na darśanagocara ityata āha--na tu sāmānyamiti / kutaḥ? sarvasāmarthyarahitaṃ hi tat / sarvaḥ puruṣārtho heyopādeyarūpastasya sāmarthyaṃ śaktiḥ, tadrahitaṃ yasmāt tat / na hi kiñcit puruṣaprayojanaṃ sāmānyasādhyamasti / ator'thakriyāyāmaśaktatvāt na tat paramārthasat asattvānnatadvijñānajanakam / ajanakatvānna sarūpakam / asarūpakatvānna darśanagocara ityarthaḥ // nanu sāmānyasya tāvadarthakriyāvirahād darśanagocaratvaṃ mā bhūt, darśanagocarasyaiva tu vācyatāstu / saḍketo 'pi tatra kenāpyupāyena bhaviṣyati / tannirvicikitsameva tarhyarthakriyāsamarthavaspupratipādanābhiprāyavantaḥ prayojakavṛddhāḥ prayojyavṛddhāśca tathāvidhārthapratipattimantaḥ śābde vyavahāre upalabhyanta ityata āha--api ceti / na hyaupṇyāt atirikto vahnirnāmāsti bauddharāddhānte / na cobhayavādisaṃpratipattiviṣayaḥ pratītamauṣṇyaṃ śītāpanodanaṃ karotītyapi kadācit / akurvaddhi sarvathā apratītaṃ na kuryādāropitaṃ vā / na ca vahniśabdāt sarvathā vahnerapratītiḥ / tasmāt śabdakalpanollikhitamavastveva vastvābhāsamityabhiprāyaḥ // jātyādīn paramārthikānabhyupetyāha--tanneti / vivekena deśabhedenetyarthaḥ / avacchedyāvacchedakabhāvena hi mitho yojanā viśeṣaṇaviśeṣyabhāvaḥ / sa ca viviktadeśatāpratītyā vyāptaḥ / sā cāto nivarttamānā svavyāpyaṃ viśeṣaṇaviśeṣyabhāvamādāyaiva nivartate / tataśca jātyādīnāṃ parasparamasambandhānna svatanatreṣu teṣu śabdo 'pi sukarasaḍketeḥ / tathā ca na saṃsṛṣṭavedanamityarthaḥ // etena śabdasya vivekagrahasaṃbhave 'pi tadyojanā nirasto boddhavyā / ekamasamuditam / avibhāgamanaṃśam / svalakṣaṇaṃ trailokyavilakṣaṇam / tathātatheti / guṇakarmādisamuditatvena sādhāraṇatvena vikalpyate / na tu daśyata ityarthaḥ // api ca paramārthasadvastutrayavedane 'pi vivekeneti śeṣaḥ // nanu na hyekajñānaviṣayau samānakāle 'ḍgulyau na kāryakāraṇabhūte iti niyatapūrvāparatve 'pi te sarvajñaikavijñānagocarau na tatheti yuktaṃ vaktum / yadyucyeta ko doṣaḥ? na hyupalabdhibhedābhedaprayukte kāraṇākaraṇatve / kiṃ tarhi? yadanapekṣaṃ tat kāraṇam sāpekṣaṃ ca kāryamiti, tadatrāpi samānam / ekajñānagocaratve 'pi yadavacchedakaṃ tadviśeṣaṇam, avacchedyaṃ ca viśeṣyamiti / yattu naivaṃ na tat yathetyata āha--viśeṣaṇaṃ khalviti / nānyatheti / atiprasaḍgāditi śeṣaḥ / tarhi upakāro 'pi kaścidastvityata āha--na caiketi / kimiti na syādityata āha--tayoriti / prasaḍgāditi śeṣaḥ / svarūpataḥ paurvāparyaniyamaḥ kāryakāraṇabhāvaḥ / jñāptitastu jñāpyajñāpakabhāvaḥ / sa cāyamekajñānagocarayorekakālayośca dvirūpo 'pi niyato nāsti yasmādityarthaḥ // syādetat / yadyapyuktasvarūpamupakāradvayaṃ na saṃbhavati tathāpyādhārādheyabhāvo bhavet, sa hi samānakālayoreva kuṇḍabadarayordṛṣṭaḥ / kṣaṇabhaṅgastu tvayāpyupapādanīyo mayāpibhañjanīya ityata āha--api ceti / yadyapi tīrthikaiḥ kuṇḍādhāvaśānna badarasyaiva apatanadharmakasyotpādaḥ svīkriyate sthaimaśraddhājaḍatvāt, tathāpi gatinivṛttilakṣaṇāṃ gurutvapratibandhakasaṃyogalakṣaṇāṃ vā sthitiṃ taddharmabhūtā vidadhadeva badarasya kuṇḍamādhāratayā abhyupetaṃ taiḥ / kiṃ cāto 'ta āha--tadvadihāpīti / etāvatāpi kimityata āha--na ca śaktyantarairiti // yadyapi badaravajjātyādīnāṃ dharmasya kasyacidupajanāpāyarūpamupakāraṃ nābhyupagacchatyeva paraḥ, tathāpyabhyupagamavādo 'yaṃ saugatasyeti mantavyam // tathā ceti / sannityanena hi vikalpena sattvopakārasamartho viṣayīkṛtaḥ na ca tato 'nyaḥ kaścid dravyatvādyupakārasamartho 'sattvopakārasamartho 'sti, yatra dravyādivikalpāḥ sārthakāḥ syuḥ / tasmādete dravyavatvādyupakārasamarther'the sattvopakārasamarthābhedini pravartamānāstadadhikaraṇamarthamaspṛśanto 'narthakāḥ prasaktā iti samudāyārthaḥ // bauddhasyātiparāmarśakuśalatāṃ codyasya cātitucchatāmālakṣyāsmākameva matilāghavaṃ saṃbhāvayiṣyatītyāśaḍkya tadgranthaṃ likhati--yadāheti / ayaṃ vārttikārthaḥ / yasya darśane nānopādherapyarthasya dhīḥ vikalpadhīrgrāhikā bhedino viśiṣṭasya / nānopādhyupakārāḍgaṃ yā śaktistadekātmanastasya / sarvātmanā sarvaiḥ upādhibhirekasvabhāvasyaivopakāryasya viśeṣyasya grahe sati ko bhedo bhidyata iti bhedo viśiṣyata iti yāvat / aniścitaḥ syāt? api tu sarvopādhimirviśiṣṭo niścita eva syādityarthaḥ / emasyopādheḥ upakārakasvabhāve grāhye gṛhyamāṇe sati nopakārā upakārakāḥ svabhāvā upādhyantarāṇāṃ tato 'pare bhinna vidyante ye tasminnekopakārakasvabhāve dṛṣṭe 'pi na dṛṣṭāḥ syuḥ / kiṃ nāma? sa ervekasvabhāvaḥ sarveṣāmupakārakaḥ tatasadgrahe tadekopādhiviśiṣṭagrahe / sakalagrahaḥ sakalopādhiviśiṣṭagrahaḥ prasakta ityarthaḥ // nanu varaṃ vastusvabhāvavādamāsthāyānupakāryānupakārakayorapi viśeṣaṇaviśeṣyabhāvaṃ spaṣṭadṛṣṭamupapādayituṃ śaktāḥ pare / upādhupādhimabhdedāccāpaunarūktyam / na punaḥ saugatāḥ sattvādīnāmupādhīnāṃ vastutvānabhyupagamāt / evaṃ ca tvaccharāstvayyeva nipatitā ityata āha--asmākaṃ tviti / yacca gṛhṇanti sāmānyamātram, yaccādhyavasyanti santānam / na manāgapi sāmānyenāpi rūpeṇa / gāhante gocaranti / tasyālīkatayā vastudharmatvābhāvādityarthaḥ / tarhi kathamavisaṃvādakāḥ pravartakā vetyata āha--pāramparyeṇeti / tataḥ kimityata āha--ata iti / yatra viṣayādhīnā dhīḥ tatra tadāyattau viśeṣāviśeṣau, atra tu viparyayo viṣayasyaiva pratibhāsasattayā buddhyadhīnatvāt / tadiha vikalpasya viṣayo viśeṣyaḥ / tattadvadviśeṣaṇaviśiṣṭatayāpi kiṃ bhinno 'bhinno vetyatra vikalpa eva sākṣī, na vicāra ityarthaḥ // nanu paramārthasannartho mā bhūdvikalpasya viṣayaḥ, janakastu bhaviṣyatītyata āha--api ceti / na vikalpikāmapīti / apirbhinnakramaḥ / artho vikalpasya na gocaro janako 'pi netyarthaḥ // arthopayogaḥ sannikarṣaḥ / na ca yadevetyādi / nyāyāditi / vācyamiti śeṣaḥ / no khalviti / smaraṇendriyayorekaviṣayasāmarthyābhāvāt na parasparāpekṣatvam / tataśca sa evārthopayogī'viśiṣṭa ityarthaḥ / ekagocaratvamevānayoḥ kuto netyata āha--tadgocaratve ceti / ananubhūtapūrvāṇāmapyarthānāṃ cakṣuṣorvyāpāramātreṇa pūrvāvasthāsmaraṇaprasaṅga ityapi draṣṭavyam / tena syāt / tathā sati prasajyetetyarthaḥ / akṣāpāye 'pi netradhīrityupalakṣaṇam / vāsanābhāve smṛtidhīrityapi draṣṭavyam / sahate pratīkṣata ityarthaḥ // siddhāntamupakramate--atreti / gaurayamityādervikalpasya tāvadabhilāpasaṃsargayogyapratibhāsavadarthasākṣātkāro 'pyanubhavasiddhaḥ / asti cosyendriyārthānvayavyatirekānuvidhānam, tadanyathāsiddham, tayorālocanamātra eva caritārthatvāditi cet? tat kimidānīmālocanasyāyaṃ mahimā vikalpopajananaṃ prati? tathā sati tasmānna kadācit apyālocanaṃ jāyeta / vāsanāparipākavirahānna tatheti cet? sa khalu vāsanāparipāko yadi niyamādindriyārthamadhyamadhiśete kathaṃ na tadapekṣā kāryasya? kākatālīyaścet? sannidhisannihiteṣvapīndriyārtheṣu kadācid viśiṣṭād vāsanāparipākāt sākṣātkāravān vikalpa utpadyata / na vai sākṣātkāvān vikalpaḥ kaścit, kiṃ tu nirvikalpakabhedāgrahāt tadvānivāvabhāsata iti cet--na, pramāṇābhāvāt / na hi vivādādhyāsitavikalpagato darśanavyāpāro 'yamaupādhika ityasti pratyakṣam / nāpyanumānam / darśanavyāpāratā kalpanāpoḍhatvena vyāptā, taccāto nivartamānaṃ tāmapi nivartayatīti cet--na, viparyayasyāpi vaktuṃ sukaratvāt / tathāhi darśanavyāpāratvaṃ kalpanānugatatvena vyāptam / tacca tadanugatatvamālocanānnivartamānaṃ svavyāpyaṃ darśanavyāpāratvamapi nivartayati / tathā ca vikalpasānnidhyādaupādhiko darśanavyāpāro 'yamālocanamiti kiṃ na syāt? anubhavastūpādhiśaṅkayā tvayaivāsākṣīkṛtaḥ / anāgate vikalpe kathamiva taddharmo nirvikalpake pratibhāseteti cet--na, kālabhedasyobhayatrāpi tulyatvāt / upādānopādeyabhāvaśca niyamahetuḥ samānaḥ // nanūpādādharmā upādeyamanugacchanti / na tūpādeyadharmā upādānamiti cet--na, vastuto 'vastudharmāṇāmapratisaṃkramāt / ābhimānike tu pratisaṃkrame 'niyamaḥ / upādānapratyayabalādupādeyapratyayastathotpadyata iti cet? hanta yadi sākṣātkāraḥ sākṣātkāravānutpadyate kathamasya tathātvamaupādhikam / tāvanmātrādevendriyādinirapekṣādupajātamityetāvataiva tadaupādhikamityucyata iti cet--na, samanantarapratyayasākṣātkāramahimnā sākṣātkārotpattāvasākṣātkārānutpādaprasaḍgāt / na cāsākṣātkāriṇaḥ sākṣātkāraḥ kadācidupapadyeta / sahakāriviśeṣādevamapi syāditi cet? tarhi yādṛśi kārye yādṛganvayavyatirekānuvidhānaṃ dṛṣṭam, tādṛśasya tatra sahakāritvamāstheyam / dṛṣṭaṃ cobhayavādisaṃpratipannanirvikalpake sākṣātkāraṃ pratīndriyārthayoḥ sāmarthyam, na vikalpasya ityuktaprāyam // evaṃ tāvadarthaṃsākṣātkaraṇaṃ svābhāvikam / tannāntarīyakatayā indriyārthasāmarthyasamutthatvamasya sthitam / avisaṃvāditvamapyasyānopādhikam / tathāhi, yadyasya pāramārthiko visaṃvādaḥ syāt, tadā pratīyamāno 'pyaupādhiko 'yamavisaṃvāda iti saṃbhāvyeta, sa ca deśakālākārakṛtastāvanna bhavati / ananugatamevānugatatayā darśayatīti cet--na, asādhāraṇasya svalakṣaṇasya vikalpenāsaṃsparśāt / saṃsparśe vā tajjanyatvaprasaṅgaḥ / ajanakasyaiva tu vastusato viṣayatve pratyakṣatvamarthasāmarthyasamutthatvena vyāptamiti suptapralāpaḥ / vikalpastāvat sādhāraṇaṃ svarūpamullikhanneva pravartayati / tacca sarvasāmarthyarahitam / na cārthakriyārthī tadasamarthaṃ dṛṣṭvā pravartate, tato 'samarthameva samāropitasāmarthyaṃ vikalpyate // tathā ca kathamasya viparītāroparūpasya saṃvādo nāmeti cet--na, yadi hi sāmarthyamevāropayet, asādhāraṇamevollikhet / na hyanyadasādhāraṇādrūpāt samarthaṃ nāma tava darśane / tasmāt samarthamiva taddarśayati vikalpaḥ / ivārthaśca na tatrāropyaḥ, vikalpārthasya samarthenāsādṛśatvāt // nanvasāmarthyavyāvṛttimātrameva sāmarthyaṃ na tu tattvāntaram, tasya ca na sādhāraṇarūpavirodhaḥ / tathā caikātmyaprathanaṃ na viruddhamiti cet--na, avirodhe sati samāropānupapatteḥ / na hi yad yatrāviruddhaṃ sat prathate tat tatrāropitaṃ nāma / tasmād bhedāgrahāt pravṛttiḥ / na ca sa eva visaṃvādaḥ / tathā ca satyālocanamapi visaṃvādi syāt, kalpanālocanayorbhedānullekhāt / etena svapratibhāse 'narthe arthādhyavasāyena pravṛtteriti parāstam // anarthatvaṃ hi vikalpādabhedo vikalpyasya syāt, ālocanīyād bhedo vā? na tāvat kalpanāgocarasyālīkasya kalpanayā abhedaḥ saṃbhavati, yena bhedollikhanamāropaḥ syāt / ālocanīyād bhede 'pi nābhedapratheti nāropaḥ / svapratibhāse 'nartha iti vacanāt naiṣa doṣaḥ / sa khalvākāro vikalpādabhinno 'pi bhinna āropyata iti cet? yadi tāvat vijñānanayamālambyaitaducyate, tadālocanasyāpyeṣaiva gatiriti tasyāpyāroparūpatvāt / grāhyākāre 'prāmāṇyaṃ vikalpasyāpi svātmani ca saṃvedanatvādubhayorapi prāmāṇyameveti na kaścid viśeṣaḥ // atha bāhyamarthamadhikṛtya prastuteyaṃ kathā? tathāpi yādṛśākāro vikalpastādṛśākāra eva bāhyatayā pratibhāseta? na cāsau sādhāraṇākāraḥ samasti / tato yedatat sādhāraṇaṃ rūpamābhāti tanna vikalpākāramabhiniviśate iti bahirevāvatiṣṭhate / bāhyatvavat sādhāraṇatvamapyasyāropyata iti cet--na, asādhāraṇyasya pāramārthikasya kvacidapyanupalabdherāropayitumaśakyatvāt / asadullekhe tvalīkālambanatvameva vikalpasyābhyupagataṃ syāt / tatra cāropasaṃbhāvanaiva nāstītyuktam // pūrvāparayorvikalpākārayorabhedānusandhānameva sādhāraṇyamiti cet--na, ākāriṇāṃ bhedapratītāvākārāṇāmekatvena pratisandhātumaśakyatvāt, tayostādātmyāmyupagamāt / vikalpasyātmāpyākāro bhinno bāhyatayāropitaḥ / tato vikalpātmānāṃ bhedāvasāye 'pi nākārāṇāṃ bhedāvasāyaḥ / tatastadekatayānusandhānamiti cet? hanta, yadyayamākāro vikalpātmā tatheti pratīyeta, kathaṃ bāhyatvenāropyeta? tādātmyāpratītistūbhayathāpi syāt, asvasaṃvedyatvād vikalpasya, svasaṃvedanatvena vā, tato bhinnātvāt tādātmyasya / ādyaḥ tāvat saugatairanabhyupagamādeva duḥsthaḥ / dvitīyastu sarvairevāvagataḥ / avagataṃ na tu niścitamiti cet--na, niścayāniścayalakṣaṇaviruddhadharmasaṃsarṅgeṇa bhedāpatteḥ / vyāvṛttyorbheda eva na tu vastunīti cet? atha keyaṃ vyāvṛttirnāma? na kiściditi cet? evamastu / tathā ca nāropavārtāpi / tato nāsyopadarśitārthavisaṃvādagandho 'pi / asadarthaprakāśanameva visaṃvādanamiti cet? āstāṃ tāvadevat, yathāviṣayamātramatra vivakṣitam, prakṛtopayogāt / evaṃ cāviparītārthatvāt prāmāṇyam / pramāṇasya sataḥ sākṣātkāritvāt pratyakṣatvam / asmadādipratyakṣatvācca indriyārthasāmarthyasamutthatvam / evaṃ sati sarva eva saugatenaprayujyamānāḥ kālātyayāpadiṣṭatayā pratipakṣahetavaḥ padamadhyāropayitumasamarthāḥ prāgeva vikalpasyāpratyakṣatāṃ sādhayitum / tathāpīdamavaśiṣyate, yadetāvatāpi na paramārthasad viṣayasya prāmāṇyaṃ sādhitam / tatra cāvayorvivāda iti tatrāha--syādvirodha iti // nanu paramārthasato 'bhilāpasaṃsargayogyatā aśakyavyutpādanaiva kṣaṇikatvāt jagata ityata uktam--sthemabhājamiti / nanu sthairyasiddhāvapi jātyādīnāṃ durūpapādatvāt kathaṃ paramārthasato 'bhilāpasaṃsargayogyatetyata uktam--jātyādimantam / tathā ceti // yadyapyuktarūpārthavyavasthāpane sati kālātyayāpadiṣṭo 'yaṃ prasaṅgahetuḥ, taddarśanecāpakṣadharmaḥ,na hyasti saṃbhavo vikalpasyārthasāmarthyasamutthatvaṃ niścitamaniścitaṃ ca tadarthasya paramārthasattvam, tathāpi paro 'pi tannirākaraṇasiddhyaiva pratyavasthito na rājājñayā nirākaraṇīyaḥ / tasmādāpātatastatsandehe sandigdhavipakṣavṛttitvamevāstvityarthaḥ / etena viparyayo 'pi nirākṛto boddhavyaḥ // namu santu jātyādayaḥ paramārthabhūtāstathāpi yadi te 'pi piṇḍātmabhūtāḥ kathaṃ bhedena pratibhāsaren? tathā apratibhāsamānāśca kathaṃ viśeṣyatayā viśeṣyamavacchindyuḥ, anātmabhūtāścet kathaṃ sāmānādhikaraṇyamaśnuvīrannityata āha--na ceti / tathāpi śabdo bhinnātmā atadvṛttiḥ kathamavacchedakaḥ syāt, yadi tadgatastadātmā vā na pratīyeta / evameva tvavacchede 'tiprasaṅgaḥ / avacchedapratītau tu bhrāntirityāśaṅkate--na ceti // abhedakalpanamavacchedakalpanam / tacca tadātmatayā tatsaṃsargitayā vā? uktametat iti na hi tadvṛttitayaiva tatsaṃsarga iti niyamaḥ, api tu taṭasthenāpi jñāneneva jñeyasya vācakena vācyasya na viruddha ityarthaḥ // nanu taṭastho 'pyayamavacchedako na sattāmātreṇa, api tu jñātaḥ / na tu śabdajñāne tadānīṃ śravaṇasya vyāpāraḥ, viṣayasya viprayogāt / savyāpāre cakṣuṣi manasastatra vyāsaḍgācca / tasmādyathā svpnāvasthāyāmindriyoparame 'pi pūrvasaṃskārapāṭavānmanasaivaikena avidyamānā apyarthā viṣayīkriyante, tathā aśabdavyāvṛttivikalpajanitavāsanāpaṭunā cakṣuṣaiva manasā vā śabdo 'pi viṣayīkriyata ityavidyamānaśabdālambanatvād bhrāntirevetyata āha--na ca śabdārthayoriti / ekendriyagrāhyatetyatra prasaṅga iti śeṣaḥ // ayamarthaḥ, yadi mano 'bhiprāyeṇaikendriyagrāhyatā prasajyate na kiñcidaniṣṭam, tasya sarvaviṣayatvāt / atha bāhyendriyamabhipretya, tatrāpi kiṃ nāma yojanātmake vikalpe, kiṃ vā jātyādiyojanātmake? tatra nāmno viśeṣaṇatvapakṣastāvadanabhyupagamenaiva parihṛtaḥ / upalakṣaṇatvaṃ tu taṭasthasyaiveti pratipāditameva / taccendriyāntaropanītasyapi nirvahatīti naindriyake vikalpe nāmasphuraṇamupayujyate / jātyādiyojanāyāṃ tu śabdasmaraṇasyāpi nāstyupayogaḥ, prāgeva tadgrahaṇasya, tasyānavacchedakatvāt / kevalaṃ kimiti niyamataḥ smaryate śabda ityavaśiṣyate / tatredamuktam--kiṃ tviti // tatkimidānīṃ śabdasmaraṇasya na kaścidastyupayoga ityata āha--indriyajavikalpotpādaṃ prati / vyavahāraṃ prati tvastyevopayoga ityarthaḥ / saḍketasamayeti / pūrvāvasthāsmaraṇagrahaṇayoranyataropalakṣaṇaparam / śabdastu na niveśayatyātmānaṃ gṛhītaḥ smṛto 'pīti śeṣaḥ / cakṣuṣāpi sa evāyaṃ dṛśyate, na tu pūrvahṛdayasthaḥ śabdo 'pītyarthaḥ / etadeva vyākhyāya ślokāntareṇa draḍhayati--ananena hītyādi / na tu śabdaniveśanamapīti / śabdarūpamapi viṣayamityarthaḥ // yadyapi saṃjñā hītyādi śloke sā taṭasthetyetāvadeva prakṛtopayogi, tathāpyanāgataṃ pratividhitsuravayavāntaraṃ vyācaṣṭe--nārthendriyeti / arthasahitamindrayamarthendriyam / yadyapi kṣaṇamaṅgapakṣe 'pi, pratyekamasamartheṣu yeṣu saṃbhāvyate guṇaḥ / saṃhatau hetutā teṣām iti nyāyenātiśayaparamparotpādena pūrvāvasthāsmaraṇādisahakārimadhyamadhyāsīnaṃ yadevendriyaṃ tadeva vikalpajanakaṃ netaraditi nāsti kaścid virodhaḥ / tathāpi vikalpasya sthiraviṣayatvāt kṣaṇikatvasvīkāre nirviṣayatvamāpādyeteti nisphalaḥ prayāsaḥ syāditi manyamānaḥ sthairyamālambyaiva pariharati--na ca janakatveti / syādetaditi / syādetatsahakāritvaṃ saṃskārasyendriyaṃ prati, yadyanayorviṣayabhedo na syādityarthaḥ / tatkimiti / indriyasaṃskārayoḥ parasparādhipatyaṃ viṣayabhedāt kīdṛśānna bhavati kiṃ pratipattyanubandhino, vyāpārānubandhino vā? na tāvadādyaḥ, tathāvidhaviṣayabhede 'pi gandhajñānacakṣuṣoḥ parasparādhipatyena rūpajñānotpattidarśanāt / dvitīyastvasiddhaḥ, tasya kāryeṇānuvidhīyamānatāmātronneyatvāt / etaccomayamapyubhayavādisiddhamityarthaḥ // nanu vyāpāranubandhitayā saṃskārasya yadi purovartī viṣayaḥ, tadā atītāvasthāsphuraṇaṃ na syādeva / na hyanyaviṣayo vyāpāraḥ, anyatra kriyetyabhyupagamaḥ / tasmādatītaviṣayatvāt kriyāyāḥ vyāpārānubandhitayāpi saṃskārasya sa eva viṣayaḥ, na tu purovartī / evamindriyasyāpi yadyatītāvasthasyaiva vyāpāravato viṣayaḥ, tadā purovartiviṣayasphuraṇaṃ na syāt / tasmāt tasyāpi vyāpāravataḥ purovartyeva viṣaya iti vyāpārato 'pi kathamekaviṣayateti? samanantarapratyayastu pratipattito gandhaviṣayo 'pi vyāpārato rūpaviṣayaḥ / rūpaviṣayavyāpārameva cakṣurapekṣate / na hi cakṣuṣyapi sahakāriṇi gandhajñānād gamdhajñānam, api tu rūpajñānameveti // naitatsādhīyaḥ, sahakārībhedādeva vyāpārabhedasyāpi niyamāt / na hi cakṣurādisahakārivirahe 'pi gandhajñānasya rūpaviṣayavyāpāraniyamaḥ / tathā sati gandhajñānād rasanādisahakāriṇo 'pi rūpajñānameva syāt, na rasādijñānam / tasmāt kevalasya cakṣuṣo yadyapi rūpameva vyāpāraviṣayaḥ, tathāpi pūrvāvasthāsaṃskārasahakārimatastadvāneva purovartī vyāpāraviṣaya iti na kaścid virodhaḥ / pūrvāvasthā cakṣuṣā asannikṛṣṭā kathaṃ tadvyāpāraviṣaya iti / avaśiṣṭaṃ tu śaṅkate--nanvatīteti / atra tatsaṃbandhameva tadvyāpāraviṣayatvaṃ syāt, saṃbandhasya tadvyāpakatvaṃ vā? ādyaṃ nirākāroti--tatkimiti / dvitīyaṃ śaṅkate--nanvasaṃbaddhamiti // pradhānavyāpāraviṣayatā hyavāntaravyāpāraviṣayatayā vyāptā, sā cātītāvasthāto nivartamānā tāmapi nivartayati / atha savikalpake janayitavye pūrvāvasthāsmaraṇamevāvāntaravyāpāro na tu viṣayasambandhaḥ, tadā lakṣaṇavirodho dūṣaṇamityarthaḥ / mā bhūditi / indriyāgocaraḥ indriyasannikarṣagocara ityarthaḥ / na ceti / ayamāśayaḥ, na tāvat sarvathaivātītāvasthā nendriyasannikṛṣṭa, saṃyuktaviśeṣaṇatāyāḥ saṃbhavāt / asyāpi saṃyuktasamavāyavat pratyakṣajñānotpādakatayā sannikarṣapadena saṃgrahāt / yadyapi samavāyetarabhāvarūpadharmeṣu saṃbandhāntaragarbha eva viśeṣaṇaviśaṣyabhāvaḥ, tathāpi vidyamānadharmaviṣayaiva sā vyavasthitiriti na kaścit sūtravirodha iti yadyapi rahasyam, tathāpi atītāvasthāyāḥ saṃbandhānabhyupagame 'pi na kācillakṣaṇakṣatiḥ / na hi yāvatpratyetavyagocara indriyasannikarṣa iti sūtram / kiṃ tarhi? indriyārthasannikarṣajanitaṃ vijñānaṃ pratyakṣaphalam / tathāvidhaphalaviṣayor'thaḥ pratyakṣaḥ / tathāvidhaphalasādhanaṃ pratyakṣaṃ pramāṇamiti // syādetat / kāryamekamadhikṛtyendriyasannikarṣasaṃskārayoḥ parasparasahakāritā, tadeva tvekamanayoḥ kuta ityāśayavān codayati--nanu pūrvāpareti / sūcīkaṭāhanyāyena paścāduktamapi prathamaṃ vivṛṇoti--tathā hīti / yadyapi tadityullekho na sarvavikalpavyāpī, tathāpi pratisandhānajñāne tāvadasti / tasya ca prāmāṇyaṃ sthiravādibhiravaṣyābhyupetavyam / anyathā sarvamālūnaviśīrṇamāpadyate / pareṇāpi tadeva viśeṣato nirākartavyam / tannirākaraṇenaiva hi jātyādyabhāve apratisandhānātmakasyāpi vikalpasya pratyākhyānamayatnasiddhamityabhisandhiḥ // nanu viruddhadharmasaṃsargo 'pi syāt, na ca bheda ityata āha--trailokyasyaikatvaprasaḍgāt / tathā ca bhedavyavahārasyākasmikatvaprasaṅga ityarthaḥ / viṣayabhedaśceti / yadyapi viṣayabhedavato 'pi sarvajñavijñānasyaikatvamakṣatameva, tathāpi kṣaṇikānekakālīna (?) nīlālambanatvamava yadi pratisandhānasya paro 'bhyupagacchet, na tasya kācidiṣṭasiddhiḥ / nāpyasmākamidamaniṣṭaṃ kiṃ tu tadaparispharaṇameva vikalpe / tasmādāropitaikatvaviṣayatvamasya pāramārthikaikatvaviṣayatvaṃ vā? tatra prathamaṃ yadi paro 'bhyupagacchedanukūlayedevāsmān tasmāt nānāvasthāviśiṣṭapāramārthikaikaviṣayatayāstyekatvaṃ parābhiprāyagocaraḥ / tacca viṣayabhedāpādanenaiva nirasyata ityamisandhiḥ // atrocyata iti / yadyapi tadidamitijñānaṃ pūrvāvasthāyāmapyaparokṣameva / na hi tadityullekhādeva parokṣatvam / tathā sati śābdalaiḍgikavikalpānāṃ tadityullekhavirahiṇām aparokṣatvaprasaḍgāt / nāpīdamāspadatvādeva sākṣātkāra iti bauddhasyābhyupagamo 'pasiddhāntaprasaḍgāt / kiṃ tu sannihitaviṣayamasannihitaviṣayaṃ vā yadeva liḍgādinirapekṣeṇa indriyeṇa vijñānaṃ janyate, tadevāparokṣarūpaṃ samutpadyate / anindriyajaṃ tu parokṣamiti vibhāgaḥ / tatra parokṣamaparokṣaṃ vānubhūtāvasthāviśiṣṭaviṣayatayā tadityullikhyate / sannihitaviṣayatayedamiti / so 'yaṃ viṣayakṛto viśeṣaḥ / tathāpyabhyupagamavāde 'pi na kaścid virodha iti pratibandigraha iti mantavyam / tasmād viṣayabhedādavirodha iti tvayā samādhātavyamiti cet? nanvihāpīti // tat kimidānīṃ vikalpavikalpanīyayoryathā bhedastathaiva tadidantāspadayorapīti? nanvevaṃ sati dattaḥ svahasto bauddhānāmityata āha--sambandheti / viśeṣaṇe uttaratrāpyevam, viśeṣyaṃ tvekameva / tatra cāparokṣatvamevāsyetyāśayaḥ / yo 'pīti / atrāpinānādigdeśasambandhaḥ pratibandīkartavyaḥ // nanu pratyabhijñānānnānākālasabaddhaikatvasiddhau parasparāvinābhāvabhaṅgaprasaṅgaḥ, tacca lūnapunarjātakadalīkāṇḍādau vyabhicāradarśanādapramāṇameva / na ca kadalīkāṇḍapratyabhijñānataḥ padmarāgapratyabhijñānasya kañcid viśeṣamupalabhāmahe / nanu nānādigdeśasaṃbaddhasyāpi tava kadācidekatvamupalabhyate, tat kathaṃ tasyāpyekatvaniścayaḥ? atha nānādigdeśasaṃsargaḥ svāśrayaṃ bhedayitvā na nivartata iti niḥsvabhāvatā vāpādayet, anaikāntiko vā syāt / ato nāyaṃ viruddhaḥ / siddhāstarhi saṃyogāvayavyādayaḥ / tulyaṃ caitat kālabhede 'pi / tathā hi yadi pūrvāparakālasaṃbandho vastuni virudhyeta, vijñāne 'pi virudhyeta / tathā ca vijñānamapyekamatītavartamānaviṣayaṃ na syāt // evaṃ ca buddhīnāṃ niyatārthatayā pratisandhānagandho 'pi na syāt / tathā ca mūlābhāvānnirīhaṃ jagajjāyeta / sarvajñaśca dattajalāñjaliḥ prasaktaḥ / atītavartamānaviṣayatve 'pi naikaṃ jñānamatītaṃ vartamānaṃ ca svīkriyata iti cet? atha kimidra ca vartamānatvam sattvaṃ sadantarasaṃbandho vā? evaṃ cātītatvamapi naṣṭatvaṃ naṣṭāntarasaṃbandho vā / tatra sadantaranaṣṭāntarasaṃbandhaḥ pratisandhāne sarvajñavijñāne cāstyeva naṣṭānaṣṭaviṣayatvāt / tadaviṣayatve pratisandhānatvasarvajñatvānupapatteḥ / sattvanaṣṭatve parasparaṃ virudhyete, te caikatra pratisandhāne na sta iti cet? evaṃ tarhi padrāgamaṇirapyutpatterārabhya svāvayavavibhāgaparyantaṃ satsvarūpaḥ / nāsya naṣṭatvasaṃsargaḥ / sa eva tu satā kenacit saṃsṛṣṭaḥ kenacidasatā pratisandhānamiva sadasabhdyāṃ viṣayābhyāmiti / tannāsti viruddhadharmasaṃsargaḥ / tataḥ parimāṇabhedādayo viruddhadharmasaṃsargā vaktavyāḥ / te yatra padmarāgādau na santi tatrautsargikamekatvameveti samaḥ samādhirityabhiprāyeṇa deśamantarbhāvyopasaṃharati--tasmāditi / na cānyasya saṃbandhinaḥ kālasya bhedo viruddhadharmasaṃsargaḥ anyasya padmarāgamaṇerbhedaṃ nānātvam / na cendriyeti / yadi vikalpajātīyaṃ pratīndriyārthasannikarṣo na kāraṇaṃ vyabhicārāditi parasyābhiprāyastadānujñaivottaram / na hi vayamapi vikalpamātraṃ prati tasya kāraṇatvaṃ brūmaḥ, kiṃ tu sākṣātkārivijñānaṃ prati / na cāsau indriyārthasannikarṣamantareṇāpi bhavatīti sāram / nirvikalpakapratibandigrahastvimamarthaṃ sukhena grāhayitum // syādetat / vikalpasyobhayathāsaṃbhave hi sāmānyavyabhicārādviśeṣamādāya kāryakāraṇatāvadhāraṇaṃ syāt / na tu sākṣātkārādirasya viśeṣo 'sti, aupādhikatvāt tasyeti āśaḍkya nirākaroti---na ca vikalpagata iti / vikalpagataḥ sākṣātkāralakṣaṇo dharmastāvadanubhūyata ityavivādam, tasyaupādhikatvaṃ na tāvadānubhavikamityāha---sarvā eva hītyādi / tasmād darśanavyāpārā vikalpā indriyārthasannikarṣajanmāna iti yojanā / nāpyaupapattikam, upapatteḥ prāgeva nirākṛtatvādityāśayaḥ / nanvindriyaviṣaya eva yadi śabdo 'pi pravarteta, so 'pi sākṣātkāriṇameva vikalpamādadhyāt, indriyamapicotprekṣāvyāpāriṇam, viṣayaviśeṣamantareṇa jñāne viśeṣābhāvāt / tasmād śabdaikaviṣayatayā pravartamāno vikalpo nendriyaviśayaṃ spṛśati, tadasparśe ca na svābhāvikamasya sākṣātkāritvamityāśanayavānāśaḍkya nirākaroti---na ca śabdeti / ekatrārthe indriyaṃ kāraṇam anyatra tannirapekṣaḥ śabdādirityarthaḥ / tucchatayopekṣaṇīyamapi śiṣyahitatayā dūṣayati---na ca vahnīti / vahnijñānāduṣṇajñānādityarthaḥ / śītadravyāpagamaḥ, tadapagame vā tadanupalambhaḥ, taddhetukaduḥkhābhāvo vā śītāpanoda ityucyate, sa coṣṇadravyopagamasādhyo na tu tadupalambhasādhyaḥ / anyathā sannipātamūḍhasya svedane 'pi doṣāpagamo na syāt, uṣṇadravyānupalambhāt / tuhinācalaguhāmadhyavartini ca sarvajñe vaḍavānalasākṣātkāravati tuhinācalavilayaḥ syādityarthaḥ // yasyāpītyādivārttikārthaṃ dūṣayati---na caikeneti / upādhayaḥ sattvādayastaiḥ viśiṣṭatvaṃ tairviśeṣaṇaiḥ sambandhaḥ / ayamarthaḥ / ekenaiva svabhāvena tāvadupakaroti sarvopādhīnāmiti paramārthaḥ // tatropakārakasyaikasvabhāvatayā upakārāṇāmavacchedānāmupakāryāṇāṃ copādhīnāṃ tadaikatvaṃ syāt, yadyupakārasvabhāvāntarbhūtatvaṃ teṣāmabhyupeyeta, na caivamātiṣṭhāmahe / tvayāpyevameva samarthanīyaṃ kiṃ tvalīkaviṣayatayeti viśeṣaḥ / sa eṣa nyāyo yadi paramārthasatyapi syāt, kīdṛśo doṣaḥ? na kevalaṃ kālpanike vyavahāre tavedaṃ samarthanamapi tu pāramārthike 'pītyāha---api ceti / paramāṇusvabhāva iti ṣaṣṭhatatpuruṣaḥ / paramāṇavo jñānasya svabhāva ityapi draṣṭavyam / paramāṇusvabhāvatve jñānasyāpi nānātvaprasaḍgāt / tathā caikekaparamāṇuniyame sthūlapratibhāso bhrānto 'pi na syāt / jñānasvabhāvatve 'pi ca paramāṇunāmapyekatvaprasaḍgādamūrtatvādiprasaḍgācceti sa eva doṣa ityādyuttānaṃ dūṣaṇamutsṛjya anyamāha---teṣāṃ sarvān pratīti / paramāṇūnāmekajñānasvabhāvatve vā na te dvitīyena viditā syurityapi draṣṭavyam / yadyapi tādātmyābhāve 'pi jñānajñeyayoḥ kāryakāraṇabhāvaḥ saṃbandho viṣayaviṣayiniyamārthaṃ bauddhena svīkṛtastathāpi kāryakāraṇabhāve 'pi ko niyanteti tulyo 'nuyogaḥ / ataḥ svabhāvenaivottarayati---svabhāva eveti // bhāvābhāvayoḥ samavāyatadvatorviṣayaviṣayiṇośca vayamapi svabhāvenaiva parasparopahitaṃ sambandhamātiṣṭhāmahe / dravyaguṇakarmajātitadvatāṃ yadyapi svabhāvenaivopādhyupādhimabhdāvaḥ, tathāpi sambandho 'pyanubhūyamāno vinā bādhakaṃ nopekṣituṃ yujyate / yathā svabhāvike viṣayaviṣayībhāve kāryakāraṇabhāvastvayā nopekṣitaḥ, tasmādatiriktasambandhe kṣaṇabhaṅgasādhanaṃ bādhakamavaśiṣyata ityarthaḥ // na tāvadviśiṣṭavyavahāra eva nāsti, tasya spaṣṭatayā nihnotumaśakyatvāt tadabhāve sarvavyavahārābhāvaprasaḍgācca / tasmādasmaduktaprakārerṣyayā prakārāntareṇāyamupapādanīyaḥ / tatrāha---bhinnajñānāgocaratve 'pīti / apiśabchaḥ codyābhāsatulyatāmātreṇa / nanvasti vyavahāro na tu vāstavaḥ, sa ca yathākathañcidvāsanādvāreṇāpi nirvahet, yeṣāṃ tvayaṃ vāstavaḥ, tairarthadvāraivāsya nirvāhaścintanīya inyāśaṅkate--tābhayāmiti // tvaduktameva vāsanādvāramupādāya yeti vāstava evāyaṃ vyavahāraḥ syāt, tadā kīdṛśo doṣa ityāśayavānāha--astu tāvaditi / tathāpi vāstava evāyamityatra kiṃ pramāṇamityata āha---tathā satīti / asyendriyārthasannikarṣajatve svābhāvikaṃ sākṣātkāritvameva pramāṇamityarthaḥ / nirvikalpakopadhānaṃ kalpeta vināpramāṇamiti śeṣaḥ / yadi hi svakāraṇabalena notpatteravicārakatvaṃ mānasasyāpyavicārakatvaprasaṅga ityāśayavānā---hanteti / manasaḥ sarvaviṣayatvaṃ na tāvad vyāpārānubandhitayā parasya vivakṣitam, indriyārthasannikarṣasyāpi saṃskārasahitasya tathābhāvavyavasthāpanāt / tasmāt pratipattyanubandhitayā vā syāt, sarvavāsanādhāratayā vā? ādyaṃ dūṣayati--yadi pūrvakamiti / asmākaṃ tu manaḥ sarvaviṣayakamapi na pratipattyanubandhitayā asarvaviṣayamapratipattirūpatvāt iti bhāvaḥ / na ca sakalasaṃskārādhāratayetyāha--acetanatayā na vicārakam iti / vicāraupayikasakalavāsanānādhāratvādityarthaḥ / tvadabhipretasya ca manasaḥ sakalavāsanādhārakatvaṃ niṣetsyata ityanenābhiprāyeṇāha--tasmādātmaiveti / sthitaṃ jñānaṃ jñānavāsanetyarthaḥ / atra hetuḥ--sa hi bauddheti / atra pramāṇam--gamyata iti / ataḥ smaraṇe 'sya sāmarthyam / co hetau // nanu yadyevaṃbhūtacetanādhiṣṭhitamindriyam, tarhi nirvikalpakotpattikāla eva labdhasaskārasacivatayā vikalpameva janayedityata āha--sa khalviti / prāgālocya udbuddhasaṃskārasamupajātasmṛtisahāyaḥ paścād vikalpayatīti yojanā / evaṃ tarhīndriyārthasannikarṣādālocanam, saṃskārodbodhaḥ, tataḥ smṛtiḥ, tatsahāyaśca vikalpayatīti na cakṣuṣaḥ kaścidupayoga ityata āha--cakṣuṣeti // nanvevaṃbhūtā sāmagrī militāpi yadi cakṣurvyāpāravirahe na vikalpikāṃ dhiyam upajanayet, tatastasyāpi kāraṇatvaṃ kalpyeta, natvetadastītyata āha--gaurayamiti / etena sākṣātkāraṃ prati tasyānvayavyātirekau sta iti darśitam / etadevābhipretyottaraślokamāha--yathāheti / saha cetanayā vartata iti sacetanaḥ // tathāpi ka upakāraḥ samarthita ityata āha--teneti / jñāpyajñāpakabhāva ityupalakṣaṇam, kāryakāraṇabhāvo 'pi na sarvatrāstīti draṣṭavyam / kvacittu dravyaguṇakarmaṇām astīti nodāhṛtaḥ / tadarthālocanānugataṃ smaraṇaṃ yayoste viśeṣaṇaviśeṣye tathokte tayoḥ / atadadhikaraṇavyavacchedapratītijananameva viśeṣaṇena viśeṣyasyopakāra ityarthaḥ / yadyapi svābhāviko viśeṣaṇaviśeṣyabhāvo nopakāramapekṣata iti tatra tatra vakṣyati / na copakāryopakārakabhāvo 'pyupakārāntaraprāptaḥ, tathā satyanavasthāpātāt / tathāpīha saṃbhavaprācuryeṇābhidhīyata iti mantavyam // nanu yadi svābhāvikamanayorviśeṣaṇaviśeṣyatvam, prathamataḥ svabhāve gṛhyamāṇe kiṃ na gṛhītam, na ca svabhāvastadānīṃ na gṛhīta ityata āha--arthau hīti / na khalu rūpaparamāṇuṣu sparśādiparamāṇavo 'pi svabhāvataḥ sthitā ityetāvataiva pratītipathamavataranti / sāmagryabhāvānna tatheti cet? sa ihāpi samāna ityarthaḥ / ata eva pramāṇaṃ kṛtsnavṛttīti matvā yadāpāditam, tadapi nāstītyata āha--teneti // svarūpābhiprāyeṇa kṛtsnavṛttitvaṃ pramāṇasyānumanyāmahe eva, svābhāvikasamastasambandhābhiprāyeṇa tu sarvajñetaradhiyāmaprāmāṇyamāpādayatīti upasaṃhāraṃ sthāne saṃkalayyāhā---savikalpakaṃ tviti / paścādapi jāyamānamiti yojanā ālocanāditi śeṣaḥ / tasmāt sarvaṃ tulyam / kṣaṇabhaḍge paraṃ vivādo 'vaśiṣyata ityāśayavānāha---akramasyāpīti / vivādādhyāsitā iti / sākṣātkāriṇa ityarthaḥ / tena taditaravyudāsaḥ / sidvasādhyatāvyudāsārthaṃ svagocara iti / pītaḥ śaḍkha ityādinā vyabhicāranivṛttyartham avyabhicāritve satīti / atra ca kṛtaḥ prayatnaḥ // na caitanmantavyamiti bhāṣyamiti indriyārthasannikarṣamantareṇāpi saṃśayotpattidarśanāt atatkāraṇatayā prasaṅga evāsya nāsti / kuto 'nvācīyamāne 'pi vyudāsa iti pūrvaḥ pakṣaḥ / yadyapi na savaḥ saṃśayaḥ indriyārthasannikarṣajastathāpi sākṣātkāravānavaśya tajjanyaḥ / tasmād vyudāso 'nvācīyata iti prakāraṇārthaḥ // syādetadityādi / mana eva kevalamindrayanirapekṣaṃ bahirvyāpriyamāṇaṃ sākṣātkārisaṃśayādi janayati, dṛṣṭo hyasyānuvyavasīyamānajñānaviśeṣaṇe ghaṭadau vyāpāraḥ, indriyavyāpāravigame 'pi saudāminīsaṃpātādau sakṛdupajātasyārthaniścayasya samandhakāre 'pyanuvyavasīyamānatvāt, tasya cānuvyavasāyasya sākṣātkārijātīyatvāt / tasmāt aprasaṅga eva punarāpatita iti / manasā hyanuvyavasīyamānajñānalakṣaṇaviśeṣyasannikṛṣṭena asannikṛśṭo ghaṭādiravacchedakatayā vyavasīyate / cakṣuṣeva ghaṭasannikṛṣṭena prāgupalabdhā tadavasthā / saṃśayajñānaṃ tu nordhvārthopalabdhiviṣayam, nāpi sthāṇupuruṣasmṛtiviṣayam, kiṃ tvanirdhāritasthāṇupuruṣatvordhvapadārthaviṣayam / na ca tatsannikṛṣṭaṃ manaḥ / bāhyena viśeṣyeṇāpyasannikṛṣṭaṃ manaḥ kathamiva jñānamutpādayet? utpādane vāndhabadhirāderapyutpādayet iti siddhāntaḥ // tatpūrvaṃ vyavasāyotpattau / svaviṣayaprāptisampattaya iti śeṣaḥ / tathā ca saṃśayajñānotpāde 'pīti sahakāritayeti śeṣaḥ / avyāpakatvenetyādi codayati pārśvasthaḥ / pariharati pūrvapakṣī / punaḥ pārśvasthasya śaḍkā mā bhūditi / ata āheti / pūrvapakṣī / na ca sukhādau pramāṇāntaramasti / pratyakṣaṃ vihāyeti śeṣaḥ / saṃvedanatve hi teṣāṃ svasaṃvedanatā śaḍkāspadamapi syāditi śeṣaḥ / nanvindriyasya vai sata iti vadato bhāṣyakṛto manasa indriyatvamiṣṭamevetyata āha---na ca taditi / manasa indriyatvābhyupagamo vātsyāyanīye gautamīyasūtra viruddha ityarthaḥ / mā bhūd vibhāgaparamidaṃ sūtram, tathāpi sūtrākārasya mana indriyaṃ yadyabhimatamindriyaprakaraṇa eva lakṣayedityata āha---tatra ceti / indriyatvena tatprakaraṇa evābhighāne prāpte yadanyatra karoti tenādhikamasya kiñcid rūpaṃ vijñeyamiti sūcayati, na tvindriyatvameva na sahata ityarthaḥ / darśayiṣyati hi vātikakāra ityāgāmikā phakkikā bhramanirāsārthaṃ bhūtābhūteti / śabdo 'tra duṣṭo, na tvabhiprāya iti / upalakṣaṇaṃ caitat / saguṇānāṃ cakṣurādīnāmindriyabhāvo, manastu na saguṇamindrayamityatrāpi yo viśeṣaguṇo yenendriyeṇa gṛhyate tajjātīyena guṇena saha vṛttiḥ saguṇatvam / grāhyaviśeṣaguṇajātīyavirahaśca manasa iti yadyabhipretaṃ bhāṣyakṛtā tadaitadapi vaidharmyameva, kiṃ tvebhirakṣarairetadapyabhidhātuṃ na śakyate / vibhaktivipariṇāmena tu bhāṣyaṃ sugamam / tathā hi, indriyabhūtānāmeṣāṃ saguṇatvaṃ grāhyairguṇaiḥ saha saṃbandhaścakṣurādīnām / manasastvindriyamūtasyaiva na saguṇatvam, na grāhyena guṇena saha saṃbandha iti / tasmādatrāpi śabdadoṣaḥ, na tvabhripāyadoṣa iti mantavyam // nanvanabhimataniṣedhena matasunneṣyata iti śaṅkate---na ceti / nirācaṣṭe--abhāvasyeti / yāvadanabhimataniṣedhenābhimatalābhe garīyo gauravamāpadyeta, tattanniṣedhyam anupanīya niṣedhasya pratipādayitumaśakyatvāt / viśeṣavidhau tu śeṣaniṣedho laghīyāniti bhāvaḥ // satrākāravacanasya vivādāspadatvāt kathaṃ tenaiva nirṇaya ityata āheti pūrayati bhāṣyakāra iti / śābdetyanena śabdendriyasamāhārajamayamasāvaśva iti jñānaṃ vyavacchedyamabhimataṃ vārttikakṛta iti keṣāñcinmatamapanayati---na khalviti // vācyatvena hi viśeṣaṇatayā gṛhītena niśeṣyaniṣṭhena bhavitvayamataḥ kevalavācyatvaprastāve 'pi tathaivodāhṛtam / indriyavyatirekavyabhicārācca tadvyatireko na śaḍkitaḥ / gṛhīte hyaśvatve tadasannikarṣe 'pi yo 'yaṃ piṇḍastvayā dṛṣṭo 'yamasāvaśva ityupadeśāt kevalādeva vācyatvapratītidarśanāt / nasmādindriyasya saṃbandhisamarpaṇa eva vyāpāraḥ / evamuttaratrāpi tavyārthaḥ saḍketayiturabhiprāyaviśeṣaḥ / yadyapi parābhiprāyastadupahito vārtho nendriyagocaraḥ, tathāpyabhyupagamyāśaṅkate---athāyamapīti / idamaindriyakamidam atīndriyamiti hi sākṣātkārāsākṣātkāronneyo 'yamarthaḥ // tatra spaṣṭagrahaṇarūpatvāt sākṣātkārāparavyapadeśādaindriyakametaditi yuktaṃ syāt, na tvasākṣātkārādapi / tayośca ko 'tra manasā vedyata iti bhavāneva paribhāvayatu / tatra sākṣātkāritvapakṣe pratyakṣamevedamato na vyavacchedanīyam, asākṣātkāritvapakṣe ca nedam aindriyakamiti prathamapadeneva vyudastam / nāvyapadeśyapadasyāvakāśa iti gāthāpāṭhasyārthaḥ // kimarthaṃ tarhyavyavadeśyapadam, kaścāsya vārttikasyārtha ityata āha---vyavasāyātmakapadena tviti / ekapadaparigrahaṃ sphuṭaṃ manvāno 'pi dvipadaparigrahaṃ vyācaṣṭa---dvipadeti // uttaraprabandhopayogaṃ darśayannāha--tadevamiti / lakṣaṇamidamanumānam / tacca tadābhāsād vivekena sugamaṃ bhavati / sa ca tadābhāseṣu āviṣkṛteṣu bhavatītyāśayavataḥ ayamārambha ityarthaḥ / tator'thādityatra hi pañcamyā hetutvamarthasya vijñānaṃ pratidarśitam / tatparaśca evakāraḥ evaṃ saṃbadhyate--sa vyapadeśakor'tho hetureva yasya na punaraheturapi tadvijñānaṃ pratyakṣamiti / evaṃ cāyogavyavaccheda eva / tathāpyanyayogavyavacchedo 'pi vārttikakṛtā nirākartavya iti vyākhyāyāmubhayaṃ darśitavān / yadi tata eva tabhdavati, nārthāntarādityavyapadeśakādityato na virodhaḥ // nanvanumānaviśeṣastāvat kaścidavyapadeśakādevotpadyate / tato na tasya vyudāsaḥ kṛta ityata āha--tator'thādityatra hīti / pratyakṣajāteridaṃ lakṣaṇam / tasyāśca pratiyoginyanumānādijātireva, tathā ca tasyā eva jātervyavacchedo vivakṣitaḥ / sa caitāvataiva siddha ityarthaḥ // yatraiva yajjātīya eva / tadayogastasya vyapadeśakasya hetutvenāyogastadapratyakṣamiti / tena vyapadeśo hi tadupādhikaṃ nirūpaṇami vivakṣitam / na ca jñānaṃ kartrā karaṇena vā nirūpyate, api tu karmaṇaivetyarthaḥ / abhidhānāparyavasānāt śabdavyāpārāparyavasānāt / tacchabdasya pūrvaprakrānta evārthe saḍketitatvāt, tadanabhidhāne 'vācakatvaprasaḍgāditi bhāvaḥ / pūrvaprakrāntaśca vyapadeśaka eva / sa cārtha eveti viśeṣyaḥ prāpyate, nāntarīyakatvādityarthaḥ / naivaṃ vārttikamityata āha---abhyupetya tviti / anumānādivyudāsārthaṃ hyayogavyavacchedaḥ / sa cānyayogavyavacchede 'pi sidhyatītyarthaḥ // nanvanyogavyavacchedo 'śakya eva, indriyāderavyapadeśakasyāpi tatkāraṇatvādata āha--anyavyavacchede 'pīti / indriyādayo hyavyapadeśakā api vyapadeśakādhipatyenaiva jñānajanakā ityavirodhitayā na te vyavacchedyāḥ / liḍgādayastu vyapadeśakādhipatyanirapekṣatayā tadvirodhina iti ta evānye vyavacchettavyā ityarthaḥ // nanu sarvaṃ ca svaviṣayāditi vārttikamasaṅgatameva, smṛtyanumitibhrāntīnāṃ svaviṣayāpanutpatterata āha--yatsaṃvṛtitveneti / nanu bhrāntijñānamapi na vyapadeśakam antareṇa bhavati, tat kutaścodyamatasmādapītyata āha--purovartīti / atasmādapītyatra yadyapi na śrūyate, tathāpi vyapadeśakādapi na bhavatīti boddhavyamityarthaḥ / tadidamuktam--yena viśeṣarūpeṇa tasya vyapadiśyate na tatastabhdavatīti / tasmād yattata eva bhavati tato bhavatyevetyarthaḥ / atataśca na tataścetyarthaḥ // nanu vyapadeśakādanutpatterityavyapadeśakādutpatteriti vā codyamupakrābhyāśakte rajatāt notpadyata iti vākchalamātrāmityata āha--na hyatasmādāropitād rūpāditi / ayamarthaḥ / mithyājñānanirāso hyanyayogavyavacchedena vā, ayogavyavacchedena vā? na tāvadādyaḥ, anyayogavyavacchedasya tatrāpi bhāvāt / tadā hi sa na syāt / yadyavyapadeśakasyaiva, vaṇigvīthyāṃ svatantrasya rajatasya hetutvaṃ syāt / na caitadasti / tadidamuktam--na hyatasmādāropitāt tatrāsatastanmithyājñānaṃ bhavati / nāpi dvitīyaḥ, vyapadeśakasya hetutvādeva / rajataṃ vyapadeśakaṃ na heturiti cet? kathaṃ punā rajataṃ vyapadeśakaṃ svātantryeṇa purovartyātmanā vā? na tāvadādyaḥ, sāmānādhikaraṇyānupapatteḥ, svamithyātvaprasaḍgācca / purovartyātmanā ca pratyantare tad bhavati vyapadeśakam / sa ca purovartyātmā heturevetyayogavyavaccheda eva / tadidamukam--āropitaṃ tu rajatamasya viṣayo dṛśyamānākāratayeti / ayaṃ tvabhiprāyaḥ syāt, yādṛśākāreṇa vyapadeśakor'thaḥ tādṛśādutpannaṃ jñānaṃ pratyakṣamiti / na tvayaṃ lakṣaṇapadānāmarthaḥ / na cābhiprāyaviśuddhimātreṇa paraḥ pratipādayituṃ śakyate, pratyabhijñāsvasaṃvedanāvyāpakatvācca / etacca jaiminīye sphuṭībhaviṣyati // tadetallakṣaṇamābhiprāyikamapyasmannaye kadācit saṃbhāvyeta, tvannate tu viruddhamasiddhaṃ cedamuktaṃ vārttikakṛtā / tadetad vyutpādayati--yadyapyetaditi / vyapadeśako hyartho vartamānatayā sarvatra pratyakṣasya viṣayaḥ / sa ceddheturevaivamatītaḥ syāt / tathā ca pratyakṣatve sādhye 'pratyakṣatvameva sidhyatīti bhavati viruddhatvamityarthaḥ / atha vartamāna eva vyapadeśakastadā samānakālatayā tator'thādityasiddhamāha--tatsamāneti // yattu kenacit pralapitam--aparokṣajñānāvabhāsitaiva vartamānateti, tat tucchamityupekṣitavān / tathā hyaparokṣaikasarvajñavijñānāvabhāsitayā sarveṣāmarthānāmekakālatvāt savyetaragoviṣāṇavat kāryakāraṇabhāvavārtaivocchidyeta / pūrvoktaścānuyogastadavastha eveti // bhinnakālaṃ kathaṃ grāhyam ityādinā kāryakāraṇabhāvaviśeṣa eva grāhyagrāhakabhāvaḥ / sa ca bhinnakālayoreva bhavatīti svabhāṣayā samarthitaṃ pareṇa / na ca vayaṃ bhinnakālayoḥ kāryakāraṇabhāvaviśeṣam avajānīmahe; kiṃ tvatītasya vartamānatayāvabhāsanaṃ tasya vā satyatvam / na ca tadanena samarthitamityarthaḥ // nanu jñānākārārpaṇakṣamamiti vadataiva samarthitametat / anene hi na pratibhāsamānatayārtho grāhya iti vyavahniyate / kiṃ nāma? ākārārpakatayeti darśitam / ākāra eva tvavabhāsamamānatayā grāhyaḥ, sa ca jñānātmabhūtatayā vartamāna eveti na kaścid virodha ityata āha--anahaḍkāreti / vijñānād bhinnasya nīlāderanubhavo yadi satyo, na jñānagatākāravedanam / asatyaścenna pratayakṣaṃ pramāṇamiti seyamubhayataḥ pāśā rajjurityarthaḥ // api ca bhavatvākāravedanam, bhavatu vārthasyākārārpakatvaṃ vā , tathāpi tator'thādvijñānaṃ pratyakṣam ityasiddhaṃ lakṣaṇam / tathā hi pratibhāsamānasyaiva jñānaṃ vyapadiśyate, na tvapratibhāsamānasya / ākāraśca pratibhāsane na tu janako 'pyarthaḥ / tasmād vyapadeśakona janakaḥ, janakaśca na vyapadeśaka iti // atra śaṅkate---na ceti / pratibhāsamānākāradvārārtho vyapadeśako janakaścetyapi na cetyarthaḥ / kutaḥ? bhāktatvaprasaḍgāt / kimato yadyevamityata āha---na ca gauṇamukhyeti / yathā hyavinābhāvamantarbhāvyaiva gaḍgāśabdastīre, lakṣyamāṇaguṇayogamantarbhāvyasihaśabdo māṇavake vartate, na tathā dhūmapratyakṣamagnau siṃhapratyakṣaṃ māṇavake, pramāṇāntarocchedaprasaḍgādityarthaḥ / tadidamuktam--bhinnaprasthānatvāditi // etenaitadapi nirastam, yadāhuḥ--pratyakṣasiddhenākāreṇa artho 'numīyata iti phalataḥ pratyakṣor'tha iti / anumīyata iti kor'thaḥ? anumitau parisphuratīti, tacca bauddhanaye svapne 'pi durlabham, anumiterapi svākārālīkayorevānyatarasmin paryavasitatvāt / yaśca sarvathaiva jñānāgocaraḥ sa vyavahniyata iti kutaḥ? tasmādākāravādapakṣebāhyor'tho heyaḥ, tadabhyupagame vā ākāravāda ityanenābhiprāyeṇāha--tasmānnirākāramiti // śaṅkata iti / na hi kiñcid vastubhūtaṃ vācyaṃ nāma saugatānāṃ samasti, lakṣaṇavākyena tu vyavahāramātraṃ prasādhyate, sa cātadvyāvṛttiniṣṭha ityarthaḥ / jñānasya kalpanāpoḍhasya pratyakṣatayā vyutpādyamānasya kathaṃ sarver'thā pratyakṣatayā prasajyerannityata āha--na hīti / dignāgasyātivyāpakatayā alakṣaṇam, kīrtestvavyāpakatayā vikalpapratyakṣānavarodhāt, tasya ca pratyakṣatayā vyutpādanāt, aniṣṭamātrasyātiprasañjakatvāditi siddhāntaḥ / svadarśanasamādhitsayā vārttikamiti darśayituṃ codayati--nanu yadīti / sāmānyānvitam, abhidhīyata iti vārttikaśeṣaḥ / manuṣyatvajātimānityartha iti / manuṣyaśabdasya brāhmaṇo brāhmaṇatvādijātimattayā avācyo 'pi manuṣyatvajātimattayā vācya evetyarthaḥ // paunaruktyaṃ pariharannāha--athāścakarṇeti // nanu vyatyaye 'pi satsaṃprayoga iti syāt, na tu tattacchabdasya prakṛtatayā viṣayaḥ kaścidastītyāha--buddhyeti / yadyapi pratyakṣajñānamapyanena lakṣaṇena svātmani pratyakṣaṃ na syādeva, tathāpīndriyārthasannikarṣajanyatvamātraṃ tāvat tatrāpyastīti kadācit paro brūyādityata āha--anumānādīti / etena tator'thādityasyābhiprāyaśeṣo dūṣitaḥ, pratyabhijñānasvasaṃvedanayoravyāpakatvāditi // 4 // atha tatpūrvakaṃ trividhamanumānaṃ pūrvavaccheṣavatsāmānyatodṛṣṭaṃ ca //1.1.5 // // pariśuddhiḥ // sūtraṃ paṭhati / vyākhyātumiti śeṣaḥ / sūtrāvatāramātramasahamānaṃ pratyāha---atreti / sādharmyeṇa hi niyamavateti śeṣaḥ / upalakṣaṇaṃ caitat / vaidharmyeṇetyapi draṣṭavyam / aprāmāṇyavidhānaṃ prāmāṇyaniṣedha eva / nāpratyakṣaṃ pramāṇamityanena hi viśeṣaniṣedhena kaṇṭhataḥ anumānaprāmāṇyaniṣedhor'thataḥ pratyakṣaprāmāṇyavidhiśca vivakṣitaḥ / na caitadubhayamapi pramāṇam antareṇa sidhyati / na cātra pratyakṣameva prabhavatīti cintitamādivākye / nāpi śabdopamāne, svapratyaye tayoranavakāśāt, parapratyaye 'pi dharmyasiddheḥ / siddhāvapi parasyāptatvāniścayāt / tasmādatīndriyavidhiniṣedhayoranumānamanaḍgīkṛtyāśakyatvādaśakyāpahnavamanumānamityarthaḥ / dṛṣṭasādharmyaṃ ca niyatamiti śeṣaḥ / kathaṃ tenaiva tasyāprāmāṇyamiti vyāghātamātraṃ vivakṣitam? tenāyamarthaḥ---yadyanu mānamapramāṇam, kathaṃ tenaiva vidhiniṣedhasiddhiḥ? atha tena vidhiniṣedhasiddhiḥ, kathaṃ tasyāprāmāṇyamiti? kiṃ cānumānamanaḍgīkṛtya parapratyāyanāya śabdaprayogo 'pyayamaśakyaḥ---paravedanapratipatterava tadantareṇāśakyatvāt / na cet parapratyāyanam, nūnamaunmattyamāviṣkaroti vakturityāha---api ceti // sūtre vibhāgo 'pyastīti vyavacchidyāha--lakṣaṇasūtratātparyamāheti / syādetadativyāpakamiti / atrāvyāpakaṃ cetyapi draṣṭavyam, ata ubhayavyutpādanopasaṃhāravirodhaḥ / vigrahatrayapradarśanaṃ vigrahatrayaṃ draṣṭavyamityarthaḥ / vyāptismṛtisahāyād dvitīyaliṅgadarśanādevānumitisiddheralaṃ tṛtīyaliṅgadarśanakalpanayeti yathāśrutabhāṣyānusāriṇaḥ tān risyati na ceti // sa eṣa saṃskārodbodhamadhikamabhyupagacchato doṣa uktaḥ / yastu sahakārilābhādanyo na kaścidudbodho nāmeti manyate, taṃ pratyāha--vinaśyadavasthasyeti / na hi vyāptismaraṇamātrādanumitiḥ, nāpi liṅgadarśanamātrāt / kiṃ tarhi? vyāptiviśiṣṭaliṅgadarśanāt / na ca vyāptiviśiṣṭaṃ liṅgamekaikasyobhayasya vā gocaraḥ, kiṃ tu svatantramubhayamubhayasya / na ca svatantrobhayajñāne 'pi viśiṣṭajñānaṃ bhavati / tadidamuktam--parasparavārtānabhijñatayā svatantrasvasvaviṣayaparyavasitatayā / mitho ghaṭanāyogo viśiṣṭapratyayayoga ityarthaḥ / na ca svatantrametadubhayamekātmasamavāyamātreṇānumiti bhāvayiṣyatīti vācyam / dvitīyaliṅgadarśanaṃ hi vasatugatyā liṅgaviṣayamityetāvataiva vyāptismṛteḥ sahakāriliṅgatvarūpollekhitayā vā? na tāvadādyaḥ, dūrād dhūmaviṣayavastutvajñānasyāpi prakārāntarāyātavyāptismṛtiṃ prati sahakāritvaprasaḍgāt / dvitīyastu dvitīyaliṅgadarśane nāstyeva / tadidamuktam--vṛttyā salvayaṃ ghaṭayet, vyāpāreṇa na rūpato nobhayasamavāyitāmātreṇātiprasaḍgāditi // tasmāt liṅgatvollekhi tṛtīyaṃ liṅgadarśanamāstheyamittyāha--tasmāditi / iha tādātmyatadutpattisvarūpādiniścaye pratibandhaniścayastadā na syāt yadi te eva pratibandhaḥ, tābhyāṃ samānopāyo vā pratibandhaḥ, tayoreva vā pratibandhaparyavasānam, te eva vā pratibandhaniścayopāyaḥ / tatropāyatvaṃ sahacārāvasāye vā, vyabhicāraśaḍkānirāse vā, vyabhicāraśaḍkāpyupādhidarśanād vā, upādhiśaṅkayā vā, bhūyo bhūyaḥ sahacaritayoḥ apyulabdhayoḥ kayościdarthayorvyabhicārānusandhānamātreṇa veti? tatra ca sahacārāvasāyaḥ tāvadindriyasannikarṣādhīnotpattiḥ tadutpattyaniścaye 'pi vahnidhūmayoḥ sidhyati, vyabhicāraśaḍkāpi darśanayogyopādhyadhīnā yogyānupalambhabādhādeva nirastā / atīndriyāstu upādhayaḥ anyatra pramāṇaparidṛṣṭāḥ śaḍkitā api yathā nivartante, tathā vakṣyāmaḥ / pramāṇapathānavatīrṇopādhiśaḍkā tu tadutpattiniścayamapyāskandatīti kathaṃ sā tena nivartanīyetyāha--atrocyata iti / sahacaritayorvyabhicāradarśanamātreṇa tu vyabhicāraśaḍkā kāryakāraṇayorapi samānā, tadutpattilakṣaṇaviśeṣasiddhau vipakṣe bādhakapramāṇavṛttyā śaḍgānivṛttiriti yadi, tadāsmākamapi svābhāvikasaṃbandhasiddhau vipakṣe bādhakapramāṇavṛttyaiva śaḍkānivṛttiriti samaḥ samādhiḥ / viśeṣastu svābhāvikasaṃbandhasya vyāpakatvam, avyāpakatvaṃ tu tadutpattyāderityāha--api ceti / tadidamuktam--sa ca yo vā sa veti / na ca samānopāyatvādubhayoranyatarāniścaye nānyataraniścaya iti sāmpratam, pratibandhāniścaye 'pi hutāśabhasmanoḥ kāryakāraṇabhāvāvadhāraṇāt / kāryakāraṇabhāvāniścaye 'pi dhāmadhūmayoḥ pratibandhāvabodhāt / yadanatītameva vahnimanumimata ityāha--api ca kāryāditi / tayoreva pratibandhaḥ paryavasyatīti pakṣaṃ nirācaṣṭe--api ca rasāditi // yattu bhede sati vyāpyavyāpakābhāva eva kāryakāraṇabhāva eva kāryakāraṇabhāva iti vyudapādi prajñākareṇa tat pāpādapi pāpīyaḥ / tathā hi niyāmakavirahe bhinnāyoravyabhicāraḥ śaḍkākalaḍkāḍkitatvāt duravadhāraṇa iti tāmapanetuṃ kāryakāraṇabhāvo 'nenopanītaḥ, sa ced rūpa eva kathaṃ tanniścayenaivāvyabhicāraniścayaḥ? na caitat kīrteranumataṃ yad rasena rūpānumāne 'nyathābhyupāyamāha--yadi ca sarvalokasiddhamativāhya svayaṅkṛtalakṣaṇairvyavahāraḥ, tadā bhede satītyetadapi parihīyatām / avyabhicāramātraṃ tadutpattirityevāstu / laghu caivaṃ sati lakṣaṇaṃ syāt / tadātmano 'pi etadastīti cet? astu śiśapāpi vṛkṣakāryam / kathaṃ tenaiva tatkartavyamiti cet? ko doṣaḥ? asiddhaṃ siddhena sādhyate, natu tadeva siddhamasiddhaṃ ceti cet? hantaivamanāgatamapi kathaṃ vyāpakatāmātreṇa kāraṇamasiddhatvāt? vartamānamapi kathaṃ vyāpyatāmātreṇa kāryaṃ siddhatvāt? evaṃ samānakāle 'pi kathamavinābhāvamātreṇa kāryakāraṇabhūte, asiddhāvasthāyāmubhayorapyasādhakatvāviśeṣāt, siddhāvasthāyāmubhayorapyasādhyatvāviśeṣāt? tasmāt pūrvakālabhāvaniyamaḥ kāraṇatvaṃ kaścādbhāvitāniyamaḥ kāryatvam / avinābhāvastu niyamamātramityeva jyāyaḥ // api ca rasarūpayoḥ kāryakāraṇabhāvaniścayo vahnidhūmayoriva pratyakṣānupalambhasādhyo vā syāt, kṣaṇabhaṅgasiddhau puñjāt puñjāntarotpāttiriti nyāyena vā? ādyastāvat kṣaṇayoraśakya eva, tayoreva pratyakṣānārohāt / tatra tasyāniścāyakatvāt, santānayorapi duravabodhaḥ / na hi vahneriva rūpasya pūrvakālatāniyamaṃ dhūmasyeva rasasya praścādbhāvitāniyamaṃ laukikāḥ pratipadyante / kṣaṇabhaṅgasiddhinyāyastu na laukika iti vastuto laukikānāṃ rasato rūpānumānaṃ na syādityāha---laukikānāṃ cedamiti // api ca ityanena te eva pratibandha iti nirastam / tādātmyaṃ tu gamyagamakabhāve pratyuta viruddhamityāha--api ceti / na hi tadeva karma niśceyam, kartṛ ca svaniścayena niścāyakaṃ ca, niścitāniścitayoḥ parasparavirodhādityarthaḥ / bhavatvabhede 'pi gamyagamakabhāvaḥ, tathāpi na śiśapātvena vṛkṣatvānumānamanavasaradusthātvāt / na hyasti saṃbhavaḥ sāmānyamaniścitaṃ niścitastu viśeṣa ityāśaḍkya kenacit samarthitam utthāpya dūṣayati---yatviti / bhinnayoreva vyāvṛttyorgamyagamakabhāvaḥ kiṃ tvabhinnādhyavaseyasaṃbandhāt tayorapi tādātmyaṃ vyavahniyata iti / sa yadyabhinnadevadattasaṃbandhāt, chatrakuṇḍalayorapyabhedaṃ vyavaharati ko vārayitā? kevalaṃ pramāṇaprayojanayorvyāvṛttirlaukikavirodhaścetyanenābhiprāyeṇopasaṃharati---tasmādita // asyedaṃ kāryaṃ kāraṇamityekaḥ saṃbandhaḥ / svābhāvikaṃ saṃbandhamupasaṃhṛtya tasya svarūpamāha---tathā hīti / svābhāviko nirūpādhirityarthaḥ / yadyapi vyabhicārāvyabhicāravyāpte aupādhikatvānaupādhikatve, tābhyāṃ ca vyabhicārāvyabhicārāviti niyamaḥ / tau hi na tāvannirnimittau sārvatrikatvaprasaḍgāt, niyataviṣayau copalabhyete / nāpyanimittau / sopādherapyavyabhicāre nirūpādherapi vyabhicāre aniyamaprasaḍgāt, , tathā sati kāryātmanorapi kāraṇātmavyabhicāraḥ prasajyeta / tasmādupādhāvavaśyaṃ vyabhicāro 'nupādhau avaśyamavyabhicāraḥ / vyabhicāre 'vaśyamupādhiravyabhicāre 'vaśyamupādhyabhāvaḥ / tathāpi yatra sphuṭo vyabhicārastatra niṣphalamupādhyanusaraṇaṃ tadarthatvāt tasya / asphuṭe tu vyabhicāre tasyopayogaḥ / na tūpādhitadamāvasiddhaye vyabhicārāvyabhicāraparyeṣaṇamupayujyate / vyabhicārādisiddhau satyāmupādhitadabhāvaparīkṣāyā niṣphalatvāt / tasmādanyonyavyāptipradarśanamātraprayukto vyabhicāramudbhāvyāpyupādhimāha--yadā tviti / yato na svābhāviko na nirūpādhikaḥ, tato na niyato nāvyabhicārītyarthaḥ // atha dhūmādīnāmapi vahnyādibhiḥ kathaṃ svābhāvika ityata āha---svābhāvikastviti / nanvasphuṭe vyabhicāre saphalamupādhyanusaraṇam / tat kimatra nāsau sphuṭa ityata āha---kvacidvyabhicārasyādarśanāditi / nanu kvacit kadācid vyabhicāro 'pi syādayogyatvācca na dṛśyetāpītyata āha---anupalabhyamānasyāpi kalpanānupatteḥ, anupalabhyamānavyabhicārakalpanādvārībhūtopādhyabhāvādityarthaḥ / ato niyataḥ avyabhicārītyarthaḥ // nanūpādhyabhāve 'nupalabhyamānavyabhicārakalpanānavakāśaḥ, sa eva tūpādhyabhāvaḥ kutastya ityāśaṅkate---na ceti / pariharati---avaśyamiti / upādhirhi pramāṇapadavīmavatīrṇa eva vaktavyaḥ / anyathā sarvaiḥ pramāṇaiḥ sarvadā sarvatra sarveṣāṃ jātyā kaścit anupalabhyamāno 'pi syādupādhiriti śaḍkā tadutpattāvapi brahmaṇāpyapanetumaśakyā / nānāpramāṇagocarārthasākṣātkāravataḥ sarvajñasyāpi svabhāvata evānupalabhyaḥ kaścidartho bhavet, bhavecca sarvapramāṇāpoḍhamapi kadācidadvaitam, prakṛtipuruṣau vā, niḥsvabhāvatā vā jagataḥ, vedānāṃ vāprāmāṇyam / tat kathaṃ caityavandanādāvapi bhikṣuḥ pravarteta? arthasandehāt pravṛttiriti cet? yatra pramāṇāni paribhūya śaḍkāpiśācī prasarati kutastatrārthasaṃbhāvanāpi? āstāṃ tāvat paralokapravṛttiḥ, ihalokapravṛttirapi na syāt ityāha---antata iti // yadyapi viśiṣṭāhārānantaraṃ bhūyo bhūyaḥ puṣṭidhātusāmyādi daśyate, maraṇaṃ taṃ rogādyanantarameva, tathāpi āhāraviśeṣo maraṇasyaiva hetuḥ kadācid bhavet, kathamanyathānte tadantaramasyopalambhaḥ / yattviyantaṃ kālaṃ na māritavān tanmantrapratibaddhavahnivat, kenacit pratibaddhatvāt / sa eva pratibandhakaḥ puṣṭyādiheturityapi saṃbhāvyeta / rogādikameva ca puṣṭyādihetuḥ, tattu puṣṭyādikāle adṛśyatvādeva nāpalabhyate / na hi puṣṭyādikāraṇairdṛśyaireva bhavitavyamityapi kadācit syāt, yathā cāprāmāṇikopādhiśaḍkyā vyabhicāritvaśaṅkayā vā anumānanivṛttiḥ, tathāprāmāṇikānarthaśaṅkayaiva viśiṣṭāhārabhojanādinivṛttirityarthaḥ / tasmādutprekṣitārthaniścayavat tacchaḍkāpi bandhyaiva, pramitasyaiva tu niścayavat śaḍkāpi samīhopayoginītyāha---tasmāditi // tadayaṃ saṃkṣepaḥ / vyabhicāra eva pratibandhābhāvaḥ / upādhereva vyabhicārāśaḍkā / pramāṇaniścita evopādhitvena śaṅkanīyaḥ / sādhane sopādhiḥ sādhye nirūpādhireva upādhitvena niśceyaḥ / ato 'nyaścānyathātveneti / pramāṇaparidṛṣṭeṣveva kaścidupādhirbhaviṣyatītyata āha---prayatneneti // ayaṃ prayatnārthaḥ / pratyakṣopalabhyāstāvad yogyānupalabdhereva nirastāḥ / pramāṇāntaraparidṛṣṭānāmapi vyāpakānāmupādhitve vahneḥ sārvatrikatvaprasaṅgaḥ / avyāpakānamapi nityānām upādhitve bahneḥ sadānuvṛttiprasaṅgaḥ / anityāstu trividhāḥ ubhayāvyabhicāriṇaḥ, ubhayavyabhicāriṇaḥ, anyatarāvyabhicāriṇaśceti / tatra prathamadvitīyā upādhilakṣaṇābhāvādeva nopādhayaḥ / anyatarāvyabhicāriṇaśca dvividhāḥ---dhūmamātrāvyabhicāriṇo vahnimātrāvyabhicāriṇaśceti / pūrve lakṣaṇābhāvādeva nopādhayaḥ / vahnimātrāvyabhicāriṇo 'pi dvividhāḥ, vyāpyamātrarūpā ubhayarūpāśceti / pūrvavadeva pūrve / ubhayarūpāstu sāmagrītaḥ / nāpi pare vidyante / sā ca na kvacidupādhiḥ, dhūmasya vahnineva tayāpi svabhāvasaṃbandhāt / vahnijananasāmagryāṃ vahnerapyantarbhāvācca / na ca kṛtakatvānuṣṇatvayoḥ saṃbandhe tejojātīyetaratvavadihāpi sādhyadharmajātīyetaratvamupādhiḥ, tasya pramāṇabādhaikamātraniyatatvāt // ata eva upādhimapaśyanto 'pi virodhipramāṇasadasadbhāvaniścayavyagratayā muhūrtam anumitau vilambāmahe / tadevaṃ sarvathopādhyanupalambhāt tadabhāvaniścayo yathā dhūmasaṃbandhe tathānyatrāpi draṣṭavyaḥ / tarkaśca sarvaśaḍkānirākaraṇapaṭīyān vijayata iti // nanu pramāṇasiddhe vastuni svabhāvo 'valambanam, na tu svabhāvāvalambanenaiva vastuvyavasthetyāśayavān pṛcchati---kena punariti / prathamadarśanenaiva vahnidhūmayoḥ avyabhicāragrahaṇam, dvitīyādibhistu śaḍkāmātramapanīyata iti keṣāñcinmatamapanayanneva prakṛtaṃ prapañcayati---yadā tāvaditi / atra caiṣa paramārthaḥ / yo 'yamupādhimādāya yena saha saṃbadhyate sa nirūpādhyavasthāyāṃ tasyāgamako yathā vahnirdhūmasya / sopādhyavasthāyāmapyupādheḥ, kevalasyaiva sāmarthye sa eva gamako na tūpahitaḥ / yathāhārapariṇatibhedasyaiva gamakatve maitratanayatvam / yatra tūpādhiḥ kevalo vyabhicārī tatra sopādhirapi gamaka eva / yathārdrendhanavān vahnirdhūmasyeti / tat kasya hetoḥ? viśiṣṭasya nirūpādhitvāditi bhūyodarśanamiti / tajjanitasaṃskārasahitamindriyamityarthaḥ // agre caitadeva sphuṭīkṛtamityavirodhaḥ / maṇibhedatattvavaditi / yathā maṇiryairyairviśeṣaiḥ tattadvyavahāraviṣayo bhavati, dhārayituśca tattatphalabhedasaṃpādakaśconnīyate, te te sūkṣmā viśeṣāḥ parīkṣakairbhūyobhirdarśanairūnnīyante, tathātrāpīti / tathā hi, prathamatastāvad bhūyodarśanaṃ kākatālīyanyāyavyudāsāya / tataḥ sātatyordhvagatyādiviśeṣāvasāyāya / tata upādhiśaḍkānirāśāya / atra ca na vāraṃsakhyāniyame 'bhyupayogaḥ, mṛdumadhyādhimātrabuddhibhedena puṃsāṃ vicitraśaktitvāt / na caivaṃ sati lakṣaṇaśāstravaiyarthyam, aniyatavāraviśiṣṭatattvasākṣātkārāvadhiyogābhyāsopadeśavadihāpi nirūpādhisaṃbandhabodhāvadhiniyamāt / kāryakāraṇabhāvāvagame 'pyayameva mārgo, na tu pañcapratyakṣānupalambhāḥ / anyato 'nāgatasya tatrāsatastadanantaram upalambhe 'pi tato 'nyasmādanutpatteḥ bhāvamātreṇa niścetumaśakyatvāt ; kākatālīyanyāyenāpi saṃbhavāt / bhūyaḥpravṛttau tu yadi na vyabhicāropalambhaḥ, upādhyupalambho 'pi na syāt, dvayopagame tu tanniyataḥ saṃbandha iti // syādetat / dhūmādīnāṃ maitratanayatvādīnāṃ ca bhūyodarśanatvāviśeṣe 'pi kuto viśeṣādekasya gamakatvamaparasya natyata āha---na ceti / yat tvatroktam, yathā hyanārdendhane vahnau na dhūma iti vahnestatsaṃbandhe tathāvidhamindhanamupādhiḥ / tathā yadi maitrājjātasyāpi kasyacid vivakṣitāhārapariṇativiraheṇa śyāmatopālapsyata sa upādhirniraceṣyata // na tvetadasti / tathā satyapi copādhivādo vyarthaḥ, vyabhicārādeva maitratanayasyāhetutvāditi / tadidamanavadhāritopādhilakṣaṇasya sādharmyavaidharmyābhyāṃ pratyavasthānaṃ na kiñcideva // tathā hi nopahitasya niścita eva sādhyavyabhicāraḥ, upādherlakṣaṇaṃ kiṃ nāma? sādhanāvyāpakatve sati sādhyavyāpakatvam / tacca sādhyābhimatadhūmaśyāmatve prati vyāpakatvem ārdrendhanānnapānapariṇatibhedayoraviśiṣṭam, aviśiṣṭaṃ ca sādhanābhimatadahanamaitratanayatve prati tayoravyāpakatvam / iyāṃstu viśeṣaḥ, vahnerdhūmenevārdrendhanenāpi sākṣādeva vinābhāva upalabhyate / maitratanayasya tu śyāmatvenevānnapānapariṇāmenāpyupādherevonnīyata iti / nanu vajre lohalekhyatvaṃ prati pārthivatvahetoḥ ka upādhiḥ? praśithilāvayavatvam / tarhi tannivṛttau paveriva sphaṭikādāvapi lohalekhyatvanivṛttiprasaṅgaḥ / na khalu nibiḍāvayavatvena ubhayoḥ kaścid viśeṣaḥ / na mṛdādibhyo nibiḍāvayavatve 'pi sphaṭikasya praśithilāvayavatvādeva / na hyadbhyo medinī nibiḍeti na praśithilāvayavā / iyāṃstu viśeṣaḥ / yathā yathā śaithilyāpakarṣastathā tathā lekhituḥ prayatnaprakarṣaḥ / yadi tu śaithilyamaprayojakaṃ tadā mṛtkāṣṭhapāṣāṇādiṣu prayatnaprakarṣo 'pi viphalaḥ, pārthivatvasya sarvatrāviśeṣāt / sphaṭike kathameṣā pratipattiriti cet? lohalekhyatvādeva / lohalekhyatvapraśithilāvayavatvayoḥ samavyāptikatvāt / ata evānayorekatarapravṛttinivṛttyorevānyatarapravṛttinivṛttī, na tu pārthivatvapravṛttinivṛttyoreva lohalekhyatvapravṛttinivṛttī, vajre 'darśanāt ; jalādau darśanācca / vahnāvanuṣṇatvasādhanasya tu kṛtakatvasya tajjātīyetaratvalakṣaṇamupādhiḥ, sa ca bādhaikaniyataviṣaya iti nātiprasaṅga ityuktam / tadetatsarvaṃ hṛdi nidhāyāha---ityādaya iti // yadyapi dvitīyaliṅgadarśanasya smṛtyā saha vinaśyadavasthasyaiva parāmarśajanakatvaṃ kvacit, tathāpi yatra dṛṣṭamātra eva vahninivṛttau nivṛtto dhūmaḥ kālāntare jijñāsāvaśāt parāmṛśyate, tatra dvayorapi liṅgadarśanayoratītatvamityāśayavatoktam---yadyapītyādi // yena ca parāmarśo neṣyate tena vākyasya caturtho 'vayava apanayo 'pi neṣitavyaḥ / pakṣadharmatāpratipādanena tasyopayogaḥ parārthānumāne / svārthānumāne tu sā dvitīyaliṅga darśanādevāvagateti kiṃ parāmarśeneti cet---na, pakṣadharmatā hi vyāptyā saha pratisaṃhitānumānopayoginī, tādṛśī copanayena pradarśyate, na tu dvitīyaliṅgadarśanena / tasya tu vyāptyanusandhānarahitaṃ pakṣadharmatāmātrameva gocaraḥ / na ca tadanumānopayogi / tasmādupanayārtho na dvitīyaliṅgadarśanaviṣayaḥ / tataḥ svārthānumāne yadyasti tasyopayogaḥ, nūnaṃ parāmarśo 'pi tṛtīyaḥ svīkartavyaḥ / nāsti cet, parārthānumāne 'pi liṅgaparāmarśaikārthaḥ upanayo 'pi nādaraṇīyaḥ, tulyaviṣayatvādityāśayavān saṃkalayyānayoḥ samānaviṣayatvamāha---saṃbandheti // nanu vyāpārānubandhitayā viṣayatvam, viṣayatve ca vyāpārānubandha iti parasparāśrayatvam / atha vyāpārānubandhitayaiva viṣayatvam? tathāpyasaṃbaddhatvāviśeṣāt kathaṃ tasyaiva vyāpārānubandhitetyāśaḍkya pariharati--na cātiprasaṅga iti / na dhūmajñānasyāgniḥ svatantrasya vyāpāraviṣayo yenāsaṃbaddhatvāviśeṣādatiprasaṅgaḥ syāt, kiṃ tu jñeyaviśeṣaṇasya, tasya ca jñāyamānasya dhūmasyāgninā saha niyāmakaḥ svabhāvasaṃbandha eva, ato nātiprasaṅgaḥ ityarthaḥ // pūrvaṃ lakṣyapadārthapraśnāvasare anumīyate 'neneti kāraṇārtha ityuttaraṃ dattam / idānīmanumitiḥ kasyāñcidavasthāyāmanumānaṃ pramāṇaṃ bhavena veti vijñāsāpraśne bhāvaḥ karaṇaṃ vetyuttaram / ato na virodho 'śataḥ, paunarūktyaṃ vā / ataḥ ṭīkākṛd api vyāpāratvenāpramāṇyaṃ pūrvapakṣayitvā phalāntarahetutvena prāmāṇyaṃ samarthayati sma / iha yadyapi vijñānapramāṇayoranyatarādhikāreṇa saṃskāranirṇayayorvyudāsaḥ, vijñānādhikāre hi tatpūrvakam anubhavakāraṇamanumānamiti sūtrasaṃbandhaḥ / na caivaṃbhūtau saṃskāranirṇayaviśeṣau, tayoranubhavaṃ pratyahetutvāt / pramāṇādhikāra'pi phalataḥ sa evārthaḥ, tatpūrvakaṃ pramākaraṇamanumānamiti sūtrasaṃbandhāt / tathāpi vivakṣābhedāt vikalpenobhayamubhayatra saṃbhantsyata iti vivakṣitvā ekaikakaniṣṭhatayaikaikaṃ darśitamiti tathaiva vyākhyātavān / vastutastu ubhayamubhayatra saṃbaddham iti nigarvaḥ / vipakṣāvṛttiriti vārttike bahuvrīhisamāsasthito viśeṣaṇatayā vyatireko niṣkṛṣya svapradhānatayā tatpuruṣapadena pradarśito vipakṣāvṛttirvyatireka iti / ato na vārttike hetusāmānādhikaraṇyavirodhaḥ / vyatirekābhāvaṃ vyatirekanirūpaṇābhāvam ityarthaḥ / ihāvastuno vidhiniṣedhavyavahāraviṣayatvaṃ laukikasamīhānurodhād vā, śuktirajatavadrajjusarpavacca pramāṇānurodhād, vā gandhaṃ prati pṛthivīvadudakavad vā, vacanamātrānurodhād vā pradhānavat śaśaviṣāṇavacca, mūḍhapraśnānurodhād vā dharmāntaraṃ prati pūrvavadeva svavacanavirodhabhayād veti // tatra prathamastāvadavastunyasaṃbhavī, laukikapravṛttinivṛttyorvastumātraviṣayatvāt dvitīyādiṣveva ca paramparayā praviśatīti na pṛthak nirākriyate / dvitīyanirākaraṇāya prāmāṇikaniṣedhavyavahārarītimāha---sadbhyāmiti / yadi tadviviktetarasvabhāvo 'bhāvo yadi comayathātiriktasvabhāvaḥ, ubhayathāpi niṣedhyaniṣedhādhikaraṇābhyāmeva nirūpyate, na tvekena satā niṣedhyena niṣedhādhikaraṇena vetyarthaḥ // nanu sata eva kutaścit pramāṇapratītānnivartsyatītyata āha---pakṣādanyasyeti / tadanenāsatyadhikaraṇe nivṛttinirūpaṇaṃ pratiṣiddham, nivṛttau tu mūkataivociteti hṛdayam / nivṛttireva pratiṣiddheti / bhrāntastu codayati---na nivartate cediti / nirūpaṇam ādāyaiva pariharati---yasyeti / yatra khalu bhāvaḥ sarvathaiva na nirūpitaḥ tadadhikaraṇatayā tasyānyatropalabdhasyābhāvo nirūpyata iti dṛṣṭam, yathā gavi dṛṣṭasya śruṅgasya śaśe / yatra tu śṛḍgābhāvo 'pi gaganakamalādau nirūpayituṃ na śakyate, tatra śṛṅgameva nirūpyata ityalaukikamityarthaḥ / punarbhrāntaḥ śaṅkate--tat kimidānīmiti / svavacanavirodhabhayamāśaṅkate--nanu ceti // taduktaṃ jñānaśriyā dharmasya kasyacidavastuni mānasiddhā bādhāvidhivyavahṛtiḥ kimihāsti no vā / kkāpyasti cet kathamiyanti na ḍhūṣaṇāni nāstyeva cet svavacanapratirodhasiddhiḥ // iti / yadyapi svavacanavirodhabhiyāpi sarvathāvicārāsahor'thaḥ svīkartuṃ na śakyate, vacanād vicāro garīyāniti nyāyāt, anyathā vikalpaśabdau na vastugocarāviti svavacanavirodhādeva parihartavyam / tathā hi svalakṣaṇasyāsādhāraṇyenāśakyasamayagocaratayā, śabdasya ca samayādhīnapravṛttikatayā vikalpasya ca tadekaviṣayatayā na tayorvastugocaratvamiti vicāre, śabdasya kācidapi vastuni mānasiddhā bādhāvidhivyavahṛtiḥ kimāhāsti no vā / astyeva cet kathamiyanti na dūṣaṇāni nāstyeva cet svavacanapratirodhasiddhiḥ // iti tulyā vibhīṣikā / tathāpi tattvaṃ nirūpayan pariharati---na vai tattvata iti // nanu yadi naikataraniṣedho vidhirvā tat kimubhayavidhiḥ niṣedho vā? tathā sati atitarā durghaṭamāpadyetetyata āha---no khalviti / nanu sarvavyavahārābhājanamityapi niṣedhavyavahārabhājanatvenaiva nirvahet, anyathā punarapi svavacanapratirodha ityata āha---upayoge veti / svavacanapratirodhabhayāddhi tadā niṣedhavyavahāragocaratvasvīkāraḥ syād yadi tathā sati bhayaṃ nivarteta / na tvetadasti / no khalu sakalavyavahārābhājanaṃ ca tanniṣedhavyavahārabhājanaṃ ceti vacanaṃ parasparamavirodhi / vidhivyavahāramātrābhiprāyeṇābhājanatvavyavahāre kuto virodha iti cet? hanta ! sakalavidhiniṣedhavyavahārābhājanatvena kiñcid vyavahniyate na vā? ubhayathāpi svavacanavirodhaḥ / ubhayathāpyavastunaiva tena bhavitavyam, vastunaḥ sarvavyavahāravirahānupapatteḥ / neti pakṣe sakalavidhiniṣedhavyavahārābhājanamityanenaiva vyavahāreṇa virodhāt, avyavahṛtasya niṣeddhumaśakyatvāt / vyavahniyata iti pakṣe tu viṣayasvarūpaparyālocanenaiva virodhāt / na hi sarvavyavahārābhājanaṃ ca vyavahniyate ceti ca // api ca yadyavastuno niṣedhavyavahāragocaratvam, vidhivyavahāraviṣayatāpi kiṃ na syāt? pramāṇābhāvasyobhayatrāpi tulyatvāt / bandhyāsutasyāvaktṛtve 'cetanatvādikameva pramāṇam, vaktṛtve tu na kiñciditi---cet---na, tatrāpi sutatvasya vidyamānatvāt, na hi bandhyāyāḥ suto na sutaḥ / tathā sati svavacanavirodhāt / vacanamātrametanna tu paramārthataḥ suta evāsāviti cet? acetanasyāpyevaṃrūpatvāt, cetanādanyat svabhāvāntaram evācetanamityucyate / caitanyanivṛttimātrameva vivakṣitamiha, tacca saṃbhavatyeveti cet---na tatrāpyasutatvanivṛttimātrasyaiva vivakṣitatvāt / asutatvanivṛttimātrasya svarūpataḥ kṛtijñaptyorasāmarthye samarthamarthāntaramavaseyam anantarbhāvya kuto hetutvamiti cet---na, acaitanye 'pyasya nyāyasya samānatvāt / vyāvṛttirūpamapi ca tadeva gamakaṃ yadatasmādeva, yathā śiṃśapātvam / bandhyāsutastvasutādiva ghaṭādeḥ, sutādapi devadattādeḥ vyāvartate, ato na heturiti cet? nanvacaitanyamapyasyaivaṃ rūpameva / na hi bandhyāsutaścetanādiva devadattāderacetanādapi kāṣṭhāderna vyāvartate / ato na heturiti / vaktṛtvaṃ vastvekaniyato dharmaḥ sa kathamavastuni sādhyo virodhāditi cet? sa punarayaṃ virodhaḥ kutaḥ pramāṇāt siddhaḥ, kiṃ vaktṛtvaviviktasyāvastuno niyamenopalambhāt, āhosvit vastuviviktasya vaktṛtvasyānupālambhāditi? na tāvadavastu kenacit pramāṇenopalambhagocaraḥ / tathātve vā nāvastu / nāpyuttaraḥ samānatvāt / na hyavaktṛtvamapi vastuviviktaṃ kasyacit pramāṇasya viṣayaḥ / tadviviktavikalpanamātraṃ tāvadastīti cet? tatsaṃsṛṣṭivikalpane 'pi ko vārāyitā? nanu vaktṛtvaṃ vacanaṃ prati kartṛtvam, tat kathamavastuni, tasya sāmārthyavirahalakṣaṇatvāditi cet? athāvaktṛtvamapi kathaṃ tatra, tasya vacanetarakartṛtvalakṣaṇatvāt / sarvasāmarthyavirahe vacanasāmarthyaviraho na viruddha iti cet? atha sarvasāmarthyaviraho bandhyāsutasya kutaḥ pramāṇāt siddhaḥ? avastutvādeveti cet? nanvetadapi katham? sarvasāmarthyavirahādeveti cet? soyaṃ kevalairvacanairitastato nirdhanādhamarṇika iva sādhūn bhrāmayan parasparāśrayadoṣamapi na paśyati // kramayaugapadyavirahāditi cet na, tadvirahasiddhāvapi pramāṇānuyogasyānuvṛtteḥ / sutatve ca parāmṛṣyamāṇe tadavinābhūtasakalavaktṛtvādidharmaprasaktau kutaḥ kramayaugapadyavirahasādhanasyāvakāśaḥ? kutastarāṃ cāvastusādhanasya? kutastamāṃ cāvaktṛtvādisādhanānām? tataśca pramāṇameva sīmā vyavahāraniyamasya, tadatikrame tvaniyama evetyanenābhiprāyeṇedamuktam / upayoge vā niṣedhavyavahāropayoge vā / na nirūpākhyo na vidhivyavahārāviṣayaḥ / yasmin kiñcinniṣidhyate pramāṇena, tasmin kiñcid vidhīra'pīti niyamādityarthaḥ / tatra praṣṭurūttare vaktavye na viruddhamanarthakaṃ vā vaktumucitamityāśayavānāha---kasatarhīti / uttaram---atheti / anuttaraviṣaye ahṛdayairyadevottarīkriyate, tadeva viruddhamityarthaḥ // na ca kevalamatrottaradaḥ, praṣṭāpyahṛdaya eva / na hyapratīte devadattādau sa kiṃ gaurakṛṣṇo veti vaiyātyaṃ vinā praśnaḥ / tatrāpi yadyeko 'pratītaparamārthaviṣaya evottaraṃ dadāti na gaura iti, aparo 'pi kiṃ na dadyād gaura iti? na caivaṃ sati kācidarthasiddhiḥ, pramāṇābhāvavirodhayorūbhayatrāpi tulyatvāt / tadidamuktam---ahṛdayavācāmiti / nanvapratīte vyahārābhāva iti yuktam, kūrmaromādayastu pratīyanta eva / na hyete vikalpāḥ kañcidarthabhedamanullikhanta evotpadyante / na ca pramāṇāspadameva vyavahārāspadamityasti niyama ityata āha---na cātyanteti / yadyapi sarvathāpratīte vyavahārābhāva iti vadato bauddhasyāpi svavacanavirodha eva, tathāpyayaṃ virodhaḥ prāgevodbhāvitaprāya ityenamupekṣya śaḍkāmātraṃ samarthitam // tathā hi śaśaviṣāṇamiti jñānamanyathākhyātiḥ syādasatkhyātirvā? na tāvadādyaste rocate, tathā sati kiñcidāropyaṃ kiñcidāropaviṣaya iti syāt / tathā cāropaviṣayastatraivāstyāropaṇīyaṃ tvanyatreti jitaṃ naiyāyikaiḥ / nāpi dvitīyaḥ, kāraṇānupapatteḥ / indriyasya jñānajanane svaviṣayādhipatyenaiva vyāpārāt, liṅgaśabdābhāsayorapyanyathākhyātijanakatvāt / apahastitasvārthayoścāsatkhyātijanakatve śaśaviṣāṇaśabdāt kūrmaromādivikalpānāmapyutpattiprasaṅgaḥ, niyāmakābhāvāt // sa hi saḍketo vā syāt, śabdasvābhāvyaṃ vā? na tāvadādyaḥ, saḍketaviṣayāpratīternirākṛtatvāt / ata eva pratīteritaretarāśrayatvam / padasaḍketabalena tu pravṛttau svārthāparityāgāt / tathā cānanvitāḥ padārthā evānvitatayā parisphurantīti viparītakhyātirevāvartate / svārthaparityāge tu punarapyaniyamaḥ, asāmayikārthapratyāyanāt / śabdasvābhāvyāt tu niyame vyutpannavadavyutpannasyapi tathāvidhavikalpodayaprasaṅgaḥ / vāsanāviśeṣāditi cet? athāsadullekhinaḥ pratyayasya vāsanaiva kāraṇamuta vāsanāpi? na tāvadādyaḥ, śaśaviṣāṇādipratyayānāṃ sadātanatvaprasaḍgāt / kadācid vāsanāyāḥ, prabodhāt kadāciditi cet---na, prabodho 'pi sahakāryantaraṃ vā, atiśayaparamparāparipāko vā? ādye vāsanaiveti pakṣānupapatti / dvitīyo 'pi yadārthāntarapratyāsattestadā pūrvavat / svasantatimātrādhīnatve tu bāhyavādavyāghātaḥ, nīlādibuddhīnāmapi vāsanāparipākādeva utpādāt / vāsanāpīti pakṣe tu tadanyo 'pi kaścaddheturvaktavyaḥ / sa vicāryamāṇaḥ pūrvaṃ nyāyaṃ nātivartata iti // na ca śaśaviṣāṇādiśabdānāmasadarthaiḥ saha sambandhāvagamo 'pi / tathā hi parabuddhīnāmanullekhāt tadviṣayasyāpyanullekha eva / na cārthakriyāviśeṣo 'pyasti yato viṣayaviśeṣamunnīya tatra saḍketo gṛhyatām / na ca saḍketayitureva vacanāt tadavagamaḥ / tadviṣayāṇāṃ vacanānāṃ sarveṣāmevāpratītaviṣayatvenāgṛhītasamayatayā apratipādakatvāt / na ca śaśaviṣāṇaśabdamuccārayataḥ kaścidabhiprāyo vṛttaḥ, tadviṣayo 'sya vācya iti sugrahaḥ samaya iti vācyam / na hyevamākāraḥ samayagrahaḥ / gāṃ badhānetyukte apratītaśabdārthasya abhiprāyamātrapratītau samayagrahaprasaḍgāt / na ca viśeṣāntaravinākṛtaḥ kalpanāmātraviṣayo 'sya vācya iti sāmpratam, ghaṭakūrmaromādīnāpi tadarthatvaprasaḍgāt / na ca sarve pratipattāraḥ svavāsanayā asadarthaśabdasambandhapratipattibhāja iti sāmpratam / parasparavārtānabhijñatayā aparārthatvaprasaḍgāt / na hi svayaṅkṛtaṃ saḍketamagrāhayitvā paro vyavahārayituṃ śakyate / na ca vyavahāropadeśāvantareṇa grāhayitumapi / na ca gāṃ badhānetivat śaśaviṣāṇāpadārthe vṛddhavyavahāraḥ / na cāyamasāvaśca itivadupadeśaḥ / na ca yathā gaustathā gavaya iti vadupalakṣaṇātideśaḥ / na ceha prabhinnakamalodare madhūni madhukaraḥ pibatītivat prasiddhapadasāmānādhikaraṇyam / tadamūḥ śaśaviṣāṇādikalpanā nāsatkhyātirūpāḥ, tathātve kāraṇābhāvāt bhūkasvapnavadasāvyavahārikatvaprasaḍgācca / tasmādanyathākhyātirūpā eveti naitadanurodhenāpyavastuno niṣedhavyavahāragocaratvamityarthaḥ // bhavatu tathāpi nāsau siddhyupālambhayogītyāha---kalpitagocaraśceti / tathā hi ko 'yaṃ vyatireko nāma? yadyato vyatiricyate tasya tatrābhāvo vā, tadabhāvasvabhāvatvaṃ vā? tatra na tāvat kramayaugapadyayoḥ śaśaviṣāṇe 'bhāvaḥ pramāṇagocaraḥ, vṛkṣarahitabhūbhṛtkaṭakavat kramayaugapadyarahitasya śaśaviṣāṇasya pramāṇāviṣayatvāt / nāpi kramayaugapadyābhāvarūpatvaṃ śaśaviṣāṇasya prāmāṇikam, ghaṭābhāvavat śaśaviṣāṇasya pramāṇeṇa anupalambhāt / ghaṭābhāvo 'pi na pramāṇagocara iti cet--na, tasya tadviviktetarasvabhāvasyāpi pramāṇata eva siddheḥ / asiddhau vā tatrāpyavyavahāra eva / ghaṭastāvat svābhāvavirahasvabhāvaḥ pramāṇasiddhaḥ tādrūpyeṇa kadācidapyanupalambhāt / etāvataiva tadabhāvo 'pi ghaṭavirahasvabhāvaḥ siddha iti cet---na, ghaṭābhāvasya tadvirahasvabhāvatvānabhyupagamāt / na cānyasya svabhāve pramāṇagocare tadanyo 'pi siddhaḥ syāt, atiprasaḍgāt / evaṃbhūtāveva ghaṭatadabhāvau yadekasya paricchittirevāparasya vyavasthitiriti cet---na, ghaṭavad ghaṭābhāvasyāpi prāmāṇikatvānabhyupagame svabhāvavādānabhyupagamāt / pramāṇasiddhe hi vastuni svabhāvavādālambanam / na tu svabhāvavādālambanenaiva vastuparicchittiriti hi bhavatāmeva tatra tatra jayadundubhiḥ / yaduktaṃ vārtikālaḍkāre, yaktiñcidātmābhimataṃ vidhāya nirūttarastatra kṛtaḥ padeṇa / vastusvabhāvairiti vācayamitthaṃ tadottaraṃ syād vijayī samastaḥ // tat kimidānīṃ svābhāvavirahasvabhāvo ghaṭaḥ pramāṇānaiva siddhaḥ? tava dṛṣṭyā evametat / ghaṭo hi yādṛktādṛksvabhāvastāvat pramāṇapathamavatīrṇaḥ tasya yadi paramārthataḥ abhāvo 'pi kaścit syāt, paramārthataḥ so 'pi tadvirahasvabhāva iti tathaiva pramāṇāveditaḥ syāt / na caitadabhyupagamyate bhavatā / tasmād ghaṭavat tadabhāvasyāpi prāmāṇikatvenaivānayoḥ parasparavirahalakṣaṇavyatirekasiddhiḥ / aprāmāṇikatve vā anayorapi na tathābhāva iti śaśaviṣāṇādiṣvapīyameva gatiḥ // nanu kālpanikarūpasaṃpattirevāstvanumānāṅgamityata āha---tasyāḥ sarvatra sulabhatvādita / dahanavattvādisādhane prameyatvādau śabdānityatvādisādhane cākṣuṣatvādau nityatvādisādhane kṛtakatvādāvityarthaḥ / nanu pakṣasapakṣavipakṣāstāvad vastvavastubhedena dvirūpāḥ / tatra ye kalpanopanītāḥ, tatra kālpanikā eva pakṣadharmatvānvayavyatirekāḥ / pramāṇopanīteṣu tu prāmāṇikā eveti vibhāgaḥ / tadiha kālpanikānniragneryadyapi prameyatvādervyāvṛttiḥ kālpanikī siddhā, tathāpi prāmāṇikāt jalahnadādeḥ prāmāṇikyevaiṣitavyā, sā ca na siddheti kutastasya hetutvam? evaṃ prāmāṇikāt śabde 'pi pakṣīkṛte prāmāṇika eva hetusadbhāvo / vaktavyaḥ na cāsau cākṣuṣatvasyāstīti so 'pi kathaṃ hetuḥ? evaṃ kṛtakatvasyāpi vastvekaniyatasya dharmasya vāstava evānvayo vaktavyaḥ / vastuno vipakṣācca vāstava eva vyatireko vaktavyaḥ / na ca tasya tau staḥ / tat kathamasāvapi heturiti / ? pralapitametat / na hi niyāmakamantareṇa saṃpadaṃ prati kalpanā tvarate, vipadaṃ prati tu vilambata iti śakyaṃ vaktum / tathā ca niragnikamapi kūrmaroma sadhūmamiti kalpanāmātreṇa vipakṣavṛttitvād dhūmo nāgni gamayet / vāstavyāṃ rūpasaṃpattau kimamena kālpanikadoṣeṇeti cet? tarhi vāstavyāmasaṃpattau kiṃ kālpanikyā tayeti samānam / virodhāvirodhau viśeṣa iti cet? kuta etat? ubhayorekatra vastvavastutvādanyatrāvastuvaditi cet? tat kiṃ kālpaniko 'pi dhūmo vastubhūto yena kūrmaromṇastena saha virodhaḥ syāt? kvacid vastubhūta iti cet? nirdhūmatvamapi kvacid vastubhūtamiti tenāpi virodha eva / tasmād yathā kālpanikī vipattirna doṣāya, tathā kālpanikī saṃpattirapi na guṇāyeti tasyāśca sarvatra sulabhatvāditi ṭīkārthaḥ / etaccābhyupetyoktam---vastutastu na na nirūpākhyaṃ kasyacid vyavahārasya bhājanamiti // nanu yadyāvayorakuśalatayā svavacanavirodhaḥ, atha praṣṭuḥ kimuttaraṃ vaktavyamityavaśiṣṭamupasaṃharan pariharati---tasmāditi / yatra vacane sarvathaiva virodhasatatrāvacanameva śreya ityarthaḥ / etena mūkatāhetuvikalpāḥ parihṛtā boddhavyā iti // nanvekarūpamavikalamidaṃ kathaṃ gamakam? gamakatve vā vyatirekavikalavad rūpāntaravikalamapi tathā kiṃ na syādaviśeṣādityāśaḍkyāha---na caitāvateti / rūpāntaravaikalyavanna vyatirekavaikalyamavinābhāvakṣatimāvahatītyarthaḥ / evaṃ tarhi satyapi vipakṣe vyatireko na paryeṣaṇīya ityata āha---vipakṣasambhave tviti / vipakṣe sati tatra vṛttiśaḍkā, tatastannivṛttyarthaṃ tadupayogaḥ / vipakṣābhāve tu śaḍkaiva nāsti, yathoktaṃ prāk / na hi tāyābhyavaharaṇe 'pyasamarthasya mumūrṣoḥ śaṣkulībhakṣaṇaṃ śaṅkate cetana ityarthaḥ // svamate tviti / asya tu kālpaniko 'pi vipakṣaḥ pareṇābhidhātuṃ na śakyate, abhidhāne sapakṣatvāpatteḥ asapakṣatve 'nabhidhānaprasaḍgāt, tataścābhidheyatve sādhye yaḥ kaściddheturūpādīyate, tasya kiṃ vipakṣe vṛttiravṛttirveti praśne anenottarakovidena kiṃ vaktavyam? mūkībhūya tiṣṭhāsostu na kaścit pratimalla iti svayamevollapitamanena / na tvevaṃbhūto 'hetureva doṣābhāvāt, arūcimātrasya sarvatra sulabhatvāditi bhāgāsiddhinirākāraṇāya vyāptyeti vadataḥ // pūrvavadityatiśāyane matupo vidhānam / atiśayaśca vyāptirevetyāśayaḥ / tadidam uktaṃ ṭīkākṛtā---asti gandhavatvasya sādhyaṃ na tu vyāptyeti / nanu sādhyasajātīye śeṣaśabdasya na kācid vṛttirityata āha---sādhyasyopayuktatvāditi / paunarūktyabhramamapākaroti---padāni vibhajyeti / na mantarbhāvya vyākhyāne sāmānyatodṛṣṭapadamevaṃ yojanīyam, uktaviśeṣarahitatvena vipakṣa eva sāmānya ityucyate / tatrādṛṣṭam / saptamyāstasiḥ / yogyadarśananivṛttyā ca dṛśyanivṛttirvivakṣitā, tena vipakṣe asadityarthaḥ / ataḥ siddhavat trirūpasaṃpattimabhyupetya rūpadvayasaṃpade cakāramavatārayati---tathā ceti // tadevaṃ tatpūrvakamityanena liṅgaparāmarśo 'numānamiti lakṣaṇārthe vyākhyāte, atha kiṃ liṅkam, katividhaṃ veti jijñāsāyāṃ trividhamityavacchedena vyākhyāya, kiṃ lakṣaṇam iti jijñāsāyāṃ pūrvavadityādyekavākyatayā vyākhyānena parāmarśaviṣayaḥ saṃjñito vibhakto lakṣitaśca / viṣayaviṣayiṇorabhedavivakṣayā ca sāmānādhikaraṇyamiti mantavyam / evam anyānyapīti / tadyathā, manojñamattakāśinīsaṃdarśanena saṃsārirāgānumānam, śatrudarśanena krodhānumānam, viṣayabhogena sukhānumānam, rogādinā duḥkhānumānam, avikalendriyasya yogyaviṣayāvadhānena jñānānumānam, śraddhāvatāṃ yathāvidhi yāgādyanuṣṭhānena dharmānumānam, niṣiddhācaraṇenādharmānumānam, paṭvabhyāsādarapratyayaiḥ saṃskārānumānam, mithyāpratyayena bhaviṣyatsaṃsārapravāhānumānamityadhyātmam / bāhye ca jvalantaṃ tṛṇarāśimupalabhya bhaviṣyadbhasmānumānam, tathāvidhavṛṣṭyā bhaviṣyannadīpūrādijñānam, prakārāntarāvagatena vāyunā tvarāvatā vṛkṣādisaṃkṣobhānumānamityādi neyam // duravabodhamiti / sāmānyatodṛṣṭasvarūpasyaivāvivecanādityarthaḥ / udāharaṇadvāreṇa tadvivecanaṃ bhaviṣyatītyāha---śeṣavadudāharaṇānatargataṃ ceti / śeṣavallakṣaṇayoge 'pi tadudāharaṇāntaravailakṣaṇyenedameva sāmānyatodṛṣṭapadārthe bhaviṣyatītyata āhā---na caitāvateti / na tāvadaśvakarṇādiśabdavadayaṃ sūryavrajyānumāne vartate, anyatrāpi vṛddhaprayogāt / nāpi sūtrakārasyaiva paribhāṣeyam, niṣprayojanatvāt / tasmādudāharaṇavailakṣaṇyamātravivakṣayedamucyate / tathā cātiprasaṅga ityarthaḥ / tasmād bhāṣyakāravyākhyānaviruddhodāharaṇamātrākhyānamarocayamānaḥ sāmānyatodṛṣṭapadaṃ vyākhyāyānyathodāharaṇamāheti yojanā / kṣayavṛddhipratyayāviṣayatve satīti spaṣṭārtham, prāḍmukhopalabhyatve parivṛttya tatpratyayaviṣayatvāditi paryālocanayaivāvināśasya prāptatvāt // na hyupalabdhavināśe upalabdhaṃ pratyabhijñāyate bhrāntāvapyanupalabdhamevopalabdhatayeti / prāḍmukhopalabhyatve cetyasya ṭīkayā sphoritasya prāḍmukhopalabdhasya prāḍmukhenānupalambhe satītyarthaḥ / narāntarasya tatsamānadeśasthasyeti mantavyam / anyathā mārtaṇḍamaṇḍalasyāpi lokāntaravartipuruṣāpekṣayā prāḍmukhopalabhyatā durvāretyasiddhaṃ viśeṣaṇaṃ syāt / tadetat narapadena sūcitam / tadabhimukhadeśasaṃbandhāditi śiṣyahitatayā vyabhicāraupayikapādaviharaṇajñāpanāya / na hi yathātathā pādavihāraṇamātramasya hetoḥ kṣatimāvahatīti / satyavināśe iti ca draṣṭavyam sati draṣṭavyatva iti veti śeṣaḥ // iha yadyapi diśaḥ pratyakṣatve sādhye 'ḍgulyā nirdeśo vyadhikaraṇaḥ, tarūnagarādiṣu evāḍgulyā vyapadeśāt / diśaḥ sāmānādhikaraṇyaṃ tvaḍgulīvyapadeśasya na tadadhikaraṇatāsādhanamanyathāsiddhatvāt / tathāpi yasyāṃ diśi ete taravaḥ sā prācīti tarvādibhedena apyaḍgulyā vyapadeśo 'stīti na vyadhikaraṇatvamāhatyābhidhātuṃ śakyata ityanenābhiprāyeṇa anyathāsiddhimeva vārtikārthamāha---anyathāsiddhatayeti / upalakṣaṇaṃ caitat, calantīṃ patākāmupalabhyāyaṃ vāyurvātīti aḍagulīnirdeśasyācākṣuṣe vāyāvapi gatatvena vyabhicārasya api saṃbhavāt / rūpeṇa sparśānumānamityādāvādigrahaṇena rasena rūpānumānam, gandhena rasānumānamityādi / vṛkṣādarśane sandehe vā na śiśapādarśana niścayo vā tato 'navasaraparāhatamevānumānam / vṛkṣaśabdaprayogalakṣaṇavyavahārānumānaṃ tu na svārtham, aviditasamayenāśakyatvāt ; viditasamayasya ca vyarthatvāt / paro 'pi yadi vyutpanno, yadi viditaśabdapravṛttinimittaḥ, tadā svayameva vyavaharet / viparītastu śiśapātvamapi na pratīyāt / avyutpannaścet, samayamagrāhayitvā vyavahārayitumaśakya eva / na cāyaṃ samayagrahaprakāraḥ / tathā sati śiśapātvādayaṃ vṛkṣo vyavahartavyaḥ iti śiśapātvameva vṛkṣaśabdapravṛttinimittamākalayet / na ca śiśapātvādayaṃ vṛkṣaśabdapravṛttinimittavāniti vākyārthaḥ, viditatannimittaṃ prati vyarthatvāt ; viparītaṃ pratyapraddhiviśeṣaṇatvaprasaḍgāt, sāmānyopakrame samayagrahānupapatteḥ ; puruṣecchāmātrādhīnatvācaca samayasya pakṣadharmatayā niyantumaśakyatvāt ; aviditasamayaṃ prati cānvayopakramasyāyuktatvādityata āha---śruteneti / tadanena ye cānye sādhyasamānakālāḥ, te sarve sāmānyatodṛṣṭānumānasaṃgrāhyatvena upalakṣitā iti // svamatena vyākhyānāntaram, na tu tātparyāntaramityarthaḥ, pūrvaṃ sādhyaṃ tadyasya vyāptyetyanenaikatātparyatvāt / anenaivābhiprāyeṇāha---atrāpi yathāsaṃbhavamiti / nānantarbhāvacakāranirapekṣate cāsmin vyākhyāne pūrvasmād viśeṣaḥ / sāmānyena kāryaṃ vā kāraṇaṃ vā anubhayātmakaṃ vā avinābhāvitayā dṛṣṭaṃ niścitaṃ sāmānyatodṛṣṭameva ca yojanā / tadidamuktam---asandigdhatāmāheti / tatra tatpūrvakamiti / svarūpavipratipattinivṛttiḥ svalakṣaṇasāmarthyena nyūnādhikasaṃkhyatvāśaḍkānivṛttiḥ prathamaṃ tātparyam / niyamajñāpane tvaśakyalakṣaṇatvaśaḍkānivṛttistātparyamiti na paunarūktyamiti vṛttavartiṣyamāṇānukīrtana phalam // yadyapi pratipannaṃ pratyanumānasya na saṃśayaviparyayanivṛttirajñātajñānaṃ vopayogaḥ, tathāpyadhyavasitābhyanujñānaṃ vastubalāyātamapekṣite viṣaye 'nupekṣaṇīyameveti tasyāpyanumānapratipādyeṣu gaṇanā / tenādivākye pratipannaḥ pratipādayiteti pratipanna eva pratipādayitā, na tu pratipannaḥ pratipādayitaiveti boddhavyam // punaḥ paunarūktyaparihārārthaṃ vṛttavartiṣyamāṇe anukīrtayati---pūrvaṃ siddhavaditi / sākṣātkṛtyanumityoḥ kriyayostulyatā viṣayagatā draṣṭavyā / tenāyamarthaḥ / vyāptigrāhakapramāṇayogyo dharmo yatrānumīyate tat pūrvavadanumānam / tadayogyastu yatra tat sāmānyatodṛṣṭamiti / dhūmatvaikārthasamavāyibhiriti / satātparyaṃ viśeṣaṇam / na hi saṃtatamūrdhvagamanamātreṇāgniranumātuṃ śakyate, dhūlīpaṭalādau vyabhicārāt / ekadravyatvādityasya sapakṣe rūpādāvanvayasya spaṣṭatvāt vipakṣavyatireka evoktaḥ / dvividhameva hīti / na tvatrānvayābhidhānamātreṇa kevalavyatirekiśaḍkā kartavyā / samānajātīyārambhakatvaṃ śabdasya asiddhamataḥ sādhayati---kāryatvāditi / kāryatvaṃ punarasyānupalabdhikāraṇabhāve sati anupalabdhasyopalabhyamānatvād vā pratyakṣād veti / sarvatropalabdhiprasaḍgādityasya viparyayeṇa hetuḥ / prayogastvevam---avyāpyavṛttiḥ śabdaḥ, āśrayāprāptāvapi kvacidanupalabhyamānatve sati kvacidupalabhyamānatvāt saṃyogavaditi // yadyapi caitāvanmātreṇa guṇatvaṃ sidhyati, tathāpi bhāṣyakārīyo heturūpekṣitaḥ syādityato 'vyāpakatāmātraṃ prasādhyaiva prakṛte lagayati---karṇeti / atrāpi prayogaḥ, śabdo vīcītaraṅganyāyena karṇaśaṣkulīmantamākāśadeśamāsādayati, prakārāntarāsaṃbhave satyupalabhyamānatvāditi vyatirekī / udāharaṇārthaṃ vivecayati---idaṃ tviti / sadādyabhedaḥ sattāyogaḥ, anityatvam, kāraṇavattvam, sāmānyaviśeṣavattvamiti / sādhyadharmiṇyasmadādibhiḥ kadācit pratyakṣeṇānupalambhādityarthaḥ // ābhiprāyiko hyarthaḥ pakṣadharmatāyā viṣayaḥ / sa evābhiprāyeṇa vyāpyate, yena vinā pratijñātor'tho nopapadyate / ubhayathā saṃbhāvanāyākekataratra bādhakopapattāvanyataraḥ pramāṇāntaragocaraḥ, tatra vidhāyakapramāṇābhāve kevalavyatirekiṇo 'vatāraḥ / tathā hi kṣityādikaṃ sakartṛkaṃ kāryatvādityatra sarvajñatvamantareṇa kṣityādīnāṃ kartṛtvameva nopapadyate, paramāṇvadṛṣṭādīnāmajñāne tadadhiṣṭhānānupapatteḥ / tadadhiṣṭhāne vā asarvajñatvānupapatteḥ / tasmāt sarvajñatvamantareṇa pratijñātārthānupapattau tadabhiprāyavyāptam / ābhiprāyikatvācca pakṣadharmatāgocaraḥ / icchādayaḥ paratantrā guṇatvādityatra punarātmā nābhiprāyavyāptaḥ / na hīcchādīnāṃ kṣityādipāratantryamasaṃbhāvit, api tu mānasapratyakṣavedyatvādibhaḥ bādhitam / dhūmagatanīlatveneva dhūmasyāpālālatvam / tasmādubhayathāpi saṃbhavādātmā naivābhiprāyavyāptaḥ, tadavyāptatvācca na pakṣadharmatā tamaṅkamāropayitumarhati, api tvicchāsaṃbaddhaparamātramādāyaiva nivartate / etaduttarakālaṃ kṣityādau bādhite tadanyāsiddhau vidhāyakapramāṇābhāvānniṣedhamukhena vyatirekī pravartate / tamimaṃ viśeṣaṃ hṛdi nidhāyoktam---bādhakairapanīte dravyāṣṭakaguṇatva iti // nanu sāmānyatodṛṣṭād yadrūpaṃ siddham, na tat kevalavyatirekiṇā sādhyam / yādṛśaṃ ca tena sādhyam, tādṛśaṃ na kvacit siddham / tathā cāprasiddhaviśeṣaṇaḥ pakṣaḥ / na ca tathābhūte sandeho 'pi kāraṇābhāvāt / samānāsamānadharmavipratipattīnāmanupalabdhacarāviṣayatvādityata āha---yadyapi cāyamiti / svarūpeṇa asādhāraṇarūpeṇetyarthaḥ // na hi vākyārthasayāpūrvatayā padārthānāṃ viśeṣaṇaviśeṣyabhāvo vihanyate / tathā sati, anvayinopyanutthānamiti pralīnamanumānena / na ca dravyāṣṭakātiriktādipadārthā evāpūrve, yenāprasiddhaviśeṣaṇatā syāt pakṣasya / na caivaṃ sati śaśaśṛṅgadhanurdharādāvapi prasaṅgaḥ, tatrāpi tadārthamātrāprasiddheḥ sarvatra sulabhatvāditi vācyam / sāmānyatodṛṣṭapūrvakatvaniyamasīmāyāḥ durlaḍghyatvāt / anyathā sāmānyato 'pyasiddhaḥ kathaṃ niṣpramāṇakaśabdasāmarthyamātramāśritya parāmṛśyeta / aparāmṛṣṭaśca kathaṃ pramāṇavyavahāramavatārayet / tadidam uktam---adūraviprakarṣeṇa parāmṛṣṭa iti / viśeṣasiddheḥ sāmānyasidbhiradūraviprakarṣaḥ, tadasiddhistu tadviparyaya ityarthaḥ // evaṃ ca saṃśayo 'pyatra vādivipratipattereva sugamaḥ, icchādīnāmubhayavādisiddhe sāmānyato 'dhikaraṇe dravyāṣṭakātiriktānatirekakoṭyorūbhābhyāṃ samutthāpanāt / athavā pratyekotthitaḥ saṃśayaḥ samudāye viśrāmyatīti nyāyaḥ / tathā hi guṇatvaṃ pṛthivyāśrite gandhādau, tadatiriktāśrite snehādau ca dṛṣṭam, icchādiṣu ca dṛśyate / tat kimicchādayaḥ pṛthivyāśritā, uta tadatiriktāśritā ityanenākāreṇa sarvadravyeṣu bhavan sandehaḥ samānadharmadarśanādeva dravyāṣṭakatadatiriktakoṭyoreva paryavasito bhavati / tadidamuktam---dharmiṇi cetyādi // vibhāgavacanādevetyādibhāṣyavakravyākhyāyāḥ śaḍkāpoṣaṇe tātparyam / nanu sadasatī tattvamityatra sadasacchabdābhyāṃ bhāvābhāvāvuktau / tadiha vartamānāvartamānārthatvavyākhyānaṃ tadviruddhamapi kuta upādīya ityata āha---pratyakṣaṃ hīti / atha tathaiva kiṃ na syādityata āha---yadyapīti / na viśeṣaṇtvaṃ svātantryeṇa svātantryābhidhānenetyarthaḥ / āho nyāyopyastītyasyākṣarārthena naḥ saṃbandhānupapatteḥ, tātparyārthenasaṃbandhamāha---na sandeha iti / nyāyābhāvena hi tarkasya niścayāparyāptau sandehastadavastha ityāśaḍkitam, atastanniṣedha evottaraṃ yuktamiti / astyeva nyāyaḥ, sandehavirodhiniścayasamartho yata iti śeṣaḥ / nimittatvaṃ yadi viṣayatvaṃ tannātmani dṛṣṭānte / athopādānatvam, na tatsādhye samavāya ityata āha---nimittatvaṃ kāraṇatvamiti // nanu vyāpakatvaṃ paramamahatparimāṇayogaḥ, sarvasaṃyogisamānadeśatā vā / tadubhayamapi samavāye na saṃbhavatītyata āha---satyupalabdhīti / upalabhyatetyucyamāne ghaṭāderapi vyāpakatvaprasaṅgaḥ / ata uktaṃ sarvatreti / deśasyāvacchedakatāmātreṇa saptamyā nirdeśo vane sihanāda itivat / tathāpyasiddhaṃ lakṣaṇam, na hyātmādayaḥ sarvatropalabhyante ityata uktam---satyupalabdhikāraṇa iti / tathāpi viṣayasyāpyupalabdhikāraṇatvād yatra yatra ghaṭādiparamāṇvantāḥ svopalabdhisāmagrīsahitāḥ, tatra tatropalabhyanta eveti taireva vyabhicāra ityata uktam---antareti / etacca dravyarūpakāraṇāntarābhiprāyeṇa draṣṭavyam / anyathā yatra ghaṭādayo na santi, tatra tato 'nyasya tadupalabdhikāraṇasya tadindriyasaṃyogasyābhāvādeva teṣāmanupalambhaḥ, tatsadbhāve tu sarvatropalambha eva ityetadapyāśaḍkyeta / tathāpi paramāṇvādiguṇaireva yāvaddravyabhāvibhirāśrayādhīnanirūpaṇairvyabhicāraḥ, tannivṛttyarthamanekasaṃbandhitve satīti draṣṭavyam / etacca sarvatretyanena ṭīkākṛtā sūcitam / yadyapi ca sarvatrāstitvaṃ vyāpakatvam, tathāpi lakṣaṇamantareṇa tad duravabodhamiti tadevoktamiti / nyāyetikartavyatābhūtaṃ tarkaṃ pṛcchati / kartrā avyāpāryamāṇasya karaṇasya svayaṃ vyāpārāyogādityāśayavāniti bhāvaḥ // athoktamanavasthānaprasaṅgamavatārayituṃ kimityanādhāratvaprasaṅga ucyate, yāvatā svatantra evāyaṃ prasaṅgaḥ kiṃ na syāt? na hi kāryasyānādhāratvamasyeṣṭamevetyata āha---syādetaditi / paścāt turyā saṃyukta iti śeṣaḥ / na hyutpanno 'pyasaṃyukta eva turyā prathamekṣaṇe paṭa iti kasyacinniścayaḥ, atha ca pramāṇabalādiṣṭa evāyamarthaḥ, tathotpanne 'pi prathame kṣaṇe tantuṣvasamaveta eveṣyata iti pādau prasārya tiṣṭhato nedamuttaramityarthaḥ / tasmādanavasthāprasaḍgāvatāraṇāyaivedamuktamityāha---samavāyaścetīti / yadyapyupādhikathanenaiva vṛttimattvasya prāptidharmatvaṃ nirākṛtam, tathāpi prāptitvasyānaikāntikatvasūcanāya punarapyanavasthāprasaṅgamavatārayati---atheti / anavasthābhiyā avaśyamantataḥ kācit prāptiśca na ca vṛttimatīti svīkartavyam, tataśca tathaiva prāptimattvamanaikāntikamityarthaḥ // athānavasthāsvīkāre ko doṣa ityāśaḍkya nirākaroti---nanviyamiti / anāditāyāṃ hyaḍkurotpādānuguṇasamayasaṃbhavinā bījena janite 'ḍkureṇa janite bīje vartamānaṃ bījatvaṃ tasyāḍkurapūrvakatāmavagamayatīti yujyate, avikalasya hetoḥ pramāṇasya vidyamānatvāt / idaṃprathamatāyāṃ tu kāryotpādānuguṇasamaye bhaviṣyatpravāhasyāsattvāt prathamasyānutpāde tadāśrayasya hetostasminnasatyāśrayāsiddhatayā sarvasyāgamakatve pramāṇābhāva ityarthaḥ // abhyupetakaṇādāptatvasya śāstravirodhaścetyādi / kāryamakṛtakasaṃbandhavaditi pratijñāyāṃ ghaṭāderbhūtalādināpyakṛtaka eva saṃbandhaḥ syāt, sa cāniṣṭa iti pratijñāṃ viśinaṣṭi---svopādāneneti / svasamavāyinetyarthaḥ / kāryamiti ca samavetamātropalakṣaṇaparam, anyathā jātyādiṣu vipakṣeṣu saṃbhave hetorvirodhaḥ syāt / athavā pratijñā yathāśrutaiva, ādhāravattvādityatrādhāraśabdena nāśrayamātraṃ vivakṣitam, kiṃ tvadhikaraṇaṃ kārakam / tenādhikaraṇakārakavattvād ityarthaḥ / na ca vācyam---kārakavattvamātreṇaiva paryāptau kimadhikaraṇagrahaṇeneti, pradhvaṃsena virodhaprasaḍgāt / na kāryasya kāryaḥ saṃbandha ityarthaḥ / mithaḥ saṃbadhyete / ādhāryādhārabhāvenāvatiṣṭhete ityarthaḥ / so 'pi samavāye nāsti samavāyāntarābhāvādityarthaḥ / sannapyasau na kāryamādhāravat karoti, svasamavāyenaiva tasyādhāravattvāt, tadabhāve tvekārthasamavāyo 'pi na syādityarthaḥ / sahotpāde kāryamanādhāraṃ syāt / sarvadeti śeṣaḥ / samavāyikāraṇābhāve 'samavāyikāraṇaśaḍkāpi nāsti, tatpratyāsannasvabhāvatvāt tasyetyabhiprāyavatā tadupekṣya nimittamātrādutpattirāśaḍkya nirākṛtā // nanu vidhīyamānaniṣidhyamānavyatirekeṇa jagati na svatantro nāma / tat kathaṃ dharmatraividhyamityata āha---atra ceti / vidhīyamāno vartamāna ityarthaḥ / pratiṣidhyamānaḥ avartamāna ityarthaḥ / tatra ye vartamānāḥ, teṣāṃ kaścit paratantro vṛttimānityarthaḥ / kaścit svatantro vṛttirahita ityarthaḥ / pratiṣidhyamānāstu paratantrā na santi, asattvādeva iti / tadevaṃ vidhīyamānaḥ svatantro vidhīyamānaḥ paratantraḥ pratiṣidhyamānaḥ svatantraśceti tisro vidhā ityarthaḥ / tadevamavartamāno gharmaḥ pratiṣidhyamānatayaiva vyavahriyate, na cāsau pratyakṣaviṣayaḥ, kiṃ tvanumānaviṣaya iti darśitam / taccānupapannamiti śaḍkāvārttikārtham āha---nanviti / asannityuddeśyam / tenāyamarthaḥ, asannavartamāno na kevalaṃ pratiṣedhavyavahāraviṣayaḥ, kiṃ tu vidhīyamāno 'pi, vidhivyavahāraviṣayo 'pi / evamasau na kevalam anumānaviṣayaḥ, pratyakṣaśca / kvacit pratyakṣaviṣayaścetyarthaḥ / kketyata āha---yatheti / kathamasau vidhīyamāna ityata āha---jāyamāna iti / kathamasau pratyakṣaviṣaya ityata āha---visphāriteti / kathamasāvavartamāna ityata āha---na cāsāviti / asattayā sattayā vānabhyupagamāditi sattāyā jāyamānatayā virodhāt, asattayā vidhiviṣayatayeti bhāvaḥ / kathaṃ nābhyupagamyate na hi sattāsattābhyāmanyaḥ prakāro 'stītyata āha---niṣedhaviṣayatayā tviti / vidhīyamānatāpakṣe hi jāyamānatābhyupagame ubhayathāpi virodho, na tu pratiṣidhyamānatāpakṣe 'pītyarthaḥ // tasmāt jāyamāne ghaṭe na vidhāyakapratyakṣapravṛttiḥ, virodhāt / niṣedhakaṃ taṃ pratyakṣaṃ pravartamānamapi tanniṣedhameva gocarayet, na tu niṣedhyaṃ ghaṭam / tataḥ siddho viṣayabheda iti sāram / upapādanīya iti satkāryavādamapanīya / apare tviti / arthātirekamātram / arthapadātirekamātram / evamuttaratrāpi // nanu kenaitaduktam, yadubhayapadavyabhicāra eva viśeṣaṇasamāso bhavatītyata āha---viśeṣaṇamiti / nanu tathāpyubhayorapi pṛthivīdravyaśabdayorūbhayavācitvāt kathaṃ viśeṣapratipattirityata āha---na ceti / na hi bhavati pṛthivītvaṃ dravyatvamityupalakṣaṇam / pṛthivītvaṃ dravyam, dravyatvaṃ ca pṛthivītyapi na bhavatītyapi draṣṭavyam / na ca nāntarīyakārthaśabdayorapīyameva gatirastviti vācyam, aniyamaprasaḍgāt / nāntarīyakatvārthayorapi sāmānādhikaraṇyādarthatvanāntarīkayorapīti / tatastadvyavacchedārthaṃ punarapi prayatnāntaramāstheyam // tasmādanekārthatve 'pi viśeṣapara evāyaṃ nāntarīyakaśabda ityakāmenāpyabhyupeyam / tathā ca pūrvadūṣaṇānivṛttiriti / nanu aniyataprasareṇāsati nāstīti sahiteneṣṭalābho yadyapi tathāpi sarvathā sapakṣāvṛttirasādhāraṇo 'pi nivartayitavyaḥ, na hi pakṣavyāpako vipakṣe ca nāstyevaitāvataiva tasya nirākaraṇam, tasyāpyevaṃbhūtatvāt / tasmāt tattulye sadbhāva iti kartavyamevetyāśaḍkyāha---prasaktamapratiṣiddhamanumatameveti / prasaktasya pratiṣedhādupādāne tadviparītasya hānamarthāyātamityarthaḥ / na cāsaṃbhavo 'pi prasakto, yenāniṣedhāt tasyāpyupādāne tadviparītahānaṃ saṃbhāvyeta / prathame pade saṃbhavasya vidheyatvena ivāsaṃbhavasya niṣedhyatvenānupādānāditi / samuccīyamānetyādi vaicitryeṇa hi nipātasaṃbandhe vākyabhedaprasaṅgaḥ, athaikavākyatvamicchannavaicitryeṇaiva nipātasaṃbandhamicchedityarthaḥ / etadevānūdyamānasamuccayamāśaḍkyamānaḥ sphuṭayati---na ceti / uditaṃ hyanūdyate, natvanuditam na cobhayatvaviśiṣṭaṃ havirūditam / kiṃ tu havirmātram / tathā cānuvādapakṣe ubhayatvamavivakṣitam / ubhayatvavivakṣāyāṃ tu nāyamanuvādaḥ, kiṃ tu vāda eva / tathā ca vākyabhedaḥ / evaṃ dārṣṭāntike 'pi yadi sādhyāyogavyacchedaviśiṣṭo heturūditaḥ, yuktamidānīṃ yattathāsāvanūdyate, na tvetadasti / hetumātraṃ tvaviśiṣṭamuddiṣṭam / viśiṣṭasya tu tasyāyameva prathamo vādāvatāraḥ / tadyadi yasyetyayamanuvādo, nūnamanumeye sadbhāva evetyavivakṣitaṃ viśeṣaṇam, vivakṣite tasminnanenaiva vākyena viśiṣṭo vādaḥ kartavyaḥ / paścādidamevāvṛttyānuvāda iti vākyabheda ityarthaḥ / so 'yaṃ prayatnāntarīyasthānaśabdasyārthaḥ // nanu yadyanūdyamānamaśakyaṃ viśeṣṭum, athārtirapi kathaṃ haviṣā viśeṣyata ityata āha---atra hi yadyapīti / ananyagatikatvāt prāptena haviṣā viśeṣaṇamārteḥ / ubhayatvasya tu na pūrvaprāptatvam, nāpi tadantareṇārtiraśakyapratipattiḥ, sādhyāyomavyavacchedaḥ api hetorīdṛśa ityarthaḥ / yadyevamubhayavacanaṃ kimarthamityata āha---pratīyamānamapi ubhayatvamavivakṣitam / viśeṣaṇatayeti śeṣaḥ // ayaṃ vākyārthaḥ / ārtiviśeṣaṇatayā havistāvadupādātavyam, tasya cājyapuroḍāśādyanekarūpatvādubhayatvamapyastīti prāyikatayā tadapyupāttam / tenedaṃ siddhaṃ bhavati, ekamanekaṃ vā haviryasyārtimārcchedityādi / ubhayatvavivakṣāpakṣe tu naikaikahavirārtau prāyaścittavidhiḥ syāditi doṣaḥ // na caivamastviti vācyam, vākyabhedaprasaṅgasya tādavasthyāditi / na cānumeye sadbhāva eva, tattulya eva sadbhāva iti vākyadvayamevedamubhayavidhāyakamastu, ko doṣa iti vācyam, trirūpasaṃpannasya heturūpasyaikasyārthasyālābhaprasaḍgāt / vākyabhede hyavaśyamarthabheda iti nyāyāt / śaṅkate---atheti / avāntaravākyabhede 'pi mahāvākyasyaikatvāt, vivakṣitaikārthapratilambha iti śaḍkārthaḥ // atra naiyāyikasamādhānamāśaḍkya bauddhaḥ svabhāṣayā nirākaroti---na ceti / yadyapi tattulya evetyanyayogavyavacchedasya vipakṣamātraviṣayatvaṃ tadā syād yadi viṣayāntarasaṃkocaḥ syāt, sa ca tadekavākyatayeti parasparāśrayadoṣaḥ / anyathobhayorapi tattulyānyatvāviśeṣe vipakṣayogasya vyavacchedo na tvanumeyayogasyeti kutaḥ? vihitatvāt tasyeti cet? ata eva virodhādekavākyatvāsaṅgatirityucyate, yasmāt tadekavākyatāyāmeva satyāṃ vipakṣamātraviṣayatvamasya vaktuṃ śakyate / sāpi tasmin satyeveti durūttaradoṣāpattiḥ / tathāpi bauddhanaye śābddhaṃ vyavahāramāśritya samuccaya eva na nirvahet, kṛtamanayā virodhe sūkṣmekṣikayetyāśayavānāha---anyāpoheti / so 'yaṃ sādhāraṇo 'pi nyāyo 'prastutatvabhiyā viśeṣaniṣṭhatayāvatārita iti //5 // // pariśuddhiḥ // yathoddeśaṃ ca lakṣaṇāditi bhāvapadam / lakṣaṇamāha ityanayormadhye itiḥ pūraṇīyaḥ / atrāpītyapiśabdaḥ pratyakṣalakṣaṇopakṣayā / nanu sādhyate 'neneti sādhanamityevāstu, saṃbhavati cāyamartho jñānasya karaṇatāyām, tasya prasiddhasādharmyasamutthatvādityata āha---tadetaditi / na sāmānyātiriktaṃ sādṛśyam, anāśritasyānyāśrayatve dravyatvaprasaḍgāt, ananyāśritasyāpyayutasiddhobhayavyaḍgyatve samavāyatvaprasaḍgāt, gogavayādiyutasiddhaniṣṭhābhivyaktyanupapatteśca / yutasiddhābhivyaḍgyatve 'bhāvatvaprasaḍgāt, ayutasiddhāvayavyavayavādiniṣṭhābhivyaktyanupapatteśca / nityasyānekāśrayatve jātitvaprasaḍgāt ekāśrayatve tasya nāśe anāśrayasyāvasthānānupapatteḥ nityatve pramāṇābhāvaprasaḍgācca / sāmānyaṃ hyekāśrayanāśe 'pi āśrayāntare tādrūpyeṇaiva pratyabhijñānāt nityamiti vyavasthāpyate / idaṃ tu na tatheti kathaṃ nityamiti jñātavyam? pratyutānityaikāśrayatvādevānityatvamevānumīyate, nityaikavṛttitve tu svarūpasato viśeṣatvaprasaṃgāt / sattāsato guṇatvāpatteḥ / anityeṣu ca sadṛśavyavahārahānaprasaḍgāt, anityasya tvanekāśrayatve guṇavato dravyatvaprasaḍgāt ; nirguṇatve guṇatvaprasaḍgāt / ekāśrayatve saṃyogavibhāgayoranapekṣakāraṇasya karmatvaprasaḍgāt / tadviparītasya tu guṇatvaprasaḍgāt / guṇeṣu ca karmasu ca sādṛśyavyavahāro na syāt, teṣāṃ samavāyikāraṇatvābhāvenānityadharmāyogāt / āśrayasādṛśyena tadvyavahāropapattau visadṛśāśrayāṇāṃ guṇakarmaṇāṃ tadvyavahārānupapatteḥ, kāraṇatrayavicārānupapatteścetyarthaḥ / sādharmyaprasiddhirapi draṣṭavyeti / sūtre sā ca karmadhārayasamāśrayeṇa / ityāptavākyāditi vākyādārabhyaṃ pratyakṣaparyanteneti hṛdayam // prajñāpanīyasya gavayaśabdavācyatayeti vadatā atideśavākyasyākṛtasamayasaṃjñāsamabhivyāhāro darśitaḥ / tathāpi karaṇavyutpattyā sādhanapadavyākhyānasya parityāge na kācidupapattirdarśitā, prajñāpanapadasyāpi karaṇavyutpattisaṃbhavādata āha--piṇḍasya hīti / pratyakṣāt sādṛśyāt prajānan tena prajñāpyata iti vadan sādṛśyasyaiva prajñāyamānasya kāraṇatvamabhipraiti / tathā ca tena saha sādhyasādhanapadasya vyadhikaraṇatvādanyasya ca karaṇasyābhāvāt sādhyasādhanapadamanarthakamāpadyeta, yadi bhāvasādhanaṃ na syāt / na ca tajjñānamevāstu karaṇamiti vācyam, avāntaravyāpāravirahiṇaḥ karaṇatvāyogāt / asamīcīne 'pi sādṛśyajñāne tathābhāvaprasaḍgācca / tadapi hi sādṛśyajñānameva / pramāṇānuvṛttyā tannivṛttirityapi na vācyam, vṛttaireva padaiḥ samīhitasiddhāvanuvṛtteranavakāśāt / sāpi hi granthavaicitryamāpādayantī padāntaravṛttireva / tathāpi prajñānaṃ prasiddhipadārthona tu prajñāpanamityata āha---ityetadarthe / pramāṇasya vyāpāro 'vyavadhānena phaloparaktā prātisvikī kriyā / jñāyamānasya sādṛśyasya karaṇatvamāviṣkartuṃ tasyānyatra acaritārthaḥ phalānuguṇo vyāpāro darśita iti tātparyār'thaḥ // tatreti / tātparyārthākṣarārthayoḥ / lakṣyapadaṃ hi lakṣaṇavyavasthāpakaṃ na bhavati parasparāśrayatvamagatirveti doṣāt / nanu upasthāpakamapītyāśayavānāśaḍkya dvitīyapadopādānatātparyamāha--yadyapīti / nanvevaṃ sati prathamaivāstu, na ceyamaśokavanikā, tasyāḥ prathamatvādeva prathamaṃ buddhāvupanipātāt / na sādhyasādhanapadena phalavācinā sāmānādhikaraṇyānupapatteḥ / astu tarhi tadapi karaṇasādhanam / evaṃ yata ityadhyāhārakaṣṭasṛṣṭirapi na syāt / satyamevaitat, kintu phalābhāvenaiva hetunopamānasya prāmāṇyamapanīyate pareṇa / tasmāt tadavabodhāya niṣkṛṣya phalamasya darśanīyamiti tathaiva sūcitavān / etaccāgre sphuṭamiti neha ṭīkākṛtā darśitam // bhāṣyavārttikayoḥ virodhamāśaḍkyāha---vārtikakāreṇeti, tṛtīyāsamāsa ityupalakṣaṇam arthasiddhaḥ karmadhārayasamāso 'pi na nirasta iti draṣṭavyam, aviruddhatvāt / prasiddhaṃ sādharmyaṃ yasyeti bahuvrīhāvapi karmadhārayārthasya praviṣṭatvāt / evaṃ prasiddhena sādharmyamityatra tṛtīyātatpuruṣasya praveśād virodhāntaramāśaḍkyāha---bhāṣyakāreṇa hīti / nāyamartho bhāṣyākṣarebhyaḥ śrūyata ityata āha---ākṣipreti / praścānniṣkṛṣyābhidhānaṃ kṛtam, samayapratipatteḥ phalasya / tadāha---samākhyeti / tathāpi kimāyātaṃ vārttikavirodhasyetyata āha---etadeveti / pratipadyatāmayamityādiśaḍkottarārtha sūtroktaṃ karoti---prasiddhasādharmyādityatreti // atropamānasya phale vipratipadyamānān prati sāśaḍkaṃ jarannaiyāyikajayanta prabhṛtīnāṃ parihāramāha--yadyapīti / saṃjñākarma saṃjñākaraṇam / mānāntaraṃ śabdo vā śabdārtho vā liṅgabhūtaḥ / tatra liṅgapakṣe, upalakṣitaḥ pratipāditaḥ / śabdādavagatena gosādṛśyena pratipādyamānaḥ piṇḍa samānāsamānajātīyebhyo vyavacchinnaḥ śakyamavaganatumiti saṃbandhaḥ / śabdapakṣe, tu gosādṛśyenopalakṣito viśiṣṭaḥ śabdādavagamyamānaḥ piṇḍaḥ samānāsamānajātīyebhyo vyavacchinnaḥ śakyo 'vagantum, guṇakarmādivat sādṛśyasyāpi samānasamānajītīyavyavacchedakatvāditi sugamam / gosadṛśo gavayaśabdavācya iti tāvadastu / atha gosadṛśa eva ka ityāśaḍkānivartanāsāmarthyamateḥ pariplavaḥ / enamevārthaṃ kaścidityādinā darśitavān / tatreti / tarhi viśiṣṭaiva pratipattirvākyādastu ityata āha---na ceti / pratyakṣamātrād bhaviṣyatītyata āha---na ceti // etena vākyapratyakṣasamāhāro 'pi nirastaḥ / sa hi pramāṇasamāhāro vā syāt, phalasamāhāro vā? ādye 'pi pramāṇatve sati samāhāraḥ, samāhṛtayorvā prāmāṇyamiti? na tāvat prathamaḥ, phalānekatve sati samāhārānupapatteḥ, tasyaikaphalaṃ prati parasparādhipatyarūpatvāt / nāpi dvitīyaḥ, vākyapratyakṣayorbhinnakālatvāt / vākyatadarthayoḥ smṛtidvāropanītāvapi gavayapiṇḍasaṃbaddhenāpīndriyādinā tadgatasādṛśyānupanaye samayaparicchedāsiddheḥ / phalasamāhāre tu tadantarbhāve 'numānaśabdayorapi pratyakṣatvaprasaṅgaḥ / tat kiṃ tatphalasya tatpramāṇabahirbhāva eva, antarbhāve vā kiyatī sīmā? tattadasādhāraṇendriyādisāhityam / asti tarhi sādṛśyādijñānakāle 'pi vistāritasya cakṣuṣo vyāpāraḥ? na, tasmin sati tasyānupayogāt / upalabdhagosādṛśyaviśiṣṭagavayapiṇḍasya vākyasmṛtimataḥ kālāntare 'pyanusandhānabalāt samayaparicchedopapattiriti / tadetat jarannaiyāyikamatamāskandati---nanviti / pūrve hi yathā gaustathetyeva vākyaṃ gavayapadenāpratītasamayenāpi prayogamātropayoginā sahitaṃ saṃbandhapratipattihetuḥ, pratisaṃbandhinastu śabdād vopalakṣaṇād vopasthāpanamityāhuḥ / ādhunikāstu pratisaṃbandhyupasthitiḥ pūrvavadeva, samayaparicchedastu prayogānumānādityāhuḥ // avācakaprayogasya vākyānaṅgatayeti tadvirahiṇaśca saṃbandhyupalakṣaṇaparyavasānāditi manyamānā etadeva prayogamāropya darśayanti---yo hīti / etenaiva pariplavo nirastaḥ / yadi hi saṃbandho viditaḥ, kaḥ pariplavārthaḥ? atha na vidita iti tatrākāḍkṣānuvṛtterevamucyata iti cet--tadapyayuktam / na hi viśeṣaniṣṭhaḥ samayaḥ, tathā satyaśakyagrahatvāt, api tu kiñcit nimittīkṛtya deśakālādiviśeṣavinākṛtavyaktimātraniṣṭhaḥ / tadeva nimittaṃ nāvagatamiti cet? avagatireva tarhi saṃndhasya saṃbandhino 'navagamāditi kiṃ pariplutaṃ pramātuḥ? na caiṣa paramārthaḥ, sādṛśyaviśiṣṭapiṇḍopakṣepe nimittasyāpyupakṣepāt / anyathā piṇḍopakṣepe 'pi nimittānupakṣepe manodharmādiśabdānāṃ jātiśabdatvaṃ na syāt, avācakatvameva vā syāt, tajjātīyānāṃ nityaparokṣatvāditi // atrocyate abhinavanaiyāyikaiḥ, pañcadhā hi vācyavācakabhāvavyavasthā / nimittopalakṣaṇarahite śṛṅgagrāhikayā caitramaitravat / nirnimitte 'ntarbhūtopalakṣaṇe nirvacanikayā pācakādiśabdavat / nirnimitta eva taṭasthopalakṣaṇe paribhāṣaṇikayā ākāśādiśabdavat / sanimitte taṭasthopalakṣaṇa evaṃprakārikayā pṛthivyādivat / viśeṣavannimitte nimittasaṃḍkocanikayā svargādivaditi / tatra prathamadvitīyayorasaṃbhāvitatvādiha viditavṛttāntatayā tṛtīyaṃ prakāraṃ nirasya pañcamaścaturthamupayātīti caturthaṃ vyavasthāpayati---na tāvaditi / aviditagavayaśabdavṛttāntasya tu yad bhaviṣyati, tadanantarameva vakṣyati / tadidamuktamiti / paramārtho vastugatiḥ / tataśca tathābhūta eva piṇḍe saṃbandho grāhyo, na tu sādṛśyopalakṣaṇopanīte piṇḍamātra ityarthaḥ // nanu nimittamapyavagatamityata āha---na ceti / na ca gosādṛśyenopalakṣyata iti upalakṣaṇamanumāpanam, smāraṇaṃ vā / ubhayamapyadṛṣṭasaṃbandhe 'nupapannam / smaraṇamātrāpekṣayā daṇḍapuruṣodāharaṇam / etāvadeva ca syāt / yaduta gavayaśabdo vā gavayatvaṃ gamayet, yathā gauḥ tathā gavaya iti / śabdārtho vānumāpayet avyabhicārapakṣe / vyabhicārapakṣe tu smārayediti / nanu sādṛśyameva jātibhedamanantarbhāvya pratyetuṃ na śakyam, tasya bhinnapradhānasāmānyavyaktiguṇāvayavakarmasāmānyabāhulyarūpatvāt / tasmāt sādṛśayathātathādiśabdā eva tasya pratyāyakāḥ / kevalaṃ prasiddhāprasiddhasandeho 'vāśiṣyate / tatra hastitvādikaṃ gośabdena nirastam / mahiṣatvādikaṃ tu anucitaviṣayatayā, anyathopamānasvīkāre 'pyapratīkārāt // tadayaṃ gosadṛśa ityasyārthaḥ / goto bhinnajātīyaḥ, tadgataguṇāvayavādisāmānyabāhulyavāniti / naitadapi sādhīyaḥ, darpaṇa iva candraḥ, candra iva mukham mukhamivāravindam, ado 'ravindamivedamaravindamiti caturdhā sādṛśyagatau bhinnapradhānasāmānyaniyamāyogena tadanantarbhāvyaiva sādṛśyapratipattyupapatteḥ / kvacid dṛṣṭamiha smaryeta tāvaditi cet? smaryatāṃ tāvadatrāvagatam, na tviha tadavagatamiti brūmaḥ / tasmād gosāmānyenopalakṣyamāṇaḥ piṇḍaḥ kiṃ tadvāneva gavayaśabdasya vācyo bhavatu? pacikriyayopalakṣyamāṇaḥ karteva pācakaśabdasya, āhosvit taṭasthameva gosādṛśyam, tadupalakṣita eva piṇḍa ākāśavat tasya vācyo bhavet? kiṃ vopalakṣaṇaṃ vihāya gandhāpalakṣitapṛthivītvajātimāniva gosādṛśyopalakṣitajātiviśeṣavāneva piṇḍo 'sya vācyo bhaviṣyatītaraniyatakoṭisaṃśayatiraskāreṇa koṭitrayāvalambī sandeha eva jarannaiyāyikairūpaplutaḥ saṃbandhapariccheda ityucyate, etāsvavaśyamanyatamā koṭirgavayapadārtho bhaviṣyatīti nirdhāraṇasaṃbhāvanāṃ hṛdi nidhāya / aitena manodharmādipratibandigrahaḥ pratyuktaḥ / tatrāpyanumānenonnīyamānānāṃ manovyaktīnāṃ samānaguṇatayā samānārthakriyākāritayā samānajātīyatvānumānāt / sāmānyānavagatau tu tatrāpyaśakya eva samayagrahaḥ / sāmānyaṃ vā na tasya pravṛttinimittamiti // tadidamuktam--sarvathānupalabdheriti / yadyapi gavayatvāvagame 'pi saṃjñāsaṃjñisaṃbandhānavagame tatra prayujyamānatvāditi heturasiddha eva / na hyasati vṛttyantare tadviṣayatayā prayogaḥ saṅgatimavijñāya jñātuṃ śakayate, prāgeva pramāṇāntarāt tadavagame tu kimanumānena sādhanīyam? ata eva pratyakṣe 'pi gavaye anumānamanavakāśameva / tathāpi saṃbandhyavagame gavayapadasamabhivyāhṛtaṃ vākyameva saṃbandhaṃ bodhayiṣyati / avācakasyāpi ca samabhivyāhāra upayokṣyate upamānapakṣa iva / tadapi hyatideśavākyaṃ vākyameveti matvā tannirāsārthaṃ saṃbandhina evāpratipattirūpapāditā // ata evāha---kuto vākyād veti / ata eva vākyasya vyāptiparatāpi nirākṛtā, saṃbandhino 'navagamāt / na ca vyatireke tātparyam, saṃketayiturabhiprāyopādhikatvāt, satpratipakṣatvācceti / yadyapi vinigamanāyāṃ hetvabhāve 'pi nopamānasya kācit kṣatiḥ, ubhayorapi vācyatve saṃbandhasya tadānīmavadhāraṇāt, tathāpi vastugati vivecayati---tathāpi kim ityādi tadanujānāti ityantaṃ karabhavṛttāntam / pariharati---sādhyarmyagrahaṇaṃ ceti / upalakṣaṇapadaprayogaścāvāntarabhedasaṃsūcanāya teneyaṃ sūtragatiḥ / prasiddhasādharmyāt sādhyasādhanamupamānam / sa ca prasiddho dharmaḥ samānaḥ pratiyogitayā tadupakṣipto 'samānaśceti / bahuvrīhipakṣe tu prasiddhadharmaṇa iti / śeṣaṃ pūrvavat // jaranmīmāṃsakamataṃ gosādṛśyaṃ gavayasthaṃ pratyakṣameveti vadatā nirastam / śābaramatamāśaḍkya nirācaṣṭe--gosthāmiti / jātyantaravarti jātyantarasyeti prāyovādaḥ / tathāpi gavayavyaktyavacchinnasya na govyaktyavacchedo 'vagataḥ, tatropamānamavatariṣyatītyata āha--tasmād yatheti / dṛṣṭānte tātparyam / prayogastvityādi / akṛtasamayasaṃjñāsamānādhikaraṇavākyārthopadhānaṃ pramāṇavailakṣaṇyamiha draṣṭavyam / viṣayasvarūpavailakṣaṇyayorasiddhatvādati //6 // // pariśuddhi // iha śabde trividhā vipratipattiḥ---prāmāṇyato, bhedato, lakṣaṇataśceti / tatra prathamaḥ kalpo vacanavirodhādeva nirastaḥ, tatprāmāṇyamanabhyupagamya vivakṣitārthasya pratipādayitumaśakyatvāt ; pratipādane vā tata eva tatprāmāṇyasiddheriti / bhedastu parīkṣāparvaṇi nirūpaṇīyaḥ, leśatastvihāpi / vyāvartakadharmayogādeva bhedavyavahāro 'pi / lakṣaṇaṃ ca tathā / tataḥ tadeva vivecanīyam / tatra vipratipadyamānaṃ prati tu parīkṣāvatāra ityāśayavān siddhavat saṅgatibhāṣyaṃ vyākhyāya lakṣaṇamavatārayati---atheti // tatra samayabalena samyakparokṣānubhavasādhanaṃ śabda iti eke / iha cādyena padenānumānam, dvitīyena śabdābhāsaḥ, tṛtīyena savikalpakapratyakṣam, caturthena padārthasmaraṇam, pañcamena kartṛkarmaṇī nirasyete / apare tu ceṣṭāyāmapi gatametadityativyāpakaṃ mattvā śabdatvasamavāye satītyāhuḥ // atra prācayānāmayamāśayaḥ / yadi ceṣṭā na prāmāṇam, aprasaṅga eva tasyāḥ, kiṃ śabdatvasamavāye satītyanena nirvartanīyam? pramāṇaṃ cet tasyāḥ pratyakṣādyanantarbhāve pañcamapramāṇābhyupagamaprasaṅgaḥ / tasmāt śabda eva ceṣṭāyāḥ praveśaḥ samayabalapravṛtteḥ / śabda eva tu śabdavyavahāro laukikaḥ prāyikatvāt, cākṣuṣe jñānadarśanavyavahāravaditi / te 'pi sthūladṛśvānaḥ / ceṣṭā hyabhiprāyasthaśabdasmaraṇamātropayoginī lipivat / śabda eva tu ceṣṭotpāditasmaraṇasamārūḍhaḥ pramāṇam / arthena ca smṛtyutpādanāt śabdaviṣayam evāsyāḥ prāmāṇyam, pramāṇaphalasya pramāṇatvāt / na ca smṛtirasyāḥ avāntaravyāpāraḥ / yadi ceṣṭopadhānamantareṇāvagato 'pi śabdo nārthaṃ gamayedevamapi saṃbhavet, na caitadasti // nanvevaṃ sati ceṣṭayā eḍamūkavyavahārānupapattiḥ, na hyasau tataḥ śabdasmṛtimān, agṛhītasamayatvāditi cet? ---ata eva taṃ prati samayabalena śabdavadarthe 'pi ceṣṭāyāḥ kuṇṭhatvameva / vyavahārastu anvayavyatirekābhyāṃ niyataviṣayāvinābhāvagrahe pravṛttinimittaupayikaḥ, abhiprāyānumānādeva eḍamūkasya, karituragayoḥ kaśāḍkuśābhighātādiva / atha kṛtasamayāpi ceṣṭaiva kiṃ na syāt, avinābhāvābhāvāt? smārayatu vā padārthān, tathāpi na pramāṇam // dvividhā hi sā samayapramārabhedāt---kṛtyanvayinī, jñaptyanvayinī ca / tatra kṛtyanvayinī prayojakābhiprāyaṃ smārayantī pravartayati, na tu kiñcit pramāṇayati śaḍkhadhvanivat / ato 'pramāṇameva / jñaptyanvayinī tu kārakeṣu pratipadikārthapradhānā, kriyāsu vartamānārthapradhānā / tathā ca gauraśvaḥ puruṣa ityādipadairiva svatantreṣu padārtheṣu smāriteṣu parasparānvayayogaḥ / padaikadeśavibhaktiviśeṣavat ceṣṭaikadeśaviśeṣāt prakaraṇādiviśeṣād vā kārakādismṛtiniyama iti cet---ceṣṭaikadeśaviśeṣābhāvāt / na hyatītānāgatavartamānapākādipratipādakaṃ ceṣṭaikadeśaviśeṣaṃ paśyāmaḥ / prakaraṇādayastu viṣayaviśeṣe śabdān niyamayanti, na tu kārakakālaviśeṣeṣu pravartayanti / tathātve vā gauraśvaḥ puruṣo hastītyādāvapi karmatvādīnyunnīya vivakṣitārthāvasāyaḥ syāt / na hi ceṣṭākalāpe prakaraṇādayaḥ kārakaviśeṣādīnākṣeptumalam, na tu padakadambka ityasti niyamaḥ / tathā ca kālasaṃkhyākārakaviśeṣapratipādakavibhaktisamabhivyāhāravaiyarthyaprasaṅgaḥ // kathaṃ tarhi tato vyavahāraviśeṣāḥ? saṃśayapratibhayoranyatarasmād viśeṣānupalambhe vidūravartini samānadharmiṇi sthāṇvarthina iveti / tasmādubhayathāpi ceṣṭā na pramāṇam / ataḥ kasya caturṣu praveśāpraveśau cintanīyau? etacca saṃbhāvitaprāmāṇyam aitihyādyantarbhāvayatā ceṣṭāpabhraṃśalipidhvanipadaikadeśān sāvyavahārikānapyakīrtayatā sūtrakṛtā sūcitamapi mandamatayo na gṛhṇantīti tadanukampayā lakṣaṇaṃ vyācakṣāṇa eva kiñcidudbhāvayati // vākyajñānaṃ tadarthajñānaṃ veti / ākāḍkṣāyogyatāsattimatpadakadambakaṃ vākyam / tasya jñānaṃ jñānamānaṃ tadityarthaḥ / yathāśrutamuttaratra / kiṃ tu tatrāpi vākyameva pradhānam, asādhāraṇatvādindriyādivat / sannidhitāratamyavivecane tu sarvasminnayaṃ nyāyaḥ / hānādibuddhiḥ parāmarśalakṣaṇā, itarasyā anumānaphalatvāt / tadanena nirākāḍkṣāyogyānāsannāni padāni nirasyātā ceṣṭādayo 'pi nirastā bhavantīti vijātīyavyudāsaḥ / svārthadvārakaṃ cākāḍkṣādikamiti saṃgatigrahapadapratisandhānatadarthasmaraṇayogyatādyanusandhānaprakaraṇādikamuktaṃ bhavati / anenaivābhiprāyeṇoktam---padārthasmṛtyādayastviti / tadanena pratyakṣādeḥ samānajātīyasya vyudāsaḥ / anāptavacasāṃ cāptagrahaṇena nirākaraṇamiti sāmānyalakṣaṇalābhaḥ // nanu nāyamupadeśaśabdasyārtho yathāśruti cāvyāpakatā siddhārthāsaṃgrahādivadityata āha---yadyapīti / na kevalaṃ bhūtārthāsaṃgrahaḥ sādhyārthamapi na kiñcit saṃgṛhṇātītyāha---yadyapi ceti / nanu pravartakatvena vidherājñādhyeṣaṇayoḥ ko viśeṣaḥ, yenānayorūpadeśapadenāsaṃgraha ityatastābhyāṃ vidhervaidharmyaṃ pratipādya tayorapi tato vaidharmyamuktam---te hīti / tat kimājñādhyeṣaṇāsaṃgrahe 'pi prayatnaḥ kartavyaḥ? netyāha---tathāpīti // ayamāśayaḥ / yadyapi lakṣaṇayā te api saṃgrahītuṃ śakyete parasthāne prayoktṛpadaṃ prakṣipya, tathāpi nāstyasmākaṃ tadasaṃgrahe 'pi kācit prayojanakṣatiḥ, svargāpavargopāyaviṣayasya śabdaviśeṣasya lakṣaṇārambhāt śāstrasya tadadhikāreṇa pravṛtteḥ / sāmānyalakṣaṇe tvakṛte viśeṣalakṣaṇānavatāra ityataḥ prathamaṃ tathaiva vyākhyātam / vakṣyati ca dignāganirākaraṇaprastāve / parapadamapahāya prayojanavānityeva vākyārthapratipattiḥ phalamiti ca lākṣaṇikapadaprayogasya cāyamevopayogo yadubhayalakṣaṇalābhaḥ / prayojanamarthagatamasādhāraṇaṃ grāhyaṃ ca / sādhāraṇaṃ tu śabdasya svārthapratipādakatvam / tacca parasyaiva / tataḥ tadapekṣayā pareti viśeṣaṇamanarthakaṃ syāt // nanu yadi upaniṣadaḥ prayojanavatyaḥ, nūnaṃ kañcidarthaṃ pratipādayantyaḥ kvacit paraṃ pravartayeyuḥ pravṛttyaḍkitatvāt prayojanasadbhāvasya / na cet paraṃ pravartayeyuḥ kathaṃ paraprayojanavattyaḥ pravṛttivirahāḍkitatvāt prayojanābhāvasyetyata āha---yadyapīti / na kvacidityādau sākṣāditi śeṣaḥ / buddharṣabhādīnāmanāptatve kārako heturmāyāmohanimittatvam / jñāpakastu pramāṇāviruddhasarvadharmakṣaṇikanairātmyādivacanam / yathāśrutaṃ bhāṣyamavyāpakaṃ manvāna āha---sudṛḍheneti / sudṛḍhaṃ parito nirastavibhramāśaṅkam pramāṇaṃ pramā / tathāvadhāritā viṣayīkṛtā iti / neyaṃ nityānityavyāptimabhisandhāya // nanu kāraṇamadhitiṣṭhata eveśvarasyāpi kartṛtvam / tathā ca sthānakaraṇādīnāmanvayavyatirekābhyāṃ varṇanipatti prati sāmarthyāvagamāt, tadadhiṣṭhānaśūnyatayā tasya nāgamakartṛtvaṃ bhavet / na ca śarīramantareṇa tasya sthānakaraṇādisaṃbhavaḥ, teṣāṃ tālvādivivṛtādirūpatvādityāśayavānāśaṅkate---tathāpīti / bhāṣyamuttarayati---ata āha upadeṣṭeti // na vayamasya bhagavataḥ kāryaviśeṣeṇānuvihitabhāvābhāvatayopakaraṇaṃ śarīraṃ nirākurmaḥ, tryaṇukādiniṣpattaye dvyaṇukādivaccharīrānvayavyatirekānuvidhāyikāryaniṣpattaye tadupagrahasyāpīṣyamāṇatvāt / api tvāyatanatayā kartṛtvanirvāhakatayā vyāpakatayā ca tat tasya neṣyate bhogābhāvāt, kartṛtvasya nityatvāt, kāryasya kartrā nirūpādhisaṃbandhāt, śarīrasyavyabhicārāccetyabhiprāyavato vivaraṇam---sthānakaraṇeti / tadevaṃ rūpa āptaḥ kutaḥ pramāṇāt niścetavyaḥ, paracittavṛttīnāmapratyakṣatvāt? kāyavāgvyāpārayośca buddhipūrvakam, anyathāpi saṃbhavādityāśaḍkya mlecchā api hītyādinā bhāṣyatātparyaṃ bruvāṇaḥ tanniścayopāyamapi leśato darśayati---hetudarśanaśūnyā iti // ayamāśayaḥ / dvividho hi puruṣo 'sarvajñaḥ sarvajñaśceti / tatra pūrvasya tāvat sattvaprasādhakādeva pramāṇād rāgadveṣamohavirahasiddhāvanāptatvaṃ nirastam / uttarasyāpi jñānecchāprayatnasthānakaraṇapāṭavāni tāvadupadeśamātreṇaiva niścīyanta iti tatra sarveṣāmavivāda eva / jñānaṃ tu yathārthamayathārthaṃ vā syāt / icchāpi pratipipādayiṣā vipralipsā vā syāditi sandeho 'vaśiṣyate / tatrāpyabhyāsadaśāpanne 'yamartho 'syeti sāmānyato niścaye bhavatyeva tajjñānasya yathārthatvaniścayaḥ, yathābhyāsadaśāpannamidamaraṇyamamīṣāṃ mlecchānāmataḥ asminnete mārgāmārgavibhāgajñā iti pānthānāmevaṃ niścayaḥ / vipralipsā ca hetudarśanena vyāptā hetau sati syāt / sa ca dvirūpaḥ, svopakāraḥ paropakāro vā? tatra tāvat pāntheṣu vimārgeṇa pratiṣṭhamāneṣu mlecchādīnāṃ na kaścit svopakāraḥ, svasya gṛhītatvāt śarīramātrasya ca karaṇīyāntarābhāvāt, bhāve vā aparityāgāt / nāpi dvitīyaḥ, na hyanunmattā anapakāriṇamapakurvate / nāpi parāpakāramātraṃ puruṣārthaḥ tathā sati sarvaḥ sarvamapakuryādityevaṃ vipralipsāpi nivāryate / anabhyāsadaśāpannaviṣaye tu pravṛttisāmarthyāt pramāṇāntarasaṃvādād vā mohavipralipsayornivṛttiriti // mlecchā apyāptā bhavanti yataḥ pratītigocarāḥ, tataḥ kaḥ sandeho mahādhiyām āryāṇāṃ ca tattvāvadhāraṇa iti apiśabdārthaḥ / etena yad yena rūpeṇa na niścitam, na tat tena vyavahriyate, yathā rathyāpuruṣaḥ sarvajñatvena, na pratīyate cābhimataḥ puruṣa āptatveneti vyāpakānupalabdherasiddhatvamuktam / pareṣām avyāpakamāptalakṣaṇam, yathāśrutasyāryamlecchayoḥ abhāvāt / viśeṣaṇāntaraprakṣepe tvasmallakṣaṇābhyupagama ityarthaḥ / viparyastasyāyaṃ praśnaḥ, viparyāsaśca pramāṇābhāsamūlaḥ / atastamāha---astīti / bhāgāsiddhatāmāśaḍkyāha---atra yāvatīti / nanu paraprayogamadūṣayitvā svātantryeṇa prayogāntaropādānaṃ prakaraṇasamājātiḥ, satpratipakṣatayā cet svargādīnāṃ pratyakṣatvaṃ kutaḥ setsyatītyata āha---yogaje tviti // hetvabhāve phalābhāvāt pramāṇe 'sati na pramā, cakṣurādyukta viṣayaṃ paratantraṃ bahirmanaḥ // iti / tasmādāpātatastāvat satpratipakṣā evaite hetava ityata āha---asmākaṃ tu sabhyañca iti // ayamāśayaḥ, dṛśyate hi tāvad bahirandriyoparame 'pyasannihitadeśakālārthasākṣātkāraḥ svapne / na ca vācyaṃ smṛtirevāsau paṭīyasīti / na hi smaraṇānubhavavibhāge api sākṣī praṣṭavyaḥ / kiṃ tarhi? idaṃ smarāmīdamanubhavāmīti pratītyā svasākṣiko 'yam arthaḥ / na cāropitaṃ tatrānubhavatvam--abādhānāt, smṛtitvānullekhanāt anupalabdhasya svaśiraścchedāderavabhāsanācca / smṛtiviparyāso 'sāviti cet? yadi smṛtiviṣaye viparyāsa ityarthaḥ, tadānumanyāmahe / atha smṛtāvevāyamanubhavatvaviparyāsa ityarthaḥ, tadā prāgeva nirastaḥ / na ca saṃbhavatyapi, na hyanyenākāreṇa vyavasāyaviṣayībhūto 'yamartho 'nyena jñānāvacchedakatayānuvyavasīyate / tathā ca sa ghaṭa ityutpannāyāṃ smṛtau bhrāmyatastaṃ ghaṭamanubhavāmīti syāt, na tvimaṃ ghaṭam, na hyayaṃ ghaṭa iti smṛterākāraḥ / tasmādanubhava evāsau svīkartavyaḥ // asti ca svapnānubhavasyāpi kasyacit satyatvam, saṃvādāt / tacca kākatālīyamapi na nirhetukam, sarvasvapnajñānānāmapi tathātvaprasaḍgāt / hetuścātra dharma eva / sa ca karmajavad yogajo 'pi yogavidheravaseyaḥ, karmayogavidhyostulyogakṣematvāt / tasmād yogināmanubhavo dharmajatvāt pramā, sākṣātkāripramātvāt pratyakṣaphalam / dharmājanakabhāvanāprabhavastu na prameti vibhāga iti / tatsāmagrīrahitatvādityasiddho heturiti sūktam // asmākaṃ tu sabhyañca iti bahavaśceti anvācaye cakāraḥ / yadyapi cāsmākaṃ paramasarvajñasiddhāvavāntarasarvajñe na sidhyatyapi na kācit prakṛtahāniḥ, tathāpi tatsadbhāve api pramāṇasadbhāvāt so 'pi nopekṣāmarhatīti // iha dignāgena bhāvasādhanatvakarmasādhanatvābhyāmupadeśapadaṃ vikalpya dūṣitam karaṇasādhanatvapakṣastvasmadamito 'pi kuta upekṣita ityata āha---anyasmādanyasyeti / arthena hi sākṣāt pratibandhaḥ pratyakṣasyaiva, paramparāpratibandho 'numānasya / tadasya śābdasya vijñānasya sākṣādarthapratibandhe pratyakṣatvaprasaṅgaḥ, paramparāpratibandhe tvanumānatvāpattiḥ / apratibandhe tvaprāmāṇyameva ityasaṃbhava eva karaṇavyutpattipakṣasyeti manyata ityarthaḥ / atra bhāvavyutpattipakṣe āptatvaniścayaḥ śabdaphalam, taddvārā vākyārthaniścayo vā / nanvāptatvena niścitānāṃ kimaparamavisaṃvāditvamavaśiṣyate, yanniśceyamityata āha---upadeṣṭadṛṣṭṭṭaṇāmityartha iti // arthasya sākṣātkāraḥ pratyakṣatvamiti varṇayojanā / tenāyamarthaḥ / āptopadeśaḥ tasminnevāpte niścayaṃ kurvan śabdaḥ pramāṇam, atha vā āpte niścayaṃ kṛtvā tatsahāyo vākyārthaniścayaṃ janayannityubhayaṃ dūṣayatītyāha--imamiti / anumānātkarūṇābhyāsahetudarśanaśūnyatvādeḥ karmasādhanatvapakṣamutthāpayati--dvitīyamiti / atrāpyupadarśitārthaprāptiniścayaḥ, taddvārā arthatathātvaniścayo vā śabdasya phalam / tatra prathamaṃ darśayati---yasmāditi / dvitīyaṃ darśiyati---evaṃ ceti / upadiśyamānor'thaḥ prāptaḥ, prāptatvena niścito yasmāditi vā / tathātvena niścita iti vā sūtrayojanā, ubhayamapi dūṣayatītyāha---dūṣayatīti // nanvarthaprāptyā arthatathātvaṃ niścīyamānaṃ liṅgabhūtayaiva niścīyate / tat kathamāha pratyekṣeṇetyata āha---āptyā hīti / āptiniścaye 'pi śabdasya vyāpāro nāstīti darśayitumarthatathātvaniścayo 'pi pratyakṣeṇetyuktam, mūlabhūtatvāt tasyetyarthaḥ // nanu śabdopalabdhasyārthasya kvacidanumānemāpi pratipattirastītyata uktam--prāyeṇeti / atra cobhayorapi pakṣayorāptoktatvapravṛttisāmarthyahetupradhānayoḥ śabdasya prāmāṇyaniścayaḥ phalamiti śaḍkitumucitamapi na śaḍkitam, prāmāṇyaniścayāvinābhūtatvāt arthaniścayatattathātvaniścayayoḥ, tasya tayorevāntarbhūtatvāditi manyamāneneti / tamimamiti / nāptatvasahāyo nāptatvaniścayasahāya ityarthaḥ / prāptyā / prāptiniścayenetyarthaḥ // nanvanabhyupagatebhyaḥ pakṣebhyo na kañcidabhyupagatasya viśeṣaṃ paśyāma ityata āha---etaduktaṃ bhavatīti / nāptatvahetukaṃ nāptatvaniścayahetukam / avisaṃvāditvam avisaṃvāditvaniścayaḥ / anena sūtreṇāgamārthatayā āgamaphalatayā pratipādyate / nāpyarthatathātvamarthatathātvaniścaya iti neyam / upalakṣaṇatayā ca vidhādvayamudāhṛtam / yathā tu pūrvapakṣe vyākhyātam, tathātrāpi draṣṭavyam / kiṃ tarhi phalamasyetyata āha--kiṃ tviti / anenollekhenānuvyavasāyena ya pratipattirviṣayīkriyate setyarthaḥ // yadyevaṃ tarhi kkāptoktatvaniścaya upayujyata ityata āha---āptatvaṃ ceti / āptoktatvaṃ cetyarthaḥ / nanu prāmāṇyamarthāvyabhicāraḥ / sa khalu kathamarthamapratyāyya pratyāyayituṃ śakyet? tataśca punarāptoktatvenārthaniścaya āyāta ityata āha---na ca yata iti / prameyamiti svātantryeṇeti śeṣaḥ / avacchedakatayā tu tasyāpi sphuraṇamiṣyata eva, manasaiva / ghaṭasyetyarthaḥ // tadayaṃ saṃkṣepaḥ / bhūtārthopadeśakatvaṃ hi prāmāṇyam / tadeva prameyamanupadarśayataḥ śabdasya na syāt / tathānāptoktatvenāpi hetunā kiṃ niścīyeta? tathā ca kasyāvacchedakatayā artho 'pi parisphuret? tasmād yathā sattāmātrāvasthitairaduṣṭairindriyaiḥ pratyakṣaṃ janyate, jātāduṣṭatvaistu pramāṇatayā niścīyate, tathā sattāmātrāvasthitenāptena pramāṇaṃ śabdo janyate / jñātāptatvena tūpadeṣṭrā tathātvena niścīyata iti pratyakṣavat svaviṣaye vyavastheti jñānamātramanumāpayet / avyutpannamiva vyutpannamapīti śeṣaḥ // ayamāśayaḥ / asti tāvad vākyādarthaviśeṣāvasāya ityavivādam / na cāyaṃ laiḍgikaḥ, vacanamātrasyānaikāntikatvāt, āptoktatvasya prāgevāsiddheḥ / na ca vacanasya liṅgatvapakṣe sādhyamapyasti / tathā hi, na tāvat tādātmyatatprāptī saṃbhavataḥ / nāpi tadutpattiḥ, āptavacasāmapyatītānāgatagocarāṇāṃ paramparayāpyarthādanutpatteḥ / tasmādarthajñāpakatvameva śabdānāmarthavattvam / na ca tadevānumeyam, tasya svātantryeṇa bhavadbhiranabhyupagamāt / abhyupagame vā vivādavicchedāt / na ca liṅgasya svātmano laiḍgikajñānajanakatvamevānumeyam, tasya liḍgāntaraviṣayatvāt / tasmād vacanamātraliṅgapakṣe yad vacanaṃ tad buddhipūrvakamityudāharaṇīyam / buddhistu kiñcidullikhantī jāyata iti svabhāvādevollekhyamātrapratilambhaḥ, na tu tatrāpi bhūtābhūtavibhāgo, na tu tarāṃ prakāravibhāgaḥ / tasmāt jñānamātramanumāpayediti sūktam // kimato yadyevamityata āha---tathā ceti / vyavahārānubhavābhyāṃ vyavasthāpitāpi nānurodhitā syāt / vyutpattiprayāsavaiyarthyaprasaṅgaścetyarthaḥ / nanu jñānaviśeṣādevārthaviśeṣaḥ setsyatītyata āha---na ceti / jñānenārthaḥ sādhayitavyaḥ / tasya ca na kaścid viśeṣor'thāhitākārādilakṣaṇaḥ samasti / sākāratve 'pyatītānāgatādigocarasya tasyārthādanutpatteḥ / tasmādullekhyatayārtha eva viśeṣo vaktavyaḥ / sa cet jñānasiddhāvantarbhūtaḥ kimaparaṃ tena sādhanīyam? na cedantarbhūtaḥ punarapyaviśiṣṭameva jñānamityarthaḥ // syādetat / tajjñānasiddhyarnbhata evārtho 'vacchedakatayā sidhyatu / yadyapi vacanamātramarthaviśeṣollekhi jñānapūrvakatāṃ vyabhicarati, tathāpi yaḥ padakadambakaviśeṣo yatpadārthajātaṃ smārayati, sa tatsaṃsargajñānapūrvaka ityasti niyamaḥ / evaṃ ca samayagrahasyāpyupayoga iti cet---na, gauraśvaḥ puruṣa ityādipadakambakena vyabhicārāt / viśeṣaṇaviśeṣyabhāvenāvasthitau na vyabhicaratīti cet? so 'yaṃ viśeṣaṇaviśeṣyabhāvo na tāvat svarūpataḥ, padānāṃ parasparaṃ svātantryāt / nāpyarthataḥ, tasyānavagamāt / avagame vā kastato 'paraḥ padārthānāṃ saṃsargo, yo jñānāvacchedakatayā anumātumiṣṭaḥ? ākāṅkṣādimattve satīti viśeṣaṇānna vyabhicāra iti cet? atha keyamākāṅkṣā? na tāvadavinābhāvaḥ svarūpator'thataśca, tasyā abhāve 'pi vākyārthapratipatteḥ / bhāve 'pyapratīteḥ, vākyārthapratipādanena vināparyavasānamākāṅkṣeti cet? evaṃ tarhi vākyārthaviśeṣapratipādakaṃ yat padakadambakam, tat tatsmāritārthasaṃsargajñānapūrvakamiti prayogārthaḥ / tathā ca prāgeva sādhyaviśeṣasiddhaye hetuviśeṣasiddhimicchatā vākyādeva vākyārthaviśeṣapratyaya eṣitavya ityupasaṃharannāha---tasmāditi // syādetat / tathāpyasaṃbaddhasya prakāśakatve 'tiprasaṅga ityata āha---na ceti nanu na hi saṃbandha ityeva gamako 'tiprasaḍgāt api tvavinābhāva eva / sa ca śabdasyārthena nāstītyata āha---na cāvineti / yat tvatroktam, cakṣurapi rūpakāryatvādeva rūpaṃ prakāśayatīti, tadayuktam / yadi hi tatkṛtatvādeva tad gamayet, rūpamiva rasādīnapi gamayet / avanābhāvajñānaṃ vā apekṣeta / na hyavinābhāvasyaiṣa mahimā yadayaṃ sattāmātreṇaiva gamayati / tathātve vā dhūmādapi cakṣuṣa iva sattāmātrāvasthitādevāgniḥ pratīyeta / api ca jñānasamasamayo vārthaḥ prakāśate, anantarasamayo vā / tasmācca na cakṣuṣo janma, svakāraṇādevāyamasya svabhāvabhedalābho yadanātmānamapyakāraṇamapi kāraṇatvāviśeṣe 'pi vā rūpamevājñātameva satprakāśayatīti rūpolabdhilakṣaṇakāryadarśanabalenaiva tadvyavasthāpyate / tasyāśakyāpahnavatvāditi cet? tarhi yasya yatra pratibandho nāsti, na tasya tatra prāmāṇyam, yathā dahane 'pratibaddhasya rāsabhasyeti vyāpakānupalabdhistvayaivānaikāntikī kṛtā / kimasmābhiratra vaktavyam? kiṃnibandhanastarhi pramāṇavyavahāraḥ śabde, yannibandhanaścakṣurādiṣu / tatraiva kiṃ nibandhana iti cet? idaṃ mahāpāṇḍityaṃ yat siddhamātṛkāyāmapyadyāpi sandehaḥ / bhūtārthānubhavajanananibandhano hi pramāṇavyavahāraḥ sarvatreti bālo 'pyāha / tabdalenaiva śabdasyāpi tadanuguṇaḥ sa svabhāvabhedaḥ svakāraṇādāyāto vyavasthāpyate / yataḥ tattatsaḍketopadhānasūtramarthaṃ pratipādayatīti, tathāpi samayasya puruṣāyattatvāt kimayaṃ sāṃvyavahārikasaḍketāneva śabdān prayuḍkte? kiṃ vā svayamidānīmarthabhedeṣu saḍketyeti sandeho na nivartata iti cet---na, ubhayathāpyasaṃbhavāt / yadyasau pratipādakaḥ kathaṃ svahṛdayaguhānikṣiptasamayāneva śabdānuccārayet? jānātyeva hyayaṃ nāviditasamayā ete pratipādakā iti // atha vipralambhakaḥ, tathāpi samayāntarakaraṇe ka upayogaḥ, prasiddhasamayaireva vipralambhasaṃbhavāt / yatrāpi hi guptasamayairvyavahāraḥ, tatrāpi na pratipādyaṃ prati samayo gopyaḥ, api tvaviśvastān pratīti hṛti nighāyāha---tasamāditi //7 // na dvividho dṛṣṭādṛṣṭārthatvāt //1.1.8 // // pariśuddhiḥ // svacchāḥ svabhāvaśucayo 'tiśayena gurvyo durbandhadurdharadurāgrahadurvibhāvyāḥ / ṭīkāgiro viśadapāradavipruṣo vā yeṣāṃ vaśe nanu vaśe jagadeva teṣām //8 // // pramāṇanibandhaḥ samāptaḥ // // iti pramāṇalakṣaṇaprakaraṇam // // prameyaprakaraṇam // // pariśuddhiḥ // nanu yadi prameyameva mumukṣuṇā pratipitsitam, tadullaḍghya kimiti prathamataḥ pramāṇamamihitamityata āha---tacceti / tarhi uktāni pramāṇānīdānīṃ parīkṣayantāṃ kiṃ prameyalakṣaṇenetyata āha---lakṣaṇaṃ ceti / tarhi prameyalakṣaṇamevāmidhīyatām / kiṃ pratyakṣādilakṣaṇenetyata āha---na ceti / nanu pramāṇaṃ tāvat prathamata eva vaktavyam / taditarasya tadadhīnatvāditi prāgeva saṃgamitametat / idānīṃ tu pañcadaśasu prathamaṃ kimabhidhīyatāmiti jijñāsā / abhidhīyamānasaṃgatiparyālocane ca saṃśayādīnāmanupayogādanabhidhānameva prasaktam, kutaḥ pūrvāparabhāvaspardhetyata āha---aparīkṣitaṃ ceti / etena saṃśayādīnāmupayogaṃ darśayatā vaktavyatā darśitā / etasmād viśeṣāt pramāṇaprakaraṇāt apakarṣaḥ saṃśayādiprakaraṇebhyaśca utkarṣaḥ prameyaprakaraṇasyeti samudāyārthaḥ / ārabhyatāṃ tahi prameyalakṣaṇam, kimantargaḍunā vibhāgenetyata āha---tadiheti / prameyanāntarīkatvaṃ prameyālambnaphalatvam / kiṃ tadarthajātamiti bhāṣyakārīyaḥ praśnaḥ śliṣṭaḥ, ki lakṣaṇaṃ katividhaṃ ceti / asminnarthe vibhāgavat sāmānyalakṣaṇamantareṇāpi viśeṣalakṣaṇānavatārāt / tatra dvitīye---sūtrapāṭhe nottaram / prathame tu śabdavyākhyāneneti bhāṣyagatiḥ / tadatra dvitīyapraśnārtho vibhāgoddeśasūtramavatārayitumityanena darśitaḥ / prathamastu viśiṣṭaṃ prameyamadyāpi na sidhyatīti tadarthaṃ praśna ityanena / tatra vārttikakāreṇa tuśabdasūcitaṃ sāmānyalakṣaṇaṃ gṛhītvā vibhāganiṣṭhaḥ praśna ityanena / tatra vārttikakāreṇa tuśabdasūcitaṃ sāmānyalakṣaṇaṃ gṛhītvā vibhāganiṣṭhaḥ praśnaḥ kṛta ityāha---sa ca viśeṣa iti // nanvayameva ca sūtrārtha iti vibhāga evāsya sūtrāsyārtha iti gamyate / tathā ca na vivakṣitaviśeṣalābhaḥ sūtrāt, evaṃ ca prameyamātravibhāgo 'narthako 'satyaścetyata āha---yeṣāmiti / prakṛtopayogiprameyaviśeṣalakṣaṇakroḍīkṛtānāmeva vibhāgo 'sya sūtrasyārtha iti vārttikārtha ityarthaḥ / yeṣāmityādinā yathāsaṃkhyaṃ lakṣaṇadvayam / naśca tattvapadena saṃbandhaḥ / sākṣāditi ca pūraṇīyam / apavargo mithyājñānanivṛttiḥ, tadāditvāt / saṃsāro rāgadveṣau, tadekadeśatvāditi / paramāṇūnāmityupalakṣaṇam, tenāśarīrānindriyā tadartharūpāṇāṃ dvyaṇukādīnāṃ tadguṇakarmaṇāmapīti // nanu yadā digādayo 'bhihitā evārthata iti samādhānam, tadā tadabhidhāne ka upayoga ityapi samarthanīyamityata āha---kauśalamātramiti //9 // // pariśuddhiḥ // nanu pratyakṣamapyātmani pramāṇameva, ahamiti vikalpasya parairapīṣṭatvāt / na cāyamavastukaḥ saṃdigdhavastuko vā, aśābdatvādapratikṣepācca / na cāyaṃ laiḍgikaḥ, ananusaṃhitaliṅgasyāpi svapratyayāt / nāpi smṛtiriyam, ananubhūte smaraṇāyogāt / anādivāsanāvaśādanādirayamavastuko vikalpa ityapi na yuktam, nīlādivikalpeṣvapyevaṃ vaktuṃ sukaratvāt / kādācitkatvena tatra vastukalpanamihāpi samānam / arthakriyāsthiteḥ sūtraprāmāṇyasiddhervastusthitirityapi na yuktam, arthakriyāsthitiniścayasyāpi vāsanāmādāyopaplāvayituṃ śakyatvāt / ata eva pramāṇāntarapravṛtterityapi gatam / tasmād vāsanāvādamātraṃ vihāya āgantukamapi kiñcit kāraṇaṃ vācyam / taccāptānāptaśabdau vā liṅgatadābhāse vā pratyakṣatadābhāse vā? tatra yathā prathamamadhyamaprakārābhāvāt nīlavikalpaśyaramaṃ kalpamālambate, tathāhamitti vikalpo 'pi / tatrāyam, pratyakṣapṛṣṭhabhāvitve sākṣādeva savastukaḥ / tadābhāse tu mūle 'sya pāramparyāt savastutā // iti / na ca bāhyapratyakṣanivṛttāveva nirmūlatvam, buddhivikalpasyāpi nirmūlatvaprasaḍgāt / tatra svasaṃvedanaṃ mūlam, ihāpi mānasamiti na kaścid viśeṣaḥ / tatkathamātmani pratyakṣapratiṣedhakaṃ bhāṣyamityata āha---ahamiti / yadyapi savastuko 'yaṃ tathāpi śarīrapratyayasāmānādhikaraṇyāt tadvastuka evāyamityapi syāt / ato na tadatirikte vastuni pramāṇayituṃ śakyate tāvad yāvad dehādibhyo bhinna ātmā pramāṇāntareṇa na sādhyata ityarthaḥ / tadidamuktam---drāgiti / ghaṭādijñānavaditi vyatirekidṛṣṭāntaḥ / yathā hi ghaṭādijñānaṃ śarīrādipratyayavaiyadhikaraṇyāt tadatirikte vastuni drāgevapramāṇayitu śakyate, tathā nedamityarthaḥ // nanu yadi nāma na drāgeva, vicārakrameṇa tu pramāṇayiṣyate / tathā hi, nirūpādhiśarīrabuddhitatsamudāyālambanatvena ahaṃ pratyayasyātiprasaḍgāt svasaṃbandhini śarīrādāvayamahaṃpratyaya iti vācyam / tatrātmavyatirekeṇa kaḥ svārtha iti cintanīyam / ananyatvaṃ svatvaṃ sarvabhāvānām / tathā ca yadā tenaiva tadanubhūyate tadā pratyetuḥ pratyetavyādananyatvādahamiti syāt / ata eva ghaṭādayo na kadācidapyananyānubhavitṛkā iti na kadācidapyahamāspadamiti cet? evaṃ tarhi tvanmate 'pyayamahamiti pratyayaḥ śarīrādāvāroparūpa eva, tataḥ pratyeturanyatvāt / buddhau mukhya iti cet---na, tasyāḥ kriyātvenānubhūyamānāyā bhinnasya tatkarturahaṃ chinadmītivadahaṃ jānāmītyanubhavāt nīlādipratyetavyākāravat pratipattrākāro 'pi pratīterevāyamātmā tathā bhāsata iti cet? tarhi pratyetavyākārasamānayogakṣematvena pratipatrākārasyāpi siddhaṃ naḥ samīhitam / astu svopādānamātramiti cet---na, tatpratibhāsane tadgatārthākārasyāpi pratibhāsaprasaḍgāt / ākāramantareṇākāriṇo 'navabhāsanāt / pravṛttivijñānasaṃtānādanya evāyaṃ buddhisaṃtānaḥ pratipattā, yamālayavijñānamācakṣata iti cet? evaṃ tarhi pravṛttivijñānopādānamanādinidhanaḥ siddho 'dhikaḥ pratipattā / sa kiṃ saṃtanyamānajñānarūpaḥ, tadviparītarūpo veti cintā pariśiṣyate / tasyāśca raṅgabhūmiḥ kṣaṇabhaṅgabhaṅga ityata āha---pareti / dṛḍhataraṃ viśeṣaniṣṭham / smṛtyā saha pūrvāparapratyayayorekaviṣayatvamūkajñānagocaratvam / pūrvānubhūtitatkāryasmṛtitatkāryānubhūtīnāmekenānuvyavasāyena etena pratisaṃdhānaṃ pratyabhijñānaṃ vā syāt, kāryakāraṇaviśeṣayorekasaṃtānaniyamo vā? ādye tattvataḥ pratyabhijñānamasiddham, abhimānato viruddham, aviśiṣṭamanaikāntikam / dvitīye 'pi virodha eveti nirastam / tadāha---tadaneneti / tadatra pratisaṃdhāne kāryakāraṇabhāvaḥ pareṇopanyastaḥ kimupādhitayā vipakṣavyāvṛttisaṃdehamudbhāvayitum? atha svadarśane pratisandhānavyavasthāṃ pratipādayitum? pratisandhānasya tu kṣaṇabhaṅgasādhanameva bādhanamityāśayaḥ / tatra pratyabhijñānaṃ pratisandhānamiti gṛhītvopādhilakṣaṇamapaninīṣān kāryakāraṇabhāvapratisandhānayoḥ paraspareṇa vyāpti khaṇḍayati---na hi yatreti / punaḥ bauddhaḥ / na hi kāryakāraṇabhāvamātraṃ pratisandhānanibandhanamācakṣmahe / kiṃ tarhi? sādṛśyaviśiṣṭamiti śaṅkate---vastuta iti / tadidamuktam, sabhāgeṣu iti / etadvyatirekavyabhicāreṇa dūṣayati---tanneti / viśiṣṭo 'pi kāryakāraṇabhāvo na pratisandhānaṃ prati prayojako yatastannivṛttāvapi nedaṃ nivartata ityarthaḥ / na ca sādṛśyamātramevāstu tannibandhanamiti sāmpratam, bhedagrahe tasyāpi vyabhicārāt / tadagrahapakṣastu vācya iti tamupekṣyāsmadabhipretaṃ pratisandhānamādāya śaṅkate---pūrvāpareti / yatra kartari pratisandhānaṃ tatrāvaśyaṃ pratisandhayānāṃ buddhīnāṃ kāryakāraṇabhāvaḥ / yatra caiṣa evabhūtaḥ, tatrāvaśyaṃ kartṛpratisandhānamiti na vyabhicaratītyarthaḥ / dūṣayati---hanteti / nairātmyasākṣātkārasātmībhāva iti sarvajñopalakṣaṇaparam // tadayamarthaḥ, sarvajñastāvadubhayavādyavivādaviṣayaḥ / sa kimātmanaḥ pūrvāparapratyayānekakartṛkatayā pratisaṃdhatte na vā? ādye tatpratisandhānādeva pratisandhāturekatvaṃ siddham / jñānānāṃ bhedasya dhiyāmasthairyasya sarvaireva pratīteḥ / pratisandhātuḥ kṣaṇikatāyāḥ sarvajñenāpyapratīteḥ / atha na pratisandhatte, na tarhi kāryakāraṇabhāvanibandhanaṃ kartaryapi pratisandhānam / na hyasti saṃbhavo yadanvaye 'pi yasyānanvayastat tāvanmātranibandhanamiti / saiva ca ityādi sotprāsam / vyartha iti / svanibandhanānuvṛttau sattvadṛṣṭerdurapahnavatvāt / avaśyaṃ ca tasya pratisaṃdhānena bhavitavyam / kathamanyathopadiśet? avaśyaṃ copadeṣṭā svīkartavyaḥ / yadi pāralaukiker'the vipralambhakā eva vaktāra iti niścayaḥ, saṃbhāvanayāpi prekṣāvanto na pravarteran / tasmādubhayathāpi pratisandhāturekatvaṃ siddham // atra śaṅkate---athāsadapīti / tataśca na kāṣakāraṇabhāvo na tasya nibandhanam avyabhicārāt / nāpyanupadeśaprasaṅgaḥ, tannibandhanasya pratisandhānasya bhāvāt / nāpi doṣāvakāśaḥ, svarasavāhinastasya taddhetutvāt / asya tvāhāryatvādityarthaḥ / śaṅkate---na ceti / so 'yaṃ kāryakāraṇābhāve satyeva draṣṭavyaḥ / upadeśastu pūrvapratisandhānabalopanītakarūṇābhyāsaprakarṣādeva virodhapratisandhānabalena suptasyeva prabodha iti śaḍkārthaḥ / uttaram---pravṛttīti / na ca sphaṭikavad viṣayoparāgaparihāreṇa buddhiṣu bhedagraha iti yuktam, sphaṭikavadupādhiparihāreṇa buddhīnāṃ pratyetumaśakyatvāt / tathābhāve buddhimātreṇa bhedāgrahe pārthivatayā vṛkṣāt kāṣṭhaṃ kāṣṭhādaḍgāraḥ, tato bhasmādibhedena na gṛhyeta / gṛhyate ca / tasmānnimittavyāvṛttau pratisandhānaṃ na syāt, bhavad vā nimittāntaramākṣipatītyarthaḥ / na copadeśaḥ pratisandhānamantareṇa samarthitaḥ syāt / sa hi vivakṣāyoniḥ / sā ca saḍketitaśabdasmaraṇādiyoniḥ / tadeva ca pratisandhānam // nanvālayavijñānabhedāgrahāt pratisandhānaṃ bhaviṣyatītyata āha---ālayeti / sa hyālayasantāno 'hamāspadaṃ pravṛttivijñānādanya eva syāt, tadantaḥpātikādācitkānekāhaṃpratyayarupo vā? na tāvadādyaḥ, na hyahamahamikayā parasparasvatantrasantānadvayamanubhūyate / satyapi vā parasparamanupādānānupādeyabhāvānna parasparapratyākalitārthānusandhānabandhaḥ / tathātve vā caitramaitrādiṣvapi prasaṅgaḥ / ubhayorvā ubhayopādānatve ekamapyanekāśritamiti kimaparāddhamavayavisaṃyogādibhiḥ? na cālayavijñānopāttaṃ pravṛttivijñānaṃ na kiñcidupādatta ityapi yuktam / tathā sati nimittatāmapi na yāyāt, upādānatvavyāptatvānnimittatāyāḥ / evaṃ ca yadi jñānāntaramupādadīta, tadā apūrvānantasantānapravṛttiprasaṅgaḥ / tasmānnālayasantāna ānubhaviko na caupapattika ityarthaḥ / dvitīye tvāha---ahamiti // ayamāśayaḥ / asya hi bhedāgrahaḥ svarūpato vā syāt, viṣayato vā? svarūpato 'pi pūrvāhamiti pratyayamātrād vā, pravṛttivijñānebhyo 'pi vā? na tāvadādyaḥ, ahamityajñāsiṣam, ahamiti jānāmi, ahamiti jñāsyāmītyatītatvādipratīterbhedaniścayamantareṇānupapatteḥ / kathañcid bhedāgrahe 'pi tadarthasyaiva pratisandhānamucitam, na pravṛttivijñānānām / na ca tebhyo 'pi bhedāgraha iti coktameva / nāpi viṣayataḥ / sa hi svākāro vā syāt, vastvantarameva vā, alīkaṃ vā? nādyaḥ, prāgdūṣaṇenaiva gatatvāt / na hyanena svākāraḥ svātmano bhedenāropitaḥ, api tu svātmaviṣaya eva darśitaḥ / tasya ca bhedo niścita iti / nāpi dvitīyaḥ, svayamanabhyupagamāt / nāpi tṛtīyaḥ, ahamiti vikalpasya savastukatāyāḥ prāgeva prasādhanāt / avastukatve 'pi na tatra prakṛtopayogibhedāgrahasaṃbhavaḥ / sa hi vidyamāna eva bhedo na gṛhyate, avidyamāna eva vā, āropito vā, āropitāsattvo vā? na tāvadādyaḥ, alīkasya ajñāyamānabhedasampattāvanalīkatvaprasaḍgāt / nāpi dvitīyaḥ, pāramārthikasya bhedābhāvasya pāramārthikābhedaparyavasāyitvāt / na ca paramārthata eva nānāvikalpollikhitamalīkamekātmakam anātmakatvāt / tathātve vā kva bhedāgrahasyopayogaḥ, ekatvādevaikatvenānusandhānāt? nāpi tṛtīyaḥ, virodhaparāhatatvāt / yadi hi tatra bhedāropaḥ, kathaṃ tadagrahaḥ? tadagrahe vā kathaṃ bhedāropaḥ? na ca bhedārope 'bhedāropasyāpyavakāśaḥ / nāpi caturthaḥ, ātmāśrayaprasaṃgāt, pāramārthikabhedaprasaḍgācca / ghaṭapaṭayoryo bhedaḥ pāramārthikaḥ, śaśaviṣāṇanaraviṣāṇayorvā yo bhedaḥ kālpanikaḥ, sa iha na gṛhyate ityabhedānusaṃdhānamiti cet---na, anyaviṣayabhedāgrahe anyatrābhedārope 'tiprasaḍgāt / catuṣkoṭivinirmuktavyapadeśyabhedāgrahe tvabhedārope trailokyaikatāropaprasaṅgaḥ // tatra bhedagraho 'pyastīti cet? tarhi yathābhūto bhedaḥ tatra gṛhyate, tadagrahe evābhedāropa ityeva sādhu / na caitadalīkaviṣayatvapakṣe saṃbhavatīti sthiravastugocaratvam eva sattvabuddherjyāyaḥ / kṣaṇabhaṅgastu niṣetsyata iti bhāvaḥ / tadidamuktarūpaṃ pratisandhānaṃ nimittavattayā vyāptaṃ nirnimittatve niyamānupapatteḥ / taccānekakartṛtve nāstīti vyāpakānupalabdhyā vipakṣānnivartamānaṃ nimittavatyekakartṛkatve viśrāmyatīti pratibandhasiddhiḥ ityanenābhiprāyeṇopasaṃharati---tasmāditi // tadetatsarvaṃ buddhīnāmupādānopādeyabhāvamabhyupetyoktam / vastutastu tatraivāyaṃ vivādaḥ / tathā hi vyavahitakālā api pratyayā yadyekakartṛkāḥ, kva buddhīnāmupādānopādeyabhāvaḥ? sa cet, kva teṣāmekakartṛkatā? sā hyekopādānataiva / na caikajātīyatve sati tadutpattiḥ evopādānopādeyabhāvaḥ / śiṣyo pādhyāyabuddhyorapi tathābhāvaprasaṅgat / bhedāgrahe satītyapi na yuktam, samastopādhisvīkāraparihāreṇa śiṣyācāryabuddhyorapi bhedāgrahāt / sopādhibhedagrahasya prakṛte 'pi bhāvāt / śarīrabhedāgrahasya janmāntareṇavyabhivacārāt / anupalabdhapitṛkeṇa bālena cāti prasaḍgāt / ghaṭakapālakṣaṇayoratathābhāvaprasaḍgācc / ekādhāratāniyama ityapi na yuktam, tasya vāstavasya kṣaṇikapakṣe viṣayasamayānāṃ kṣaṇānāmabhāvāt kālpanikasya tvatiprasaṃjakatvāt / asti hi sarveṣāmabhimāno yatraiva ghaṭe gandhaḥ tatraiva rūparasasparśā iti, yatraiva śarīraṃ tatraiva jñānamiti / etena cābhrāntasamataikāvasāyaḥ prakṛtivikriye / tato hetuphalasyopādānopādeyalakṣaṇamiti nirastam / kāṣṭhasya tu prakṛtervikṛtiraḍgāra iti kuto niścitaṃ bhavatā? yāvatā vahnerevāsau vikāraḥ kiṃ na syāt, vahnisaṃbandhe kāṣṭhādeva tadutpatteriti cet---na, kāṣṭhasaṃbandhe vahnereva tadutpattirityevaṃ kiṃ na syāt? pārthivaṃ pārthivopādānakameveti niścayāditi cet? kuta etat? sabhāgeṣu kṣaṇeṣu tathā darśanāditi cet? tadapi kutaḥ? abhrāntasamataikāvasāyāditi cet---na, nīlaparamāṇuṣu parasparapratyāsanneṣu nirantaraṃ jñāyamāneṣu parasparopādānatvaprasaṃgāt / asti hi teṣāṃ tadutpattau satyāṃ mamatā ābhimānikaikatvāvasāyaśca / pāramārthikastu na kvacidapi / astu piṇḍitānāṃ rūparasaparamāṇūnāṃ sarveṣā sarvopādānatvamityapi na yuktam, anekavṛtteḥ ekasya svayamanabhyupagamāt, saprasidhānāṃ samānadeśatvābhāvācca / etena bhrāntasaṃmataikāvasāya iti pāṭhāntaramapāstam, laukikānāṃ bhrāntasaṃmatestatrāpi tulyatvāt / parīkṣakāṇāṃ tu prakṛte 'pyasattvāt / tasmāt kāryakāraṇabhāvamātramavaśiṣyate / sa ca nopādhiratiprasaṃgāt / kiñcideva svakāraṇasāmagrīvaśādutpadyate jñānaṃ yat kāṃścideva kāraṇasāntānikān pratyayān pratyavekṣate nānyat / nāparānityetadapyasādhīyaḥ, niyāmakamantareṇa śiṣyasyāpyupādhyāyacittapratyavekṣakajñānotpādaprasaḍgāt / tatra teṣāmanabhisaṃskārakatvāt naivamiti cet? kāraṇatvajñānatvāviśeṣe 'pyetadeva kutaḥ? vicitrā hi kāraṇānāṃ śaktiḥ / tat kimatinirbandhena? yatra yathā kāryaṃ dṛśyate tatra tathā kalpyata iti cet? tat kimidānīṃ kiṃbhūtasya kutra sāmarthyamityanuyogo 'nuttara eva / evaṃ tarhi sarvatra jñāpakajanakeṣvanāśvasāt nirīhaṃ jagat jāyeta / kṣaṇabhaṅgasādhanabādhitatvāt pratisandhānahetorevaṃ kalpyata iti cet? athānenaitat kiṃ na bādhayate? tasya nirdeṣatvāditi cet? asya tarhi doṣāntaraṃ vacanīyam / agṛhyamāṇaviśeṣatvādastūbhayoḥ satpratipakṣatvamiti cet? nanvidamapi te vyasanaṃ nivartayiṣyāmo mā tvariṣṭā ityupasaṃhāraśeṣaḥ // yadi hi sarvajñasya cetaso 'smadādicittamālambanapratyayatvenodāhniyate vaisadṛśyād daṇḍaghaṭavanna pratisaṃdhatta ityapi pariharedata uktam---yogicittamapīti / tasyāpi yogicittena pratisandhānaṃ syāditi viparyayo hetuviparyāsasyāpi saṃbhavāt / tasyāpi yogicittena pratisandhānaṃ syāditi viparyayo hetuviparyāsasyāpi saṃbhavāt / sahārthe vā tṛtītā / ihānubhavo vā kālāntarabhāvinīṃ smṛtiṃ janayati, jajjanito vā saṃskāraḥ? so 'pyatīndriyo 'dhyakṣasiddho vā? atīndriyo 'pi tatkālasthāyī, saṃtanyamāno vā? adhyakṣāsiddho 'pi taduttarabuddhidhārārūpo vā, tadanyo vā, tadviśeṣo vā? viśeṣo 'pyanubhavaprasavatvamātraṃ vā, anubhavitṛsantānavaijātyaṃ ceti? tatra prathamaṃ dūṣayati---na hyajāteti / adhyakṣasiddhastu taduttarabuddhidhārārūpāt, anyastāvadanupalabdhibādhitaḥ, tairanabhyupagataśca / anubhavaprabhavatāmātralakṣaṇastu viśeṣo 'viśeṣa eva / na hi karmakarakaropanītam eva bījaṃ kṣitimāsādyaḍkuraṃ kurute / na tu tathābhūtamapi pramādapatitam, tathā nīlādyanubhavasantānaḥ pītādyanubhavena vopanīyatām, nīlādyanubhavenaiva veti na kaścit svarūpakṛto viśeṣaḥ / evaṃ cānanubhūte 'pi smaraṇaprasaḍgo na cānubhūte 'pīti vaijātyaṃ tu viśeṣo bhavet / yathā kṣīrāvasekādamlatvaṃ parihṛtya mādhuryamādāyānuvartamānāmalakī kālāntare api phale mādhuryamunmīlayati, lākṣārasāvasekād dhavalatāṃ parihṛtya raktatāmupādāyānuvartamānaṃ kārpāsabījaṃ kusumeṣu raktatām, na caivaṃ prakṛte saṃbhavati / javākusumādyupadhānāt tadrūpatāṃ parihṛtya dhavalimānamupādāyaiva saṃtanyamānasya sphaṭikasyeva jñānasyāpi viṣayoparāgaṃ parihṛtya cidrūpatāmātramupādāyānuvṛtteḥ / sarvākāratvameva sarvavijñānānāṃ kiṃ tu kaścidākāra ḥ sphuṭaḥ, anye tvapaṭava iti tu svadarśanaśraddhā, yato viruddhadharmādhyāsādapi na bhīḥ / nirākārapakṣe 'pi yāvānartho buddherviṣayastatra sphuṭaiva sā / yatra tvasphuṭā nāsau tasyā viṣayaḥ / tathātve vā viṣayetaravyavasthā na syāt / tasmādatīndriyaḥ saṃskāraḥ pariśiṣyate / sa cet kālāntarasthāyī, nūnaṃ tadupādānamapi tathaiva sthāyi / na hyupādānanivṛttāvapi upādeyamavatiṣṭhata ityāśayavānāha---iti pūrvotpanna iti / saṃtanyamāna evātīndriyaḥ saṃskāro bhaviṣyatītyāśayavānāśaṅkate---punaḥ para ityādi / pṛthaksaṃskārasantāno hi na tāvat parābhyupeto nāpyupapannaḥ, ālayasya prāgeva pratiṣedhāt / tato 'pyadhikatve tatraiva smṛtyādiphalaprasaḍgāt / tasmāt pravṛttisantāne phalānavakāśāt anyatra saṃskāre 'nyatra phale 'tiprasaḍgāt / tasmād pravṛttisantāne phalānavakāśāt anyatra saṃskāre 'nyatra phale 'tiprasaḍgāt / tasmād pravṛttisantāne phalānavakāśāt anyatra saṃskāre 'nyatra phale 'tiprasaḍgāt / tasmād yatrānubhavastatra saṃskāraḥ, yatra ca sa tatra smṛtyādiphalamiti paramupapadyate // evaṃ ca kṣaṇabhaṅgasādhanaṃ pratirodhakamavaśiṣyate / tatrāha---upapādayiṣyate hīti / etena yo yaḥ saṃskāraḥ kvacit santāna āhitaḥ, sa tatraiva phaladānayogyo nānyatretyādi nirastam, atiriktasya saṃskārasyāśrayāsiddhatvāt, viśeṣalakṣaṇasya ca svarūpāsiddhatvāt, aviśiṣṭottarakāryapravāhalakṣaṇasya ca viruddhatvāditi / anityatvasya hetorviśeṣavyāvartakatvotkīrtanaṃ guṇatvasiddhyupayogāt / ata eva netaretarāśrayatvaśaṅkā, anityatvena pāratantryaṃ sādhayitvā tena guṇatvaprasādhānāt / guṇatvaṃ tu yadarthaṃ sādhitam, tat tatsādhakenaiva sādhitamiti vaiyarthyamavaśiṣyate / tadupasaṃharati---tasmāditi / nanu yadi vaiyarthyamasya hṛdi nihitameva vārttikakṛtā, tat kimathamamumeva hetumupanyastavānityata āha, tadapi pūrvamūktam, na tu prasādhitam / na cāsiddhaṃ sādhanaṃ nāmeti kṛtvā iti garbhaśoṣaḥ // ayamarthaḥ / yathā anityatvaṃ dravyapāratantryāvinābhūtam, tathā guṇatvamapi / yathā ca tadicchadiṣu, tathā guṇatvamapīti / na tāvadanayoḥ sādhanatvaṃ prati kaścid viśeṣaḥ / kevalamanumānakālābhāvo vivakṣitaḥ / so 'pi nāsti, ekahetusiddhe 'pi hetvantarajijñāsuṃ prati bhāvāt / ananusaṃhitānityatvamapi tallakṣaṇayogana guṇatvavyavahāriṇaṃ prati ca / dṛśyate hīcchādīnāṃ sāmānyavatāmacalanātmakānāṃ guṇāntarāyogaḥ / atra vipratipattau tvanityatvāderūpanyāsaḥ / tadayamaperarthaḥ / anityatvena pāratantryamapi sādhayati, tatsādhakaṃ guṇatvamapīti / uttaraprabandhopayogamāha---na caitaditi / dravyapāratantryeṇa viśeṣiteneti śeṣaḥ / tadetad viśeṣaṇaṃ kutaḥ siddhamityata āha---yadyapīti // ayamāśayaḥ / pratyakṣagrahaṇayogyāstāvadasyāvayavāḥ pratyakṣānupalambhenaiva nirastāḥ / atīndriyeṣvanumānaṃ pramāṇam, tacca dvividhaṃ samavyāptikamasamavyāptikaṃ ceti / tatra yadyapi dvitīyasya nivṛttau na sādhyanivṛttiḥ, tathāpi prathamasya nivṛttāvavaśyaṃ nivarteta / tathā hi, kvacidupalabhyamānasparśavattayā duvyasyārambhakatvaṃ kalpyeta / ārambhake sati ca tat kāryadravyaṃ sāvayavaṃ vyavasthāpyeta, vāyuvat / na ceha kvacidupalabhyamānasparśavattāstīti nārambhasaṃbhavaḥ, tadabhāve na sāvayavatvamākāśavat / tadidamuktam---tadavayavakalpanāyāṃ pramāṇābhāveneti / na tāvadaṇviti / vyāpakamityarthaḥ, viśeṣaniṣadhasya śeṣābhyanujñāviṣayatvāt / kuta itya āha---tatra tatreti / tathā satyeva hīcchādīnāṃ sārvatrikatvamupapadyate yata ityarthaḥ / tadupapādayati--kvaciditi / anyatarat śarīrādi / kvacit svabhāvataḥ kāryadravyotpatterārabhya tatkaraṇasaṃyogādeḥ / atha gatereva kiṃ na taṃ tamāpnotītyata āha---gatikalpanāyāṃ pramāṇābhāvāt / gatikalpanāpramāṇaṃ hi mūrtiḥ / tayā aparidṛśyamānāpi gatiḥ kalpyate manasi paramāṇuṣu ca / tadabhāvaścātmani / tathā hi, na paramāṇvāśrayā icchādayaḥ, anityatve satyasmadādipratyakṣatvāt, śabdavat / niravayavadravyāśritatvaṃ ca sādhayatā sāvayāśritatvaṃ prāgeva nirastam / ato 'mūrtatvānna gatisaṃbhavo mūrtergatyā samavyāptikatvāditi pūrvavanneyam // nanu naitadekamapi vārttikasthamityata āha---tadetadādigrahaṇeti / nanu tathāpi kimanayā kaṣṭasṛṣṭyā, yāvatā guṇatvamanyathāpyamīṣāṃ sādhayituṃ śakyam? tathā hi icchādayo guṇā anityatve satyekendriyagrāhyajātimattvāt, rūpādivadityādinā ityata āha---tadanayeti //10 // // pariśuddhiḥ // yasya kṛte 'pavargo mṛgyate sa tāvallakṣitaḥ / athedānī puruṣasyāpekṣitatamatvāt apavargo lakṣayitumucitaḥ / tat kimantarāle śarīrādilakṣaṇamityata āha---ātmānamityādi / apavargasyābhāvarūpatvāt pratiyogyadhīnanirūpaṇatayā duḥkhādapakarṣaḥ / tasyāpi hetvadhīnotpattikatayā taddheturūpebhya indriyādibhyo 'pakarṣaḥ / teṣāmapi śarīramāśritya tathābhāvāt śarīrādapakarṣa iti saṃgatisaṃkṣepaḥ / sākṣāt śarīramāśrityeti / indriyāṇāṃ manasaḥ aṃśator'thādeḥ paramparayā tu śarīrāśritatvam / buddherdeṣāṇāmarthādyaṃśasya ca / asminnevārthe bhāṣyam ityāha---tadavatārāyeti // atra hi ceṣṭāyāḥ śarīrāvyabhicārapakṣe arthendriyasamuccayo 'nupapannaḥ, sambhave vyabhicāre ca viśeṣaṇasyārthavattvāt / samuccayapakṣe vyabhicāradarśinaḥ kathaṃ ceṣṭāśraya iti praśno 'nupapannaḥ, pratyekavyabhicāre satyeva hi samuccayasambhavāt / ato vikalpaṃ gṛhītvā bhāṣyamutthāpayati---atreti / yadyapi ceṣṭā kāyavyāpārastathāpi tasyaiva lakṣyatvāditaretarāśrayabhiyā vyāpāramātraṃ vaktavyamityāha---ceṣṭā vyāpāra iti / prayuktasya iti satātparyaṃ padam / ato vyācaṣṭe---prayuktasyotpāditaprayatnasyeti / tena kāraṇadvārā ceṣṭānirūktiḥ / prayatnavadātmasaṃyogāsamavāyikāraṇāntyāvayavikriyā ceṣṭā / phaladvārā tu hitāhitaprāptiparihāraphaleti / tadidamubhayaṃ vivakṣatoktam---api tu viśiṣṭo vyāpāra iti / tena phaladvāranirūktau vyabhicārodāharaṇam / dārūyantrādikāraṇadvāranirūktau tu prāṇākhyo vāyuḥ / manaḥkaracaraṇādayastu antyāvayavipadenaiva nirastāḥ / tatrobhayavyabhicāramudbhāvayan dārūyantrādītyahā / dvayamapi pariharati---mūrtāntareti / atra ca sparśavaddravyaparimāṇaṃ mūrtiriti paralakṣaṇābhiprāyeṇa mūrtiśabdaḥ prayuktaḥ / tena ca sparśavaddravyāntarāprayoge satītyarthaḥ / prayogaśca kriyaupayiko guṇaḥ / sa ca dārūyantrādau nodanādiḥ / prāṇe tu prayatnaḥ / tena yadyapi śarīrasya prayojakaṃ mano 'styeva, tathāpi na tat sparśavat / yadyapi ca śarīreṇāpi tatra prayatyate, tathāpi na tat tato 'nyat / tadidam anyaragrahaṇaphalam / ato nāsiddhaṃ viśeṣaṇamiti / etacca yathāśrutaṃ bhāṣyavārttikānurodhena viśeṣaṇam / āgāmivārttikaparyālocanāyāṃ tu ceṣṭāśabda evāyamevambhūter'thaviśeṣe vartata iti na nyūnaṃ sūtramāśaṅkanīyam / pāṣāṇetyādi / na ca tasyāpi prāṇitvenocchvāsaniḥśvāsānumānāt nayanodarādyavayavasaṃkocavikāśalakṣaṇā ceṣṭāstīti vācyam, ucchvāsaniḥśvāsāvakāśābhāvāt antyāvayavino niṣkriyatvācca / api ca mṛtaśarīrāvyāptiparihārāya yogyataiva śaraṇam / na codāharaṇamādaraṇīyamiti // nanu yadyapīndriyāṇi śarīre na samavayanti, tathāpi saṃyujyante / tāvataiva āśrayārtha upapanna ityato vārttikakārasya bhāvamāviṣkaroti---saṃyogitayā tviti / yadyapi golakasyābhidhāte 'pi cakṣurūpahanyate tadanugrahe cānugṛhyate, tathāpi viśeṣānupādānāt sarvendriyābhiprāyametad draṣṭavyam / na hi golakamātrasyopadhāte 'nugrahe vā tvagādīnyupahanyante anugṛhyante vā / yathā jarāyauvanādinā śarīropaghātānugrahābhyāṃ sarvāṇi vikalāyante paṭūni vā sampadyanta iti / tadetad bhāṣyavārttikakārābhyāmevānugṛhyante upahanyanta iti bahuvacanaprayogeṇa spaṣṭaṃ darśitamityupekṣitavān / na svarūpeṇa śarīram āśrayanta iti / avyāptyativyāptī vihāyeti śeṣaḥ / nanu sukhādyupalabdhihetutvamarthānāṃ kāryopahitaṃ rūpam, na tu tadeva kāryamityata āha---prayojanaṃ tadadhikāreṇa tatra pravṛtteriti / tadayaṃ lakṣaṇārthaḥ / yadavacchinne ātmani arthā bhogaṃ janayanti taccharīram / tena nātmanā vyabhicāraḥ / na hyātmātmanaivāvacchidyate / nāpi manasā, tasya śarīrānavacchedena pravṛtterabhāvāt / nāpīndriyaiḥ, tadavacchedena tatra bhogotpattau bahirapi bhogaprasaṅgaditi / tadetat tasya bhogadhiṣṭhānamiti vadatā bhāṣyakṛtā eva prāk darśitaṃ sphuṭamiti neha vitanyate / codayatīti / arthagatiṃ samarthya śabdagatāviti śeṣaḥ / ceṣṭādayaḥ sāmānyaśabdā iti vārttike bahuvacanaṃ dṛṣṭāntabrahmaṇādiśabdāntarbhāvena / āśrayaśabdāvṛttibhedavivakṣayā vetyato mandāśaṅkatvādupekṣitam / aśeṣabrāhmaṇabhojanasyāśakyatvādityanupapattivarṇanaṃ sampātāyātamasya pakṣasyāgre varṇanīyatvāt / ata eva tadupekṣya prakṛtopayuktaṃ vivṛṇoti---viśeṣeṇeti / bubhukṣitatvādinā sannidhīyamānamityanena sambandhaḥ / atrānayoḥ prakaraṇādītyādipadasaṃgṛhītayormadhya ityarthaḥ / pramāṇāsambhavo 'nupapattirbādha ityarthaḥ / yasyāpi pramāṇena śarīratvaṃ bādhitaṃ bhavati, tatrāpi vyāpāraśrayatvaṃ gatamiti // atha samavāyābhiprāyeṇeti / atra hīndriyāśraya iti ṣaṣṭhītatpuruṣo bahuvrīhirvā / tatra samavāyābhiprāyeṇobhayaṃ dūṣayati---tathāpīti / upalakṣaṇaṃ caitat / śarīrasyendriyeṣvityapi draṣṭavyam / prathamapakṣe mūrtānāṃ samānadeśatāprasaḍgāt, ekasya dravyasya anārambhakatvāt, pṛthivyā abādidravyānārambhakatvācca / dvitīyapakṣe tu vijātīyānām anārambhakatvāt / śrotramanasordravyānārambhakatvādityarthaḥ / indriyaviśeṣaṃ gṛhṇāti---ghrāṇasyeti / śliṣṭaṃ vākyam / atrāyamanuyogaḥ / śarīrāvayavāntareṇa ghrāṇasya samavāyo vā saṃyogo vā? prathame 'pi dvayī gatiḥ, ghrāṇasya vā śarīrāvayave samavāyaḥ, tasya vā ghrāṇa iti / tadetadanuyogadvayamabhipretyāha---na tasyeti / śarīrāvayavasamavāyikāraṇatvena śarīre 'samavāyāt / na hi kāraṇaṃ kāryakārye samavaitītyarthaḥ iti ṣaṣṭhatatpuruṣapakṣe / bahuvrīhipakṣe 'pi śarīrasyāsamavāyāt / na hi kāraṇakāraṇe kāryaṃ samavaitītyarthaḥ / ghrāṇasya śarīrāvayave samavāya iti tu na sambhavatyeva, mūrtayorekāśrayatvānupapatterityatra ṭīkā sphuṭā / saṃyogapakṣaṃ gṛhṇāti---atha tadādhāramiti / tatra saṃyuktamityarthaḥ / atrāpi dvayīgatiḥ, ārambhakatayā anārambhakatayā vā / tatra prathamaṃ dūṣayati---tathāpīti / ārabhyamāṇaṃ hi dravyamaindriyakairevāvayavairārabhyate yathā ghaṭaḥ / atīndriyaireva vā yathā dvyaṇukādikam / na tu miśrairiti vyāptiḥ, tāmupobdalayitumapratyakṣatvaprasaṅga uktaḥ / anārambhe tu saṃyogidravyamātra syāt keśādivat / tathā ca na tatra śarīrasamavāyasambhava iti kimanena śaḍkitenāpītyupekṣitavān / etena śarīrasamavetametaditi nirastam, atīndriyadravyasyaindriyakeṇānārambhāt, ekadravyasya ca dravyasyābhāvāt / alpaparimāṇasya mahatānārambhāt / śarīravyāpakatve ca tasya sarvatra gandhopalabdhiprasaḍgāt / api ceti / yadyarthaśabdo rūpādimātravacanaḥ, tadaivaṃ dūṣaṇam / yadā tvindriyaviṣayavacanaḥ, tadā vāyavīyaśarīrāvyāptiḥ / yoginastadapi tatheti yadi tadendriyaparamāṇubhireva vyabhicāraḥ, teṣāmapi tathābhāvāditi / tadetatsarvaṃ śabdagatimupekṣya carcitam / paramārthatastu yadi dvandvānantaraṃ bahuvrīhiḥ ka liṅgasaṅgatirarthasaṅgatiśca? atha prathamata eva bahuvrīhiḥ kkaikapadyamiti? //11 // // pariśuddhiḥ // indriyasyeti / kenacidupādhinā śarīrādīnāmeva phalatvamiti svabhāvikarūpapratītyadhīnatvāccaupādhikarūpapratīteḥ tebhyaḥ phalasyāpakarṣaḥ / śarīrādīnāmeva dharmaḥ pretyabhāvo dharminirūpaṇādhīnatvācca dharmasya tebhyaḥ pretyabhāvasyāpakarṣaḥ / arthādīnāṃ doṣāntānāṃ śarīramāśritya duḥkhahetutvāviśeṣe 'pi paramparayā śarīrāśriyatvādindriyāṇāṃ tu sākṣāt tathābhāvādebhyasteṣāmapakarṣaḥ / manasastvevaṃrūpatve satyapi bāhyendriyavaidharmyajñāpanārthatvāt buddhikramānumeyatvācca buddheḥ sakāśādapakarṣaḥ / tadidamuktam---upanāyakatveneti / sākṣāccharīramāśritya pratiniyataviṣayādyupanayadvārā duḥkhahetutvenetyarthaḥ / śarīrasaṃyuktaṃ saditi śeṣaḥ / ato nobhayāvadhāraṇe bhāgāsiddhamasiddhaṃ veti doṣaḥ / sarpamaṇipradīpādīnāṃ tu saṃskārapadenaiva nirāsaḥ / etāvāṃstu viśeṣo yadañjanādīnāmindriyasaṃskārakatvam / pradīpādīnāṃ tu viṣayasaṃskārakatvamiti // nanu bhāṣyakṛd āha---bhogasādhanānīti, tatkathametat tena sūcitamityata āha---sākṣāditi / yadyapi bhujyeta iti bhogau sukhaduḥkhe iti sākṣādeva bhogasādhanatvaṃ sarveṣāṃ sambhavati, tathāpi bhogo buddhiriti tatra tatra bhāṣyadarśanāt tadanusāreṇa vyācaṣṭe---pāramparyeṇa ceti // yathā ca sāmānyalakṣaṇamantareṇa na viśeṣalakṣaṇāvasaraḥ, tathā vibhāgamantareṇāpīti so 'pi vaktavyaḥ syāt / tadetadevaṃlakṣaṇakamindriyaṃ bāhyamābhyantaraṃ cetīndriprakaraṇāt mano 'nyatra nayatā sūtrakṛtā eva sūcitam / bāhyamapi pañcadheti / gandharasarūpasparśaśabdā iti pratiniyatārthavibhāgaṃ kurvatā sūtrakṛtā eva darśitam / yadi hyaparamapi bāhyam indriyaṃ syāt, kathaṃ pañcaiva pratiniyatā viṣayā iti tadeva vyavacchedyaṃ darśayanneva manāk smārayati, rasanādi pratiniyataviṣayam, mana ādi sarvaviṣayamiti ca / ādigrahaṇena ātmaśarīre / na tvātmādiprameyoddeśasūtre sāmānyenendriyamātramuddiṣṭam / iha tu ghrāṇetyādyucyate / tat kathaṃ tato na viśeṣa ityata āha---pramāṇādyudyeśeneti / uddeśaviśeṣeṇa / atha vibhāgasūtratve 'pi lakṣaṇasūtraṃ kiṃ na syāt? na hyanayoḥ kaścid virodha ityata āha---lakṣaṇaṃ hīti / jñātaṃ coddiśyate vidhiviṣayatayā anūdyata ityarthaḥ / ajñātaṃ ca vidhīyate jñāpyata ityarthaḥ // parārthānumāne virodhamuktvā svārthānumāne 'pyāha---nāpi lakṣyalakṣaṇatve iti / lakṣyasya pakṣarūpatayā sādhyatvāt, lakṣaṇasya ca liṅgarūpatayā siddhatvādityarthaḥ / tathāpi kathamebhya eva padebhyo vivakṣitobhayalābha ityata āha---atra ceti / kvacit kvacit sāmānyaviśeṣa iti / jātirūpe sādharmyarūpe cetyarthaḥ / tena śrotrapadamapyavayavārthaṃ nimittīkṛtya nabhaso viśiṣṭādṛṣṭopagṛhītakarṇaśaṣkulyavacchinnatve vartata iti / tarhi yoga evāstvityata āha---avayavārthayoge 'pīti / tathāpyubhayābhidhāyakatvāviśeṣe kathaṃ lakṣya--lakṣaṇapadavyavasthetyata āha---tathā ceti / nanu kevalenāvayavārthena lakṣaṇe ativyāptiḥ, ghrāṇatvādisahitena tu itaretarāśrayatvamityata āha---na ceti / sāmānyalakṣaṇayuktasyeti / yāvatā vyabhicāro nivartate tāvadupalakṣaṇaparam, na tu samuccitaṃ padaṃ nirūcyate tvakpadaṃ tvanavayavaṃ vṛddhikṣayavaddravyasahajāvaraṇamātre vartata ityabhiprāyavatā bhāṣyakṛtā lakṣaṇaṃ tadbījaṃ ca darśitam / tathāpi na prakṛtasiddhiḥ / na hyevamapi lakṣya-lakṣaṇavyavasthā sidhyatītyata āha---nirvacanagrahaṇeneti / kriyātvāditi kāryatvād ityarthaḥ / saṃyogādhāratvāditi grāhyasya mṛgamadādigandhasya tatrāsamavāyāt mṛgamadādīnāṃ svāvayavasamavāyena samavetasamavāyābhāvāt / svātantryeṇa grahe viśeṣaṇatvābhāvat aprāptasya cāgrahaṇāt / itarasannikarṣatrayasya saṃyogagarbhatvāt saṃyogaḥ siddha evetyupakramaḥ / atha ko niyamārthaḥ? kiṃ yajjātīyaṃ yadindriyaṃ tattajjātīyasyaiva guṇaviśeṣaṃ gṛhṇāti? atha yajjātīyaṃ yadindriyaṃ tajjātīyasya tenaiva guṇaviśeṣo gṛhyate ityata āha---na caivamiti / yadyapi prathamamapyavadhāraṇaṃ ghrāṇaśravasoḥ saṃbhavati, tathāpi rasanādiṣu vyabhicārāt tadupekṣyottaraṃ grahītavyamityarthaḥ / tathāpi bhūtebhya iti sūtrapadasya kiṃ tātparyam ityata āha---anena khalviti / yadyapi viśeṣasiddhireva śeṣaṃ niṣedhati, tathāpi viparyaye bādhakaṃ vaktavyamityata āha---nirākaraṇahetumāheti / na tvekaprakṛtikatvamāha sāṃkhyo na tvekasvābhāvyamindriyāṇāmityata āha---śliṣṭaṃ padamiti / ekaḥ pākyaḥ / sarvasādhāraṇa iti śeṣaḥ / evamuttaratrāpi / stokabhṛyasvaniḥśeṣatvena iti, prārabdhapākāpekṣayā / tathā ca lakṣyahāniriti---na hyasti saṃbhavo nirhetuko vyavahāra iti bhāvaḥ //12 // // pariśuddhiḥ // indriyaprakṛtitvaṃ bāhyendriyaprakṛtitvamiti //13 // // pariśuddhiḥ // pravṛtterdeṣāpakarṣe manasa pravṛttyapakarṣe vakṣyate / buddhermano 'pakarṣe coktam / viṣayanirūpaṇīyatvāccarthebhyo buddhedapakarṣaḥ / tator'thalakṣaṇameva kramaprāptamityāha---kramaprāptamiti / sūtre vibhāgabhāgasyāpi vidyamānatvāt / śliṣṭaṃ tu śabdārthamāha---yeṣāmiti / yeṣām uktalakṣaṇayogasta hame vibhajyanta ityarthaḥ / yeṣāṃ mithyājñānaviṣayīkṛtānāṃ nimittānuvyañjanasaṃjñāviṣayīkṛtānāṃ saṃsārahetutvaṃ ta hame lakṣyanta ityarthaḥ // tatra cādye pade vibhāgapare / tatastadarthā iti lakṣaṇapadaṃ cet, lakṣyapadaṃ nāsti / lakṣyapadaṃ cet, lakṣaṇaṃ nāsti ityata āha---atra ceti / arthānimittānuvyañjanasaṃjñāviṣayatayā saṃsārahetava ityarthaḥ / ke te? ya indriyāṇāmarthā viṣayā ityarthaḥ / āgāmino vārttikasya bhāṣyeṇa virodhaṃ parijihīrṣurāha---na ṣaṣṭhīti / ghrāṇādayaḥ śabdā iti śeṣaḥ / vyadhikaraṇabahuvrīhau na kevalaṃ lakṣaṇābhāvaḥ prayojanābhāvaścetyāha---na ceti / tadarthā iti lakṣaṇamavyāpakaṃ syāditi / yadi vāyvādayaḥ paramārthator'thā iti śeṣaḥ / ādigrahaṇena vāyvādisaṃgrahe lakṣaṇavibhāgayorvyāghāta ityarthaḥ // eteṣāṃ cetyādi / tadyathā, dantauṣṭhamityanurāgaḥ / asthimāṃsamiti vairāgyam / śyāmeti harṣaḥ / pākajamidaṃ māṃsapārthivarūpamiti mādhyastham / mukhāmoda iti pramodaḥ / aupādhiko 'yamasya, sahajastu pūtiriti vaimukhyam / aho madhuramidam etanmukhāvarjitaṃ tāmbulamiti pravṛttiḥ / ucchiṣṭamidamiti nivṛttiḥ / preyasīsparśa ityutsavaḥ / pārthivadravyamātrasparśa iti na kiñcit / bahukeśītyanurāgaḥ / majjadhātumalā hame bahavaḥ śmaśāne tarāviva śarīre saṃyuktā ityudvegaḥ / pīnastanītyānandaḥ / sphiḍnirviśeṣau palalapiṇḍāvityalaṃpratyayaḥ / mṛtaśarīrādacetanāt pṛthagiyamiti harṣaḥ / cetanādātmanaḥ pṛthagiyaṃ sahajaśavabhūtācetanādapṛthagbhāvastu bhrānta ityaratiḥ / divyamālyābharaṇavasanavatīti prītiḥ / pārthivaṃ pārthivena saṃyuktamiti viratiḥ / hasatīti harṣaḥ / asthimāṃsavibhāga iti viṣādaḥ / mama priyā parāparā veti harṣaviṣādau / śarīrāpekṣayā parāparabhāvo na madapekṣayeti na kiñcit / nṛtyamiti ratiḥ / satpratyayāsatpratyayakarmasantāno māyāśarīra iveti viratiḥ / gamyajātīyeti strīti cotsāhaḥ / tvaḍmāṃsaśoṇitasnāyvasthimajjaśukramūtrapurīṣasamudāyo 'yaṃ caṇḍālīsādhāraṇa ityalaṃbuddhiḥ / vakrabhrūḥ ṛjuromarājī gabhīranābhirūnnatapayodharā pṛthunitambā kṛśamadhyeti snehaḥ / annapānapariṇatiriyaṃ bhedomāṃsādyapacayāpacayasaṃsthānabhedavatī acirasthāyinīti nirveda iti nimattasaṃjñayā saha aśubhasaṃjñeti / anuvyañjanasaṃjñayāpi saha draṣṭavyeti // asti tāvadiha darśanasparśanābhyāmekārthānusandhānam / tadidamekaikaviṣayaṃ vā, samudāyaviṣayaṃ vā, tadatiriktavastuviṣayaṃ vā, vastvanurodhākāraviṣayaṃ vā, atīkaviṣayaṃ veti? na tāvadādyaḥ, na hi bhavati yadeva rūpaṃ sa eva sparśa iti / na ca rūpaṃ dvīndriyagrāhyam, andhasyāpi nīlapītādiprayatyayaprasaḍgāt / na caikameva vastu kāraṇabhedādanyathā prathata iti yuktam, anātmakatvaprasaḍgāt, bhedābhedavyavasthānupapatteśca // nāpi dvitīyaḥ, sa hyekadeśatayā vā, ekakālatayā vā, ekakāryatayā vā, ekakāraṇatayā veti / na tāvadupādānalakṣaṇaikadeśasaṃbhavaḥ, tayoḥ pratiniyatopādānāt / saṃbhave vā tadeva dravyamiti paryavasitaṃ vivādena / nāpyadhikaraṇībhūtabhūtalādyādhāratayā tatsaṃbhavaḥ / tathā hi cakṣuṣopalabhyamāne bhūtale rūpaviśeṣe ghaṭo 'pi cakṣuṣaivopalabhyamāno rūpaviśeṣastadādhāra iti śakyate niścetum, tayoradharottarabhāvena ekajñānasaṃsargitvāt / tadadhikaraṇāḥ sparśādayo 'pīti tu kasya pramāṇasya viṣayaḥ? na hi sparśādayaścākṣuṣe cetasi cakāsati, tvaco 'yaṃ vyāpāra ityapi na yuktam, tayāpi bhūtale ghaṭasparśayorevādhārādheyabhāvapratīteḥ / na ca samudāyayorevādhārādheyabhāvānubhavaḥ, parasparāśrayaprasaḍgāt ekādhāratayā samudāyānusandhānam, tadanusandhāne caikādhāratānubhava iti / anavasthāprasaḍgācca, bhūlatasyāpi hi samudāyatvaṃ kiṅkṛtamityanuyogānivṛtteḥ / ata eva naikakālatayāpi, tayorekakālatāyāṃ pramāṇābhāvāt / bhāve vā rāsabhakarabhayorapyekakālatayā samudāyatvaprasaḍgāt / bhedāgrahastvatrāsaṃbhāvita eva / ata eva naikakāryatayāpi upadeyalakṣaṇasyaikasya kāryasyābhāvāt / ata evaikodakāraṇakriyetyādyapi na yuktam, rūpādyatiriktasyodakasyānabhyupagamāt / ekaikasyānekāhāryatve pramāṇābhāvāt, samudāyasya cāsiddheḥ / ata eva naikakāraṇatayāpi, nimittamantareṇa samudāyavyavahāre 'tiprasaḍgāt // tṛtīye tu na vivādaḥ // nāpi caturthaḥ / sa hi vijñānanayamāśritya vā syāt, dvicandrādivad visaṃvādād vā, sthairyavadbādhakād veti? ādye rūpādiṣu kaḥ pakṣapātaḥ? prāpterarthakriyāsthiteśca na dvitīyo 'pi / te dve api rūpādīnāmeveti cet? na teṣāṃ kiṃ tu tasyaivetyeva kiṃ na syāt? bādhakāditi cet? sa yadi kramayaugapadyavirodhaḥ, kṣaṇikaṃ tāvadastu / raktāraktādivirodhaścet? paramāṇurūpaṃ tāvadastu / saṃbandhābhāva iti cet? asaṃbaddhaṃ tāvadastu / kathaṃ tadvat pratīyeteti cet? taiḥ saha tathotpādāditi parihāro 'stu, bhavatāmeva yathā śarīraṃ cetanāvaditi / rūpādibhireva samastārthakriyāsiddheḥ kiṃ tadatiriktavastukalpanayeti cet---na, tāvanmātreṇaiva samastārthakriyāsiddheḥ kiṃ rūpādikalpanayetyasyāpi vācāṭavacaso 'vakāśaprasaḍgāt / pratīyamānatvāditi cet? tulyam // etenaivālīkaviṣayatā nirastā / abhedasādhanāni pramāṇāni bādhakamiti tu cintyata ityāśayavān paryanuyogārthamāha---svasaṃvedaneneti / atra para āha anākalitasamaya iti śeṣaḥ / anurañjanādikayā tviti / atadrūpasya svarūpasaṃkrāntiḥ anurañjanam / yathā nīladravyasamparkād dhavalo 'pi nīlo mahārajanasaṃparkādrakta iti / atra nīlādayo dravyavyapadeśaṃ vihāya rūpavyapadeśameva labhante, nīlarūpaḥ paṭo raktarūpaḥ paṭa iti / ādiśabdena gandhādīnāṃ vāsanādikāḥ vāsanādikāḥ kriyāḥ saṃgṛhītāḥ / śabdagatidūṣaṇametaditi vibhāvayannirākaraṇaṃ vivṛṇoti---tathārthasyeti / arthagatirapi tridhā / utpādamātraṃ vā, trailokyavilakṣaṇotpādo vā, sabhāgasantānabhedotpādo veti / tatra dvayaṃ dūṣayatītyāha---dūṣaṇāntaramiti / tṛtīyamutthāpayatītyāha---śaṅkata iti / dṛṣṭisṛṣṭiviṣaye hi kasmiścid ghaṭa iti vyavahāraḥ / sa cedanayā vacobhaḍgyātiriktaḥ samarthitaḥ, siddhaṃ naḥ samīhitamityāha---anyatva iti / ananyatve vyarthābhidhānamiti / tathā sati hi rūpaparamāṇavaḥ sparśaparamāṇavaścetyeva / te ca kathamapyutpadyantām, na kadācidapi dvīndriyagrāhyāḥ / samudāyaśca durūpapādaḥ / tathā ca dṛṣṭisṛṣṭiviṣayo naikaḥ samarthitaḥ syāt / ato niṣprayojanamuttarābhidhānamityarthaḥ / śaṅkata ityādi / yadyapi kṣaṇikaparamāṇurūpe dravye na kaścid vicāravirodhaḥ, tathāpi sthirāvayavyabhiprāyeṇa śaḍkā / so 'pi hyasmākaṃ prasādhya iti / ata evāha---ekānekavicārāsahatvāditi / asanta iti upalakṣaṇam / bāhyānanurodhijñānākārarūpā ityapi draṣṭavyam / bījamiti // atra prayogaḥ, ye ghaṭādipratyayā na satyāḥ, ta evambhūtasamyakpratyayapūrvakā mithyāpratyayatvāt, taimirikakeśapratyayavaditi / atra copādhimudbhāvayati---yastviti / yadyapi hi ādimānanādiriti vibhāgo 'nupapanna eva / tathā hi keyamanāditā? kimevaṃrūpamithyājñānapravāhāvicchedaḥ, kiṃ vā pūrvamapyevaṃbhūtasya vibhramasya kadāpi bhāvaḥ? na tāvadādyo 'sambhavāt / dvitīye tu taimirikakeśajñānamapyanādyeva / anādau saṃsāre viplutasya keśajñānasyābhūtacaratvānupapatteḥ / tathā cānāditā nopādhiḥ / tasyāṃ satyāmapi keśajñānasya satyajñānanimittāpekṣaṇāt / na ca viparyaye bādhakābhāvād vibhramaśca syāt / satyapratyayānanukārī ceti śaṅkayā bhavitavyamiti vācyam / ananyathāsiddhānvayavyatirekānuvidhānasiddhakāraṇabhāvaparihāre mithyāpratyayānāmākasmikatvaprasaḍgāt / satyapratyayānanukāre ghaṭādipratyayānāmapravartakatvaprasaḍgācca / tathā hi mithyāpratyayā apyābhimānika pākṣikaṃ vā prāmāṇyamupādāyaiva pravartayeyaḥ / vibhramatvaniścaye tvapravṛtteḥ / na ca pramāṇānanukāre prāmāṇyābhimānasaṃśayaḥ / na ca pramāṇabhedāgrahamātreṇa tattvābhimānasaṃbhavaḥ, visadṛśārthagocaratve tasyābhāvāt / sadṛśārthagocaratve tu satyapratyayānukāro 'kāmenāpi svīkartavya iti / tathāpi ghaṭādipratyayānāṃ satyatve kiṃ nibandhanā bauddhasyerṣyeti jijñāsuṃ pratibubodhayiṣurāhetyāha---taṃ pratīti / avayavina iti dravyamātropalakṣaṇaparam / yadyasmāditi vārttikam yattadorvyatyāsena sugamamevetyupekṣitavān / vyaktyabhiprāyeṇānaikāntikatve dahanāyogolakamudāharaṇam / vārttikoktaṃ tu vyāghātasphoraṇāya / jātyabhiprāyeṇa buddhitadviṣayāvudāhāryau / asti hi viṣayāgrahe buddhijātīyāgraho na cābhedobāhyasthitau satyāṃ guṇaguṇivādārambhāt / dvividhāṇuḥ śabdātmako 'śabdātmakaśca / tatrānantaro 'ṣṭadravyaka iti / kavaḍīkārāhāraparyantāḥ kāmadhātavaḥ / dhyānāhārā rūpadhātavaḥ / ānandāhārā arūpadhātava iti vibhāgaḥ / sā hīti / yatastvayaivoktam, pararūpaṃ svarūpeṇa dhiyā saṃvriyate yayā / ekārthapratibhāsinyā tāmāhuḥ saṃvṛtiṃ kila // ityarthaḥ / udbhāvanaprakārasaṃkalanārthaṃ pūrvoktaikadeśaṃ smārayitvā paramatamavatārayati---tadevamiti / tadatrānaikāntikatvena hetvābhāso nigrahasthānam / tadabhyupetaprāmāṇyāgamavyāghātenāpasiddhāntaḥ / tacchabdaparyālocanayā niṣprayojanatvenāpārthakam, pratijñāpadayorvyāghātena virodha iti / ānuśāsanikaṃ vacanabhedamādāya virodha udbhāvitaḥ / tato na pāribhāṣikeṇa vyabhicāraśaḍkāsamānārthānāṃ prakṛtīnāmiti prakṛte 'bhyupagamavādaḥ / utpannataddhitāyāḥ prakṛteradhikārthatvāt, spārthikasya pratyayasya nirākariṣyamāṇatvāt / nanvāpa ityapi toyagatāmeva bahutvasaṃkhyāmācaṣṭām, ko doṣa ityata āha---ityekasyāmapīti / yadyupanibandhena yadi toyaparamāṇāvapyāpa iti śiṣṭaprayogastadaivaṃ neyam / vastutastu yathaikavacanāttoyamanuśāsanabalādasādhustathaikasaṃkhyāvacchinne pāthasyapīti na kaścid virodhaḥ / dārā ityatra tveṣaiva yuktirityarthaḥ / krandata ityanādare ṣaṣṭhī / bhavata iti pūraṇīyam / ṣaṇṇagarītyādiṣu tu sugamameva, samāhāre samāsānuśāsanāt / sa ca samāhriyamāṇārthātirikta evābhyupagamyate 'smābhiḥ // yadi yathālokavyavahāramādriyase, kimiti savikalpakaṃ pratyakṣaṃ pariharasi? kutaśca na śabdādīni pramāṇāni pṛthagevābhyupagacchasītyāha---anyatheti / vārttikoktodāharaṇānurodhenāhnīkaṃ pratyāha---na ca nīlasyeti / vastutastu pītaśaḍkhavibhrame ayam api na pītasyaiva śaḍkhasyotpādamicchati, puruṣāntareṇāpi tathopalambhaprasaḍgāt / tato dhavalimni pratīte 'pi tadāśrayaṃ śaḍkhadravyamabhipretyetyeva / toyaviraha ityādi / na caitad vaidharmyamātram, upaṣṭambhakasyāvinirbhāgenaivāvasthānaniyamāt / yathā hemni pārthivo bhāgaḥ / taile payasi sarpiṣi ca pāthasīyaḥ / na ca saṃyogimātraṃ yūṣe jalam / tadasaṃyoge yūṣatvanivṛtteriti tairvyapadeśaḥ / tairviśeṣaṇaistasya vyavacchedyasya vyavacchedaḥ / sa cātrānubhaviko vivakṣitaḥ / sa hyevaṃ pravartate, candano 'yaṃ surabhiḥ, tiktaḥ, śuklaḥ, śītaḥ iti / tādātmyabhramanirāsārthaṃ tu śabdo vyapadeśakatayopāttaḥ, candanasya śuklaṃ rūpamityādi / etaccāgambhīramiti matvā yathāśrutamevopādāya tātparyamahā---asti hīti / na kevalaṃ hetusvarūpālocanena pratijñālocanenāpi candanasyopālambhābhyupagamo 'vasīyate parasya / na hyanupalabdhasyaiva rūpādyabhedaṃ sādhayati / tathā satyaprasiddhaviśeṣyaḥ pakṣaḥ syāt / svātantryeṇa vā sattve sādhye āśrayāsiddho heturiti tṛtīye vyutpādanīyamiti ihopekṣitavāniti / ekāntato vyapadeśaṃ vyāvartayitumiti prayogāntarasūcanāya / tathā hi, ayaṃ cakṣurgocaraḥ candano rasādibhyo bhidyate, tadanupalambhe 'pyetasyopalabhyamānatvāt / yadyasminnanupalabhyamāne 'pyupalabhyate tat tato bhidyate, yathā rūpādibhyaḥ śabdaḥ / tathā cāyaṃ candanaḥ / tasmāt tatheti / spamātrāttu vyavacchedaḥ sandigdhaḥ tatra vyapadeśo heturiti // prayogāntaramāheti / vailakṣaṇyasya hetorvyaktyapekṣayānaikāntikatvāt, jātyapekṣayā asiddhatvāt, viṣayavailakṣaṇyasya ca sādhyatvāt / tadāhitākāralakṣaṇasyānabhyupagamādityāśayavāniti śeṣaḥ / atra ca hetutayā vyāpti pradhānīkṛtya ṣaṣṭhyanto heturūktaḥ / pañcamyantaśca sādhyaḥ / parvato 'yamagnimān / kasmāt? dhūmavattvāt / kiṃ kāraṇam? dhūmavato 'gnimattvāditivat / granthagauravabhiyā tu yathāśrutaṃ vyācaṣṭe---ghaṭapratyayasyeti / viṣayo ghaṭa eva / nimittaṃ ghaṭatvam / taddhi nimittīkṛtya ghaṭapratyayo ghaṭe vartate / ghaṭapratyayastvanubhavaḥ smaraṇaṃ ca / tadiyaṃ prayogapariśuddhiḥ / ghaṭādiṣvekādipratyayā uktanimittavyatiriktapravṛttinimittādhīnajanmānaḥ, uktanimittam antareṇāpi jāyamānatvāt / teṣveva ghaṭādiṣu nīlādiṣu nīlādipratyayavaditi / atra yadi ghaṭamanatareṇāpi jāyamānatvādityetāvanmātraṃ kriyeta tadaikaghaṭaparityāge ghaṭāntare jāyamānaghaṭapratyayena vyabhicāraḥ, tathābhūtasyāpi nimittāntarānapekṣatvāt / tannimittam antareṇetyetāvanmātre tu ghaṭanirvikalpakena vyabhicāraḥ, tasya tannimittanirapekṣasyāpi nimittāntarānapekṣaṇāt / tatpratyayamantareṇetyetāvanmātre 'pi tenaiva vyabhicāraḥ / prathamadvitīyapadopādāne 'pi tatsmaraṇānuvyavasāyavibhramairvyabhicāraḥ / tatpratyayaviṣayanimittavyatirekeṇāpi teṣāṃ janma / na ca pravṛttinimittāntarāpekṣā / dvitīyatṛtīyayorapi nirvikalpakena vyabhicāraḥ / prathamatṛtīyayorapi ghaṭāntarapratyayena vyabhicāra iti samastopādānam / ato yannyūnaṃ tatpūrayati---bhāja ityatrāpīti / tadetadghaṭādi pratyayavailakṣaṇyamekādipratyayānāmiti / sthāṇurdravyamityevaṃ sādhu / na ca jātisaṃkaraḥ, tatra khadirajāterabhāsāt / tadguṇayogāt tu tadvyavahāro māṇavake siṃhavyavahāravat tadavayavārabdhatvāt tadīyatāvyavahāraḥ kṣīrasya dadhīvivat / sarpeṇāntyāvayavinā ekenānārambhāt tadavayavānāṃ kāryāvaṣṭabdhatvāt sarpakuṇḍalakaṃ saṃsthānameva sphuṭam / pratimāyā iti / śarīralakṣaṇābhāvāt na tatra mukhyaḥ śarīraśabdaḥ, tadekārthasamavesaṃsthāne aupacārika iha prayujyate, tatsādṛśyāt / rāhoḥ śira ityatra tu saṃsthāne śiraḥ śabdopacāramātram / suvarṇāsyāḍgurīyakamityatra jātisaṅkaprasaḍgāt saṃsthānamevāḍgurīyakam, rajatāderapyaḍgurīyakadarśanāditi sphuṭam / śilāputrakasyetyatroktayukti smārayannāha---evamiti / vyatirekopadeśaviveko yadi syāt tadā buddhiśarīrābhyāmevānaikāntikaṃ syādata āha---atādātmyeti //14 // // pariśuddhiḥ // arthakathanapūrvakaṃ saṅgativārttikamavatārayati---ātmādīnāmiti / kāraṇatve 'pi manaso 'pakarṣe tūktam / sarvajanīnenāpi samayena gośabdavad yadyarthāntare 'pyete pravarteran tadā ko virodha ityata āha---tatra sarvajanīnaḥ śaknotīti / svābhidheyadvāreṇeti śeṣaḥ / tenāyamarthaḥ / eteṣāṃ śabdānāṃ vyavahriyamāṇānāṃ yadekaṃ pravṛttinimittaṃ tadyogād itarebhyo buddhirbhidyata iti / tadidamuktaṃ sūtrakṛtā---ityanarthāntaramiti / tenaitannirastam / gṛhītasamayairebhirbṛddhiḥ samānāsamānajātoyebhyo vyāvartanīyā / tathābhūtāyāṃ ca tasyāmeteṣāṃ samayo grāhya ityanyonyāśrayatvam / vyavahāre tu sādhye ātmāśrayatvamiti / tarhi buddhirjñānamityevāstu kimanekaśabdoccāraṇenetyāśaḍkya paramatamapākartṛm ityāha---bhāṣyakāra eveti sphuṭamiti---upapattisārthyāditi bhāṣyāvayayavaṃ vyācaṣṭe---paryāyeti / tatropapattipadārthaḥ paryāyaśabdābhidhānamityanene vyākhyātaḥ / śeṣeṇa sāmarthyapadārthaḥ / tenāyamarthaḥ, paryāyaśabdābhidhānalakṣaṇāyā upapatteḥ sāmarthyam anekārthatvapratiṣedhākṣepakatvam / tasmāditi / tadetannirākāraṇaṃ sūcitam / yadupapattisādhyaṃ tāṃ pṛcchati vārttikakāraḥ---kā punarūpapattiratreti / nirvikalpakavyāpārāṇīndriyāṇi / savikalpakavyāpāraṃ manaḥ / adhikārābhimānavyāpāro 'haṅkāraḥ / kṛtyadhyavasāyavyāpārā buddhiḥ / nirvyāpāra eva kalpitabuddhivyāpāraḥ puruṣa iti / tenāyamarthaḥ, akāraṇam akāryaśca puruṣaḥ / ādikāraṇaṃ prakṛtiḥ / ādikāryaṃ buddhiḥ / tato 'haṅkārādisarga iti / puruṣaḥ kūṭasthacaitanyarūpaḥ / itaradacetanamiti sākhyāḥ / tatra buddhiraṃśatrayavatī, puruṣoparāgo viṣayoparāgo vyāpārāveśaścetyaṃśāḥ / bhavati hi mayedaṃ kartavyamiti / mayeti hi cetanoparāgo darpaṇasyeva mukhoparāgo bhedāgrahādatāttvikaḥ / idamiti viṣayoparāgaḥ indriyapraṇālikayā pariṇātibhedo darpaṇasyeva malasaṃbandhaḥ pāramārthikaḥ / tadubhayāyatto vyāpārāveśo 'pīti / tatraivaṃrūpavyāpāralakṣaṇā buddhiḥ / viṣayoparālakṣaṇaṃ jñānam / tena saha yaḥ puruṣoparāgasyātāttvikasya saṃbandho darpaṇapratibimbitasya mukhasyeva tadgatamalinimnā sopalabdhiriti teṣāṃ rahasyam / tadutthāpayati---buddhiḥ kileti / sā ca na tāvad buddheḥ, tasyā acaitanyāditi / yadyapyacetana eva bhrāmyatīti sāṃkhyābhyupagamo yathāhuḥ, yogaścittavṛttinirodhaḥ / iti, tāstu pramāṇasaṃśayaviparyayasvapnasmṛtayaḥ / iti, tathāpi vyāptyā pratyavasthānam / yatra hi cetanācetanayorasaṃsargāgrahe saṃsargabhramaḥ, tādātmyabhramo vā, tatra cetanasyaiva, yathā darpaṇacaitrayoḥ śarīraśarīriṇorvā / na hi tatra darpaṇasya śarīrasya vā bhrama iti / api ca buddhirātmānaṃ cetayamānā bhrāmyet, puruṣeṇa vā cetyamānā / nobhayamapi prāguktayuktereva / na ca svataḥ parato vā aprakāśamānaiva buddhirbhrāmyatīti yuktam / na hyadṛśyamāna eva darpaṇaḥ timire maitrasannidhānamātreṇa tatpratibimbamudgrāhayati / tasmādubhayathāpi buddheḥ sahajaṃ caitanyamāpannamityupasaṃhāravyājenāha---tasmāt kṛpaṇeti //15 // // pariśuddhiḥ // vaidharmyādindriyaprakaraṇādapasāritasya buddhikramonneyatayā pravṛttihetutayā ca tayoḥ madhyer'thādavasaro manasa ityāha---kramapraptamiti // yasmādityādivārttikaṃ vākyabhedena sūtrakāroktasvoktahetupapādakabhāṣyavyākhyānamityāha---anindriyeti / yadyapi nimittāntaramityanenaivākāśo 'pi vyavacchidyate, avyāpītyanenaiva vā, sahakārītyanenaivātmādi, upādānātiriktasyaiva sahakāritvaprasiddheḥ, tathāpi yathāvivakṣaṃ gobalīvardanyāyena vyavasthā / indriyaṃ pradhānīkṛtya vā ātmani sahakārivāda iti / nanu mano vibhu sarvadā sparśarahitadravyatvāt, viśeṣaguṇaśūnyadravyatvāt, nityatve satyanārambhakadravyatvāt, jñānasamavāyikāraṇasaṃyogādhāratvāt ityādeḥ / tatkathamucyate---avyāpīti / naitadevaṃ, saveṣāmeṣāmāpātataḥ svarūpāsiddhatvāt / tathā hi yadā sukhādyupalabdhīnāṃ kriyātvena karaṇatayā mano 'numitam, tadā na dravyatvasiddhiḥ, adravyasyāpi karaṇatvāt / athāsāmeva sākṣātkāritayā indriyatayā tadanumātavyam, tathāpi śarīravayavasyopādhitvam, tadā tāvanmātre vṛttilābhaḥ / taddoṣe ca vṛttinirodhaḥ śrotravat prasajyeta / tataḥ śarīramātramupādhirabhidheyaḥ / tathā ca tadavacchedena vṛttilābhe śirasi me vedanā, pāde me sukhamityādyavyāpyavṛttitvapratītivirodhaḥ / asamavāyikāraṇānurodhena vibhukāryāṇāṃ deśaniyamāt / śarīratadavayavāvayavaparamāṇuparyantopādhikalpanāyāṃ ca kalpanāgauravaprasaṅgaḥ, niyamānupapattiśceti / tato 'nyavaikaṃ sūkṣmamatīndriyam upādhitvena kalpanīyam / tathāpi tasyaivendriyatve svābhāvike adhikakalpanāyāṃ pramāṇābhāvāt dharmigrāhakapramāṇabādhaḥ / atha jñānakrameṇendriyasahakāritayā tadanumānaṃ tadā sutarāmeva prāguktadoṣaḥ / yadi tu manaso vaibhave 'pi adṛṣṭavaśāt krama upapadyate, tadā manaso 'siddherāśrayāsiddhireva vaibhavahetūnāmiti / atha yatrādṛṣṭasya dṛṣṭakāraṇopahāreṇopayogaḥ, tatra tatpūrṇatāyāṃ kāryamutpadyata eva, anyathā antyatantusaṃyogebhyo 'pi kadācitpaṭo na jāyeta / jāto 'pi vā kadācinnirguṇaḥ syāt / balavatā kulālena dṛḍhadaṇḍanunnamapi cakraṃ na bhrāmyet / yatra tu dṛṣṭānusaṃhāreṇa adṛṣṭasya vyāpāraḥ tatra tadveguṇyāt kāryānudayo yathā paramāṇukarmaṇāḥ / tadihāpi yadi viṣayendriyātmasamavadhānam eva jñānahetuḥ, tatsadbhāve sadaiva kāryaṃ syāt / na hyetadatiriktamapyadṛṣṭasyopaharaṇīyamasti / na ca sadaiva jñānodayaḥ / tato 'tiriktamapekṣaṇīyamasti / tacca yadyapi sarvāṇyevendriyāṇi vyāpnoti, tathāpi karaṇadharmatvena kriyākramaḥ saṃgacchate / akalpite tu tasmin nāyaṃ nyāyaḥ, pratipatturakaraṇatvāt cakṣurādīnāmanekatvāt / tasmādantaḥkaraṇamastīti cet? nanvevamapi yugapajjñānāni mā bhuvan / yugapajjñānaṃ tu kena vāryate? bhavatyeva samūhālambanamekaṃ jñānamiti cet---na, ekendriyagrāhyeṣviva nānendriyagrāhyeṣvapi prasaḍgāt / teṣvapi bhavatyeveti cet---na, vyāsaṅgakāle jñānakrameṇa vivādaviṣaye kramānumānāt / bubhutsāviśeṣeṇa vyāsaḍge kriyākrama iti cet---naivam, na hyeṣa bubhutsāyā mahimā, yadabubhutsite viṣaye jñānasāmagryāṃ satyāmapi na jñānamapi tu tatra saṃskāraviśeṣādhāyakaḥ pratyayaḥ syāt / yadi tvabubhutsite sāmagrīmeva sā nirūndhyāt / tathā ca ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na darśayet / tasmād bubhutsāpīndriyāntarādākṛṣya bubhutsitārthagrāhiṇīndriye mano niveśayantī yugapat jñānānutpattāvupayujyate, na tu svarūpata iti yuktamutpaśyāmaḥ / tasmāt suṣṭhūktam---avyāpīti / gandhādikriyānyatve satīti vārttikaṃ yathāśrutaṃ dravyakarmādijñānenānaikāntikamato vyācaṣṭe---cakṣurādibhya iti / nanu smṛtyādiṣu saṃskārādayaḥ / santi / tato naite karaṇāntarakalpanāyāṃ prabhavantītyata āha---atra ceti / indriyajanmānaḥ śarīrasaṃyuktadravyarūpakaraṇajanmāna ityarthaḥ / nanvindriyatvenaiva mano 'pi janakaṃ smṛtyādīnāṃ tathātve sākṣātkāritvaprasaḍgāditi / athetyādivārttike pratibhāsamānavyadhikaraṇatāmupādāya codyam / ekadeśisamādhānaṃ ca / vyāptirvyadhikaraṇayoraśakyagraheti vastugatimupādāya samādhānaṃ sphuṭamityāha---sautramiti //16 // // pariśuddhiḥ // pretyabhāvādutkarṣe sati pravṛttermano 'pakarṣe hetumāha---manaso 'pīti // pravṛtteḥ vikalpasamuccayāmyāmavyāpakatayā nedaṃ sāmānyalakṣaṇam / na ca tadantareṇa viśeṣalakṣaṇāvakāśa ityāśaḍkya sūtravākyaṃ bhinatti---ārambhaḥ pravṛttiḥ / janmahetuḥ sthirātmaviśeṣaguṇajanakaḥ prayatna ārambhaḥ / na caivaṃ dayādyavyāptiḥ / tatrāpi tadarthaṃ prayatnasya vidyamānatvāt / yadi tvayatamānasyaivecchāmātraṃ jñānamātraṃ dveṣamātraṃ vā pravṛttiḥ syāt, pravartamānaṃ prati prayojakatvamamīṣāṃ nivarteta / tataścottarasūtravyāghāta iti / atra yadyapi vāgityādiyathāśrutaviśeṣalakṣaṇāvasare dayādyasaṃgraha iti vuddhipadaṃ mano 'bhiprāyeṇa vyākhyātaṃ bhāṣyakṛtā, tathāpi viśiṣṭadevatādyanucintanādyasaṃgraha ityata āha---sa ca dvividheti / jñātuṃ jñāpayituṃ vā prayatnaḥ ubhayathāpi jñānahetuḥ, tena vāggocaro 'pi prayatnaḥ saṃgṛhītaḥ / kartuṃ kārayituṃ vā prayatnaḥ ubhayathāpi kriyāhetuḥ / tena steyahiṃsādau ajñānādigocaro 'pi prayatnaḥ saṃgṛhītaḥ / etena yat siddhaṃ tadāha---tatreti / tadarthaṃ prayatno jñānaṃ janayan jñāpakahetuviṣayo bhavatīti jñāpakaikadeśena vācopalakṣayatā svasamavetajñānamātraheturityapi bhramo nirastaḥ / kāyanimitteti kāyo nimittaṃ viṣayatayā yasyāḥ sā tathoktā / dānasteyādyartha yaḥ khalu prayatnaḥ sa kāyaviṣayo bhavati / evaṃ manonimittaṃ dayādrohādyarthaṃ yaḥ khalu prayatnaḥ, sa manoviṣayo bhavatīti neyam / anyathā nāstyevāsau puruṣavyāpāro yatra kāyamanasī na nimittamiti //17 // pravarttanālakṣaṇā doṣāḥ //18 // // pariśuddhiḥ // pretyabhāvādutkarṣe sati doṣāṇāṃ pravṛttyapakarṣe hetumāha---prayojyeti / puruṣaṃ pravartayataḥ utkarūpaprayatnayoginaṃ kuruta ityarthaḥ / ānantaryādanayorabhidhānam moho 'pi pravartayatīti draṣṭavyam / mohaikārthasamavāyo mohasaṃskāraikārthasamavavāyaḥ / mohāntareṇa vā / etadevāha---tāvaddhi ayamiti / tasyārtha iti / bhāṣyasya iti bhāva iti codakasya / atra ca samavāyo yadyapi na vyāpāraḥ tathāpi mohādeḥ pravartakasya svāśrayasamavetarāgadveṣamohajananāvāntaravyāpārasya pravartakatvamityadūraviprakarṣeṇa sambandhasambandhinoretad draṣṭavyam / tena phalagocarau moharāgau mohadvaiṣau vā tatsādhanaviṣayau moharāgau mohadveṣau vā janayantau puruṣaṃ pravartayataḥ / tataḥ phalaviṣayā rāgadveṣamohāḥ pravartakāḥ, sādhanaviṣayāstu tadekārthasamavāyinaḥ pravartanā iti vastugatiḥ / vyāpāro 'pi ca kāryānuguṇa iti kṛtvā rāgādayaḥ pravartayanti pravṛttihetutvād doṣā ityucyatante //18 // punarūtpattiḥ pretyabhāvaḥ //19 // // pariśuddhiḥ // śarīrādīnāṃ doṣaparyantānāṃ parityāgapūrvakaḥ prāptilakṣaṇo dharmaḥ pretyabhāva iti tadanantaramevāsyāvasara ityāha---uddeśakrameti // nanu pūrvaśarīrādiparityāgāditi sūtre nāstyeva / na cotpattimātraṃ pretyabhāvaḥ, ekasminnapi janmani tathāvyavahāraprasaḍgāt / na ca punaḥśabdasyāyamarthaḥ, tasyābhyāsamātrārthatvāt / ata uktaṃ vārttikakṛtā punariti / tad vyācaṣṭe---punarityabhyāsamāheti / abhyāsaṃ vadanneva nāntarīyakatayā pūrvaśarīradiparityāgaṃ pratipādayatītyarthaḥ / tathāpi kiṃ vakrokteḥ prayojanamityata āha---tathā ceti / nanu dvitīyasūtre duḥkhādīnāṃ kāryakāraṇabhāva saṃsāra ityuktam, iha tu punarūtpattiriti, tat kuto na virodha ityāśayavato vārttikakṛta ākṣepaḥ, kaḥ punariti / duḥkhāndīnāṃ kāryakāraṇabhāve sati pūrvadehādiparityāgādanyadehādiprāptilakṣaṇaḥ pretyabhāvaḥ / tatasteṣāṃ tathābhūtapravāhavicchede pretyabhāvāparanāmā saṃsāro vicchidyeta iti tulyapravṛttinimittatvāt sa eva tatra saṃsāra uktaityayo na virodha ityāśayavataḥ parihāro duḥkhādīnāmiti / tadetatsmaraṇamātreṇa, vyācaṣṭai, tadetadvārttikajātamiti / seyamuktarūpā punarūtpattiryadyacetanasya manasaḥ saṃsāraḥ kimiti nivartanīyaḥ? athātmanastadāśakyanivṛttiḥ, muktasyāpi saṃsāridehādiparityāgāt tadīyāparadehādiprāptisaṃbhavādityāśayavatā vārttikakṛtā śaḍkitam---so 'yamiti / neyaṃ bhogenaviśeṣitā punarūtpattiḥ saṃsāra ityāśayavatā parihṛtam---yadīti / tatrāsphuṭaṃ padaṃ sphuṭayati---kriyāmiti //19 // pravṛttidoṣajanitor'thaḥ phalam //20 // // pariśuddhiḥ // śaḍkāmapanayanneva saṅgati karoti---yadyapīti / sāmānyena jñātā hi viśiṣṭatayā jñātuṃ śakyante / tataḥ sāmānyarūpeṇa lakṣitānāṃ viśiṣṭalakṣaṇāvasaraḥ / ubhayoścākārayornirvedopayogādubhayopādānamityarthaḥ // atra ca sūtre padadvayamatiriktam / tatra prathamopayogamāha---atra ceti / yadyapi svarūpato 'pi pravṛtteḥ kāryabhūtau dharmādharmau prati doṣāṇāmatiśayenopayogo, vakṣyati ca, doṣatuṣāvanaddhā hi karmataṇḍulā ityādi, tathāpi pravṛttiphale doṣāṇāmupayogo darśanīyaḥ sūtre prakṛtatvāt / na ca dharmādharmayoḥ phalavyavahāraḥ / tato vyāpāradvāramupādāyopayogamāha---api tviti / tadeva dvāraṃ sphorayati---doṣasalileti / ato dharmādharmaśrutyā na lakṣaṇābhramaḥ kartavyaḥ / svarūpatastu pravṛtti prati doṣāṇāṃ sahakāritvaṃ sūtrakāra eva caturthe vakṣyatīti / tat kiṃ nirdeṣasya sukhaduḥkhe na sta ityupāttakarmapracayasya tādavasthyamadattaphalasyaiva vā vināśa ityata āha---na cāstīti / na brūmo nirdeṣasya upabhoga eva nāsti / api tu yādṛśaḥ saṃsārahetustādṛśo nāsti / doṣāntarajanako hi tādṛśa ityarthaḥ / arthapadasyopayomāha---sūtra iti //20 // // pariśuddhiḥ // mukhyaṃ duḥkhamadhikṛtya saṅgatiruktā / gauṇābhiprāyeṇāha---nānukta iti // nanu lakṣaṇaśabdo yadi svarūpavacanaḥ syāt, gauṇaduḥkhāvyāptiḥ syāt āvṛttau vākyabhedaḥ / tata ekavākyatvaṃ rocayannayamāha---atra ceti / evaṃ cāsiddhiḥ / tāṃ pariharati---saiva hīti / mukhyā svarūpato, gauṇī vidheyaduḥkhopādhinibandhanā / na caivamitaretarāśrayaprasaṅgaḥ / duḥkhatayā tadviṣayatvaṃ tathātve ca duḥkhatvamiti lokasuprasiddhena bādhanābuddhiviṣayatvena heyatāyāḥ prasādhanāt / yo hi duḥkhaṃ taddhetuṃ vā śarīrādi tadanuṣaktaṃ vā sukhaṃ jānāno 'pi sukhatṛṣṇāpariplutamatirna hātumicchati, taṃ pratyucyate śarīrādiduḥkhāntaṃ duḥkhaṃ heyamityarthaḥ, bādhanālakṣaṇatvāt, yattu na heyaṃ na tadevam, yathātmasvarūpāpavargāviti / vaśī jitāvidyaḥ / yadyapi rāgābhāvo vairāgyaṃ tathāpi suṣuptyādau tasya bhāve mokṣānupayuktatayā ātyantiko vivakṣitaḥ / sa ca kāraṇayogyatānivṛttyā sidhyati / tataḥ saiva darśitā / upanateṣvapi viṣayeṣvaudāsīnyaṃ kiṃ tadupekṣābuddhiḥ prabalatattvasākṣātkārasamunmūlitaniravaśeṣamavidyāsaṃskāre heyopādeyapakṣavyavacchedavatī buddhirityarthaḥ / śarīrādiṣu uktaḥ uktarūpa eva grāhya ityarthaḥ / nanvabhāvaphalatvaṃ dharmasya duḥkhābhāvasukhavādino nāniṣṭam / nāpīdamadṛṣṭamityata āha---yadyapīti / yathā ca kālotkarṣaḥ sukhasyāgamikaḥ, tathā svarūpotkarṣo 'pyānubhavika āgamikaśceti draṣṭavyam / na cāndhakāravat pratiyogyutkarṣādutkarṣopapattiriti vācyam / dharmaphalaṃ hi duḥkhābhāvo bhavan pradhvaṃso vaktavyaḥ, prāgabhāvāderasādhyatvāt / tasya ca kālenānavaccheda eva / na ca tajjātīyāvadhisadbhāvaniyamo 'ndhakāravadeva / na hi brahmalokopabhogānantaramevāvaśyaṃ duḥkhena bhavitavyamityasti niyāmakam / yathā ca viśiṣṭaśālisūpādinā kulmāṣapiṇḍikayā codarapūraṇe kṛte duḥkhanivṛttistulyā, tathendrabrāhmapadayorapīti na kaścit svarūpato viśeṣaḥ syāt, api ca svargārthī yāgādikaṃ kṛtvā kadācillabdhavṛtteradharmānnarakaduḥkhamanubhūya svargamanubhavati / kadācit tu manuṣyadehapātānantarameva ityaniyamaḥ / so 'yaṃ na syāt, duḥkhapradhvaṃsaphalatvād dharmasya / na cānutpannasya pradhvaṃsaḥ tasmād dharmaṃ caritvā avaśyamakāmayamāno 'pi prathamatastāvannarakādiduḥkhamanubhavet / tatastadabhāvamiti kṛtaṃ dharmeṇa, prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam / iti nyāyāt //21 // // pariśuddhiḥ // śarīrādiṣu pratiyogiṣu lakṣiteṣu tannivṛttirūpasyāpavargasya lakṣaṇāvasara ityāha---krameti // yadyapi mano na jāyate, tathāpi karmopagrahamantareṇa tasyākiñcitkaratvāt sa eva tasya janmeti jāyamānāḥ sarva ityuktam / atra ca pratiyogināṃ śarīrādīnāmādhyātmikatvāt tatpradhvaṃso 'pyādhyātmika eva / tadviśiṣṭasya jīvanmuktyuttarakāle duḥkhasyātyanatābhāvo mokṣa iti nākāśādigatena duḥkhasyātyantābhāvena vyabhicāraḥ / pariṇāmo hi pūrvadharminivṛttau dharmyantarotpādo vā syāt, vaināśikānāmiva / pūrvadharmanivṛttau dharmāntarotpādo vā syāt sāṃkhyānāmiva / tadetat takṣadvayaṃ vikalpayati---sarvātmanā veti / pūrvasminniti / āstāṃ tāvatkauṭasthyaṃ pariṇāminityatāpi na syādityarthaḥ / ekadeśeti / yadi dharmadharmiṇorekāntenābhedo yadi vā bhedābhedaḥ, ubhayathāpi na kūṭasthānityatā / ekāntabhedena tu katham brahmaivedaṃ sarvamiti śrutivacanamādriyata ityarthaḥ / sāvayavatvāditi sāṃśatvāt / svātmībhūtopajanāpāyadharmavattvāditi yāvat / ghaṭādivaditi / yathā ghaṭādayo brahmadharmā anityāḥ, tathā tadabhinnasvabhāvaṃ brahmāpyanityaṃ syādityarthaḥ / na ca vācyaṃ pariṇāminityameva brahmāsatu / anekāntavādasya nirākṛtatvāt / satkāryavādasya nirākariṣyamāṇatvāt / na caikāntabhinna evāyaṃ brahmadharmaprapañco 'stu iti vācyam, vyaktād vyaktasya niṣpattiḥ pratyakṣapramāṇyādityupādānādicintāyāḥ kariṣyamāṇatvāt, paramāṇūnāṃ nityatāvyavasthāpanācca / tatkāryatāmātratve tu siddhasādhanāditi / nityamityādi bhāṣyaṃ na yathāśrutaṃ paramatotthāpanamityata āha---asyārtha iti / ityartha iti / pareṣāmabhimata iti / ātmā nityasukhavān kāraṇāntarāṇi parityajyāśrīyate tattajjātīyanityaguṇavat, yathā varṇātkena śadenāśrīyamāṇamākāśaṃ nityaśabdavaditi mīmāṃsānaye / satkāryanaye tu, ātmā nityasukhavān / tenāśrīyamāṇatvāt / yadyenāśrīyate tattena nityena tadvat, yathā paṭena tantava ityutthāpya dūṣayatītyāha---atra ceti / anaikāntikatāṃ draḍhayitumatiprasaḍgo 'vatāritaḥ / nanu sukhatatsaṃvedanena brahmayaṇo bhinno brahma cānuditānastamitarūpaṃ śuddhabuddhasvabhāvaṃ svata eva siddham / kastatra pramāṇapraśnāvakāśaḥ? sarveṣāmeva pramāṇānāmanubhava eva sīmā / kutaścābhivyaktyādicintā? muktasaṃsārāvasthayoraviśeṣaśca prasañjito 'pi nāniṣṭa ityata āha---ayamabhisandhiriti / viṣayasukhasaṃvedane evātmā tadatirikto vā? ādyaṃ dūṣayati---sukhamiti / uktopapatti smārayitvā aparāmāha---na hīti / nanu sukhasaṃvedanayorūdayavyayau na tāttvikau / na ca kalpito virūddhadharmādhyāso bhedahetuḥ sphaṭikasyāpi javātāpicchādisannidhānāpāditārūṇimanīlimādinā bhedaprasaḍgādityāśaḍkya pariharati---na cātmaiveti / na hyasti saṃbhavaḥ sphaṭikaḥ svarūpeṇa pūrvāparakālaikatayā sphuranneva nīlīdivyāvṛttātmā nīlādyātmanāropyata iti bhāvaḥ // syādetat, svasaṃvedanamātmasvabhāvamapyanādyavidyāvaśādanātmatayā sphurat tattadviṣayoparāgeṇa bhinnamiva sphuratyātmanyekatayā pratisandhīyamāne 'pi yathā gaganasaviturekatvenānubhūyamānasyāpi pratibimbamambuni taraḍgabhedādityata āha---na caitadasatīti / ayamarthaḥ, na tāvat sa eva tasminneva tadānīmeva bhrānto 'bhrāntaśceti saṃbhavati / tasmādavidyāyā durghaṭatvaṃ nāmālaḍkāra eveti pādaprasārikayā pratyavastheyam / seyaṃ bhedajñāne bādhakamālambya syāt / tacca nāstīti vakṣyāmaḥ / pratibimbe tu suvyakta eva bhrama iti / dvitīyaṃ dūṣayati---na cāgantuketi / nanvātmani nityaṃ caitanyamiti ka evamāha? ki tvātmaiva nityacaitanyasvabhāva ityata āha---na cātmaiveti / na ca sukhenāhamasvāpsamityastyeva smaraṇamiti vācyam / ghaṭamahaṃ jānāmīti tadajñāsiṣamitivat sukhenāhaṃ svapimīti tadajñāsiṣamityevamapi smaraṇaprasaḍgāt, tarhi kimidaṃ sukhamahamasvāpsamiti duḥkhābhāvānumānamātraṃ supto 'haṃ na kiñcidajñāsiṣamiti jñānābhāvānumānavat / atha kena liḍgena smaraṇārhāsamaraṇena / ko dharmī? ātmā anubhūyamānaḥ smaryamāṇo vā pratyabhijñāyamānaḥ / tathāpi suṣuptāvasthā yā nānubhūtā ata eva na smṛtā, kathamiva tacchabdena parāmṛśyata iti cet---na, pūrvāparāvasthayorekatvapratyabhijñānena madhyāvasthāyā api sāmānyenopanayanāt / yathā prāgupalabdhaḥ paścādupalabhyamāno ghaṭo madhyāvasthāyāṃ nāyaṃ jñāta iti jñānābhāvaviśiṣṭo 'numīyata iti na kiñcidanupapannam, stāmātmano jñānasukhe bhinne na tu mithastathā ca sukhātmakaṃ jñānamātmani jñānāntareṇa yadi nānubhūyata / evametat, svayamapi na prakāśata iti tvasiddhamityata āha---sukhaṃ ceti / tadevamātmani sukhaṃ nityaṃ bhinnaṃ bhinnanaiva jñānena prakāśyamānamāstheyam tatra bhāṣyavārtike ityāha---tadevamiti / nanu vaiṣayikasukhajñāne kartavye sukhātiriktaṃ kimātmamanaḥsaṃyogo 'pekṣate, yena tatrāpi viṣayamātrāpekṣāyāṃ manasaiva rūpādyupalabdhiprasaḍgo na syāt, atha bahirmanaḥsāpekṣaṃ nanvantariti parihāraḥ, sa ihāpīti / ato vārttikaṃ sphorayati---saṃsārāvasthāyāmiti // āpāditaprayāsavaiyarthyaparihāraṃ parasya vārttikakṛto hṛdisthaṃ sphuṭīkaroti siddhāntavārttikaṃ saṃgamayitum---nanu tvanmata iti / yathā hi śāstreṇa pravartamānaḥ pravartayitvayaḥ, tathā sa eva śakyasādhane / na ca nityaṃ śakyam / taddhi na nirvartyaṃ nityatvāt / nāpi vikāryamapariṇāmitvāt / nāpi prāpyam / na hi tasya saṃbandhalakṣaṇā prāptirapratisaṃkramatvāt nāpi tādātmyalakṣaṇā, tasyāḥ prāgeva siddhyasiddhyorūbhayathāpi aśakyatvāt / nāpi jñānalakṣaṇā, nityānityavikalpena tasyā apyapāsitatvāt / nāpi viṣayatvalakṣaṇā, anatirekāt / tathātve cotpannatayā vināśe punarasaṃbandhāt / ṣaṭpadārthātirekasyāsiddheḥ / bhāvatve 'vaśyaṃ tadantarbhāvāt / abhāvatve pratiyogyanupapatteḥ / nāpi saṃskāryaṃ tat, anādheyatvātiśayatvāditi // tasmāt nityaṃ sukhamaśakyatvāt na prayojanam / prayojanaṃ tu duḥkhābhāvaḥ, tasya nirvartyatvāditi vastugatiḥ / atrāhuḥ---nanu sasādhanaṃ duḥkhamapi na pāramārthikamasti / tataḥ kasyābhāvaḥ śakyaḥ / yathāvidyopadarśanaṃ tu pravṛttiḥ sukhe 'pi samāneti, tatrāha---dharmādharmāviti / tadidaṃ pūrvoktaṃ hṛdi nidhāyoktam---śakyau bhogena kṣetumiti / na kevalamiyaṃ nityasukhadṛṣṭirmokṣānupayoginī, pratyuta virodhinītyāha---anyathā tviti / tasmānmanāgapyasyā avakāśo na dātavyaḥ paraiḥ, apitvavidyānivṛttimātre prayatitavyaṃ śakyatvāt, avirūddhatvāccetyarthaḥ / tasmādupapannānavadyavādinaḥ parameśvarasyopadeśo nāśakyaprayojano na viparītaprayojano na viparītaprayojano vā bhavitumarhatīti bhāktatvamevānandaśrutīnāṃ nyāyyamityāha---tasmāditi / nityaṃ sukhaṃ bhavatyasti / yadyapi kiñcinnārabhate nopādatte tathāpi nimittatayā kiñcitkurvan san bhaviṣyatīti cet? naivam, ṭīkārthānavabodhāt / nimittatā hi upādānatayāvyāptā / anyathā rūpāderapyanupādānasyāpi kiñcitpratinimittatāmupagamya nivṛttau sarvasantānanivṛttiprasaḍgāt / evamastviti cet? atra ṭīkayottaraṃ, tadevamasmadabhipretāpavargalakṣaṇe saṃpratipannāvapi lābhahānyoradhikavādinau nirastau, saṃkhyādayastu naivamiti notthāpitāḥ / te hi prakāre paraṃ vivadante / sa ca tatra tatra cintanīyaḥ //22 // // iti pramayalakṣaṇaprakaraṇam // // nyāyapūrvāḍgalakṣaṇaprakaraṇam // // pariśuddhiḥ // sarveṣāṃ pramāṇādhīnatvāt prameyasya tu bubhutsitatamatvāt tābhyāṃ saṃśayādīnāmapakarṣaḥ / sāṅgepāṅge ca nyāye vyutpādye pūrvāṅgatayā prakaraṇāntarebhyaḥ saṃśayādiprakāraṇasyotkarṣaḥ / tatrāpi sandigdhe prayojanādicintā / na ca prayojanamanusandhāya saṃśaya iti saṃśayasya prāthamyamevaṃlakṣaṇakrame 'pi nyāyaḥ / uddeśyalakṣaṇayorekavākyatvādityabhisandhinā bhāṣyam ityāha---saṃśayeti / ata eva dvitīya pāṭhaṃ vyācaṣṭe---kvaciditi // nanu saṃśayasāmānyalakṣaṇaṃ cedidam, vimarśaḥ saṃśaya ityetāvadevāstu / viśeṣalakṣaṇāni cet?nākṛte sāmānyalakṣaṇe teṣāmavasaraḥ / vimarśasaṃśayapadayoścānyatarat anarthakamityata āha---atra ceti / lakṣaṇaṃ lakṣaṇavākyam / vimarśa ityanena ca viṣayataḥ svarūpataśca sāmānyalakṣaṇadvayaṃ sūcitam / tatra prathamamāha---ekasminniti / virodhicaturarthāvamarśa iti tu parisaṃkhyānamanarthakam / sthāṇurvā puruṣo vetyatra dravyādeḥ anantasyāvamarśāt / prādhānyena cet? dvayasyaiva / na hyayaṃ niṣedhaḥ pradhāna iti / dvitīyamāha---kiṃsviditi / kimityupakrame / sviditi pakṣāntare / tena kimidamavam utasvidevamityarthaḥ / anuvartanīyamāvartanīyamarthānurodhāt / saṃśayapadasannidhaśca vimarśapadaṃ vivakṣitamarthamāheti tatsahitamevoktavāniti parasparaniṣedhavadubhayavidhipradhāna ekaḥ / parasparavidhimadubhayaniṣedhapradhāno 'paraḥ / parasparaviraharūpavidhiniṣedhapradhāno 'nya iti yathāsaṃkhyaṃ viśiṣṭaḥ saṃśayo lakṣya ityāha---atra viśiṣṭa iti / lakṣyapadaṃ lakṣyapadārtha iti / guṇagataṃ saṃśayo lakṣya ityāha---atra viśiṣṭa iti / lakṣyapadaṃ lakṣyapadārtha iti / guṇagataṃ sādṛśyamavāntarasāmānyaviśeṣa eva / yatastulyārohapariṇāhāvimāviti pratyayo bhavati, tameva vyaktikāraṇamukhena darśayati---saṃkhyāparimāṇeti / mahattvadīrghatvasāmānyadharmayoga iti / mahattvadīrghatvasāmānyamātradharmayoga ityarthaḥ / iha vārtikakāreṇa samānadharmopapatterityādau sattāmātreṇa saṃśayāhetutayā upalabdheraśrutyā ca pūrvapakṣayitvā samādhānatrayamabhihitaṃ tadvivecayati---yadyapīti / prathame 'nupapattiśabdaḥ sattāvācakaḥ tatparaśca / upalabdhistu viśeṣāpekṣa ityanenākṣipyate / dvitīye tūpapattiśabdo 'yamanekārtho 'pīhopalabdhivācaka upāttaḥ / tṛtīye tu sattāvacana eva lakṣaṇayopalabdhipara iti / tatra viśeṣāpekṣa iti padaṃ tadā sāmānyajñānamākṣipet, yadi viśeṣajñānaṃ niṣedhet / na tvetadastītyata āha---viśeṣeti / vākyasāmarthyādanvayayogyatāsāmarthyāt / yadyapi viśeṣāpekṣaśabdaḥ sākṣād viśeṣopalabdhi na niṣedhati, tathāpi lakṣaṇayā tatparaḥ / sā ca mukhye bādhakāt, vivakṣite saṃbandhāt avācakopādāne prayojanātt pravartate / tatra mukhye bādhakamāha---na ceti / prayojanānuyogaparihārāya laukikalakṣaṇātvaṃ sūcayan dṛṣṭāntapūrvakaṃ saṃbandhamāha---yatheti / yathā hi gaḍgātīrayoḥ saṃyogamantarbhāvyāvinābhāvastathā agṛhyamāṇasmaraṇabubhutsayorekaviṣayatayā saṃśayamantarākṛtvā paurvāparyaniyamenāvinābhāva eva saṃbandha ityarthaḥ,saukaryaviśeṣāt / tatprayojanamapyabhidhātuṃ śakyate / viśeṣamapekṣata iti hi viśeṣāpekṣaḥ saṃśaya uktaḥ / tathā ca viśeṣe jijñāsājanaka ityukte phalamasya darśitaṃ bhavati / tadidamuktam---tasyāḥ saṃśaye sati bhāvāditi / etena phaladvārakamapi sāmānyalakṣaṇamanugantavyam / dvitīye tu vinigamanāyāṃ pramāṇābhāvaścodyam / tadutthāpya vārttikeṇottarayati---syādetaditi / tṛtīye prayojanābhāścodyam, tad vārttikamukhenaiva pariharati---na ceyamalaukikī lakṣaṇetyādi yena prayojanamanurudhyeteti śeṣaḥ / nanu kṛtakatvaṃ paricchedasya hetuḥ, na vyavacchedasyetyata āha---api tvanityatvasyeti / nanu tathāpi vivakṣitatajjātīyavṛttitve satyanyavṛttireva dharmaḥ samānaśabdavācya iti kuto niyama ityata āha---samāno hīti / atrottaraparasya yāvannāvatārastāvat parihāraḥ / tasmistvavatīrṇe prasaktireva nāsti / yadi hi samāno dharmo vyavacchedaheturiti kutaḥ sādhakabādhakapramāṇābhāvaḥ, tasyaiva tadabhāvarūpatvāt / sa cet kathamasau vyavacchedahetuḥ? na copalabdhyādipadaṃ taditarasya sādhakabādhakatvaṃ pratikṣipati // nanu tasyeti viśeṣalakṣaṇamastīti, tasmāt tasminnasatyapi na vaktavyasyāvakāśa iti darśayitumiyaṃ yuktirukteti / paunaruktyaṃ pariharannāha---vimarśapurvakamiti / pūrvaṃ hi karaṇākaraṇayorguṇadoṣau na cintitau, idānīṃ tau cintyete ityapaunaruktyam / ata eva prāgāha---yojayatīti / idānīmāha---avadhārayatīti / yathā saptame rasa iti / tathā hi saptamo rasaḥ saṃśayajñāne dharmitayā viṣayaḥ syād, dharmatayā vā? na kadācilloka evaṃ sandigdhe yadayaṃ saptamo rasaḥ sthāṇurvā puruṣo veti, dravyaṃ vā guṇo veti / nāpyevaṃ sandigdhe ayamupalabhyamānaḥ padārthaḥ saptamo vā raso daśamaṃ vā dravyamiti? saptamo rasaḥ kimasti nāsti veti sandeho bhavatyeveti cet na, ananubhūte smaraṇābhāvāt / asmṛtasya ca saṃśayāviṣayatvāt / naudoleti / sadṛśadarśane 'pyasmaraṇaṃ tu paṭvabhyāsādarapratyayābhāvāt / yathā hi tathāvidhapratyayajanyaḥ saṃskāraḥ, tathā tadudbodhyo 'pīti / dve dvitveneti / samuditayorānantarya vivakṣitamityarthaḥ // anekadharmapadaṃ lakṣaṇayā asādhāraṇaṃ dharmamāha---tatraikadeśivyākhyādūṣaṇavyājane mukhye bādhakamāha vārttikakṛt ityata āha---aneketi na sarvatra dravyādau saṃyogajatvamato viśeṣayati---kāryadravya ityādi / ato mukhye bādhakaṃ dṛṣṭavā jaghanyāṃ vṛttim ālambya bhāṣyakṛtā sūtraṃ vyākhyātamiti darśayanniva vārttikam avatārayati---bhāṣyakṛdvyākhyayeti / punaḥ pṛcchati / yadi lākṣaṇikamidaṃ padaṃ kaḥ saṃbandha ityāśayavāniti śeṣaḥ / avadhyavadhimadbhāvaḥ saṃbandhaḥ iti saṃkalayya vārttikārthamāha---etaduktaṃ bhavatīti dharmapadasāmānādhikaraṇyena viśeṣaśabdasya bhāvasādhanatvaṃ nivartayatītyāha---etaduktaṃ bhavatīti dharmapadasāmānādhikaraṇyena viśeṣaśabdasya bhāvasādhanatvaṃ nivartayatītyāha---adhyāhṛteti / yadyevamalagnakaṃ tarhi bhāṣyaṃ tasyānekasyetyata āha---saṃbandhasāmānyeti / bījāntaraṃ saṃbandhāntaram / pūrvaṃ hi vibhāgajatvādinā svāśraya eva śabdastadviparītebhyo vyāvartata ityuktam / idānīṃ tu svāśrayācchabdāntara eveti na nivartyata ityabhisandhiḥ / ato nivartyanivartakabhāvaḥ saṃbandho bhavatīti bījāntaramiti / tasyānekasya dharmo nivartakatayā yaḥ sa evāneka ityucyate iti vyākhyātamityarthaḥ // nanvevaṃ sati kiṃ lakṣaṇayā yāvatā mukhya evānekaśabdo 'stu / tathā hi pūrvam anekasya dharmo 'nekadharmaḥ sākṣāt samavāyādivṛttyā cet samānapadenaiva gatārtha iti matvā dūṣitaḥ / nivartakatayā tvanekasya saṃbhavatyevetyata āha---na tvatreti / kutaḥ? darśayiṣyatīti / yadi saṃbandhivacana evānekaśabdaḥ syānna dharmaśabdena samānādhikaraṇaḥ syāt / tathā ca bahuvrīheralābhe dharmī na labhyetetyarthaḥ // evaṃ bhāṣyānugataṃ vārttikamupasaṃhṛtya svatantraṃ vārttikamutthāpya lakṣaṇānurodhena tāvad vyācaṣṭe---prakāreti / ekamekajātīyam / aneka naikajātīyaṃ, bhinnajātīyam ityarthaḥ / tena viśeṣaṇaviśeṣyayorviśiṣṭabuddhihetutvenābhedamupacarya viśaiṣyavacano 'yam anekaśabdo viśeṣaṇe dharme prayuktaḥ ityāśayavānāha---bhedābhedapratyayaheturityartha iti / ata evopasaṃhāre vakṣyati---tatpratyayaheturupacāreṇāneka iti / taditarebhya iti / dravyaguṇakarmabhyo na tu śabdetarebhya eva, tadvyatirekasya saṃśayaṃ pratyanupayogāt / imamevārtha vārttikena saṃvadati---tadidamāheti / yadyapyasādhāraṇe dharme vivakṣite ekapratyayaheturiti mandaprayojanam, tathā pyasādhāraṇāt saṃśayo bhavan tajjātīyatāyāmeva paryavasyati / na tu tadvyaktitāyām tajjātoyā api hi vidharmāṇo dṛśyante / na tu ta evetyetat sūcayitumanekavyaktiniṣṭhatā darśitā / ata ekavacanaṃ samarthayati---jātyeti // idānīmudāharaṇānurodhena vyācaṣṭe---sadādiriti / atreti vyākhyāne, anurūpam udāharaṇamāhetyarthaḥ / udāharaṇaparatāṃ sphuṭayitumasādhāraṇāvasare sādhāraṇamapi sadādi kimityupanyastamiti śaṅkāṃ nivārayati---dravyatvādikoṭīti / sat sattāvat / anityaṃ pradhvaṃsayoti / dravyavat samavāyikāraṇatayā dravyamasyāsti / kāryaṃ prāgabhāvavat / kāraṇaṃ nimittetaratayāpi sāmānyāviśeṣavat avāntarasāmānyavaditi / yattadavocāma, parasparavidhimadubhayaniṣedhapradhānaḥ saṃśayo lakṣyo dvitīyalakṣaṇa iti, tat siddhāntaprasaṅgena niṣedhamupakramya vidhiparyavasānena darśayati---dravyakarmabhyāṃ vyāvartamānaḥ kiṃ guṇa ityādi // nanu codyamevaitadanupapannam / na hi vibhāgaje vibhāge pramāṇamasti / yaugapadyenaiva vibhāgasahasrasyāpi samānadeśasya jāyamānatvādityata āha---ayamamisandhiriti / yadyapi vaṃśadalayorvibhāgānantaraṃ saṃyoganāśaḥ, tato dravyanāśaḥ, tato dravyanāśaviśiṣṭaṃ kālaṃ svatantraṃ vā avayavamapekṣya dalayorvartamāno vibhāga ākāśādideśād vibhāgaṃ karotīti vaiśeṣikāḥ, tathāpyaprakṛtatvāt saṃyoganāśadravyanāśakramo nopanyastaḥ / prakṛtasya hi karmaṇo vibhāgadvayajanakatvaṃ krameṇa vā syād, yaugapadyena vā / na tāvadādyaḥ, karmaṇo vibhāgārambhe 'napekṣayā avilambakāritvaniścayāt / apekṣāyāṃ vā, ādyamapi vibhāgam anantarameva na kuryāt / uttarasaṃyoge kartavye pūrvasaṃyogapradhvaṃsāpekṣeti vilambaḥ / āgantukabhāvamabhisandhāya tu nairapekṣyamuktam / na dvitīyaḥ, yadā ākāśādideśād vibhāgaṃ karoti karma ta tadāvayavāntarāditi sthitiriti vaiśeṣikāḥ / tadetad yathāśrutamubhayamapyanupapannam / ādye vibhāge hi kartavye karmaṇo nirapekṣatvāt sa eva kālaḥ / dvitīye tu kartavye prathamānantarakāla eva nairapekṣyam / ato na kālātipāta ityevamapyupapatteḥ / yadetyādisthitistu vikasatkamalakuḍmaleṣveva bhagnepyato 'syārthamāha---avayavakriyā hīti / kāryaikāryeti---pratyāsattisūcanam // nanu bhavatvevaṃ tāvaduktavyāpteranavadhāraṇam, tathāpi yā kriyā dravyānārambhakasaṃyogapratidvandvinaṃ vibhāgamārabhate, nāsau dravyārambhakasaṃyogapratidvandvinamapi / tathātve vā yataḥ kutaścit karmaṇo yugapadubhayavibhāgopapattau calatyevāvayave sarvadravyanāśaprasaṅgaḥ, na caivam / tasmād yadanārambhakasaṃyogapratidvandvijanakaṃ tannārambhakasaṃyogapratidvandvijanakaṃ karmeti siddhe viparyayo 'pi siddha iti tatrāha---kriyāvailakṣaraṇyātviti / ayamarthaḥ / vibhāgasya tāvadvailakṣaraṇyamavaśyamabhyupetavyam, anyathā niyamānupapatteḥ / tadanurodhāt karmaṇo 'pi jātikṛtaṃ sahakārikṛtaṃ vā vailakṣaṇyamavaśyaṃ svīkartavyam / tadetasya vailakṣaṇyam ārambhakānārambhakasaṃyogapratidvandvivibhāgadvayajanakatayā ekatra, anyatra tvanārambhakasaṃyogapratidvandvivibhāgamātrajanakatayā paryavasyati, āhosvidārambhakasaṃyogapratidvandvivibhāgamātrajanakatayaikatra, anyatra tvanārambhakasaṃyogamātrapratidvandvivibhāgajanakatayeti na niyantuṃ śakyate / anārambhakasaṃyogapratidvandvinamapi vibhāgaṃ kariṣyati, ko virodhaḥ? yathānārambhakottarasaṃyogajanakatve satyeva kutaścit viśeṣādārambhakottarasaṃyogajanakatvamapi karmaṇaḥ, anyathā tatrāpyanayaiva diśā kāraṇamātrasaṃyogapūrvakāḥ kāraṇākāraṇasaṃyogāḥ kalpanīyāḥ syuḥ / yathā ca tatra krame pramāṇaṃ nāsti tathehāpīti / yadekāntavibhāgamekamavayavadvayamātravartinam, anyā tu vibhāgadvayamavayavadvayavartinamavayavānavayavavartinaṃ ceti / yathā caitadvailakṣṇyaṃ tathā varamevamasatu yadekānārambhakasaṃyogapratidvandvinamanyā tu ārambhakānārambhakapratidvandvinaṃ janayatītyarthaḥ // tasmāt kāraṇamātravibhāgapūrvake kāraṇākāraṇavibhāge pramāṇaṃ nāstīti nābhyupagamyata ityetāvanmātravyaktīkaraṇaphalo 'yamanamyupagama ityāha---tasmāditi / kāraṇākāraṇavibhāgapūrvakastu kāryākāryavibhāgaḥ prāmāṇika ityabhyupagamyata ityāha---yastviti / kāryaikārthasamavāyastarumadhikṛtya kvacit pāṭhaḥ / kāryakāraṇaikārthasamavāyaḥ / so 'ṅgulīmadhikṛtyeti / sa iti / asādhāraṇībhūtanimittajātīyāsamavāyikāraṇajanya iti pratijñārthaḥ ādyaśabdatvāditi hetvarthaḥ / yadyapi vibhāgāpekṣavibhāgāsamavāyikāraṇam asādhāraṇaṃ śabde tadeva vaktumucitam, tathāpi kāraṇamātravibhāgajavibhāgamabhyupetyoktaṃ vārttikakṛteti tathaivāha---tadevamiti, etadapi vyabhicārya samarthayati---tadapīti / yadyapyevamapi vibhāgajatvāditi heturadoṣa eva, na hi vibhāgād dravyasya janma saṃbhavati, kamaṇo vā / sa hi dravyānārambhakasamaveto 'kāraṇameva, ārambhakasamavetastu saṃyoganāśadvārā vināśaka eva, karmaṇo 'pi kāraṇaṃ vibhāgo bhavanna tāvadādyasya tasminnasati vibhāgasyaivānupapatteḥ / taduttarasyāpi pūrvakarmanivṛttau janma / yadā tu tannivṛttiruttarasaṃyogāt, tadā vibhāgasyāpīti kathamuttarakarmajanma vibhāgāt? tasmādasandigdhavyāptikaṃ vibhāgajatvaṃ śabdasya guṇatve pramāṇameva / na ca tadavāntaraviśeṣamādāyāsādhāraṇyaṃ doṣaḥ / tathā sati dhūmo 'pyagamakaḥ syāt / tathāpi bhāṣyoktodāharaṇavyutpādanamātramidamiti mantavyam // nanu tulyajātīyeṣvityādivivakṣitaviparītāpādikeyaṃ yuktirityata āha---yadyapīti / pūrvaiva yuktiriyaṃ bhāṣyakāragauravāduktetyarthaḥ / pūrvasmāraṇena prakārāntaratvaṃ sphuṭayan vārttikamavatārayati---pūrvamiti / samāno hi dharmaḥ pakṣe vartamānaḥ sapakṣavipakṣadharmābhyāmekajātīyaḥ, tadrūpapratiṣedhaścāyamaneka iti / tathā ca pakṣe vartamānasya sapakṣavipakṣadharmābhyāṃ vijātīyatvamuktaṃ bhavati / yaśca pakṣagaḥ sapakṣavipakṣadharmābhyāṃ vijātīyo dharmaḥ, so 'sādhāraṇa eveti bhavatyabhidheyāvinābhūtatvāt lakṣaṇāviṣayaḥ / tadidamuktam---lakṣaṇayaiveti / vārttikaṃ yojayati---samāneti / samānaśabdena pratiyogitayā buddhāvasamāne 'pyusthāpite saṃśayakāraṇatve ca tasya pramāṇasiddhe tasmin vaktavye yadanekapadamupādatte sūtrakārastena jānīmo nūnamayamevārtho 'nayā vacobhaṅgyā anena darśita iti yojanārthaḥ / etena sarveṣūktaprakāreṣu sūtrakārasya saṃpratipattirdarśitā bhavati // pṛtchatītyādinā lakṣaṇaprakārāṇāṃ prayojanaṃ darśitamityanugantavyam / pratyabhijñānaṃ tāvadvyaktiviṣayakaṃ nāstyeva gakārādāviti dvitīye vyutpādanīyam / yadāpyasti tadāpyasya viṣayaḥ kiṃ vyaktirutajātiriti viṣayataḥ sandihyate / yadāpi vyaktirevāsya viṣayaḥ, tadāpi pramāṇamapramāṇaṃ veti sandeha ityabhiprāyavān saṃmugdhamāha sādṛśyenāpi saṃbhavati, svayaṃ sandigdhaṃ saditi / yadyapi gavādivyaktaya iva gotvādyupadhānā iti jātimātrapadārthavādī na svīkarotyeva, tathāpi svasiddhāntadārḍhyena paro 'pyevamaṅgīkārayitavyaḥ / anyathābhidheyasyāvinābhāvapratītireva kathaṃ vyaktibhiḥ? tadabhāve ca kathaṃ lakṣaṇāpīti? kathaṃ netyādi / na ca vācyaṃ śabdasya tathābhāvasandehe 'pi ghaṭādau niścitatvena vyāptigraho yadi syāt ko doṣa iti / sarvopasaṃhāreṇa hi vyāptiniścaye yatkṛtakaṃ tadavaśyamanityamiti kṛtakatvaṃ śabde niścayameva kuryāt / satpratipakṣatayā śabde sādhyasiddhiṃ na karoti / apratihatatayā tu buddhyādau karotīti cet---na, pratipakṣasādhane vyāptisaddūṣayati satyapi sādhyasiddheravirodhāt / virodhe 'duṣṭādapi na sādhyasiddhiriti sarvānumānocchadaprasaṅgaḥ / imaṃ cārthamanantarameva vakṣyate / vyāptidoṣe tu sarvopasaṃhārābhāvāt kathaṃ tadbalena buddhyādau sādhyasiddhiriti sandigdhatattvaṃ śabdaṃ vihāya vyāptiriti cet? evaṃ tarhi śabdādanyatve sati kṛtakatvāditi vācyam / tathā ca yadi daivāt śabdo 'pyanitya eva vastutaḥ, tadā asamarthaviśeṣaṇatvāpattiriti sandigdhāsamarthaviśeṣaṇatvamiti / tasmāt sūṣṭhūktaṃ sandigdhe nityānityabhāve śabde kṛtakatvaṃ gatamiti nānityatvena svabhāvataḥ pratibaddhamiti // pratyayabhedabheditvaṃ kāraṇatīvratvāditāratamyena tīvratīvratarāditvaṃ pratyekaṃ satpratipakṣatvam ityekaikasyānvayato vyatirekato vobhayakoṭyanupanāyakatayā na saṃśayahetutvam / nāpi niścayahetutvamasatpratipakṣatvarūpavaikalyādityarthaḥ / militayostvasādhāraṇatvamiti / tathā ca tenaiva rūpeṇa saṃśayakāraṇatvaṃ nānyathetyarthaḥ / anunāsikatvādayo hi sāmānyaviśeṣāḥ pratyakṣā bhavantaḥ pratyakṣavyaktivṛttaya eva bhavitumarhanti / na cānyendriyeṇa vyaktiranyena jātirupalabdhigocaraḥ / tathā cānunāsikatvādisāmānyāśrayabhūtāyā eva vyakteḥ śrāvaṇatve 'pyanityatvamubhayavādisiddham / kevalaṃ sa vyaktirākāśāśrayā vā, anyāśrayā veti vipratipattiḥ / seyamāstāṃ tāvat // nanu tathāpi naiyāyikānāṃ mate śabdāśrayā evānunāsikatvādayo dharmā, na ca pakṣeṇaitra vyabhicāraḥ / na, avarṇātmakenāpi taddharmaśālinānaikāntikatopapatteḥ / tasyāpi pakṣatvamiti cet---na, taddarśane 'naikāntiko 'yamiti virodhamukhenāpyudbhāvanāt, vastutaḥ śabdadharmatve ca kālātyayāpadeśadoṣāt / aprayojakāśca rūpādayo nityāścakṣurādyekaikendriyagrāhyatvāt rūpatvādivadityanena samānayogapekṣamatvāditi // vipratipatterityādi / asya ca lakṣībhūtasya saṃśayasya parasparaviraharūpavidhiniṣedhaprādhānyāt / astyātmā nāstyātmetyudāharaṇaṃ tu bhāṣyakṛtaiva darśitaṃ sphuṭamiti na prapañcitaṃ vārtikaṭīkākārābhyām / udāharaṇamātraṃ caitat / na nvidameva ādaraṇīyam / ātmano 'nupalabdhacaratve smṛtyanārūḍhasya saṃśayānāspadatvāt / upalabdhacaratve vā sarvathāpahnavāyogāt / etacca tṛtīye prapañcanīyamitīhopekṣitam, śabdo nitya ityeke / netyapare ityādi tūdāhāraṇīyam // kāraṇabhedeneti / lakṣaṇabhedarūpeṇa trividham, vidhipradhānaṃ niṣedhapradhānaṃ niṣedhavidhipradhānamiti / na cānabhyāsadaśāpanna iti / anabhyāsadaśāpannopalabdhau hi pramāṇottarabhāvāniścaye buddhitvasāmānyopalabdheḥ satyatvāsatyatvasaṃdeha iti yadyabhimatam, prathamapadenaiva gatametat / tatastaddvāraker'the saṃdeha iha vivakṣita iti yadi, so 'pi svarūpato deśakālataḥ prakārato vati? ādyastāvadvirodhādevāsaṃgataḥ / na hīdamidaṃ na veti saṃbhavati / nidrādyupaplavābhāvaniścayena tadekakāraṇakoṭivyudāsāt dvitīyo 'pi nirastaḥ / upaplavasaṃdehe tvādhyātmika eva saṃśayaḥ / tṛtīye tvāha---na nāgo vā nago veti / evamayogyeti / etāvāṃstu viśeṣo yat sthāṇurvā puruṣo vetyatropalabdhyanupalabdhī anutpādādevāvyavasthite / prakṛte tūdāharaṇe jātameva jalajñānamaprāmāṇyaśaṅkayā na vyavasthitamiti // evamayogyeti / yadi viśeṣasmṛtisahitāyā ayogyānupalabdheḥ dharmiṇamanantarbhāvya saṃśayaḥ syāt sa tāvannātyantānupalabdhakoṭyullekhī, tatra smṛterabhāvāt / nāpyupalabdhakoṭyullekhī / na hi bhavati paramāṇurasti naveti astyeva yataḥ / iheti cet? tarhi deśakālādiviśeṣaṃ dharmiṇamupādāyopapadyate / tathā ca sa upalabdhaḥ sannanvayato vyatirekato vipratipattito vā viśeṣau smārayet, na svarūpata iti pūrvānupraveśa ityarthaḥ // tadidamuktam---na saṃśayo vinā samānadharmādidarśanamiti / sāmagrībhedena bhede traividhyaṃ viṣayakṛtamiti / api tvanekavidhaḥ, pratyekaṃ kāraṇānāṃ viṣayavyavasthāṃ pratyahetutvādityarthaḥ //23 // // pariśuddhiḥ // pūrvāṅgatvāviśeṣe 'pi saṃśaye sati prayojanānusaṃdhānāt tataḥ prayojanasyāpakarṣa ityuktamṛ / prayojanamanusaṃvāya ca tatsādhanībhūtanyāyamanusandhitsato dṛṣṭāntānusaraṇamiti dṛṣṭāntādasyotkarṣa uddeśe / saiva saṃgatirihāpīti āha---uddeśeti // arthaśabdasya lakṣaṇe 'kiñcitkaratvādādhikyaṃ manvānastātparyamāha---atreti / arthapadaṃ bhāṣyakāreṇa anūdyāpi na vivṛtamityata āha---sasādhanāviti / nanvevaṃ satyuttarabhāṣyavirodhaḥ, tadāptihānopāyamanutiṣṭhatītyatra tacchabdenārthasya parāmarśāt / sukhaduḥkhāptihānopāyamiti ca prakṛtasaṃgaterityata āha---na ceti / atra ca ṭīkāyāṃ yadyapi tathāpīti tadacatuṣṭayamadhyāharanti / lokyata ityādi / tathā ca prāmāṇikatvādeva prayojanaṃ na vaktavyamiti vākyārthaḥ / nanvevaṃ sati pramāṇamapi na vyutpādyam / tacca tvayā vyutpāditamityata āha---na ca pramāṇamīdṛśamiti / yathā ceti / tathā ca pramāṇopapannaṃ na vācyamiti vadataḥ svacaritāvirodha ityarthaḥ // kathamasaya prayuktau sādhanatvaṃ sato 'sato vā? asato 'pi svajñānadvārā vyāpārāntareṇa vā? kva ca prayojayati, svātmanyeva vā svasādhane vā? kathaṃ ca vyāpakaṃ svarūpeṇa, karmavidyādvārā veti parīkṣāsādhyamityarthaḥ / na brūmaḥ prayojanaṃ nyāyasya aṅgamupakārakam, kiṃ tu prayojanavān nyāyastadgatācintāṅgīkarotīti / yāvad vākyaṃ na samāpyate tāvadeva / nanu cintāpi nāṅgam / na hi nyāyānnirṇayaścānirṇayaśca / na ca nirṇayādanyat prayojanaṃ nyāyasya / tasmāt kimanena cintiteneti śaṅkāmapanetumāha---mukhyamityādi / gauṇaṃ prayojanaṃ mukhyasyaiva prayojanasya kṛte upādīyate / mukhyamapi yadyanyopakārārthamupādīyeta, mukhyatāmeva jahyāt / etadeva hi mukhyasya mukhyatvam, yadananyārthatayā puruṣāpekṣitatvam / na ca nirṇaya evamityarthaḥ / vākyaśeṣamāha---prayojanavāṃstviti / mukhyaprayojanavāneva nyāyo gauṇaprayojananirṇayakāraṇatayopādeyo yataḥ, atastadgatāṃ mukhyaprayojanagatāṃ cintāmabhisandhānamaṅgīkaroti aṅgatayā apekṣate / etaduktaṃ bhavati, yadyapi na prayojanaṃ nyāyasyāṅgaṃ sādhyatvāt, tathāpi tadabhisandhānamaṅgam tadantareṇa nyāyasyāpravṛtteḥ / niṣphalasyāpi ca svayaṃ phalavanyāyapravartakatayā tatsannidheḥ / yathā svargasya yāgānaṅgasyāpi abhisandhānaṃ svayamaphalamapi yāgapravṛttiṃ prati kāraṇatayā saṃnidhīyamānamaṅgamiti / etadevopasaṃhāravyājenāha---tasmāditi / anye tu, kiṃ tu mukhyamityavacchidya vyācakṣate, pradhānamuddeśyamiti yāvaditi / tadāpyevamevottaratra neyamiti / akṣarārthastu vārttikasya ya khalu niṣprayojanā cintā prayojanābhisandhānaśūnyaḥ saṃśayo nāsau nyāyasya pravartaka iti sphuṭatvānnoktaḥ //14 // laukikaparīkṣakāṇāṃ yasminnarthe buddhisābhyaṃ sa dṛṣṭāntaḥ //15 // // pariśuddhiḥ // saṃśaye prayojane ca sati kva punaretat sādhyasambaddhaṃ sādhanamupalabheya, yadupādāyaitatsādhayeyamiti jijñāsākramānurodhena prayojanānantaraṃ dṛṣṭāntasyoddeśaḥ / saiva cātrāpi saṃgatirityāha---krameti // na ca sāmānyalakṣaṇamantareṇa viśeṣalakṣaṇāvatāra iti tatsūcakaṃ sūtraṃ tathaiva vyācaṣṭe---sādhyasādharmyāditi / atrānvayavyatirekavati prakāradvaye 'pi sādhyasādhanayoravinābhāvasiddhireva phalaṃ pratīyate / tathā cāvinābhāvaviṣayatayā aryyate yaḥ, sor'tho dṛṣṭānta iti sāmānyalakṣaṇalābhaḥ / viśeṣe tu ṭīkā sphuṭaiva / nanvevaṃrūpor'tha iti kuta etadityata āha---udāharaṇeti / kṣīranīravadavivecitāni sāṃvyavahārikāṇi pramāṇāni nisargaḥ / tadbhāvo naisargikaḥ / khalitailavad vivecitāni durnirūpārthagocarāṇi pramāṇāni vinayaḥ / sa eva vainayikaḥ / tamāha---śāstreti / sārūpyavyutpattyartha iti vārttike sārūpyagrahaṇamavinābhāvamātropalakṣaṇaparamityabhisaṃdhāyāha---dṛṣṭāntasya prayojanamāheti / na khalviti / api tu vastusthita eva jñāpyata iti śeṣaḥ / tadetacchalena sāmānyalakṣaṇamāviṣkṛtam //25 // // iti nyāyapūrvāṅgalakṣaṇaprakaraṇam // // nyāyāśrayasiddhāntalakṣaṇaprakaraṇam // // pariśuddhiḥ // evaṃ nyāyapūrvāṅgaprakaraṇaṃ samarthya parikalitasāmarthyaṃ sādhanaṃ yatropaneyaṃ sa siddhāntāparanāmā nyāyasyāśrayo 'vasaraprāptatvāducyata iti / atha siddhānta iti bhāṣyaṃ sphuṭārtham / sūtramapaṭhitvā vyākhyānaṃ tu kuta ityata āha---atreti / bhāṣyakārasya rītiriyam, svapratibhayā svatantrasūtravivaraṇaṃ bhāṣyamiti lakṣaṇāditi bhāvaḥ / saṃsthitiritthambhāvavyavastheti bhāṣyaṃ dṛṣṭvā idamiti sāmānyābhyupagame siddhāntabhramaḥ syāt, ato vyācaṣṭe, bhāṣye ceti // arthābhyupagamo 'bhyupagato vārthaḥ siddhāntaḥ, viśeṣaṇaviśeṣyabhāvaṃ prati kāmacārāditi ca prathama sūtra evoktam, ato na granthacatuṣṭayasyāpi mitho virodhaḥ //26 // // pariśuddhiḥ // nanu yadi tantraṃ pramāṇamabhimatam, kathaṃ vyatirekamāha---yo 'tho na śāstrita ityata āha---aśāstrito 'prāmāṇika iti / nanvevaṃ bauddhasiddhāntā na siddhāntāḥ syuraprāmāṇikatvāt, tathā ya vyatikrame 'pi teṣāṃ nāpasiddhānto bhavedityata āha--ābhimānikaṃ ceti / etaccāgrato vārttikakāra eva tatpratyayādabhyupagama iti vadan sphuṭīkariṣyatīti //27 // // pariśuddhiḥ // nanu sadṛśatantrāsiddho 'ṣyarthaḥ kvacidabhyupagamyamānaḥ siddhānto yathā prābhākare niyogo vākyārthaḥ, nyāye upamānaṃ pramāṇamityata āha---samānaśabda ekaparyāyaḥ / yathā taruvṛkṣaśabdau samānārthāviti / tathāpyanekasambandhāpekṣayā ekamapi samānaśabdavācyaṃ bhavatītyata āha---naiyāyikānāṃ hīti / vyatirekapradhānaṃ caitat / ekatra kutracit siddho na sarvatrasiddha ityarthaḥ / etāvatyeva lakṣaṇe siddhe paratantrāsiddhapadamimarthaṃ sphuṭayitum / anyathā sarvatantrasiddho 'pi samānatantrasiddha eveti bhramaḥ syāditi //29 // yatsiddhāvanyaprakaraṇasiddhiḥ so 'dhikaraṇasiddhāntaḥ //30 // // pariśuddhiḥ // evaṃ vācanikasiddhāntadvayaṃ lakṣayitvā talliṅgatvādabhiprāyasyābhiprāyikasiddhāntadvayopakrame nyāyapradhānatvādasya śāstrasya nyāyānuṣaḍgiṇaṃ tāvadāha---yatsiddhāvityādi sūtram //30 // etacca bhūṣaṇaprabhṛtayo dvidhā vyācakṣate / yasyārthasya sarvajñatvāderviśeṣasya siddhau kṣityādeḥ sakartṛkatvasya pratikriyamāṇasya siddhiḥ sa sarvajñatvādirviśeṣo 'dhikaraṇasiddhāntaḥ / atha vā yasya sakartṛkatvādeḥ siddhāvantarbhūtā anye 'bhiprāyaprakāntāḥ sarvajñatvādayo 'pi viśeṣāḥ sidhyanti so 'dhikaraṇasiddhānta iti / tadatra pakṣadvaye 'pi phalato na kaścid viśeṣa iti manvānaḥ śliṣṭaṃ bhāṣyaṃ vyācaṣṭe, sādhyasya vā hetārveti / prathamapakṣe sādhyaviśeṣasya hetuviśeṣasya vetyarthaḥ / dvitīye tu sugamam / yatsiddhāvityatra nimittaviṣayabhāvapratibhāsanād vyākhyātṛvipratipatteśca saptamyarthe sandehaḥ, tamapākaroti---viṣayasaptamīti / upapattimāha---dvayoriti / idānīmekaṃ vyākhyānamupādāya sphuṭabhāṣyānusāreṇa tāvadāha---teneti / nanu ca pakṣo vā heturvā kaṇṭhata eva niyatatantrābhyupagamāt pratitantrasiddhāntānna bhidyata ityata āha---anena rūpeṇeti / yadyapi svarūpato 'sya vācanika evābhyupagamaḥ, tathāpyanene rūpeṇabhiprāyika evetyatastato bhidyata ityarthaḥ / udāharati---pakṣastāvaditi / nanu pratītameva kartṛmattvaṃ kṣityāderaparyavasyat sarvajñatvādiviśeṣamākṣipati / tato na vyākhyātaviṣayasaptamyudāhaṇamidamityata āha---atreti / nanvetadantarbhāvamantareṇa kimupalabdhimatpūrvakatvameva pratyetuṃ na śakyata ityata āha---nānyatheti / na hi yathā tārṇapārṇatvādisaṃdehe 'pi vahniniścayasaṃbhavaḥ, tathā paramāṇvādyadṛṣṭāntābhijñānābhijñatvasaṃdehe tatprayoktṛtvaviniścayasaṃbhavaḥ, jñānacikīrṣaikaviṣayaprayatnavattvameva hi prayoktṛtvaṃ kartṛtvamiti vocyate / tacca jñānaṃ dvyaṇukādyadṛṣṭaparyantapakṣīkaraṇe yadi sarvaviṣayaṃ na sidhyet, na sidhyedeveti / tasmād yathā gaṅgāyāṃ ghoṣa ityatra tīralakṣaṇāmantareṇa gaṅgāpadārtho na ghoṣapadārthamanveti yathā sakartṛkapadārtho 'pi tatkāraṇaparamāṇvādyabhijñamanupasthāpya na kṣityādipadārthamanvetīti pratītyaparyavasānamevetyarthaḥ / na caivaṃ kevalavyatirekividhvaṃsaḥ, abhiprāyāvyāptasya tadviṣayatvādityuktam, vakṣyate ceti / tadevaṃ prathamaṃ vyākhyānaṃ bhāṣyānusāreṇa samarthya dvitīye vārttikaṃ sphuṭamityāha---tadetaditi / sarvāvarodhārya sādhyānuṣaṅgihetvanuṣaṅgyavarodhārtham / etadeva sphuṭayati---heturīdṛśa iti //30 // // pariśuddhiḥ // vārttikakārīyābhyupagamasiddhāntodāharaṇe sāmānyalakṣaṇaṃ yojayati---pramāṇādhikaraṇo yata iti / nanu bhāṣyamata eva sūtraṃ sphuṭārthamityata āha---sūtraṃ caivamiti / indriyatvenāsūtritasyāpi manasa indriyatvaṃ parīkṣitaṃ sūtrakamṛtā // jñāturjñānasādhanopapatteḥ saṃjñābhedāmātram // iti // atra hi yathā rūpādijñānaviśeṣasādhanāni cakṣurādīnyupapadyante, tathā sukhādijñānasādhanaṃ mano 'pyupapadyate / manaḥparihāre vā sarvendriyavilopaḥ prasajyata ityabhihite punaḥ sūtrakāreṇa rūpādijñānaṃ cakṣurādisādhanamasatu niḥsādhanameva tu sukhādijñānamityāśaṅkya sūtritam--- niyamaśca niranumānaḥ iti / tadidamasūtritasya viśeṣasya parīkṣaṇamabhyupagamādevopapadyate / yadi hyanabhimata evāyamartho 'sya, kathaṃ parīkṣyaṃ vyavasthāpayedityarthaḥ / idaṃ ca svābhimatonnayanaprakārāviṣkaraṇaṃ sūtrakṛtaḥ śiṣyahitatayetyato lakṣaṇārthamāha---so 'yamiti uktārthānuṣaṅgiṇaḥ arthasyābhyupagamo 'bhyupagamasiddhānta ityarthaḥ / nanu bhāṣyakārābhimatasyābhyupagamasiddhāntasya tallakṣaṇayoge kimayuktatvena?ayoge ca tadevocyatām / tathāpi kimayuktatvenetyata āha---pramāṇatantreti / tamimaṃ vibhāgalakṣaṇaprapañcaṃ sarva evāyaṃ pakṣa iti pūrvapakṣavārttikavivaraṇavyājena saṃkalayyāha---sarvatantretyādi //31 // // iti nyāyāśrayasiddhāntalakṣaṇaprakaraṇam // // nyāyalakṣaṇaprakaraṇam // // pariśuddhiḥ // evaṃ ca yatra nyāyalakṣaṇaṃ karaṇamupaneyam, tatprakaraṇaṃ samarthya, upaneyanyāyaprakaraṇam ārabhyata iti sphuṭārthaṃ bhāṣyam---athāvayavā iti / ataḥ siddhavat sūtraṃ pratyāharati---prati---vāḥ //32 // ekāvākyatā viśiṣṭaikārthadharūpakāryasaṃbandhaḥ / viśiṣṭaścārtho 'tra prakṛtatvāt samastarūpopapannaṃ liṅgam / saṃśayaḥ kathāsu vipratipattija eva / sa cānuvidhayastheyagato, yathāyogaṃ vicāryavastugocarastajjñānagocaraśceti vicāramātre tu sārvahetukaḥ, svaparaniṣṭhaśca / prayojanaṃ kathāsu pratītijayau / anyatra prakṛtopayogino 'jñātasya jñānaṃ jñāpanaṃ ca / jijñāsā kathāsu anuvidheyastheyānām / anyatra svagatā śakyaprāptiḥ sarvatra padapadārthavākyapramāṇatadābhāsapāṭavam / saṃśayavyudāsaṃ tu samyagityabhidhāyaikapakṣaparigrahaṃ kecit manyante / sa cādau vipratipattyā paścāt pratijñayā gatārtha iti matvā tarkābhiprāyeṇa vyācaṣṭe---yadi śabdo nityaḥ syāditi / vyudasyate hi tena saṃśayaḥ phalataḥ svarūpataśca / tadāha---pramāṇābhyanujñānadvāreṇeti / saṃśayo hi dve koṭī parispṛśya vartamānāṃ jijñāsāmapi tathābhūtāmeva janayati / nyāyastu śrotriyavadviruddhadharmasaṃkaramanicchan kulabadhūmiva ekakoṭiniyatāmeva jijñāsāmanurudhyate / tadevaṃ tāvantarā vartamānastarka ekasyāṃ koṭau pramāṇabādhitaṃ kañcidarthamāharan tadgatāmicchāṃ vicchidya dvitīyakoṭau niyamayati / seyaṃ jñeyecchā niyataikakoṭikā pramāṇābhyanujñetyucyate / enāṃ ca janayatā tarkeṇa saṃśayaphalaṃ prabalecchā tadaiva vyudasyate / taddvāreṇa pramāṇaṃ pravartayatā saṃśayasvarūpamapīti / tadetannyāyapravṛtterutpatyaṅgapañcakamutpattimātreṇa, na tu jñāptimapekṣate / ato naitasya jñāpakacintā kriyate / utpatticintaivopayogitvāt tatra tatra kṛtā, kariṣyate ca / pratijñādyarthāstu jñātā eva nyāyamupakurvantastatphalasiddhāvupayujyante / asteṣāṃ jñāpakacintā kriyata iti //32 // // pariśuddhi // parigṛhyate 'neneti svīkriyata ityarthaḥ / tena sādhyatayā svīkriyamānasyārthasya vacanaṃ pratijñeti sūtrārthaḥ // apohya bhedaḥ siddhānto jijñāsā sādhanārhatā / karmadharmaśca lokaśca prastāvaśca niyāmakāḥ // iti atiprasaṅgāsamādhivārtikasya prapañcasaṃkṣepaḥ / na hi vyaṅgyamityādi / yathā ca neyaṃ bhrāntiḥ tathā dvitīye nivedayiṣyate / tadāloketi, candraśabdo 'yaṃ śaśivācakaḥ prayojyavṛddhaṃ prati asati vṛttyantare tatpratyayajanakatvāt / tatpratyayajanakaścāyaṃ svapratyayena tadgocaravyavahārahetutvāditi / hetudoṣo 'siddhatvādireveti / asiddhatvādyarthatvamityarthaḥ / evamuttaratra yastu naivaṃvidho na vācyo na lakṣya ityarthaḥ / nanu tathāpi vācyavallakṣayo 'pi pakṣa eveti darśayitumiṣṭagrahaṇaṃ bhaviṣyatītyata āha---na ca kvacidapīti / bhavedevaṃ yadi vidhādvayaṃ syāt, na tvetadastītyarthaḥ / etaccānvitābhidhānanirākaraṇena draṣṭavyam / na tvaśakyatvāsadācāratve avadhīrya śāstrānapekṣamabhyupagacchanto dṛśyante / na ca sāmānyalakṣaṇāyogaḥ // tantrādhikaraṇābhyupagamasaṃsthitiḥ ityasya kathādhikaraṇābhyupagamasaṃsthitirityevamapyavirodhāt / tasmād yathābhāṣyameva jyāya ityata āha---yastāvaditi / etena vārttikakārīyo 'bhyupagamasiddhāntastāvaducita iti darśayatā chalataḥ pañcamasiddhāntāpattirdaśitā / na hyayameteṣvantarbhavatīti satīrthyānām / parān prati tu doṣamāha---yastviti / yadi hi pramāṇīkṛtaśāstraviruddho 'pyartho 'bhyupagamyamānaḥ siddhāntatāmupayāyāt, na vādino kadācidapyapasiddhāntena nigraho bhavet / yatra yatra pramādike 'pyarthe śāstravirodhaścodyeta tatra tatrābhyupagamasiddhānto 'yaṃ mametyevamapi nistārāt parāvṛttya ca tenaiva niranuyojyānuyogena nigrahe kathāsamāptau tadvyutpādanaprayāsasyāpyabhāvāt / na caivamastviti vācyam / śāstraprāmāṇyābhyupagamatadviruddhārthābhyupagamayorvirodhasya durvāratvāt / śāstraprāmāṇyābhyupagame tadasamānārthasya svavacanasya prāmāṇyābhyupagamavirodhāt / tadanuguṇasya prāmāṇyābhyupagame tadvyāhatābhidhāyinaḥ punarapasiddhāntāpātāt / tasmāt na hi śāstrāśrayā vādā bhavantīti svapnavilāpaḥ ityarthaḥ //33 // // pariśuddhiḥ // iha pratijñārthaḥ sarvathaiva kathāsu nopayujyate, arthopalabdhyā yukto 'pyanyathaiva labdhaḥ? ādye vipratipattimapi na vibhāvayet / avibhāvayaṃśca tāṃ kathamiva prativadet? aprativadataśca vacanaṃ kathaṃ kathāśarīratāmiyāt? tathā ca kathakaḥ kathaṃ nigṛhyeta, nigṛhnīyād veti na saṃpratītirnaca vijayo gardabhīkṣīramathanavadanarthakaḥ prayāsaḥ / nāpi dvitīyaḥ, sa hi vivādād vā avayavāntarād vā? vivādādapi vyavahitād vā, avayavāntaraikavākyatāpannād vā? avayavāntarādapi sākṣād vā, ākṣepato veti? na tāvadādyaḥ, āsatteḥ abhāvādekavākyatvānāpatteḥ / āpattau vā āntarālikāsādhanāṅgavacanena nigṛhyeta / anigrahe vā paraḥ paryanuyojyopekṣaṇamāsādayet / dvitīye tvavivāda eva / vayamapi hi parābhyupetapakṣaviparītāṃ koṭimupanīya tatsiddhaye 'vayavāntaramabhidadhyāditi brūmaḥ / na hyevaṃbhūtakoṭyupadarśanavyatirekeṇa pratijñāyāḥ śṛṅgamasti / nāpi tṛtīyaḥ, na hi hetvādibhiḥ caturbhiḥ pratijñārtho 'bhidhīyata iti vakṣyāmaḥ / nāpi caturthaḥ, sa hyapekṣākāle vā, anyadā veti / tatra prathamamurarīkatyāha---tathāhīti / yad bubhutsante yadeti śeṣaḥ / pratipannavivādaviṣayā hi tannirṇayaheluṃ sādhanamanububhutsāmahe / na tu tannirṇayahetubhūtasādhanāvabodhavanato vivādaviṣayaṃ nirṇayasya nirṇeyarūpamantareṇa nirūpayitumaśakyatvāt / tadanirūpaṇe tatsādhanasyāpi tathātvenāśakyanirūpaṇatvāt / anirūpitasya caiṣitumaśakyatvāt / tathā ca tasyaiva prathamābhidhāne prāpte 'nyasyābhidhānānavakāśāt ākṣepasyāpi kuto 'vakāśa iti? nanvapekṣitānabhidhāne 'pyapekṣitaṃ kurvāṇaḥ kathamavavadheyavacano nāmetyata āha---yathā ceti / yatrāpekṣitamanyathāpi śakyasaṃpādanam, tatrāpi tadanabhidhāne viparītabuddhiḥ kimaṅgaḥ yatra vacanenaivāpekṣitasiddhirityarthaḥ anyadeti pakṣamupasthāpayati / yat kṛtakamityādi / dūṣayanti---na parasparāśrayaprasaṅgāditi / yo hi yena yat sādhayitum udyataḥ sa tatsāmagrīmapratikūlayanneva tathā kartumarhati / yathākālamapekṣitāmidhānaṃ ca vākyasāmagrī, tadanādare tūdāharaṇīyodāharaṇakramaniyamamapi nādriyeta, pratipādyāpekṣāniyamānurodhena tatra tatheti cet? tadihāpi samānam / tathā ca tatkālātikrameṇākṣepo 'pi nopayogī, śiromuṇḍanāntaraṃ nakṣatraparīkṣāvat / upayogo vā parasparāśrayaprasaṅgaḥ ayakṣārādhanasādhyadhanena yakṣārādhanavadityarthaḥ / katha tarhi, mantrāyurvedaprāmāṇyavacca tatprāmāṇyam / ityādau pratijñāmanabhidhāyaiva udāharaṇādyupādānamityata āha---na ceti / tathāpi hetvabhidhānena kiṃ tatsvarūpasyopanayenaiva sākṣādabhidhānādityata āha---anityaḥ śabda iti tvapekṣita ukta iti / tatrāpyākāṅkṣaiva vijayate / na hyanityaḥ śabda ityukte kṛtakatvānityatvavyāptau vā kṛtakatvasya vā śabdadharmisaṃbandhe śroturākāṅkṣā kiṃ nāma kuta etatpratipattavyamiti syāt / iyaṃ cāpekṣāsādhanatvābhivyañjakavibhaktyantebhyaḥ kṛtakatvādityādipadebhya eva nivartata ityarthaḥ / ata eva gamakatvādetasya mārgasya sarvaśāstrakārā evamevopādadate / saugato 'pi hi mānu tu dvividhaṃ meyadvaividhyāt // asanto 'kṣaṇikāḥ tasyāṃ kramākramavirodhataḥ // iti pratyakṣaraṃ pratijñāhetū upādāya vyavaharati / kathāyāṃ tu paravañcanārthaṃ tāvupekṣate / śāstraṃ tadviti cet / atha śāstre kimanarthakamabhidhīyate? tatrāsti vā pratijñādeḥ kiñcit prayojanamiti? ādye, sādhu paravyutpādakatvamasya nirarthakaṃ pralapataḥ / dvitīye tu śabdoccāraṇasya nārthagaterapyadhikaṃ prayojanaṃ nāma, prathamopakrame vivaraṇaśaṅkāyā apyabhāvāditi // nanu sāmānyalakṣaṇamantareṇa na viśeṣalakṣaṇāvasara ityata āha---śrutyarthābhyāmiti / sādhyate niścīyate 'neneti / natvevaṃ sati liṅgamuktaṃ syāt / tathā ca kathaṃ vākyāvayava ityata āha---yadyapīti / nanvalamupalakṣaṇena yāvatā vacanameva sādhanamastu, sādhyate pratipādyate tenāpi hi svārtha ityata āha---yadi tviti / evaṃ hi sādhyasādhanaṃ sādhyapratipādakaṃ vacanamityarthaḥ / tathā ca pratijñaiva hetuḥ syāt / atha sādhyapadaṃ vihāya sādhanaṃ pratipādakaṃ vacanamityarthaḥ, tatrāha---atheti / tadetadarthāntarāvivakṣāyāṃ dūṣaṇamuktam / yadi tvevaṃ kriyeya liṅgapratipādanadvāreṇa sādhyasādhanaṃ niścāyakaṃ vacanamiti / tadā aśrutādhyāhāraḥ / udāharaṇasādharmyāditisahitasya tvavyāptiralābho vā sāmānyalakṣaṇasyeti draṣṭavyam / evaṃ ca vyākhyāne vacanapadamasūtrasthameva ṭīkākṛtā svayamupanīyavirodhātivyāptī kutaḥ śaṅkite iti śaṅkā nivartate / nanu tathāpyupanaye prasaṅga ityata āha---upanayādapīti / sādhyasādhanavacanamityatra hi sādhanatvaviśiṣṭārthavacanam ityartho gamyate / na copanayaḥ / koṣṭhagatyā tathābhūtārthagocaro 'pi tathābhūtamabhidhatte, sādhanatvābhivyañjakavibhaktiviśeṣaśūnyatvāt / ata eva kuta ityākāṅkṣā / tathācāyaṃ kṛtaka ityasmānna nivartate, api tu kṛtakatvādityasmādeva / tarhi kiṃbhūtamupanayāt pratīyata ityata āha---kiṃ tviti / svaniṣṭhaṃ sādhanatvādidharmarahitam / kutaḥ? prātipadikārthapradhānatayā / tatparatayā tāvanmātrābhidhāyakavibhaktimataḥ prayuktatvāditi śeṣaḥ / etaduktaṃ bhavati, na hi hetuvadupanayo 'pi kuta ityākāṅkṣāyā pravartate, api tūdāharaṇena vyāptau pradarśitāyām / bhavatu tāvadetat, tathāpi prakṛto vivādaviṣayaḥ kiṃ vyāptadharmaviśiṣṭo na vetyapekṣāyāṃ sā ca tathā cāyaṃ kṛtaka ityanenaiva paraṃ nivartyate, na tu kṛtakatvādityanena / tasmānna hetūpanayayorarthato rūpataḥ prayojanato vā saṃkara ityarthaḥ // nanu ca vacanalakṣaṇāyāṃ yadyapi jñāner'the vā na prasaṅgaḥ, tathāpi sādhyasādhanamiti kṛtakatvamatra heturityādau vacana eva prasaṅgaḥ / etasyāpi tathābhūtārthapratipādakatvādityata āha---nyāyavākyeti / anenākāṅkṣaupayikatā darśitā / na ca kuta ityākāṅkṣāyāṃ sādhyasādhanamiti vā kṛtakatvaṃ heturiti vā vacanamaupayikam / ato naivaṃbhūteṣu prasaṃga ityarthaḥ / tena viśeṣaparatvena heturiti lakṣyanirdeśo nānupapanna iti śeṣaḥ / viśiṣṭavidhānasyeti / na kvacit pradeśo sādharmyaṃ hetulakṣaṇatvena vihitam, yeneha saviśeṣaṇatayā viśeṣaṇamātropasaṃkrānto vidhiḥ syāt / nāpyatra viśeṣaṇaśūnyasyaiva sādharmyasyopādānam yena tāvanmātragocaro vidhirbhavet, parasparasvatantrobhayarthatve vākyabhedācca / tasmāt ananyagatikatayā lohitoṣṇīṣavad viśiṣṭavidhirevāyam / tathā ca alohitoṣṇīṣavadanudāharaṇasādharmyasyārthasiddhaḥ pratiṣedha ityarthaḥ / pakṣāntaramāheti / abhyupagamasyāpyaviśiṣṭasādharmyamātravidhone 'pi na doṣa iti bhāvaḥ // nanu yadyaviśiṣṭavidhānenaiva prakṛtasiddhiḥ, kimudāharaṇagrahaṇena? na cet kimaviśiṣṭavidhānenetyata āha---sādharmyādityata iti / parisaṃkhyā atiprasaktinivartanamapākariṣyati / tadudāharaṇapradarśanena parisaṃkhyāyakaṃ hetvābhāsalakṣaṇam / parisaṃkhyā parivarjanabuddhiḥ / viśeṣato jñātānāṃ teṣā svavākye parivarjanādimukhena bhavatvityetadarthamarthalabdhamapi kaṇṭhoktyābhidhīyate / tallakṣaṇamityarthaḥ / na vidhāyakaṃ na sarvathaivālabdhavidhāyakamityarthaḥ / sugamo dignāgabhaṅgaḥ / hetāvudāhartavye pratijñoktiḥ kimarthamityata āha---atreti / udāhṛte hetau lakṣaṇaṃ yojayituṃ hetvarthe ca vivecayitavye prasaṅgāt pratijñārthaṃ vivecayitumiti bhāvaḥ / tathāpi pradhvaṃsasya nānātvāt jātyāderupasaṃgrāhakasya vā bhāvāt kathaṃ vyāptyādisiddhiḥ? upalakṣyābhedamātreṇa ca tatsiddhau kuṇḍalavatā devadattena sādhyo vyavahāro daṇḍavatāpi sādhyetetyata āha---virodhīti / yathā hyabhāvamātrasya bhāvapratiyogitayaivaupādhikasāmānyasaṃbandhādekavyavahārahetutvaṃ tathā tadviśeṣasyāpi pūrvāparetarerāśrayāntarabhāvapratiyogitayā tattadvyavahārāvirodha ityarthaḥ / na caivaṃ labdhotpattinīti / sarvatra hi dhātvarthoparaktā bhāvanā ākhyātārthaḥ / bhāvanā ca kārakavyāpāraḥ / utpadyate ghaṭa ityatra tu ghaṭo na kārakamasattvāt / tataśca akārakasyaiva kārakairatyantasannidhestathopacāro vā kārakāṇāmeva kāryaśabdopacāro vā / ubhayathāpi vyāpārāveśasamaya evākhyātaprayogo na tu dhātvarthamātrāveśasamaye / na hi pakve dhātvarthamātramupādāya pacyata iti prayujyate lokaiḥ / tat kasya hetoḥ? vyāpārāveśābhāvāt / tathehāpīti //34 // // pariśuddhiḥ // nanu na sapakṣatābhāvo 'tra sūtre śrūyate, nāpyārtho 'vadhāraṇasya ca vyāptyā / pakṣe sattvenopapatteraikāntikaṃ sapakṣe sattvaṃ mā prasāṃkṣīt / pākṣikaṃ tu prasaktameva / tathā ca kevalavyatirekilābhe 'pi nānvayavyatirekī nirākṛtaḥ / evaṃ sapakṣābhāve 'pi pakṣavyāpakasya vipakṣaikadeśavṛttestadavasthaiva prasaktirityāha---tathāpīti / udāharaṇenaivetyavadhāraṇasya pakṣavyāptiparasya sapakṣābhāvapradarśanaudāsīnyamāviṣkartumanityo mūrtatvādityudāhṛtam / vastutastu, nedaṃ nirātmakaṃ jīvacchīrīraṃ māṃsādimayatvāt ityasaṃkīrṇamudāharaṇaṃ draṣṭavyam / etaddvayamapi nirākarta vaidharmyameva codāharaṇeneti pūrvāvadhāraṇena pakṣavyāptau labdhāyāṃ vaidharmyamevetyanena sādharmyarūpatā nirākṛtāvayamarthaḥ syāt / pakṣasya vyāpako dharmastaditaravaidharmyarūpa eveti tathā cebhayorapi kaḥ prasaṃgaḥ? kevalamasādhāraṇaḥ prasajyate / sa ca vipakṣodāharaṇeneti viśeṣayatā sapakṣābhāvapradarśanena nirastaḥ / yadi hi sati sapakṣe anvayo vivakṣitaḥ tadā tathā vaidharmyādityanārabhyameva, pūrvalakṣaṇenaiva gatārthatvāt / vyatirekaśced vivakṣito vipakṣeṇeti vyartham / tasmād vaidharmyāvadhitayā upāttaṃ vipakṣapadaṃ sapakṣābhāvapratipattiphalamevetyarthaḥ // nanu tathāpi vaidharmyādityatra tathāśabdārtha udāharaṇeneti / udāharaṇaṃ ca sapakṣo 'pi bhavatīti kathaṃ viśeṣalābha ityāśaṅkya vyācaṣṭe---vipakṣeti / vyākhyānato viśeṣapratipattirna hi sandehādalakṣaṇamiti bhāva iti tatra tatroktamityarthaḥ / nanvavadhāritakāryasvabhāvor'thaḥ kevalavyatirekisādhyo 'nyathātiprasaṅgāditi vakṣyati, tathābhūtaścātra prāṇādyapekṣayā prayatnaḥ / tasmiśca sādhye sidvāsādhanaṃ vyatirekyasaṃbhavaśca svaśarīre prāṇasya prayatnapūrvakatvāvadhāraṇena svapakṣānvayasyāpi saṃbhavādityata āha---prāṇādineti / tathāpyasmadāyatte śabdaprayoge kiścityavācakaṃ prayokṣyāmaha ityata āha---prāṇādikāraṇecchādikāraṇarahitamiti / paraśarīre pakṣapraviṣṭe hetusiddhyarthaṃ vipakṣībhūte ca ghaṭādau sādhyarahite hetuvyatirekasiddhyarthaṃ tathoktamityarthaḥ / nanvicchādisamavāyikāraṇavirahaniṣedhena tadvatvaṃ sidhyet / tathā ca punarapi nātmasiddhiḥ / na ca kevalavyatirekī tāvanmātrasyānvayenaiva siddherityata āha---yaśceti / anvayinā hi tatkāraṇamātraṃ siddham, anena tu tadeva pṛthivyādivilakṣaṇaṃ sidhyatīti na niravakāśo vyatirekī / na ca nātmasiddhiḥ tathābhūtasya tasyaivātmaśabdavācyatvādityarthaḥ / gṛhītāvinābhāvo hītyādīnā vyāptyasiddhirdarśitā / pakṣadharmatāsiddhirapyanayaiva diśohanīyā / jijñāsitadharmaviśiṣṭasya pakṣatvāt, sandigdhasya ca jijñāsyatvāt viśeṣasmaraṇe ca saṃśayāt, anupalabdhacare ca tadabhāvāditi // dvidhā hi prakṛtavyatirekigatiḥ, kāryaṃ kāryavattā ca / tatra kāryamanumānalakṣaṇe darśitam / tad yathā, icchādayo dravyāṣṭakātiriktadravyāśritāḥ, tadanāśritatve sati kāryatvāditi / iha tu kāryavattā darśitā nedaṃ nirātmakaṃ jīvaccharīraṃ necchādisamavāyikāraṇībhūtadravyaviśeṣarahitamityarthaḥ / icchādimattvāt icchadirūpakāryavattvādityarthaḥ / tadetadubhayamatraivāntarbhāvya vyutpādayan prathamatastāvat kāryaṃ pradhānīkṛtyāha---ayamarthaiti / icchādikāryāḥ santastān gamayanti / te 'pyanityatayā kāryā iti śeṣaḥ / kiṃ cāta ityāha---akṣaṇikatva iti / hetorviśeṣaṇāsiddhiṃ nirākaroti---śarīrendriyeti / na śarīrendriyamanaḥsvanyatamasminnete samavayanti, mānasaikapratyakṣatvāditi niṣedhe satītyarthaḥ / niścodyaścaiṣa kevalavyātirekī / evaṃ prathamamupapādya tadīyāprasiddhaviśaṣaṇatvasaṃśayānupapattī sādhāraṇanyāyena nirākurvanneva dvitīyamupapādayati---tadasyeti / etacca tatraiva sphuṭīkṛtam / nanu yadi nāma sāmānyata icchādisamavāyikāraṇamātravyāvṛttirghaṭādau pratipannā kimāyātaṃ nairātmyasyetyata āha---nirātmakaśabdenāpīti // evamarthagati pariśodhya vārttikaṃ yojayitvā dvatīyaṃ pradhānīkṛtyāha---etaduktaṃ bhavatīti / śaṅkate---na cetir / iśvarānumāna iva pakṣadharmatāvalenaiva vivakṣito viśeṣaḥ setsyatītyarthaḥ / nanvanvayinā viśeṣaṃ sādhayatā kevalavyatirekiṇaḥ kiṃ khaṇḍitam, yenāyaṃ tasmin sambhavatyevodāste, khaṇḍane vā, atha tenaiva viparyayasyāpi vaktuṃ sukaratvādityata āha---ṛjumārgeṇeti / vyāptirhi siddhimārgaḥ / tasyāparivarta eva ṛjutvam, parivartastaṃ vakratetyarthaḥ pariharati---kāraṇamātrasyeti / uktamatra yathāsminnarthe pakṣadharmatā na prabhavati / ābhiprāyikohyarthastadgocaraḥ / sa cābhiprāyeṇa vyāpyate, yatsiddhimanyareṇa śabdārthaḥ pratyetuṃ na śakyate / na ca dravyāṣṭakātiriktamapratītya teṣāṃ samavāyikāraṇameva pratyetuṃ na śakyate / na hīcchādīn prati pṛthivyāḥ samavāyikāraṇatve teṣāṃ tadvattā abhidhīyamānā virudhyate / yathā dvyaṇukādikāraṇajñāne teṣāṃ paridṛṣṭasāmarthyakārakaprayoktṛlakṣaṇakartṛpūrvakatvaṃ śabdopāttamityarthaḥ // punaḥ śaṅkate---pariśeṣāditi / āśritatvaṃ tāvadeteṣāmanvayina eva siddham / dravyāṣṭakāśritatvaniṣedho 'pyanvayina eva sidhyati / tatkimaparamavaśiṣyate yatkevalavyatirekiṇā setsyatītyarthaḥ / uttaram---sa eveti / ayamarthaḥ / pūrvasmād āśritatvaṃ siddhaṃ tadanyasmādapi dravyāṣṭakānāśritatvam / tadatiriktārthāśritatvasiddhistu naikasmādapi / tadabhāve cānayorapi varodha eva / tasmādarthād aṣṭātiriktāśritatvasiddhiḥ sa cārthastāvannānvayaḥ / na hi dravyāṣṭakānāśritatve sati yadāśritam, tadatiriktadravyāśritamityastyanvayaḥ / vakroktikaścānvayī, kevalavyatirekiprapañca e vivakṣābhedāt / tasmāt vyatireka evārthaḥ, tadvān pariśeṣo vyatirekīti suṣṭhūktam // idānīṃ viśeṣaṇasiddhaye pramāṇaṃ sūcayati---yadi hīti / viparyayeṇa prayogaḥ / śarīrendriyāṇi necchādisamavāyikāraṇāni bhūtatvād ghaṭādivaditi / nanu yatra dravyāṣṭakātiriktadravyāśritā iti pratijñā, tatra yuktametat / yatra tu nedaṃ nirātmakamiti tatra nirātmakaśabdenāpi ayamevārtha ucyata iti vadatā icchādisamavāyikāraṇavirahaniṣedha eva pratijñārthaḥ svīkṛtaḥ / tathā ca kathamaṣṭadravyātiriktecchādisamavāyikāraṇavattā śarīrasya ityāśaṅkāmupasaṃharanneva pariharati---tasmāditi / atrāpi pṛthivyādivilakṣaṇecchādisamavāyikāraṇavat jīvaccharīramiti pratijñārthaḥ / tatsamavetecchādikāryavattvāditi hetvarthaḥ / nanu tathāpi---bauddhaṃ prati siddhasādhanaṃ bhavatyeva, so 'pi pṛthivyādyatiriktamevecchādīnām upādānamicchatītyata āha---na caiṣāmiti / sthairye satīti śeṣaḥ // nanu tathāpi ghaṭādibhyo nirātmakebhya icchādivyatirekaḥ kiṃ tathābhūtadravyavyāvṛttikṛtaḥ? kiṃ vā bhūtānāmeva pariṇatibhedavyāvṛttikṛta iti sandigdhopādhikatvādagamaka evetyata āha---yathā ceti / vyatirekamukheṇāpīti / yadi sādhyenāsya kvacidapyanvayo nāsti, tadā viruddha evāyamityarthaḥ / na svābhāvikamiti / na vayamasyopeyamanvayaṃ vyāsedhāmo 'pi tūpāyamityarthaḥ / tathāpi nāsyānvayino bheda upeyabhūtenāpyanvayenānvayitvādityata āha---etāvataiveti / nanu vastutaḥ sādhyadharmavāneva dharmī sapakṣaḥ / sa ca tathājñāto vyavahriyate param / tataśca tadanvito 'pi heturanvayavyatirekyeva / ajñaistu tathā na vyavahriyata ityanyadetaditi śaṅkate---na ca pakṣa eveti / vyavahāreturanvayaścintyate, na tu vyavahārya ityāśayavān pariharati---jijñāsiteti // nanu yadyasya sapakṣavyatirekāpratiṣedhaḥ, kathaṃ nāsādhāraṇyam? tatpratiṣedhaścet kathaṃ nānvayaḥ? atha tatpratiṣedhe 'pi tāvanmātramave nānvayaḥ, evaṃ tarhi sapakṣavat pakṣe 'pi nairātmyapratiṣedhe 'pi nātmasadbhāva iti parākṣepaṃ parihṛtya tadgranthaṃ paṭhati śarīrādiṣviti / vipakṣe hi sati sata eva kasyacid vyatirekaḥ pratīta iti pramāṇena pratīta iti pratipāditam / tasya ca pramāṇapratītasya vyatirekasya pakṣe 'pi satyeva niṣedhaḥ pramāṇena kriyata iti yuktā niṣedhalakṣaṇā vidhisiddhiḥ / sapakṣastu na kenacit pramāṇena pratīta iti na tatrānvayavyatirekatanniṣedhāḥ paramārthataḥ kenacitpramāṇena śakyate pratyetum / tatkathaṃ vidhiniṣedhayoranyataraprasaktirityarthaḥ // sapakṣāvyatirekī cet sapakṣavyatirekaniṣedhāvanityarthaḥ / anvayī sapakṣānvayī / athaivamapi nānvayī, api tu vyatirekyeva / atha sapakṣavyatirekaniṣedhasyāpi vyatirekaniṣedhamātraparyavasāyitayānvayāparyavasānāditi manyase, tadā pakṣe 'pi nairātmyaniṣedhe 'pi tāvanmātraparyavasāyitayā na sātmakatvaparyavasānamiti vārttikārthaḥ / tadetannirākṛtam avastuni pāramārthikavidhiniṣedhānabhyupagamāt / tathāpi svavacanavirodhapratihatametadityata āha---etaccāsmābhiriti / na tasya vyatirekavyabhicāro 'pi tasya vyatirekadharmatayā tadabhāve 'nupapatterityarthaḥ / pariharatītyādi / vyabhicāravadavyabhicāro 'pi taddharma eva so 'pi kathaṃ tadabhāve bhavedityarthaḥ / tato vyāvṛttyabhāveneti vyāvṛttinirūpaṇābhāvenetyarthaḥ / āgāmivārttika bhramanirāsārthaṃ sphuṭamapi vyācaṣṭe---atra ceti / bhramaṃ nivārayati---na punariti / nanvetāvatyeva sūtrārthe ko doṣaḥ syādityata āha---tathā satīti / śeṣamanumānalakṣaṇa iti sapakṣe siddha ityādi vṛttipadāntaradūṣaṇaśeṣam // sautrāntiketi vaibhāsikamatavyudāsārtham / tanmate nityasyāpyākāśāderakāryasyāpi saṃbhavāt / yadāhuḥ ākāśaṃ dvau nirodhau ca trayametadasaṃskṛtam iti / sadṛśakṣaṇa sabhāgasantānalakṣaṇanirodhabhedena nirodhau dvau vināśau yayorapratisaṃkhyāpratisaṃkhyānirodhāviti paribhāṣā // atra dignāgena sapakṣe sannityādinā hetutadābhāsān, tadudāharaṇārthaṃ nityānityetyādinā sādhyavargaṃ prameyetyādinā sādhanavargaṃ sapakṣaḥ khaṃ ghaṭo buddhirviyadgaganamambaram // taḍidvyomnī taḍitkumbhau paramāṇurviyat tathā // iti sapakṣavargaṃ kumbho viyat taḍidvyomnī ghaṭaḥ kumbhastaḍiddhaṭau / kumbho vayad ghaṭo buddhirvipakṣo 'sya yathākramam // iti vipakṣavargaṃ prapañcya tatretyādinā heturnirdhāritaḥ / tatra prapañcaṃ vihāya yāvanmātreṇa heturnirdhāryate tāvadupanyasyati---atreti //35 // sādhyasādharmyāttaddharmabhāvī dṛṣṭānta udāharaṇam //36 // // pariśuddhiḥ // prayoge kiṃ sautra eva kramo grāhyaḥ, kramāntaraṃ veti sandehamudāharaṇasya prayojanaṃ darśayan nivārayati---hetāviti / yato nāvyāpto nāpratītavyāptiko hetubhāve vyavatiṣṭhate sādhyasiddhāvekāgrībhavati, ato vyāpterbubhūtsitatvāt saiva pratipādayituṃ yujyata iti śeṣaḥ / tathāpyudāharaṇasya ko 'vasara ityata āha---na ceti // pratītasāmarthyaṃ hi sādhanaṃ sādhye upanayanti / na tūpanīya paścāt sāmarthyaṃ jijñāsanta iti sarvalokasiddhamiti saṃgatisaṃkṣepaḥ / tathāpi sāmānyalakṣaṇavibhāgau vinā nāvasaro viśeṣalakṣaṇasyetyata āha---sūtramitīti / nanūdāharaṇopalakṣaṇamaprakṛtamapi kasmādupādīyate? kasmācca vibhyatā lakṣaṇaṃ prakṛtamapahīyata ityata āha---dṛṣṭānta iti / prakṛtalakṣaṇasiddhyarthamevopalakṣaṇābhidhānamiti nobhayadoṣa ityarthaḥ / anenetyādinā vyavacchedyasamānāsamānajātīyapradarśanaṃ sūcitasāmānyalakṣaṇābhiprāyam / tacca dṛṣṭāntavacanam udāharaṇamiti draṣṭavyam / viśeṣalakṣaṇapakṣe tūdāharaṇaviśeṣo lakṣyaḥ / udāharaṇaṃ sapakṣodāharaṇamityarthaḥ / śeṣaṃ lakṣaṇam / tena hi samānajātīyād vipakṣodāharaṇād vijātīyācca pratijñāderidaṃ vyavacchidyata iti boddhavyam / viśeṣalakṣaṇaṃ ca śrautam / tadvyākhyānabhāṣyamanūdya vyācaṣṭe---sādhyeneti / tena tādṛśena dṛṣṭāntena sādhanadharmaprayuktasādhyadharmavatā upalakṣitaṃ viṣayatayā tadviṣayaṃ vacanamudāharaṇaṃ sapakṣodāharaṇamityarthaḥ // yasmādityādivārttikaṃ yadyapi ke 'pi nānumanyante, tathāpi vākyaśeṣabhūtenāpyanena bhavitavyamiti manyamānaḥ tadantarbhāvyaiva śaṅkāmutthāpayati---yasmāditi / iyaṃ cāśaṅkā tairāgāmivāvārttikaṃ dṛṣṭvā sādhyenaivetyavadhāraṇākṣepiketi buddham / tacca mandaprayojanam, hetulakṣaṇarītimatidiśataiva tatprayojanasya darśitaprāyatvāt / mā bhūccāvadhāraṇasamarthane 'pi taddharmabhāvigrahaṇānarthakyaśaṅkāśeṣasthitiriti matvā vyācaṣṭe---avadhāraṇeti / tathāpi śaṅkānurūpaṃ nottaramityata āha---śiṣyopādhyāyeti / ayamarthaḥ / sādhyenaiva sādharmyamiti viśeṣyasaṃgata evakāro 'nyayogaṃ vyavacchinatti, na tu sādharmyasyāprayojakatvamapi / na ca pakṣasapakṣābhyāmanyena maitratanayatvāderyogaḥ sandigdho 'pi / na ca pakṣo 'pi vipakṣa iti tatra tatra darśitameva / sādharmyamevetyayamapi viśeṣaṇasaṃgata evakāro 'yogaṃ vyavacchindyāt, na tu tasyāprayojakatvamapi / na hyaprayojakasyāyogavyavacchedo virudhyate / prayojakatāyāṃ tu darśitāyāṃ tathābhūtasyāyogavyavaccheda prakṛtasiddhiḥ / evaṃ ca sati prathamamavadhāraṇaṃ mandaprayojanamapi paraśucchedyatāṃ ko vā nakhacchedye sahiṣyata iti nyāyena darśitam / aprayojake tūdāhartavye anaikāntikodāharaṇaṃ dvayorapyubhayakoṭisparśāviśeṣāditi / nanvevaṃ sati hetulakṣaṇaṃ nyūnamaprayojakāvyudasanādityata āha---hetulakṣaṇe tviti / ubhayavikalapradarśanenāśrayavikalamapi pradarśitaprāyam / yathā, yat kramayaugapadyarahitaṃ tadasat / yathā vājiviṣāṇamiti / evamarthadvārakamudāharaṇābhāsacatuṣṭayaṃ darśayitvā śabdadvārakaṃ dvayaṃ darśayituṃ pīṭhamāracayati---pañcamīti //36 // tadviparyayādvā viparītam //37 // // pariśuddhiḥ // savyākhyānaṃ parivartitapadam / udāharaṇaṃ vipakṣodāharaṇam / yadyapyataddharmabhāvitvāt sādhyavaidharmyavān dṛṣṭānta udāharaṇamiti vyatyayo yujyate, tathāpyārjavānurodhād yathāśruti vyācaṣṭe---sātmakatayeti / ata eva padāni vibhajya saṃkalitamarthamāha---etaduktaṃ bhavatīti / atrāpi sādhyasādhanobhayāvyāvṛttā āśrayavikalaśceti / arthadvārakamābhāsacatuṣṭayaṃ vyudastam, yathā nityaḥ śabdaḥ śrāvaṇatvāt / yat punarna nityaṃ tadaśrāvaṇaṃ dṛṣṭam, yathākāśam, yathā dhvaniḥ, yathā śabdatvam, yathā śaśaviṣāṇamiti / śabdadvārakaṃ ca dvayamanupadarśitavyāvṛttikam, viparyayopadarśitavyāvṛttikaṃ ceti / yathā nedaṃ nirātmakaṃ jīvaccharīramicchādimattvāt, ghaṭavaditi / yat punaricchādimanna bhavati, tannirātmakaṃ thā ghaṭa iti ceti / sūtrasthaśceti / samuccaye svarūpasamuccaye / na kevalaṃ sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam, api tu tadviparyayād viparītaṃ cetyarthaḥ / na punarviṣayasamuccaye / ekasmin viṣaye nirapekṣatvasāpekṣṭvābhyāṃ vṛttirvikalpasamuccayau / na caivamatra / kutaḥ vyatirekiviṣayatvād vaidharmyodāharaṇasyeti / mātreti pūraṇīyam / upalakṣaṇaṃ caitat, anvayiviṣayatvāt sādharmyodāharaṇamātrasyetyapi draṣṭavyam / tathāpyanvayavyatirekiviṣayatayā samuccayavikalpau bhaviṣyataḥ, yathā bhāṣyakṛdudāharaṇamityāśaṅkānirākaraṇavārttikaṃ yojayitumāha---atreti / sarvatra hi anvayapūrvikaiva vyatirekapratipattiḥ, pratiyoginirūpaṇamantareṇābhāvasyānirūpaṇāt // iyāṃstu viśeṣaḥ kevalavyatirekiṇi sāmānyato 'nvayavyatirekiṇi tu viśeṣato 'pi / yathā ca kevalavyatirekī satyapi sāmānyānvaye na tenopasaṃhartuṃ śakyaḥ, tathoktam / anvayavyatirekiṇā tu vyatirekopasaṃhāreṇa yāvānarthaḥ sādhyaḥ, tāvānanvayopasaṃhāreṇaiva siddhaḥ ityadhikaṃ tāvat tadabhidhānam / punaruktaṃ ca / niyamavatoranvayavyatirekayorekatarasiddhāvanyatarasiddherarthāpannatvāt / yadyevam, kevalavyatirekiṇyapi tarhi vyatirekasiddhāvanvayasiddhiḥ apyarthāt / tathā ca na kevalavyatirekīti / satyam, sidhyatyanvayo na tu sapakṣe, kiṃ tu pakṣa eveti viśeṣaḥ / sa copeyo nopāya ityuktam / nanvanvayavyatirekiṇo 'pi pakṣādeva vyatirekapratyayo mā bhūdityetadarthaṃ vipakṣe niyamo darśayitumucitaḥ / na, tatra hetūpasaṃhāreṇaiva śaṅkāyā nivartitatvāt / nanvevaṃ sati kevalānvayinyapi arthād vyatirekasiddhiprasaṅgaḥ / tathā ca na kevalānvayīti cet---na, aviśeṣavidhitvāt / yatra hi sapakṣataditarau staḥ, tatra viśeṣavidhau śeṣaniṣedho gamyate, yathā nityānityapratītau / anitya eva kṛtakatvamityukte arthād gamyate na nitya iti / na cābhidheyānabhidheyakoṭidvayasaṃbhavo, yato 'bhidheya eva prameyatvamityukte gamyatāṃ nānabhidheya iti / ata evānvayavyatirekiṇi vyāpyavyāpakayoranyayogāyogavyavacchedena vyāptinirūpaṇam / kevalānvayini tu vyāptikriyāmupādāyātyantāyogavyavacchedeneti naivakārārthacodyāvakāśaḥ // nanvadhikapunaruktabhiyā mā bhūt samuccayo, vikalpastu bhavedityata āha---ṛjumārgeṇeti / na hi kevalavyatirekiṇīvānvayavyatirekiṇyapyanvayād vyatirekā viśeṣaḥ / kiṃ nāma? sa evārthaḥ / tathā cānvayaṃ pratītya tanniṣedho vyatirekaḥ pratyetavyaḥ / upalabhya ca tanniṣedhaṃ sa evānvayaḥ? so 'yaṃ prāk yadi pakṣa eva pratipannaḥ kimadhikaṃ vyatirekeṇa sādhitam? sapakṣe cet / sa eva pakṣe kiṃ nopasaṃhṛtaḥ? na hyayamasādhako, nāpi prathamaṃ buddhāvupanipatito, nāpi na ṛjuriti, sapakṣāddhi kṛkāṭikābhaṅgena vipakṣagamanam, vipakṣācca tathaiva pakṣāgamanamiti vakro mārgaḥ / pūrvastu sapakṣādabhimukhameva pakṣasaṃkrāntiritṛjuḥ / na ca vakrarucernedamaniṣṭamiti vācyam, asāṃvyavahārikatvaprasaṅgāt / na hi ghaṭamānayeti vaktavye 'naghaṭaṃ na mānaiṣīriti vaktāro bhavanti / yathā svayamanvayamapratītya vyatirekāpratipattiḥ, tathā tamapratipādya tadabhāvapratipādanamaśakyamityavaśyamanvayoktau tadevādhikaṃ punaruktaṃ ca / anuktau tu na vyatirekasyābhidhīyamānasyāpi pratipattirityapārthakamiti / evamudāharaṇayorviśeṣavyavasthāṃ darśayatā vāśabdasya vyavasthitavibhāṣāvacanatve 'pi saṅgatirityapi darśitam //37 // udāharaṇāpekṣastathetyupasaṃhāro na tatheti vā sādhyasyopanayaḥ //38 // // pariśuddhiḥ // saṃgatiṃ karoti---udāharaṇānantaramiti / ānantaryamevakuta ityata āha---parāmarśeti / etadeva kuta ityata āha---udāharaṇeti / viṣayabhūtayorvyāptipakṣadharmatayorniyatapaurvāparyapratipattitvena viṣayaviṣayiṇorapyudāharaṇopanayayoḥ paurvāparyaniyama ityarthaḥ / nanu nāvaśyaṃ jñānakramaniyamaṃ tadvacanakramaniyamo 'nurudhyate, viparyayeṇāpyabhidhānadarśanādityata āha---svapratipattāviti / vyāptipakṣadharmatājñāne hi anumityupayoginī / te ca yathā svasyotpadyete tathā parasyāpyutpādanīye, svapratipattyanusāreṇa parāvabodhanāt / svayaṃ ca vyāptijñānādindriyādisahāyāt pakṣadharmatāvagamo na tu viparyayaḥ / tataḥ parasyāpyudāharaṇavacanena vyāptijñānumutpādya tatsahacaritenopanayavacanena pakṣadharmatāpratyaya utpādanīyaḥ, kevalasya vyāptismaraṇasya vyāptismaraṇasya tadanutpādakatvāt / indriyādisthānīyasya cāparasya abhāvāt / tasmādarthasiddhaḥ paurvāparyaniyama udāharaṇopanayayorityartha iti antataḥ phakvikā yojyeti // tathātvātathātvayoriti / tathātvenopasaṃhārasyātathātvenopasaṃhārasyetyarthaḥ / hetoḥ upasaṃhāraḥ sādhyadharmiṇīti śeṣaḥ / atrāpīti / yathāśrutyarthābhyāmudāharaṇasūtram ubhayamupalakṣayati, tathedamapi sūtram ityarthaḥ / tatrārthaṃ tāvadāha---udāharaṇeti / sādhyasya hetumattayeti prakṛtam / śrautaṃ viśeṣalakṣaṇadvayamāha---tatheti / udāharaṇātideśenaiva vāśabdo 'pi sautro vyākhyātaḥ / vyutpannāvyutpannatayeti / yadyapi pāñcarūpyopapannaliṅgānusandhānaṃ vyutpannasyāpi pratipattisādhanaṃ niyatameva, tathāpi pratisandhānaṃ pratyaniyamaḥ, saṃskāratāratamyenodbodhakasyāniyamāt, tena tasya durunneyatvāt kṛtṛrāsadivādivad avyutpannaṃ pratyanaṅgatvācca / yāvatā yādṛśā vopāyena svayamarthaḥ pratītaḥ, tāvattādṛgupāyapratipādanena para pratipādyaḥ / tasya svātmanyevopāyatayā pramāṇasiddhatvādityarthaḥ / etadeva na ca yathetyādinā darśitam // nanu vacanena svabodhasaṃkrāntiḥ pratipādanam, sacārthaḥ pratipādyaḥ svaśabdena yaḥ śabdāntareṇākṣipto 'pi na / upanayārthastu hetunaivākṣipta iti codyārthamāha---yadyapītyādi / etāvadatra syādupanayārthaṃ vyutpannaḥ svayaṃ vā ūheta, hetuvacanād vā pratipadyeta, tadākṣepato vā niścinuyāt? ādyo vyutpannetyādinā dūṣitaḥ / dvitīyaṃ dūṣayati---yatpara iti / tṛtīyaṃ dūṣayati---sāmarthyāditi / athaivaṃ manvīthā yadyapi kṛtakatvāditi sādhanaparaṃ vacanam tathāpi dvidhā hi tatparatā śabdānām, upapannatayā upapādanīyatayā ca / tatra prathama upapannatayā svārthamavabodhayan tannāntarīyakamarthamākṣipati, yathā jitaṃ nakuleneti siddhāvasthāyāṃ sarpaparājayam / dvitīyastu upapādanīyatayā svārthaṃ pratipādayannapi kathaṃ tannāntarīyakamapyarthamākṣipet, yathā sa eva nakulavijayaḥ sādhanīyāvasthāyām / tathātve vā pratijñaiva sarvamākṣipediti gataṃ hetunāpi / tasmāt sādhanatvenoddiṣṭe 'pi kṛtakatve tādrūpyasyāsiddhatvāt na tena vyāpterākṣepa iti nānarthakam udāharaṇam / nanvetat samānamupanaye 'pītyāśayavānāha---tadvidhasyāpīti / etena nigamanaṃ vyākhyātam // 38 // // pariśuddhiḥ // nanu yathā hetvanurodhena tadupasaṃhāra upanaye dvividhaḥ, tathā sādhyānurodhena tadupasaṃhāro 'pi dvividha eva prāptaḥ / avaśyaṃ ca sādhyena dvividhenaiva bhāvyam, sādhanānurodhāt / na hyanvitād vyatirekaḥ sākṣāt sidhyati, vyatiriktād vānvayaḥ, liṅgasyānyāpohaviṣayatvānabhyupagamāt / tasmāt pratijñānigamanayorapi dvaividhyaṃ prāptamiti kuto nābhihitaṃ iti sūtrakṛtā pratijñālakṣaṇe śaṅkitumucitamapi granthalaghimne sukhapratipattaye vā / iha śaṅkābhāṣyam---dvividhasyeti / tad vyācaṣṭe---sādharmyavaigharmyeti / hetvādīnāmavayavānāṃ yeṣāṃ yatsaṃbandhi nigamanaṃ tasya samānamekaṃ lakṣaṇam // na hi vidhiniṣedhayoḥ pratijñātayorniṣedhavidhyupasaṃhāre pratijñāyāḥ punarvacanamiti lakṣaṇaṃ lagati, yenātiprasaṅgabhiyā sūtrakṛt tanniyamayedityarthaḥ / etena pratijñāpi vyākhyātā / na hyanvayivyatirekiṇorhetvoḥ vyatiriktanvitapratijñāne sādhyanirdeśa itilakṣaṇaṃ lagati, tayostadasādhyatvāt / tasmād vivakṣito 'pyayamartho na sūtrito nyāyalabhyatvāt / ata eva tatra vārttikam---anityaḥ śabdo, nedaṃ nirātmakamiti / tat kiṃ kṛtakatvādityādika eva hetūpadeśaḥ kartavyaḥ? netyāha---tasmāditi / na ca vācyaṃ tathaiva kiṃ na syāt, anupasaṃhāratvaprasaṅgāt / tathā ca pūrvoktarūpānusandhānaviparītaprasaṅganivāraṇayoralābhe nigamanānarthakyāt / sarvanāmno mahimā ca yat pūrvoktānusandhānam / upasaṃhārasyaiṣa ca guṇo yad viparītakalpanāvilopanaṃ nāma / na cānayoranyatarāpratītāvapi sādhyasiddhiḥ / evaṃ ca satyavaśyakartavyatayā tasmāditi kṛte kṛtakatvāditi mandaprayojanam, vivaraṇamātratayā tu bhāṣyakāreṇoktam, ye tu nipuṇaṃmanyāḥ sarvanāmnā hetuvat pratijñābhidhānamapi manyante, teṣāṃ tathāśabdaḥ svarūpavacano vā syāt, prakāravacano vā? ādye tasmāt sa ityarthaḥ syāt / tathā ca nigamanābhāso 'yaṃ lakṣaṇāyogādarthāyogācca / dvitīye tu tādṛśa ityarthaḥ syāt / tathāpi na tenaiva tādṛśatvam, anyasādṛśyaparāmarśe tu na nigamanalakṣaṇayogaḥ / atha yathoktaḥ tathetyarthaḥ, tathāpi kathaṃ tatheti nityasāpekṣatvādanupasaṃhāratvam? gamyamānatvāt avacane pratijñāyāḥ punarvacanamiti lakṣaṇāyogaḥ / pratipādanamātraparametaditi cet? nigamanārthakyam / omiti cet? tatra vakṣyāma ityāśayavānāha---anityaḥ śabda iti pratijñāyāḥ punarvacanamiti / ārambhopasaṃhāratayaiva cānayo rūpāviśeṣe sādhyasiddhanirdeśatā / paṭārambhopasaṃhārayoriva paṭārambhakāstantava eva eta iti / vacanamiti / ata eva na paunarutkyavirodhāvityāha--- yadyapīti / tadidamuktam, yasyaiva sādhyatvamāsīdityādi / na brūmaḥ siddhasya nirdeśo nigamanamapi tu siddhatayā nirdeśa iti / tathaiva tataḥ pāñcarūpyapratīteḥ na hyupapādanīyatayā nirdeśaḥ sādhanasya rūpāntarasampadamākṣeptumapyalamityuktam / tadetadabuddhā yastu manyate ityādi taṃ pratyabhyupetyeti //39 // // iti nyāyalakṣaṇaprakaraṇam // // nyāyottarāṅgalakṣaṇaprakaraṇam // // pariśuddhiḥ // evaṃ nyāyasvarūpaprakaraṇaṃ samarthya taduttarāṅgaprakaraṇasyāvakāśaḥ tatrāpītikartavyatāyatnatvāt phalasyeti tarko 'vasaraprāpta iti saṃgatibhāṣyamavatārya pūraṇena tadarthamāha---uddeśeti // abhyanujñātavyo niyatajijñāsāviṣayīkartavyaḥ / viparyayāśaṅketi / tatphalaṃ jijñāsā grāhyā / ubhayakoṭisamasaṃśayaprabhavasamajijñāsāmapanīya niyataviṣayāṃ janayatā tarkeṇa pramāṇaviṣayo 'bhyanujñāto bhavati / tenāyaṃ sūtrārthaḥ, pramāṇābhyanujñāvyāpāreṇa phalasiddhau vyāpriyamāṇa ūhastarka iti / sa cāpāditasandehe sandehāpanne ca pravartata iti jñāpanārthamavijñātatattva ityuktam / kāraṇepapattiḥ pramāṇābhyanujñā / tasyāśca tarkavyāpārabhūtāyāḥ svarūpamuktamiti nātiprasaṅgaḥ / evaṃvyāpāraścohaḥ prasaṅga ityeveti tathaiva ṭīkākṛtā uktam / sa cāhāryahetorutpadyata iti jñāpanārthaṃ kāraṇopapattita iti padaṃ tadarthatayāpi kvacid vyākhyātam / tadasya viṣayo 'vijñātatattvaḥ / kāraṇamāhāryaliṅgotthāpyo vyāpāraḥ pramāṇābhyanujñā / phalaṃ pramāṇaparatantrasya sataḥ phalavatsannidhāvaphalaṃ tadaṅgamiti nyāyena tattvanirṇayaḥ / svarūpamaniṣṭaprasaṅgaḥ / sa cātmāśrayetaretarāśrayacakrakānavasthāpramāṇabādhitārthaprasaṅgabhedena pañcavidhaḥ / ete hi ekatra bhavanto 'nyataram abhyanujānanti / etatsarvaṃ pratipipādayiṣorvākyalāghave 'nādaraḥ sūtrakṛtaḥ / ata eva vivaraṇakārāṇāṃ saṃkulānīva vacāṃsīti tadatra nipuṇena pratipattrā bhavitavyam / tathā hi vyāpāravyāpāriṇoraniṣṭāpattyetyādinā bhedaṃ vyutpādyābhedaṃ vivakṣannāha---tayā pramāṇasyopapatyeti / tarkakāraṇe kāraṇopapattipadaṃ saṃcārya tatkāryabhūtatarkādabhedaṃ vivakṣannāha---na copapattireveti / prapañcitaṃ caitat prathama sūtra eva ṭīkākṛtā iti kṛtaṃ prapañceneti //40 // // pariśuddhiḥ // evaṃ sādhanasampattau darśitāyāṃ so 'yaṃ parikarabandhaḥ kimavadhikaḥ kiṃparaśceti jijñāsāyāṃ nirṇayo 'vasaraprāptaḥ / tatrārthāvadhāraṇaṃ nirṇaya iti vaktavye tarkaikaviṣayatāpratipādanaṃ bhāṣyakṛtaḥ kvopayujyata ityata āha---naitaditi / avyāptibhiyaivamuktam ityarthaḥ // mukhyātikrame bījamāha---atreti / yadyapi vādagatau lakṣaṇīyāviti prakṛtānupayogi, tathāpi yadiha sādhanopālambhaśabdau vivṛṇeti, vāde ca pakṣapratipakṣaśabdau vivariṣyati, tena jānīmor'thasannidheḥ śabdārthasannidheḥ supratipadamiti mattvā bhāṣyakārasya tadgatalakṣaṇaivābhimateti hṛdi nidhāya tadanurodhenoktam---vādasūtragatāviti / lakṣaṇānibandhanaṃ niyataṃ bandhanaṃ niyāmakamityarthaḥ / nanu nāyaṃ kathānirṇayo lakṣyate, tatkuto vādiprativādyupakrabheṇa codyamityata āha--atreti / vādeti kathopalakṣaṇam / atha kathānirṇayalakṣaṇamevedaṃ kiṃ na syāt? yena codyaparihārāvapi saṃgatau syātāmityata āha---na tāvaditi / śaṅkāyāḥ śaṅkitatvāt na tathetyarthaḥ / kṛtaṃ tarhi parihāreṇetyata āha---abhyupetya tviti / ayamarthaḥ, yadyapi parīkṣāyāṃ na vādiprativādinau staḥ, pṛcchopakramamātreṇa dvitīyopayogāt, saṃbhave 'pi tayorviṣayamātrākhyānaparyavasānāt, stheyasyava parīkṣakatvam, tathāpi pūrvapakṣottarapakṣaṃ pratyākalitaniṣkarṣabhedena catuṣpādavyavahārapradarśanāt phalato na kaścid viśeṣaḥ, ekavaktṛkatve 'pi tāvata eva vyāpārakalāpasya vicāre 'pi vidyamānatvāt / tasmād yadyapyanipuṇaścodakastathāpi codyaṃ sāvakāśameveti yathāśrutameva abhyupetya pariharatīti / nanu kathaṃ śāstre saṃśayānapekṣo nirṇayo mīmāṃsāyā vaiyarthyaprasaṅgādityata āha---nahīti / śāstrameva hi tatra vicāryate / tatra ca saṃśayo na pratiṣidhyate, tannirṇayasya parīkṣāsādhyatvāt / tadarthanirṇaye tu śāstreṇa kartavye kutaḥ saṃśayaḥ? śāstrārthasya sarvathānupalabdhacaratayā saṃśayānāspadatvādityarthaḥ / atha kathānirṇaye saṃśayaḥ kiṃ na syāt? kathamanyathā caturthe bhāṣyakṛd eva vādasya saṃśayavyudāsaṃ phalaṃ vakṣyatītyata āha---niścitayoreveti / vādāt pūrvaṃ sandigdhāvapi pravṛttikāle niścitāvevābhimānāt, nānyathā tayoḥ pakṣapratipakṣaparigrahasaṃbhava iti bhāvaḥ / nanu bhāṣyakāreṇa codyopasaṃhāre yo 'vatiṣṭhate tena nirṇaya iti vadatā tābhyāmiti tṛtīyā darśitā / sā ca pakṣācca pratipakṣācceti vadatā vārttikakṛtā avadhīritā kayā śaṅkayetyata āha---nanviti / tat kiṃ vādasamānayogakṣematayā śāstre 'pi pakṣapratipakṣābhyāmeva nirṇayaḥ? na caitat saṃbhavatītyata āha śāstre tu nirṇaya eveti / na vimarśo nāpi pakṣapratipakṣāvityarthaḥ / tadevāha---na tviti / yat taduktaṃ vārttike sphuṭībhaviṣyatīti, tadāha---arthagrahaṇa iti / nanu catuḥpañcādikakṣāpi kvacit kathā bhavati, tat kathaṃ kakṣātraye niyama ityata āha---prathamaṃ sādhanamiti / kakṣāsahasramapyatraivāntarbhavatīti / anantarbhāve tvarthāntaratvaprasaṅgaḥ / na hi sādhanadūṣaṇataduddhārabahirbhāvaḥ prakṛtopayogītyarthaḥ //41 // // ityaudayana tātparyapariśuddhau prathamādhyāye prathamāhnikam // // iti nyāyottarāṅgaprakaraṇam // // prathamādhyāye dvitīyāhnikam // // kathālakṣaṇaprakaraṇam // // pariśuddhiḥ // evaṃ prathamāhnike sāṅgopāṅgo nyāyastāvallakṣitaḥ / sa ca parārtho 'pi pṛcchopakramapratiyoginyekavaktṛke vicāre vivicya pravarttanīyaḥ / tatra ca siddhiparatvam / nyāyasya dūṣaṇopakramapratiyoginī tu nānāpravaktṛke kathānāmni kriyāvyatihāre pravartyaṃ vivecanīyaḥ / tatra copālambhaparatvaṃ tasya / evaṃ ca pravartanīyavivecanīyasiddhiparasāṅganyāyalakṣaṇaṃ prathamāhnikārthaḥ / dvitīyāhnikārthastu pravartanavivecana upālambhaparapadārthalakṣaṇamiti yukta idānīṃ tasyārambhaḥ / tatrāpi pravartyavivecanīyadvāreṇa pravṛttiprakāratvācca kathāyāḥ prathamaṃ kathāprakaraṇamārabhyate / yadyapi ca kathā sākṣāt noddiṣṭā, tathāpyasaṃgatibhitā bhāṣyakāraḥ tadupasaṃgraheṇaiva vādādīn vibhajate / anyathā hi vādādilakṣaṇasya pūrvāparaprakaraṇāpraveśāt āhnikāpraveśe śāstrabahirbhāvaprasaṅgaḥ / atha sūtrakṛtaiva kathā kathaṃ sākṣāt noddiṣṭa, vivakṣitaphale ekānekatvānurodhena sāmānyaviśeṣayoryathāyathamuddeśāt? tad yathā caturṣu pramaiva vivakṣitaṃ phalamiti pramāṇatvena, saiva dvādaśaviṣayiṇī vivakṣiteti prameyatvena, hānameva vivakṣitamiti sukhaṃ duḥkhatvena / iha tu tattvanirṇayaḥ, jalpe svaśaktiparāśaktikhyāpanam, vitaṇḍāyāṃ parāśaktimātraprakhyāpanaṃ ca phalāni vivakṣitāni / tāni ca na kathāmātrasādhyānīti viśeṣata evoddeśaḥ / tatra yaugikaṃ kathāśabdamupādāyānavasaradusthatayā bhāṣyam ākṣipya vārttikena samādhatte---tadayuktamityādinā / nāyaṃ kathāśabdo yogamātrānurodhī, api tu satyeva tasmin rūḍhiniyata iti / anavasaradoṣaṃ pariharannāha---api tviti / nanu pūrvapakṣottarapakṣabalābalanirūpaṇaṃ vicāraḥ, sa ca na kathāyā āśrayaḥ kiṃ tu viṣaya ityata āha---vicāraviṣayeti / prauḍhagauḍanaiyāyikamate catasraḥ kathāḥ / sa pratipakṣasthāpanāhīno vitaṇḍā / ityatra jalpavad vādasyāpi parāmarśāt / puruṣābhiprāyānurodhena caturthodāharaṇasyāpyupapatteriti sānātaniḥ / eka evāyaṃ kathāmārga iti bāhyāḥ / te dve api tisra eveti niyamayatā nirākṛte / tattvabubhutsukathā ca vitaṇḍā ceti vyāhatam / na hi prathamasādhananivṛttāveva tattvanirṇayaḥ, niḥsādhanasya tasyānupapatteḥ / nāpi pratipakṣasādhanamanivartya prathamasya sādhanatvāvasthitiḥ, śaṅkitapratipakṣatvāt / yadi tu pratipakṣasādhanamanirūpyaiva vijigīṣuvitaṇḍāvat tāvataiva vādinau kṛtinau, na tarhi tattvabubhūtsū / evaṃ ca yadi vijigīṣuḥ, kathamapratibhādyanudbhāvanam / na ca vijayatattvanirṇayābhyāṃ phalāntaramavaśiṣyate kathāyāḥ, yadarthaṃ vādavitaṇḍā / anutpannasya hi tattvanirṇayasyotpādanam, utpannasya pālanam, pālitasya ca viniyogaḥ / sa ca svayamabhyāsaḥ, kāruṇikatayā paravyutpādanam / etacca sarvaṃ kathātrayaparyavasitam, nāpyekakathānirvāhyamiti // nanvetāvatāpi na sāmānyalakṣaṇaṃ vibhāvitamityata āha---tathā ceti / nānāpravaktṛkā mithaḥ karmatayā yuddhavadāliṅganavacca / etena vākyasaṃdṛbdhirmahāvākyamuktaṃ syāt, mithaḥ karmatayā sākāṅkṣatvāt, vijayādyanekaprayojanavattvācceti / vaktrośca praśabdena prakarṣo darśitaḥ / sa ca kathārūpamahāvākyanirvāhakatvam / tathā ca svasthaḥ sarvañjanapratyayānapalāpī matamātrāvalambī avahito 'kalahakāraśceti kathādhikāriṇo darśitāḥ / viparyayeṇa heyā iti / vasatīti niruktibhaṅgabhayādāha---arthābhidhāneti vādeti / anadhikāriṇo hātumiti bhāvaḥ / te 'pi prakṛtoktiko 'vipralambhako yathākālasphūrtikaḥ anākṣepako yuktisiddhasaṃpratyayī ceti pañca vāde upādeyāḥ viparyayeṇa heyāḥ / evaṃ bhūtāśca viṣyādaya eva prāyeṇeti ta evoktāḥ / evaṃ ca sati heyān vihāya yo yathābhūtaḥ sa tathābhūtena vaktumarhati / tathā sati kathā mahāvākyasiddhau phalasiddheḥ / na hi yuyutsuriraṃsū pratipadya ciraṃ asiddhaṃ saṃbhūya samīhitaṃ sādhayataḥ / yathoddeśamiti / tattvapratipattihetutvād vādasyādāvuddeśaḥ // vārttikamupaveśayituṃ pīṭhamāracayati---tadanavasāyāditi / evamiti / atideśārthamāha---na vicāramiti / śrutivyavacchedyatayā vitaṇḍāṃ tāvad vyavacchinattiyadyapīti / tātparyavyavacchedyatayā idānīṃ jalpaṃ vyavacchinatti---yadyapi ceti / pramāṇamūlaiḥ pramāṇamūlābhimatairniyameneti śeṣaḥ / nābhiprāyaniyamaḥ śrūyata ityata āha---yathā caitaditi / sādhane ca tarkasya pramāṇāpekṣā, upālambhe tu kevalo 'pi samarthaḥ, pratitarkapratihatasyāsādhanatvāt / āgāminaṃ bhāvasādhanatvasvīkāramiva dṛṣṭvā prāha---ubhayatheti / tadgatākṣepastu uddeśa eva pramāṇatarkaśabdasya sādhanopālambhaśabdavat svavācakalakṣaṇayā vā, śabdāvāntaravyāpāratayā vā śabdapratipāditatayā vā samarthitaprāyaḥ / tataḥ siddhavadāha---yada tviti / aparādhapratipādanaṃ hyupālambhaḥ / na ca acetano 'parādhyati, nāpi pratipādyate, kiṃ puruṣaḥ / tadidamuktam---puruṣadharmopālambheti / karmakaraṇayorhi pradhānavyāpāraḥ, phalamekameva / taddvārā ca viṣayaḥ / prakṛte karmakaraṇayorapi karmaiva / iyāṃstu viśeṣaḥ, yat karmatvadaśāyāṃ śabdāderanityatvaṃ dharmo karmakaraṇayorapi karmaiva / iyāṃstu viśeṣaḥ, yat karmatvadaśāyāṃ śabdāderanityatvaṃ dharmo jijñāsitatayā, viṣayatvadaśāyāṃ tu vastutayetyāśayavān yathāśrutavārttikānurodhena vyācaṣṭe---dharmīti / anyathā tu viṣayaḥ śaktiviṣayaḥ śakyaṃ kāryamiti yāvadityevamapi sugamametat / atra hi jalpe nigrahasthānaviniyogādityādibhāṣye na hiṃsyāt sarvabhūtāni / itivad vāde sarvanigrahasthānapratiṣedhe agnīṣomīyaṃ paśumālabheta itivat siddhāntāviruddha ityādiviśeṣavidhirityarthaḥ / sphuṭaḥ pratīyate / vārtikakārastu rāgataḥ sarvapañcanakhabhakṣaṇaprāptivat upālambhagrahaṇāt sarvanigrahasthānaprāptau pañca pañcanakhā bhakṣyāḥ itivat parisaṃkhyānārthamuttarapadārambha iti vyākhyātavān / tadetadatikuśalatayā mithaḥ avirodhayannāha---jalpa iti / tathāpi niyamārthe ityasaṃgatam / pākṣikavyavacchedaphalo hi niyamaḥ / na cātrāpratibhādi pākṣikam, upālambhapadena nirāśaṅkameva pratipāditatvāt ityata āha---niyamaḥ parisaṃkhyeti / ayamarthaḥ, yadyapi vidhiratyantamaprāptau niyamaḥ pākṣike sati / tatra cānyatra ca prāptau parisaṃkhyeti kīrtyate // iti bhedo darśitaḥ, tathāpyalpīyānayamiti manyamānena parisaṃkhyāyāmapi niyamapadaṃ prayujyate, itaravyavacchedalakṣaṇasya phalasyāviśiṣṭatvāditi / iha vāde caturdhā nigrahasthānagatiḥ / kiñcidasaṃbhāvanīyameva yathā, hāniḥ sannyāso nirarthakamarthāntaramavijñātārthamapārthakamiti ṣaṭkam / kiñcit saṃbhavadapyanudbhāvyameva yathā, pratijñāntaraṃ hetvantaramajñānamapratibhā vikṣepo matānujñā paryanuyojyopekṣaṇamiti saptakam / kiñcit tūdbhāvyamātraṃ yathā, virodho 'prāptakālaṃ nyūnamadhikaṃ punaruktamayathānubhāṣaṇamapasiddhānta iti saptakam / kiñcicca kathāvasānikaṃ yathā, hetvābhāso niranuyojyānuyogaśceti dvayamiti / tatra hānyādīnāmaśaktisaṃguhanaprakāratvāt, tattvabubhutsutayā ca vāde tadabhāvāt teṣāmasaṃbhavaḥ / saṃbhavatāmanudbhāvane hetumāha---na khalviti / kathāmaparyavasāyayatāmapyudbhāvane hetumāha---adhikaṃ tviti / tattvapratipatteḥ sākṣād vyāghāto viparītapratipattiryathā, hetvābhāsānudbhāvane niranuyojyānuyogānudbhāvane ca pāramparyavyāghāto vyāsaṅgādīnā tatsāmagrīpratirodhaḥ / tatrādhikānudbhāvane prathamo yadi na syāt, tathāpi dvitīyaḥ syādeva / tathā hi, virodhe yogyatāvirahaḥ / aprāptakāle ākāṅkṣāvirahaḥ / nyūne ākāṅkṣitāsamabhivyāhāraḥ / sa cānāsaktiviśeṣaḥ / adhike anākāṅkṣitasamabhivyāhāraḥ / punarukte 'pyevam / so 'pyākāṅkṣāvirahaviśeṣaḥ / ayathānubhāṣaṇe uktāpratisandhānam / apasiddhānte saṃmukhapramāṇabādhākrāntiriti ākāṅkṣāyogyatāsattimattayā pratisaṃhitaṃ pramāṇāntarāpratihataṃ ca vākyaṃ tattvapratipatteraṅgam, nānyathā / tasmādetadarthamidamudbhāvyamiti // tadetat sarvamabhiprāyaṃ niyamayataḥ sūtrakārasya saṃmataṃ sūtrādeva ca labhyate / vārttikakṛtā tu nyūnādicatuṣṭayamudāharaṇārthaṃ darśitam, na tu niyamaḥ kṛta iti vyājena darśayati---tathā ceti / nanu vyatisaṅgo vyatihāraḥ / sa ca sādhanopalambhavānityetāvataivokte gamyate / tataḥ pramāṇatarkagrahaṇamatiricyata ityata āha---pūrvasminniti / tathāpyasmin pakṣe kimasya prayojanamityata āha---sādhanopālambhaviśeṣaṇāya ceti / anuvidheyastheyasabhyapuruṣavatī janatā sabhetyucyate / tatrānuvidheyasya yathāśakti yathāniyamaṃ saṃmānāsaṃmānavyañjakaṃ karma / naitad vāde / tatra hi tattvabubhutsutayā svayamavātattvajñaḥ tattvajñāninamupāsīta / stheyānāṃ tu vādasthānakathāviśeṣavyavasthāpanaṃ pūrvottaravādasthāpanaṃ vivadamānayorguṇadoṣāvadhāraṇaṃ bhagnaprativādiprabodhanaṃ loke niṣpannakathāphalapratipādanaṃ ca karmāṇi / etadarthaṃ ca tatra prāśnikopayogo yad vādinau kāraṇagraheṇa evaṃ kartumaśaktau / na caivaṃ vāde / tatra tayoreva vītarāgatayā śaktatvādityāśayavānāha---na vāde prāśnikānāmiti / tat kiṃ parivarjanameva tatra teṣām? netyāha---daivāgatānāṃ tviti / savādenaprāmādikakathābhāsaśaṅkāmapanetuṃ natūktakarmāṇi kārayitumiti bhāvaḥ //1 // yathoktopapannaśchalajātinigrahasthānasādhanopālambho jalpaḥ //1 // // pariśuddhiḥ // ubhayasādhanavattvasādharmyād vādānantaraṃ jalpoddeśasiddhiḥ / tatsiddhau satyāṃ saṃgatim āha---uddeśeti / nanu jalpasyobhayasādhanavattvāsaṃbhavānna vitaṇḍāvyavacchedaḥ / tathā hi yadi pūrvasādhanaṃ dūṣitam, nigṛhītastarhi vādī, jitaṃ dvitīyena / nivṛttā kathā / na dūṣitaṃ cet---uttarābhāsavacanena cāvacanena ca nigṛhītastarhi dvitīyo, jitaṃ prathamena, nivṛttā katheti nāsti dvitīyasādhanāvasara iti / naitadevam / yathā hi vāde svasādhanasthitau parasādhananivṛttau ca tattvanirṇayo na viparyaye, tathā jalpe 'pi svasādhanasthitau parasādhananivṛttau ca vijayo viparyaye bhaṅgaḥ / ubhayasthitinivṛttyoḥ pariṣadeva vijayate / tadayaṃ jalprapavṛttikramaḥ vādini sādhanamātraṃ prayujya saṃkṣepato vistarato vā ābhāsān uddhṛtya virate sati ucyamānagrāhyanigrahāprāptau ābhāsabahiruktagrāhyanigrahālābhe tadvacanārthamavagamyānūdya dūṣayitvā prativādīsvapakṣe sthāpanāṃ prayuñjīta / aprayuñjānastu dūṣitaparapakṣo 'pi navijayī / ślādhyastu syādātmānamarakṣan paraghātīva vīraḥ / tasminnapyevaṃ virate sati anuktocyamānagrāhyanigrahālābhe tadvavacanamavagamyānūdya dūṣaṇāṅgaṃ prati dūṣyābhāsabahiruktagrāhyanigrahālābheda prathamavādī sthāpanāṃśaṃ dūṣayet / adūṣayaṃsatu rakṣitasvapakṣo 'pi na vijayī / ślādhyastu syāt vañcitaparaprahāra iva tamapraharamāṇaḥ / anuktocyamānagrāhyābhāsabahiruktagrāhyanigrahalābhe tu tāvataiva kathāviratirna sādhanavicārāvakārśaḥ / śarasandhānasamaya eva yo mūrcchitaḥ tadvāṇavāraṇatatpraharaṇānuṣṭhānavad viphalatvāt / tatrānuktagrāhyamapratibhādi / ucyamānagrāhyamaprāptakālādi / ābhāsabahiruktagrāhyaṃ pratijñāvirodhādi / eṣvasatsu ābhāsacintā / tataḥ punaḥ pratidūṣaṇoktau ābhāsabahiḥpratijñāhānyādi / etacca pañcame prapañcanīyamiti // yadyapi nigrahasthānapadenāviśeṣāt sarvaprāptau siddhāntāviruddhaḥ pañcāvayavopapanna iti padadvayātideśo mandaḥ, tathāpi gorbalīvardanyāyenāpi yathāśrutabhāṣyopapattau kṛtaṃ tadbhāṅgeneti manyamāno bhāṣyaṃ vārttikena samañjasayannāha---uktamātramityādi / yadyapyaparādhasaṃgūhanārthaṃ pratijñāhānipratijñāntarapratijñāsaṃnyāsahetvantarārthāntaranirarthakāvijñātārthavikṣepāpasiddhāntānāmupādānaṃ saṃbhavati, tathāpi na sarvanigrahopādānasaṃbhavaḥ / api ca pramādaskhalite 'pi chalādibhireva pratyavasthātumucitam, nigrahasthānāpekṣayā teṣāmanudbhaṭāparādhatvāt / tasmādudbhāvyatayaivāmīṣāṃ sarveṣāmavatāraḥ / tathā ca nāyuktatvamityabhiprāyavānāha---tat kimiti / sādhusādhanopādāne ca vādinā kṛta ityupalakṣaṇam / pareṇa sādhusādhanopādāne ca kṛta ityapi draṣṭavyam / nanu bhāṣyaṃ dūṣayitvā kimadhikamamihitam? tenāpi tattvarakṣaṇārthatvapratipādanādityata āha---tadanena prakāreṇeti / prakāre bhāṣyam asaṃgatam, na tu prayojane / tatastadapyevameva neyamiti / chalādivyutpādanaṃ prayojyatayeti śeṣaḥ //2 // sa pratipakṣasthāpanāhīno vitaṇḍā //3 // // pariśuddhiḥ // nanu vitaṇḍāyāḥ pratipakṣasthāpanāhīnatvamasaṃgatam, ekasādhanatāyāṃ puruṣaśakterapyanirūpaṇāt / tathātve vā kṛtaṃ jalpena prayāsabahulena, antataḥ satpratipakṣatayāpi dvitīyasādhanapraveśāt / naitadevam, puruṣaśaktinirūpaṇāviśeṣe 'pi jalpe pratyavekṣāparāghātobhayagocaraśaktinirūpaṇāt, kṛtavidyakṣatriyadvayayuddhavat / vitaṇḍāyāṃ tu daśarathadaśānanatanayatamasivamīyuddhavat, kākolūkayuddhavad vā / ekasya svapratyavekṣāśaktiraparasya parāghātanaipuṇaṃ nirūpyate / kathamayaṃ viśeṣa iti cet? vādinorabhiprāyavaśādanuvidheyastheyānurodhāt veti na kiñcidetat dvitīyasādhanapraveśasatu dūṣaṇatayā na pratiṣidhyate / api tu sthāpanātvena / na cāyaṃ niyamaḥ, asiddhatvādudbhāvanenāpi kathāparyavasānāditi, samākhyānirvacanasāmarthyāt eva gamyata iti / na caivamastviti vācyam, jalpe 'pi parapakṣāghātasya gatatvenātivyāpakatvāt / mātragrahaṇāt tu tannivṛttiriti cet---na, tena sādhanānivṛtteḥ / tatra sādhanopālambhasamudāye dūṣaṇamātraṃ vitaṇḍetyevamapyupapatteriti //3 // // iti kathālakṣaṇaprakaraṇam // // hetvābhāsalakṣaṇaprakaraṇam // // pariśuddhi // evaṃ kathāprakaraṇaṃ samarthimatam / tasyāśca śarīraṃ sādhanaṃ dūṣaṇaṃ ca / tatra sādhanavādinā prathamatastadābhāsaparihāre dūṣaṇavādināpi saduttaraparigrahe yatnavatā bhavitavyam / saduttarālābhe hi asaduttarāvatāra iti śikṣārthaṃ hetvābhāsāḥ prathamaṃ chalādibhya uddiṣṭā iti saiva saṃgatirihāpītyāha---uddeśeti / atra triṣoḍaśyāṃ vyāpakāvyāpakabhedena yā dviṣoḍaśī sā asiddhaviśeṣaṇāsiddhaviśeṣyā samarthaviśeṣaṇā samarthaviśeṣyasandigdhaviśeṣaṇasandigdhaviśeṣyabhedena vivakṣitā dvānavataṃ śataṃ bhavatīti / saivāsiddhisandehayorvādiprativādisaṃbandhādaṣṭāviṃśataṃ śataṃ bhavet / saivānyatarāsiddhyā vyadhikaraṇasamarthasandigdhaviśeṣaṇaviśeṣyabhedāt dvāvanataṃ śatamaparaṃ syāt / saivomayānyatarāśrayāsiddhaviśeṣaṇaviśeṣyasaṃbandhādaparamaṣṭāviṃśataṃ śataṃ bhavet / saivāśrayāsiddhaviśeṣaṇāvyadhikaraṇāsamarthasandigdhaviśeṣaṇaviśeṣyasaṃbandhādaparaṃ dvānavataṃ śatam / saiva sandigdhavyadhikaraṇāsamarthasandigdhaviśeṣaṇaviśeṣyasaṃbandhādaparaṃ dvānavataṃ śatam / iyamevāśrayāsiddhiprakṣepeṇāparaṃ dvānavataṃ śatam / saiva sandigdhatāṃ parityajyānyathāsiddhimupādāyāparaṃ dvānavataṃ śatam / iyamevāśrayāsiddhiprakṣepeṇāparaṃ dvānavataṃ śantam / saivānyathāsiddhiṃ vihāya viruddhatāmupādāyāparaṃ dvānavataṃ śatam / atraiva punarāśrayāsiddhiṃ prakṣipyāparaṃ dvānavataṃ śatam iti / so 'yamasiddhaviruddhānaikāntikānāṃ prapañcaḥ / prakaraṇasamaṃ prapañcayituṃ vastugatiṃ tāvadāhetyāha---tanneti / antata iti / agṛhyamāṇaviśeṣadaśāyāmityarthaḥ / kālātyayāpadiṣṭastūddeśa eva prapañcitaḥ iti // atra cātītakālo mandatamaprayogaḥ, kālābhāvāt / yasya hyavasaro nāsti, tasyārthakriyā prati vicārataḥ sattvaṃ nāstīti / mandataraprayogastvasiddhaḥ, sati svakāle svayamevābhāvāt / yastu svayameva nāsti, tasya deśakālāvasthāvirodhasāmarthānāṃ nāvakāśaḥ / mandaprayogastu satpratipakṣaḥ, satoḥ kāladeśavattvayoravasthābhāvāt / avasthābhāve 'virodhasāmarthyayoranavakāśāt / sāvakāśaprayogastu viruddhaḥ, kāladeśāvasthāsu satīṣu virodhāt / yastvevaṃ tasya kutaḥ sāmarthyam? prāyaḥprayogastu savyabhicāraḥ, kāladeśāvasthāvirodheṣu satsu sāmarthyamātrābhāvādityanena hetunā savyabhicārādikramoddeśaḥ / yad vā sugrahaḥ savyabhicāraḥ, vicchedamātrasiddhau tatsiddheḥ, upadarśitaviparītagrahaṇe tatsiddhiḥ / yatnagrāhyo vireddhaḥ / atiyatnagrāhyaḥ prakaraṇasamaḥ, taditarasamastarūpasampannamanyadapanīya tatsiddheḥ / durgraho 'siddhaḥ, asiddhāśrayo 'pi kaścit heturiti paramatanirākaraṇāvaṣṭambhena tatsiddheḥ / durgrahataraḥ kālātyayāpadiṣṭaḥ, bādhakasyānanyathāsiddhyā prāmāṇyaṃ vyavasthāpya tatsiddheriti / tadvivakṣayā kramaniyama iti //4 // // pariśuddhiḥ // nanu vibhāgasūtre savyabhicāra ityuddiṣṭaṃ padamiha māṣyakāro lakṣaṇatvenaiva vyācaṣṭe / evaṃ coddiṣṭaṃ na lakṣitam, lakṣitaṃ ca noddiṣṭamityata āha---atra ceti / tathāpi lakṣaṇe vaktavye padaniruktiḥ kvopayujyate ityata āha---etaduktaṃ bhavatīti / kiṃ tvekasminnante yo niyata iti anvayato vyatirekato vā sādhyenaiva sahacarito dṛṣṭa ityarthaḥ / tadviparyayādanaikāntiko 'niyataḥ sādhyenaiva sahito na dṛṣṭaḥ / ubhayapakṣagāmīti yāvaditi ubhayapakṣaprasañjaka ityarthaḥ / etena sādhāraṇāsādhāraṇānupasaṃhāryāḥ saṃgṛhītā iti sphuṭam / bodhābhāsaprasañjitāmativyāptimanena vyākhyānena vyudastāmāha---na caivaṃbhūtā / etacca tatra tatra vakṣyate / tadevamiti / anaikāntikapadavat savyabhicārapadamapi vyākhyeyamityarthaḥ / nanvetāvataiva sarvaṃ vyākhyātam, tat kimaparamavaśiṣyate yadarthaṃ sarvo 'yamityādi vārtikamityata āha---avagatam iti / na nu anyatra prameyāditi asaṃgatam / sādhyatadviparyayau hyantadvayam / na ca tadasya nāsti / athāyamarthaḥ, na tatrāyamanvayato vyatirekato vā niyata iti / tathāpi nāyamevaivaṃbhūtaḥ, sarveṣāmevānaikāntikānāmevaṃrūpatvāt / tadasyaiva varjanamanupapannam / udāharaṇamātrārthatvānna doṣa ityapi na yuktam, nityaścānityaścetyādisaṃgrāhyakoṭāvanaikāntikasyāpradarśanādityata āha---prameyapadārthasya tviti / tadayaṃ vārttikārthaḥ, kaścid dharmaḥ sarvasyaprameyatvādilakṣaṇaḥ, kaścit kasyacideva nityatvādilakṣaṇaḥ / tatra sarvasya vā kasyacid vā yo dharmo hetutayopātta ubhāvantau sādhyadharmatadviparyayau āśritya prasajya pravartate dharmiṇi so 'naikāntika iti / vyatirekyavyatirekitayā dharmadvaividhyapradarśanenānaikāntikasya viṣayavivecanaṃ sūcitam / vyatirekiṇyeva hi dharme sādhye 'naikāntikaḥ saṃbhavatprayogo na tvavyatirekiṇi / na nu paryudāsābhiprāyeṇaiva prāk vyākhyātam / tat kathaṃ tatpratiṣedha ityata āha---paryudāsapakṣa iti / tathāpi nābrāhmaṇa iti prasajyapratiṣedhodāharaṇam / na hi goghaṭādāvabrāhmaṇa iti vaktāro bhavanti, api tu kṣatriyādāvityāha---na punarityādi subodham //5 // siddhāntamabhyupetya tadvirodhī viruddhaḥ //6 // // pariśuddhiḥ // sūtre samānakartṛkatvābhāvāt ktvāpratyayānupapattyā śabdadoṣamāha---na khalviti / arthadoṣamāha---na ca pakṣa iti / upalakṣaṇa caitat / etasmin sati virodhāpasiddhāntau nigrahasthāne niravakāśe / tayoḥ satorayaṃ vā mīmāṃsakābhimato viśeṣavirodho 'pi viruddha syādityapi / abhyupagameti / siddhāntaśabdenātra pakṣo vivakṣito 'to na prakṛtahānaṃ nāpyapasiddhāntavaiyarthyamityarthaḥ / viśeṣaviruddhaprasaṅganivārayati---viśeṣeti / abhyupetya ityanena pratijñāyeti vivakṣitam, na tvabhipretyeti / na ca viśeṣaḥ pratijñāyate 'pi tu abhipreyate na ca tathābhūtena virodhopalambhasaṃbhavo 'siddhidaśāyāmanupambhena siddhidaśāyāṃ sahopalambhenānavasaraparāhatatvāt / evaṃbhūtasyābhiprāyagocaratvamapi kathamityapi na yuktam, svārthānumānasamaye prakṛtopapādakatayā tatsiddheḥ anupapādakastu viśeṣo na sidhyati / ata eva nābhiprāyagocaro 'pi / tadāpi kathaṃ sarvathānupalabdhacaraḥ sidhyatītyapi na vācyam, ākāṅkṣādisaṃpattau padārthānāmivāpūrvārthapratipādane vyāptipakṣadharmatāmāhātmyasyāpahnotumaśakyatvāt / tasmād yayoreva parasparadharmiparihāreṇa niyamavatoḥ sthitirūpalabhyate, tayoreva virodho nānyathetyarthaḥ / anuktaśca saṃgṛhītaśceti vipratiṣiddhamityata āhar---idṛśaṃ vyākhyānamiti // syādetat, virodhe hi heturna syāt sādhya vā / ādye 'siddha eva / dvitīye tu kālātyayāpadiṣṭaḥ / kvedānīṃ viruddhaḥ? anyatarāniścaye 'pi sandigdhāsiddha ityāśakṅkyoktaṃ vārttikakṛtā yasmādamyupagataṃ bādhata iti / nāsiddhaḥ, pakṣe niścitatvāt / nāpi kālātītaḥ, pramāṇāntareṇa balavatā abādhanāt, kiṃ tvayameva sisādhayipitaṃ bādhata iti vārttikārthaḥ sugama eva / dvitīyaṃ vārttikamabhyupagatena bādhyate iti / tadapi yadyapi pratijñārthena tadbādhane 'siddhaḥ syāt, tathāpi virodhasyaiva yatrodbhaṭatvam, tatra tadullaṅghanena prayatnasādhyamasiddhatvaṃ nodbhāvyameva, daivatastatpratīkāre niranuyojyānuyogāpatteḥ, viruddhadvāreṇaivāsiddherapi vyavasthāpane tadudbhāvanasyāvaśyakatvācceti / sugamam / uttaravārttikānurodhena tu vyācaṣṭe---svarūpeṇa hetutvena vetyarthaḥ / atrodāharaṇabhāṣyamityādi / uktamityartha iti / antaṣṭīkāyāṃ bhāṣyasyeti śeṣaḥ / virodhanigrahasthānādetasyāmedamāśaṅkya yathā parihṛtaṃ vārttikakṛtā, tadanurodhena vyākhyātam / pratijñāśritatvamiti / virodhavaibhavena codāharaṇāni vārttike / vastutastu svamate mānāntarasiddhasyārthasyānyathāvacanamapasiddhāntaḥ / vākyāṃśayorekārthabhāvābhāvaviṣayatvena vyādhātī virodhaḥ / viparyayavyāptatvena niścito viruddho hetvābhāsaḥ / sa ca vidhisādhane svabhāvānupalabdhirvyāpakānupalabdhirvyāpakaviruddhopalabdhiriti trividhaḥ / tadyathā dhūmavānayaṃ yogyasya satastadvattayā anupalabhyamānatvāt, niragnikatvāt, jalāśayatvāditi / niṣedhasādhane 'pi svabhāvopalabdhirvyāpyopalabdhiriti dvividhaḥ / tadyathā niragniko 'yam, tadvattayopalabhyamānatvāt, dhūmavattavāditi / sarvaścāyaṃ viśeṣaṇadvārāpi pratisandheyaḥ / yathā kṛṣṇāgururāruprabhavavahnimānayam, kaṭukāsurabhivipāṇḍuradhūmavattvāditi saṃkṣepaḥ // 6 // yasmātprakaraṇacintā sa nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ // 7 // // pariśuddhiḥ // iha khalu hetvābhāsānāṃ tattyānusaṃhitānāṃ yathāsaṃkhyaṃ saṃśayo vivakṣitaviparītajñānaṃ jijñāsā ajñānaṃ vyāptibādhaśceti phalāni / tatra phaladvārakaṃ prakaraṇasamalakṣaṇamupakramyateyasmādityādi / tadetad bhāṣyamukhane vyācaṣṭe---prakaraṇeti / yasmāt prakriyamāṇārthajijñāsāmātraṃ bhavati sa prakarasama iti saṃkṣepaḥ / tathāhi, pakṣe samabalabādhakasahapravṛtterna tattvanirṇayaḥ, pratibalena pratiruddhatvāt / nāpi tato 'nusandhānenāpi sahasā vyāptibādho 'nugṛhyamāṇaviśeṣatayā samabalatvāt / nāpyajñānameva pakṣe vidyamānatayaikakoṭiprasañjakatvāt / nāpi viparītajñānam, tenāvyāpteḥ / nāpi sandehaḥ koṭidvayānupanāyakatvāt / tasmādekāṃ koṭimupanayan samabalena pratiruddhaḥ kathamatra nirṇayo bhavatviti jijñāsāṃ janayan prakaraṇasama itarebhyo bhidyata iti / tacca satpratipakṣatvaṃ siddhobhayahetukamasiddhobhayahetukaṃ siddhasādhyobhayahetukaṃ ca / prathamamarūpadravyatvolabhyamānasparśādhiṣṭhānatvayoḥ / tṛtīyaṃ śrāvaṇatvakṛtakatvayoḥ / madhyamamihodāhariṣyate / tadanurodhena vyācaṣṭe---sa khalviti / yadyapi jijñāsāmātramatropayoti, tathāpi saṃśayānuvṛttinivṛttyoḥ jijñāsānuvṛttinivṛttī iti mattvoktam---tatra sandigdhe tadvā jijñāsate iti / nanu yata eva jijñāsā kathaṃ tameva prekṣāvān tattvanirṇayāya prayokṣyata ityata āha---vicitrābhisandhitayeti / pūrvasamayo duṣpratyayo jātu prayojyabuddhiriti hi sādhanottarābhāsaprayoge hetava ityarthaḥ / nanvekaikapakṣaniyatatayā kathamubhayapakṣasāmyamanupalabdherityata āha---seyamiti / nanu vyutpattimāśritya cet prakaraṇasamapadaṃ pravartate kṛtaṃ tarhi yasmādityādilakṣaṇāntareṇetyata āha---vyutpattīti / athaitadeva pravṛttinimittaṃ kiṃ na syādityata āha---anyatheti / atra bhāṣyakāreṇa savyabhicārāt prakaraṇasamaṃ bhedayatā tasya saṃśayahetutvamasya ca prakaraṇapravṛttihetutvamuktam / tacca saṃmugdham, pakṣapratipakṣau prakaraṇam iti prāgvyākhyānāt, sūtravirodhācca / na hi yasmāt prakaraṇamiti sūtramapi tu yasmāt prakaraṇacinteti / ata āha---etaduktaṃ bhavatīti / api tu satpratipakṣatayaiva hetvābhāsatvamiti / jijñāsāmātrahetutayā nirṇayānutpādakatvāditi bhāvaḥ / etena bhāṣye prakaraṇaśabdo jijñāsāpara ityuktam / nanu nityadharmānupalabdhiḥ kādācitkī vivakṣitā, sadātanī vā? ādyā anaikāntikyeva, ākāśādāvapi kadācinnityadharmānupalabdheḥ / dvitīyā tvasiddhaiva / na hi nityadharmopalabdhyā śabde kadācidapi na bhavitavyam iti pramāṇamasti / tathā cāsiddhatvaṃ vihāya kutaḥ prakaraṇasamatvamudbhāvayatītyata āha---na ca tattvānupalabdhiriti / ayamarthaḥ, yasyaivaṃ viśeṣagrahaḥ, tasya tāvadasiddha evāyamityastu, yastūpalambhābhāvena sulabhāmanupalabdhiṃ matvā viśeṣamapratisandhāya pratibalena ca pratibandhamupanyasyati, taṃ prati kimayamābhāsatāṃ yātu na vā? na tāvanna yāti / tathā sati sādhayet / evaṃ ca tato 'gṛhītaviśeṣā dvitīyāpi sādhayedeva / na caivam, na cānābhāsamasādhakamatiprasaṅgāt / na ca tadānīṃ doṣāntaramatra parisphurati, anyatra pratibalena pratibandhāditi / yatrāpi yugapadanekadoṣaparisphuraṇam, tatrāpi satpratipakṣatvam apyudbhāvya viramyate / na hi yāvadasti tāvadudbhāvyam, anyatra saṃbhūya pratijñāyāṃ sarvatrodbhāvananiyamāditi / yadyapi pratyakṣavat tattvānupalabdhirapi na kevalā, api tu samānadharmadarśanādisahitaiva saṃśayakāraṇam / tathā ca codyacuñcorabhimatabhraṃsaḥ, tathāpi tamupekṣya svasiddhāntāvarodhena pariharati---na hyakāraṇānāmiti / nanūbhayeti / ekasmin pakṣe ubhayapadaṃ vihāyāparasmin vyāvṛttidvāreti padamadhyāhṛtya phakkikābodhaḥ, api tu tattvānupalabdhirevāsmaduktā prakaraṇasamodāharaṇamiti śeṣaḥ / evaṃ jijñāsāhetutvābhāvāt prakaraṇasamalakṣaṇāyogitayā śarīrādanyatvaṃ na tadudāharaṇamityuktam / idānīṃ saṃśayahetutayā anaikāntikalakṣaṇāyogāt / tadudāharaṇamevedamityāśayavānāhetyāha---itaśceti / kecit tu manyante, tattvānupalabdhireva paraṃ prakaraṇasamo hetvābhāsastannirākaraṇaṃ sūcayati---evamanyānyapīti / nāgṛhyamāṇaviśeṣadaśāyāmanupalabdhyoranyayorvā dharmayoḥ kaścit viśeṣo gṛhyamāṇaviśeṣadaśāyāṃ tu yathānyasyānyatra hetvābhāse 'ntarbhāvaḥ tathānupalabdherapīti sāpi tyājyā / na cānupalabdhyorātyantikamagṛhyamāṇaviśeṣatvam / ubhayoḥ siddhatve vastuna ubhayānubhayātmakatvaprasaṅgāt / ekasyāsiddhatve vā kathamagṛhyamāṇaviśeṣatvamātyantikamubhayorapi vāstavyāmasiddhau punarubhayānubhayātmakatvaprasaṅgāditi // 7 // sādhyāviśiṣṭaḥ sādhyatvātsādhyasamaḥ // 7 // // pariśuddhiḥ // tasmāt sādhyatvādasiddhateti / sādhyatayā asiddhatayā / sādhyenāviśiṣṭaḥ sādhyāviśiṣṭaḥ / sā cāsiddhatā kasyacidityādi sugamam / tadevaṃ śiṣyapratipattilāghavāya vākyagauravam / vastutastu asiddhaḥ sādhyasama ityetāvadeva lakṣaṇamuktam / asiddha ityasyāpi pakṣadharmatayā na niścita ityarthaḥ / parāmarśaviṣayaḥ pakṣadharmatā / sā ca svasādhyena nirupādhisaṃbandhasya pakṣasaṃbandhaḥ / tathāpi ca vyāptiniścayasahitena saṃbandhidvayaniścayena niścīyate / vyāptiliṅgapakṣeṣu tvekatamāniścaye 'pi neti / tatra pakṣāniścayādāśrayāsiddha / liṅgasyaivāniścayāt svarūpāsiddhaḥ / vyāpteraniścayādanyathāsiddhaḥ / eteṣāṃ cāniścayaḥ sandehād vā, abhāvaniścayād veti na kaścit phalaṃ prati viśeṣaḥ / etena vyomapadmāṃ sugandhi padmātvāt ityādayo 'pi saṃgṛhītā bhavanti / anyathā yaḥ pakṣe 'sanniti lakṣaṇenaitallabhyate / yathā hi, asati sapakṣe vipakṣe ca pratiṣedhaḥ kartu na śakyate, tathā pakṣe 'pīti / satyā eveti satyenābhyupagatāyā ityarthaḥ / tasyā nityatvābhāvāditi / tadasiddhamiti cet---na, kadācidupalambhalakṣaṇenāpi anityatvena sādhyasiddheḥ teṣāṃ vyañjakavaicitrye 'pi vyaktyāśrayasaṃbandhināmupalambhamantareṇānupalambhaniyamāt / upalambhe vā tattvānupapatte / sadopalambhaprasaṅgācca / tejasābhibhūtatvāt na tatheti cet---na, āśrayānabhibhave teṣāmanabhibhāvāt / tadabhibhave tu teṣāmupalambhe tadupalambhaprasaṅgāt / ata eva na bhābhāvasya tadvyañjakatvam / tasmāt kadācidupalambha evāsyāḥ sāmānyāvirūpatāṃ pratikṣipatīti / nāpi karmeti / svāśrayaṃ prāgdeśād vibhajya deśāntaraṃ prāpayat karma tattāyāṃ vyavatiṣṭhate / nāto 'nyathā, calanavyavahārasyānākasmikatvāt, anyanimittābhāvāt / evaṃbhūtārthānvayavyatirekānuvidhānācca chāyāyāstvāśraya eva tāvannopalabhyate, prāgeva tasya viprayojanasaṃprayojane ityarthaḥ / na guṇo dravyāsamavāyāditi / dravyāsamavetaṃ hyadravyasamavetaṃ vā, asamavetameva vā syāt? ubhayathāpi guṇave vyāghātaḥ, sāmānyavataḥ svatantrasya dravyatvāpatteḥ / niḥsāmānyasya guṇalakṣaṇavyāghātāt / sāmānyavānaguṇaḥ ityādi hi tat / guṇakarmaṇāṃ nirguṇatayā guṇasya tatra samavāyavirodhena tatsamavāye sāmānyarūpatvopapatterityarthaḥ / dravyāsamavāyāditi / hetuṃ sādhayati---na mana iti teṣāṃ viśeṣaguṇavirahāt sāmānyaguṇo 'yaṃ bhavet / tathā cāśrayasahopalambhaniyame tadapratyakṣatāyāṃ niyamādapratyakṣatvaprasaṅga ityarthaḥ // nāpyātmaguṇa iti / iyaṃ hi bāhyakaraṇapratyakṣatā idantāsāmānādhikaraṇyena vyāptā / tadātmaguṇatāmādāya nivartamānamanātmaguṇatāyāṃ viśrāmyatītyarthaḥ / nāpi nabhonabhasvatoriti / cākṣuṣato hi guṇānāṃ rūpidravyasamavāyena vyāptā / tacca rūpitvaṃ gaganapavanābhyāṃ vyāvartamānaṃ cākṣuṣaguṇasaṃbandhamapi vyāvartayatītyarthaḥ / nāpi tejasaḥ tadguṇatvaṃ hi pratītau tadavirodhitvena vyāptam, anyathā guṇinaḥ svaguṇapratītiparipanthitve guṇasya nityānupalambhaprasaṅgāt, sati samavāye upalambhavirodhāt, asati samavāye cāsattvāt / taccāto nivartamānaṃ tadguṇatvamapi nivartayatītyarthaḥ / tatsahacaritaguṇāntarānupalabdheśceti / ayamarthaḥ, na tāvat chāyā tejaso rūpametadrūpasya śuklabhāsvaratvaniyamātṛ / na cendranīlaprabhārūpavadāśrayovidhānāt / tasmāt guṇāntaramevedaṃ tasyeti vācyam / tathā ca cakṣuṣopalabhyamānaṃ na rūpamanantarbhāvyopalabdhuṃ śakyate, cakṣuṣastathaiva sāmarthyākalanāditi / ata eveti / ayamarthaḥ, cakṣurmātragrāhyatayā tāvacchāyā na guṇāntaratvena śaṅkāspadam, rūpaṃ tu saṃbhāvyeta / taccopalabhyamānaṃ pāthasa upalabhya śaityadravatvādivyāptam, atādṛśastoyatvāyogāt / pṛthivyāstu upalabhyagandhādivyāptam, atathābhūtasya pṛthivītvāyogāt / tacca śaityagandhādisāhacaryamato nivartamānamanupalambhena tadguṇatāmapi nivartayatīti / api ceti / ataijasadravyarūpagrahaṇe hi bāhyālokavyāptasyaiva cakṣuṣaḥ sāmarthyamadhigatam / na ca yatsahitasya yasya yatra sāmarthyaṃ tadrahitena tena tatkaraṇam / tathā sati vahnirahitamapyārdramindhanaṃ dhūmaṃ vidadhyādityarthaḥ // virodhakastvadhika ityāha---tasmistviti / etena pārthivaṃ rūpamāropitaṃ tama iti nirastam, bāhyālokasahakārivirahe cakṣuṣastathārope 'pyasāmarthyāt tadeva hi dharmyantare vā samāropyeta pittapītimavat, tatraiva vā niyatadeśe 'vagamyamāne aniyatadeśatvamiti nedīyasyaṇīyasyapi mahattvavat / ubhayathāpi tatprathamamantareṇānupapattirekatrāropyatvādanyatrāropaviṣayatvāt tasyaiva / na cālokamantareṇa rūpagrahaṇe cakṣuṣaḥ sāmarthyamityuktam / na cāropyāropaviṣayāprathane bhrāntisaṃbhavaḥ / na cobhayoranyatarasminnavyāpṛtasyaivacakṣuṣo bhrāntijanakatvam, na cāyamacākṣuṣaḥ pratyayaḥ, tadanvayavyatirekayorananyathāsiddhatvāditi / nāpi dravyamiti / na pṛthivyagandhatvāt / na jalamarasatvāt / na tejaḥ anuṣṇatvāt / na vāyurasparśatvāt / nākāśamaśabdasamavāyikāraṇatvāt / na dikkālo paratvāparatvāsamavāyikāraṇasaṃyogānādhāratvāt / nātmā buddhyanādhāratvāt / na mano jñānāsamavāyikāraṇasaṃyogānādhāratvādityarthaḥ / nāpyanyaditi / nedamadravyaṃ rūpidravyam, asmadādipratyakṣatvāt / asmadādipratyakṣaṃ hīndriyeṇa vyāptam / tacca niyataviṣayasāmarthyena vyāptam / tacca vipakṣānnivartamānamindriyaṃ nivartayat pratyakṣatvamapi nivartayatītyarthaḥ / asparśatvāditi / nedamanekadravyaṃ dravyamasparśatvāt / asparśatā hi dravyasyānārabhyatayā vyāptā / sa ca niṣedhyādanekadravyānnivartamānā svavyāpyaṃ sparśarahitatvaṃ gṛhītvā tadviparīte viśrāmyatītyarthaḥ / anārambhakatveneti / avidyamānamārabhbhakaṃ yasya tat tathoktam / tasya bhāvastatvattvamiti / etenāśrayāsiddhiḥ parihṛtā // yat tūktam, manasā dravyāntarānārambhe vaiyarthyamupādhiḥ, na punarasparśatvam, tat kiṃ vaiyarthyādanārambhakatvamunnīyate, anārambhakād vā vaiyarthyamiti? na tāvadādyaḥ, sarvotpattimatprayojanasyāsmadādibhiḥ piśitalocanairanākalanāt / tasmād yadyārambhakasvabhāvatvaṃ manasastadā kadācidārambhe prayojanamapi kiñcid bhaviṣyatīti / na cet tatsvabhāvakatvaṃ prayojanasahasreṇāpi nārambhaḥ / svabhāvānuvidhāyīni hi prayojanāni / na tu prayojanānuvidhāyinaḥ svabhāvāḥ / pratyakṣabādhastu tadā syāt yadi tama evāpahnūyeta / dravyatve pratyakṣasyājāgarukatvāt, nīlimaguṇaśālinaḥ pratīteḥ / kathamevametaditi cetṛ---na, vastuto 'sya nīlatve 'cākṣuṣatvaprasaṅgāt / ālokasahakāriṇa eva cakṣuṣaḥ tatra sāmarthyāvadhāraṇādityuktam / śuklabhāsvaravirodhitāsāmyāt tu tathā vyavahāraḥ / evaṃ tarhi raktādivyavahāro 'pi prasajyata iti cet---na, vyavahāre hi sati nimittānusmaraṇāt / na tu nimittāmastītyeva vyavahāraḥ yathā śaṣayoḥ śavyavahāro gauḍānāṃ varṇatvanimittāviśeṣe 'pi na kādivyavahāraḥ / adṛṣṭādisāmagrīviśeṣānniyamo nātrāpi daṇḍavāritaḥ iti / tat kiṃ na kiñcidevac chāyetyata āha---tasmād bhābhāva evac chāyeti / na ca vācyam, so 'pi kathamālokamantareṇa pratiyogismaraṇādhikaraṇagrahaṇavirahe vidhimukhena cākṣuṣo viṣaya iti / yadgrahe hi yadapekṣaṃ cakṣustadabhāvagrahe 'pi tadapekṣameva / evaṃ hi taditarasāmagrahīsākalyaṃ syāt / tadihāpyālokābhāve tadālokāpekṣā syāt, yadyāloke 'pi tadapekṣā bhavet / na caitadasti / pratyuta virodha eva tasmin sati hi tadabhāva eva na syāt / kiṃ tatsāpekṣeṇa cakṣuṣā gṛhyeta divā ca pratiyoginaḥ prabhāmaṇḍalasya grahe eva pradeśāntare tadgrahaṇamiti na kiñcidanupapannam / anyadāpi na rātrimapratisandhāyāndhakāragrahaḥ / rātrijñānaṃ ca na divasamapratisandhāya / tathā hi nirastaitaddvīpavartiraviraśmijālaḥ kālaviśeṣo 'tra rātrirityucyate / giridarīvivaravartinastu yadi yogino na timirālokinaḥ / timiradarśinaścet---nūnaṃ smṛtālokā iti / adhikaraṇam api dṛṣṭamanumitaṃ smṛtaṃ vā ihedānīmandhakāra iti pratyayāt / vidhimukhastu pratyayo 'siddhaḥ / na hi nāprayogamātreṇa vidhitvam, pralayavināśāvasthānādiṣu vyabhicārāt / nārthāntarbhāvena vākyārthe padaprayogādadoṣa iti cet? ihāpi mātsaryamapanīya eṣaiva rītiranugamyatāmiti suṣṭhūpasaṃhṛtam---tasmād bhābhāva evac chāyeti / deśāntaraprāptimattvaprayuktaṃ hi gatimattvam / na tu deśāntaradarśanaprayuktam tacca prayojakamiha niścitavyāvṛtti / tathā hi svātantrayeṇa deśāntaraprāptau vārakānuvidhānaniyamo na syāt / prabhātulyatve tejaḥprabhāśrayeṣu ratnaviśeṣeṣuc chāyā divase na syāt / chāyayaivābhibhave vā bahalatame tamasi teṣāmāloko na syāt / ālokāntareṇaivābhibhave chāyāyā apyudbhāvo na syāditi // saṃkalayati---seyamiti / asiddhiḥ anirūpaṇam / na caitāvateti / vācyamiti śeṣaḥ / kutaḥ? savyabhicāratvāditi / ayamarthaḥ, yadyapi tatrāpi svābhāvikasaṃbandhavirahādastyeva hetutvāsiddhiḥ, na hyasti saṃbhavaḥ svabhāvapratibaddhaśca savyabhicārādiśceti / tathāpi na tāvat svarūpata āśrayato vā tatrāsiddhirudbhāvayituṃ śakyate, tayorniścitatvāt / nāpyupādhita upādhyapekṣayā vyabhicārāderlaghupratipattikatvāt, upādhestu taddvāraiva pratipatteḥ / yadi ca tena dūṣayituṃ na śakyate taddvārāpyapādhirevodbhāvyeta / na caitadasti / vyabhicārādau hyudbhāvite sutarāṃ nivartate / upādhau tu kadācid vipratipadyate, tasya durūhatvāditi / astu tarhi savyabhicāravat aprayojako nāma ṣaṣṭho hetvābhāsaḥ, tasyāpyevaṃrūpaviśeṣaśālitvādityata āha---anyathāsiddhasya tviti / bhavedevam, yadyaupādhikatvaṃ svābhāvikasaṃbandhavirahādanyatṛ / na tvetadasti / anaupādhikatvaṃ hi saṃbandhasya svābhāvikatvam / aupādhikatvaṃ ca tadvarahaḥ / tasmād viśeṣāntarābhāvāt, sādhyasamasamānalakṣaṇavattvācca tatraiva tasyāntarbhāva ityarthaḥ / bhāṣye gatimattvāditi sandigdhaḥ / vārttike satī chāyā gatimatī deśāntare darśanāditi viśeṣaṇadvārā āśrayāsiddhaḥ / ayameva sattvaṃ vihāya niścitopādhisahavṛttiranyathāsiddhaḥ / tadetāvanta evāsiddhabhedā iti bhramanirāsārthamudāharati---ta eta iti / cākṣuṣatvāditi niścitāsiddhaḥ / aśarīratvāditi dharmita evāśrayāsiddhaḥ / maitratanayatvāditi saṃndigdhopādhisahavṛttiranyathāsiddhaḥ // 8 // kālātyayāpadiṣṭaḥ kālātītaḥ // 9 // // pariśuddhiḥ // atra yathāśrutabhāṣyavārttikadarśanāt sarvamasamañjasamiti mattvā svavyākhyāṃ sthānāntarīyabhāṣyādyupanyāsena saṃvadannāha---atretyādinā / anuṣṇa ityādinā pratiṣedhyavidheyadharmagrāhakapramāṇabādho darśitaḥ / dharmigrāhakapramāṇabādhastu ghaṭo vyāpakaḥ sattvādākāśavaditi pratyakṣeṇa / paramāṇuḥ sāvayavo mūrtatvād ghaṭavadityanumānena / meruḥ pāṣāṇamayaḥ parvatatvād vindhyavadityāgamena / hetugrāhakapramāṇabādhastu, jalānilāviṣṇau pṛthivīto viparītasparśavatvāt tejovaditi pratyakṣeṇa / mano vibhujñānāsamavāyikāraṇasaṃyogādhāratvāt ātmavadityanumānena / brāhmaṇasya rājasūyaṃ karma, svargasādhanatvāt agniṣṭomavadityāgamena / evaṃ navavidho 'yamekavidhopamānabādhena saṃkṣepato daśavidha iti / nanu bādho nāma nāvinābhāvabhaṅgādaparaḥ kaścit / so 'pi na trairūpyapracyavādanya ityata āha---bādheti / na hi bādham avyavasthāpyānaikāntikatvamapakṣadharmatvaṃ vāvatārayituṃ śakyam / ato 'syāvaśyodbhāvyatayāvaśyābhyupagantavyaḥ, anyathā virodhamapi nābhyupagacchet / virodhe hi hetorabhāve svarūpāsiddhiḥ / sādhyābhāve 'pakṣadharmatā durnivārā / atha virodhasyaiva prathamaṃ buddhāvupanipātāt tadudbhāvanamantareṇa pakṣadharmatvasyodbhāvayitumaśakyatvācca so 'vaśyābhyupagantavyaḥ / tadetat samānamanyatrāpītyuktamityarthaḥ / yadyevam, bhāṣyamidānīṃ kathamityata āha---evamiti / atha yadyayamartho bhāṣyakārasya vivakṣitaḥ, kimiti naitadanurūpamudāharaṇamityata āha---atra ceti / tathāpyaihikamudāharaṇamasaṅgatamityata āha---paramatenaiveti / athaitadudāharaṇaṃ svamate pañcakoṭiṣu kvāntarbhaviṣyatītyata āha---sa punariti / tat kimiti nodbhāvayāṃbabhūva evamityata āha---sthūlatayeti / vārttikamidānīṃ kathamityata āha---yasyāpadiśyamānasyetyādi / bhadantaṃ pratyekadeśinaḥ parīhāraḥ---samīkṛte 'bhidhānāditi / tad vivṛṇoti---ayamartha iti // 9 // // hetvābhāsalakṣaṇaprakaraṇam // // chalaprakaraṇam // // pariśuddhiḥ // evaṃ yatnenodbhāvanīyapariharaṇīyahetvābhāsavaprakaraṇaṃ samarthitam / atha sādhanavādī pramādī prativādī vā saduttarasamādhānayoraparisphūrtau tayorvijigīṣuḥ tadābhāsamapi brūyāditi tadābhāsavyutpādanāvasaraḥ / tatrāpi jāteḥ svapakṣavyāghātāpādakatvena jaghanyatvāt chalasya tu tātparyato duṣṭatve 'pi vacanato 'duṣṭattvādasphūrtidaśāyāmapi tadeva prayoktavyam / tasyāpyasphūrtau jātiriti viśeṣajñāpanārthaṃ jāteḥ pūrvaṃ chaloddeśaḥ / saiva lakṣaṇe 'pi saṃgatiriti bhāṣyārthamāha---uddeśeti // nanvativyāpakamidaṃ lakṣaṇam / arthavaicitryopapattyā vacanavighātasya jātāvapi saṃbhavādityata āha---yathā vakturiti / iha vāgvṛttiviparyāsena pratyavasthānaṃ na tu tatreti bheda ityarthaḥ / nanu vibhāgo nodāhṛtaḥ tatkathaṃ vibhāge tūdāharaṇānīti bhāṣyamityata āha---vibhajyata iti // 10 // // pariśuddhiḥ // yadyevaṃ kathaṃ vibhāgaśceti kṛtvā vibhāgasūtrameva paṭhatītyata āha---vibhajyate 'neneti / uktipūrvakatvāt tātparyasya tadanusaṃdhānapūrvakatvādupacārasyoddeśakamaniyamaḥ / tadanurodhācca lakṣaṇakramaniyamaḥ // 1.1 // pariśuddhiḥ abhidhāvṛttisaṃcāro yatrac chale tadvākchalamiti lakṣaṇārthaḥ, vācīti viṣayasaptamī, bhramaṃ nivārayati---vāci nimitta iti / nanvetat sarvacchalasādhāraṇamityata āha---navakambala ityādi / tadidaṃ vākchalamuttaradaśāyāṃ navavidham / tadyathā bhūbhṛdayaṃ vīryaśālī mahāvayavattvādityatra dharmipadasaṃcāreṇa na nakhaprasūnāñcitakarapallavo 'yaṃ nityakarmakaratvādityatra sādhyapadasaṃcāreṇa / atā garbhavatī raktavilocanatvādityatrobhayapadasañcāreṇa / tadetat pratijñāśrayaṃ trayam / āḍhyo 'yaṃ navakambalatvādityatrāsiddhatvodbhāvanena / gajo 'yaṃ viṣāṇītvādityatra virodhodbhāvanena / durāloko 'sau rājā tejomayatvādityatrānaikāntikatvodbhāvanena / tadetat hetvāśrayaṃ trayam / duvyaṃ vāyuḥ sāvayavatvāt ambaravadityatra sādhanavikalatvena / asmadādidurāsadāḥ tārakā gaganecaratvāt pataṅgavadityatra sādhyavikalatvena / paśureṣa viṣāṇitvād govadityatrobhayavikalatvena / tadetad dṛṣṭantāśra trayam / pratyuttaradaśāyāṃ tu pratipakṣasādhane navavidhameva / anyatra tu yāvaddūṣaṇabhedam / tad yathā, anyathāsiddho 'siddhaśceti vyāghātaḥ kathamapi siddhatvāt / sādhyaviparyayavyāpto 'yamiti, guṇa evānyathā sādhyābhedaprasaṅgāt / ambareṇānaikāntikamityasaṅgatam, tasyāpyanityatvāt / nāyaṃ pakṣī kuto 'sya pakṣabādhasaṃbhāvanetyādi svayamūhyam / asya pratyavasthānamityādi bhāṣyaṃ na pūrvasūtravyākhyānaṃ nottarasūtraparaṃ vetyata āha---tadetacchalamiti // 1.2 // sambhavator'thasyātisāmānyayogādasambhūtārthakalpanā sāmānyacchalam // 1.3 // // pariśuddhiḥ // yatra tātparyasaṃkrāntistat sāmānyacchalamiti sūtrārthaḥ / tacca kvacit saṃbhavavidhiviśeṣyeṣu / yathā saṃbhavadvidyācaraṇasaṃpadayaṃ brāhmaṇatvāt / anityaḥ śabdaḥ / śataṃ dvijātayo bhojitā iti / kvacit tu hetutvoddeśaviśeṣaṇeṣu yathā brāhmaṇādupajāto 'yaṃ brāhmaṇatvāt / anityaṃ kāryaṃ dvijaśataṃ bhojitamiti / tadetat sarvaṃ vivakṣitamāpnoti cātyeti cobhayasamānaṃ cetyatisāmānyamucyate / etannimittakaṃ chalaṃ sāmānyacchalamiti / bhāṣyānurodhāt viśeṣaniṣṭhaṃ vyācaṣṭe---saṃbhavata iti / tatrādyamudāharaṇaṃ sphuṭameva / dvitīyaṃ tu, anityaḥ śabdaḥ kṛtakatvādityukte dhaṭo 'pyanityaḥ tarhi kṛtakatvāt śabdaḥ syāt / tṛtīyaṃ tu, śataṃ dvijātayo bhojitā ityukte śatasaṃkhyāvacchinnā api bhojitāḥ sanakādayo na dvijātaya iti / caturthaṃ tu, brāhmaṇājjāto 'yaṃ brāhmaṇatvādityukte saṃbhāvanāviṣayo 'yamabhihito na heturiti / pañcamaṃ tu, anityaṃ kāryamanityatvādityukte sādhyāviśiṣṭo heturiti / ṣaṣṭhaṃ tu, dvijaśataṃ bhojitamityukte dvijā bhojitāḥ, na tu tadmatā śatasaṃkhyeti / evaṃ pratyuttaradaśāyāmapyetat ṣaḍvidhameveti // 1.3 // dharmavikalpanirdeśer'thasadbhāvapratiṣedha upacāracchalam // 1.4 // // pariśuddhiḥ // upacāravṛttivyatyayo yatra tadupacāracchalamiti lakṣaṇārthaḥ / etadapyuttare najavidham / tad yathā, ayaṃ māṇavakaḥ siṃhaḥ, ayaṃ siṃho rājñaḥ, ayaṃ puruṣasiṃho rājaśārdūlasyeti pratijñāmāritya trayam / varṣāṣu nausaṃcāryeyaṃ bhūmirgaṅgātvāt, ghoṣāṇāṃ sukhavasatihetavaste deśā gaṅgātvāt, sa pradeśo dhanakāśādivano gaṅgātvāditi hetumāśrityatrayam / ye dhvanihetavaste krośanti yathā mañcāḥ, ye krośanti te dhvanihetavo yathā mañcāḥ, ye krośanaprayojanavantaste krośanti yathā mañcāḥ, iti dṛṣṭāntamāśritya trayam / pratyuttare tu pratisādhane tāvadeva / anyatra tu yāvaddoṣabhedam / tadyathā, aśarīratvāditi heturayamāśrayāsiddha ityukte naivam, hetvāśrayasyākāśasya siddhatvāt / na ca heturasiddhatvādīnā dūṣyate api tu liṅgameva / ato niranuyojyānuyogo bhavata ityādi dharmavikalpanirdeśaśabdenābhidhānadharmo dvedhābhidhīyata iti vārttikaikavākyatām āpādayituṃ bhūmiṃ racayitvā yathāśrutabhāṣyamupekṣya khaṇḍakhaṇḍaṃ vyācaṣṭe---śabdasyeti / dyayapi neha sphuṭam tathāpyekatra vastusadbhāvaḥ pratiṣidhyate / naiva kroṣṭāro mañcā iti parīkṣāvārttikamanāgatamavekṣyāha---vārttikamate tviti // 1.4 // vākchalamevopacāracchalaṃ tadaviśeṣāt // 1.5 // // pariśuddhiḥ // saṃgatirhi dvedhā bhavavati, antarbhāvalakṣaṇā ānantaryalakṣaṇā ca / tatra na tāvat pūrvā chalaparīkṣāsūtrāṇāṃ lakṣaṇasyādhyāyārthatvāt / adhyāyānantarbhūtasya cāhnikaprakaraṇayoḥ antarbhāvāt, parīkṣātvena dvitīyādāvevāntarbhāvārhatvācca / nāpyuttarā ṣoḍhāpyatra saṃbhāvyate, smārakābhāvena prasaṅgābhāvāt, tayā vinaiva prakṛtasiddheḥ, upodghātābhāvāt, jātinigrahasthānalakṣaṇāvarodhenāvasarābhāvāt, uttaraprabandhaṃ prati akāraṇatvena hetutvāyogāt, chalaparīkṣāyā uttaratrāvyavahāreṇānirvāhakatvāt, chalaparīkṣājātyādilakṣaṇasūtrāṇāṃ prakṛtopayogyekakāryāyogena tannibandhanāya api saṃgaterabhāvādityata āha---parīkṣāparvaṇa iti / prāsaṅgikī saṃgatiḥ / prasaṅgāśca parīkṣāparvasannidhānenopodvalita ityarthaḥ // pṛthaksūtraṇāt sādharmyasahitāyā viśeṣānupalabdheśca saṃśaya / parīkṣitaṃ satsu vivacitaṃ sugrahaṃ supariharaṃ chalaṃ bhaviṣyatīti parīkṣāprayojanaṃ sphuṭīkṛtya pūrvapakṣamāha---yathā hīti / lakṣaṇābhedādekatvamityarthaḥ // 1.5 // na tadarthāntarabhāvāt // 1.6 // // pariśuddhiḥ // na tadarthāntarabhāvāditi siddhāntasūtram / tatra ca bhāṣyam---anyārthāntarakalpanā, anyor'thasadbhāvapratiṣedha iti / tadetadaviśadam, arthāntarakalpanāyā ubhayatrāpi pūrvapakṣe darśitatvāt / arthasadbhāvapratiṣedhastu yathākathañcit sarvasādhāraṇaḥ anyathā vacanavidhātatvalakṣaṇakṣateḥ / paramārthatastu na kvacidapi / vārttikaṃ tu ekatra dharmaḥ pratiṣidhyate 'nyatra dharmīti / etaccāsiddham / na hyatra mañcā eva dharmiṇaḥ pratiṣidhyante / api tu kambaladharmasaṃkhyāvat mañcadharmaḥ / krośanamihāpi pratiṣidhyata ityata āha---vidheyaṃ vastviti / atraivottaraśaṅkāntaramapanayati---kiṃ tviti / tadetatsamādhānaṃ prakṛtodāharaṇāpekṣaṃ draṣṭavyam / sarvavyāpakaṃ tu mukhyopacāravṛttyanugatatvena anayorbhedakau niyatau dharmāviti // 1.6 // aviśeṣe vā kiñcitsādharmyādekacchalaprasaṅgaḥ //17 // // pariśuddhiḥ // avi---ṅgaḥ // 17 // // iti chalaprakaraṇam // // purūṣāśaktiliṅgadoṣasāmānyalakṣaṇaprakaraṇam // // pariśuddhiḥ // yadyapyasaduttaratayā jāteḥ chalaprakaraṇa evāntarbhāvo yuktaḥ, tathāpi pratijñāhānyādernigrahasthānasyāpi tathābhāvāt tāṃ saṃgatimupekṣyārthadūṣaṇatvābhiprāyeṇa prayogasya sāmyāduttaraprakaraṇa evāntarbhāvaḥ / tatrāntarbhūtāyāśca jāteḥ pṛthakkaraṇe uddeśa eva prayojanamuktam, pratijñāhānyādyapekṣayā cānudbhaṭāparādhatayā paravyāmohanahetutvāt, parājayadaśāyāṃ prayoktavyatvajñāpanārthaṃ tasmāt prāguddeśaḥ / saiva saṃgatirihāpītyāha---uddeśeti // chalasya samyagdūṣaṇasya ca ityupalakṣaṇam, pratijñāhānyāderityapi draṣṭavyam / na ca chale ityupalakṣaṇaṃ tathaiva, tathāpi samyagdūṣaṇasyāvyudāsaḥ, tasyāpi hetuto vaidharmyeṇa hetvābhāsasādharmyeṇa pratyavasthānarūpatvādityata āha---na ceti / ayaṃ ca mātraśabdārtho jātīnāmavatāraṃ vāde pratiṣedhatā asaduttaratvakhyāpanenaiva sūtrakṛtā sūcitaḥ / bhāṣye jātipada vyutpādanaprayojanaṃ darśayati---jalpe hīti //18 // vapratipattirapratipattiśca nigrahasthānam //19 // // pariśuddhiḥ // nigrahasthānenaiva samastakathāmudraṇādarthato 'sya paścādabhidhānam / tat kimityatra saṃgatyanusaraṇenetyāśayavān sūtraṃ pratyāharati---vipra---namiti // 19 // yadyapi lokavyavahārakathāvyavahārayoḥ puruṣasyāparādha eva nigrahasthānam / aparāddho hi nigrahaṃ śāstiṃ khalīkāraṃ prāpnoti / anyatra loke śarīraviḍambanā / kathāyāṃ tvaparādhamātrodbhāvānamātram / anyatra vādinoḥ kāmacāraḥ / aparādhaśca kathāyāṃ vipratipattyapratipattibhāgadvayaparyavasitaṃ tātkālikamatattvajñānameva / tathāpi tasya svarūpeṇodbhāvayitum---aśakyatvāt, nirarthakāpārthakādisāmānādhikaraṇyānupapatteśca tadunnayanopāyopalakṣaṇatayā sūtraṃ vyākhyātam / tena kathāyāṃ pravṛttayāṃ vādinoratattvajñānajñāpikā kriyā nigrahasthānamiti sūtrārthaḥ / etacca pratijñāhānyādisāmānādhikaraṇyena prayuktanigrahasthānapadapadārthālocanayā / svarūpeṇa śakyodbhāvanapratipādakavārttikadarśanācca sugamam, bhāṣye 'pyanantarameva sphuṭībhaviṣyati // syādetat, na pratipattervirītatvādanyat kṛtsitatvamityata āha---sūkṣmeti / kathamasau nigrahasthānamiti / kathamasau svarūpato 'pratīyamānaiva sattāmātreṇa nigrahasthānaṃ bhaviṣyati? na hyapratītameva paradāradharṣaṇaṃ nigrahāya paryāptamityarthaḥ / vipratipadyamāna iti / yato vipratipadyamānaḥ prāptaparājayo bhavati, ataḥ parājayaprāptidvāreṇa unnetuṃ śakyate / atha parājayaprāptireva kā ityata uktam---nigrahasthānaṃ pratijñāhānyādi khalu spaṣṭam parājayaprāptiriti bhāṣyaṃ sphuṭamityarthaḥ / yadyapyadhike vipratipattyapratipattī saṃbhavatastadasaṃbhave nigrahasthānatvānupapatteḥ, tathāpi vipratipannavastugocaratvena na tu tatreti tadanigrahasthānatvabhramanivāraṇārthamasamāsakaraṇamityarthaḥ / adhikaṃ nāmetyupalakṣaṇam, punaruktamapi draṣṭavyam / dūṣyaṃ vā ityāgāmipakṣāpekṣayā vāśabdaḥ // 19 // // pariśuddhiḥ // yathoddeśamiti---yathoddeśakramaṃ bhavatu lakṣaṇam, na tu lakṣaṇakramānatikrameṇa parīkṣā bhaviṣyati, prathamata eva vyatikramādityata āha---yathālakṣaṇaṃ yathāsvarūpamityartha iti / nanvevaṃ sati prathamadvitīyasūtre tātparyāntareṇāvaṣṭabdhatvānna trividhaśāstrapravṛttyantarbhāvinī / ārthyā vṛttyā prathamasūtrasya uddeśāntarbhāve 'pi dvitīyasūtramalagnakam asaṃgatikatvādityata āha---tasmāditi / aupodghātikyā saṃgatyā prathamoddeśamaṅgatameva dvitoyasūtramarthāt / śrutyā ca prayojanaparatayeti na prakaraṇāsaṃgatirityarthaḥ / śeṣaṃ sūbodhamiti / kīrttyata iti kīrtitam / tathā ca yathāyogamabhisaṃbandha iti sukhabodhamityarthaḥ // anabhyāsajñeyācchrutivivaragarbheṣu laghutaḥ sukhagrāhyānmandaiḥ kusumasukumārāt prathamataḥ / manaḥ śrīmadvācaspativacanavinyāsavisarāt trasatyadyāpyetanmuhuriva muhurnirvṛtamapi // 20 // // iti puruṣāśaktiliṅgadoṣasāmānyalakṣaṇaprakaraṇam // // ityaudayanatātparyapariśuddhau prathamādhyāyasya dvitīyāhnikam samāptaḥ prathamādhyāyaḥ //