Toḍalatantra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_toDalatantra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Toḍalatantra = ToT, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from todaltau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Todalatantra Based on the ed. by Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) Input by Oliver Hellwig TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text toḍalatantra, prathamaḥ paṭalaḥ brūhi me jagatāṃ nātha sarvavidyāmaya prabho mahāvidyāsu sarvāsu pūjyāsu bhuvanatraye // ToT_1.1 etāsāṃ dakṣiṇe bhāge nānārūpaṃ pinākadhṛk pṛthak pṛthak mahādeva kathayasva mayi prabho // ToT_1.2 śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet // ToT_1.3 mahākālena vai sārdhaṃ dakṣiṇā ramate sadā tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet // ToT_1.4 samudramathane devi kālakūṭaṃ samutthitam sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ // ToT_1.5 kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam ata eva maheśāni akṣobhyaḥ parikīrtitaḥ // ToT_1.6 tena sārdhaṃ mahāmāyā tāriṇī ramate sadā mahātripurasundaryā dakṣiṇe pūjayecchivam // ToT_1.7 pañcavaktraṃ trinetraṃ ca prativaktre sureśvari tena sārdhaṃ mahādevī sadā kāmakutūhalā // ToT_1.8 ata eva maheśāni pañcamīti prakīrtitā śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet // ToT_1.9 svarge martye ca pātāle yā cādyā bhuvaneśvarī etāsu ramate yena tryambakastena kathyate // ToT_1.10 saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam // ToT_1.11 pūjayet parayatnena pañcavaktraṃ tameva hi chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam // ToT_1.12 kabandhapūjanāddevi sarvasiddhīśvaro bhavet dhūmāvatī mahāvidyā vidhavārūpadhāriṇī // ToT_1.13 vagalāyā dakṣabhāge ekavaktraṃ prapūjayet mahārudreti vikhyātaṃ jagatsaṃhārakārakam // ToT_1.14 mātaṃgīdakṣiṇāṃśe ca mataṃgaṃ pūjayecchivam tameva dakṣiṇāmūrtiṃ jagadānandarūpakam // ToT_1.15 kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam pūjayet parameśāni sa siddho nātra saṃśayaḥ // ToT_1.16 pūjayedannapūrṇāyā dakṣiṇe brahmarūpakam mahāmokṣapradaṃ devaṃ daśavaktraṃ maheśvaram // ToT_1.17 durgāyā dakṣiṇe deśe nāradaṃ paripūjayet nākāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā // ToT_1.18 rephaḥ saṃhārarūpatvān nāradaḥ parikīrtitaḥ anyāsu sarvavidyāsu ṛṣir yaḥ parikīrtitaḥ // ToT_1.19 sa eva tasyā bhartā ca dakṣabhāge prapūjayet yā cādyā paramā vidyā dvitīyā bhairavī parā trailokyajananī nityā sā kathaṃ śavavāhanā // ToT_1.20 yā cādyā parameśāni svayaṃ kālasvarūpiṇī śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī // ToT_1.21 ata eva mahākālo jagatsaṃhārakārakaḥ saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī // ToT_1.22 tadaiva sahasā devi śavarūpaḥ sadāśivaḥ tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā // ToT_1.23 śavarūpo mahādeva mṛtadehaḥ sadāśivaḥ mṛtadehaṃ mahādeva salilaṃ vā kathaṃ nahi // ToT_1.24 yasmin vyaktā mahākālī śaktihīnaḥ sadāśivaḥ śaktyā yukto yadā devi tadaiva śivarūpakaḥ śaktihīnaḥ śavaḥ sākṣāt puruṣatvaṃ na muñcati // ToT_1.25 toḍalatantra, dvitīyaḥ paṭalaḥ śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ ūrdhvamūlam adhaḥśākhaṃ vṛkṣākāraṃ kalevaram // ToT_2.1 brahmāṇḍe yāni tīrthāni tāni santi kalevare bṛhadbrahmāṇḍaṃ yadrūpaṃ tadrūpaṃ kṣudrarūpakam // ToT_2.2 brahmāṇḍe vartate tīrthaṃ sārdhakoṭitrayātmakam dvisaptatisahasrāṇi prakāśaṃ vīravandite // ToT_2.3 caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham tanmadhye parameśāni mahādhīrā ca muktidā // ToT_2.4 vāsukī yā mahāmāyā bhujagākārarūpiṇī sārdhatrivalayākārā pātālatalavāsinī // ToT_2.5 saptasvargaṃ pareśāni krameṇa śṛṇu sādaram bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ mahasaṃ tathā // ToT_2.6 janalokaṃ tapaścaiva satyalokaṃ varānane saptasvargamidaṃ bhadre pātālaṃ śṛṇu yatnataḥ // ToT_2.7 atalaṃ vitalaṃ caiva sutalaṃ ca talātalam mahātalaṃ ca pātālaṃ rasātalamataḥ param // ToT_2.8 rasātalācca satyāntaṃ mahādhīrā pratiṣṭhitā merumadhyasthitā nāḍī mahādhīrā ca muktidā // ToT_2.9 satyaloke mahāviṣṇuṃ śivaṃ brahmāṇḍasaṃjñakam tasya saṃdarśanārthāya vāsukī vyākulā sadā // ToT_2.10 svargaṣaṭkaṃ bhedayitvā utthitā vāsukī yadā sarvāḥ samudragāminya ūrdhvasrotā bhavanti hi // ToT_2.11 evaṃ krameṇa deveśi śarīre nāḍayaḥ sthitāḥ iḍā ca piṅgalā caiva suṣumṇā madhyavartinī // ToT_2.12 nāḍīdvayena deveśi samīraṃ pūrayed yadi tatastu prāṇamantreṇa kuṇḍalī ca kramaṃ caret // ToT_2.13 sahasrāre mahāpadme nitye cāvyayapaṅkaje trāsayuktā kuṇḍalinī praviśennityamandiram // ToT_2.14 sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi etasmin samaye devi varṇamālāṃ vicintayet // ToT_2.15 aṣṭottaraśataṃ mūlamantraṃ jñānena saṃjapet ānayettena mārgeṇa mūlādhāre punaḥ sudhīḥ // ToT_2.16 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā athānyat sampravakṣyāmi yonimudrāsanaṃ priye // ToT_2.17 upaviśyāsane mantrī prāṅmukho vāpyudaṅmukhaḥ jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam // ToT_2.18 ṛjukāyena deveśi ājānu nāsikāṃ nayet prāṇamantreṇa deveśi samīraṃ bahuyatnataḥ // ToT_2.19 pūrayet parameśāni kiṃcid vāyuṃ na recayet ṛjukāyaṃ pareśāni viparītaṃ prayatnataḥ // ToT_2.20 pūrvoktenaiva vidhinā aṣṭottaraśataṃ japet ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā // ToT_2.21 ānayettena mārgeṇa mūlādhāre varānane aśeṣarogaśamanaṃ yonimudrāsanaṃ priye // ToT_2.22 bahu kiṃ kathyate devi mahāvyādhivināśanam bahu kiṃ kathyate devi mantracaitanyakāraṇam // ToT_2.23 ātmasākṣātkarī mudrā mahāmokṣapradāyinī śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate // ToT_2.24 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā kuṣṭharogaviśiṣṭo'pi sa bhavet kāmarūpakaḥ // ToT_2.25 toḍalatantra, tṛtīyaḥ paṭalaḥ devadeva mahādeva saṃsārārṇavatāraka baddhayoniṃ mahāmudrāṃ kathayasva dayānidhe // ToT_3.1 śṛṇu devi pravakṣyāmi baddhayoniṃ samāsataḥ upaviśyāsane mantrī prāṅmukho vāpyudaṅmukhaḥ // ToT_3.2 gudacchidre maheśāni svaliṅgāgraṃ niveśayet śrotre caiva tathā netre nāsāyāṃ ca tato mukhe // ToT_3.3 aṅguṣṭhādi maheśāni krameṇa yojayet sudhīḥ nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ // ToT_3.4 pūrayet parameśāni kiṃcid api na recayet śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet // ToT_3.5 aṣṭottaraśataṃ mūlamantraṃ tu prajapet sudhīḥ so 'haṃmantreṇa deveśi ānayettena vartmanā // ToT_3.6 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe // ToT_3.7 vada īśāna sarvajña sarvatattvavidāṃ vara mantramārgeṇa deveśa kālikāyāḥ sudurlabham // ToT_3.8 śṛṇu devi sadānande kālikāmantramuttamam yasyāḥ prasaṅgamātreṇa jīvanmukto bhavennaraḥ // ToT_3.9 śivādyaṃ bindunādāḍhyaṃ vāmanetrāgnisaṃyutam siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā // ToT_3.10 idaṃ bījatrayaṃ cādyaṃ gaganaṃ bindubhūṣitam vāmaśravaṇasaṃyuktaṃ dvaṃdvaṃ cāparakaṃ śṛṇu // ToT_3.11 īśānaṃ vahnisaṃyuktaṃ vāmanetrendusaṃyutam dvitīyaṃ parameśāni sambodhanapadaṃ tataḥ // ToT_3.12 punar bījatrayaṃ kūrcaṃ māyādvaṃdvaṃ ca ṭhadvayam dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā // ToT_3.13 vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā praṇavādyā mahāvidyā devatā siddhikālikā // ToT_3.14 nijabījadvayaṃ kūrcaṃ bījaikaṃ parameśvari tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā // ToT_3.15 etasyāḥ sadṛśī vidyā siddhidā nāsti sundari yathā ṣaḍakṣarī vidyā tathā vidyā ca tryakṣarī // ToT_3.16 nijabījatrayaṃ bhadre śmaśānakālikā tataḥ punar bījatrayaṃ bhadre vahnikāntāṃ samuccaret // ToT_3.17 caturdaśākṣarī vidyā triṣu lokeṣu pūjitā dakṣiṇākālikā siddhakālikā guhyakālikā // ToT_3.18 śrīkālikā bhadrakālī cāmuṇḍākālikā parā śmaśānakālikā devi mahākālīti cāṣṭadhā // ToT_3.19 nijabījaṃ maheśāni sambodhanapadaṃ tataḥ punaśca kālikābījaṃ tato vahnivadhūṃ nyaset // ToT_3.20 iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam śrutaṃ mahākālikāyā mantraṃ paramagopanam // ToT_3.21 tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati // ToT_3.22 tanmantraṃ vada īśāna yadi sneho'sti māṃ prati candrabījaṃ samuccārya ādyaṃ vahnisamāgatam // ToT_3.23 vāmanetrendusaṃyuktaṃ mantrarājamimaṃ priye ekākṣarī mahāvidyā triṣu lokeṣu pūjitā // ToT_3.24 īśānabindusaṃyuktaṃ vāmakarṇavibhūṣitam ekākṣarī mahāvidyā mantrarājadvitīyakam // ToT_3.25 śiraṃ bindusamārūḍhaṃ vāmanetrendusaṃyutam ādyabījaṃ dvitīyaṃ ca astramantraṃ samuccaret // ToT_3.26 praṇavādyā yadā vidyā sogratārā prakīrtitā vidyā caikajaṭā proktā mahāmokṣapradāyinī // ToT_3.27 tārāstrarahitā tryarṇā mahānīlasarasvatī vāgbhavādyā yadā vidyā vāgīśatvapradāyinī // ToT_3.28 śrībījādyā mahāvidyā sadā lakṣmīpradāyinī māyādyā paramā vidyā sadā siddhipradāyinī // ToT_3.29 kūrcabījādikā caiṣā śabdarāśiprakāśinī gaganādyā mahāvidyā nirvāṇamokṣadāyinī // ToT_3.30 prāsādādyā mahāvidyā śivasāyujyadāyinī prāṇabījādikā caiṣā vāñchāsiddhipradāyinī // ToT_3.31 kālikādyā mahāvidyā muktidā siddhidā sadā kālikāyāśca tārāyā ārādhanam ihocyate // ToT_3.32 prātarutthāya mantrajñaḥ sahasrāre guruṃ yajet ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet // ToT_3.33 tataḥ praṇamya vidhivat snānakarma samārabhet adyetyādi samuccārya sauramāsaṃ samuccaret // ToT_3.34 devatāprītaye paścāt snāpayecchuddhavāriṇā oṃkāraṃ ca samuccārya gaṅge ceti samuccaret // ToT_3.35 yamuneti tataḥ paścād godāvari sarasvati narmadeti samuccārya sindhukāverisaṃyutam // ToT_3.36 asmin jale ca saṃnidhiṃ kuru śabdamatho vadet ānayedaṅkuśākhyena ravisaṃyuktamaṇḍalāt // ToT_3.37 mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ rudrasaṃkhyaṃ japenmantram ācchādya mīnamudrayā // ToT_3.38 sūryāyābhimukhaṃ toyaṃ niḥkṣipya ravisaṃkhyayā mūlamantraṃ samuccārya kṣālayeccaraṇadvayam // ToT_3.39 caraṇānniḥsṛte toye trir nimajya japenmanum mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā // ToT_3.40 jalādutthāya deveśi tilakaṃ kulavartmataḥ ātmavidyāśivais tattvair ācāmet payasā tataḥ // ToT_3.41 vahnijāyānvitā mantrā vijñeyāḥ praṇavādikāḥ gaṅge cetyādinā devi tīrthamāvāhanaṃ caret // ToT_3.42 mūlena darbhayā bhūmau trivāraṃ nikṣipet sudhīḥ tajjalena saptavāram ātmābhiṣekamācaret // ToT_3.43 aṅganyāsaṃ tataḥ kṛtvā vāmahaste sureśvari gaganaṃ vāyubījaṃ ca varuṇaṃ bhūmibījakam // ToT_3.44 vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret anena manunā devi tajjalaṃ cābhimantritam // ToT_3.45 mūlamantraṃ samuccārya saptadhā tattvamudrayā abhiṣecanamātreṇa mucyate sarvapātakaiḥ // ToT_3.46 śeṣaṃ jalaṃ maheśāni dakṣahaste samānayet iḍayā pūrayettoyaṃ kṣālayed dehamadhyagam // ToT_3.47 tataḥ piṅgalayā devi tattoyaṃ tu virecayet kṛṣṇavarṇaṃ tadudakaṃ pāparūpaṃ vicintayet // ToT_3.48 purato vajrapāṣāṇe phaṭkāreṇa vinikṣipet hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram // ToT_3.49 tarpayet kuladevaṃ ca sūryāyārghyaṃ nivedayet devatārghyaṃ tataḥ paścād gāyatrīṃ paramākṣarīm // ToT_3.50 praṇavaṃ ca samuddhṛtya kālikāyai tato vadet vidmahe iti saṃlikhya śmaśānaṃ ca samuddharet // ToT_3.51 vāsinīṃ ṅeyutāṃ devi dhīmahīti tato vadet tanno ghore maheśāni prajapettu pracodayāt // ToT_3.52 gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet tato japenmahāmantraṃ gāyatrīṃ paramākṣarīm // ToT_3.53 aṅganyāsaṃ tataḥ kṛtvā ācamya parameśvari iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale // ToT_3.54 oṃ tārāyai vidmahe iti mahogrāyai tato vadet dhīmahīti tataḥ paścāt tato devi pracodayāt // ToT_3.55 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭottaraśataṃ japet sūtrākāreṇa deveśi pūjāvidhirihocyate // ToT_3.56 svastivācanasaṃkalpaṃ ghaṭaṃ saṃsthāpya yatnataḥ mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset // ToT_3.57 tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret trividhaṃ vighnam utsārya bhūtāpasaraṇaṃ tataḥ // ToT_3.58 āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ karaśuddhiṃ ca tālaṃ ca trayaṃ digbandhanaṃ tataḥ // ToT_3.59 vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret mātṛkāyāḥ ṣaḍaṅgaṃ ca kuryād āntaramātṛkām // ToT_3.60 mātṛkādhyānam uccārya bāhye tu mātṛkāṃ nyaset pīṭhanyāsaṃ tataḥ kṛtvā prāṇāyāmaṃ samācaret // ToT_3.61 ṛṣyādikaṃ karāṅgaṃ ca varṇanyāsaṃ samācaret ṣoḍhānyāsaṃ tato devi vyāpakaṃ tadanantaram // ToT_3.62 evaṃ samāhitamanās tattvanyāsaṃ samācaret bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ // ToT_3.63 mūlena saptadhā dhyānaṃ mānasaiḥ pūjanaṃ caret viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam // ToT_3.64 mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam dhenvādikaṃ tataḥ prāṇapratiṣṭhāṃ mūlapūjanam // ToT_3.65 ājñāprārthanamaṅgāni kālyādīn paripūjayet brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet // ToT_3.66 khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet balidānaṃ tato homaṃ prāṇāyāmaṃ tato japam // ToT_3.67 japaṃ samarpayeddhīmān prāṇāyāmaṃ tataścaret etasmin samaye devi kāraṇādīn samāharet // ToT_3.68 arghyaṃ dattvā maheśāni cātmānaṃ ca samarpayet stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ // ToT_3.69 śivo'ham iti saṃcintya saṃhāreṇa visarjayet aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām // ToT_3.70 arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā // ToT_3.71 saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ ādau ṛṣyādikaṃ nyāsaṃ karaśuddhistataḥ param // ToT_3.72 aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param // ToT_3.73 dhyānaṃ mānasayāgaṃ ca arghyasthāpanameva ca pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret // ToT_3.74 jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān // ToT_3.75 mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet // ToT_3.76 prāṇāyāmaṃ tataḥ kṛtvā pūjayet sādhakāgraṇīḥ devyā haste japaphalaṃ samarpaṇamathācaret // ToT_3.77 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet // ToT_3.78 ātmasamarpaṇaṃ kṛtvā saṃhāreṇa visarjayet aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā // ToT_3.79 toḍalatantra, caturthaḥ paṭalaḥ śrutā pūjā kālikāyās tārāyā vada sāmpratam yasyāḥ prasaṅgamātreṇa vācaś cittāyate nṛṇām // ToT_4.1 śṛṇu cārvaṅgi subhage tārāyāḥ pūjanaṃ mahat mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ // ToT_4.2 jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet // ToT_4.3 śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca // ToT_4.4 kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset // ToT_4.5 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet pīṭhaśaktīśca lakṣmyādyās tataḥ pīṭhamanuṃ japet // ToT_4.6 bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet kūrcayuktena haṃsena pūrakeṇa sureśvari // ToT_4.7 kuṇḍalyā saha cātmānaṃ caturviṃśatibījakam tatra līnāni deveśi paramātmani sādhakaḥ // ToT_4.8 māyayā saṃdahet pāpaṃ puruṣaṃ kajjalaprabham kumbhakena varārohe bhasma kuryād vicakṣaṇaḥ // ToT_4.9 vadhūbījena deveśi bhasmanā saha recayet pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam // ToT_4.10 cintayet parameśāni kumbhakenāmṛtāmbudhim āṃ hrīṃ kroṃ vahnibījāntaṃ hṛdi caikādaśaṃ japet // ToT_4.11 tatastu cintayed dhīmān oṃkārād raktapaṅkajam tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham // ToT_4.12 tasyopari punar dhyāyed bījabhūṣitakartṛkām tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam // ToT_4.13 vālukāyāḥ sahasraikabhāgaṃ binduṃ sudurlabham bindumadhye maṇidvīpaṃ śatayojanavistṛtam // ToT_4.14 bindumadhye paraṃ jyotir budbudākāramaṇḍalam yathaiva budbude devi pratibimbaṃ prapaśyati // ToT_4.15 tathā nirīkṣaṇaṃ kāryaṃ prakuryājjñānacakṣuṣā maṇidvīpaṃ tu tanmadhye suvarṇavālukāmayam // ToT_4.16 parito bhāvayenmantrī parikhāto manoharam madhye kalpadrumaṃ dhyāyed ātmānaṃ tāriṇīmayam // ToT_4.17 udyadādityasaṃkāśaṃ jyotirmaṇḍalamuttamam caturdvārasamāyuktaṃ hemaprākārabhūṣitam // ToT_4.18 bahucāmaraghaṇṭādidevakanyāsuśobhitam mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam // ToT_4.19 tanmadhye vedikāṃ dhyāyen nānāratnopaśobhitām suvarṇasūtraracitaṃ cintayecchattram uttamam // ToT_4.20 tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye tatra devīṃ cintayecca yathoktadhyānayogataḥ // ToT_4.21 yogasāre yathoktaistu upacāraiḥ prapūjayet prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret // ToT_4.22 varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret tālatrayaṃ choṭikābhir daśadigbandhanaṃ caret // ToT_4.23 ṣoḍhānyāsaṃ tataḥ kṛtvā vyāpakaṃ tadanantaram viśeṣārghyaṃ ca saṃsthāpya pañcatattvaṃ viśodhayet // ToT_4.24 sudhādevīṃ samānīya pañcīkaraṇamācaret kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet // ToT_4.25 vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet tathā cānandagāyatrīm ṛcaṃ ca trir japet sudhīḥ // ToT_4.26 brahmaśāpaṃ śukraśāpaṃ kṛṣṇaśāpaṃ sureśvari digjapānnāśayeddhīmān tato mantratrayaṃ japet // ToT_4.27 churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā pāvamānaṃ ca trir japtvā śoṣaṇādīn samācaret // ToT_4.28 vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet vidyātattve dhenumudrāṃ pradarśya mūlamaṣṭadhā // ToT_4.29 kuṇḍalinīṃ samutthāpya śivo'haṃ bhāvayettataḥ māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret // ToT_4.30 śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ devān pitṝn ṛṣīṃścaiva tarpayediṣṭadevatām // ToT_4.31 śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet tato brahmamayaṃ dhyātvā pūjādhyānaṃ samācaret // ToT_4.32 nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca tataścāvāhanaṃ kṛtvā pañcamudrāḥ pradarśayet // ToT_4.33 ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet // ToT_4.34 ṣaḍaṅgāni ca sampūjya akṣobhyaṃ pūjayedadhaḥ gurupaṅktiṃ pūjayitvā daśamūleṣu pūjayet // ToT_4.35 mahāpūrvāṃś ca kālyādīn yajedvairocanādikān punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ // ToT_4.36 prāṇāyāmaṃ tataḥ kṛtvā mantradhyānaṃ samācaret japaṃ kṛtvā maheśāni devyā haste samarpayet // ToT_4.37 prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret tasmai dattvā svayaṃ nītvā prajapet sādhakāgraṇīḥ // ToT_4.38 pītvā pītvā japitvā ca muktaḥ koṭijanaiḥ saha pratipātre japenmantram aṣṭottaraśataṃ sudhīḥ // ToT_4.39 stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ viśeṣārghyaṃ pradātavyam ātmānaṃ ca samarpayet // ToT_4.40 rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet yonimudrāṃ tato baddhvā kṣamasveti visarjayet // ToT_4.41 aṅganyāsaṃ maheśāni prāṇāyāmaṃ tataḥ param aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet // ToT_4.42 nirmālyavāsinīṃ ṅe'ntāṃ caṇḍeśvaryai namo namaḥ nirmālyaṃ dhārayet śīrṣe candanaṃ ca lalāṭake // ToT_4.43 gurusthāne likhed yantraṃ vicared bhairavo yathā saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam // ToT_4.44 atroktamācaredatra nānyat saṃcārayet sudhīḥ anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī // ToT_4.45 tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati ityetat kathitaṃ devi kimanyat śrotumicchasi // ToT_4.46 toḍalatantra, pañcamaḥ paṭalaḥ tvatprasādānmahādeva pavitrāhaṃ na cānyathā śambhunāthārcanaṃ deva śrotum icchāmi sāmpratam // ToT_5.1 śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi nakulīśaṃ samuddhṛtya manusvaravibhūṣitam // ToT_5.2 bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum asya mantrasya māhātmyam ūrdhvāmnāye mayoditam // ToT_5.3 namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam vāruṇaṃ mukhavṛttaṃ ca vāyuṃ lalāṭasaṃyutam // ToT_5.4 ayaṃ pañcākṣaro mantraḥ pañcāmnāyaphalapradaḥ praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram // ToT_5.5 prāsādākhyaṃ samuddhṛtya ardhanārīśvarāya ca punaḥ prāsādamuddhṛtya mantraṃ paramagopanam // ToT_5.6 evaṃ bahuvidhākāraṃ vigrahaṃ me nagātmaje kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit // ToT_5.7 yadīcchedātmano mṛtyuṃ yadi unmattam icchati tadaiva sahasā devi nīlakaṇṭham upāsate // ToT_5.8 duradṛṣṭavaśād devi nīlakaṇṭhastavādikam karoti kārayedvāpi mama hatyāṃ karoti saḥ // ToT_5.9 ata eva maheśāni sa pāpiṣṭho na cānyathā niṣiddhācaraṇaṃ pāpaṃ karoti yadi pāmaraḥ // ToT_5.10 putradārādhanaṃ tasya nāśameti na saṃśayaḥ kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet // ToT_5.11 ihaloke daridraḥ syān mṛte śūkaratāṃ vrajet nīlakaṇṭhasya yanmantraṃ yadi kuryāt puraskriyām // ToT_5.12 pakṣāntare maheśāni tasya mṛtyurna cānyathā śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam // ToT_5.13 tatrādau parameśāni gurudevaṃ namet sudhīḥ oṃ harāya namaskāraṃ mṛttikāmāharet sudhīḥ // ToT_5.14 maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ śūlapāṇe ihoccārya susaṃpratiṣṭhito bhava // ToT_5.15 anena manunā devi jīvanyāso vidhīyate śakāraṃ bindusaṃyuktaṃ dīrghamuktaṃ ṣaḍaṅgakam // ToT_5.16 tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram // ToT_5.17 puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret punardhyātvā maheśāni śive puṣpaṃ nidhāya ca // ToT_5.18 pinākadhṛgiti coccārya ihāgaccha dvayaṃ vadet iha tiṣṭha tato dvaṃdvaṃ saṃnidhehi dvayam iha // ToT_5.19 iha sanni tato ruddhasvaśabdaṃ ca tato vadet yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham // ToT_5.20 snānīyaṃ ca paśupatiṃ ṅeyuktaṃ ca namaścaret vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ // ToT_5.21 etat pādyaṃ maheśāni ṣaḍakṣaramanuṃ tataḥ namaskāraṃ samuccārya sarvaṃ dadyād vicakṣaṇaḥ // ToT_5.22 pūjayitvā maheśāni cāṣṭamūrtiṃ prapūjayet śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ // ToT_5.23 mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca // ToT_5.24 yajamānaṃ tathā somaṃ sūryaṃ ca mūrtinā saha sarvatra ṅeyutaṃ kṛtvā pūjayet sādhakottamaḥ // ToT_5.25 praṇavādinamo'ntena vāmāvartena pūjayet mūrtayo'ṣṭau śivasyaitāḥ pūrvādikramayogataḥ // ToT_5.26 āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet aṣṭottarasahasraṃ vā śataṃ vā prajapettataḥ // ToT_5.27 guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam siddhirbhavatu me deva tvatprasādānmaheśvara // ToT_5.28 tatastoyaṃ samādāya japaṃ caiva samarpayet mukhavādyaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ // ToT_5.29 saṃhāreṇa mahādeva kṣamasveti visarjayet evaṃ pūjā prakartavyā śaktimantrān yajed yadi // ToT_5.30 prāsādādīn mahāmantrān yadi dīkṣāparo bhavet śaktidīkṣā na kartavyā kadācidapi mohataḥ // ToT_5.31 sa śaiva iti vikhyātaḥ sarvatantreśvaro bhavet athātaḥ sampravakṣyāmi sūtraṃ paramagopanam // ToT_5.32 haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk paśupatiḥ śivaścaiva mahādeva iti kramāt // ToT_5.33 aṣṭamūrtis tato devi pūjayet sādhakottamaḥ tato japenmaheśāni mukhavādyaṃ tataḥ param // ToT_5.34 etadanyanna kartavyaṃ śaktidīkṣāparo yadi niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ // ToT_5.35 nyūnādhikaṃ mahādevi yadi pūjādikaṃ caret sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati // ToT_5.36 nyūnādhikaṃ maheśāni yadi caikākṣaraṃ bhavet varṇasaṃkhyā maheśāni brahmahatyā bhaviṣyati // ToT_5.37 ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet // ToT_5.38 ādau śivaṃ pūjayitvā śaktipūjā tataḥ param yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet // ToT_5.39 anyathā mūtravat sarvaṃ gaṅgātoyaṃ bhaved yadi ata eva maheśāni ādau liṅgaṃ prapūjayet // ToT_5.40 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ // ToT_5.41 śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret śaivavaiṣṇavadaurgārkagāṇapatyaindradīkṣitaḥ // ToT_5.42 ādau liṅgaṃ pūjayitvā yadi cānyat prapūjayet tatphalaṃ koṭiguṇitaṃ satyaṃ satyaṃ na saṃśayaḥ // ToT_5.43 anyadevaṃ pūjayitvā śivaṃ paścād yajed yadi tasya pūjāphalaṃ caiva bhujyate yakṣarākṣasaiḥ // ToT_5.44 iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi // ToT_5.45 toḍalatantra, ṣaṣṭhaḥ paṭalaḥ śrutaṃ mahākālikāyā mantraṃ paramagopanam saṃkṣepaṃ kathitaṃ nātha vāsanāṃ vada māṃ prati // ToT_6.1 śṛṇu devi mahāmantravāsanāṃ sarvasiddhidām yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi // ToT_6.2 kakārasyordhvakoṇeṣu prāṇo vāyuḥ pratiṣṭhitaḥ apāno vāyukoṇe ca samāno madhyadeśataḥ // ToT_6.3 udāno 'ṅkuśakoṇe ca mātrāyāṃ vyāna eva ca bījaṃ tu kālikārūpaṃ prakāraṃ śṛṇu pārvati // ToT_6.4 kalābhāge jaṭājūṭaṃ keśaṃ ca parameśvari bindumastakabhālaṃ tu nāsā netraṃ ca pārvati // ToT_6.5 śrotrayugmaṃ tathā vaktraṃ skandanād avyavasthitam caturbāhuṃ tathā dehaṃ stanadvaṃdvaṃ kaṭidvayam // ToT_6.6 hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive brahmarūpaṃ kakāraṃ ca sarvāṅgaṃ tanusaṃśayaḥ // ToT_6.7 śakāraṃ kāmarūpaṃ ca yonirūpaṃ na cānyathā candrasūryāgnirūpaṃ ca rephaṃ paramadurlabham // ToT_6.8 sarvāṅgadyotanaṃ tejo jagadānandarūpakam bindunirvāṇadaṃ nādaṃ mahāmokṣapradaṃ sadā // ToT_6.9 sarvavighnaharaṃ devi kakāraṃ toyarūpakam sarvapāpaharaṃ rephaṃ tasmād vahnirna cānyathā // ToT_6.10 īkāraṃ parameśāni śaktiṃ cāvyayarūpiṇīm mahāmokṣapradā devī tasmānmāyā prakīrtitā // ToT_6.11 kakāraṃ brahmarūpaṃ ca makāraṃ viṣṇurūpakam rephaḥ saṃhārarūpatvāc chivarūpo na cānyathā // ToT_6.12 brahmaviṣṇuśivaḥ sākṣāt kakāraṃ parameśvari anuccāryaṃ tadeva syād vinā māyāyutaṃ śive // ToT_6.13 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat ata eva maheśāni māyāśaktirnigadyate // ToT_6.14 kakāraṃ dharmadaṃ devi īkāraścārthadāyakam rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam // ToT_6.15 ekatroccāraṇāddevi nirvāṇamokṣadāyinī māhātmyaṃ devadeveśi kiṃ vaktuṃ śakyate mayā // ToT_6.16 jihvākoṭisahasreṇa vaktrakoṭiśatena ca janmāntarasahasreṇa varṇituṃ naiva śakyate // ToT_6.17 vidhivallakṣajāpena puraścaraṇam ucyate etadrūpaṃ mahāmāyāṃ kūrcabījaṃ tu sundari // ToT_6.18 vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ agnijāyā mahāvidyā etadrūpaṃ na saṃśayaḥ // ToT_6.19 drutasiddhipradā vidyā vahnijāyā parā manuḥ sambodhanapadenaiva sadā saṃnidhikāriṇī // ToT_6.20 atha vakṣye mahāvidyāpuraścaraṇam uttamam kathitaṃ mantrarājasya tripuraścaraṇaṃ śṛṇu // ToT_6.21 divā lakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ divyavīramate devi rātrau lakṣaṃ japet sudhīḥ // ToT_6.22 atha ṣaḍakṣarasyāsya śṛṇu devi puraskriyām divyavīramatenaiva viṃśatyekena pārvati // ToT_6.23 tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite // ToT_6.24 etasyāḥ sadṛśī vidyā phaladā nāsti yogini sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram // ToT_6.25 sahasrāre mahāpadme bindurūpaṃ paraṃ śivam kuṇḍalinīṃ samutthāpya haṃsena manunā sudhīḥ // ToT_6.26 nāsāgre yā sthirā dṛṣṭir jāyate parameśvari tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet // ToT_6.27 sahasrāre mahāpadme kuṇḍalyā sahitaṃ gurum bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye // ToT_6.28 tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ idānīṃ tāriṇīmantravāsanāṃ vada śaṃkara kālikā mokṣadā nityā tāriṇī bhavavāridhau // ToT_6.29 kalākeśaṃ maheśāni bindumastakamīritam nādaṃ ca vaktraṃ bhālaṃ ca nāsāṃ netraṃ ca pārvati // ToT_6.30 bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam // ToT_6.31 takāreṇa yonideśaṃ gudaṃ pādadvayaṃ tathā sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ // ToT_6.32 candrasūryātmakaṃ rephaṃ vahnibījaṃ na cānyathā sarvā nāḍyastathā jyotī romaṃ ca bhūṣaṇādikam // ToT_6.33 śakāraṃ ca mahāmāyā śaktirūpaprakāśinī mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham // ToT_6.34 asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā aśvamedhasahasrāṇi vājapeyaśatāni ca // ToT_6.35 kāśyāditīrthaṃ deveśi sārdhakoṭibhuvātmakam pūrṇāṃ śasyena deveśi saptadvīpāṃ vasuṃdharām // ToT_6.36 merutulyasuvarṇaṃ tu brāhmaṇe vedapārage sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram // ToT_6.37 gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca balidānaṃ maheśāni pitṛyajñaṃ tathaiva ca // ToT_6.38 vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ sakṛjjapānmaheśāni kalāṃ nārhanti ṣoḍaśīm // ToT_6.39 ekoccāreṇa deveśi kiṃ punarbrahma kevalam sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ // ToT_6.40 saguṇaṃ nirguṇaṃ sākṣāt nirākāraṃ ca mūrtimat vaikharīyaṃ mahāvidyā varṇāśritā suniścalā // ToT_6.41 yato nirakṣaraṃ vastu atastārā prakīrtitā brahmavidyāsvarūpeyaṃ bhogamokṣaphalapradā // ToT_6.42 janmakoṭisahasreṇa varṇituṃ naiva śakyate pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā // ToT_6.43 ekākṣarī mahāvidyā triṣu lokeṣu pūjitā ekākṣarīvihīno yo mantraṃ gṛhṇāti pārvati // ToT_6.44 kalpakoṭisahasreṇa tasya siddhirna jāyate sakāro viṣṇurūpaśca takāraśca prajāpatiḥ // ToT_6.45 rephaḥ saṃhārarūpatvāc chivaḥ sākṣānna saṃśayaḥ yā cādyā paramā vidyā sā māyā paramā kalā // ToT_6.46 nirākāraṃ paraṃ jyotir binduṃ cāvyayasaṃjñakam binduśabdena śūnyaṃ syāt tathā ca guṇasūcakam // ToT_6.47 binducakrāmṛtā devi plavantī cārdhamātrayā ardhamātrākṛtirnādo vyāpako viśvapālakaḥ // ToT_6.48 yatheyaṃ vaikharī vidyā kūrcavidyā tathaiva ca māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari // ToT_6.49 satāraṃ ca tathā binduṃ māyā pañcākṣarī parā vibhakte cākṣare caiva kriyate mūrtikalpanā // ToT_6.50 sārdhapañcākṣarī vidyā tāriṇī mūrtimat svayam tadrūpaṃ pakṣirūpaṃ hi vāgbhavaśca haripriyām // ToT_6.51 praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive astrabījaṃ tadeva syād vahnijāyāṃ sureśvari // ToT_6.52 sambodhanapadenaiva sadā saṃnidhikāriṇī pañcākṣareṇa deveśi tāriṇī kāmarūpiṇī // ToT_6.53 tathā pañcākṣaraṃ paśya brahmaviṣṇuśivātmakam śaktirūpaṃ nirākāraṃ tathā pañcākṣareṇa tu // ToT_6.54 yathā pañcākṣarī vidyā tathā vidyā ṣaḍakṣarī tathaiva ṣoḍaśī vidyā tathā vidyā ca vyakṣarī // ToT_6.55 tathaivāṣṭākṣarī vidyā tathā navākṣarī parā māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari // ToT_6.56 atisnehena deveśi kiṃ mayā na prakāśitam prāṇānte'pi paśoragre vaikharīṃ na prakāśayet // ToT_6.57 toḍalatantra, saptamaḥ paṭalaḥ mahāyogamayī devī khecarī paramā kalā yogajñānaṃ vinā siddhir nāsti satyaṃ sureśvara // ToT_7.1 brūhi me devadeveśa kṣudrabrahmāṇḍamadhyataḥ kimādhāre sthitā nātha saptadvīpā vasuṃdharā // ToT_7.2 samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati mūlādhāre mahīcakre saṃsthitā mānavādayaḥ // ToT_7.3 kṣudrarūpā janāḥ sarve kimākāreṇa saṃsthitāḥ svakīyāṅgulimānena mārutaṃ kathaya prabho // ToT_7.4 mūlādhāre sthitā devi saptadvīpā vasuṃdharā valayākārarūpeṇa samudrāḥ sapta saṃsthitāḥ // ToT_7.5 jambudvīpaṃ madhyadeśe tadbāhye lavaṇāmbudhiḥ śākadvīpaṃ maheśāni tadbāhye dadhisāgaraḥ // ToT_7.6 tadbāhye śālmalīdvīpaṃ sāgaro dugdhatadbahiḥ tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ // ToT_7.7 pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ tena rūpeṇa deveśi mūlādhāre tu jantavaḥ // ToT_7.8 ṣaṇṇavatyaṅgulaṃ devi mārutaṃ parikīrtitam mārtaṇḍasthitimānaṃ tu adhikaṃ parikīrtitam // ToT_7.9 kiyad bhuvaṃ tu brahmāṇḍaṃ vada bhūtalavāsinaḥ aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe // ToT_7.10 aṅgulyekena deveśi sahasrābdaṃ prajāyate ṣaṇṇavatisahasrābdaṃ bhaved bhūtalavāsinaḥ // ToT_7.11 pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu // ToT_7.12 jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam // ToT_7.13 liṅgādinābhiparyantaṃ bhavedṛṣisahasrakam nābhyādihṛdayāntaṃ ca grahasaṃkhyasahasrakam // ToT_7.14 hṛdādikaṇṭhaparyantam ṛṣisaṃkhyasahasrakam viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam // ToT_7.15 ājñācakrācchivāntaṃ vai diksahasraṃ sureśvari sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ // ToT_7.16 śarīrasahakāreṇa hāso vṛddhiśca jāyate ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ // ToT_7.17 dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ sadguror upadeśena mantramārgeṇa pārvati // ToT_7.18 yadi caikāṅgulaṃ hrasvaṃ sahasrābdaṃ sa jīvati evaṃ krameṇa deveśi samatā yadi vā bhavet // ToT_7.19 jitvā mṛtyuṃ maheśāni śambhuvad viharet kṣitau ata eva maheśāni yonimudrā mayoditā // ToT_7.20 prāṇāyāmena deveśi tathaiva yonimudrayā tathaivābhyāsayogena yadi vāyuḥ samo bhavet // ToT_7.21 jitvā mṛtyuṃ maheśāni khecaro jāyate'cirāt pramāṇaṃ kathitaṃ sarvaṃ manuṣyasya priyaṃvade // ToT_7.22 śvāsocchvāsavikāsena kuṇḍalī gaganaṃ caret idānīṃ pṛthivīmānaṃ vada me parameśvara // ToT_7.23 saptasvargasthito yo yo yā yā śaktiḥ sthitā sadā tatsarvaṃ śrotumicchāmi yadi sneho'sti māṃ prati // ToT_7.24 mūlādhāre mahīcakre saṃsthitā mānavādayaḥ teṣāṃ mānena deveśi cārdhaṃ caiva dvisaptatiḥ // ToT_7.25 dviguṇaḥ parameśāni tadbāhye lavaṇāmbudhiḥ evaṃ krameṇa deveśi dviguṇaṃ parikīrtitam // ToT_7.26 ḍākinīsahito brahmā mūlādhāre tu sundari rākiṇīsahito viṣṇuḥ svādhiṣṭhāne vyavasthitaḥ // ToT_7.27 lākinīsahito rudro maṇipūre sureśvari anāhate mahāpadme kākinīsahito haraḥ // ToT_7.28 viśuddhākhye vasennityā sākinī ca sadāśivaḥ hākinī paraśivo devaś cājñācakre sureśvari // ToT_7.29 sahasrāre mahāpadme viśvarūpaḥ paraḥ śivaḥ mahākuṇḍalinī tatra sthitā nityā sureśvari // ToT_7.30 kutra mūle mahāpīṭhe vartate parameśvara mūlādhārādadhobhāge pātālaṃ kīdṛśaṃ prabho // ToT_7.31 mūlādhāre kāmarūpaṃ hṛdi jālaṃdharaṃ priye pūrṇagirim adhobhāge uḍḍīyānaṃ tadūrdhvake // ToT_7.32 vārāṇasī bhruvormadhye jvalantī locanatraye māyāvatī mukhavṛtte kaṇṭhe cāṣṭapurī tathā // ToT_7.33 nābhimūle maheśāni ayodhyāpurī saṃsthitā kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake // ToT_7.34 mūlādhārāt śataṃ caiva atalaṃ parikīrtitam sutalaṃ ca varṣaśataṃ talātalaśataṃ priye // ToT_7.35 ṛṣibāṇenduvarṣāntaṃ saṃsthitaṃ ca mahātalam śatadvayāntaṃ pātālaṃ dviśataṃ vai rasātalam // ToT_7.36 mūlādhārācca deveśi dve'ṅgulī cāntike sthite tayormadhye ca pātālās tiṣṭhanti parameśvari // ToT_7.37 iti te kathitaṃ kānte yogasāraṃ samāsataḥ na vaktavyaṃ paśor agre prāṇānte'pi kadācana // ToT_7.38 toḍalatantra, aṣṭamaḥ paṭalaḥ sārdhatrikoṭināḍīnām ālayaṃ ca kalevaram krameṇa śrotum icchāmi tad vadasva mayi prabho // ToT_8.1 lomni kūpe sapādārdhakoṭayaścaiva sundari hastāsye ca tadā pāde 'gnilakṣanāḍayaḥ sthitāḥ // ToT_8.2 udare ca tathā pāyau pañcalakṣāḥ prakīrtitāḥ hṛdādisarvagātreṣu navalakṣāḥ prakīrtitāḥ // ToT_8.3 atha pārśve tathā carme tathaiva sarvasaṃdhiṣu rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye // ToT_8.4 iḍā ca piṅgalā caiva suṣumnā citriṇī tathā brahmanāḍī ca tanmadhye pañcanāḍyaḥ prakīrtitāḥ // ToT_8.5 kuhūś ca śaṅkhinī caiva gāndhārī hastijihvikā nardinī ca tathā nidrā rudrasaṃkhyā vyavasthitā // ToT_8.6 etā nāḍyaḥ pareśāni suṣumnāyāḥ prajāyate vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ kimādhāre padmamadhye saṃsthitāḥ parameśvara // ToT_8.7 yogapadmasya māhātmyaṃ mayā vaktuṃ na śakyate mūlādhāre padmamadhye laṃbījaṃ cātiśobhanam // ToT_8.8 laṃbījasya bindumadhye pṛthvīcakraṃ manoharam valayākārarūpeṇa samudrāḥ saptakāḥ sthitāḥ // ToT_8.9 bindumānaṃ mahādeva kathayasva mayi prabho krameṇa yogapadmasya pramāṇaṃ vada śaṃkara // ToT_8.10 paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram tanmadhye sāgarāḥ sarve saptadvīpā vasuṃdharā // ToT_8.11 avyayaṃ paramaṃ sūkṣmaṃ bindurūpaṃ paraṃ śivam pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā // ToT_8.12 brahmalokaṃ pareśāni nādopari vicintayet ḍākinīsahito brahmā tathaiva nivaset sadā // ToT_8.13 lakāraṃ pārthivaṃ bījaṃ śaktirūpaṃ sureśvari pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam // ToT_8.14 sārdhatrivalayākārakuṇḍalyā veṣṭitaṃ sadā liṅgacchidraṃ svavaktreṇa kuṇḍalyācchādya saṃsthitā // ToT_8.15 tenaiva vartate vāyur iḍāpiṅgalayoḥ sadā sahasrāradarśanāya sadā jāgratsvarūpiṇī // ToT_8.16 yadaiva brahmamārgeṇa sahasrāre samutthitā tadaiva parameśāni śvāsocchvāsavikāśanam // ToT_8.17 kesarasya tu madhye ca catuḥpattre sureśvari anantarūpiṇī durgā śambhuś cānantarūpadhṛk // ToT_8.18 nānāsukhavilāsena sadā kāmena vartate liṅgacchidraṃ samākṛṣya saṃsthitā kuṇḍalī katham // ToT_8.19 kathayasva sadānanda sarvajñastvaṃ sureśvara liṅgamadhye mahattejo vahnirūpaṃ ca sundari // ToT_8.20 yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā // ToT_8.21 tenaiva pārthive liṅge binduśaktiṃ niyojayet binduśaktiṃ samutthāpya liṅgapūjā prakīrtitā // ToT_8.22 toḍalatantra, navamaḥ paṭalaḥ tripurāyā mahāmantraṃ nityātantre śrutaṃ mayā idānīṃ śrotum icchāmi navārṇasya ca vāsanām // ToT_9.1 bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau ardhacandraśca binduśca navārṇo merurucyate // ToT_9.2 bhūmibījajapādeva bhūpatir jāyate 'cirāt candrabījajapādeva mahāsaundaryamāpnuyāt // ToT_9.3 śivabījajapād eva śivavadviharet kṣitau ekatroccāraṇāt satyaṃ caturvargaphalapradam // ToT_9.4 yattvayā kathitaṃ nātha yogajñānādikaṃ layam yāvat kāmādi saṃdīpyo bhāvayogo na labhyate // ToT_9.5 ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet // ToT_9.6 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet śrutvā gopaya yatnena na prakāśyaṃ kadācana // ToT_9.7 pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm ṣoḍaśenopacāreṇa pañcatattvena pārvati // ToT_9.8 dinatrayaṃ pūjayitvā ṣaṭcakraṃ cintayedatha tatastu parameśāni mālāmantraṃ samabhyaset // ToT_9.9 ṣoḍaśī vā mahāpūrvā pattre cābhyāsamācaret catuṣpattre cāṣṭavāraṃ ṣaṭpattre dvādaśaṃ japet // ToT_9.10 daśapattre viṃśatiṃ ca dvādaśe vedanetrakam ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam // ToT_9.11 kumbhakena japenmantraṃ mālāṣaṭke sureśvari evaṃ krameṇa deveśi sthiramāyuryadā bhavet // ToT_9.12 prajapedakṣamālāyāṃ yena mṛtyuṃjayo bhavet mūlacakrācchiro'ntā ca suṣumnā parikīrtitā tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā // ToT_9.13 sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā mālārūpā kathaṃ deva iti me saṃśayo hṛdi // ToT_9.14 sahasrāre mahāpadme bījakośe śivālaye haṃsena vāyuyogena pūrakeṇa samānayet // ToT_9.15 sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī mālākāreṇa talliṅgaṃ saṃveṣṭya kuṇḍalī sadā // ToT_9.16 akārādilakārāntā kṣakāraṃ vaktrasaṃyutam caramārṇaṃ sarandhraṃ ca nijapucchena kāminī // ToT_9.17 bhedayitvā svapucchena nāgapāśaṃ tadūrdhvake etatkāraṇaṃ saṃvyāpya saṃsthitā kuṇḍalī yadā // ToT_9.18 tadaiva prajapenmantram amaratvaṃ sa vindati recanāt kāminī devī praviśantī svaketanam // ToT_9.19 na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt recake chinnamālāyāṃ satyaṃ hi suravandite // ToT_9.20 chinne sūtre bhavenmṛtyuḥ puraiva kathitaṃ mayā iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet // ToT_9.21 athavā nijanāsāgre dṛṣṭimāropya yatnataḥ vāyuṃ saṃdhārya yatnena ekoccāreṇa coccaret // ToT_9.22 mālāmantraṃ ṣoḍaśīṃ vā tathā cāṣṭādaśākṣarīm sahasraṃ prajapenmantraṃ pratyahaṃ yadi pārvati // ToT_9.23 jitvā mṛtyuṃ jarāṃ rogaṃ dīrghakālaṃ sa jīvati etadanyaṃ mahāyogaṃ bhogārthī nahi labhyate // ToT_9.24 athavā parameśāni ḍāmaroktavidhānataḥ yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ // ToT_9.25 tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam // ToT_9.26 na bhogī bhogamāpnoti yogī yogo na labhyate etattattvena deveśi bhogo yogāyate dhruvam // ToT_9.27 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ pṛthak pṛthaṅ mahādeva pattramālāphalaṃ vada // ToT_9.28 bhūmikāmī japen mantraṃ mūlādhāre catuṣṭaye svādhiṣṭhāne japādeva mahendro jāyate'cirāt // ToT_9.29 maṇipūre japādeva bhavet svargasya bhājanam anāhate mahāpadme japād brahmapuraṃ vrajet // ToT_9.30 viśuddhākhye japādeva viṣṇuloke vased dhruvam ājñācakre ca japtavye śvetadvīpe vaset sadā // ToT_9.31 yanmālā parameśāni bāhyamālā prakīrtitā antarmālā mahāmālā pañcāśadvarṇarūpiṇī // ToT_9.32 māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā sahasrāre sthirībhūya yadi cāṣṭaśataṃ japet // ToT_9.33 tatphalāt koṭibhāgaikaṃ bhāgaṃ cānyena vidyate pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ // ToT_9.34 yanmālāyāṃ japenmantram abhyāsārthaṃ hi pārvati iti te kathitaṃ devi cirajīvī yathā bhavet // ToT_9.35 idānīṃ parameśāni bhūtakātyāyanīṃ śṛṇu vedādyaṃ śabdabījaṃ ca mahāmāyāṃ tataḥ param // ToT_9.36 astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam // ToT_9.37 bhūtakātyāyanī devī dharmārthakāmadā sadā praṇavena ṣaḍaṅgaṃ ca prāṇāyāmaṃ ca sundari // ToT_9.38 dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām // ToT_9.39 paṭṭavastraparīdhānāṃ sadā ghūrṇitalocanām vāmapāṇau raktapūrṇakharparaṃ dakṣiṇe kare // ToT_9.40 madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām śaraccandrasamābhāsāṃ pādāṅgulivirājitām // ToT_9.41 evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave sāmānyārghyaṃ tato devi svavāme vinyasettataḥ // ToT_9.42 jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm ṣoḍaśenopacāreṇa pañcatattvena sundari // ToT_9.43 yajettāṃ bahuyatnena gṛhamadhye dinatrayam tato japenmahāmantraṃ gajāntakasahasrakam // ToT_9.44 tataśca pūjayed devīṃ śūnyāgāre dinatrayam pratyahaṃ prajapenmantraṃ gajāntakasahasrakam // ToT_9.45 eva kṛte maheśāni yadi siddhirna jāyate tataśca prajapenmantraṃ pitṛbhūmau dinatrayam // ToT_9.46 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye tadvākyaṃ prārthanāvākyaṃ ḍāmarākhye mayoditam // ToT_9.47 toḍalatantra, daśamaḥ paṭalaḥ kākīcañcuṃ mahāmudrāṃ kathayasva dayānidhe yena rūpeṇa deveśa dehāsanaparo bhavet // ToT_10.1 anākulena deveśi jihvāṃ paramayatnataḥ tālumūle nyaset paścāt tato vāyuṃ pibet śanaiḥ // ToT_10.2 dantairdantān samāpīḍya kākīcañcuṃ samabhyaset bahuyonyuktavidhinā sarvakarmāṇi sādhayet // ToT_10.3 athātaḥ sampravakṣyāmi svalpayoniṃ śṛṇu priye gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet // ToT_10.4 nābhirandhre'thavā gulphaṃ dhārayed vāmahastake bahuyonyuktavidhinā cānyat sarvaṃ samāpayet // ToT_10.5 mudrā caitanyatantre ca māhātmyaṃ kathitaṃ mayā yathā hemagirirdevi yathā vegavatī nadī // ToT_10.6 candrādikaṃ yathā devi cirajīvī tathā bhavet daśāvatāraṃ deveśa brūhi me jagatāṃ guro // ToT_10.7 idānīṃ śrotumicchāmi kathayasva suvistarāt kā vā devī kathaṃbhūtā vada me parameśvara // ToT_10.8 tārā devī nīlarūpā vagalā kūrmamūrtikā dhūmāvatī varāhaṃ syāt chinnamastā nṛsiṃhikā // ToT_10.9 bhuvaneśvarī vāmanaḥ syānmātaṃgī rāmamūrtikā tripurā jāmadagnyaḥ syād balabhadrastu bhairavī // ToT_10.10 mahālakṣmīr bhavet buddho durgā syāt kalkirūpiṇī svayaṃ bhagavatī kālī kṛṣṇamūrtiḥ samudbhavā // ToT_10.11 iti te kathitaṃ devy avatāraṃ daśamameva hi etāsāṃ pūjanād devi mahādevasamo bhavet āsāṃ dhyānādikaṃ sarvaṃ kathitaṃ me purā tava // ToT_10.12