Tārāsragdharāstotra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_tArAsragdharAstotra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 34-40. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Tārāsragdharāstotra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from tarasdhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Tarasragdharastotra = Tss Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 34-40. Input by Klaus Wille. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text āryatārāsragdharāstotra oṃ namo bhagavatyai āryatārāyai. bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī- saṃpatsaṃparkarāganāticiraracitālaktakavyaktabhaktī / bhaktyā pādau tavārye karapuṭamukuṭātopabhugnottamāṅgas tāriṇy āpaccharaṇyair navanutikusumasragbhir abhyarcayāmi // tss_1 durlaṅghe duḥkhavahnau vinipatitatanur durbhagaḥ kāṃdiśīkaḥ kiṃ kiṃ mūḍhaḥ karomīty asakṛd api kṛtārambhavaiyarthyakhinnaḥ / śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmīm ālokāśānibaddhaḥ paragatigamanas tvāṃ śraye pāpahantrīṃ // tss_2 sarvasmin satvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā tanmadhye tadgraheṇa grahaṇam upagataṃ mādṛśasyāpy avaśyam / sāmarthyaṃ cādvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ duḥkhīvāhaṃ tathāpi pratapati dhig aho duṣkṛtaṃ durvidagdham // tss_3 dhig dhig māṃ mandabhāgyaṃ divasakararucāpy apraṇuṇṇāndhakāraṃ tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ / ratnadvīpapratolyāvipulamaṇiguhāgehagarbhe daridraṃ nāthīkṛtvāpy ānāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm // tss_4 mātāpi stanyahetor viruvati bahuśaḥ khedam āyāti putre krodhaṃ dhatte pitāpi pratidivasam asatprārthanāsu prayuktaḥ / tvaṃ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī sarvebhyo 'bhyārcitārthān visṛjasi na ca te vikriyā jātu kācit // tss_5 yo yaḥ kleśoghavahnijvalitatanur ahaṃ tāraṇī tasya tasye- tyātmopajñāṃ pratijñāṃ kuru mayi saphalāṃ duḥkhapātālamagne / vardhante yāvad ante paruṣaparibhavāḥ prāṇināṃ duḥkhavegāḥ samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvad evānukampā // tss_6 ity uccair ūrdhvabāhau nadati nutipadavyājam ākrandanādaṃ nārhaty anyo 'py upekṣāṃ janani janayituṃ kiṃ punar yādṛśī tvam / tvattaḥ paśyan pareṣām abhimatavibhavaprārthanāḥ prāptakāmā dahye sahyena bhūyastaram aratibhuvā saṃtatāntarjvareṇa // tss_7 pāpī yady asmi kasmāt tvayi mama mahatī vardhate bhaktir eṣā śrutyā smṛtyā ca nāmno 'py apaharasi haṭhāt pāpam ekā tvam eva / tyaktavyāpārabhārā nudasi mayi kathaṃ kathyatāṃ tathyakathye pathyaṃ glāne mariṣyaty api vipulakṛpaḥ kiṃ bhiṣag rorudhīti // tss_8 māyāmātsaryamānaprabhṛtibhir adhamais tulyakālaṃ kramāc ca svair doṣair vākyamāno maṭhakarabha ivānekasādhāraṇāṃsaḥ / yuṣmatpādābjapūjāṃ kṣaṇam api na labhe yat tadarthaṃ viśeṣād eṣā kārpaṇyadīnākṣarapadaracanā syān mamāvandhyakāmā // tss_9 kalpāntabhrāntavātabhramitajalavalallolakallolahelā- saṃkṣobhotkṣiptavelātaṭavikaṭacaṭasphoṭamoṭāṭṭahāsāt / majjadbhir bhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ svacchandaṃ devi sadyas tvadabhibhūtiparais tīram uttīryate 'bdheḥ // tss_10 dhūmabhrāntābhragarbhodbhavagagaṇagṛhotsaṅgariṅgatsphuliṅga- sphūrjaj jvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ / tvayy ābaddhapraṇamāñjalipuṭamukuṭā gadgadodgītayājñāḥ prodyadvidyudvilāsojjvalajaladajavair āpriyante kṣaṇena // tss_11 dānāṃbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā- huṃkārāhūyamānapratigajajanitadveṣavahner dvipasya / dantāntottuṅgadolātalatulitatanus tvām anusmṛtya mṛtyuṃ pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ // tss_12 prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ śūnyāṭavyāṃ karāgragrahavilasadasisphoṭakasphītadarpān / dasyūn dāsye niyuṅkte sabhṛkuṭīkuṭilabhrūkaṭākṣekṣitākṣāṃś cintālekhany akhinnasphuṭalikhitapadaṃ nāmadhāmaśriyāṃ te // tss_13 vajrakrūraprahāraprakharaṇakhamukhotkhātamattebhakumbhaś cyotatsāndrāsradhautasphuṭavikaṭasaṭāsaṃkaṭaskandhasaṃdhiḥ / krudhyann āpitsur ārād upari mṛgaripus tīkṣṇadāṃṣṭrotkaṭāsyas trasyann āvṛtya yāti tvaducitaracitastotradugdhārthavācaḥ // tss_14 dhūmāvartāndhakārākṛtivikṛtiphaṇisphāraphūtkārapūra- vyāpāravyāttavaktrasphuradururasanārajjukīnāśapāśaiḥ / pāpāt saṃbhūya bhūyas tava guṇagaṇanā tatparas tvatparātmā dhatte mattālimālāvalayakuvalayasragvibhūṣāṃ vibhūtiṃ // tss_15 bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśaś cañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ / kṣuttṛṭkṣāmoṣṭhakaṇṭhas tyajati sa sapadi vyāpadaṃ tāṃ durantāṃ yo yāyād āryātārācaraṇaśaraṇatāṃ snigdhavandhūjjhito 'pi // tss_16 māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā- rūpārambhānurūpapraharaṇakiraṇāḍaṃbaroḍḍāmarāṇi / tvattantroddhāryamantrasmṛtihṛtaduritasyā vahanty apradhṛṣyaṃ pretaprotāntratantrīnicayaviracitasrāñji rakṣāṃsi rakṣāṃ // tss_17 garjajjīmūtamūrtitrimadamadanadībadhhadhārāndhakāre vidyuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe / ruddhaḥ saṃgrāmakāle prabalabhujabalair vidviṣadbhir dviṣadbhis tvaddattotsāhapuṣṭiḥ prasabham arimahīm ekavīraḥ pinaṣṭi // tss_18 pāpācārānubandhoddhatagadavigalatpūtipūyāsravisra- tvaṅmāṃsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ / yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ // tss_19 viśrāntaṃ śrotrapātre gurubhir upahṛtāṃ yāsya nāmnāyaṃ bhaikṣyaṃ vidvadgoṣṭhīṣu yaś ca śrutadhanavirahān mūkatām abhyupaiti / sarvālaṃkārabhūṣāvibhāvasamuditaṃ prāpya vāgīśvaratvaṃ so 'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṃhāsanāni // tss_20 bhūśayyādhūlidhūmrasphuṭitakaṭakaṭīkarpaṭodghāṭitāṅgo yūkāyuṃṣi prapiṃśan parapurapurataḥ karpare tarpaṇārthī / tvām ārādhyādhyavasyanvarayuvativahaccāmarasmeracārvīm urvīṃ dhatte madāndhadvipadaśanaghanām uddhṛtaikātapatrāṃ // tss_21 sevākarmāntaśilpāpraṇayavinimayopāyaparyāyakhinnaḥ prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittam aprāpnuvantaḥ / daivātikrāmanīṃ tvāṃ kṛpaṇajanajanany artham abhyarthya bhūyo bhūmer nirvāntacāmīkaranikaranidhīn nirddhanā prāpnuvanti // tss_22 vṛttichede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno dūrād ātmaṃbharitvāt svajanasutasuhṛdbandhubhir varjyamānaḥ / tvayy āvedya svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇām īṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ // tss_23 cakraṃdikcakracumbi sphuradurukiraṇā lakṣaṇālaṃkṛtāstrī ṣaḍdanto dantimukhyaḥ śikhigalaruciraśyāmaromā varāśvaḥ / bhāsvadbhāsvanmayūkho maṇir amalaguṇaḥ koṣabhṛt pūrṇakoṣaḥ senānīr vīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt // tss_24 svacchandaś candanāṃbhaḥsurabhimaṇiśilādattasaṃketakāntaḥ kāntākrīḍānurāgād abhinavaracitātithyatathyopacāraḥ / tvadvidyālabdhasiddhir malayamadhuvanaṃ yāti vidyādharendraḥ khaḍgāṃśuśyāmapīnonnatabhujaparigha prollasatpārihāryaḥ // tss_25 hārākrāntastanāntāḥ śravaṇakuvalayaspardhamānāyatākṣā mandārodāraveṇītaruṇaparimalāmoghamādyaddvirephāḥ / kācīnādānubandhoddhatataracaraṇodāramañjīratūryās tvannāthaṃ prārthayante smaramadamuditāḥ sādarā devakanyāḥ // tss_26 ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālām unmajjatpārijātadrumadhuramadhūddhūtadhūlīvitānām / vīṇāveṇupravīṇāmarapuraramaṇīdattamādhūryatūryāṃ kṛtvāyuṣmatsaparyām anubhavati ciraṃ nandanodyānayātrām // tss_27 karpūrailālavaṅgatvagagarunaladakṣogandhodakāyāṃ dāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām / mandākinyām amandacchaṭasalilasaritkrīḍayā sundarībhiḥ krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ // tss_28 gīrvāṇagrāmaṇībhir vinayabharanamanmaulibhir vanditājñaḥ svargotsaṅge dhirūḍhaḥ surakariṇi raṇadbhūṣaṇodbhāsitāṅge / śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ pūtas tvaddṛṣṭipātair avati suramahīṃ hīrabhinnaprakoṣṭhaḥ // tss_29 cūḍāratnāvataṃsāsanagatasugatavyomalakṣmīvitānaṃ prodyadbālārkakoṭipaṭutarakiraṇāpūryamānatrilokam / prauḍhālīḍhaikapadaṃ kramabharavinamadbrahmarudrendraviṣṇu tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayocchittaye janmabhājām // tss_30 paśyanty eke sakopaṃ praharaṇakiraṇodgūrṇadordaṇḍakhaṇḍa- vyāptavyomāntarālaṃ valayaphaṇiphaṇādāruṇāhāryacaryām / dviṣṭavyuttrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā- vetālottālatālapramadamadamahākelikolāhalogram // tss_31 kecit tv ekaikaromodgamagatagagaṇābhogabhūbhūtalastha- svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam / dikcakrākrāmidhāmasthitasugataśatānantanirmāṇacitram citraṃ trailokyavandyaṃ sthiracararacitāśeṣabhāvasvabhāvam // tss_32 lākṣāsindūrarāgāruṇatarakiraṇādityalauhityam eke śrīmatsāndrendranīlopaladaladalitakṣodanīlaṃ tathānye / kṣīrābdhikṣubdhadugdhādhikataradhavalaṃ kāñcanābhaṃ ca kecit tvadrūpaṃ viśvarūpaṃ sphaṭikavad upadhāyuktibhedād vibhinnam // tss_33 sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī sākṣād vetti tvadīyaṃ guṇagaṇagaṇanāṃ sarvavit tatsuto vā / yat tu vyādāya vaktraṃ valibhujaraṭitaṃ mādṛśo raṭīti vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ // tss_34 yan me vijñapsyamānaṃ prathamataram adas tvaṃ viśeṣeṇa vettrī tvadvyāhārātirekaśramavidhir abudhasvāntasaṃtoṣahetuḥ / kiṃ tu snigdhasya bandhor viṣaṃ iva purato duḥkham udgīrya vācā jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṃ vindatīva // tss_35 kalyāṇānandasindhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭiṃ puṣṭiṃ jñānopadeśaiḥ kuru ghanakaruṇe dhvaṃsaya dhvāntamantaḥ / tvatstotrāṃbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānam ekaṃ dṛṣṭaṃ yasmād amoghaṃ jagati tava guṇastotramātraṃ prajānām // tss_36 saṃstutya tvadguṇaughāvayavam aniyateyattam āptaṃ mayā yat / puṇyaṃ puṇyāhavāñchāphalamadhurarasāsvādam āmuktibhogyam / lokas tenāryalokeśvaracaraṇatalasvastikasvasticihnām ahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvatyupākhyām // tss_37