Tārābhaṭṭārikānāmāṣṭottaraśatakastotra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_tArAbhaTTArikAnAmASTottarazatakastotra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse buddhique Tārā, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 48-53. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Tārābhaṭṭārikānāmāṣṭottaraśatakastotra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from tarb108u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Tarabhattarikanamastottarasatakastotra Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse buddhique Tārā, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 48-53. Input by Klaus Wille ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text āryatārābhaṭṭārikānāmāṣṭottaraśatakastotra oṃ namaḥ śrīmadāryatārāyai śrīmatpotalake ramye nānādhātuvirājite / nānādrumalatākīrṇe nānāpakṣinikūjite // tbh_1 nānānirjharajhaṃkāre nānāmṛgasamākule / nānākusumajātībhiḥ samantād adhivāsite // tbh_2 nānāhṛdayaphalopete ṣaṭpadodgītanisvane / kinnarair madhurair gītair mattavāraṇasaṃkule // tbh_3 siddhavidyādhāragaṇaiḥ gandharvaiś ca ninādite / munibhir vītarāgaiś ca satataṃ saṃniṣevite // tbh_4 bodhisatvagaṇaiś cānyaiḥ daśabhūmīśvarair api / āyatārādibhir devīvidyārājñīsahasrakaiḥ // tbh_5 krodharājagaṇaiś cānyaiḥ hayagrīvādibhir vṛte / sarvasatvahitodyukto bhagavān avalokitaḥ // tbh_6 vijahāra tataḥ śrīmān padmagarbhāsane sthitaḥ / mahatā tapasā yukto maitryā ca kṛpayānvitaḥ // tbh_7 dharmaṃ dideśa tasyāṃ sa mahatyāṃ devaparṣadi / tatropaviṣṭam āgamya vajrapāṇir mahābalaḥ // tbh_8 paramakṛpayā yuktaḥ papracchety avalokitam / taskaroragasiṃhāgnigajavyāghrāmbusaṃkaṭe // tbh_9 sīdanty amī mune satvā magnāḥ saṃsārasāgare / baddhāḥ saṃsārakaiḥ pāśai rāgadveṣatamopahaiḥ // tbh_10 mucyante yena saṃsārāt tan me brūhi mahāmune / evam ukte jagannāthaḥ sa śrīmān avalokitaḥ // tbh_10bis uvāca madhurāṃ vāṇīṃ vajrapāṇiṃ prabodhinam / śṛṇu guhyakarājendra amitābhasya tāyinaḥ // tbh_11 praṇidhānavaśotpannā mamājñā lokamātaraḥ / mahākaruṇayopetā jagaduddharaṇoddhṛtāḥ // tbh_12 uditādityasaṃkāśāḥ pūrṇenduvadanaprabhāḥ / bhāsayanti drumāṃs tārāḥ sadevāsuramānuṣān // tbh_13 kampayanti trayo lokān trāsyantī yakṣarākṣasān / nīlotpalakarā devī mā bhair mā bhair iti bruvan // tbh_14 jagatsaṃrakṣaṇārthāya aham utpāditā jinaiḥ / kāntāre śastrasaṃparke nānābhayasamākule // tbh_15 smaraṇād eva nāmāni satvān rakṣāmy ahaṃ sadā / tārayiṣyāmy ahaṃ nātha nānābhayamahārṇavāt // tbh_16 tena tāreti maṃ loke gāyanti munipuṃgavāḥ / kṛtāñjalipuṭā bhūtvā tataḥ sādarasādhvasāḥ // tbh_17 jvalatīryantarīkṣestha idaṃ vacanam abravīt / nāmāṣṭaśatakaṃ brūhi yat purā kīrtitaṃ jinaiḥ // tbh_18 dāśabhūmīśvarair nāthair bodhisatvair maharddhikaiḥ / sarvapāpaharaṃ puṇyaṃ māṅgalyaṃ kīrtivardhanam // tbh_19 dhanahānyakaraṃ caiva ārogyapuṣṭivardhanam / maitrīm ālambya satvānāṃ tat kīrtaya mahāmune // tbh_20 evam ukte 'tha bhagavān prahasann avalokitaḥ / vyavalokya diśaḥ sarvā maitryā sphuraṇayā dṛśā // tbh_21 dakṣiṇakaram uddhṛtya puṇyalakṣaṇamaṇḍitam / tam uvāca mahāprājñaḥ sādhu sādhu mahātapaḥ // tbh_22 nāmāni śṛṇu mahābhāga sarvasatvaikavatsalaḥ / yāni saṃkīrtya manujāḥ samyak te syur dhaneśvarāḥ // tbh_23 sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ / akālamṛtyunirdagdhāś cyutā yānti sukhāvatīm // tbh_24 tāny ahaṃ saṃpravakṣyāmi devasaṃghāḥ śṛṇudhva me anumodeta saddharme bhaviṣyadhvaṃ sunirvṛtāḥ // tbh_25 oṃ locane sulocane tāre tārotsave sarvasatvānukampini / sarvasatvottāriṇi sahasrabhuje sahasranetre // tbh_26 oṃ namo bhagavate 'valokya āvalokyā / sarvasatvānāṃ cāhaṃ phuṭ svāhā // tbh_27 oṃ śuddhe viśuddhe śodhanaviśodhani / sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpiṇi // tbh_28 mahāprājñe pravare pravarabhūṣite parājite / mahāraudri viśvarūpi mahāyaśa // tbh_29 kalpāgnimahātejā lokadhātrīmahāyaśā / sarasvatī viśālākṣī prajñāśrībuddhivardhanī // tbh_30 oṃ dhṛtidā puṣṭidā svāhā oṃkārā kāmarūpiṇī / sarvasatvahitodyuktā saṃgrāme tāraṇī jayā // tbh_31 prajñāpāramitādevī āryātārā manoramā / dundubhisakhinī pūrṇavidyārājñī priyaṃvadā // tbh_32 candrānanā mahāgaurī ajitā pītavāsasā / mahāmāyā mahāśvetā mahābalaparākramā // tbh_33 mahāraudrī mahācaṇḍī duṣṭasatvanisūdanī / praśāntā śāntarūpā ca vijayā jvalanaprabhā // tbh_34 vidyunmālī dhvajī khaḍgī cakrī cāpayutāyudhā / jambhanī stambhanī kālī kālarātrī niśācarī // tbh_35 rakṣaṇī mohinī śāntā kāntā vibhāvinī śubhā / brāhmaṇī vedamātā ca guhā ca guhavāsinī // tbh_36 māṅgalyā śaṅkarī saumyā jātavedā manojavā / kāpālinī mahābhāgā saṃdhyā satyāparājitā // tbh_37 sārthavāhā kṛpadṛṣṭī naṣṭamārgapradarśanī / varadā śāsanī śāstrī strīrūpāmitavikramā // tbh_38 śavalī yoginī siddhā cāṇḍālī cāmṛtā dhruvā / dhanyā puṇyā mahābhāgā subhāgā priyadarśanī // tbh_39 kṛtāntatrāsanī bhīmā ugrā ugramahātapā / jagadekahitodyuktā śaraṇya bhaktivatsalā // tbh_40 vāgīśvarī śivā sūkṣmā nityā sarvārthamātṛkā / sarvārthasādhanī bhadrā goptrī dhātrī dhanaṃjayā // tbh_41 abhayā gautamī puṇyā śrīmallokeśvarātmajā / tārā nāmaguṇānantā sarvāśāparipūraṇī // tbh_42 nāmāṣṭottaraśatakaṃ tat kīrtitaṃ hitena vaḥ / rahasyam adbhutaṃ guhyaṃ devānām api durlabham / 43 saubhāgyaṃ bhāgyakaraṇaṃ sarvakīlbiṣanāśanam / sarvavyādhipraśamanaṃ sarvasatvasukhāvaham // tbh_44 trikāraṃ yaḥ paṭhed dhīmān śuciḥ snānasamāhitaḥ / acireṇaiva kālena rājyaśriyam avāpnuyāt // tbh_45 duḥkhitaḥ syāt sukhī nityadaridro dhanavān bhavet / jaḍo bhaven mahāprājño medhāvī ca na saṃśayaḥ // tbh_46 bandhanān mucyate baddho vyavahāre jayo bhavet / śatravo mitratāṃ yānti śṛṅgiṇaś cātha daṃṣṭriṇaḥ // tbh_47 saṃgrāme saṃkaṭe durge nānābhayasamākule / smaraṇād eva nāmāni sarvapāpāny apohati // tbh_48 nākālamṛtyur bhavati prāpnoti vipulāṃ śriyam / mānuśyaṃ saphalaṃ janma yasya kasya mahātmanaḥ // tbh_49 yaś cedaṃ prātar utthāya mānavaḥ kīrtayiṣyati / sa dīrghakālam āyuṣmān śriyaṃ ca labhate naraḥ // tbh_50 devā nāgās tathā yakṣā gandharvāḥ kaṭapūtanāḥ / piśācarākṣasā bhūtā mātaro raudratejasaḥ // tbh_51 kṣayāpasmārakārakaś caiva kṣatakākhorḍakādayaḥ / ḍākinyās tārakā pretāḥ skandā mārā mahāgrahāḥ // tbh_52 chāyām api na laṅghante kiṃ punas tasya vigrahaḥ / duṣṭasatvā na vādhante vyādhayo nākramanti ca // tbh_53 devāsuram api saṃgrāmam anubhavanti maharddhikāḥ / sarvaiśvaryaguṇair yuktaḥ putrapautraiś ca vardhate // tbh_54 jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ // tbh_55 prītimāṃś ca mahāvāgmī sarvaśāstraviśāradaḥ // tbh_56 kalyāṇamitrasaṃsevī bodhicittavibhūṣitaḥ / sadāvirahito buddhair yatra yatropapadyate // tbh_57 ity āryatārābhaṭṭārikāyā nāmāṣṭottaraśatakaṃ buddhabhāṣitaṃ samāptam / // śubham //