Svacchandatantra [or Svacchandabhairavatantra] # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_svacchandatantra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Saiva reading group at the EFEO in Pondicherry ## Contribution: members of the Saiva reading group at the EFEO in Pondicherry ## Date of this version: 2020-07-31 ## Source: - Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Rout; Chapter 10 typed in from KSTS edition by R. Sathyanarayanan (1-673) and by Nibedita Rout (674-1280); Chapter 11 typed in from Dwivedi's edition by Dominic Goodall; Chapter 12 typed in from KSTS edition by Nibedita Rout; Chapters 13, 14 and 15 typed in from Dwivedi's edition by Dominic Goodall. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Svacchandatantra = SvaT, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from svact_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Svacchandatantra [or Svacchandabhairavatantra] (Mula text only) Input by members of the Saiva reading group at the EFEO in Pondicherry 2004 (Dominic Goodall, Mei Yang, Nibedita Rout, R. Sathyanarayanan, S.A.S. Sarma). TEXT WITH PADA MARKERS Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Rout; Chapter 10 typed in from KSTS edition by R. Sathyanarayanan (1-673) and by Nibedita Rout (674-1280); Chapter 11 typed in from Dwivedi's edition by Dominic Goodall; Chapter 12 typed in from KSTS edition by Nibedita Rout; Chapters 13, 14 and 15 typed in from Dwivedi's edition by Dominic Goodall. (...) = lacuna [HardReturn]+%% = note ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kailāsaśikharāsīnaṃ bhairavaṃ vigatāmayam caṇḍanandimahākālagaṇeśavṛṣabhṛṅgibhiḥ // SvaT_1.1 kumārendrayamādityabrahmaviṣṇupuraḥsaraiḥ stūyamānaṃ maheśānaṃ gaṇamātṛniṣevitam // SvaT_1.2 sṛṣṭisaṃhārakartāraṃ vilayasthitakārakam anugrahakaraṃ devaṃ praṇatārtivināśanam // SvaT_1.3 muditaṃ bhairavaṃ dṛṣṭvā devī vacanamabravīt yattvayā kathitaṃ mahyaṃ svacchandaṃ parameśvara // SvaT_1.4 śatakoṭipravistīrṇaṃ bhedānantyavisarpitam catuṣpīṭhaṃ mahātantra catuṣṭayaphalodayam // SvaT_1.5 na śaknuvanti manujā alpavīryaparākramāḥ alpāyuṣo 'lpavittāśca alpasattvāśca śaṃkara // SvaT_1.6 tadarthaṃ saṃgrahaṃ tasya svalpaśāstrārthavistaram bhuktimuktipradātāraṃ kathayasva prasādataḥ // SvaT_1.7 kīdṛśaṃ vai guruṃ vidyāt sādhakaṃ ca maheśvara bhayābhayapradātāraṃ śiṣyaṃ bhūmiṃ ca kīdṛśīm // SvaT_1.8 mantrāṃścaiva samāsena kālaṃ caiva samāsataḥ yajanaṃ havanaṃ caiva adhivāsaṃ rajāṃsi ca // SvaT_1.9 pañcagavyaṃ caruṃ caiva dantakāṣṭhaṃ ca maṇḍalam dīkṣā cādhvābhiṣekau ca samayānsādhanāni ca // SvaT_1.10 kalimāsādya sidhyanti tathā brūhi maheśvara sādhu sādhu mahābhāge yattvayā paricoditam // SvaT_1.11 anugrahāya martyānāṃ sāmprataṃ kathayāmi te ādau tāvatparīkṣeta ācāryaṃ śubhalakṣaṇam // SvaT_1.12 āryadeśasamutpannaṃ sarvāvayavabhūṣitam śivaśāstravidhānajñaṃ jñānajñeyaviśāradam // SvaT_1.13 devakarmarataṃ śāntaṃ satyavādidṛḍhavratam sattvavadvīryasampannaṃ dayādākṣiṇyasaṃyutam // SvaT_1.14 tyāginaṃ dambhanirmuktaṃ śivaśāstreṣu bhāvitam īdṛśaṃ tu guruṃ prāpya siddhimuktī na dūrataḥ // SvaT_1.15 krodhanaścapalaḥ kṣudro dayādākṣiṇyavarjitaḥ kekaro danturaḥ kāṇaḥ pāpiṣṭhaḥ śāstravarjitaḥ // SvaT_1.16 atidīrghastathā hrasvaḥ kṛśaḥ sthūlaḥ kṣayānvitaḥ tārkiko dambhasaṃyuktaḥ satyaśaucavivarjitaḥ // SvaT_1.17 anyaśāstrarato yastu nāsau muktiphalapradaḥ śiṣyo dayānvito dhīro dambhamāyāvivarjitaḥ // SvaT_1.18 devāgnigurubhaktaśca śāstrabhakto dṛḍhavrataḥ guruśuśrūṣaṇaparaḥ suśāntendriyasaṃyutaḥ // SvaT_1.19 īdṛśo vai bhavecchiṣ.yaḥ so 'trānugrahabhājanam māyānvitaḥ śaṭhaḥ krūro niḥsatyaḥ kalahapriyaḥ // SvaT_1.20 kāmī ca lobhasampannaḥ śivabhaktivivarjitaḥ dūṣako guruśāstrāṇāṃ dīkṣito 'pi na muktibhāk // SvaT_1.21 santāpaṃ krodhane vindyāc capale capalāḥ śriyaḥ mantrasiddhiṃ haret kṣudra ācāryastu varānane // SvaT_1.22 dayāhīnena daurbhāgyam adakṣe dasyupīḍanam kekareṇa bhavedvyādhir danturaḥ kalikārakaḥ // SvaT_1.23 kāṇo vidveṣajananaḥ khalvāṭaścārthanāśanaḥ śāstrahīne na siddhiḥ syād dīkṣādau vīravandite // SvaT_1.24 dīrghe rājabhayaṃ jñeyaṃ hrasvaḥ putravināśanaḥ kṛśaḥ kṣayakaro jñeyaḥ sthūla utpātakārakaḥ // SvaT_1.25 kṣayānvitena mṛtyuḥ syāt tārkike vadhabandhanam dāmbhikaḥ pāpajanako veditavyo varānane // SvaT_1.26 mantāstasya na siddhyanti yaḥ satyādivivarjitaḥ sarve te na śubhā devi iha loke paratra ca // SvaT_1.27 sitaraktapītakṛṣṇāṃ bhūmiṃ plavaviśodhitām viśalyāṃ lakṣaṇairyuktāṃ sarvakāmārthasādhikām // SvaT_1.28 sugandhigandhasaṃyuktāṃ puṣpaprakaralālitām sudhūpāmodabahalāṃ vitānopariśobhitam // SvaT_1.29 ācāryastu śucirbhūtvā candanāgurucarcitaḥ sudhūpitaḥ prasannātmā khaṭikākarasaṃyutaḥ // SvaT_1.30 prāṅmukhodaṅmukho vāpi ekacittaḥ samāhitaḥ mātṛkāṃ prastarettatra ādikṣāntāmanukramāt // SvaT_1.31 ādiḥ ṣoḍaśabhedena sākṣādvai bhairavaḥ smṛtaḥ kavargaścaṭavargau ca tapayāḥ śastathaiva ca // SvaT_1.32 saṃhāreṇa samopetau yonirvai bhairavī smṛtā mātṛkābhairavaṃ devam avargeṇa prapūjayet // SvaT_1.33 bhairavī kādinā pūjyā mātṛvargaiḥ prapūjayet avarge tu mahālakṣmīḥ kavarge kamalodbhavā // SvaT_1.34 cavarge tu maheśānī ṭavarge tu kumārikā nārāyaṇī tavarge tu vārāhī tu pavargikā // SvaT_1.35 aindrī caiva yavargasthā cāmuṇḍā tu śavargikā etāḥ sapta mahāmātṛḥ saptalokavyavasthitāḥ // SvaT_1.36 sarvān kāmānavāpnoti devyevaṃ bhairavo 'bravīt ante 'sya uddharenmantrān yathākramaniyogataḥ // SvaT_1.37 trayodaśaṃ binduyutam anantāsanamuttamam anena yojayetsarvaṃ somasūryāgnimadhyagam // SvaT_1.38 brahmaviṣṇumaheśānaṃ śavāntaṃ parikalpayet mūrtiṃ haṃsākṣareṇaiva bindubhinnena kalpayet // SvaT_1.39 ardhacandrakṛtāṭopāṃ svasvanāṃ tuhinaprabhām tadūrdhve sakalaṃ devaṃ svacchandaṃ parikalpayet // SvaT_1.40 oṃkāramuccaretpūrvam aghorebhyo anantaram tha ghorebhyo samālikhya tato 'nyattu samālikhet // SvaT_1.41 ghoraghoratarebhyaśca sarvataḥ śarva uccaret sarvebhyaḥ padamanyacca namaste rudra eva ca // SvaT_1.42 rūpebhyaśca samālikhya namaskārāvasānakam mantrarājaḥ samākhyātaḥ aghoraḥ surapūjitaḥ // SvaT_1.43 sakṛduccārito devi nāśayet sarvakilbiṣam janmakoṭīsahasraistu bhramadbhiḥ samupārjitam // SvaT_1.44 smaraṇānnāśayeddevi tamaḥ sūryodaye yathā yakārādivakārāntāḥ saṃhāreṇa samāyutāḥ // SvaT_1.45 bindumastakasambhinnā bhairavasya mukhāni ca brahmabhaṅgyā niyojyāni mūrdhādicaraṇāvadhi // SvaT_1.46 punaścordhvaṃ mukhaṃ kalpyaṃ prāgdakṣiṇamathottaram aparaṃ kalpayitvā tu kalābhedena vinyaset // SvaT_1.47 pūrvaṃ ca dakṣiṇaṃ caiva uttaraṃ paścimaṃ tathā ūrdhvamūrdhnā tu saṃyuktaṃ kṣakāraṃ tvīśarūpiṇam // SvaT_1.48 evaṃ vaktraṃ caturdhā tu vaktreṣveva niyojayet pañcamaṃ yadbhavedvaktraṃ kṣakāreṇaiva nirdiśet // SvaT_1.49 hṛdi grīvāṃsapṛṣṭhe tu nābhau ca jaṭhare tathā pṛṣṭhe corasi vinyased aghoreṇa yathākramam // SvaT_1.50 guhye tathā gude caiva tathorvorjānunorapi jaṅghayośca sphijoḥ kaṭyāṃ pārśvayorubhayorapi // SvaT_1.51 vinyaseccaiva vāmena śarīre tu yathākramam pādau hastau tathā nāsāṃ śiraścaiva bhujāvatha // SvaT_1.52 sadyena kalpayeddevi sarvametadyathākramam tāsāṃ nāmāni vakṣyāmi yathāvadanupūrvaśaḥ // SvaT_1.53 tārā sutārā taraṇī tārayantī sutāraṇī īśānasya kalā pañca nirañjanapadānugā // SvaT_1.54 nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca puruṣasya kalā hyetāś catasraḥ parikīrtitāḥ // SvaT_1.55 tamā mohā kṣudhā nidrā mṛtyurmāyā bhayā jarā aghorasya kalā hyetā aṣṭau vai varavarṇini // SvaT_1.56 rajā rakṣā ratiḥ pālyā kāmyā tṛṣṇā matiḥ kriyā ṛddhirmāyā ca rātriśca bhrāmiṇī mohanī tathā // SvaT_1.57 manonmanī kalā hyetā vāmadeve trayodaśa siddhirṛddhirdyutirlakṣmīr medhā kāntiḥ sudhā sthitiḥ // SvaT_1.58 sadyojātakalāstvevam aṣṭau samparikīrtitāḥ punaśca sādhako devi sarvāṅgeṣu yathākramam // SvaT_1.59 navatattvaṃ tritattvaṃ ca dhruveṇa parikalpayet vidyāṅgāni punarnyasya teṣāṃ mantrān śṛṇu priye // SvaT_1.60 aghorebhyo samālikhya tha ghorebhyo dvitīyakam ghoraghoratarebhyaśca tṛtīyaṃ parikalpayet // SvaT_1.61 sarvataḥ śarva sarvebhyo caturthaṃ parikalpayet namaste rudrarūpebhyaḥ pañcamaṃ ca vidhānataḥ // SvaT_1.62 oṃkāramuccaretpūrvaṃ juṃ saśca tadanantaram netratrayaṃ prakalpeta vidyādehasya bhāmini // SvaT_1.63 vidyāṅgāni vijānīyāt nāmāni ca nibodha me sarvātmā tu brahmaśiro jvālinī piṅgalaṃ tathā // SvaT_1.64 durbhedyaṃ pāśupatyaṃ ca jyotīrūpaṃ tathaiva ca kriyā jñānaṃ tathaivecchā tāsāṃ mantrānnibodha me // SvaT_1.65 caturthasvarasaṃyuktaṃ hāntaṃ binduvibhūṣitam kriyāśaktiḥ samākhyātā sarvasṛṣṭiprakāśikā // SvaT_1.66 śakārasya tṛtīyaṃ tu ṣaṣṭhayuktaṃ sabindukam jñānaśaktiḥ smṛtā hyeṣā prabodhajananī śubhā // SvaT_1.67 kṣādiṃ dvisvarasambhinnaṃ tripañcena tu mūrchitam icchāśaktiḥ samākhyātā bhairavasyāmitātmikā // SvaT_1.68 haṃsākhyo bindusaṃyuktaḥ ṣaṣṭhasvaravibheditaḥ bālendunādaśaktyantaḥ svacchando niṣkalaḥ smṛtaḥ // SvaT_1.69 asyoccaraṇamātreṇa ye yuktāḥ sarvapātakaiḥ śuddhasphaṭikasaṃkāśāḥ padaṃ gacchantyanāmayam // SvaT_1.70 sāntaṃ dīrghasvaraiḥ ṣaḍbhir bhinnajātivibheditam hṛcchiraśca śikhā varma locanāstraṃ prakalpayet // SvaT_1.71 oṃkāro dīpanasteṣām ante jātiṃ prakalpayet namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ krameṇa tu // SvaT_1.72 eṣa bhairavarājastu sarvakāmārthasādhakaḥ hara īma akāraśca ṅādirosvarasaṃyutaḥ // SvaT_1.73 yānta ekārasaṃyuktaḥ ṣādirlāntavibheditaḥ lādistrisvarasambhinno haṃso bindusamāyuktaḥ // SvaT_1.74 ṣaṣṭhasvarasamopetaḥ phaṭkārāntavikalpitaḥ aghoreśvarīti vikhyātā svacchandotsaṅgagāminī // SvaT_1.75 bhairavāṅgasamopetā vaktrapañcakasaṃyutā hānto yādiryakārānto rādiḥ ṣaṣṭhakalānvitaḥ // SvaT_1.76 bindunādasamāyogāt kapāleśaḥ prakīrtitaḥ sānto binduradho hyagniḥ ṣaṣṭhayuktastu kīrtitaḥ // SvaT_1.77 śikhivāhanasaṃjñastu jñātavyo 'sau varānane saṃhāraḥ ṣaṣṭhasaṃyuktaḥ ṣaḍantena samanvitaḥ // SvaT_1.78 krodharājaḥ samākhyātaḥ - - - - - - - - - - - - - - - tathānyaṃ kathayāmi te ñādiḥ ṣaṣṭhasvaropetas tripadena samāyutaḥ // SvaT_1.79 bindumastakasambhinno vikarālo varānane sāntaḥ śādyena saṃyuktaḥ ṣaṣṭhasvarayuto 'pyadhaḥ // SvaT_1.80 caturdaśasvarākrānto bindunādāntabhūṣitaḥ manmathaḥ kathito hyeṣa surasiddhanamaskṛtaḥ // SvaT_1.81 yenedaṃ tu nijaṃ sarvaṃ jagatsthāvarajaṅgamam hararādisamāyuktaḥ ūkārādhaḥ sabindukaḥ // SvaT_1.82 meghanādeśvaro hyeṣa bhairavaḥ samprakīrtitaḥ kṣasāntarbindusaṃyuktaḥ pañcamena vibheditaḥ // SvaT_1.83 someśvaraḥ samākhyāto janmamṛtyuvināśanaḥ kṣādiryāntasamopeto hāntenādhoniyojitaḥ // SvaT_1.84 bhānto vādirlakārānto rādyo 'dho rudrayojitaḥ bindvardhendusamāyukto nādaśaktisamanvitaḥ // SvaT_1.85 vidyārājaḥ samākhyāto mahāpātakanāśanaḥ bhairavāṣṭakametaddhi parivāraḥ prakīrtitaḥ // SvaT_1.86 lokapālāṃstathoddhṛtya svanāmapraṇavādikān namaskārāvamānāṃśca sāstrānsamparikalpayet // SvaT_1.87 iti svacchandatantre mantroddhāraprakāśanaṃ nāma prathamaḥ paṭalaḥ dvitīyaḥ paṭalaḥ athārcanaṃ pravakṣyāmi yathāvadanupūrvaśaḥ śaucaṃ kṛtvā tataḥ snānaṃ kartavyaṃ tu mṛdambhasā // SvaT_2.1 śucisthānānmṛdaṃ pūrvaṃ gṛhītvāstreṇa śodhitām prakṣālya jalatīraṃ tu sthāpayettāṃ varānane // SvaT_2.2 bhāgadvayaṃ tato 'streṇa kartavyaṃ tu kṛśodari bhāgārdhena kaṭiṃ corū jaṅghe pādau tathaiva ca // SvaT_2.3 kṣālayeta yathānyāyaṃ trirantaritayogataḥ avaśiṣṭaṃ tu bhāgārdhaṃ gṛhītvāstrābhimantritam // SvaT_2.4 saptavārānvarārohe arkadīptaṃ tu kārayet śiraḥprabhṛti pādāntam āguṣṭhya snānamācaret // SvaT_2.5 uttīryodakamadhyāttu upaspṛśya yathākramam saṃdhyāyā vandanaṃ kuryāc chāstradṛṣṭena karmaṇā // SvaT_2.6 malasnānaṃ bhavedevaṃ vidhisnānaṃ pracakṣmahe bhāgārdhaṃ yatsthitaṃ pūrvaṃ tato bhāgatrayaṃ kuru // SvaT_2.7 vāmahastasya pūrve ca dakṣiṇe cottare kramāt pūrvabhāgaṃ tato 'streṇa saptavārāṃstu mantrayet // SvaT_2.8 dakṣiṇasthaṃ tathā vaktrair abhimantrya varānane uttaraṃ cābhimantryaivaṃ devenāṅgayutena ca // SvaT_2.9 pūrvabhāgaṃ gṛhītvā tu daśadikṣu vinikṣipet uttareṇa tu bhāgena jalaṃ caivābhimantrayet // SvaT_2.10 bāhumātrapramāṇena bhairaveśamanusmaran ātmānaṃ guṇṭhayitvā tu dakṣabhāgena suvrate // SvaT_2.11 snāyādrājopacāreṇa sugandhāmalakādibhiḥ prāṇāyāmābhiṣekau tu kartavyau bhairaveṇa ca // SvaT_2.12 uttīryodakamadhyāttu tadvāsaḥ parivartayet upaspṛśya kṛtanyāso mūlamantramanusmaran // SvaT_2.13 tīrthaṃ saṃgṛhya deveśi ātmano 'gre nidhāpayet tatrastho vandayetsaṃdhyāṃ mārjanādiranukramāt // SvaT_2.14 aghamarṣaḥ prakartavya upasthānaṃ divākare japaṃ kṛtvā nivedyaivaṃ praṇamya ca varānane // SvaT_2.15 mantrāṇāṃ tarpaṇaṃ kṛtvā devānāmṛṣibhiḥ saha sarveṣāṃ bhūtasaṃghānāṃ tatastīrthaṃ tu saṃharet // SvaT_2.16 mūlamantramanusmṛtya bhasmasnānamataḥ param malasnānaṃ prakartavyaṃ bhāvitenāntarātmanā // SvaT_2.17 parivṛttya tato vāsaḥ saṃdhyāṃ prāgiva vandayet vidhisnānaṃ tataḥ kuryād bhairaveśamanusmaran // SvaT_2.18 śiro vaktraṃ ca hṛdguhyaṃ pādāntaṃ ca vibhāgaśaḥ bhairaveṇāṅgayuktena samuddhūlyaṃ yathākramam // SvaT_2.19 abhiṣekaṃ prakurvīta paraṃ tattvamanusmaran saṃdhyāyā vandanaṃ kuryād yathāpūrvaṃ varānane // SvaT_2.20 tato yāgagṛhaṃ gatvā hastau pādau ca kṣālayet śikhāṃ baddhvā śikhāṃ smṛtvā upaspṛśya vidhānataḥ // SvaT_2.21 sakalīkṛtadehastu puṣpamādāya suvrate diṅmātṛbhyo namaskṛtya dvāraṃ saṃprokṣya yatnataḥ // SvaT_2.22 śivāmbhasāstramantreṇa vighnaproccāṭanaṃ bhavet dvāraśākhordhvato devaṃ gaṇeśaṃ ca śriyaṃ tathā // SvaT_2.23 saṃpūjya gandhapuṣpādyair dhūpādibhiranukramāt arghyapādyopahāraiśca tato dvārasya cottare // SvaT_2.24 nandigaṅge samabhyarcya mahākālaṃ ca dakṣiṇe kālindīṃ caiva saṃpūjya yathānukramayogataḥ // SvaT_2.25 bhairavāstraṃ samuccārya puṣpaṃ saṃgṛhya bhāvitaḥ saptābhimantritaṃ kṛtvā jvaladagniśikhākulam // SvaT_2.26 nārācāstraprayogeṇa praviśedgṛhamadhyataḥ nivāritaṃ tena sarvaṃ vighnajālamanantakam // SvaT_2.27 tato rakṣārthamantraṃ ca daśadikṣu vinikṣipet madhye sampūjya brahmāṇaṃ gandhaiḥ puṣpairanukramāt // SvaT_2.28 dakṣiṇāyāṃ tato mūrtau praṇavāsanasaṃsthitaḥ upaviśyāsanaṃ baddhvā svabhyastaṃ vai puraḥsthitam // SvaT_2.29 gandhadigdhau karau kṛtvā astreṇa pariśodhayet kavacenāvaguṇṭhyaitau plāvayedamṛtena tu // SvaT_2.30 parāṃ śaktiṃ tu saṃkṣobhya tato 'nantaṃ prakalpayet mūrtiṃ nyasyānuvaktrāṇi svacchandaṃ parikalpayet // SvaT_2.31 aṅguṣṭhādikaniṣṭhāntaṃ vinyasedaṅgapañcakam bhairavānapi saṃkalpya paraṃ tattvamanusmaret // SvaT_2.32 prāṇāyāmatrayaṃ kāryaṃ dehasaṃśuddhikāraṇam aśuddhaḥ svamarudrecyaḥ śuddhenāpūrayettanum // SvaT_2.33 kumbhakaṃ recakaṃ kṛtvā vyomnyātmānaṃ nidhāpayet khadyotakanibhaṃ sūkṣmaṃ karaṇaistu vivarjitam // SvaT_2.34 kāryeṇaiva vihīnaṃ ca māyāpradhvastagocaram śivīkāryastathātmaiva yathā bhavati tacchṛṇu // SvaT_2.35 paraṃ bhāvaṃ tu saṃgṛhya tataḥ śoṣyā tanuḥ priye saṃhāreṇa yabhinnena rudrabījayutena ca // SvaT_2.36 tenaiva dahanaṃ kāryam ūrdhvādho 'gniyutena ca adho viṣṇusamāyukto vāyuvarṇaḥ sabindukaḥ // SvaT_2.37 utpūyanakaro hyeṣa plāvane vāruṇaḥ smṛtaḥ bindumastakasaṃbhinnaḥ śaktinyāsastato bhavet // SvaT_2.38 ānayettaṃ yathānītaṃ plāvayedamṛtena tu malapradhvastacaitanyaṃ kalāvidyāsamāśritam // SvaT_2.39 rāgeṇa rañjitātmāna kālena kalitaṃ tathā niyatyā yamitaṃ bhūyaḥ puṃbhāvenopabṛṃhitam // SvaT_2.40 pradhānāśayasaṃpannaṃ guṇatrayasamanvitam buddhitattvasamāsīnam ahaṅkārasamāvṛtam // SvaT_2.41 manasā buddhikarmākṣais tanmātraiḥ sthūlabhūtakaiḥ praṇavena tu sarvaṃ tac charīrotpattikāraṇam // SvaT_2.42 nyasetkrameṇa deveśi triṃśadekaṃ ca saṃkhyayā ṣaṭtattvī tvātmasaṃbaddhā jñātavyātra varānane // SvaT_2.43 pradhānāvaniparyantaṃ śarīraṃ ca vinirmitam caturviṃśatitattvāni caitanyarahitāni tu // SvaT_2.44 draṣṭavyāni varārohe puruṣādhiṣṭhitāni tu sacetanāni sarvāṇi jñātavyāni sadaiva hi // SvaT_2.45 pañcaviṃśakametacca prākṛtaṃ samudāhṛtam tato mūrtiṃ nyaseddevi mūlamantrasulakṣitam // SvaT_2.46 sakalaṃ bhairavaṃ nyasya dvātriṃśārṇaṃ sulocane mukhāni kalpayetpaścān mūrdhādicaraṇāvadhi // SvaT_2.47 vaktrāṇi kalpayetpaścād ūrdhvaṃ pūrvaṃ ca dakṣiṇam uttaraṃ paścimaṃ caiva yathāvatpravibhāgaśaḥ // SvaT_2.48 kalābhedaṃ yathāpūrvaṃ śodhyādhvānaṃ prakalpayet navatattvaṃ tritattvaṃ ca vidyāṅgā locanatrayam // SvaT_2.49 vargātītena kṣurikām ūrdhvādho 'gnipradīpitām ṣoḍaśāntarhatā sā tu rakṣi"kā vighnanāśikā // SvaT_2.50 navakaṃ kalpayetpūrvaṃ mūrdhni vaktre ca kaṇṭhake hṛdaye nābhideśe ca guhya ūrvośca jānutaḥ // SvaT_2.51 pādāntaṃ caiva vinyasya svadhyānaguṇasaṃyutam kriyājñāne tathecchā ca dakṣe vāme ca madhyataḥ // SvaT_2.52 vidyārājaḥ smṛto hyeṣa bhairavo mantranāyakaḥ niṣkalaṃ tu tathāvāhya aṅgānyevaṃ yathākramam // SvaT_2.53 gandhairdhūpaistathā puṣpair vividhairbhakṣyabhojanaiḥ pūjayeddevadeveśaṃ manasaiva prakalpitaiḥ // SvaT_2.54 ātmānaṃ bhairavaṃ dhyātvā tato hṛdyāgamācaret nābhau kandaṃ samāropya nālaṃ tu dvādaśāṅgulam // SvaT_2.55 hṛdantaṃ kalpayedyāvat tatra padmaṃ vicintayet aṣṭapatraṃ mahādīptaṃ kesarālaṃ sakarṇikam // SvaT_2.56 kandaṃ śaktimayaṃ tatra nāle vai kaṇṭakāstu ye bhuvanāni ca tānyeva rudrāṇāṃ varavarṇini // SvaT_2.57 māyātmako bhavedgranthir aśuddhādhvavyavasthitaḥ vidyāpadmaṃ mahādīptaṃ karṇikābījarājitam // SvaT_2.58 puṣkarāṇi ca deveśi tatra vidyeśvarāḥ smṛtāḥ evaṃ dhyātvā mahāpadmaṃ sarvadevamayaṃ śubham // SvaT_2.59 śaktinyāso bhavetpūrvaṃ kandaṃ tu tadanantaram aṅkuraṃ nālavinyāsam anantaṃ parikalpayet // SvaT_2.60 tejomayaṃ mahāśubhraṃ sphuratkiraṇabhāsvaram dharmaṃ jñānaṃ ca vairāgyam aiśvaryaṃ ca kramānnyaset // SvaT_2.61 sitaraktapītakṛṣṇā āgneyyādīśadiggatāḥ pādakāḥ siṃharūpāste trinetrā bhīmavikramāḥ // SvaT_2.62 śivaśaktimayā mantrā nyastavyā vīravindate adharmājñānāvairāgyam anaiśvaryaṃ ca prāgdiśaḥ // SvaT_2.63 uttarāntaṃ niveśyaṃ tu gātrakāḥ sitavarṇakāḥ saṃdhānakīlakāścaiva atasīpuṣpasaṃnibhāḥ // SvaT_2.64 vedā yugāśca te caiva jñātavyāḥ kramaśaḥ priye adhaśchādanamūrdhvaṃ ca raktaṃ śuklaṃ vicintayet // SvaT_2.65 madhye tamo vijānīyād guṇāstvete vyavasthitāḥ sitaṃ padmaṃ vijānīyāt kesarāṇi vicintayet // SvaT_2.66 sitaraktaprapītāni mūlamadhyāgradeśataḥ karṇikā hemasaṃkāśā bījāni haritāni tu // SvaT_2.67 vāmāṃ pūrvadale nyasya jyeṣṭhāṃ vahnidalāśritām raudrīṃ dakṣiṇapatre tu kālīṃ nairṛtagocare // SvaT_2.68 kalavikaraṇīṃ devīṃ vinyasyedvāruṇe dale balavikaraṇīṃ devīṃ vāyavyadalamāśritām // SvaT_2.69 balapramathanīṃ devīm uttare viniyojayet sarvabhūtadamanīṃ ca aiśānyāṃ viniyojayet // SvaT_2.70 madhye manonmanīṃ devīṃ karṇikāyāṃ niveśayet śakracāpanibhaṃ devi dhyātavyaṃ śaktimaṇḍalam // SvaT_2.71 madhye sūryasahasrābhāṃ cintayettu manonmanīm sūryādhvamaṇḍalaṃ patre somaṃ saṃyojya kesare // SvaT_2.72 vahnimaṇḍalakaṃ devi karṇikāyāṃ niveśayet brahmā viṣṇurharaścaiva maṇḍaleṣvadhipāḥ smṛtāḥ // SvaT_2.73 brahmā caturmukho raktaś caturbāhuvibhūṣitaḥ kṛṣṇājinottarīyaśca rājīvāsanasaṃsthitaḥ // SvaT_2.74 kamaṇḍaludharo devi daṇḍahastastathaiva ca akṣamālādharo devaḥ padmahastaḥ sulocanaḥ // SvaT_2.75 dhyātvā patreṣu taṃ nyasyet sarvakilviṣanāśanam atasīpuṣpasaṃkāśaṃ śaṅkhacakragadādharam // SvaT_2.76 pītāmbaradharaṃ devaṃ vanamālāvibhūṣitam sphuranmukuṭamāṇikyaṃ kiṅkiṇījālamaṇḍitam // SvaT_2.77 divyakuṇḍaladhartāraṃ garuḍāsanasaṃsthitam dhyātvā viṣṇuṃ mahātmānaṃ kesareṣu niveśayet // SvaT_2.78 śaṅkhakundendudhavalaṃ śūlahastaṃ trilocanam daśabāhuṃ viśālākṣaṃ nāgayajñopavītinam // SvaT_2.79 siṃhacarmaparīdhānaṃ śaśāṅkakṛtabhūṣaṇam nīlakaṇṭhaṃ vṛṣārūḍhaṃ rudraṃ dhyātvā varānane // SvaT_2.80 niveśayetkarṇikāyāṃ mahāpātakanāśanam mahāpretaṃ nyasetpaścāt prahasantaṃ sacetanam // SvaT_2.81 raktavarṇaṃ sutejaskaṃ netratrayavibhūṣitam praṇavena nyasetsarvam āsanaṃ bhairavasya tu // SvaT_2.82 gandhaiḥ puṣpaiḥ samabhyarcya tato mūrtiṃ prakalpayet kadambakusumākārāṃ tuṣārakiraṇatviṣam // SvaT_2.83 mūrtyūrdhve bhairavaṃ devaṃ sakalaṃ parikalpayet dvātriṃśadvarṇakacitaṃ sphurattaḍidivojjvalam // SvaT_2.84 vaktrāṇi kalpayeddevi svadhyānena maheśvari mūrdhādicaraṇaṃ yāvat praṇavādinamontataḥ // SvaT_2.85 aṣṭātriṃśatkalābhedaṃ śodhyādhvānaṃ prakalpayet navatattvaṃ tritattvaṃ ca navakaṃ bhairavābhidham // SvaT_2.86 vidyāṅgā locanaṃ caiva kṣurikāṃ ca prakalpayet śaktitrayaṃ tato nyasyed dakṣadigvāmagocare // SvaT_2.87 madhyapradeśe deveśi tato rūpamanusmaret tripañcanayanaṃ devaṃ jaṭāmukuṭamaṇḍitam // SvaT_2.88 candrakoṭipratīkāśāṃ candrārdhakṛtaśekharam pañcavaktraṃ viśālākṣaṃ sarpagonāsamaṇḍitam // SvaT_2.89 vṛścikairagnivarṇābhair hāreṇa tu virājitam kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam // SvaT_2.90 pāśāṅkuśadharaṃ devaṃ śarahastaṃ pinākinam varadābhayahastaṃ ca muṇḍakhaṭvāṅgadhāriṇam // SvaT_2.91 vīṇāḍamaruhastaṃ ca ghaṇṭāhastaṃ triśūlinam vajradaṇḍakṛtāṭopaṃ paraśvāyudhahastakam // SvaT_2.92 mudgareṇa vicitreṇa vartulena virājitam siṃhacarmaparīdhānaṃ gajacarmottarīyakam // SvaT_2.93 aṣṭādaśabhujaṃ devaṃ nīlakaṇṭhaṃ sutejasam ūrdhvavaktraṃ maheśāni sphaṭikābhaṃ vicintayet // SvaT_2.94 āpītaṃ pūrvavaktraṃ tu nīlotpaladalaprabham dakṣiṇaṃ tu vijānīyād vāmaṃ caiva vicintayet // SvaT_2.95 dāḍimīkusumaprakhyaṃ kuṅkumodakasaṃnibham candrārbudapratīkāśaṃ paścimaṃ tu vicintayet // SvaT_2.96 svacchandabhairavaṃ devaṃ sarvakāmaphalapradam dhyāyate yastu yuktātmā kṣipraṃ sidhyati mānavaḥ // SvaT_2.97 tataḥ paramabījena paraṃ paramakāraṇam suśāntaṃ niṣkalaṃ devaṃ sarvavyāpinirañjanam // SvaT_2.98 āvāhayetsuhṛṣṭātmā tava devi vadāmyaham hṛtkaṇṭhatālubhrūmadhyanādāntāntasamāśritam // SvaT_2.99 niṣkampaṃ kāraṇātītam āvāhya parameśvaram saṃsthāpya vidhivaddevam aṅgaṣaṭkaṃ tato nyaset // SvaT_2.100 pādyamācamanaṃ cārghaṃ svāgataṃ tadanantaram saṃnidhānaṃ ca deveśi niṣṭhurayā nirodhayet // SvaT_2.101 gandhaiḥ puṣpaistathā dhūpair dhūpayitvā tamarcayet mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.102 tataḥ snānādikaṃ karma kṛtvā caiva varānane paridhāpya suvastrāṇi netrapaṭṭodbhavāni ca // SvaT_2.103 vilipyāgurukarpūrair mukuṭādyairvibhūṣayet puṣpairnānāvidhaiḥ śubhrair arcayedbhūṣayetpunaḥ // SvaT_2.104 arghaṃ dattvā maheśāni punarmudrāṃ pradarśayet praṇamya bhairavaṃ devaṃ svacchandaṃ viśvanāyakam // SvaT_2.105 tato hyābharaṇaṃ bāhye viniveśyaṃ varānane aiśānyāṃ pūrvato yāmyāṃ uttarāpyāvasānakam // SvaT_2.106 vinyasetpañca vaktrāṇi pañcavaktrayutāni ca bāhubhirdaśabhiścaiva śaśāṅkamukuṭaiḥ saha // SvaT_2.107 dhyātavyāni svarūpāṇi varābhayakarāṇi tu agnīśarakṣovāyavyacaturdikṣu ca taṃ nyaset // SvaT_2.108 hṛcchiraśca śikhā varma astraṃ ca pravibhāgaśaḥ hṛdayaṃ raktavarṇābhaṃ śiro gorocanaprabham // SvaT_2.109 taḍidvalayasaṃkāśāṃ śikhāṃ devīṃ vicintayet ādhūmraṃ kavacaṃ vidyāt kapiśaṃ cāstrameva ca // SvaT_2.110 jyotīrūpapratīkāśaṃ netraṃ madhye ca saṃsthitam pañcavaktrāḥ smṛtāḥ sarve daśabāhvindubhūṣitāḥ // SvaT_2.111 nānābharaṇasaṃyuktā nānāsraggandhalepanāḥ nānāvastraparīdhānā mukuṭairujjvalaiḥ śubhaiḥ // SvaT_2.112 ratnamālāvanaddhāśca hārakeyūrabhūṣitāḥ dviraṣṭavarṣakākārāḥ surūpāḥ sthirayauvanāḥ // SvaT_2.113 bhairavādyāḥ smṛtā mantrāḥ pīṭheśāḥ pīṭhamardakāḥ yā sā pūrvaṃ mayā khyātā aghorī śaktiruttamā // SvaT_2.114 bhairavaṃ pūjayitvā tu tasyotsaṅge tu tāṃ nyaset yādṛśaṃ bhairavaṃ rūpaṃ bhairavyāstādṛgeva hi // SvaT_2.115 īṣatkarālavadanāṃ gambhīravipulasvanām prasannāsyāṃ sadā dhyāyed bhairavīṃ vismitekṣaṇām // SvaT_2.116 dvitīyāvaraṇe devi vinyasedbhairavāṣṭakam kapālīśaṃ tu pūrvāyām āgneyyāṃ śikhivāhanam // SvaT_2.117 dakṣiṇe krodharājaṃ tu vikarālaṃ tu nairṛte manmathaṃ paścime bhāge meghanādeśvaraṃ tathā // SvaT_2.118 vāyavye devi vinyasya somarājaṃ tathottare vidyārājaṃ tathaiśānyāṃ vinyasettu subhāvitaḥ // SvaT_2.119 pañcavaktrāstrinetrāśca daśabāhvinduśekharāḥ kapālamālābharaṇāḥ sphuranmāṇikyamaṇḍitāḥ // SvaT_2.120 pūrvaṃ pītaṃ smṛtaṃ devi raktamāgreyagocare dakṣiṇe nīlameghābhaṃ nairṛtyāṃ jvalanaprabham // SvaT_2.121 śyāmaṃ cāparadigbhāge dhūmraṃ vāyavyagocare candrabimbaprabhaṃ saumye īśāne sphaṭikaprabham // SvaT_2.122 tṛtīye caiva lokeśān sāstrānsaṃparikalpayet nāmāni teṣāṃ vakṣyāmi yathāvadanupūrvaśaḥ // SvaT_2.123 indrāgniyamanirṛtivaruṇāśca samīraṇaḥ somarājaḥ kuberaśca īśānaḥ parameśvaraḥ // SvaT_2.124 bhairavāṣṭakarūpeṇa dhyātavyāstu varānane vajraṃ śaktistathā daṇḍaḥ khaḍgaḥ pāśastathaiva ca // SvaT_2.125 dhvajo gadā triśūlaṃ ca lokapālayudhāni vai vajraṃ cānekavarṇāḍhyaṃ śaktiṃ hemasamaprabhām // SvaT_2.126 daṇḍaṃ bhinnāñjanābhaṃ ca khaḍgaṃ nīlotpalaprabham kiṃśukābhaṃ tathā pāśaṃ dhvajaṃ śuklaṃ vicintayet // SvaT_2.127 gadāṃ tu vidrumābhāṃ vai śūlaṃ vidyutsamaprabham saṃpūjyāvaraṇaṃ sarvaṃ saṃdhānaṃ mantranāyake // SvaT_2.128 astrāṇi lokapālāśca bhairavāṣṭakameva ca pañca brahmānyathāṅgāni etānyāvaraṇāni tu // SvaT_2.129 krameṇoccārayetsarvaṃ yāvattadgarbhamaiśvaram mūlamantreṇa kartavyaṃ nāḍīsaṃdhānameva ca // SvaT_2.130 parāntaṃ yāvadābhāvya naivedyāni nivedayet ghārikā vaṭakāṃścaiva śaṣkulīrmodakāṃstathā // SvaT_2.131 khaṇḍalaḍḍuśarāvāṇi bhakṣyāṇi vividhāni ca śālyodanaṃ mudgasūpam ājyāktaṃ saṃprakalpayet // SvaT_2.132 kauśalyāṃ maṇḍakāpūpāṃs tathā kṣaudraśirāṃsi ca ghṛtāktāṃścillakāṃścaiva lavaṇānparikalpayet // SvaT_2.133 avadaṃśānyanekāni kaṭūni madhurāṇi ca rasālāṃ ca dadhi kṣīram āsavaṃ vividhaṃ tathā // SvaT_2.134 matsyamāṃsānyanekāni lehyapeyāni yāni ca agramāpūrayecchaṃbhor vittaśāṭhyavivarjitaḥ // SvaT_2.135 paścādarghaḥ pradātavyaḥ surayā susugandhayā mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.136 praṇipātaṃ tataḥ kṛtvā japaṃ paścātsamācaret akṣamālāṃ tu saṃgṛhya gandhaiḥ puṣpaiḥ samarcitām // SvaT_2.137 vāṅnirudvaḥ sucittātmā rājīvāsanasaṃsthitaḥ mūlamantraṃ samuccārya nāde līnaṃ vicintayet // SvaT_2.138 unmīlyākṣāṇi saṃcintya tatastu japamārabhet akṣarākṣarasantānaṃ na drutaṃ na vilambitam // SvaT_2.139 japaḥ prāṇasamaḥ kāryaḥ dinastho muktikāṅkṣibhiḥ saṃhāraḥ sa tu vijñeyaḥ śivadhāmaphalapradaḥ // SvaT_2.140 vyomni prāpto yadā nādaḥ punareva nivartate śarvarī sā tu vijñeyā hṛdabjaṃ yāvadāgataḥ // SvaT_2.141 sṛṣṭireṣā samākhyātā sarvasiddhiphalodayā ātmano bhairavaṃ rūpaṃ sadā bhāvyaṃ varānane // SvaT_2.142 tasya vighnā vinaśyanti japaśca saphalo bhavet japtvā nivedayeddevi bhairavāya varānane // SvaT_2.143 pūrakeṇa prayogeṇa tristhaṃ ca tritayānvitam trisiddhisiddhidaṃ devi sarahasyamudāhṛtam // SvaT_2.144 śāntike mānaso japya upāṃśuḥ pauṣṭike smṛtaḥ saśabdaścābhicāre 'sau prāgudagdakṣiṇāmukhaḥ // SvaT_2.145 ātmā na śṛṇute yaṃ tu mānaso 'sau prakīrtitaḥ ātmanā śrūyate yastu tamupāṃśuṃ vijānate // SvaT_2.146 pare śṛṇvanti yaṃ devi saśabdaḥ sa udāhṛtaḥ aṣṭottaraśatenaiva akṣamālā samerukā // SvaT_2.147 rudrākṣaśaṅkhapadmākṣaputrajīvakamauktikaiḥ sphāṭikī maṇiratnotthā sauvarṇī vaidrumī tathā // SvaT_2.148 daśākṣamālā deveśi gṛhasthānāṃ prakīrtitāḥ sūtraṃ dhyātvā parāṃ śaktim adhvabhāgāṃstato maṇīn // SvaT_2.149 vyaktisthānaṃ śivasyādhvā tatastaddharmiṇīṃ smaret saptaviṃśatibhiḥ kuryād dviguṇairvā caturguṇaiḥ // SvaT_2.150 samaistu saṃhatairekaṃ śivatattvātmakaṃ mukhe na taṃ vilaṅghayedvidvān sṛṣṭisaṃhārakāraṇam // SvaT_2.151 vīrasthānaratānāṃ hi vīrāṇāṃ varavarṇini mahāśaṅkhākṣasūtraṃ tu sarvakāmaphalapradam // SvaT_2.152 gṛhasthena na kartavyam udvegajananaṃ param tasmāttu sphāṭikī mālā japtavyā sādhakottamaiḥ // SvaT_2.153 sādhayedvividhānkāmān adhamānmadhyamottamān evaṃ hṛdambujāvastho yaṣṭavyo bhairavo vibhuḥ // SvaT_2.154 sabāhyābhyantaraṃ kṛtvā paścādyajanamārabhet tatrārghapātramādau vai sauvarṇaṃ rājataṃ tathā // SvaT_2.155 śāṅkhaṃ śāmbūkaṃ śauktaṃ vā tāmraṃ mṛṇmayameva vā padmapatrapalāśotthaṃ gṛhītvā kṣālya vāriṇā // SvaT_2.156 astrajaptena deveśi pralipyāgurucandanaiḥ mṛṣṭadhūpena saṃdhūpya vāriṇāpūrayettataḥ // SvaT_2.157 vastrapūtena śuddhena tāḍayedastramuccaran varmāvaguṇṭhitaṃ kṛtvā yāgaṃ tatraiva vinyaset // SvaT_2.158 pūrvoktena vidhānena prokṣyastena samāsataḥ yāgārtho dravyasaṃghātaḥ tato yajanamārabhet // SvaT_2.159 śaktiṃ nyasya tataścādau vyomākārāṃ sujājvalām sakalavyāpikāṃ sūkṣmāṃ śivādhārāṃ tu sarvagām // SvaT_2.160 oṃkāradīpitāṃ devīṃ namaskārāvasānikām anantaṃ caiva vinyasya dharmaṃ jñānaṃ tathaiva ca // SvaT_2.161 vairāgyaṃ ca tathaiśvaryam āgneyyādikrameṇa tu adharmaṃ ca tathājñānam avairāgyamanaiśvaram // SvaT_2.162 saṃdhānakīlakāṃścaiva adhaśchādanamūrdhvagam padmaṃ sakesaraṃ devi karṇikāṃ puṣkarāṇi ca // SvaT_2.163 maṇḍalatritayaṃ devāñ śaktīścāpi śivāntakam mūrtiṃ brahmakalājālaṃ navatattvaṃ tritattvakam // SvaT_2.164 bhairavāṣṭakavidyāṅgalocanaṃ kṣurikāṃ tathā śaktitrayaṃ paraṃ devam aṅgaṣaṭkasamanvitam // SvaT_2.165 vinyasya bhāvayeddevi satataṃ vidhipūrvakam nirvartya tu yathānyāyaṃ prahṛṣṭenāntarātmanā // SvaT_2.166 svāgataṃ cārdhyapādyaṃ ca sannidhānaṃ tathaiva ca rodhaṃ niṣṭhurayā kuryān mūlamantramanusmaran // SvaT_2.167 pūjā suvipulā kāryā gandhadhūpasragādibhiḥ mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.168 tata āvaraṇaṃ bāhye viniveśyaṃ varānane īśapūrvayāmyasaumyavaruṇāntaṃ prakalpayet // SvaT_2.169 vaktrāṇāṃ pañcakaṃ devi svadhyānaguṇasaṃyutam āgneyaiśānarakṣaḥsu sāmīraindradiśorapi // SvaT_2.170 uttarāntaṃ niveśyaṃ tu aṅgānāṃ pañcakaṃ tathā netraṃ tu karṇikāyāṃ vai pūrvasyāṃ diśi saṃsthitam // SvaT_2.171 svamantreṇa tu sarveṣām ardhyaṃ pādyaṃ samāhitaḥ mantrasaṃkarapuṣpāṇi na kuryātsādhakaḥ sadā // SvaT_2.172 na bāhuṃ pṛṣṭhato vāpi mantrāṇāṃ parikalpayet paripāṭyā tu dātavyaṃ na mantrāṃllaṅghayetkvacit // SvaT_2.173 svamudrāmantrasaṃyuktān yugapatparikalpayet ardhyaṃ pādyaṃ ca dhūpaṃ ca nityaṃ tāvatsamācaret // SvaT_2.174 sarveṣāmeva mantrāṇāṃ vidhireṣa prakīrtitaḥ bhairavāṣṭakalokeśān sāstrānsaṃparikalpayet // SvaT_2.175 bāhye śmaśānavinyāsaṃ praṇavādinamontagam pūrvādīśānaparyantaṃ kalpayeta vidhānataḥ // SvaT_2.176 āmardakaṃ ca pūrvaṃ vai śmaśānādhipatiṃ vibhum śmaśānaiḥ sakabandhaiśca saśūlodbandhabhīṣaṇaiḥ // SvaT_2.177 citibhiḥ prajvalantībhiḥ śivārāvaiḥ subhīṣaṇaiḥ agnikaṃ dakṣiṇe bhāge kālākhyaṃ paścime tathā // SvaT_2.178 ekapādaṃ tathā saumye āgneyyāṃ tripurāntakam nairṛtyāmagnijihvaṃ tu vāyavyāṃ tu karālinam // SvaT_2.179 aiśānyāṃ bhīmavaktraṃ tu śmaśāneśāḥ prakīrtitāḥ tarpayenmatsyamāṃsādyair āsavairvividhaistathā // SvaT_2.180 gandhaṃ puṣpaṃ tathā dhūpaṃ sarveṣāṃ tu pradāpayet praṇipātaṃ tataḥ kṛtvā japtvā mantraṃ subhāvitaḥ // SvaT_2.181 recakena prayogena nivedya vidhipūrvakam huḍḍuṅkāranamaskārān kṛtvā caiva tato vrajet // SvaT_2.182 agnikuṇḍasamīpaṃ tu arghahastaḥ subhāvitaḥ kuṇḍaṃ tu lakṣaṇopetaṃ prokṣayedastravāriṇā // SvaT_2.183 kavacenāvaguṇṭhyaitad astradarbheṇa collikhet uddhṛtya prokṣayetpaścād astramantreṇa bhāmini // SvaT_2.184 pūraṇaṃ tena kartavyaṃ samīkaraṇameva ca secanaṃ kuṭṭanaṃ caiva lepanaṃ tena kārayet // SvaT_2.185 prokṣaṇaṃ śoṣaṇaṃ caiva tathāstreṇaiva kārayet pūjanaṃ gandhapuṣpādyaiḥ asinā cābhimantraṇam // SvaT_2.186 vajrīkaraṇamastreṇa rekhāḥ pūrvāparāstrayaḥ yāmyasaumyamukhī caikā vajrametatprakīrtitam // SvaT_2.187 vajrīkaraṇamastreṇa rekhāstisrastu pūrvagāḥ yāmyasaumyamukhā tvekā vajrametatprakīrtitam // SvaT_2.187* asinaivāgnikuṇḍaṃ tad darbhaiḥ pūrvāgrasaṃstaraiḥ sabāhyābhyantaraṃ chādyaṃ gṛhahetvarthamīśvari // SvaT_2.188 kuṇḍasya dakṣiṇe bhāge śuṣkagomayamāsanam darbheṇa viṣṭaraṃ puṣpaṃ praṇavena prakalpayet // SvaT_2.189 svanāmapadasaṃyuktaṃ svadhyānena namontagam āmantraṇapadenaiva brahmāṇaṃ sthāpya pūjayet // SvaT_2.190 puṣpādibhiḥ sudhūpādyair dhruveṇa tu yathākramam catuṣpathaṃ kuṇḍamadhye darbhābhyāṃ praṇavena tu // SvaT_2.191 pūrvasaubhyāgrabhāgābhyāṃ viṣṭaraṃ tasya copari puṣpaṃ tasyopariṣṭāttu hṛdayenaiva pūjayet // SvaT_2.192 vāgīśīṃ ca samāhūya praṇavādinamontagām nīlotpaladalaśyāmām ṛtumaccārulocanām // SvaT_2.193 sarvalakṣaṇasaṃpūrṇāṃ sarvāvayavabhūṣitām dhyātvā caivaṃvidhāṃ devīṃ sthāpayetkuṇḍamadhyataḥ // SvaT_2.194 ṛtukāla ivottānāṃ śirasaiśānasaṃsthitām pūjayedgaṃdhapuṣpādyair bhavamantramanusmaran // SvaT_2.195 tato mudrāṃ darśayeta saṃnidhānāya mantravit tato 'gnipātramādāya śivāmbho 'streṇa prokṣayet // SvaT_2.196 kavacenāvaguṇṭhyāpi praṇavenaiva pūjayet araṇyādisamudbhūtaṃ lokāgnyantaṃ vidhānataḥ // SvaT_2.197 agniṃ tu śukravaddhyātvā caitanyaṃ praṇavena tu ṣaḍaṅgenaiva saṃpūjya amṛtatvaṃ dhruveṇa tu // SvaT_2.198 ātmānaṃ bhairavaṃ dhyātvā agniṃ dhyātvā tu bījavat dhruveṇa kuṇḍabāhye tu tridhābhrāmyāvatārayet // SvaT_2.199 yonau tu bījavatkṣiptvā bhairaveṇa śivāmbhasā astramuccārya saṃprokṣya yoniṃ pracchādayedbudhaḥ // SvaT_2.200 darbheṇa dhruvamantreṇa akṣavāṭaṃ tato nyaset astreṇaiva caturdikṣu darbhaireva prakalpayet // SvaT_2.201 saptavārāstramantreṇa darbheṇaiva tu kaṅkaṇam dakṣahaste tu badhnīyād astramantramanusmaran // SvaT_2.202 rakṣārthamagnigarbhasya garbhādhānamato bhavet aparāsyatrirāhutyā pūjanaṃ hṛdayena tu // SvaT_2.203 hṛdā trirāhutiṃ dattvā garbhādhānaṃ kṛtaṃ bhavet hṛdā vai jalabinduṃ tu darbhāgreṇātra pātayet // SvaT_2.204 gandhapuṣpādibhiḥ pūjāṃ śikhayā kārayet tataḥ trirāhutiṃ cottareṇa śikhayā ca trirāhutim // SvaT_2.205 puṃsaḥ kalpanamevaṃ hi na strī garbhe tu janyate sīmantaṃ dakṣiṇāsyena darbhāgreṇa prakalpayet // SvaT_2.206 grīvāmaṃsau kaṭiṃ caiva bāhū jaṅghe prakalpayet pratyaṅgāni ca saṃkalpya sīmantonnayanaṃ bhavet // SvaT_2.207 gandhapuṣpādibhiḥ pūjā śirasā cāhutitrayāt pūrvamadhyāparānvahnau trīnbhāgānparikalpayet // SvaT_2.208 mukhahṛtpādadeśāṃstu homāttacca tritattvakam śirāṃsi pañcāhutyaiva ūrdhvāsyena tribhistribhiḥ // SvaT_2.209 pañcavaktraṃ tu saṃkalpya madhyaprāgyāmyasaumyakam aparaṃ cāpyāhutibhiḥ pūrvāsyena trisaṃkhyayā // SvaT_2.210 vaktrāṇāṃ niṣkṛtiṃ tadvad āhutīnāṃ trisaṃkhyayā netraṃ netreṇa saṃkalpya mukheṣvevaṃ trayaṃ trayam // SvaT_2.211 āhutitritayenaiva tilaiḥ sarvaṃ tu kārayet tataḥ kalāsamūhaṃ ca pañca cātha catuṣṭayam // SvaT_2.212 aṣṭāṅgāni tathā trīṇi daśa cāṣṭāvanukramāt śeṣāsyaiḥ saṃprakalpyaivaṃ kalāmūrtistato bhavet // SvaT_2.213 aṅgāni vinyasetpaścāt hṛdādyāni yathākramam trirāhutiṃ dakṣiṇena śirasā cāhutitrayam // SvaT_2.214 sīmantonnayanaṃ hyevaṃ jātakarma tvathocyate astreṇa vījayedagnim astreṇaiva tu pūjayet // SvaT_2.215 trirāhutiṃ tu pūrveṇa astreṇaivāhutitrayam evaṃ mantradvayenaiva jātakarma kṛtaṃ bhavet // SvaT_2.216 astreṇa prokṣayetkuṇḍaṃ sadyaḥ sūtakaśuddhaye vaktrāṇyuddhāṭayetpaścād vaktreṇaivāhutitrayāt vaktrāṇi śodhyānyasinā āhutitrayayogataḥ // SvaT_2.217 vaktrābhighāro vaktraistu vaktre vaktre trayaṃ trayam prokṣayetkuṇḍapārśvāni sāstreṇaiva śivāmbhasā // SvaT_2.218 darbhānāstīrya pūrvāgrān dakṣiṇottarasaṃsthitān saumyāgrānpūrvavāruṇyoḥ paridhīnviṣṭarāṃstathā // SvaT_2.219 astramantreṇa te sarve brahmāṇaṃ pūrvaviṣṭare rudra ca dakṣiṇe sthāpya viṣṇuṃ paścimaviṣṭare // SvaT_2.220 sadāśivaṃ cottare 'tha svanāmapadacihnitam ādau dhruvaṃ smareddevi namaścānte prakalpayet // SvaT_2.221 gandhapuṣpādibhiḥ pūjyāḥ svarūpaṃ teṣvanusmaret mekhalopari lokeśān pūjayetpraṇavena tu // SvaT_2.222 rakṣārthaṃ jātabālasya brahmādyāḥ pūjitāstu ye tataḥ kaṅkaṇakaṃ muktvā dakṣahastavyavasthitam // SvaT_2.223 puṣpaṃ saṃgṛhya devena śivāgnernāma kalpayet kavacenopacāraṃ tu gandhapuṣpādidhūpakaiḥ // SvaT_2.224 ūrdhvāsyenāhutīstisraḥ kavacena trayaṃ punaḥ śivanāmāṅkitaṃ vahniṃ janayitvā surāṃstataḥ // SvaT_2.225 visarjayettu svasthānaṃ sāvitrīṃ praṇavena tu puṣpādibhiḥ samabhyarcya homaireva tribhistribhiḥ // SvaT_2.226 dhāmnaivedhmāstu hotavyā hastamātrapramāṇataḥ caturviṃśatisaṃkhyātāḥ śivāgnestarpaṇāya tu // SvaT_2.227 srukstruvau saṃpratāpyāgnau śivāmbho 'streṇa prokṣayet kavacenāvaguṇṭhyaitau śivāgnau bhrāmayettridhā // SvaT_2.228 astreṇa mārjayedadbhir darbhāgreṇātha saṃspṛśet punaragnau paribhrāmya prokṣayettau śivāmbhasā // SvaT_2.229 darbhamadhyena saṃspṛśya bhūyo 'gnau bhrāmya tāpayet śivāmbhasā mārjayitvā darbhamūlena saṃspṛśet // SvaT_2.230 sruksruvābhyāṃ tato mūlaṃ sthāpayettāvadhomukhau darbhāṇāṃ pṛṣṭhataḥ pūjyau dakṣiṇe 'gneḥ sadā budhaiḥ // SvaT_2.231 ājyasaṃskaraṇaṃ kuryād ājyādhiśrayaṇādikam ājyaṃ saṃprokṣya cāstreṇa kavacenāvaguṇṭhayet // SvaT_2.232 śivāgnau tāpyamastreṇa udvāsyaṃ kavacena tu kuṇḍasya parito devi tridhā bhrāmya tu sthāpayet // SvaT_2.233 yonisaṃsthaṃ cājyapātraṃ udplavaṃ saṃplavaṃ tataḥ darbhāgradvayamādāya prādeśaṃ madhyagranthitam // SvaT_2.234 pavaitrametadvihitam utplavaṃ tena saṃplavam aṅguṣṭhānāmikābhyāṃ tu gṛhītvaitatpavitrakam // SvaT_2.235 parāṅmukhaṃ tu trīnvārān saṃmukhaṃ trīṃstathaiva ca astreṇaiva tu mantreṇa avadyotaḥ śivāgninā // SvaT_2.236 darbholmukaṃ tu saṃgṛhya ājyapātraṃ nirīkṣayet nīrājanaṃ tataḥ kuryāt paryagnikaraṇaṃ tataḥ // SvaT_2.237 dhāmnāstramantramuccārya tamagnāvulmukaṃ kṣipet dhāmnaiva vidhinā mantrī prokṣayedastravāriṇā // SvaT_2.238 abhimantrya ṣaḍaṅgena amṛtatvaṃ śivena tu sakṛduccārayogena pūjayedbhairaveṇa tu // SvaT_2.239 vaktrasaṃdhānakaṃ vaktrair āhutitritayena tu aparāsyena tadvaktrasaṃdhānaṃ tu samācaret // SvaT_2.240 evaṃ saumyasya vaktrasya saṃdhānaṃ tu kṛtaṃ bhavet trirāhutiprayogeṇa dakṣiṇasyāpyayaṃ vidhiḥ // SvaT_2.241 pūrvavaktre 'pyathaivaṃ syād ūrdhvavaktraṃ śivānvitam trirāhutiprayogeṇa vaktrasaṃdhiḥ prakīrtitaḥ // SvaT_2.242 mukhyamūrdhvaṃ smṛtaṃ vaktraṃ guṇatvamitareṣu tu muktikāmasya dīkṣāyām ūrdhvavaktrasya mukhyatā // SvaT_2.243 pādalepāñjanādyā vai siddhīstu vividhāśca yāḥ sadāśivāntagāḥ sarvāḥ pūrvavaktre tu homayet // SvaT_2.244 māraṇoccāṭanādau tu vidveṣe stambhane tathā dakṣiṇe caiva vaktre tu homātsiddhiḥ parā bhavet // SvaT_2.245 śāntikaṃ pauṣṭikaṃ caiva saubhāgyākarṣaṇāni ca saubhāgyārohasiddhiṃ tu uttare homayetsadā // SvaT_2.246 paścime nityakarmāṇi viniyogaḥ prakīrtitaḥ ājyabhāgo hi hotavya ūrdhvavaktre tu paścime // SvaT_2.247 ājyapātrasya madhye tu darbho vai bhairaveṇa tu nyasitavyo varārohe tato vai vartmakalpanā // SvaT_2.248 uccārya bhairavaṃ pātre saṃpātaṃ pātya vartmanā nāḍītrayeṇa yugapat pātre bhāgatrayaṃ nyaset // SvaT_2.249 suṣumnāṃ madhyamārgasthāṃ dakṣe piṅgāṃ prakalpayet iḍābhāge tu yattejo vāme saumyaṃ prakalpayet // SvaT_2.250 evaṃ tribhāgaṃ saṃkalpya sruvamāpūrya homayet bhairaveṇaiva mantreṇāgnaye svāhāntameva ca // SvaT_2.251 agnibhāgāttu saṃgṛhya sruveṇājyāhutiṃ kṣipet somabhāgastu somāya svāhetyante samuccaran // SvaT_2.252 dhāmādipraṇavādyaṃ ca sruveṇājyāhutiṃ kṣipet agnīṣometi saṃjñe dve svāhānte dhāma cāditaḥ // SvaT_2.253 praṇavādyājyamadhyāttu sruvamāpūrya homayet śuklapakṣe vidhirhyeṣa kṛṣṇapakṣe 'nyathā bhavet // SvaT_2.254 somabhāge bhavetsūryo hy agnisaṃjñā tu pūrvavat agneḥ sūryasya madhyādvai āhutiṃ pratipādayet // SvaT_2.255 yataḥ sūryasya madhye vai amāvasyāṃ viśecchaśī prāśanārthamato homo vaktrāṇāṃ bhairaveṇa tu // SvaT_2.256 cūḍādyā ye tu saṃskārā agnerbālāntasaṃsthitāḥ prāpaṇārthāya sarveṣāṃ pūrṇāmekāṃ pradāpayet // SvaT_2.257 bhairavaṃ tu samuccārya śivāgniḥ sarvasiddhidaḥ agniṃ tu proddharetpaścāt pātre saṃsthāpya rakṣayet // SvaT_2.258 kuṇḍasya cottare bhāge viṣṭarasya ca bāhyataḥ praṇītaṃ kalpayettatra camasaṃ vāripūritam // SvaT_2.259 puṣpākṣatatilairyuktaṃ pavitraṃ tatra vinyaset praṇavādi samāvāhya viṣṇunāma tato namaḥ // SvaT_2.260 āmantraṇapadenaiva viṣṇuṃ saṃsthāpya pūjayet svāgatāsanapādyārghaiḥ tato vijñāpayettu tam // SvaT_2.261 paśvarthaṃ yajña ārabdha ātmārthaṃ vātha sādhakaiḥ bhagavaṃstvatprasādena yāge niśchidratāstu naḥ // SvaT_2.262 tato 'gnau yajanaṃ kṛtvā bhairavaṃ tu prapūjayet sthaṇḍiloktavidhānena anantādīnprakalpayet // SvaT_2.263 dhyātvā vaktrāṇi pañcādau yena yatkarma vāñchitam tanmukhyavaktraṃ saṃkalpya mukhaṃ kuṇḍapramāṇataḥ // SvaT_2.264 bhāvayennava jihvāsatu vaktrevaktre pratiṣṭhitāḥ prāgādyaṣṭau madhya ekā kāmyārthe diggatāstu yāḥ // SvaT_2.265 rājyārthā dāhajananī mṛtyudā śatrukārikā vaśīkartryuccāṭanī syād arthadā muktidāyikā // SvaT_2.266 sarvasiddhipradā madhye tasmānmadhye tu homayet pūṇā tu bhairaveṇaiva jihvānāṃ kalpanāya ca // SvaT_2.267 punaḥ pūrṇāhutiṃ caiva bhairaveṇa pradāpayet jvālāgraṃ tu hṛdāgṛhya vahnicaitanyakalpitam // SvaT_2.268 ātmahṛtsthaṃ tu saṃkalpya yogapīṭhaṃ tu kalpayet madhyajihvānusāreṇa agninābhau tu kandakam // SvaT_2.269 nālaṃ hṛdavadhi dhyātvā padmaṃ tatra vicintayet patrāṣṭakasamopetaṃ sitavarṇaṃ sutejasam // SvaT_2.270 anantaṃ kalpayettatra dharmādicaraṇāntikam oṃkāreṇa śivāntaṃ ca agnimūrtiṃ prakalpayet // SvaT_2.271 śikhā hṛdi sthitā yā tu dhruveṇotkīlayetpunaḥ recakeṇa kṣipedvahnau sā mūrtirbhairavātmikā // SvaT_2.272 mūrtibhūtaṃ prakalpyaivam aṣṭātriṃśatkalāyutam śodhyādhvānaṃ tu vinyasyed dīkṣākāle varānane // SvaT_2.273 bhairavaṃ pūjayitvā tu śāstradṛṣṭena karmaṇā vaktrasaṃdhiśca vaktrabhyāṃ śivavaktrāgnivaktrayoḥ // SvaT_2.274 saṃdhāya caivaṃ jihvābhyāṃ nāḍīsaṃdhirato bhavet mūlamantraṃ samuccārya agnināsāvinirgatam // SvaT_2.275 sthaṇḍilasthaśivālīnam ekārthaṃ caiva saṃdhayet śuddhājyenāhutiśatam aṣṭotkṛṣṭaṃ varānane // SvaT_2.276 bhairavasya tu hotavyaṃ vaktrāṅgānāṃ daśāṃśakam bhairavāṣṭakalokeśān daśamāṃśena homayet // SvaT_2.277 mūlamantraṃ samuccārya pūrṇāmekāṃ prapātayet bhairavāpyāyanārthāya tathā pūrṇāṃ prapātayet // SvaT_2.278 punarnyūnātiriktārthaṃ niśchidrakaraṇāya ca paścāddhomaḥ prakartavyo yathecchaṃ tu varānane // SvaT_2.279 sarvakāmaprado homas tilaiḥ śasto ghṛtānvitaiḥ dhānyairdhanārthasiddhyarthaṃ ghṛtaguggulahomataḥ // SvaT_2.280 jāyate vipulā siddhir adhamā madhyamottamā śvetāravindairājyāktaiḥ bilvaiśca śriyamāpnuyāt // SvaT_2.281 kśīrāktatilahomena śāntikarma varānane sitaraktapītakṛṣṇaiḥ śamanākṛṣṭipauṣṭikam // SvaT_2.282 māraṇaṃ ca varārohe krameṇa parikalpayet kundapuṣpaiḥ sutārthāya aśokaiḥ priyasaṃgamaḥ // SvaT_2.283 jātikuṭmalakaiḥ kanyā gāndharvī bakulodbhavaiḥ nāgaistu nāgakanyā vai siddhārthaiḥ siddhakanyakā // SvaT_2.284 caṇyakaiścāpyapsaraso narendraḥ phalguṣeṇa tu ghṛtāktena varārohe samantrī sapurohitaḥ // SvaT_2.285 rājñī putrasamopetā vaśaṃ yāti varānane yakṣiṇī vaśamāyāti puṣpaiścaiva kadambajaiḥ // SvaT_2.286 vidyādharī kuyyakaiśca sādhayennātra saṃśayaḥ mṛgīṃ baddhvā tilairhomaḥ padmabilvairadhiṣṭhitam // SvaT_2.287 bhakṣyairgrāsapramāṇaistu dhanyaiḥ prasṛtisaṃmitaiḥ evaṃ homānusāreṇa sādhako vidhisaṃsthitaḥ // SvaT_2.288 pūjāhomarato nityaṃ yānyānkāmānsamīhate tāṃstānsa sādhayatyeva bhairavasya vaco yathā // SvaT_2.289 iti śrīsvacchandatantre dvitīyaḥ paṭalaḥ tṛtīyaḥ paṭalaḥ adhivāsaṃ pravakṣyāmi yathāvadanupūrvaśaḥ vāriṇā suviśuddhātmā kṛtakṛtyaḥ prasannadhīḥ // SvaT_3.1 bhasmoddhūlitadehastu mudrālaṅkārabhūṣitaḥ jihmajenopavītena savāsā vā digambaraḥ // SvaT_3.2 sugandhigandhaliptāṅgaḥ puṣpasragdāmabhūṣitaḥ divyābharaṇasampannaḥ suprasannaḥ subhāvitaḥ // SvaT_3.3 sudhūpitaḥ sutāmbūlaś candanāgurucarcitaḥ mahadvārapradeśe tu sthitvā prāgiva bhāvitaḥ // SvaT_3.4 dvārādhyakṣān pūjayitvā puṣpaprakṣepaṇaṃ tataḥ humphaṭkāraprayogeṇa tālāśabdaṃ vidhāya ca // SvaT_3.5 pārṣṇyadhohastasaṃyogād vighnaproccāṭanāya vai pārṣṇyā bhūmigatān hanyāt tālayā cāntarikṣagān // SvaT_3.6 mantrairdivyān viśodhyaivaṃ yāgaharmyaṃ viśettataḥ rakṣāṃ pūrvavadastreṇa paritaḥ parikalpayet // SvaT_3.7 varmaṇā māyārūpeṇāc chādyaiva tu makhālayam tato dakṣiṇadigbhāge upaviśya varānane // SvaT_3.8 karanyāsaṃ yathāpūrvaṃ dahanotpūyane tathā plāvanāpyāyane caiva sakalīkaraṇaṃ tathā // SvaT_3.9 pūrvavanmānasaṃ yāgam antardehe samācaret śaktyādhāramanantaṃ ca dharmādicaraṇāvadhi // SvaT_3.10 gātrakāṇi tvadharmādyas tathā sandhānakīlakān adhaśchādanamūrdhvaṃ ca padmakesarakarṇikāḥ // SvaT_3.11 puṣkarāṇi ca śaktīśca maṇḍalān maṇḍalādhipān śivāntamāsanaṃ dadyāt pūrvarūpaṃ dhruveṇa tu // SvaT_3.12 mūrtibrahmakalāvyūhaṃ navatattvaṃ tritattvakam dvātriṃśadakṣaraṃ devaṃ bhairavāṣṭakameva ca // SvaT_3.13 vidyāṅgāni tathā devīṃ kṣurikāṃ locanatrayam śaktitrayaṃ paraṃ devam aṅgaṣaṭkasamanvitam // SvaT_3.14 mudrāmantrāṃśca dravyāṇi yathāsthānaṃ prakalpayet saṃkalpya ca yathānyāyaṃ yathāyogaṃ prakalpayet // SvaT_3.15 sadyojātaṃ ca vāmaṃ ca aghoraṃ ca yaduktavān puruṣeśau ca devasya dalasthāṃścopakalpayet // SvaT_3.16 hṛdayādīṃstataḥ pañca diśāsu vidiśāsu ca pūrvato yāvadīśāntaṃ bhairavāvaraṇaṃ bahiḥ // SvaT_3.17 lokapālāṃstadastrāṇi pūrvādīśāntakāvadhi astrāṇi lokapālāṃśca bhairavāṣṭakameva ca // SvaT_3.18 pañcabrahmāṇyathāṅgāni etānyāvaraṇāni hi krameṇoccārayet sarvān yāvattadgarbhamaiśvaram // SvaT_3.19 mantrasandhānametaddhi paramīkaraṇaṃ śṛṇu uccārayettato devaṃ hrasvadīrghaplutānvitam // SvaT_3.20 tāvaduccārayenmantraṃ yāvannirvāṇagocaram adhaḥśakteryāvadūrdhvaṃ somasūryapathāntarā // SvaT_3.21 piṅgalāmadhyamārgeṇa varṇoccārakrameṇa tu devatāpañcakaṃ śaktiṃ vyāpinīṃ samanonmane // SvaT_3.22 bhedayitvā kramāt sarvaṃ yāvadvai nidhanāntikam nistaraṅgaṃ niradhvākhyaṃ sakalavyāpi conmanam // SvaT_3.23 tadadhyāsyānulomyena hṛtpadme viniveśayet sarveṣvāvaraṇeṣvevaṃ devi tadvyāpakaṃ nyaset // SvaT_3.24 tena cādhiṣṭhitāḥ sarve sarvakāmaphalapradāḥ yathā svarūpasaṃsthānavarṇā ye kathitā mayā // SvaT_3.25 tathā te viniyoktavyā mānase mānasena tu karṇikāyāṃ tu saṃsthāpya dvidhāvasthaṃ ca bhairavam // SvaT_3.26 śuddhasphaṭikasaṃkāśaṃ sarvamantrairalaṃkṛtam tatrāpi parito jñeyam anirdeśyamanāmayam // SvaT_3.27 yatra nāsti dvidhābhāvo na mantrādiprakalpanā oṃkārabindunādānāṃ vilayaṃ taṃ vinirdiśet // SvaT_3.28 tatsthānaṃ durlabhaṃ matvā sambhavenna kadācana yasya nāgraṃ ca mūlaṃ ca diśo vidiśastathā // SvaT_3.29 na śabdo nāpi cākāśaṃ dhyātvā tattu vimucyate prathamaṃ mānasaṃ yāgaṃ paścāddravyasamanvitam // SvaT_3.30 ya evaṃ satataṃ kuryād daiśiko yāgatatparaḥ svahaste sthaṇḍile liṅge maṇḍale caruke tathā // SvaT_3.31 jale cāgnau ca sampūjya samyag dīkṣāphalaṃ labhet akṛtvā mānasaṃ yāgaṃ yo 'nyaṃ yāgaṃ samārabhet // SvaT_3.32 aśivaḥ sa tu vijñeyo na mokṣāya vidhīyate ātmayāge kṛte caiva dehaśuddhiḥ prajāyate // SvaT_3.33 adhiṣṭhitaṃ śivenaiva tamācāryaṃ vinirdiśet ātmanirdahanaṃ caiva mānasaṃ ca yaduktavān // SvaT_3.34 viditvā samyagācāryaḥ pāśahā sa śivaḥ smṛtaḥ yatra yatra sthito deśe yaścaivaṃ tu vidhiṃ yajet // SvaT_3.35 brahmahāpi sa mucyeta kiṃ punaḥ śivatatparaḥ sarvāvasthāgataścaiva viṣayairanurañjitaḥ // SvaT_3.36 sakṛt sampūjya mucyeta kiṃ punaryo dine dine etattantroktavidhinā yaduktaṃ vidhipūrvakam // SvaT_3.37 ijyādi cānyatantre 'pi tadvaitat kāmikaṃ bhavet nānāsiddhiguṇairyuktaṃ nānākāmaphalapradam // SvaT_3.38 yogasiddhiśca jāyeta muktiṃ ca labhate dhruvam sadāśivo 'pi jānāti devāścaivāsurādayaḥ // SvaT_3.39 evaṃ tu mānasaṃ yāgaṃ kṛtvā bāhyaṃ samācaret parāṃ vṛttimanudhyāyan dravyāṇyādau vilokayet // SvaT_3.40 sitacandanakarpūraṃ sudhūpaṃ sitavāsasī puṣpāṇi divyagandhīni tilavrīhighṛtādikam // SvaT_3.41 cūtapallavadarbhāṃstu siddhārthān khaṭikāṃ tathā karaṇīṃ kartarīṃ caiva pāśabandhanasūtrakam // SvaT_3.42 vārdhānīṃ śivakumbhaṃ ca tathedhmān paridhīnapi samidho dantakāṣṭhaṃ ca carusthālīṃ srucaṃ sruvam // SvaT_3.43 taṇḍulāṃśca tathā kṣīram evamādīnyanekaśaḥ tato 'rghapātramādāya kṣālayedastravāriṇā // SvaT_3.44 kavacenāvaguṇṭhyaiva praṇavena tu pūjayet udakādibhiraṣṭāṅgaḥ pūrayettu varānane // SvaT_3.45 udakaṃ kṣīrakusumaṃ kuśasarṣapataṇḍulāḥ praṇavenāsanaṃ sarvaṃ tato mūrtiṃ nyaset priye // SvaT_3.46 bhairavāvaraṇairyuktāṃ pūjayettāṃ yathākramam gandhaiḥ puṣpaistathā dhūpair mantrasandhānapūrvakam // SvaT_3.47 mantavyaṃ paramaṃ tattvaṃ tataścaivāmṛtībhavet pātrāṇāṃ tritayaṃ kalpyaṃ nirodhārthe vidhau tathā // SvaT_3.48 paśvarghe ca prakalpyaivaṃ śivahastaṃ prakalpayet mantrasandhānakaṃ prāgvan nāḍīsandhānameva ca // SvaT_3.49 mūlamantramanusmṛtya hṛtkaṇṭhatālumadhyagam bhrūmadhyaṃ śabdakūṭaṃ tat turyasthānaṃ vibhedayet // SvaT_3.50 vāmadakṣiṇamadhye tu viṣuvatsthena bhedayet dvādaśāntaṃ paraṃ nītvā karastho mantravigrahaḥ // SvaT_3.51 tasyāpyanena nyāyena vilomena viśeddhṛdi ātmano recakenaiva pūrakeṇa viśeddhṛdi // SvaT_3.52 nāḍīsandhānametaddhi śivena parikīrtitam vyāpakaṃ tu śivaṃ dhyāyen mantramūrtimadhiṣṭhitam // SvaT_3.53 darbhaṃ saṃgṛhya cāstreṇa saptavārābhimantritam pañcagavyāya pātraṃ tu śodhayettu śivāmbhasā // SvaT_3.54 astreṇa kṣālayettacca kavacenāvaguṇṭhayet darbhāsanaṃ dhruveṇaiva maṇḍalaṃ tu prakalpayet // SvaT_3.55 tasyopari nyaset pātraṃ gomayādīni cāharet pṛthakpātrasthitānyeva prokṣyāstreṇa śivāmbhasā // SvaT_3.56 gomayaṃ tu hṛdāmantrya gomūtraṃ śirasā dadhi śikhayā varmaṇā kṣīram astreṇājyaṃ kuśodakam // SvaT_3.57 dhāmnā ca mantrayet paścād gomayādīni yojayet pūrvasaṃskṛtapātre tu svamantrairgomayādikam // SvaT_3.58 saṃyojya mantrayetpaścāt taireva hṛdayādibhiḥ praṇavena tu saṃkalpya anantaṃ mūrtivigraham // SvaT_3.59 dhāmāṅgāni ca bāhye tu sampūjyāvaraṇasthitim mantrasandhānakaṃ kṛtvā amṛtīkaraṇaṃ tathā // SvaT_3.60 śivāmṛtaṃ tatsaṃcintya sampūjya sthāpayettataḥ astrābhimantritaṃ darbhaṃ gṛhītvollekhanaṃ kuru // SvaT_3.61 yāvadbhūmau samantāttu saumyāsyo dakṣiṇe sthitaḥ tataścaivoddharecchalyam ājalāntaṃ vyavasthitam // SvaT_3.62 recitaṃ bhāvayecchuddhaṃ mauktikādyaiḥ prapūrayet samīkaraṇamastreṇa kavacena tu secanam // SvaT_3.63 ākoṭanamathāstreṇa tato mārjanalepane astreṇa pañcagavyena gandhatoyena copari // SvaT_3.64 śivāmbhasāstrayuktena vikirāṇyabhimantrayet saptakṛtvo 'stramantreṇa sthitvā mantre tu prāgdiśaḥ // SvaT_3.65 ūrdhvādho vikireddhānyāny astrabhūtāni cintayet cāmareṇa suśubhreṇa astramantreṇa saṃharet // SvaT_3.66 aiśānyabhimukhānyeva nairṛtyā yāvadaiśvaram pañcagavyena samprokṣya gandhāmbhobhiḥ śivāmbhasā // SvaT_3.67 dhruveṇa śriyamāvāhya padmahastāṃ sulocanām śuklapuṣpāṇi muñcantīṃ sarvalakṣaṇasaṃyutām // SvaT_3.68 nīlotpaladalaśyāmāṃ yāgaharmyāvalokinīm brahmasthānopaviṣṭāṃ tu dvārābhimukhabhadradām // SvaT_3.69 gandhapuṣpādibhiḥ pūjya śivakumbhaṃ prakalpayet aiśānīṃ diśamāśritya pañcagavyena maṇḍalam // SvaT_3.70 gandhodakena saṃlipya śivāmbho 'streṇa prokṣayet anantādyāsanaṃ dattvā dhruveṇāmaṇḍalāvadhi // SvaT_3.71 sarvadoṣavinirmuktaṃ kumbhaṃ candanalepitam svastikādyaiścārcayitvā yavasiddhārthadūrvabhiḥ // SvaT_3.72 sitasūtreṇa saṃveṣṭya vastrapūtena cāmbhasā sampūrya sarvataśchannaṃ cūtāśvatthādipallavaiḥ // SvaT_3.73 ratnagarbhauṣadhīyuktaṃ sahadevādibhirgaṇaiḥ prokṣya cāstreṇa saṃgṛhya kavacenāvaguṇṭhitam // SvaT_3.74 āsanasyopari nyasyen mūlamantramanusmaran kalādhvabhairavādīni nyasyārghādīn prakalpayet // SvaT_3.75 mudrāṃ baddhvā hṛdādīni pūjyānyagnidalādiṣu gandhapuṣpapavitrādyaiḥ sitavastreṇa bhūṣayet // SvaT_3.76 vāmabhāge tu kumbhasya pañcagavyena maṇḍalam śivāmbhasā tu samprokṣya praṇavenāsanaṃ nyaset // SvaT_3.77 samprokṣya ca śivāmbhobhir vārdhānīṃ maṅgalānvitām kumbhavaccārcayitvā tām āsanasyopari nyaset // SvaT_3.78 gandhapuṣpapavitrādyaiḥ pūjayitvā tu vārdhanīm uccāryāstraṃ krameṇāgre dravyāṇāṃ vārdhanīṃ nayet // SvaT_3.79 acchinnāmanulomena jaladhārāṃ tu pātayan tatsthānāttu samuddhṛtya yāvatkoṇaṃ tu śāṅkaram // SvaT_3.80 ācāryaḥ kalaśaṃ paścād bhairaveṇa samuddharet nayedvārdhānimārgeṇa tasmin saṃsthāpayetpunaḥ // SvaT_3.81 vārdhānīṃ sthāpayetpaścād astramantramanusmaran viśeṣapūjāmubhayor gandhapuṣpapavitrakaiḥ // SvaT_3.82 mantrasandhānakaṃ kuryān nāḍīsandhimathobhayoḥ vikirān saṃhitān pūrvaṃ vārdhānyāḥ kalpayedadhaḥ // SvaT_3.83 akṣatāstrāṇyanekāni śarakuntāsimudgarāḥ cakrapaṭṭisavajrāditriśūlāntānyanekaśaḥ // SvaT_3.84 yogauko vyāpya sarvaṃ tu tiryagūrdhvamadhaḥ sthitāḥ vārdhānyastrasya sarve te raśmibhūtā vyavasthitāḥ // SvaT_3.85 śiṣyasya dakṣiṇe haste vārdhānyastraṃ tu saṃhitam tenaitaṃ yajñarakṣārthaṃ yāgādau kalaśaṃ nyaset // SvaT_3.86 naivedyaṃ vividhaṃ dattvā nutvā vijñāpayedvibhum bhagavaṃstvatprasādena yāgaṃ nirvartayāmyaham // SvaT_3.87 sannidhānaṃ sadā tubhyam avighnārthaṃ sadā bhava anujñātotthito yāyād arghahasto digīśvarān // SvaT_3.88 svanāmapadavinyāsān oṃkārādinamontagān gandhapuṣpapavitrādyaiḥ pūjayettān prayatnataḥ // SvaT_3.89 indrādyanantaparyantāṃl lokapālān prapūjayet tato maṇḍalakaṃ madhye yāgabhūmau prakalpayet // SvaT_3.90 pañcagavyena liptvādau gandhatoyena copari śivāmbhasāstramantreṇa samprokṣya tvavaguṇṭhayet // SvaT_3.91 brahmasthānasya pūrveṇa gurūn pūjya vināyakam vāyavye pūjayeddevi gandhapuṣpairanukramāt // SvaT_3.92 athaitāṃstu namaskṛtya ājñāṃ dattāṃ vibhāvayet tatastu madhyadeśasthaṃ yogapīṭhaṃ prakalpayet // SvaT_3.93 pūrvoktena vidhānena bhairaveśaṃ varānane pūjayitvā pavitrādyais trirāvaraṇasaṃyutam // SvaT_3.94 svadhyānaguṇasaṃyuktaṃ mudrālaṅkārabhūṣitam mantrasandhānakaṃ pūrvaṃ nāḍīsandhānameva ca // SvaT_3.95 paramīkaraṇaṃ kuryād vyāpakena pareṇa tu naivedyān vividhākārān dattvā mudrāṃ pradarśayet // SvaT_3.96 praṇipātaṃ japaṃ kṛtvā nivedya vidhipūrvakam paścādbaliḥ pradātavyo mātṛṇāṃ bhūtasaṃhate // SvaT_3.97 bhūteśvarāṇāṃ deveśi kṣetrapālasya sarvataḥ tataḥ snāyādathoddhūlya athavācamya suvrate // SvaT_3.98 tato 'gnikuṇḍaṃ gatvā tu pūrvavacchodhanaṃ tathā bhairavaṃ pūjayettatra vidhidṛṣṭena karmaṇā // SvaT_3.99 agneḥ santarpaṇaṃ kuryāt sahasreṇa śatena vā tataścaruṃ ca śrapayet sthālīṃ saṃgṛhya nirvraṇām // SvaT_3.100 śivāmbhasā tu prakṣālya kavacenāvaguṇṭhayet candanādyairvilimpettāṃ mṛṣṭadhūpena dhūpayet // SvaT_3.101 sūtreṇa veṣṭayet kaṇṭhe varmabhūtena suvrate darbheṇāstrasvarūpeṇa kalpayenmaṇḍalaṃ priye // SvaT_3.102 prokṣya caiva śivāmbhobhiḥ kavacenāvaguṇṭhayet āsanaṃ tatra vinyasyed anantādiśivāntakam // SvaT_3.103 mūrtibhūtāṃ nyasetsthālīṃ tatrasthaṃ bhairavaṃ yajet trirāvaraṇasaṃyuktaṃ gandhapuṣpairanukramāt // SvaT_3.104 mānasena prayogeṇa bhāvapuṣpairvarānane cullīṃ samprokṣya cāstreṇa kuṇḍavaccārcayettataḥ // SvaT_3.105 tatra sthālīṃ samāropya paścādagniṃ nyasedadhaḥ kṣīraṃ prokṣya śivāmbhobhis taṇḍulāṃśca samāsataḥ // SvaT_3.106 mantreṇāṣṭaśatenaiva prakṣipya pācayecchanaiḥ mūlamantreṇa deveśi ekacittaḥ samāhitaḥ // SvaT_3.107 cālanodghāṭanādīni astramantreṇa kārayet taptābhidhāraṃ susvinne aṅgaiścaiva prakalpayet // SvaT_3.108 tribhistribhirghṛtenaiva sruveṇa juhuyāt priye bhūmau maṇḍalakaṃ kṛtvā praṇavenāvatārayet // SvaT_3.109 sthālīmājyopaliptāṃ tu śītāghāraṃ ca homayet bhairaveṇa ṣaḍaṅgena vaṣaḍjātiyutena ca // SvaT_3.110 maṇḍalaṃ kuṇḍasāmīpye kṛtvā darbhāsanaṃ nyaset sthālyāṃ tasyopari nyasya sampātaṃ mantrasaṃhitām // SvaT_3.111 japannekaikayāhutyā pātayed bhairaveṇa tu aṣṭotkṛṣṭaśatenaiva parāmṛtamanusmaran // SvaT_3.112 rajasyādau tato devi kartaryāṃ karaṇau tathā khaṭikātilājyasampātaṃ mūlamantreṇa kārayet // SvaT_3.113 tribhāgaṃ kalpayitvā taṃ caruṃ sthālyāṃ tu saṃsthitam śivāgnisādhakebhyaśca śivāyāgraṃ nivedayet // SvaT_3.114 dvitīyaṃ homayedagnau sādhakebhyastṛtīyakam caruṃ pātre tu saṃgṛhya pūjayedbhairaveṇa tu // SvaT_3.115 puṣpadhūpādibhirnītvā dhāmnaitaṃ vinivedayet hṛdādyāvaraṇasthānāṃ daśamāṃśaṃ nivedayet // SvaT_3.116 kalaśe 'pyevamevaṃ tu agnau homyaścaruḥ srucā bhairavasya śataṃ homyam aṅgānāṃ tu daśāṃśakam // SvaT_3.117 sādhakebhyastu yaccheṣaṃ pidhāya sthāpayet priye vināyake śataṃ homyaṃ bhūparigrahaṇe tathā // SvaT_3.118 adhivāse tathaiveha aṣṭottaraśataṃ hutiḥ prāyaścittanimittaṃ tu anulomavilomake // SvaT_3.119 nyūnātirikte deveśi aṣṭottaraśataṃ hutiḥ bhairavaṃ pūjayitvātha prārthyānujñāṃ varānane // SvaT_3.120 śiśoḥ karma prakartavyaṃ yathā bhavati tacchṛṇu dvāre maṇḍalakaṃ kṛtvā darbhaṃ tasyopari nyaset // SvaT_3.121 praṇavenāsanaṃ kalpyaṃ śiṣyaṃ tasminniveśayet samapādaṃ stabdhakāyaṃ saumyānanakṛtāñjalim // SvaT_3.122 guruḥ pūrvamukho 'streṇa prokṣayettaṃ śivāmbhasā bhasmanā tāḍayenmūrdhni astramantreṇa cālabhet // SvaT_3.123 nābhyūrdhvaṃ trīṃstathā vārān nabhyadhastrīn prakalpayet śivaṃ nyāsāṅgasahitaṃ pūjayedbhairaveṇa tu // SvaT_3.124 vastraṃ samprokṣya cāstreṇa kavacenāvaguṇṭhayet pūjayedbhairaveṇaiva mukhaṃ pracchādayettathā // SvaT_3.125 hastābhyāṃ taṃ gṛhītvātha viśejjavanikāntaram devasyābhimukhaṃ kṛtvā puṣpaṃ prāṇau pradāpayet // SvaT_3.126 prakṣepayettato dhāmnā mukhamudghāṭya darśayet vidyāmantragaṇaiḥ sārdhaṃ kāraṇaṃ sasadāśivam // SvaT_3.127 ajñānapaṭanirmuktaḥ prabuddhaḥ paśurīkṣate daṇḍavaddharaṇīṃ gatvā praṇipatya punaḥ punaḥ // SvaT_3.128 kṛtakṛtyaḥ prahṛṣṭātmā prahṛṣṭanayanaṃ śiśum utthāpya hastān saṃgṛhya dakṣiṇāṃ mūrtimānayet // SvaT_3.129 tatra maṇḍalakaṃ kṛtvā puṣpeṇa praṇavāsanam tasyopari śiśuṃ nyasya ūrdhvakāyamudaṅmukham // SvaT_3.130 guruḥ pūrvānanaḥ sthitvā prokṣaṇādīni kārayet upaveśya tataḥ kṛtvā sakalīkaraṇe vidhim // SvaT_3.131 viśeṣaphalasiddhyarthaṃ mumukṣoḥ sādhakasya vā gandhadigdhau karau kṛtvā astreṇa pariśodhayet // SvaT_3.132 kavacenāvaguṇṭhyaitau plāvayedamṛtena tu anantamāsanaṃ kalpyaṃ bhairavāṅgāni vinyaset // SvaT_3.133 vyomnyātmānaṃ yojayitvā śiśoḥ śoṣyā tanuḥ priye āgneyīṃ dhāraṇāṃ dhyātvā nirdahyāstreṇa taṃ śiśum // SvaT_3.134 dhūmajvālāvinirmuktaṃ dagdhakāyaṃ vibhāvayet bhasmībhūtaṃ tataḥ śāntaṃ plāvayedamṛtena tu // SvaT_3.135 vyomavaccintayeddehaṃ caitanyaṃ kanakāgnivat śaktinyāsaṃ nyasetpūrvaṃ kamalaṃ praṇavena tu // SvaT_3.136 tasyopari tadātmānaṃ dhyāyejjyotirmayaṃ śubham mūrtimantraṃ samuccārya mūrtibhūtaṃ prakalpayet // SvaT_3.137 pūrvoddhṛtena mantreṇa plāvayedamṛtena tu mantranyāso yathāpūrvam aṣṭātriṃśatkalāvadhi // SvaT_3.138 kalādhvānaṃ nyaset paścāc chāntyatītādyanukramāt sphaṭikābhā tathā kṛṣṇā raktā śuklā ca pītakā // SvaT_3.139 śāntyatītādikā jñeyās tattvabhūtāstu tāḥ kalāḥ dhāmnāvāhya tathāṅgāni nyasyāntaḥkaraṇaṃ bhavet // SvaT_3.140 ātmāntaḥkaraṇe yadvat tadvatpūjāṃ samārabhet dhāma proccārya sandadhyāt sabāhyābhyantaraṃ punaḥ // SvaT_3.141 śivahaste vibhuṃ dhyātvā mantragrāmaṃ sujājvalam dhāmoccārya ca sandhāya śiṣyamūrdhni karaṃ nyaset // SvaT_3.142 adhomukhena hṛtpṛṣṭhe śivahastena cālabhet utthāpya dattvā puṣpaṃ tu añjalau bhairaveṇa tu // SvaT_3.143 praveśyābhyarcayecchambhuṃ śivamuccārya nikṣipet nirgatya vandayeddevaṃ daṇḍavat triḥ pradakṣiṇam // SvaT_3.144 śivakumbhāgnimadhyasthaṃ sthaṇḍilasthaṃ ca vandayan śivapūjāgnikāryādau sakalīkṛtavigrahaḥ // SvaT_3.145 nānyathā prāksvarūpeṇa pūjanārho bhavettu saḥ nītvā kuṇḍasamīpaṃ taṃ śiṣyahastāviyogataḥ // SvaT_3.146 ātmasavye 'tha digbhāge maṇḍalaṃ praṇavena tu praṇavenāsanaṃ dattvā tasyopari śiśuṃ nyaset // SvaT_3.147 upaveśya kare darbhaṃ bhairaveṇa samarpayet mūlaṃ śiṣyasya hastasthaṃ sāgramācāryajaṅghayoḥ // SvaT_3.148 piṅgalā madhyamā nāḍī śiṣyadehādvinirgatā saivātra darbhabhūtā tu gurunāḍyāṃ layaṃ gatā // SvaT_3.149 nāḍīsandhānahetvarthaṃ bhairaveṇāhutitrayam tayā nāḍyā praveṣṭavyaṃ śiṣyasya hṛdaye sakṛt // SvaT_3.150 grahaṇākarṣaṇārthaṃ tu gṛhṇan muñcan punaḥ punaḥ dīkṣākāle yataścaivaṃ tadarthaṃ nāḍisaṃhatiḥ // SvaT_3.151 śiṣyasyātha śirobhūmau bhairaveṇa vidhāya tu sampātaṃ sarvamantraistu dhruveṇājyāhutiṃ kṣipet // SvaT_3.152 mūlamantraṃ samuccārya svā ityagnau prapātayet heti śiṣyasya śirasi sampātaḥ śivacoditaḥ // SvaT_3.153 śiṣ.yadehe tu ye mantrāḥ sabāhyābhyantaraṃ sthitāḥ kuṇḍasthāḥ pūjitā ye tu dhāmādyāvaraṇāntagāḥ // SvaT_3.154 yugapattarpaṇaṃ teṣāṃ sampātastena kīrtitaḥ ekaikasyātra mantrasya āhutitritayena tu // SvaT_3.155 utthāpya ca tataḥ śiṣyaṃ tadarthaṃ mantratarpaṇam bhairavāya śataṃ hutvā hṛdādau daśakaṃ hutiḥ // SvaT_3.156 dhāmnā cotthāya hotavyaṃ pūrṇāhutyānutarpayet mantrāṇāṃ dīpanaṃ kuryād dhāmādyastrāvadhi kramāt // SvaT_3.157 huṃkāradvayamadhye tu mūlamantraṃ samuccaran praṇavādiphaḍantena āhutīḥ pratipādayet // SvaT_3.158 hṛdādīnāṃ ca sarveṣāṃ jātiruktātra dīpane pāśānāṃ bandhanārthāya mantrāṇāṃ dīpanaṃ smṛtam // SvaT_3.159 mantrāḥ karaṇabhūtāstu paśukāryasya sādhane ācāryaḥ karaṇaṃ proktaḥ śivarūpo yataḥ smṛtaḥ // SvaT_3.160 krūrakārye tu kartavye mantrān sandīpya yojayet krūrajātyanurūpeṇa vācakān yojayet sadā // SvaT_3.161 bhrukuṭīkarālavadanān vācyarūpān vicintayet saumyajātiyutān saumye saumyarūpān vicintayet // SvaT_3.162 pāśakarma tato vakṣye kanyākartitasūtrakam triguṇaṃ triguṇīkṛtya pāśabandhanasūtrakam // SvaT_3.163 śivāmbho 'streṇa samprokṣya kavacenāvaguṇṭhayet pūjayitvā vidhānena gandhapuṣpādidhūpakaiḥ // SvaT_3.164 prasārayedgṛhītvā tan mūrdhādyaṅguṣṭhakāvadhi śiṣyasya stabdhadehasya nāḍībhūtaṃ vicintayet // SvaT_3.165 suṣumnā madhyamā nāḍī sarvanāḍīsamanvitā oṃkārādi svanāmnā tu namaskārāvasānakam // SvaT_3.166 śiṣyadehasthitāṃ nāḍīṃ sūtre saṃgṛhya yojayet gandhapuṣpādibhiḥ pūjya kavacenāvaguṇṭhayet // SvaT_3.167 sannidhānāhutīstisraḥ svanāmapadajātikāḥ śivāmbho 'streṇa samprokṣya śiṣyasya hṛdayaṃ punaḥ // SvaT_3.168 tāḍayedastrapuṣpeṇa hṛdi citsaṃhṛtā bhavet huṃkāroccārayogena recakena viśeddhṛdi // SvaT_3.169 nāḍīrandhreṇa gatvā tu caitanyaṃ bhāvayecchiṣoḥ kadambagolakākāraṃ sphurattārakasannibham // SvaT_3.170 hṛtsthaṃ chittvāstrakhaḍgena humphaṭkārāntajātinā dhāmnā cāṅkuśarūpeṇa karṣecchaktyavadhi kramāt // SvaT_3.171 dvādaśāntaṃ tu saṃgṛhya sampuṭya hṛdayena tu saṃhāramudrayā yojyaṃ sūtre nāḍīprakalpite // SvaT_3.172 vyāpakaṃ bhāvayitvā tu kavacenāvaguṇṭhayet bhairaveṇāhutīstisraḥ sannidhānasya hetave // SvaT_3.173 dvitīyaḥ sūtradehastu pāśā yatra sthitāstvime bandyāścedyāstathā dāhyāḥ sūtrasthāne na vigrahe // SvaT_3.174 pāśāstu trividhā bhāvyā māyīyāṇavakarmajāḥ caitanyarodhakāstvete kāryakāraṇarūpiṇaḥ // SvaT_3.175 malaḥ karma nimittaṃ tu naimittikamataḥ param ādhārarūpaṃ naimittaṃ śarīrabhuvanādikam // SvaT_3.176 nimittamabhilāṣākhyaṃ vicitrairheturūpakaiḥ tāṃścāvalokayet sūtre bandhyabandhanahetutaḥ // SvaT_3.177 pāśānāṃ tāḍanaṃ kāryaṃ humphaṭkārāntajātinā svanāmapraṇavādyena śāntyatītādyanukramāt // SvaT_3.178 puṣpeṇa tāḍayenmūrdhni grāhyaṃ hūmādi yojayet huṃpha.kārāntayogenāgṛhya saṃhāramudrayā // SvaT_3.179 dhāmnā tu yojayet sūtre namaskārāntayoginā evaṃ śāntyādikān pāśān sthānāt saṃgṛhya yojayet // SvaT_3.180 bhāvayettrividhān pāśān pañcatattvādhvavyāpakān trayāṇāṃ vyāpikā śaktiḥ kriyākhyā pārameśvarī // SvaT_3.181 śāntyatītādibhedena pañcasaṃjñāpratiṣṭhitā ādheyagraha ādhāraṃ gṛhītaṃ bhāvayet paśoḥ // SvaT_3.182 gandhapuṣpādibhiḥ pūjya sūtre pāśāṃśtu tarpayet śāntyatītākrameṇaiva āhutīnāṃ trayaṃ trayam // SvaT_3.183 sannidhānāya pāśānām ataḥ pāśāṃstu dīpayet svanāmajātiphaṭkāradhāmabhiśca trayaṃ trayam // SvaT_3.184 viśleṣakaraṇārthaṃ tu pāśānāṃ dīpanaṃ bhavet dīptāḥ pāśāstato bandhyās tāḍanagrahaṇādinā // SvaT_3.185 sūtrasthāṃstāḍayetpuṣpaiḥ svadehasthāniva kramāt dhāmnā ca sampuṭīkṛtya svanāmnā ca sakṛtsakṛt // SvaT_3.186 bandhane tu prayogo 'yaṃ sūtre granthīn pradāpayet bandhane parimāṇaṃ ca karmaṇo viṣayasya ca // SvaT_3.187 ṣaṭtriṃśattattvamadhyastho bhuṅkte bhogaṃ na cānyathā pāśān saṃsthāpya pātre tu saṃpātaṃ juhuyāt sakṛt // SvaT_3.188 pātrasampuṭamadhyasthān sthaṇḍile vinivedayet nītvā samarpayet kumbhe pāśān saṃrakṣa he vibho // SvaT_3.189 darbhaṃ vimocayecchiṣyaṃ puṣpaṃ pāṇau pradāpayet shtaṇḍile śivakumbhe ca śivāgnau ca prapūjayet // SvaT_3.190 tataḥ pradakṣiṇaṃ kṛtvā daṇḍavannipatedbhuvi utthāpya pañcagavyādīn dadyādvai bhairaveṇa tu // SvaT_3.191 gomayena śucau deśe kāryaṃ maṇḍalakatrayam ekasmin maṇḍale viṣṭaḥ pañcagavyaṃ śiśuḥ pibet // SvaT_3.192 upaviśya dvitīye tu carukaṃ prāśayedbudhaḥ ācamya dantakāṣṭhaṃ tu tṛtīye maṇḍale sthitaḥ // SvaT_3.193 bhakṣayitvā ca deveśi tataścaiva vinikṣipet pūrvaṃ paścāttathaiśordhvaṃ cottarasyāṃ ca śobhanam // SvaT_3.194 anyasyāmaśubhaṃ viddhi tasya homaḥ śataṃ bhavet ācāryo juhuyāt paścāt prāyaścittaṃ śivena tu // SvaT_3.195 vidhernyūnātiriktasya cittavikṣepakarmaṇi aṣṭottaraśataṃ hutvā prāyaścittād viśuddhyati // SvaT_3.196 paścātsantarpayeddhomasahasreṇa śatena vā mantrāṃśca daśabhāgena vahnau naivedyadāpanam // SvaT_3.197 viśeṣapūjanaṃ cārghaṃ mudrābandhaṃ varānane stotraṃ vādyaṃ tataḥ kṛtvā caruṃ prāśya visarjayet // SvaT_3.198 nirodhārgheṇa cārghaṃ tu dattvā caiva varānane recakena tu saṃgṛhya bhairavaṃ tamanusmaran // SvaT_3.199 muṣṭinā pūritaṃ nītvā pūjayitvā varānane agniṣṭhaṃ vai pūrakeṇa gṛhītvā sthāpayet punaḥ // SvaT_3.200 tatrasthaṃ pūjayitvā ca kalaśe tu vinikṣipet kusumādibhirabhyarcya kumbha eva tu bhairavam // SvaT_3.201 prakṣipya caiva nirmālyaṃ gomayena spṛśet priye śivāmbhasā tu samprokṣya śiṣye śayyāṃ prakalpayet // SvaT_3.202 gṛhiṇo darbhaśayyāṃ tu yatervai bhasmanā priye pūrvāśirā gṛhī kāryo yatirvai dakṣiṇāśirāḥ // SvaT_3.203 tatra sthitasya śiṣyasya śikhābandhaṃ varānane siddhārtharocanādyaiśca rakṣāṃ kuryādasiṃ smaran // SvaT_3.204 bhasmanā rocanādyaiśca astraprākāracintanam kavacenāvaguṇṭhyaiva śiṣyaṃ tu svāpayettataḥ // SvaT_3.205 tataścaiva tu nirgatya balikarma samārabhet balistu kalpitaḥ pūrvaṃ sarvabhūteṣvathādarāt // SvaT_3.206 taṃ tu saṃgṛhya deveśi pūrvādīśāntakaṃ kṣipet bhūtā ye vividhākārā divyabhaumāntarikṣagāḥ // SvaT_3.207 pātālatalasaṃsthāśca śivayāge subhāvitāḥ dhruvādisarvabhūtāśca aindrādyāśāsthitāśca ye // SvaT_3.208 svāhākārasamāyogāt tṛpyantūccārayan kṣipet namaskāreṇa sampūjya gandhairdhūpairanukramāt // SvaT_3.209 pūrvādīśānaparyantam adhaścordhvaṃ samantataḥ koṇasthān kṣetrapālāṃśca patitāñchvapacānapi // SvaT_3.210 baliṃ dattvā tu sarvebhya ācamya ca varānane sakalīkaraṇaṃ kṛtvā krameṇa prāśayeccarum // SvaT_3.211 sahāyaiḥ sahito vīra ekacittaḥ samāhitaḥ prāṅmukha udaṅmukho vā maṇḍalasthaḥ pṛthakpṛthak // SvaT_3.212 pañcagavyaṃ pibet pūrvaṃ carukaṃ dantadhāvanam prāśyaivaṃ sakalīkṛtya rakṣāṃ pūrvavadeva ca // SvaT_3.213 yāgabūmau svapet pāścāc chiṣyaiḥ saha varānane bhairavadhyānayogena samādhau jāgradeva vā // SvaT_3.214 svacchandatantre 'dhivāsapaṭalastṛtīyaḥ caturthaḥ paṭalaḥ pratyūṣe vimale kṛtvā śaucādyān purrvavatkramāt sakalīkaraṇaṃ kṛtvā pūrvavat praviśedgṛham // SvaT_4.1 śiṣyaśca śucirācāntaḥ puṣpahastaḥ (...) guruṃ tataḥ praṇamya śirasā (...) hṛṣṭo guroḥ svapnānnivedayet // SvaT_4.2 śubhān svapnān pravakṣyāmi aśubhāṃśca varānane svapneṣu madirāpānam āmamāṃsasya bhakṣaṇam // SvaT_4.3 krimiviṣṭhānulepaṃ ca rudhireṇābhiṣecanam bhakṣaṇaṃ dadhibhaktasya śvetavastrānulepanam // SvaT_4.4 śvetātapatraṃ mūrdhasthaṃ śvetasragdāma bhūṣaṇam siṃhāsanaṃ rathaṃ yānaṃ dhvajaṃ rājyābhiṣecanam // SvaT_4.5 ratnāṅgābharaṇādīni tāmbūlaṃ phalameva ca darśanaṃ śrīsarasvatyoḥ śubhanāryavagūhanam // SvaT_4.6 narendrairṛṣibhirdevaiḥ siddhavidyādharairgaṇaiḥ ācāryaiḥ saha saṃvādaṃ kṛtvā svapne prasiddhyati // SvaT_4.7 nadīsamudrataraṇam ākāśagamanaṃ tathā bhāskarodayanaṃ caiva prajvalantaṃ hutāśanam // SvaT_4.8 grahanakṣatratārāṇāṃ candrabimbasya darśanam harmyasyārohaṇaṃ caiva prāsādaśikhare 'pi vā // SvaT_4.9 narāśvavṛṣapotebhataruśailāgrarohaṇam vimānagamanaṃ caiva siddhamantrasya darśanam // SvaT_4.10 lābhaḥ siddhacaroścaiva devādīnāṃ ca darśanam guṭikāṃ dantakāṣṭhaṃ ca khaḍgapādukarocanāḥ // SvaT_4.11 upvītāñjanaṃ caiva amṛtaṃ pāratauṣadhīḥ śaktiṃ kamaṇḍaluṃ padmam akṣasūtraṃ manaḥśilām // SvaT_4.12 prajvalatsiddhadravyāṇi gairikāntāni yāni ca dṛṣṭvā siddhyati svapnānte kṣitilābhaṃ vraṇaṃ tathā // SvaT_4.13 kṣatajārṇavasāṃgrāmataraṇaṃ vijayaṃ raṇe jvalatpitṛvanaṃ ramyaṃ vīravīreśibhirvṛtam // SvaT_4.14 vīravetālasiddhaiśca mahāmāṃsasya vikrayam mahāpāśoḥ saṃvibhāgaṃ labdhvā devebhya ādarāt // SvaT_4.15 ātmanā pūjayan devaṃ japan dhyāyan stuvannapi suhutaṃ cānalaṃ dīptaṃ pūjitaṃ vā prapaśyati // SvaT_4.16 haṃsasārasacakrāhvamayūraśavarohaṇam mātṛbhirbhairavaścaiva mātṛrudragaṇaiḥ saha // SvaT_4.17 bhairavaṃ bhairavīṃ dṛṣṭvā siddhyatyatra na saṃśayaḥ śubhāḥ svapnā mayākhyātā aśubhāṃśca nibodha me // SvaT_4.18 tailābhyaṅgastathā pānaṃ viśanaṃ ca rasātale andhakūpe ca patanam atha paṅke nimajjanam // SvaT_4.19 vṛkṣavāhanayānebhyaḥ patanaṃ harmyaparvatāt kartanaṃ karṇanāsābhyām atha vā hastapādayoḥ // SvaT_4.20 patanaṃ dantakośānām ṛkṣavānaradarśanam vetālakrūrasatvānāṃ tathaiva kālapūruṣāḥ // SvaT_4.21 kṛṣṇordhvakeśā malināḥ kṛṣṇamālyāmbaracchadāḥ raktākṣī strī ca yaṃ svapne puruṣaṃ tvavagūhayet // SvaT_4.22 mriyate nātra saṃdeho yadi śāntiṃ na kārayet gṛhaprasādabhedaṃ ca śayyāvastrāsaneṣu ca // SvaT_4.23 ātmano 'bhibhavaṃ saṃkhya ātmadravyāpahāraṇam kharoṣṭraśvasṛgāleṣu kaṅkagṛdhrabakeṣu ca // SvaT_4.24 mahiṣolūkakākeṣu rohaṇam ca pravartanam bhakṣaṇam pakvamāṃsasya raktamālyānulepanam // SvaT_4.25 kṛṣṇaraktāni vastrāṇi vikṛtātmā prapaśyati hasanaṃ valganaṃ svapne mlānasragdāmadhāraṇam // SvaT_4.26 svamāṃsotkartanaṃ bandhaṃ kṛṣṇasarpeṇa bhakṣaṇam udvāhaṃ ca tathā svapne dṛṣṭvā naiva prasidhyati // SvaT_4.27 aśubhā hyevamākhyātā vijñeyā deśikottamaiḥ śubhāstatrānumedyāstu aśubheṣu tu homayet // SvaT_4.28 aṣṭottaraśataṃ dhāmnā prāyaścittādviśuddhyati pūrvavat sakalīkṛtya vighnoccāṭanarakṣaṇam // SvaT_4.29 veṣṭanaṃ pūrvavat kuryāc chivambhaḥ śivahastakam lokapālāṃstu saṃpūjya śivakumbhaṃ ca sthaṇḍilam // SvaT_4.30 agnikāryaṃ yathāpūrvaṃ pūrṇāhutiprapātanam prāyaścittaṃ tataḥ paścād dusvapnārthaṃ yaduktavān // SvaT_4.31 evaṃ pūjādikaṃ kṛtvā visṛjya sthaṇḍilacchivam nirmālyāpanayaṃ kṛtvā bhūmiṃ saṃśodhya pūrvavat // SvaT_4.32 nityakarma tataḥ kuryāt pūjāhomajapādikam nityāhnike samāpte tu naimittikamathācaret // SvaT_4.33 upalipya śivāmbhobhir bramhmasthānaṃ prapūjayet bhāvena gandhapuṣ.pādyaiḥ tato maṇḍalamālikhet // SvaT_4.34 karaṇīṃ khaṭikāṃ caiva bhairaveṇa prapūjayet dhāmnā tu rajasāṃ pātaḥ sitādyaśvāgamoditaḥ // SvaT_4.35 niṣpanne maṇḍale snātvā nityakarma samācaret nityakarmasamāptau tu kuryānnaimittikaṃ budhaḥ // SvaT_4.36 snānādi pūrvamantraiḥ sakalīkaraṇādikam ātmarakṣāstraprākāradvārapālādipūjanam // SvaT_4.37 vighnoccāṭanadigbandhau bhūpātālakhavāsinām astraprākāramāropya kavacenāvaguṇṭhanam // SvaT_4.38 udaṅmukhaṃ tūpaviṣṭaḥ karaśuddhyādi pūrvavat śivāmbhaḥ śivahastaṃ ca arghatrayaprakalpanam // SvaT_4.39 lokapālāṃstu saṃpūjya śivakumbhaṃ prapūjayet maṇḍalasyāgrato bhūtvā maṇḍalaṃ prokṣya cāsinā // SvaT_4.40 varmaṇā veṣṭayet paścāt praṇavenābhimantrayet aṣṭottaraśataṃ dhāmnā rajodoṣairviśuddhyati // SvaT_4.41 caturdikṣvastraṃ saṃpūjya dvāre gandhādibhiḥ kramāt prākāraṃ bhāvayedastraṃ maṇḍalaṃ praviśet tataḥ // SvaT_4.42 gurūn saṃpūjya vighneśaṃ puṣpādyaiḥ praṇavena tu anantamāsanaṃ prāgvac chivāntaṃ praṇavena tu // SvaT_4.43 mūrtyādi pūrvannyasyed dhṛdādyāvaraṇāntagam pūrvoktavidhinā pūjya naivedyāni nivedayet // SvaT_4.44 nirodhārgheṇa cārdhaṃ tu datvā caiva nirodhayet japadhyānādikaṃ kṛtvā agniṣṭhaṃ bhairavaṃ yajet // SvaT_4.45 nāḍīsaṃdhānakaṃ triṣṭhaṃ kṛtvā saṃtarpayedvibhum ātmano niṣkaloccāraṃ kṛtvā kumbhe niveśayet // SvaT_4.46 kalaśasthasya vāmena rocayet pūrayettataḥ maṇḍalasthasya savyena punarvāmena rocayet // SvaT_4.47 agniṣṭhasya tu tattejo dakṣiṇena viśan smaret evaṃ sādhanakaṃ kṛtvā tatastarpaṇamārabhet // SvaT_4.48 daśabhāgavibhāgena hutvā pūrṇāhutiṃ kṣipet prāyaścittaviśuddhyarthaṃ kuryādaṣṭottaraṃ śatam // SvaT_4.49 vidheḥ pūrṇātiriktasya dhāmnā pūrṇāhutiṃ tataḥ ācāryoṭhārdhahastastu maṇḍalaṃ praviśettataḥ // SvaT_4.50 saṃpūjya parameśānaṃ puṣpādyairardhapaścimam mudrāṃ baddhvā praṇamyādau jānubhyāmavaniṃ gataḥ // SvaT_4.51 vijñāpayeta paśvarthaṃ prārabdhyoyaṃ makhottamaḥ snānādhivāsanādyaṃ yan maṇḍale 'gnau ca yatkṛtam // SvaT_4.52 vidhānaṃ puṣkalaṃ samyak tvatprasādādihāstu tat idānīṃ śiṣyadehe tu sakalīkaraṇādikā // SvaT_4.53 yojanyantādhvaśuddhistu tvatprasādāt prasiddhyatu evamastvityanujñātaḥ parameśena vīrarāṭ // SvaT_4.54 labdhānujñaḥ prahṛṣṭātmā niṣkrāmenmaṇḍalādbahiḥ paśvarthāya kṛtaṃ yattu tadgṛhītvārdhapātrakam // SvaT_4.55 dhāmnastu dakṣiṇe bhāge kārayenmaṇḍalaṃ guruḥ praṇavāsanaṃ kuśairnyasya śuciṃ śiṣyaṃ niveśayet // SvaT_4.56 śivāmbho 'streṇa saṃtāḍya bhasmanā ca kuśaiḥ kramāt maṇḍale kalpite śiṣyaṃ mūrtibhūtaṃ prakalpayet // SvaT_4.57 upaviśya karanyāsaṃ nirdāhādyastrapūrvakam sabāhyābhyantaraṃ nyāsaṃ mantrasaṃdhānameva ca // SvaT_4.58 śivahastaḥ pradātavyo dhyātvā devaṃ sujājvalam mūrdhni saṃpātayettejaḥ pāśāṅkuravināśanam // SvaT_4.59 utthāpya ca tato nītvā maṇḍalaṃ tu praveśayet vastraṃ saṃprokṣya toyena kavacenāvaguṇṭhayet // SvaT_4.60 pūjayedgandhapuṣpādyair bhairaveṇābhimantrayet netre baddhā tu netreṇa puṣpaṃ pāṇau pradāpayet // SvaT_4.61 akāmānnikṣipetpuṣpaṃ devasyābhimukhaṃ sthitaḥ puṣpapātavaśānnāma kuryādvai sādhakasya ca // SvaT_4.62 mumukṣorgururicchātaḥ nāma vai sādhakasya vā mukhamudghāṭya taṃ śiṣyaṃ śivāya praṇipātayet // SvaT_4.63 pradakṣiṇamataḥ kṛtvā maṇḍalegnau praṇamya ca agnikuṇḍasamīpe tu ācāryaḥ paśunā saha // SvaT_4.64 ātmasavyetha digbhāge maṇḍalaṃ praṇavena tu pūrvannāḍisaṃdhānaṃ tad arthaṃ cāhutitrayam // SvaT_4.65 saṃpātābhihutiṃ kṛtvā aṇutarpaṇameva ca pūrṇāhutiṃ tato dattvā prāyaścittāni homayet // SvaT_4.66 dhāmnā cāṣṭaśataṃ paścāt pātayedāhutitrayam jātyuddhāre dhruveṇaiva dvijatvāpādane tathā // SvaT_4.67 bījāhāre tathā deśabhāvaśuddhau dvijo bhavet praṇavenāhutīstisro rudrāṃśāpādane tathā // SvaT_4.68 astreṇa prokṣayecchiṣyaṃ puṣpayuktena tāḍayet recakena tato gatvā śiṣyadehe viśeddhṛdi // SvaT_4.69 oṃkārādi śivaṃ japtvā astramantraṃ phaḍantagam viśleṣakaraṇaṃ kṛtvā caitanyasya vidhānataḥ // SvaT_4.70 chedayedastramantreṇa kavacenāvaguṇṭhayet aṅkuśena samākṛṣya dvādaśānte tu kārayet // SvaT_4.71 tatrasthaḥ pudgalo grāhyaḥ saṃpuṭyaiva dhruveṇa tu saṃhāramudrayā samyak pūrakeṇa viśeddhṛdi // SvaT_4.72 saṃskubhya sarasīkṛtya recayetpudgalaṃ punaḥ tyajantaṃ devatāṣaṭkaṃ tataścāpi svakaṃ padam // SvaT_4.73 tatrasthaṃ pudgalaṃ gṛhya saṃpuṭya ca bhavena tu saṃhāramudrayoddhṛtya śiṣyasya hṛdi yojayet // SvaT_4.74 bhairaveṇābhimantrya evam upavītaṃ śiśordadet ādhānādyāvadantyeṣṭiṃ dvijatve saṃskṛto bhavet // SvaT_4.75 piṇḍasyāpādanaṃ jāteḥ āhutitritayena tu caitanyasyāpi saṃskāram ādhānāntyeṣṭitaḥ param // SvaT_4.76 sūkṣmavijñānataḥ kṛtvā dvijatve saṃskṛto bhavet śatahomaṃ sahasraṃ vā hutvā pūrṇāhutiṃ tataḥ // SvaT_4.77 samayī saṃskṛto hyevaṃ vacaneṣyārhatā bhavet śravaṇe 'dhyayane home pūjanādau tathaiva ca // SvaT_4.78 caryādhyānaviśuddhātmā labhate padamaiśvaram atha dīkṣādhvaśuddhyarthaṃ bhuktimuktiphalārthinām // SvaT_4.79 vidhānamucyate sūkṣmaṃ pāśavicchattikārakam guruḥ saṃpṛcchate śiṣyaṃ dvividhaṃ phalakāṅkṣiṇam // SvaT_4.80 phalamākāṅkṣase yādṛk tādṛk sādhanamārabhe vāsanābhedataḥ prāptiḥ sādhyamantrapracoditā // SvaT_4.81 mantramudrādhvadravyāṇāṃ homaḥ sādhāraṇaḥ smṛtaḥ vāsanābhedato bhinnaḥ śiṣyāṇāṃ ca gurostathā // SvaT_4.82 sādhako dvividhastatra śivadharmyekataḥ sthitaḥ śivamantraviśuddhādhvā sādhyamantraniyojitaḥ // SvaT_4.83 jñānavāṃścābhiṣiktaśca mantrārādhanatatparaḥ trividhāyāstu siddhervai so 'trārhaḥ śivasādhakaḥ // SvaT_4.84 dvitīyo lokamārgastha iṣṭāpūrtavidhau rataḥ karmakṛtphalamākāṅkṣañ śubhaikastho 'śubhojjhitaḥ // SvaT_4.85 tasya kāryaṃ sadā mantrair aśubhāṃśavināśanam gṛhastho vā yatirvāsāv āśramaikatamasthitaḥ // SvaT_4.86 mumukṣurdvividhaḥ prokto nirbījo bījavānpunaḥ bālabāliśavṛddhastrībhogabhugvyādhitātmanām // SvaT_4.87 eṣāṃ nirbījikā dīkṣā samayadivivarjitā vidvaddvandvasahānā tu sabījā kīrtitā priye // SvaT_4.88 dīkṣānugrāhikā teṣāṃ samayācārasaṃyutā viśeṣasamayācārā mantrākhye ye prakīrtitāḥ // SvaT_4.89 te 'tra pālyāḥ prayatnena mokṣasiddhimabhīpsatā sabījā sā tuvijñeyā putrakācāryayoḥ sthitā // SvaT_4.90 gṛhastho vāśramī vātha yatiḥ saṃkalpya dīkṣayet pāśasūtrakamādāya śiṣyadehe 'valambayet // SvaT_4.91 adhvānaṃ saṃdhayedagnau dhāmnā caiva vicakṣaṇaḥ kumbhamaṇḍalavahnisthaś cādhvātmasthaḥ śiśośca yaḥ // SvaT_4.92 sūtrasthaścāpi caikatra adhvasaṃdhiḥ prakīrtitaḥ ṣaḍvidhasyādhvamārgasya sādhāraṇagatasya tu // SvaT_4.93 kuṇḍe saṃkalpya saṃśodhyamadhvasaṃdhau tu homayet mūlamantrāṣṭaśatikamadhvasaṃdhānahetutaḥ // SvaT_4.94 adhvāvalokanaṃ paścād vyāpyavyāpakabhedataḥ bhuvanavyāptitā tattveṣv anantādiśivāntake // SvaT_4.95 vyāpakāni ca ṣaṭtriṃśat mantravarṇapadātmakāḥ tattvāntarbhāvinaḥ sarve vācyavācakayogataḥ // SvaT_4.96 kalāntarbhāvinaste vai nivṛttyādyāśca tāḥ smṛtāḥ hṛdādyā vācakāstāsāṃ bījāmantrāḥ prakīrtitāḥ // SvaT_4.97 ekikasyāḥ kalāyāśca pṛthagvyāptiṃ vibhāvayet pṛthivyādikalā jñeyā brahmādyāḥ kāraṇāśca te // SvaT_4.98 evaṃ vyāptiṃ bhāvayitvā adhvopasthāpanaṃ bhavet trirāhutiṃ dhruveṇaiva adhvaśuddhirato bhavet // SvaT_4.99 agnau tu pūjite deve adhvanyāse kṛte sati tadeva pādādārabhya pṛthivyādikramānnyaset // SvaT_4.100 dhāmādhiḥ praṇavādiśca nivṛttyai ca namaḥ punaḥ upasthāpanamantro 'yaṃ vyāptiṃ dhyātvādhvasaṃsthitām // SvaT_4.101 nivṛttyabhyantare pṛthvī śatakoṭipravistarā tasyāṃ ca bhuvanānāṃ ca śatamaṣṭottarāvadhi // SvaT_4.102 aṣṭāviṃśatiḥ padāni varṇa eko 'tra saṃsthitaḥ mantrau dvāveva vijñeyau adhvaṣaṭkaṃ vibhāvayet // SvaT_4.103 puṣpagandhādinā pūjya saṃnidhāvāhutitrayam māyīyā bhuvanākārā malāḥ karma ca saṃsthitāḥ // SvaT_4.104 śarīrabhuvanākārā māyīyāḥ parikīrtitāḥ bhogahetuśca karma syād abhilāṣo malo 'tra tu // SvaT_4.105 evaṃ pāśatrayaṃ bhāvyaṃ dīkṣāyāmadhvasaṃsthitam tadviśuddhyai ca dīkṣā ca kriyate sā yathāvidhi // SvaT_4.106 ādau śaktiṃ nyaseddevi kalātattvasamanvitām hṛdā saṃkalpya vāgīśīṃ vyāpikāṃ sarvayoniṣu // SvaT_4.107 śatarudrādyanantāntaṃ yonayo vividhāḥ sthitāḥ samakālamṛtutvena vāgīśīṃ saṃnidhāpayet // SvaT_4.108 dhruveṇa pūjayetpuṣpair gandhadhūpairanukramāt oṃkāreṇāhutistisro vāgīśīsaṃnidhāpane // SvaT_4.109 śiṣyaṃ saṃprokṣya cāstreṇa tāḍayedastramuccaran recakenātmano gatvā chindyāttasyāsinā hṛdaḥ // SvaT_4.110 dhāmnākṛṣya tadātmānaṃ dvādaśānte nidhāpayet dhruveṇa tatsthaṃ saṃpuṭya caitanyaṃ mudrayātmani // SvaT_4.111 pūrayedbhairaveṇaiva kumbhayedrecayettataḥ dvādaśāntāttu saṃgṛhya yojayedbhavamudrayā // SvaT_4.112 ātmānamīśvaraṃ dhyātvā māyāṃ vāgīśvarīmapi saṃyojya tasyāṃ caitanyaṃ śarīrāṇyadhvani sṛjet // SvaT_4.113 prākkarmavāsanāśeṣaphalabhogatvahetave yugapadbhinnabhogāni deśakālaśarīrataḥ // SvaT_4.114 mantraśaktyā vipacyante pudgalāśca tathāvidhāḥ bhinādehā visṛjyante garbhe vāgīśiyoniṣu // SvaT_4.115 dhāmnā ca yojayitvā ca juhuyādāhutitrayam yugapatsarvagarbheṣu dehā vividharūpakāḥ // SvaT_4.116 bhairavecchāsusaṃpannaḥ śatarudrādyanantagāḥ garbheṣu garbhaniṣpatti bhairaveṇāhutitrayam // SvaT_4.117 hutvā tu jananaṃ kāryaṃ punastenāhutitrayāt sarvayoniṣu dehāste yugapadvṛddhimāgatāḥ // SvaT_4.118 bhoganiṣpattaye karma vyāparasahakāraṇam tadabhāvānna bhogaḥ syāt tadarthaṃ mārjanaṃ smṛtam // SvaT_4.119 arjite [ārjite] sati bhoktavyo bhogo duḥkhasukhātmakaḥ layaḥ paramayā prītyā sukhaduḥkhādike 'pyalam // SvaT_4.120 tisṛbhistisṛbhirhomaṃ dhāmnaiva triṣu kārayet āhutīnāṃ śataṃ homyaṃ dhāmnā niṣkṛtaye punaḥ // SvaT_4.121 yatkarmabhogyarūpaṃ tu jātyāyurbhogalakṣaṇam niṣkṛtyante viśuddhyettad bhūlokasamavasthitam // SvaT_4.122 saṃsārā daśacatvāraḥ saṃskārā aṣṭabhiḥ saha catvāriṃśad dvijatvāya vakṣyante bhuvanādhvani // SvaT_4.123 yonirbījaṃ tathā bhāva āhāro deśa eva ca eteṣāṃ śodhanaṃ devi rudrāṃśāpādanaṃ tathā // SvaT_4.124 atrāvalokanaṃ kṛtvā niṣ.kṛtyāmeva śuddhyati viṣayā bhuvanākārā ye kecidbhogyarūpiṇaḥ // SvaT_4.125 bhuktakarmaphalāśeṣā niṣkṛtistena sā smṛtā viśleṣo niṣkṛterbhogāt bhogābhāve sa hi smṛtaḥ // SvaT_4.126 bhoktṛtvaṃ viṣayāsaktir malakāryaṃ prakīrtitam bhoktṛtvābhāvastatraiva śarīreṇa tu yatkṛtam // SvaT_4.127 viśleṣaḥ kriyate tasya paśormantraiḥ śivājñayā dhāmnā cāhutayastisro viśleṣakaraṇāya ca // SvaT_4.128 āhutitritayaṃ dhāmnā pāśacchede 'pi dāpayet pāśā dehe tu māyīyāḥ kalādyā bhūtakāvadhi // SvaT_4.129 śarīrakaraṇākārāḥ puruṣārthaprasiddhaye bhogābhāvādvipadyante śarīrāṇi sahasradhā // SvaT_4.130 pāśacchede vidhistasya mantraiśca vidhicoditaiḥ evaṃ pāśatrayasyāpi viśleṣo dīkṣayocyate // SvaT_4.131 śarīraśeṣabhaṅgena ekacaitanyabhāvanā pūrṇāhutiṃ śivenaiva vauṣaḍjātiyutena ca // SvaT_4.132 śuddhatattvāgrasaṃsthaṃ tac caitanyaṃ kanakaprabham uddhārāyāhutīstisraḥ punardhāmnā tu dāpayet // SvaT_4.133 tasmāt tattvādgṛhītvā tu caitanyaṃ malasaṃyutam mudrayā prāgvidhānena ātmasthaṃ pūrayedddhṛdi // SvaT_4.134 kumbhitvā recya saṃgṛhya dvādaśāntād dhruveṇa tu śiṣyadehe niveśyaitan nāḍīrandhreṇa pūrvavat // SvaT_4.135 tatsthīkaraṇahetvarthaṃ dhāmnā caivāhutitrayam kalāśuddhyavasāne tu brahmāṇaṃ kāraṇādhipam // SvaT_4.136 svanāmapraṇavāhvānapūrvaṃ saṃtarpya cārpayet śabdasparśo tyajet tasmin dhruvādyau nāmasaṃyutau // SvaT_4.137 svāhākāraprayogena tau brahmaṇi nivedayet tisṛbhistisṛbhirhomāt puryaṣṭāṃśaṃ nivedayet // SvaT_4.138 āmantraṇavibhaktyā tu śrāvaṇāṃ tasya kārayet brahmāṇaṃ pūjayitvā tu homaṃ kṛtvā visarjayet // SvaT_4.139 dhruveṇābhyarcya vāgīśīṃ saṃtarpya ca visarjayet hutvāvalokayettatra viśuddhaṃ pāśajālakam // SvaT_4.140 prākkarmabhāvikasyātha abhāvaṃ bhāvayettadā mumukṣornirapekṣatvāt prārabdhrekaṃ na śodhayet // SvaT_4.141 sādhakasya tu bhūtyarthaṃ prākkarmaikaṃ tu śodhayet prākkarmāgāmi caikasthaṃ bhāvayitvā ca dīkṣayet // SvaT_4.142 śivadharmiṇyasau dīkṣā lokadharmiṇyato 'nyathā prāktanāgamikasyāpi adharmakṣayakāriṇī // SvaT_4.143 lokadharmiṇyasau jñeyā mantrārādhanavarjitā prārabdhadehabhede tu bhuṅkte sa hyaṇimādikān // SvaT_4.144 bhuktvā vrajedūrdhvaṃ guruṇā yatra yojitaḥ sakale niṣkale vāpi śiṣyācāryavaśādbhaved // SvaT_4.145 nirvāṇe 'pi sabījāyāṃ karmābhāvādvipadyate samayācārapāśaṃ hi dīkṣitaḥ pālayettu yaḥ // SvaT_4.146 taṃ pāśaṃ naiva śuddhyeta sā sabījā prakīrtitā samayācārapāśaṃ tu nirbījāyāṃ viśodhayet // SvaT_4.147 dīkṣāmātreṇa muktiḥ syād bhakrimātrādguroḥ sadā sadyonirvāṇadā dīkṣā nirbījā sā dvitīyakā // SvaT_4.148 atītanāgatārabdhapāśatrayaviyojikā dīkṣāvasāne śuddhiḥ syād dehatyāge paraṃ padam // SvaT_4.149 evaṃ bhāvānusāreṇa śiṣyāṇāṃ guruṇā sadā phalaṃ tu vividhākāraṃ niṣpādyeta sudīkṣayā // SvaT_4.150 acintyā mantraśaktirvai parameśamukhodbhavā kriyā kāle prayoktavyā guruṇā bhaktipūrvikā // SvaT_4.151 viṣāṇamiva pāśānāṃ mantraiḥ kavalanaṃ dhruvam karoti mantratattvajñaḥ śivāveśī guruḥ kṣaṇāt // SvaT_4.152 kalāsaṃdhānakaṃ kuryāc chuddhāśuddhadvirūpagam śuddhamuccārayedhrasvam aśuddhaṃ dīrghameva ca // SvaT_4.153 ekatvaṃ bhāvayitvā tu līnaṃ śuddhaṃ vibhāvayet praṇavādinivṛttistu pratiṣṭhā tadanantaram // SvaT_4.154 namaskārastadante tu kalāsaṃdhānakaṃ smṛtam āvāhya sthāpya saṃpūjyāhutīstisraḥ prapātayet // SvaT_4.155 kalāsaṃdhānametaddhi vyāptiṃ tasyāvalokayet gulphādārabhya nābhyantaṃ śiṣyadehe 'dhvakalpanam // SvaT_4.156 pratiṣṭhāyā bhavedvyāptiś caturviṃśatitattvikā ṣaṭpañcāśadbhuvanikā trayoviṃśativarṇikā // SvaT_4.157 jñeyaikaviṃśatipadā trimantrā ca vidhīyate mukhyā hyete smṛtāḥ pāśāḥ sūkṣmānantarvibhāvayet // SvaT_4.158 anyattantraprasiddhiṃ tu tanmātrendriyaśodhanam ṣaṭkośānviṣayān pañca tadantarbhāvayetsadā // SvaT_4.159 viśeṣasthāpanaṃ kṛtvā pūjyā gandhādibhistataḥ bhairaveṇāhutīstisraḥ tasyā vāgīśikalpanā // SvaT_4.160 svanāmāvāhanādyasya ardhahomādi pūrvavat prokṣaṇaṃ tāḍanaṃ cheda ākarṣagrahaṇe tathā // SvaT_4.161 dhāmnāpūrya kumbhayitvā chittvātha grāhayetpunaḥ yojanaṃ garbhadhāritvaṃ jananaṃ pūrvavatkramāt // SvaT_4.162 aiśvarīṃ mūrtimāsthāya tāḍanādīni kārayet adhikārasthathā bhogo layo niṣkṛtireva ca // SvaT_4.163 śivarūpeṇa kartavyāḥ niṣkṛtiḥ śirasā punaḥ viśleṣaśca hṛdā homyaḥ pāśacchedastathāsinā // SvaT_4.164 pūrṇāhutisamuddhāraṃ pūrvavadbhairaveṇa tu sadāśivatanau sthitvā viśleṣādīni kārayet // SvaT_4.165 ātmasthaṃ pūrakeṇaiva tatsthaṃ recakavṛttitaḥ svanāmnoccārayedviṣṇuṃ dhyātvāvāhya tu sthāpayet // SvaT_4.166 pūjayetpuṣpagandhādyaiḥ tarpaṇāhutitrayam rasaṃ puryaṣṭakāṃśaṃ tu arpayedviṣṇave sadā // SvaT_4.167 visarjayettato viṣṇuṃ vāgīśīṃ ca visarjayet kalāsaṃdhiryathāpūrvaṃ hrasvadīrghaprayogataḥ // SvaT_4.168 abhāvaṃ bhāvayettasmin pāśajāle tvanantake kalādvayavinirmuktaḥ paśurūrdhvagamotsukaḥ // SvaT_4.169 tasyedānīṃ tṛtīyasyāṃ vidyāyāṃ yojya śodhayet sthāpayitvā saṃpūjya juhuyādāhutitrayam // SvaT_4.170 evaṃ tu saṃmukhīkṛtya prāgivādhvāvalokanam puṃstattvādyāvanmāyāntaṃ vidyāyā vyāptiriṣyate // SvaT_4.171 sapta tattvāni bhuvanasaptaviṃśatireva ca padaviṃśatirākhyātā varṇāḥ sapta prakīrtitāḥ // SvaT_4.172 mantrau dvau ṣaḍvidhādhvānaṃ jñātvā vāgīśikalpanam praṇavena samāvāhya vyāpinīṃ sarvayoniṣu // SvaT_4.173 samakālamṛtutvena dhyātvā saṃpūjya tarpayet tataḥ śivāmbhasā śiṣyaṃ prokṣya cāstreṇa tāḍayet // SvaT_4.174 tenaiva cāstrabhūtena huṃphaṭkārayutena tu ātmano revakenaiva śiṣyadehe viśeddhṛdi // SvaT_4.175 astramantreṇa saṃchedya viśeṣāśleṣyāstreṇa karṣayet dvādaśāntāttu saṃgṛhya ātmasthaṃ pūrvavatkuru // SvaT_4.176 pūrakeṇātha saṃkumbhya recayitvā tu yojayet pūrvavaddvyāpakaṃ tasya caitanyaṃ sarvayoniṣu // SvaT_4.177 yogādyaṃ layaparyantaṃ dhāmnā caivātra pūrvavat śikhayā śatahomāttu vidyāyā niṣkṛtirbhavet // SvaT_4.178 praṇavādi tato rudram āvāhya sthāpya pūjayet tato 'sya vinyaseddevi gandharūpe dhruvāhutī // SvaT_4.179 puryaṣakāṃśaṃ vinyasya visarjya rudradevatām vāgīśīṃ ca visarjyaivaṃ kalāsaṃdhiśca pūrvavat // SvaT_4.180 hrasvadīrghavibhāgena vidyāṃ śāntau niyojayet saṃdhānārthaṃ tu mūlena juhuyādāhutitrayam // SvaT_4.181 svanāmnāvāhanaṃ śānter vidhipūrvaṃ nivedanam prameyabhāvanāṃ kṛtvā pūjayet kusumādibhiḥ // SvaT_4.182 trirāhutiṃ tu mūlena vidyātattvātsadāśivam tattvānāṃ tritaye vyāptir varṇānāṃ traya eva ca // SvaT_4.183 padaikādaśikā jñeyā purāṇi daśa sapta ca mantrau dvau ṣaḍvidho 'dhvaivaṃ mukhyāḥ pāśā ime smṛtāḥ // SvaT_4.184 sūkṣmapāśānanekāṃśca tadantarbhāvayetsadā vagīśīṃ kalpayettatra pūrveṇa vidhināhutiḥ // SvaT_4.185 pūjanaṃ mūlamantreṇa tataḥ prokṣaṇatāḍanam chedākarṣagrahaṃ caiva yogadhāritvajanma ca // SvaT_4.186 adhikārastathā bhogo layo vai pūrvavadbhavet sarve te mūlamantreṇa āhutitritayena tu // SvaT_4.187 niṣkṛtau śatahomaṃ tu kavacena tu kārayet viśleṣaṃ pāśachedaṃ tu kuryādastreṇa daiśikaḥ // SvaT_4.188 uddhārakaraṇātmasthatatsthīkārānbhavena tu svanāmnā praṇavādyena īśamāvāhya pūjayet // SvaT_4.189 saṃpūjya hutvā saṃtarpya buddhyahaṃkṛtidyaṃśakam svanāmnā praṇavādyaṃ tu svāhānte buddhimarpayet // SvaT_4.190 ahaṃkāraṃ tathāpyevaṃ hutvedaṃ kṣamayettataḥ vāgīśīṃ pūjayitvā tu tarpayitvā visarjayet // SvaT_4.191 kalāsaṃdhānakaṃ pūrvaṃ śāntyatīte tu yojayet hrasvadīrghavibhāgena juhuyādāhutitrayam // SvaT_4.192 dhruveṇa tattvasaṃdhānaṃ kartavyaṃ vidhivedinā kalopasthāpanaṃ paścād dhruveṇa juhuyātpriye // SvaT_4.193 trirāhutiprayogeṇa svanāmapadamuccaran śāntyatītāṃ samāvāhya sthāpayetpūjayetpunaḥ // SvaT_4.194 vyāptimālokya cādhvasthāṃ śivatattvagatāśca ye bindurnādastathā śaktiḥ śivatattve vyavasthitāḥ // SvaT_4.195 padamekaṃ mantra eko varṇāḥ ṣoḍaśa kīrtitāḥ bhuvanāni tu sūkṣmāṇi śāntyatīte tu bhāvayet // SvaT_4.196 śodhanīyā varārohe yāvatte śivaraśmayaḥ śivasyordhve śivo jñeyo yatra yukto na jāyate // SvaT_4.197 ṣaḍadhvā caikato jñeyaḥ tasya saṃkhyāṃ punaḥ śṛṇu kalāśca pañca vijñeyās tattvaṣaṭtriśadeva tu // SvaT_4.198 sacaturviṃśati jñeyaṃ bhuvanānāṃ śatadvayam ekāśītipadānyatra varṇārdhaśatikā smṛtā // SvaT_4.199 mantrā ekādaśā jñeyā ityetaccādhvamaṇḍalam etasmiñśuddhimāpane muktimāpnoti dīkṣitaḥ // SvaT_4.200 dhruveṇāvāhya vāgīśīṃ vinyaset pūrvavaddhutiḥ saṃpūjya kusumādayistu tadyonau pūrvavatpaśum // SvaT_4.201 dhruveṇa sarvaṃ kartavyaṃ jananādilayāntakam niṣ.kṛtau śatahomaṃ tu mūlamantreṇa kalpayet // SvaT_4.202 viśleṣapāśacchedābhyāṃ prāgvatkuryāddhruveṇa tu graheṇātmasthatatsthatvaṃ praṇavena paśoḥ smṛtam // SvaT_4.203 sadāśivamathāvāhya mūlamantraṃ samuccaran namaskāreṇa saṃsthāpya puṣpaiḥ saṃpūjya tarpayet // SvaT_4.204 manaḥ puryaṣṭakāṃśaṃ tu vinyasetkāraṇeśvare praṇavādi samuccārya manaḥsaṃjñāṃ namastathā // SvaT_4.205 vinyasya pūjayetpaścāt saṃjñāsvāhāntameva ca āhutitritayaṃ hutvā puryaṣṭāṃśādviśuddhyati // SvaT_4.206 tato visarjayeddevaṃ kāraṇaṃ ca sadāśivam puṣpādibhiḥ samabhyarcya vāgīśīṃ tadanantaram // SvaT_4.207 tā tu saṃpūjya saṃtarpya vijñāpyā bhaktibhāvitā kṣamasva devadeveśi paśvarthaṃ kheditā mayā // SvaT_4.208 idānīṃ noparoddhavyaṃ gaccha devi svaviṣṭapam visarjyaivaṃ kalā bhāvyā śāntyatītā layaṃ gatā // SvaT_4.209 svaśaktyādhāraparyante susūkṣmābhāvasaṃsthite ātmatattvavibhāgena dhāmnā vai juhuyācchatam // SvaT_4.210 saśaboccārayogena ātmatattve tu homayet māyātattvāvadhi jñeyaṃ daiśikena mahādhvare // SvaT_4.211 vidhivaikalyakarmārthaṃ prāyaścittaviśuddhaye vidyātatve tu hotavyaṃ śatamaṣṭottaraṃ priye // SvaT_4.212 upāṃśūccarayogena vidyātattve tu homayet sadāśivāntamadhvānaṃ vidyātattvaṃ vinirdiśet // SvaT_4.213 mantroccaravolomena prāyaścittaṃ tu yadbhavet tadviśuddhyai sa homaḥ syād vidyātattve tu yaḥ kṛtaḥ // SvaT_4.214 manovijñānavaikalyāt prāyaścittaṃ tu yadbhavet tacchuddhyarthaṃ śive tattve mūlamantreṇa homayet // SvaT_4.215 mānasena prayogena śaktyante 'dhvani saṃsthitam tattvatrayaviśuddhyante śikhācchedaṃ tu kalpayet // SvaT_4.216 adhvāntasthāṃ parāṃ śāntām anaupamyāmanāmayām vyāpinīṃ sarvatattvānāṃ sarvakāraṇakāraṇam // SvaT_4.217 dhyātvā śiśoḥ śikhāgre tu puṣpāgre jalabinduvat kartarīṃ śikhayāmantrya śikhayā cchedayecchikhām // SvaT_4.218 śikhāṃ samarpya cānyasya nirgacchetsa saśiṣyakaḥ snānaṃ samācarecchiṣyaḥ gurorācamanaṃ bhavet // SvaT_4.219 snānamuddhūlanaṃ vātha ācaretsvecchayā guruḥ praviśya sakalīkṛtya pūrṇayā juhuyācchikhām // SvaT_4.220 hutvā nirgamya cācamyākṣālya sruksruvakartarīḥ praviśya sakalīkṛtya śivahastānupūjanam // SvaT_4.221 tatastu maṇḍale paścāt pūjayetparameśvaram puṣpādibhiraśeṣaistu tato vijñāpayecchivam // SvaT_4.222 bhagavaṃstvatprasādena adhvaṣṭakavyavasthitam paśuṃ saṃgṛhya saṃśodhya śikhācchedāvasānakam // SvaT_4.223 tvanmukhoktavidhānaṃ tu leśato vartitaṃ mayā tvacchaktyaiva tu gantavyam āśu dhruvapadaṃ śivam // SvaT_4.224 idānīṃ yojane karma tavājñānuvidhāyinaḥ ājñā me dīyatāṃ nātha śiṣyaṃ saṃyojayāmyaham // SvaT_4.225 labdhānujñātamātmānaṃ prahṛṣṭo nirgataḥ purāt ardhahasto vrajedagnim śiṣyamāhūya prokṣayet // SvaT_4.226 pūrvavaccāsanasthasya sakalīkaraṇādikam antaḥkaraṇavinyāsaṃ nāḍīsaṃdhānapūrvakam // SvaT_4.227 pūjanaṃ tarpaṇaṃ cāgnau mantrāṇāṃ ca śivasya ca daśabhāgavibhāgena yathā dravyānusārataḥ // SvaT_4.228 mantrānsaṃśodhayetpaścāt sakalīkaraṇe sthitān sakṛdāhutiyogena adhikāro vivarjyatām // SvaT_4.229 sakalīkaraṇatvena na kadācitpaśoḥ punaḥ yojanīyaṃ prayogaṃ tu adhunā kathayāmi te // SvaT_4.230 jñātvā cārapramāṇaṃ tu prāṇasaṃcārameva ca ṣaḍvidhādhvavibhāgaṃ tu prāṇaikatra yathāsthitam // SvaT_4.231 haṃsoccāraṃ tu varṇaiśca kāraṇatyāgameva ca śūnyaṃ samarasaṃ jñeyaṃ tyāgaṃ saṃyogamudbhavam // SvaT_4.232 bhedanaṃ ca padārthānāṃ bhāvaprāptivaśātpunaḥ ātmavidyāśivavyāptim evaṃ jñātvā tu yojayet // SvaT_4.233 tadvibhāgaṃ pravakṣyāmi yathā jñāyeta tattvataḥ ṣaṭtriṃśadaṅgulaścāro hṛtpadmādyāvaśaktitaḥ // SvaT_4.234 tuṭiṣoḍaśamānena kālena kalitaḥ priye saṃcarantaṃ vibhāgena yathāvattaṃ śṛṇuṣva me // SvaT_4.235 hṛtpadmādyāvadayanaṃ bhāgamekaṃ tyajettu saḥ nāsikāgre dvitīyaṃ tu śaktyante tu tṛtīyakam // SvaT_4.236 tatrastho vinivarteta yāvattattvaṃ na vindati vidite tu pare tattve tatrastho 'pi na bādhyate // SvaT_4.237 śaktyā cādho yadā gacched abudhastu tadā bhavet hṛdgataḥ punaruttiṣṭhed budhyamānaḥ sa ucyate // SvaT_4.238 śaktiṃ prāpya budho jñeyaḥ vyāpinyaṃśe prabuddhatā atītaḥ suprabuddhastu unmanastvaṃ tadā bhavet // SvaT_4.239 na kālo na kalā cāro na tattvaṃ naca kāraṇam sunirvāṇaṃ paraṃ śuddhaṃ gurupāramparāgatam // SvaT_4.240 tadvoditvā vimucyeta gatvā bhūyo na jāyate adhvaṣṭkaṃ yathā prāṇe saṃsthitaṃ kathayāmi te // SvaT_4.241 āpādānmūrdhaparyantaṃ citeḥ saṃvedanaṃ hi yat bhuvanādhvā sa vijñeyas tattvādhvā ca tathaiva hi // SvaT_4.242 kalākalitasaṃtānaḥ prāṇaḥ saṃcarate sadā nivṛttiśca pratiṣṭhā ca adhobhāge pravartike // SvaT_4.243 vidyā śāntistathā cordhve śāntyatītā tvadhiṣṭhikā tadatītaḥ paro bhāvaḥ tadūrdhvam. padamavyayam // SvaT_4.244 evaṃ bindukalā jñeyā nādaśaktyātmikāśca yāḥ vyāpinyādyātmikā yāśca vyāpyavyāpakabhedataḥ // SvaT_4.245 prāṇaikasaṃsthitāḥ sarvāḥ ṣaṭtyāgātsaptame layaḥ kalādhvaivaṃ samākhyāto varṇādhvānaṃ nibodha me // SvaT_4.246 varṇāḥ śabdātmakāḥ sarve jagatyasmiṃścarācare sthitāḥ pañcaśatā bhedaiḥ śāstreṣvānantyakoṭiṣu // SvaT_4.247 śabdātprāṇaḥ samākhyātas tasmādvarṇāstu prāṇataḥ utpadyante layaṃ yānti yatra śabdo layaṃ gataḥ // SvaT_4.248 śabdātīto varārohe tattvena saha yujyate yuktaḥ sarvagato devi dharmādharmavivarjitaḥ // SvaT_4.249 nādho nirīkṣate bhūyaḥ śivatattvaṃ gato yadā adho vai yātyadharmeṇa dharmeṇordhvaṃ vrajetpunaḥ // SvaT_4.250 vijñānena dvayaṃ tyaktvā sarvagastu bhavediha varṇādhvaivaṃ samākhyātaḥ padādhvā procyate 'dhunā // SvaT_4.251 ekāśītipadānyeva vidyārājasthitānyapi varṇātmakāni tānyatra varṇāḥ prāṇātmakāḥ sthitāḥ // SvaT_4.252 tasmādevaṃ padānyatra tāni prāṇakrameṇa tu padādhvaivaṃ samākhyātaḥ mantrādhvānaṃ nibodha me // SvaT_4.253 mantrikādaśikā yā tu sā ca haṃse vyavasthitā padikādaśikā sā ca prāṇe carati nityaśaḥ // SvaT_4.254 akāraśca ukāraśca makāro bindureva ca ardhacandro nirodhī ca nādo nādānta eva ca // SvaT_4.255 śaktiśca vyāpinī caiva samanaikādaśī smṛtā unmanā ca tato 'tītā tadatītaṃ nirāmayam // SvaT_4.256 mantrā evaṃ sthitāḥ prāṇe haṃsoccārastathocyate hakārastu smṛtaḥ prāṇaḥ svapravṛtto halākṛtiḥ // SvaT_4.257 akāreṇa yadā yukta ukāracaraṇena tu makāramātrayā yukto varṇoccāro bhavetsphuṭaḥ // SvaT_4.258 binduḥ śiraḥsamāyogāt susvaratvaṃ prapadyate nādo 'sya vadanaṃ proktaḥ vadanaṃ śabdamīrayet // SvaT_4.259 anenaiva ca yogena haṃsaḥ puruṣa ucyate brahmaviṣṇvīśamārgeṇa caranvai sarvajantuṣu // SvaT_4.260 śaktitattve layaṃ yāti vijñānenordhvatāṃ vrajet vyāpinīṃ samanāṃ tyaktvā vrajedunmanayā śivam // SvaT_4.261 śivatattvagato haṃso na caret vyāpako bhavet haṃsoccāraḥ samākhyātaḥ kāraṇaiśca samanvitaḥ // SvaT_4.262 hakāraḥ prāṇaśaktyātmā akāro brahmavācakaḥ hṛdi tyāgo bhavettasya ukāro viṣṇuvācakaḥ // SvaT_4.263 kaṇṭhe tyāgo bhavettasya makāro rudravācakaḥ tālumadhye tyajettaṃ tu binduścaiveśvaraḥ svayam // SvaT_4.264 tyāgastatra bhruvormadhye nāde vācyaḥ sadāśivaḥ lalāṭānmūrdhaparyantaṃ tyāgastasya vidhīyate // SvaT_4.265 śaktivyāpinīsamanās tāsāṃ vācyaḥ śivo 'vyayaḥ mūrdhamadhye tyajecchaktiṃ tadūrdhve vyāpinīṃ tyajet // SvaT_4.266 samanāṃ unmanāṃ tyaktvā ṣaṭtyāgātsaptame layaḥ sūkṣmasūkṣmatarairbhāvair evamevaṃ tyajetpriye // SvaT_4.267 sthūlasthūlatarairbhāvair nānāsiddhiphalapradaiḥ sūkṣmo 'tyantaṃ paro bhāvas tv abhāvaḥ sa vidhīyate // SvaT_4.268 unmanā tvaparo bhāvaḥ sthūlastasyāparo mataḥ tasyāparaṃ punaḥ śūnyaṃ saṃsparśaṃ ca tato 'param // SvaT_4.269 śabdo jyotiḥ tato mantrāḥ kāraṇā bhuvanāni ca pañcabhūtātmabhuvanaṃ kāraṇaiḥ samadhiṣṭhitam // SvaT_4.270 bhuvanaṃ cintayedyastu vakṣyamāṇaikarūpakam bhuvaneśatvamāpnoti śivaṃ dhyātvā tu tanmayaḥ // SvaT_4.271 brahmādikāraṇānāṃ ca sādhane vigrahaṃ smaran pūrvoktalakṣaṇaṃ yaśca tanmayatvamavāpnuyāt // SvaT_4.272 mantriśca mantrasiddhistu japahomārcanādbhavet pūrvoktarūpakadhyānāt siddhyantyatra na saṃśayaḥ // SvaT_4.273 jyotirdhyānāttu yogīndro yogasiddhimavāpnuyāt tanmayatvaṃ yadāpnoti yogināmadhipo bhavet // SvaT_4.274 śabdadhyānācca śabdātmā vāṅmayāpūrako bhavet sparśadhyānācca sparśātmā jagataḥ kāraṇaṃ bhavet // SvaT_4.275 śūnyadhyānācca śūnyātmā vyāpī sarvagato bhavet samanadhyānayogena yogī sarvajñatāṃ vrajet // SvaT_4.276 unmanyā tu paraṃ sūkṣmam abhāvaṃ bhāvayetsadā sarvendriyamanotītas tv alakṣyo 'bhāva ucyate // SvaT_4.277 abhāvaṃ bhāvyaṃ bhāvena bhāvaṃ kṛtvā nirāśrayam sarvopādhivinirmuktam abhāvaṃ labhate padam // SvaT_4.278 eṣa te kāraṇatyāgaḥ kālatyāgaṃ nibodha me tuṭiṣoḍaśasaṃyuktaḥ prāṇastu samudāhṛtaḥ // SvaT_4.279 tuṭadvayaṃ samāśritya ekaiko bhairavaḥ sthitaḥ ahorātravibhāgena kurvantyudayameva te // SvaT_4.280 navamastu paro devaḥ tejasastūdayanti te sarvaṃ kālaṃ tyajetprāṇe yathāvatkathayāmi te // SvaT_4.281 tuṭayaḥ ṣoḍaśaivoktāḥ kālasya karaṇaṃ tu tāḥ tadādiḥ saṃsthitaḥ kālaḥ sarvaṃ carati vāṅmayam // SvaT_4.282 tuṭirlavo nimeṣaśca kāṣṭhā caiva kalā tathā muhūrtaścāpyahorātraḥ pakṣo māsa ṛtustathā // SvaT_4.283 ayanaṃ vatsaraścaiva yugaṃ manvantaraṃ tathā kalpaścaiva mahākalpaḥ śaktyante taṃ parityajet // SvaT_4.284 vyāpinyante paraḥ kālaḥ sa tadaṅgī tyajettu tam sa ca saptadaśo jñeyaḥ parārdhaparataḥ sthitaḥ // SvaT_4.285 so 'pi cāṣṭādaśo devi samanānte tu taṃ tyajet sarvakālaṃ tu kālasya vyāpakaḥ paramo 'vyayaḥ // SvaT_4.286 unmanyante pare yojyo na kālastatra vidyate nityo nityodito vyāpī ādirūpaṃ na saṃtyajet // SvaT_4.287 taṃ ca nityoditaṃ prāpya tanmayo jāyate sadā kālatyāgo bhavedevaṃ śūnyabhāvastvathocyate // SvaT_4.288 ūrdhvaśūnyamadhaḥśūnyaṃ madhyaśūnyaṃ tṛtīyakam śūnyatrayaṃ calaṃ hyetat tadadho madhya ūrdhvataḥ // SvaT_4.289 caturthaṃ vyāpinīśūnyaṃ samanāyāṃ ca pañcamam unmanāyāṃ tathā ṣaṣṭhaṃ ṣaḍete sāmayāḥ sthitāḥ // SvaT_4.290 tattvenādhiṣṭhitāḥ sarve sāmayā api siddhidāḥ ṣaṭ śūnyāni parityajya saptame tu layaṃ kuru // SvaT_4.291 tacchūnyaṃ tu paraṃ sūkṣmaṃ sarvāvasthāvivarjitam aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate // SvaT_4.292 abhāvaḥ sa samuddiṣṭo yatra bhāvāḥ kṣayaṃ gatāḥ sattāmātraṃ paraṃ śāntaṃ tatpadaṃ kimapi sthitam // SvaT_4.293 yatra yatra ca nādādisthūlā anye 'pi saṃsthitāḥ tatra tatra paraṃ śūnyaṃ sarvaṃ vyāpya vyavasthitam // SvaT_4.294 tadeva bhavati sthūlaṃ sthūlopādhivaśātpriye sthūlasūkṣmaprabhedena tadekaṃ saṃvyavasthitam // SvaT_4.295 tatprāpya tanmayatvaṃ ca labhate nātra saṃśayaḥ śūnyabhāvaḥ samākhyātaḥ sāmarasyaṃ nibodha me // SvaT_4.296 ātmanyekaḥ samaraso mantre jñeyo dvitīyakaḥ tṛtīyaṃ nāḍigaṃ kuryāc chaktau kuryāccaturthakam // SvaT_4.297 vyāpinyāṃ pañcamaṃ proktaṃ samanāyāṃ tu ṣaṣṭhakam tātvaḥ samaraso devi saptamastu vidhīyate // SvaT_4.298 śiṣyātmānaṃ tu saṃgṛhya pūrvoktavidhinā kramāt paścādātmani saṃyojya lolībhūtaṃ vicintayet // SvaT_4.299 pūrakaṃ kumbhakaṃ kṛtvā samānena nirodhayet yāvatyo nāḍayo devi tiryagūrdhvamadhaḥsthitāḥ // SvaT_4.300 samānena samākṛṣṭā ekībhūtā bhavanti tāḥ tāsu ye vāyavaste 'pi prāṇe samarasīgatāḥ // SvaT_4.301 nāḍayastu suṣumnāyām ekībhūtā vyavasthitāḥ tato vai uccarenmantraḥ nāde līnaṃ vicintayet // SvaT_4.302 mantra ātmā tathā nāḍī evaṃ samarasībhavet vāmadakṣiṇamadhye tu tato nādaṃ pramocayet // SvaT_4.303 setubandhaṃ ca taṃ mārgaṃ yatra gatvā na jāyate brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva ca // SvaT_4.304 ete 'tra samatāṃ yānti anyathā tu pṛthak pṛthak tasminsamuccarennādaṃ yāvacchaktau layaṃ gataḥ // SvaT_4.305 śaktimadhyagato nādaḥ śaktyātmā tu vidhīyate sarvaṃ śaktimayaṃ tatra sarvaṃ samarasībhavet // SvaT_4.306 tadūrdhvaṃ vyāpinīṃ prāpya sarvaṃ tanmayatāṃ vrajet samantādvyāpnuyādyasmād vyāpinītyabhidhīyate // SvaT_4.307 tadūrdhvaṃ samanāṃ vyāpya tanmayatvaṃ vrajetpunaḥ sā ca sarvagatā jñeyā sāmarasyena saṃsthitā // SvaT_4.308 ṣaṣṭhaṃ samarasaṃ tyaktvā saptamaṃ tu tato vrajet taṃ prāpya tanmayatvaṃ hi nātra kāryā vicāraṇā // SvaT_4.309 sa ca sarveṣu bhūteṣu bhāvatatvendriyeṣu ca sthāvaraṃ jaṅgamaṃ caiva cetanācetanasthitam // SvaT_4.310 adhvānaṃ vyāpya sarvaṃ tu sāmarasyena saṃsthitaḥ prasahya cañcalītyeva yogināmapi yanmanaḥ // SvaT_4.311 yasya jñeyamayo bhāvaḥ sthiraḥ pūrṇaḥ samantataḥ mano na calate tasya sarvāvasthāgatasya tu // SvaT_4.312 yatra yatra mano yāti jñeyaṃ tatraiva cintayet calitvā yāsyate kutra sarvaṃ śivamayaṃ yataḥ // SvaT_4.313 viṣayeṣu ca sarveṣu indriyārtheṣu ca sthitaḥ yatra yatra nirūpyeta nāśivaṃ vidyate kvacit // SvaT_4.314 evāṃ samarasaṃ jñātvā nāsau muhyet kadācana yasyaivaṃ sarvato bhāvaḥ so 'pi sarvagato bhavet // SvaT_4.315 evaṃ samarasaḥ prokto viṣuvattu nibodha me prathamaṃ prāṇaviṣuvan mātraṃ jñeyaṃ dvitīyakam // SvaT_4.316 tṛtīyaṃ nāḍiviṣuvat praśāntaṃ ca caturthakam pañcamaṃ śaktiviṣuvat ṣaṣṭhaṃ vai kāla ucyate // SvaT_4.317 saptama tattvaviṣuvat pravibhāgastvathocyate ātmānaṃ ca manaḥ prāṇe saṃyojya viṣuvadbhavet // SvaT_4.318 prāṇe viṣuvadākhyātaṃ māntraṃ viṣuvaducyate mantramuccārayettāvad yāvannānyamanā bhavet // SvaT_4.319 parāparavibhāgena mantrātmā tu taducyate māntraṃ viṣuvadityuktaṃ nāḍisthaṃ tannibodha me // SvaT_4.320 sarvāsāmeva nāḍīnāṃ madhye yā saṃvyavasthitā suṣumnā nāma sā jñeyā nābheḥ śaktyā śivaṃ gatā // SvaT_4.321 tatra pravāhayennādaṃ nāḍīviṣuvaducyate praśāntaṃ viṣuvaccaivam adhunā kathayāmi te // SvaT_4.322 ayane ṣaḍaṅgulaścāraḥ kāraṇānyaṅgule 'ṅgule tānyadhastātparityajya kāraṇāni ṣaḍeva tu // SvaT_4.323 saptame tu praśāntaṃ vai praśāntendriyagocaram praśāntaḥ stimito jñeyaḥ stimito niścalaḥ smṛtaḥ // SvaT_4.324 niścalo nistaraṅgaśca sthiraḥ pūrṇaḥ samantataḥ evaṃbhāvaṃ samāsthāya dīkṣā kāryā tu daiśikaiḥ // SvaT_4.325 etatpraśāntaviṣuvat śaktyupādhiṃ nibodha me śaktimadhyagato nādo nādordhvaṃ ca caredyadā // SvaT_4.326 tāvattu śaktiviṣuvat kālākhyaṃ tu nibodha me tuṭiḥ ṣoḍaśakā yā tu prāṇānte saṃvyavasthitā // SvaT_4.327 kālo bhrūkṣepamātrastu tatrānte kīrtito mayā taṃ parāparabhāgena punareva tridhā kuru // SvaT_4.328 aparaḥ ṣoḍaśo yāvat kālaḥ saptadaśaḥ paraḥ parāparastu yaḥ kālaḥ sa priye 'ṣṭādaśaḥ prabhuḥ // SvaT_4.329 prāṇa evaṃ tridhā kālaṃ kṛtvā caiva tyajetpunaḥ aparaḥ śaktimūrdhastho vyāpinyāṃ ca dvitīyakaḥ // SvaT_4.330 tṛtīyaḥ samanāsthāne tatkālaviṣuvatsmṛtam etatṣaṣṭhaṃ samākhyātaṃ saptamaṃ tātvvamucyate // SvaT_4.331 unmanā parato devi tatrātmānaṃ niyojayet tasminyuktastato hyātmā tanmayaśca prajāyate // SvaT_4.332 tattvākhyaṃ viṣuvaddevi sarveṣāṃ parataḥ sthitam viṣuvadevaṃvidhaṃ jñātvā ko na mucyeta bandhanāt // SvaT_4.333 viṣuvatte samākhyātaṃ padārthabhedanaṃ śṛṇu tyāgaṃ cānubhavaṃ caiva yojanaṃ ca pare pade // SvaT_4.334 padārthaikādaśī jñeyā unmanāntaḥ paro bhavet bhedayejjñānaśūlena jñānaṃ jñeyasya jñāpakam // SvaT_4.335 jñāpakaṃ bodhamatulaṃ dīpavadyotanaṃ yataḥ dīpahasto yathā kaścid dravyamālokya cāharet // SvaT_4.336 evaṃ jñānena ca jñeyaṃ tasmin kuryāttu saṃsthitam jñānaṃ vai lakṣaṇaṃ proktaṃ jñeyatatvasya suvrate // SvaT_4.337 lakṣaṇaṃ guṇa ākhyātaḥ kalā tattvasya sarvadā na guṇena vinā tattvaṃ na tattvena vinā guṇaḥ // SvaT_4.338 guṇaṃ gṛhṇanti sarvatra na tattvaṃ gṛhyate kvacit gṛhyate hyanumānena pratyak.ānubhavena ca // SvaT_4.339 arthipratyarthibhāvena āgamena tu labhyate āgamo jñānamiyuktam anantāḥ śāstrakoṭayaḥ // SvaT_4.340 śāstraṃ śabdātmakaṃ sarvaṃ śabdo haṃsaḥ prakīrtitaḥ haṃsayogaḥ purākhyātaḥ mātrāsaṃkhyā tvathocyate // SvaT_4.341 mātrāyogo yathā cāsya pramāṇaṃ hṛdayādis.u nābherūrdhvaṃ vitastyante kaṇṭhādhastātṣaḍaṅgule // SvaT_4.342 hṛdayaṃ madhyadeśe tu caturaṅgulasaṃmitam caturviṃśatitattvaistu brahmā tatra vyavasthitaḥ // SvaT_4.343 kaṇṭhamaṣṭāṅgulaṃ viddhi viṣṇustatra vyavasthitaḥ tattvāṣṭakena saṃyuktaḥ tadūrdhvaṃ caturaṅgulam // SvaT_4.344 māyātattvaṃ samāśritya rudrastālutale sthitaḥ aṅguladvayamānaṃ tu bhruvormadhyaṃ prakīrtitam // SvaT_4.345 tatreśvaraḥ sthito devi tattvadvayasamanvitaḥ ekādaśāṅgule caiva mūrdhvaṃ devaḥ sadāśivaḥ // SvaT_4.346 tattvadvayasamāyukto yāvadbrahmabilaṃ gataḥ tadūrdhvaikāṅgulā śaktiḥ śivastatra vyavasthitaḥ // SvaT_4.347 tvakcheṣe vyāpinī proktā samanā conmanā tataḥ tatparaṃ tu paraṃ tattvaṃ pramāṇaparivarjitam // SvaT_4.348 mātrāsaṃkhyā ca yogaścādhunā haṃsasya kathyate akāraśca hakāraśca dvāvetāvekataḥ sthitau // SvaT_4.349 vibhaktirnānayorasti mārutāmbarayoriva ekamātraḥ sa vijñeyo hṛdayātsaṃpravartate // SvaT_4.350 ukārastu dvimātro vai kaṇṭhasthāne samuccaret trimātrastu makāro vai tālumadhyagataścaret // SvaT_4.351 binduścaivārdhamātrastu mātrārdhaṃ hi sa ucyate bhruvormadhye sa uccāras tasya devi vidhīyate // SvaT_4.352 taccheṣāccārdhacandrastu pādamātrastvasau bhavet nirodhī cārdhapādastu lalāṭānte samuccaret // SvaT_4.353 nādaḥ ṣoḍaśakāṃśastu mūrdhāntaṃ yāvaduccaret dvātriṃśadaṃśā śaktistu ṣaṭtriṃśānte samuccaret // SvaT_4.354 vyāpinī catuḥṣaṣṭyaṃśā śaktestu parataḥsthitā samanā conmanā cordhvam amātraḥ paramo 'vyayaḥ // SvaT_4.355 mātrāsaṃkhyā ca yogaśca pramāṇaṃ parikīrtitam evaṃ jñātvā varārohe padārthān bhedayettataḥ // SvaT_4.356 bhedayenmatraśūlena mudrābhāvayutena ca mantro vai jñānaśaktiśca mudrā caiva kriyātmikā // SvaT_4.357 bhāvaśca mana ityuktaṃ tanmano buddhipūrvakam paraśca manasā gamya icchāśaktyā tvadhiṣṭhitaḥ // SvaT_4.358 yatra yatra bhavedicchā jñānaṃ tatra pravartate kriyākaraṇasaṃbandhāt tattvasyoccāraṇaṃ bhavet // SvaT_4.359 kriyākaraṇahīnasya na caivoccāraṇaṃ bhavet kriyā karaṇabhedena sā caiva trividhā smṛtā // SvaT_4.360 ekenoccārayettattvaṃ karaṇena vicakṣaṇaḥ nāḍīścātha dvitīyena dvārāṇi ca nirodhayet // SvaT_4.361 tṛtīyaṃ karaṇaṃ divyaṃ kṛtvā vai tattvamuccaret pūrakaṃ kumbhakaṃ kṛtvā sarvadvārāṇi rodhayet // SvaT_4.362 gudadvāreṇa ruddhena ruddhānyatra bhavanti hi dvāramekaṃ tataścordhve pravahattadvicintayet // SvaT_4.363 nāḍayo granthipadmāśca ye 'dhomukhagatāḥ priye te kumbhakena saṃruddhā vikasanti samantataḥ // SvaT_4.364 karaṇaṃ tu tataḥ kṛtvā lakṣaṇaṃ tasya vai śṛṇu jihvā tu tāluke yojyā kiṃcidūrdhvaṃ na saṃspṛśet // SvaT_4.365 īṣatprasārya vaktraṃ tu kiṃcidoṣṭhau na saṃspṛśet dantapaṅktī tathaiveha dṛṣṭiścādhordhvavarjitā // SvaT_4.366 kāyaṃ samunnataṃ kṛtvā karaṇaṃ divyamucyate divyaṃ ca karaṇaṃ kṛtvā tattvasyoccāraṇaṃ kuru // SvaT_4.367 kumbhitaścaiva yaḥ prāṇo recayettaṃ śanaiḥ śanaiḥ nāḍayo granthipadmāśca dehe yāḥsaṃvyavasthitāḥ // SvaT_4.368 recakena samākṣiptā ūrdhvasroto bhavanti te tato vai jñānaśūlena granthīnbhindan samuccaret // SvaT_4.369 bhitvā hṛtpadmagranthiṃ tu tataḥ śabdaḥ prajāyate yadākāśasamāyogāt ghoṣaśabdopamo bhavet // SvaT_4.370 kaṇṭhastho viramecchabdaḥ kaṇṭhaṃ prāpya varānane bhindataḥ kaṇṭhadeśaṃ tu śabdo dhugadhugāyate // SvaT_4.371 tālumadhyagataḥ prāṇo yadā bhavati suvrate bindatastālugranthiṃ tu śabdo ghumaghumāyate // SvaT_4.372 evaṃ te 'nubhavāḥ proktāḥ prāṇe carati suvrate trayaste 'ṣṭakalāḥ proktā uparyuparitaḥ kramāt // SvaT_4.373 tiṣṭhetsa yatra vai prāṇa ātmā tadgatimāpnuyāt tattadrūpaṃ bhavettasya sthānabhāvānurūpataḥ // SvaT_4.374 bhruvormadhyaṃ yadā gacchet sphoṭaśabdastu jāyate binduṃ bhedayato devi śabdo dhumadhumāyate // SvaT_4.375 kapirvai nārikīlena ācāryaḥ saha bindunā abhinnena kuto mokṣaṃ sabāhyābhyantaraṃ priye // SvaT_4.376 bhitvā binduṃ tato devi ardhacandraṃ vibhedayet bhidyataścārdhacandrasya lalāṭe jhimijhimāyate // SvaT_4.377 ardhacandraṃ tu bhittvā vai bhedayettu nirodhinīm tasyāstu bhidyamānāyāḥ śabdaḥ simisimāyate // SvaT_4.378 sthanatrayamidaṃ devi pañcapañcakalānvitam prāṇasya caratastatra yasminsthāne sa tiṣṭhati // SvaT_4.379 tattadrūpo bhavedātmā tāṃ tāṃ gatimavāpnuyāt nirodhinīṃ bhedayitvā tato nādaṃ vrajedbudhaḥ // SvaT_4.380 vaṃśaśabdasamaḥ śabdas tatra sūkṣmaḥ prajāyate bhedayennādasaṃsthānaṃ brahmarandhraṃ sudurbhidam // SvaT_4.381 bhidyato brahmarandhrasya śabdaḥ śumaśumāyate śaktimadhyagataḥ prāṇo vaṃśanādāntasaṃnibhaḥ // SvaT_4.382 tāṃ vai tu bhedayecchaktiṃ durbhedyāṃ sarvayoginām bhidyate ca yadā śaktiḥ śāntaḥ śumaśumastataḥ // SvaT_4.383 śaktiṃ bhitvā tato devi yaccheṣaṃ vyāpinī bhavet anubhāvo bavettatra sparśo yadvatpipīlikā // SvaT_4.384 sthānatrayamidaṃ devi pañcapañcakalānvitam yatra yatra caretprāṇas tattadrūpamavāpnuyāt // SvaT_4.385 yatra yatrāvatiṣṭheta tāṃ tāṃ gatimavāpnuyāt tasmādvai suprayatnena bhitvā yāti parāṃ gatim // SvaT_4.386 bhitvā vai vyāpinīṃ devi samanāyāṃ manastyajet manasā tu manastyaktvā jīvaḥ kevalatāṃ vrajet // SvaT_4.387 jīvo vai kevalastatra ātmajñānakriyānvitaḥ bandhanāśeṣanirmuktaḥ sattāmātrasvarūpakaḥ // SvaT_4.388 samastādhvapadātītaḥ śuddhavijñānakevalaḥ gṛhāṇāti nāparaṃ bhāvaṃ na paraṃ ca śivātmakam // SvaT_4.389 parāparavinirmuktaḥ svātmanyātmā vyavasthitaḥ ātmavyāptirbhavedeṣā śivavyāptirataḥ param // SvaT_4.390 bandhanāśeṣabhāvena sarvādhvopādhivarjitā aviditvā paraṃ tattvaṃ śivatvaṃ kalpitaṃ tu yaiḥ // SvaT_4.391 ta ātmopāsakāḥ śaive na gacchanti paraṃ śivam ātmatattvagatiṃ yānti ātmatattvānurañjitāḥ // SvaT_4.392 tasmādātmā parityājyo yadīcchecchivamātmanaḥ ātmatattvaṃ tatastyājyaṃ vidyātatve niyojayet // SvaT_4.393 unmanā sā tu vijñeyā manaḥ saṃkalpa ucyate saṃkalpaḥ kramato jñānam unmānaṃ yugapatsthitam // SvaT_4.394 tasmāt sā tu parā vidyā yasmādanyā na vidyate vindate hyatra yugapat sārvajñyādiguṇān parān // SvaT_4.395 vedanānādidharmasya paramātmatvabodhanā varjanā paramātmatve tasmādvidyeti socyate // SvaT_4.396 tatrastho vyañjayettejaḥ paraṃ paramakāraṇam parasmiṃstejasi vyakte tatrasthaḥ śivatāṃ vrajet // SvaT_4.397 supradīpte yathā vahnau śikhā dṛśyeta cāmbare dehaprāṇasthito hyātmā tadvallīyeta tatpade // SvaT_4.398 tadvadevābhimānastu kartavyo daiśikottamaiḥ ahameva paro haṃsaḥ śivaḥ paramakāraṇam // SvaT_4.399 matprāṇe sa tu paśvātmā līnaḥ samarasīgataḥ mantrakaraṇakriyāyogād yojayāmi pare śive // SvaT_4.400 evaṃ yo vetti tattvena agnivaddehamadhyataḥ yadvadvahniśikhātītā tadvadyojayate pare // SvaT_4.401 tasminyuktaḥ pare tattve sārvajñyādiguṇānvitaḥ śiva eko bhaveddevi avibhāgena sarvataḥ // SvaT_4.402 tattvatrayaṃ paraṃ khyātam aparaṃ cādhvamadhyagam bhedanaṃ tu padārthānāṃ tyāgānubhavayojanam // SvaT_4.403 pūrvoktaṃ ca idaṃ sarvaṃ jñātvā tattve niyojayet saṃkṣepeṇa tu tattvasya vyāptiṃ śṛṇu sureśvari // SvaT_4.404 vidyātattvāspadaṃ baddhvā bindutattvāsane sthitaḥ nādaśaktitanuścaiva vyāpinīkaraṇānvitaḥ // SvaT_4.405 sarvajñatvāvabodhena samanāntaścarā tu sā tritatvaṃ yatparaṃ proktaṃ tena cāpūritā tanuḥ // SvaT_4.406 aparā sā tanuḥ sthūlā ṣaṭviṃśattattvakalpitā tattvatrayaṃ paraṃ yacca sarvatattvādhvavarjitam // SvaT_4.407 tena cāpūritāśeṣaṃ sā tattvādhvaparā tanuḥ evamācarate yastu ācāraṃ tu śivātmakam // SvaT_4.408 śivena sahacāritvād ācāryastena cocyate tasya darśanasaṃbhāṣāsparśanātsmaraṇādapi // SvaT_4.409 bhavatyevaiśvarī vyāptir na bhavettadadhogatiḥ tena saṃyojito jantuḥ brahmahāpi śivo bhavet // SvaT_4.410 tatastena samo nāsti jagatyasmiṃścarācare śiva ācāryarūpeṇa lokānugrahakārakaḥ // SvaT_4.411 tasmānna mānavīṃ buddhiṃ kārayeddeśakaṃ prati ācāryasya ca mantrasya śivajñāne śivasya ca // SvaT_4.412 nānātvaṃ naiva kurvanti vidyeśāścakranāyakāḥ brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā vai vīravandite // SvaT_4.413 ācāryatve niyuktā ye te sarve tu śivāḥ smṛtāḥ anyathā prāksvarūpeṇa ye paśyanti narādhamāḥ // SvaT_4.414 narake te prapacyante sādākhyaṃ vatsaratrayam na tena saha saṃbhāṣā kartavyā tu śivārthinā // SvaT_4.415 kṛtvā saṃbhāṣaṇaṃ tena narakaṃ so 'pi gacchati tasmācchivasamāḥ sarve draṣṭavyā muktimicchatā // SvaT_4.416 bhuktimuktiphalāvāptir bhavatyeva tadājñayā ācāryaḥ svajānānāṃ ca kulakoṭisahasraśaḥ // SvaT_4.417 jñānajñeyaparijñānāt samastāstārayiṣyati evamuktavidhānajño bhāvajñaścāpi daiśikaḥ // SvaT_4.418 pūrṇāhutyaikayaivāsau paśūnyojayate pare pūrṇāhutiprayogaṃ tu kathayāmyadhunā tava // SvaT_4.419 ūrdhvakāya ṛjugrīvaḥ samapādo vyavasthitaḥ nābhisthāne sruco mūlam uttānāgramukhaṃ samam // SvaT_4.420 srucyupari sruvaṃ devi kṛtvā caivamadhomukham puṣpaṃ dattvā srugagre tu darbheṇa sahitau karau // SvaT_4.421 muṣṭinā caiva hastābhyāṃ gṛhītvā yatnato 'pi ca agrato dakṣiṇaṃ hastaṃ vāmaṃ vai pṛṣṭataḥ priye // SvaT_4.422 muṣṭibhyāṃ saṃgṛhītvā vai uttānakarayogataḥ tato ghṛtena saṃplāvya abhimānaṃ tu kārayet // SvaT_4.423 ahameva paraṃ tattvaṃ parāparavibhāgataḥ tattvamekaṃ hi sarvatra nānyaṃ bhāvaṃ tu kārayet // SvaT_4.424 yatkumbhe 'dhvātra vinyastaḥ ṣaṭprakāro varānane maṇḍale 'gnau śiśorantaḥ sādhāraṇavikalpitaḥ // SvaT_4.425 srucyadhvānaṃ tamāropya prāṇasthaṃ nāḍimadhyagam prāṇadhāre samīkṛtya srucā dhārāṃ vinikṣipet // SvaT_4.426 vasudhāraprayogeṇa prakṣipejjātavedasi nābhisthāne sruco mūlaṃ nayannāsāntagocaram // SvaT_4.427 yathā yathā tyajeddhārāṃ tathā prāṇaṃ samuccaret prāṇo 'pi varṇatāṃ yāti ṣaḍvidhādhvamayastu saḥ // SvaT_4.428 ṣaḍvidhedhvani nāto 'nyaḥ prameyo vidyate kvacit tasmānmāntre parāmarśe heyopādeyataḥ sthitāḥ // SvaT_4.429 varṇaiḥ kāraṇaṣaṭkaṃ tu ṣaṭtyāgātsaptame layaḥ akāraśca ukāraśca makāro bindureva ca // SvaT_4.430 ardhacandro nirodhī ca nādaścaivordhvagāminī śaktiśca vyāpinī hyetāḥ samanā ca tataḥ param // SvaT_4.431 samanāntaṃ varārohe pāśajālamanantakam kāraṇaiḥ ṣaḍbhirākrāntaṃ mantrasthaṃ heyalakṣaṇam // SvaT_4.432 atra pāśopari hyātmā vyomavadbindu[ccitsu]nirmalaḥ śivatattvaguṇāmodāc chivadharmāvalokakaḥ // SvaT_4.433 pāśāvalokanaṃ tyaktvā svarūpālokanaṃ hi yat ātmavyāptirbhavedeṣā śivavyāptistato 'nyathā // SvaT_4.434 sarvajñyādiguṇā ye 'rthā vyāpakānbhāvayedyadā śivavyāptirbhavedeṣā caitanye heturūpiṇī // SvaT_4.435 ato dharmisvabhāvo hi śivaḥ śāntaśca paṭhyate unmanāśca manogrāhyaḥ ātmabodhe sthitonmanāḥ // SvaT_4.436 vyāpāraṃ mānasaṃ tyaktvā bodharūpeṇa yojayet tadā śivatvamāyāti paśurmukto bhavārṇavāt // SvaT_4.437 pare caiva niyuktasya sruvamāpūrayetpunaḥ sruco randhreṇa taddravyaṃ yāvadvahnau prayujyate // SvaT_4.438 bahisthāṃ kumbhakaṃ tāvat pare tattve tu bhāvayet bahirnirodhabhāvena sāmarasyaṃ śivena ca // SvaT_4.439 anyathā na bhaveddevi nadīvega ivārṇave sthitaḥ sa sāgaredbhistu sindhuḥ samarasībhavet // SvaT_4.440 punarvibhāgaṃ nāpnoti tathātmā tu śivārṇave srucastu pūraṇaṃ yāvat tāvatkālaṃ samādiśet // SvaT_4.441 anenaiva tu kālena bahiḥ kumbhakavṛttinā ātmā samarasatvena śivībhavati sarvagaḥ // SvaT_4.442 guṇānāpādayetpaścāt ṣaṭ aṅgaparimāhutīn yathā nṛpatve saṃprāpte kalaśaiścābhiṣicyate // SvaT_4.443 vandibhiśca guṇāste 'pi khyāpyante vasudhātale tathā śivatve saṃprāpte guṇānāpādayedbudhaḥ // SvaT_4.444 sarvajño vai bhava svāhā paritṛptastathaiva ca anādibodho bhava ca tataḥ svātantryaśaktikaḥ // SvaT_4.445 tathā tvaluptaśaktiścānantaśaktistataḥ punaḥ guṇānāpādya sarvāṃstān mūlamantramanusmaret // SvaT_4.446 oṃhūmātmapadopetaṃ sarvajñāyetyapaścimam svāhākāraprayogeṇa āhutīḥ pratipādayet // SvaT_4.447 tisraḥ pañca daśaikā vā tilairvātha ghṛtena vā dadyāt tato 'bhiṣekaṃ tu mūlamantreṇa suvrate // SvaT_4.448 paraṃ śaktyamṛtaṃ kṣobhya śiṣyamūrdhni nipātayet turyadvāraṃ viśettaddhi sabāhyābhyantaraṃ smaret // SvaT_4.449 mantraśaktibhirugrābhiḥ śeṣanirdahanādibhiḥ śarīraṃ śoṣyate tābhis tadarthamabhiṣecanam // SvaT_4.450 dīkṣānirvartanātpūrvaṃ puṣpaṃ pāṇau pradāpayet darbhaṃ vimocayitvā ca śivāgnau kalaśe gurau // SvaT_4.451 pradakṣiṇatrayaṃ kṛtvā daṇḍavannipatedbhuvi kṛtakṛtyaḥ prahṛṣṭātmā bhavottīrṇaḥ sunirmalaḥ // SvaT_4.452 protphullanayanaḥ śāntas tṛptātmānaṃ tu bhāvayet iyaṃ nairvāṇakī dīkṣā nirbījā vā sabījikā // SvaT_4.453 yeṣāṃ sabījikā dīkṣā kuryātteṣvabhiṣecanam śrutaśīlasamācārān deśakatve niyojayet // SvaT_4.454 athābhiṣeka ācārye śivayogādanantaram pañcabhiḥ kalaśairbhadre sitacandanalepitaiḥ // SvaT_4.455 śivakumbhavadabhyarcya ratnagarbhāmbupūritaiḥ ṛddhivṛddhyādibhiḥ pūtair oṣadhyakṣatapūritaiḥ // SvaT_4.456 sitapadmamukhodgāraiś cūtapallavasaṃyutaiḥ pṛthivyādīni tattvāni pañca pañcasu vinyaset // SvaT_4.457 kalaśeṣu mahādevi punaścaiva kalā nyaset nivṛttyādyāḥ kalāḥ pañca teṣu caivātra vinyaset // SvaT_4.458 ekaikakalaśo vyāpyo hy anantādiśivāntakaḥ pūjayedbhairavaṃ devaṃ sarvasaṃbhārakaiḥ kramāt // SvaT_4.459 ṣaḍaṅgāvaraṇopetaṃ mantrasaṃdhānasaṃyutam bhairaveṇābhimantreta ekaikaṃ kalaśaṃ priye // SvaT_4.460 aṣṭottaraśatenaiva paratattvamanusmaran vāruṇyāṃ saumyayamyāyam endryāmaiśyāṃ tathaiva ca // SvaT_4.461 saṃpūjyaivaṃ vidhānena abhiṣekaṃ samācaret yāgaharmyasya aiśānyāṃ pīṭhaṃ saṃkalpyayebudhaḥ // SvaT_4.462 tatra maṇḍalakaṃ kṛtvā svastikādivibhūṣitam vitānoparisaṃchannaṃ dhvajaiśca pariśobhitam // SvaT_4.463 tatrāsanaṃ nyaseddevi śrīparṇīcandanodbhavam tatrānantāsanaṃ nyasya mūrtibhūtaṃ śiśuṃ nyaset // SvaT_4.464 pūrvavatsakalīkṛtya aiśānyabhimukhaṃ sthitam gandhapuṣpādinābhyarcya nirbhartsyaḥ kāñcikaudanaiḥ // SvaT_4.465 mṛdbhasmagomayaiḥ piṇḍair dūrvāṅkurasamāśritaiḥ siddhārthadadhitoyaiśca nirājanasamanvitaiḥ // SvaT_4.466 nirbhartsyaivaṃ vidhānena abhiṣekaṃ pradāpayet pṛthivyādighaṭāsayirvā dhāmānusmṛtya secayet // SvaT_4.467 kramāddhyātvā kalaśeṣu ācāryaḥ susamāhitaḥ abhiṣikto 'nyavāsastu paridhāpyācanettataḥ // SvaT_4.468 praviśya dakṣiṇāṃ mūrtiṃ yogapīṭhaṃ prakalpayet saṃsthāpya sakalīkṛtya adhikāraṃ prakalpayet // SvaT_4.469 uṣṇīṣaṃ mukuṭādyāṃśca chatraṃ pādukamāsanam hastyaśvaśivikādyāṃśca rājāṅgāni hyaśeṣataḥ // SvaT_4.470 karaṇīṃ kartarīṃ khaṭikāṃ sruksruvau darbhapustakam akṣasūtrādikaṃ dattvā caturāśramasaṃsthitāḥ // SvaT_4.471 dīkṣyānugrahamārgeṇa dīkṣā vyākhyā tvayā sadā adyaprabhṛti kartavyety adhikāraḥ śivājñayā // SvaT_4.472 utthāpya hastau saṃgṛhya maṇḍale tu praveśayet jānubhyāṃ dharaṇīṃ gatvā saṃpūjya bhairavaṃ tataḥ // SvaT_4.473 vijñāpya bhagavannevam abhiṣiktastvadājñayā ācāryapadasaṃsthena tavānujñāvidhāyinā // SvaT_4.474 kartavyaṃ yattadāyātam adhikāraṃ tu deśake śivatattvārthakathanaṃ śivasya purataḥ shitaḥ // SvaT_4.475 nirgatya bhavanādaganau kalādhvānaṃ tu homayet mantratarpaṇakaṃ kṛtvā kalānāṃ pañca cāhutīḥ // SvaT_4.476 pañca pañcasu sarvāsu hutvā pūrṇāhutiṃ guruḥ arghapūjādikaṃ kṛtvā praṇamya khyāpayetprabhoḥ // SvaT_4.477 abhiṣikto mayācāryas tadarthaṃ mantratarpaṇam hṛdādyaiḥ pañcabhiścāṅgair dakṣiṇaṃ lāñchayetkaram // SvaT_4.478 darbholmukaṃ śivāgnau tu kānīyasyādi lāñchayet puṣpaṃ pāṇau pradadyāttu maṇḍalāgnau prapātayet // SvaT_4.479 bhairavaṃ kalaśaṃ cāgniṃ namaskṛtya tu daṇḍavat labdhādhikāro hṛṣṭātmā dṛṣṭādṛṣṭaphalānvitaḥ // SvaT_4.480 sa guruḥ śivatulyastu śivadhāmaphalapradaḥ śāntyante bhūtidīkṣā ca sadāśivapadātmikā // SvaT_4.481 śivadharmiṇyasau jñeyā lokadharmiṇyatoṇyathā śivadharmiṇyasau yeṣāṃ sādhakānāṃ prakīrtitā // SvaT_4.482 teṣāṃ kṛtvābhiṣekaṃ tu sādhakatve niyojayet sādhakasyābhiṣeko 'yaṃ vidyādīkṣāta uttaraḥ // SvaT_4.483 vidyādīkṣā bhavetsā tu vāsanābhedataḥ sthitā karmabhedo na vidyeta sarvatrādhvani saṃsthitaḥ // SvaT_4.484 kṛtāni yāni karmāṇi sarvāṇyadhvagatāni tu tāni saṃśodhya vidhivat kalāpañcasthitāni tu // SvaT_4.485 yojanyavasare bhedo vimarśaḥ sādhakasya tu prārabdaṃ karma pāścātyaṃ na caikasthaṃ tu bhāvayet // SvaT_4.486 sādhakasya tu bhūtyarthaṃ prāk karmaikaṃ tu śodhayet dhāma proccārya sakalaṃ sadāśivatanau nyaset // SvaT_4.487 vidyādehasvarūpeṇa dhyātvā devaṃ sadāśivam pūrṇāhutiprayogena aṇimādiguṇairyutam // SvaT_4.488 aṇimādiguṇāvāptau mūlamantrasvasaṃjñayā aṣṭāvevāhutīrdattvā abhiṣiñcettu sādhakam // SvaT_4.489 kalaśaiḥ pañcabhiḥ kuryāt nivṛtyādyāstriṣu nyaset śāntyatītāṃ pañcame ca śāntiṃ paścāccaturthake // SvaT_4.490 śāntyā tu saṃpuṭīkṛtya pṛthivyādyaiśca pañcabhiḥ ekaikakalaśe paścāt sādhyamantraṃ tu vinyaset // SvaT_4.491 vidyāṅgaiḥ sakalīkṛtya vidyāṅgāvaraṇaṃ nyaset saṃmantryāṣṭaśatenaiva ekaikaṃ kalaśaṃ tataḥ // SvaT_4.492 bahirmaṇḍalake nyasya āsanaṃ praṇavena tu sādhakaṃ tatra saṃsthāpya sakalīkaraṇaṃ tataḥ // SvaT_4.493 nirbhatsya pūrvavatsarvaiḥ sādhyamantreṇa secayet nivṛtyāditribhiḥ kumbhaiḥ snāpayetpūrvadiṅmukham // SvaT_4.494 śāntyatītaṃ ghaṭaṃ paścād gṛhītvā secayecchiśum śāntiṃ paścāttu gṛhṇīyāt saṃpuṭenābhiṣecayet // SvaT_4.495 sādhakasyābhiṣeko 'yam anulomavilomataḥ abhiṣicya praveśyainaṃ dakṣiṇāṃ mūrtimāsthitam // SvaT_4.496 praṇavenāsanaṃ dattvā sakalīkaraṇaṃ bhavet sādhakasyādhikārārtham akṣamālādi kalpayet // SvaT_4.497 mantrakalpākṣasūtraṃ ca khaṭikāṃ chatrapāduke uṣṇīṣarahitaṃ datvā praviśya śivasaṃnidhau // SvaT_4.498 vijñāpya parameśānaṃ sādhako 'yaṃ mayā kṛtaḥ bhūyātsiddhistvadājñātas triprakārasya bhaktitaḥ // SvaT_4.499 sādhyamantraṃ dadetpaścāt puṣpodakasamanvitam tasya haste samarpyeta siddhyarthaṃ sādhakasya tu // SvaT_4.500 praṇamyobhau gṛhītvā tu mantraṃ hṛdi niveśayet prahṛṣṭavadanaḥ śiṣyo guruścāpi praharṣavān // SvaT_4.501 agnyāgāre sāvadhānau tarpayenmantrasaṃhitām sahasraṃ vā śataṃ vāpi sādhyamantrasya tarpaṇam // SvaT_4.502 evaṃ saṃtarpayitvā tu puṣpaṃ pāṇau pradāpayet tristhaṃ saṃpūjya devaṃ tu tato 'pi triḥpradakṣiṇam // SvaT_4.503 praṇamya bhaktiyuktātmā aṇimādiphalaṃ labhet utthāpya sādhakaṃ brūyāt samayānpāhi yatnataḥ // SvaT_4.504 dīkṣāvasāne te devi śrāvaṇīyā vipaścitā evaṃ dīkṣāṃ tu nirvartya sarvadaiva varānane // SvaT_4.505 ātmatyāgaḥ prakartavyo yathā bhavati tacchruṇu vaijñānakī prākṛtī vā ācāryasya yadṛcchayā // SvaT_4.506 vaijñānikīṃ susūkṣmāṃ tu vidhinānena kārayet tilājyādisamāyuktā adhvavāgīśikalpanā // SvaT_4.507 kalābhiḥ pañcabhirvyāptam adhvānaṃ yugapannyaset pūjāhomopacārādyān kṛtvātmānaṃ niyojayet // SvaT_4.508 śiṣyacaitanyavat yogād adhvānaṃ yugapannyaset puṣpādyaiḥ pūjayitvā taṃ yogārthamāhutitrayam // SvaT_4.509 garbhadhāritvajanane arjane bhogatallaye yugapaddhomayeddevi mūlamantreṇa suvrataḥ // SvaT_4.510 āhutīnāṃ trayaṃ homyaṃ pratikarma varānane hotavyā niṣkṛtirbhinnā pañcasthānakalātmasu // SvaT_4.511 śatamekaṃ tadarthaṃ vā niṣkṛtiḥ parikīrtitā viśleṣapāśacchedādye dhāmnaiva yugapaddhutiḥ // SvaT_4.512 uddhāre cātmatattvasthe pūrṇāhutiṃ tu pātayet ātmānaṃ yojayettattve śive paramakāraṇe // SvaT_4.513 guṇān pūrvavadāpādya amṛtānpūrvavat kuru ātmadīkṣā samāptau tu prāyaścittanivṛttaye // SvaT_4.514 atha vijñānarūpeṇa sakṛduccāralakṣaṇā heyopādeyapāśānāṃ yugapadbhairaveṇa tu // SvaT_4.515 śāśvatī saṃsthitiḥ paścāt sūkṣmadīkṣā prakīrtitā viśeṣapūjanaṃ homaṃ yathāśakti prakalpayet // SvaT_4.516 vādyagītasunṛtyādyaiḥ stutibhiḥ pūjayeddharam triḥ pradakṣiṇamāvartya kalaśāgnisamaṇḍalam // SvaT_4.517 aṣṭāṅgapatanaṃ kṛtvā vijñapetparameśvaram bhagavanpaśuhetvarthaṃ yenmayāvāhito bhavān // SvaT_4.518 tatkṣantavyaṃ sadā deva vidhisthasya mama prabho vidhinyūnamakāmasya pūjā śāstoditā yathā // SvaT_4.519 na bhavedatibhūyiṣṭhā prākṛtairdravyasaṃcayaiḥ avalambya bhaktimātraṃ vidhānaṃ yatkṛtaṃ mayā // SvaT_4.520 tatsarvaṃ saphalaṃ me 'stu suprasanne vibho tvayi prasannavadano hṛṣṭo varaṃ dattaṃ vibhāvayet // SvaT_4.521 upaviśya tato yāgaṃ saṃhareta kramāt priye agraṃ saṃprārthya gṛhṇīyāt sthāpayeccāstrarakṣitam // SvaT_4.522 viśeṣapūjanaṃ cārdhaṃ praṇipātaṃ tataḥ punaḥ nirodhārdhaṃ tato gṛhya ardhaṃ savyāpasavyataḥ // SvaT_4.523 datvā visarjayeddevaṃ dhāmamantramanusmaran ātmano recakaṃ kṛtvā puṣpaṃ devāya ni.kṣipet // SvaT_4.524 saṃhāriṇyā ca saṃgṛhya mantrān pārśvavyavasthitān vidyudvaccalitān dhyātvā dhāmadehe tu vinyaset // SvaT_4.525 vidyādehaṃ bhairavasya tallīnaṃ binduvigrahe binduṃ tu nādaśaktisthaṃ śaktirūpaṃ tu grāhayet // SvaT_4.526 śaktirūpaṃ vyapakena praṇavobhayasaṃpuṭam saṃhāriṇyā tu saṃgṛhya dvādaśāte tu yojayet // SvaT_4.527 pūrakeṇa hṛdi nyasya svasthānasthaṃ tu bhāvayet sakalaṃ niṣkalaṃ rūpaṃ tathā sakalaniṣkalam // SvaT_4.528 bhinnāvasthaṃ tu mantreṣu hṛtsthaṃ tatsaṃsmaretpriye visarjanavidhirhyevaṃ agnāvevaṃ prapūjayet // SvaT_4.529 aṣṭottaraśataṃ hutvā pūrṇāhutiṃ prapātayet ardhāmācamanaṃ datvā praṇipatya kṣamāpayet // SvaT_4.530 maṇḍalasthaprayogena recakāpūrakeṇa tu saṃgṛhya mantrasaṃghātaṃ yathāsthānaṃ prakalpayet // SvaT_4.531 jāgarayettadāgniṃ tu nityakarmanimittataḥ nirmālyanayanaṃ kuryād rajāṃsyapaharetpriye // SvaT_4.532 tataḥ praviśya vasudhāṃ prokṣayettaṃ śivāmbhasā bahirnirgatya bhūtānāṃ balikarma tu pūrvavat // SvaT_4.533 ācamya sakalīkṛtya liṅginastarpayettataḥ guruṃ saṃpūjayecchiṣyo yathāvibhavavistaraiḥ // SvaT_4.534 deśādhyakṣo grāmaśataṃ maṇḍaleśastadardhakam śatabhukpañca vai dadyād grāmaṃ viṃśatibhuktathā // SvaT_4.535 dadyāttu grāmabhuk kṣetraṃ kṣetrabhoktā tu viṃśatim yena yena gurustuṣyet tatsarvaṃ vinivedayet // SvaT_4.536 tatastvanṛṇatāṃ yāti vittaśāṭhyavivarjitaḥ tatastu samayāñśrāvyas tantre bhairavanirgate // SvaT_4.537 carukaṃ prāśayetpaścāc cumbakaḥ sādhakaiḥ saha vāṅniruddhaḥ prasannātmā pṛthak pātravyavasthitaḥ // SvaT_4.538 anukrameṇa dātavyaḥ tataḥ siddhimavāpnuyāt anenaiva vidhānena dīkṣitā ye varānante // SvaT_4.539 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdraścānye 'thavā priye sarve te samadharmāṇaḥ śivadharme niyojitāḥ // SvaT_4.540 sarve jaṭādharāḥ proktā bhasmoddhūlitavigrahāḥ ekapaṅktibhujaḥ sarve samayinastu varānane // SvaT_4.541 putrakāṇāṃ bhavedekā sādhakānāṃ tathā bhavet cumbakānāṃ bhavedekā na prāgjātivibhedataḥ // SvaT_4.542 ekaiva sā smṛtā jātir bhairavīyā śivāvyayā tantrametatsamāśritya prāgjātiṃ na hyudīrayet // SvaT_4.543 putrakāṇāṃ sādhakānāṃ tathā samayināmapi prāgjātyudīraṇāddevi prāyaścittī bhavennaraḥ // SvaT_4.544 dinatrayaṃ tu rudrasya pañcāhaṃ keśavasya ca pitāmahasya pakṣaikaṃ narake pacyate tu saḥ // SvaT_4.545 avivekī bhavettasmād yadīccheduttamāṃ gatim avivekena deveśi siddhirmuktirdhruvaṃ bhavet // SvaT_4.546 svacchandatantre caturthaḥ paṭalaḥ pañcamaḥ paṭalaḥ kalādīkṣā sureśāna kathitā parameśvara tattvadīkṣā samāsena kathayasva prasādataḥ // SvaT_5.1 samāsāt kathayiṣyāmi tvatpriyārthaṃ varānane ṣaṭtriṃśattattvamukhyāni yathā śodhyāni pārvati // SvaT_5.2 pṛthivyādiśivāntāni svavyāptyānuguṇaiḥ saha yathā śuddhyānti deveśi tathā te kathayāmyaham // SvaT_5.3 vidyārājasya ye varṇā navasaṃkhyopalakṣitāḥ vācakāste ca tattvānāṃ kathayāmyanupūrvaśaḥ // SvaT_5.4 dharitryādipradhānāntam ūkāro vācakaḥ smṛtaḥ puruṣasya yakāro vai rāgatattvānvitasya ca // SvaT_5.5 niyāmikāṃ vakāreṇa vidyātattvasamanvitām kālaṃ kalāṃ lakāreṇa kalpayettu varānane // SvaT_5.6 māyātattvaṃ makāreṇa vidyātattvaṃ kṣakārataḥ repheṇa caiśvaraṃ tattvaṃ hakāreṇa sadāśivaḥ // SvaT_5.7 praṇavena tathā śaktir nyasitavyā varānane vyāpinīṃ samanāṃ cordhvaṃ tatraiva tu viśodhayet // SvaT_5.8 śodhayitvā krameṇaiva mūlamantreṇa suvrate yojya ātmā pare tattve unmanātītasarvage // SvaT_5.9 nirābhāse pare śānte īśāne cāvyaye tvaje ṣaṭtriṃśattattvamākhyātaṃ navatattvaṃ pracakṣmahe // SvaT_5.10 prakṛtiḥ puruṣaścaiva niyatiḥ kāla eva ca māyā vidyā tatheśaśca sadāśivaśivau tathā // SvaT_5.11 śodhayitvā tu vidhivad vyāptyātmānaṃ niyojayet pañcatattvī yadā śodhyā vaktramantrāstu vācakāḥ // SvaT_5.12 dharitryādi khaparyantaṃ śodhayet tatkrameṇa tu kalānāṃ yāvatī vyāptis tattvānāṃ tāvadeva hi // SvaT_5.13 tritattvamadhunā vakṣye yathā śodhyaṃ varānane akāra ātmatattvasya vācakaḥ parikīrtitaḥ // SvaT_5.14 māyāntaṃ tadvijānīyāt vidyākhyasyāpyukārakaḥ sakalāvadhi tajjñeyaṃ śivasya tu makārakaḥ // SvaT_5.15 khasvaraḥ khasvarūpasya śivatattvasya vācakaḥ śodhayitvā krameṇaiva pare tattve niyojayet // SvaT_5.16 tattvadīkṣā samākhyātā caturbhedavyavasthitā paradīkṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ // SvaT_5.17 vidyārāje tu ye varṇā navasaṃkhyopalakṣitāḥ pṛthagbhedena teṣāṃ tu vinyāsaṃ kathayāmi te // SvaT_5.18 navanābhaṃ puraṃ kṛtvā navapadmopalakṣitam navahastaṃ likhedveśma aṣṭaparvādhikaṃ budhaḥ // SvaT_5.19 saptabhāgīkṛtaṃ tattu dakṣiṇottarabhājitam caturaśraṃ vibhajyādau matsyaiścaivātra cihnitam // SvaT_5.20 koṣṭhakaikonapañcāśat sūtreṇa tu samālikhet madhyame koṣṭhake sūtraṃ dvātriṃśāṅgulasammitam // SvaT_5.21 samālikhya mahādevi caturbhāgavibhājite prathame karṇikāṃ kuryāt kesarāṇi dvitīyake // SvaT_5.22 tṛtīye dalasandhīṃśca dalāgrāṇi caturthake dikṣu rekhāṣṭakaṃ dattvā pratidikṣu tathaiva ca // SvaT_5.23 bhrāmayeccaturo vṛttāṃś caturaṅgulasammitān dvābhyāṃ pratidigrekhābhyāṃ madhye sūtraṃ nidhāpya tat // SvaT_5.24 sūtrāgraṃ tu tato bhrāmyam ardhacandravidhānataḥ madhyasūtraṃ ca dātavyaṃ kiñjalkasthaṃ vipaścitā // SvaT_5.25 pūrvapatraṃ prasādhyavam itarāṇyevameva hi kesarāṇi ca saṃlikhya caturviṃśatisaṃkhyayā // SvaT_5.26 patrāgrato nyasellekhāṃ vartulāṃ tu suśobhanām tasyāntaṃ caturaśraṃ tu kartavyaṃ tatpramāṇataḥ // SvaT_5.27 pūrvaṃ brahma prasādhyaṃ tu viṣuvatsthena helinā pūrvapaścāttataṃ sūtraṃ śaṅkunā sādhayet priye // SvaT_5.28 dvādaśāṅgulamānena madhye śaṅkuṃ praropya tam pārśveṣu bhrāmayedrekhāṃ ṣoḍaśāṅgulasammitām // SvaT_5.29 pūrvāhne grāhayecchāyām aparasthāṃ sucihnitām aparasthena sūryeṇa prākchāyāṃ lāñchayet priye // SvaT_5.30 dhruveṇottaradakṣasthāṃ lāñchayettu varānane tataḥ samālikhet padmam aṣṭapatraṃ sakarṇikam // SvaT_5.31 dikkoṣṭhakāṃśca saṃgṛhya aṣṭasaṃkhyopalakṣitam śeṣā lopyā varārohe ekāntaritayogataḥ // SvaT_5.32 padmāṣṭakaṃ tato dikṣu bāhye dvārāṇi cālikhet vīthyardhasammitāṃ devi śobhāṃ caiva prakalpayet // SvaT_5.33 upaśobhāṃ ca tanmānāṃ kapolāntaṃ samālikhet tathā kaṇṭhaṃ ca tanmānaṃ dvārametatprakīrtitam // SvaT_5.34 dvārāṣṭakavibhāgena navanābhaṃ puraṃ smṛtam snātvā tu vidhivad devi praviśedbhavanaṃ guruḥ // SvaT_5.35 pūrvoktena vidhānena sakalīkaraṇādikam tataḥ sampūjayeddevaṃ bhairavaṃ parameśvaram // SvaT_5.36 praṇavenāsanaṃ dattvā śivāntaṃ varavarṇini madhye sampūjayeddevaṃ svacchandaṃ parameśvaram // SvaT_5.37 pūrvoktena vidhānena aṅgaṣaṭkasamanvitam patrāṣṭake nyasedvarṇān pūrvādīśāṃśtataḥ kramāt // SvaT_5.38 sadāśivaṃ hakāreṇety evamādi varānane prakṛtyantaṃ vijānīyān madhye pīṭheśakalpanā // SvaT_5.39 dikpadmakarṇikāsaṃsthān aṣṭau devān prapūjayet tatsthāne bhairavaḥ pūjyaḥ śeṣā varṇairyathākramam // SvaT_5.40 śodhayecca prakṛtyādiśivāntaṃ surasundari īśānadiśa ārabhya madhyapīṭhaṃ viśodhayet // SvaT_5.41 yojayettu pare tattve śive paramakāraṇe evaṃ varṇāstathā mantrān bhuvanāni viśodhayet // SvaT_5.42 kālāgnyādi śivāntaṃ tu kalāvidhi samāśrayet samayān śrāvayetpaścāt tantrāmnāyotthitān priye // SvaT_5.43 na nindedbhairavaṃ devaṃ śāstraṃ vānyasamudbhavam sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet // SvaT_5.44 yataḥ śivodbhavāḥ sarve hy apavargaphalapradāḥ smārtaṃ dharmaṃ na nindettu ācārapathadarśakam // SvaT_5.45 brahmādidevatā yāśca mātaraścumbako giriḥ vīrāścaiva bhaginyaśca gāvo bhūtagaṇāstathā // SvaT_5.46 devadravyaṃ na hiṃsyāttu siddhānte yadvyavasthitam gurorannaṃ na bhuñjīta adattaṃ parameśvari // SvaT_5.47 madyaṃ māṃsaṃ tathā matsyān anyāni ca varānane sācārāśca nirācārāṃl liṅgino na jugupsayet // SvaT_5.48 carukaṃ prāśayannityaṃ gurūn sampūjayet sadā upaskarān mahādevi pādena tu na saṃspṛśet // SvaT_5.49 saṃhitāṃ cintayennityaṃ bhaktānāṃ śrāvayet sadā āhnikaṃ na vilumpettu sandhyākarma varānane // SvaT_5.50 adīkṣitānāṃ purato noccarecchāstrapaddhatim trikālaṃ pūjayeddevaṃ japadhyānarataḥ sadā // SvaT_5.51 samayān pālayannityam ubhayārthaphalepsayā ato vijñānadīkṣāṃ tu pravakṣyāmyanupūrvaśaḥ // SvaT_5.52 adhyātmagaticāreṇa kevalena viśodhikām śiṣyātmānaṃ gṛhītvā tam ātmaprāṇe niyojayet // SvaT_5.53 abhimānaṃ tathoccārya kuryādvai pūrvavattadā udghātaiśca tato 'dhvānaṃ śiṣyasya tu viśodhayet // SvaT_5.54 tataḥ samuccaraṃstattvaṃ pṛthivyādyaṃ tu suvrate bhinnābhinnasvarūpeṇa ekaikaṃ tu yathākramam // SvaT_5.55 sasvaraṃ hyakṣaroccāraṃ devatābhiḥ samanvitam bindunā śaktisaṃyogād udghātaḥ prathamaḥ smṛtaḥ // SvaT_5.56 devatātrayanirmuktaḥ caturthāntasamanvitaḥ udghātaḥ sa tu deveśi dvitīyaḥ parikīrtitaḥ // SvaT_5.57 haṃsākṣarasamuccāraḥ sudīrgho bindusaṃyutaḥ ardhacandrānnirodhinyām udghātastu tṛtīyakaḥ // SvaT_5.58 bhinnodghātau yadā devi nādāntastu tadā bhavet udghātaḥ sa tu deveśi caturthaḥ parikīrtitaḥ // SvaT_5.59 sa eva cākṣaroccāro vyāpinyante vyavasthitaḥ udghātaḥ sa tu deveśi pañcamaḥ parikīrtitaḥ // SvaT_5.60 pañcodghātāṃstato dattvā pṛthivīṃ śodhayedbudhaḥ akārokāramakārāntam evaṃ śuddhyati nānyathā // SvaT_5.61 śuddhe 'tha pārthive tattve cintitavyaṃ tu yogibhiḥ jalībhūtaṃ tadevaitad ātmanā saha yogataḥ // SvaT_5.62 jalībhūte punarmantrī tadeva caturuccaret bindvantaṃ dhāraṇāyuktaṃ śiṣyādātmani cintayet // SvaT_5.63 śodhite toyasaṃghāte tejobhūtaṃ vicintayet tejodghātāstrayasteṣu nirodhyantamavasthitāḥ // SvaT_5.64 nāsti tejastato vāyur udghātadvayaśodhitaḥ ākāśe līyamānaṃ tam udghātena tu cintayet // SvaT_5.65 naṣṭe vāyau tataḥ śūnyam udghātaikena yojayet vyāpinī sā tu vijñeyā pañcamānte vyavasthitā // SvaT_5.66 samanāyāṃ tato hyātmā tattvavyāpī sa ucyate ātmavyāpī tataścordhvaṃ sarvavyāpī tataḥ punaḥ // SvaT_5.67 tattvāntasaṃsthito hyātmā udghātaikena yogavit yojayetparame tattve unmanātītasarvage // SvaT_5.68 yojanāṃ tu pare tattve śṛṇu devi vadāmyaham mantramuccārayeddevi hrasvaṃ dīrghaṃ plutaṃ param // SvaT_5.69 parāparavibhāgena yāvattattvaṃ paraṃ gatam tridevaṃ bindusaṃyuktam ardhacandraṃ nirodhikām // SvaT_5.70 nādaṃ ca śaktisaṃyuktaṃ vyāpinīsamanonmanāḥ unmanā ca paraścaiva sarvavyāpī śivo 'vyayaḥ // SvaT_5.71 jñātvā sarvamaśeṣeṇa vidhimeṣāṃ yathākramam tadā tu yojayenmantrī anyathā naiva yojayet // SvaT_5.72 bindusthaṃ tritayaṃ śabde caturtho bindureva hi brahmā viṣṇustathā rudraḥ trimāṇaṃ varṇa ucyate // SvaT_5.73 īśvaro bindudevastu kaṇṭhe śabdaḥ pravartate tatra śabdaḥ kriyāntasthaḥ kriyāśaktiriti smṛtā // SvaT_5.74 sa śabdastāluke devi īritaḥ sampravartate tasya kiṃcidgataḥ śabdo nāsikānte pravartate // SvaT_5.75 jñānaśaktistuvijñeyā yatnataḥ parameśvari mūrdhasthānagataḥ śabdo lalāṭāntamavasthitaḥ // SvaT_5.76 varṇaḥ śabdagataḥ teṣām udghātaḥ sa tu kīrtitaḥ tatrasthā vinivartante śivajñānavivarjitāḥ // SvaT_5.77 pañcadhāvasthito bindur ardhacandro nirodhikā tasyātīto bhavennādaḥ avicchinnastvasau bhavet // SvaT_5.78 īṣatprasārite vaktre devadevaḥ sadāśivaḥ caturvidho bhavecchabdo yaḥ suvegavahaḥ smṛtaḥ // SvaT_5.79 pañcamo na vahecchabdaḥ ūrdhvagāminyasau smṛtā tasyātītā bhavecchaktiḥ pañcadhā tu vyavasthitā // SvaT_5.80 sparśastatra bhaveddevi ātmavittatra pūrvavat vyāpinī parataścaiva pañcadhā tu vyavasthitā // SvaT_5.81 vālāgramāśritaṃ sparśaṃ kadācidvetti vā na vā vyāpinī sā samuddiṣṭā na jñānaṃ parameśvari // SvaT_5.82 tasyāpi samanātītā manastatra na kārayet unmanāpadamārohan śuddhātmā tu tato bhavet // SvaT_5.83 śiṣyātmānaṃ guruvara unmanyante niyojayet tatra yuktaḥ pare śānte mahāśāntimavāpnuyāt // SvaT_5.84 gurupāramparāyātaḥ sampradāyaḥ prakāśitaḥ yojane tu pare tattve upāyaḥ kathitastava // SvaT_5.85 evaṃ jñātvā varārohe sarvakarmāṇi kārayet tattvādhvānaṃ kalādhvānaṃ bhuvanādhvānameva ca // SvaT_5.86 varṇamantrapadādhvānaṃ kṛtvaivaṃ śuddhyati priye eṣā vai dhāraṇādīkṣā kartavyā yoginātra tu // SvaT_5.87 mantrasiddhena vā devi kṛtā vai sukṛtā bhavet // SvaT_5.88 iti svacchandatantre tattvadīkṣāprakāśanaṃ nāma pañcamaḥ paṭalaḥ ṣaṣṭhaḥ paṭalaḥ samayācārayuktasya sādhakasya varānane jāyate vividhā siddhiḥ girigahvaramāśrite // SvaT_6.1 suśuddhe bhūpradeśe tu sarvaśalyavivarjite pracchanne vijane ramye bhairavaṃ tatra pūjayet // SvaT_6.2 japitvākṣaralakṣaṃ tu bahurūpasya suvrate pañcapraṇavasaṃyogāj japataḥ siddhyate dhruvam // SvaT_6.3 mucyate na tu sandeho bhedanāt praṇavasya tu hrasvaṃ dīrghaṃ plutaṃ sūkṣmam atisūkṣmaṃ paraṃ śivam // SvaT_6.4 praṇavaṃ pañcadhā jñātvā bhittvā mokṣo na saṃśayaḥ praṇavaḥ pañcadhāvasthaḥ haṃsena saha saṃyuktaḥ // SvaT_6.5 yatkiñcidvāṅmayaṃ loke śivajñāne pratiṣṭhitam śivajñānaṃ ca tatrasthaṃ haṃsaḥ praṇavasaṃyutaḥ // SvaT_6.6 vinā praṇavasaṃyogāj jīva eko vyavasthitaḥ yathāprakṛti saṃyukto na ca tiṣṭhati caikataḥ // SvaT_6.7 tathā ṣaṣṭhena sambhinno dehe jīvaḥ pravartate coditastu yadā tena tadā cordhvaṃ pravartate // SvaT_6.8 pratyakṣamapi tattattvaṃ mahāmāyāvimohitāḥ kathitaṃ nābhijānanti vinā śāstreṇa codanām // SvaT_6.9 ṣaṣṭhaścordhvavaho jñeyaḥ svabhāvamukhasaṃsthitaḥ aprakāśaḥ svadehastho guṇabhūtaḥ pravartate // SvaT_6.10 nirguṇastu yadā deva ekākī kālavarjitaḥ vijñātavyaṃ na kiñcitsyāt kevalo niṣkalastu saḥ // SvaT_6.11 tasya rūpaṃ śarīraṃ ca nāsti varṇaḥ kriyā tathā sa kathaṃ gṛhyate sūkṣma agrāhyo nityamavyayaḥ // SvaT_6.12 etasmātkāraṇāddevi ṣaṣṭhaṃ bījaṃ niyojitam pañcapañcakasaṃyukto dehe sakalaniṣkalaḥ // SvaT_6.13 grahaṇaṃ tu yadā tasya yogī yogavicintakaḥ yogenāvāhitasyāpi bhāvamātraṃ tu bhāvayet // SvaT_6.14 yadā karoti sṛṣṭiṃ ca ūrdhvaṃ binduḥ pravartate bindūpari ca yacchāntaḥ śivaḥ paramakāraṇam // SvaT_6.15 tatra bindurlayaṃ yāti tatsthānaṃ durlabhaṃ suraiḥ ṣaṣṭhasvarasamāyogād abhyāsādacirāllabhet // SvaT_6.16 ṣaṣṭhaśca pañcamaścaiva tasya devi guṇāḥ smṛtāḥ saguṇaḥ sakalo jñeyo nirguṇo niṣkalaḥ śivaḥ // SvaT_6.17 sakalo grahasaṃyukto niṣkalo bhāvamāśritaḥ sakale japyamāne tu japto bhavati niṣkalaḥ // SvaT_6.18 surāsurāṇāṃ devena yajanopāyahetunā rūpaṃ tu sakalaṃ tasya dvidhāvasthaṃ prakāśitam // SvaT_6.19 prathamaṃ prākṛtaṃ rūpaṃ vikṛtaṃ ca dvitīyakam prakṛtirvikṛtiścaiva ubhe ṣaṣṭhena saṃyute // SvaT_6.20 ye padārthāḥ purā proktās tatrāsāvucchvasan muhuḥ pravartate ca etena punastena nivartate // SvaT_6.21 praṇavaḥ pañcadhāvasthaḥ trivarṇaśca tridaivataḥ bindunādasamāyuktaḥ praṇavaḥ paripaṭhyate // SvaT_6.22 akāraśca ukāraśca makāraśca tṛtīyakaḥ varṇatrayamidaṃ proktaṃ brahmādyā devatāstrayaḥ // SvaT_6.23 bindunādasamāyogād īśvaraśca sadāśivaḥ ete vai praṇavāḥ pañca haṃsaḥ prāṇayutaḥ sadā // SvaT_6.24 paramātmā śivo haṃsas tv apareṇa samanvitaḥ parataḥ praṇavān pañca punareva vadāmyaham // SvaT_6.25 śaktiśca vyāpinī caiva samanātmā ca niṣkalaḥ unmanā ca tathā devi praṇavāḥ pañca kīrtitaḥ // SvaT_6.26 parataḥ paramo haṃsaḥ sarvaṃ vyāpya vyavasthitaḥ ete vai praṇavāḥ pañca parāparavibhāgaśaḥ // SvaT_6.27 parāpareṇa haṃsena nityameva praṇāmitāḥ pravartante hi sarvatra bhuktimuktiphalapradāḥ // SvaT_6.28 pañcabhistu yutastvebhiḥ sa pañcapraṇavātmakaḥ tatrasthaḥ ekarūpastu niṣkalastattvataḥ smṛtaḥ // SvaT_6.29 tadyogādapi tadbījaṃ sarvabījaprarohakam pravartate 'yato yasmād devāsuraniketanam // SvaT_6.30 tatra mantrāśca varṇāśca pratiṣṭhāṃ yānti nānyathā tasya boddhādvimucyante ahikañcukavat priye // SvaT_6.31 tāvadbhramati saṃsāre yāvattattvaṃ na vindati vidite tu pure tattve na bhūyo jāyate kvacit // SvaT_6.32 akṛtārtho narastāvad yāvaddhaṃsaṃ na vindati praṇavena samāyuktaṃ kṛtārtha iti nirdiśet // SvaT_6.33 uccāraṃ ca tato jñātvā uccarettaṃ varānane uccārastrividho devi haṃsasya samudāhṛtaḥ // SvaT_6.34 hakārokārasaṃyuktabindvante tu tṛtīyakaḥ sṛṣṭinyāsena tūccāraḥ saṃhārayoga ucyate // SvaT_6.35 evamādikrameṇaiva mantramuccārayedbudhaḥ bindusthaṃ tritayaṃ kṛtvā vaktramudghāṭayettataḥ // SvaT_6.36 īṣadudghāṭite vaktre tadā nādaṃ vijānata nādasthaṃ pañcadhā caiva śaktisthaṃ pañcadhā punaḥ // SvaT_6.37 vyāpinyāṃ pañcadhā caiva samanāniṣkalātmanoḥ unmanā ca paraṃ tattvaṃ sarvaṃ vyāpya vyavasthitam // SvaT_6.38 evaṃ jñātvā vimucyante śivatattvavido janāḥ anyathā naiva mucyante bindvante ye vyavasthitāḥ // SvaT_6.39 jyotīrūpaṃ tu bindusthaṃ nādasthaṃ śabdarūpakam śaktisthaṃ sparśagaṃ caiva tadūrdhvaṃ śūnyarūpakam // SvaT_6.40 brahmādipañcakaṃ yacca teṣāṃ śūnyaṃ ca tatpadam parāparavibhāgena te sarvatra vyavasthitāḥ // SvaT_6.41 śūnyātītā tu samanā śuddhātmā tūnmanā tathā sarvātītaṃ paraṃ tattvaṃ sarvaṃ vyāpya vyavasthitam // SvaT_6.42 mantrarūpāśca vijñeyā bindudharmāttu devatāḥ tatrasthā sarvakarmāṇi sādhayanti na saṃśayaḥ // SvaT_6.43 tattvaṃ ca unmanātmā tu samanā śūnyameva ca sparśaścaiva tathā śabdo rūpaṃ ca tadanantaram // SvaT_6.44 mantrātmani sthitāḥ sarve jñātavyā daiśikena tu tatrasthā jñānayogaṃ ca prayacchanti varānane // SvaT_6.45 karmakāle tu sakalān śiraḥ pāṇyādibhiryutān japet tu sakalān devi niṣkalena samanvitān // SvaT_6.46 dhyāyejjyotirmayān sarvān śabdasiddhipradāyakān śaktisthāḥ śaktidāḥ proktāḥ śūnyasthā vyāpakāḥ smṛtāḥ // SvaT_6.47 kramājjñānapradāste vai samanāsthā varānane kaivalyadāstataścordhve sarvajñāśconmane pade // SvaT_6.48 tattvena vedhitāḥ sarve ye mayā parikīrtitāḥ tajjñātvā siddhidāḥ sarve muktidāśca na saṃśayaḥ // SvaT_6.49 pañcapraṇavasaṃyuktaṃ tattvaṃ te kathitaṃ mayā pañcapraṇavapūrveṇa oṃkārādyayutena tu // SvaT_6.50 namaskārāvasānena bahurūpeṇa suvrate japataḥ siddhimāpnoti lakṣenākṣarasaṃkhyayā // SvaT_6.51 praṇavādyena saṃyuktaṃ mantramevaṃ japet sadā japānte tu punarhomaṃ daśamāṃśena kārayet // SvaT_6.52 nṛmāṃsaṃ purasaṃyuktaṃ ghṛtena ca pariplutam tataḥ siddhimavāpnoti adhamāṃ madhyamottamam // SvaT_6.53 triguṇena tu japyena svacchandasadṛśo bhavet brahmaviṣṇvindradevānāṃ siddhadaityorageśinām // SvaT_6.54 bhayadātā ca hartā ca śāpānugrahakṛd bhavet darpaṃ harati kālasya pātayed bhūdharānapi // SvaT_6.55 sphoṭayedbilvayantrāṇi diggajānapi cālayet brahmarākṣasavetālān krūragrahavināyakān // SvaT_6.56 smaraṇānnāśayeddevi avadhyastridaśairapi prākṛtānyapi karmāṇi siddhyanti japalakṣataḥ // SvaT_6.57 tāni samyakpravakṣyāmi yathāvadanupūrvaśaḥ mohanā sahadevā ca bhūdhātrī cakralāñchanā // SvaT_6.58 rāmavallyā sahaikatra ātmabījena poṣayet bhakṣe pāne ca dātavyaṃ vaśīkaraṇamuttamam // SvaT_6.59 uttavāraṇimūlaṃ tu puṣyarkṣeṇa tu grāhayet ātmendriyeṇa saṃyuktaṃ vaśīkaraṇamuttamam // SvaT_6.60 śravaṇākṣimalaṃ lālā rudhirendriyasaṃyutam bhūkadambasamopetaṃ dātavyaṃ payasā niśi // SvaT_6.61 apravāse pradātavyaṃ mriyate viraheṇa sā ṣaṣṭiṃ kanakabījāni ṣoḍaśa maṇicandrikāḥ // SvaT_6.62 naragodantasaṃyuktāḥ pradadyādyasya bhāminī eṣa kāpāliko yogo gacchantamanugacchati // SvaT_6.63 śvetārkamūlaṃ mañjiṣṭhā caṭakasya śirastathā gṛhodbhavasya kuṣṭhaṃ ca svaraktendriyasaṃyutam // SvaT_6.64 bhakṣye pāne pradātavyaṃ vaśīkaraṇamuttamam mohanā caiva kāntārī mayūraśikhayā yutā // SvaT_6.65 ātmalālendriyairyuktaṃ vaśīkaraṇamuttamam lajjālukā ca gorambhā caṇḍālīkarmakaṃ tathā // SvaT_6.66 nāgendrapadamiśraṃ tad ātmabījasamanvitam eṣa yogavaro divyo dīyate yasya suvrate // SvaT_6.67 madhureṇa samāyukto yāvadāyurvaśī sa tu caṇakā māṣamudgāśca apānena vinirgatāḥ // SvaT_6.68 vāntaṃ ghṛtaṃ tathā retaḥ strīrajo hṛnmalaṃ tathā mūtraṃ raktaṃ tathā keśo lālā caiva varānane // SvaT_6.69 putrajāniḥ kṛtāhvā ca nāgendrapadasaṃyutā mohanā viṣṇukrāntā ca dhātrī caivaikataḥ sthitā // SvaT_6.70 puṣyarkṣeṇa niyuñjīta garvitānāṃ varānane bhakṣye pāne pradātavyo yogastridaśapūjitaḥ // SvaT_6.71 uccāṭanaṃ pravakṣyāmi śatrūṇāṃ garvitātmanām kākolūkasya pakṣāṃśca kharoṣṭramūtramṛttikā // SvaT_6.72 kṛtvā pratikṛtiṃ prājñaḥ kākaraktena lepayet kākolūkasya pakṣāṃśca gude tasya vinikṣipet // SvaT_6.73 tāṃ catuṣpathe nikhanet śmaśānāgnimathopari prajvālya homayettatra kākapakṣāṃśca suvrate // SvaT_6.74 udbhrāntapatrasahitān kharamūtreṇa bhāvitān yasya nāma samuddiśya yakārādyantarodhitam // SvaT_6.75 mantrāvasāne vinyastaṃ visargāntaṃ pracāṭayet bhramate kākavat pṛthvīṃ śatrurvyādhinipīḍitaḥ // SvaT_6.76 piṇyākaṃ nimbapattrāṇi mṛtkiṇvaṃ tu tuṣāṇi ca śatroḥ pratikṛtiṃ kṛtvā akṣapuṣpaistu veṣṭitām // SvaT_6.77 śmaśāne nikhanettāṃ tu vahniṃ prajvālya copari puṣpairvibhītatarujair yasya nāmnā tu homayet // SvaT_6.78 vidviṣṭo vai bhavecchatruḥ kāmadevasamo 'pi yaḥ priyaṅgulatikāmiśraṃ gugguluṃ ghṛtavedhitam // SvaT_6.79 hṛtvā tvaṣṭaśataṃ devi subhagaḥ samprajāyate jātikuṭmalakairmiśrais trimadhvaktaistilairhutaiḥ // SvaT_6.80 subhagatvamavāpnoti rūpahīno 'pi yo naraḥ tilairlavaṇasammiśrais trimadhvaktairhutaiḥ priyaiḥ // SvaT_6.81 saptāhādvaśamāyāti yā strī rūpeṇa garvitā rājikā lavaṇaṃ caiva madhukṣīraghṛtaplutam // SvaT_6.82 homayennāmasammiśraṃ yasyākarṣettu taṃ drutam narasya rocanāṃ gṛhya dviradasya madena tu // SvaT_6.83 bhāvayitvābhimantryaitan mantreṇāṣṭaśataṃ japet snāne vilepane madye gandhe vā yasya dīyate // SvaT_6.84 sa vaśyo bhavati kṣipraṃ dhanadaḥ prāṇadastathā athavā mārayetkṣipraṃ śatruṃ niścitamātmanaḥ // SvaT_6.85 apakāraśatairyuktaṃ kṛtaghnaṃ duṣṭacetasam kapāladvayamādāya nāma śatroḥ samālikhet // SvaT_6.86 kapālasampuṭasthaṃ tad viṣāṅgāreṇa bhāvitam rudhireṇa samāyuktaṃ humphaṭkāravidarbhitam // SvaT_6.87 mahāpretavanaṃ gatvā svacchandaṃ pūjayettataḥ kṛṣṇamālyopahāraiśca tataḥ karma samārabhet // SvaT_6.88 vijñāpya bhairavaṃ devaṃ śatruṃ me vinipātaya anujñātastu devena gṛhittvā tacchirodvayam // SvaT_6.89 tatra gatvā mahādevi kapālāsanasaṃsthitaḥ tatrastho roṣasampūrṇo dakṣiṇābhimukhaḥ sthitaḥ // SvaT_6.90 ātmano bhairavaṃ rūpaṃ jñātvā ghoraṃ subhīṣaṇam kruddhaḥ samuccarenmantrī dvātriṃśākṣarasammitam // SvaT_6.91 vilomena mahābhāge śatrunāma tato 'ntagam humphaḍdvayaṃ samuccārya kādye cāsphālayedbhṛśam // SvaT_6.92 khaṇḍaśaścūrṇite yāvat tāvacchaturvinaśyati saptarātreṇa deveśi prayogastvanivartakaḥ // SvaT_6.93 evaṃ śatasahasrāṇi anyakalpotthitāni ca prayogāṇāṃ karotyeṣa mantrarājeśvareśvaraḥ // SvaT_6.94 anulomagataṃ devaṃ vauṣatkārāntasaṃsthitam kṣīraṃ tu homayeddevi śāntyarthe hitakārakam // SvaT_6.95 vaṣadāpyāyane śastaṃ svāhāntaṃ vaśakarmaṇi mantrāṇāṃ tarpaṇārthaṃ ca natyantaṃ cārcane smṛtam // SvaT_6.96 etaddhi kathitaṃ devi sādhakasya sumedhasaḥ kriyākālāṃśayuktasya akleśāttu sukhāvaham // SvaT_6.97 iti svacchandatantre pañcapraṇavādhikāraḥ ṣaṣṭhaḥ paṭalaḥ saptamaḥ paṭalaḥ kriyā jñātā mayā deva tvatprasādānmaheśvara kālāṃśakaṃ ca deveśa kathayasva prasārataḥ // SvaT_7.1 kālo dvidhātra vijñeyaḥ sauraścādhyātmikaḥ priye suvārakaraṇe lagne suyoge sudine priye // SvaT_7.2 tejo 'pacayarāśau tu dakṣiṇāyanamuttaram grahaṇaṃ candrasūryābhyāṃ kālaśca ṛtavastathā // SvaT_7.3 pakṣo māsaśca velā viṣuvadrāśyantaraṃ tathā puṇyāpuṇyodayo devi saura eṣa prakīrtitaḥ // SvaT_7.4 ādhyātmikaṃ punardevi kathayāmi nibodha me ṣāṭkośikastu yo deho bhūtatanmātrasaṃyutaḥ // SvaT_7.5 sa manobuddhyahaṅkārabuddhikarmendriyairguṇaiḥ sarvatattvaistathā devaiḥ samadhiṣṭhitavigrahaḥ // SvaT_7.6 tatrātmā prabhuśaktiśca vāyurvai nāḍibhiścaran nābhyadhomeḍhrakande ca sthitā vai nābhimadhyataḥ // SvaT_7.7 tasmādvinirgatā nāḍyas tiryagūrdhvamadhaḥ priye cakravat saṃsthitāstatra pradhānā daśa nāḍayaḥ // SvaT_7.8 dvāsaptatisahasrāṇi nāḍyastābhyo vinirgatāḥ punarvinirgatāścānyā ābhyo 'pyanyāḥ punaḥ punaḥ // SvaT_7.9 yāvatyo romakoṭyastu tāvatyo nāḍayaḥ smṛtāḥ yathā parṇa palāśasya vyāptaṃ sarvatra tantubhiḥ // SvaT_7.10 śarīraṃ sarvajantūnāṃ tadvadvyāptaṃ tu nāḍibhiḥ mārutāpūritāḥ sarvā ātmaśakticarāḥ sadā // SvaT_7.11 pṛthagvṛttiprabhedena bhinnāścāraprabhedataḥ cāravṛttiprabhedena saṃjñābhedo varānane // SvaT_7.12 nāḍināṃ caiva vāyūnāṃ bhedo jñeyaḥ sahasraśaḥ pradhānā daśa yāḥ proktā nāḍayaśca varānane // SvaT_7.13 tāsāṃ madhye tu deveśi vāyavo ye vyavasthitāḥ nāḍīnāṃ caiva vāyūnāṃ saṃjñāvṛttīrnibodha me // SvaT_7.14 iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā gāndhārī hastijihvā ca pūṣā caiva yaśasvinī // SvaT_7.15 alambusā kuhūścaiva śaṃkhinī daśamī smṛtā etāḥ prāṇavahāḥ proktāḥ pradhānā daśa nāḍayaḥ // SvaT_7.16 prāṇo 'pānaḥ samānaśca udāno vyāna eva ca nāgaḥ kūrmo 'tha kṛkaro devadatto dhanañjayaḥ // SvaT_7.17 vāyavo nāḍayaścaiva cakravatsaṃsthitāḥ priye tāsu saṃcarataḥ siddhiṃ yogaṃ caiva varānane // SvaT_7.18 japataśca varārohe japasiddhimavāpnuyāt daśānāṃ tu paraṃ devi nāḍītrayamudāhṛtam // SvaT_7.19 bindunādātmake dve vai madhye śaktyātmikā smṛtā hṛccakre tu samākhyātāḥ sādhakānāṃ hitāvahāḥ // SvaT_7.20 prāṇo vai carate tāsu ahorātravibhāgataḥ tathā te kathayiṣyāmi pravibhajya yathāsphuṭam // SvaT_7.21 prabhuśaktisamākṛṣṭā marutprāṇātmasaṃsthitāḥ traya ete 'vibhāgena saṃcarante samantataḥ // SvaT_7.22 adha ūrdhvaṃ vahedyasmāt sarvanāḍīḥ pravāhayan vṛttisaṃjñāprabhedena varṇarūpāṇyanekadhā // SvaT_7.23 dvāsaptatisahasrebhyo jāyante daśa vai priye koṭidhāto varārohe sa ekaḥ saṃvyavasthitaḥ // SvaT_7.24 prāṇāpānamayaḥ prāṇo visargāpūraṇaṃ prati nityamāpūrayanneva prāṇināmurasi sthitaḥ // SvaT_7.25 prāṇanaṃ kurute yasmāt tasmāt prāṇaḥ prakīrtitaḥ ahorātragatiṃ prāṇe adhunā kathayāmi te // SvaT_7.26 tuṭayaḥ ṣoḍaśa prāṇe pūrvaṃ hi kathitā mayā bāhye naiva tu kālena te lavāḥ parikīrtitāḥ // SvaT_7.27 tābhiścatasṛbhirdevi prāṇe yāmo vidhīyate taireva praharairdevi caturbhistu dinaṃ bhavet // SvaT_7.28 rātriścaturbhirvijñeyā ahorātrastvato 'ṣṭabhiḥ śivo dharmeṇa haṃsastu sūryā haṃsaḥ prabhānvitaḥ // SvaT_7.29 ātmā vai haṃsa ityuktaḥ prāṇo haṃsasamanvitaḥ tasyodayātkaletkālaḥ grahāṇāmudayo bhavet // SvaT_7.30 ṛkṣāṇi rāśayaścaiva tārāstvaṃśāstathaiva ca prāṇe vai udayantyete ahorātreṇa suvrate // SvaT_7.31 ahorātrodayastyaiva vibhāgaṃ kathayāmi te hṛdayordhve tu kaṇṭhādho yāvadvai pravahet priye // SvaT_7.32 aṅgulena vihīne tu prathamaḥ praharaḥ smṛtaḥ dvitīya ūrdhve vijñeyo madhyāhnastālumadhyataḥ // SvaT_7.33 atra homo japo dhyānaṃ kṛtaṃ vai mokṣadaṃ bhavet nāsāgryatryaṅgulordhve tu yāvatprāptastu suvrate // SvaT_7.34 praharastu tṛtīyo 'sau bhavedvai varavarṇini śaktyante ca caturthastu praharo 'haḥ prakīrtitam // SvaT_7.35 caturthānte tu deveśi prāṇasūryaḥ sadāstagaḥ tato 'stamayasandhyātra tuṭyardhaṃ tu bhavet priye // SvaT_7.36 tatkālaṃ tu vilambyaivaṃ punaścādhaḥ pravartate sa ca candrodayo devi rajanī ca vidhīyate // SvaT_7.37 pūrvoktakramayogena yāmeṣvevaṃ caratyasau tāluke cārdharātrastu punarevaṃ vidhīyate // SvaT_7.38 hṛtpadmaṃ tu yadā prāptaḥ prabhātasamayastadā tuṭyardhaṃ tu varārohe pūrvasaṃdhyā bhavettataḥ // SvaT_7.39 tasmātsamudayaścaiva sūryasya sa bhavetpunaḥ pūrvavat kramayogena sa careddhi sadā śubhe // SvaT_7.40 vāsare tu caretsūryo dhārāyāṃ saṃcarecchaśī candrasūryodayo hyeṣa mayā te parikīrtitaḥ // SvaT_7.41 bhaumādyāśca grahā hyevaṃ caranti pravibhāgaśaḥ prāṇe cāpyudayantyete prahare prahare priye // SvaT_7.42 velā vāro bhavedyasya sa caretpraharadvayam rāhuścarati somena ketuścarati bhāsvatā // SvaT_7.43 ye grahāste ca vai nāgā lokapālāṣṭakaṃ ca te mūrtayaścaiva te cāṣṭāv aṣṭau te ca gaṇeśvarāḥ // SvaT_7.44 te ca pañcāṣṭakā rudrās tathā yogāṣṭakāḥ pare anantādiśikhaṇḍyantās te ca vidyeśvarāṣṭakāḥ // SvaT_7.45 sakalādyāni tattvāni sthitāni paratastviha pūrvoktā bhairavāścāṣṭau sarve te ca vyavasthitāḥ // SvaT_7.46 grahādīnsamadhiṣṭhāya sarveṣūdayakārakāḥ rāśibhiḥ saha nakṣatrais ta udyanti aharniśam // SvaT_7.47 madhyāhne cārdharātre ca udayo 'bhijito bhavet abhīpsitaṃ phalaṃ tatra sādhakānāṃ bhavediha // SvaT_7.48 ahorātravibhāgo 'yam evaṃ te kathito mayā adhunā pakṣamāsāṃśca varṣāṇi kathayāmi te // SvaT_7.49 ādhyātmikāhorātreṇa bāhye kāṣṭhā vidhīyate māsenādhyātmikenaiva bāhye caiva kalā bhavet // SvaT_7.50 tatra triṃśadahorātrā māsastu varavarṇini māsaidvadaśabhiścaiva bāhye 'tha ghaṭikā bhavet // SvaT_7.51 śatāni trīṇyahotrātrāḥ ṣaṣṭireva tathādhikā varṣametat samākhyātaṃ bāhye vai ghaṭikā ca sā // SvaT_7.52 ghaṭikāḥ ṣaṣṭistvahorātre bāhye tu pravahanti vai tā evāntaracāreṇa ṣaṣṭiḥ saṃvatsarāḥ smṛtāḥ // SvaT_7.53 prāṇasaṃkhyāṃ punasteṣu kathayāmyadhunā tava ṣaṭ śatāni varārohe sahasrāṇyekaviṃśatiḥ // SvaT_7.54 ahorātreṇa bāhyena adhyātmaṃ tu saradhipe prāṇasaṃkhyā samākhyātā jñātavyā sādhakena tu // SvaT_7.55 praṇahaṃse sadā līnaḥ sādhakaḥ paratattvavit tasyāyaṃ japa uddiṣṭaḥ siddhimuktiphalapradaḥ // SvaT_7.56 adhaḥ pravahaṇe siddhir hṛtpadmaṃ yāvadāgataḥ muktiścaiva bhavedūrdhve paratattve tu suvrate // SvaT_7.57 mano 'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam yathā pravartate prāṇas tv ayatnādeva sarvadā // SvaT_7.58 nāsyoccārayitā kaścit pratihantā na vidyate svayamuccarate haṃsaḥ prāṇināmurasi sthitaḥ // SvaT_7.59 māsavatsarasaṃkhyā tu eṣā te kathitā mayā candrasūryoparāgaṃ tu kathayāmi tataḥ param // SvaT_7.60 ahorātrastu yaḥ proktaḥ prāṇe 'sminsurasundari sa eva pakṣadvitayaṃ māsaṃ ca kathayāmi te // SvaT_7.61 tuṭyardhaṃ cāpyadhaścordhvaṃ viśramaḥ parikīrtitaḥ madhye pañcadaśoktā yās tithayastāḥ prakīrtitāḥ // SvaT_7.62 prathamodaye tu hṛtpadmāt tuṭyardhaṃ tu dinaṃ bhavet dvitīye caiva tuṭyardhe yadā carati śarvarī // SvaT_7.63 rāśayo grahanakṣatrāṇy udayanti yathākramam asminnevamahorātre pūrvavacca varānane // SvaT_7.64 tuṭibhiḥ pañcadaśabhiḥ pakṣaḥ sa tu vidhīyate tithicchede ṛṇaṃ jñeyaṃ vṛddhau caiva dhanaṃ bhavet // SvaT_7.65 ṛṇaṃ caiva bhavetkāso niḥśvāso dhana ucyate kṛṣṇapakṣordhvacāreṇa saṃhāraḥ saṃkṣayo bhavet // SvaT_7.66 krūrakarmāṇi vai tatra kurvansiddhimavāpnuyāt śubhakarmāṇi kṛṣṇe ca na ca siddhyanti suvrate // SvaT_7.67 śaktiṃ vai viśati prāṇe yā tuṭistu vidhīyate amāvasyā tu sā jñeyā kṛṣṇapakṣe varānane // SvaT_7.68 śaktermadhyordhvabhāge tu tuṭyardhaṃ yatprakīrtitam pakṣasaṃdhistvasau jñeyo 'māvasyārdhapratipadā // SvaT_7.69 tithicchedena vai tatra sūryasya grahaṇaṃ bhavet ravibimbāntare devi candrabimbaṃ tadā bhavet // SvaT_7.70 tadantare bhavedrāhur amṛtārthī varānane amṛtaṃ sravate candro rāhuśca grasate tu tam // SvaT_7.71 pītvā tyajati tadlimbaṃ tadā muktaḥ sa ucyate ādityagrahaṇaṃ caiva loke tadupadiśyate // SvaT_7.72 rāhurādityacandrau ca traya ete grahā yadā dṛśyante samavāyena tanmahāgrahaṇaṃ bhavet // SvaT_7.73 sa kālaḥ sarvalokānāṃ mahāpuṇyatamo bhavet tatra snānaṃ tathā dānaṃ pūjāhomajapādikam // SvaT_7.74 yatkṛtaṃ sādhakairdevi tadanantaphalaṃ bhavet tāṃ caivārdhatuṭiṃ tyaktvā śuklapakṣodayo bhavet // SvaT_7.75 śaktigarbhādadhaḥ sṛṣṭis tasmādvṛddhiḥ prajāyate tadārabhya ca karmāṇi śubhānyabhyudayāni ca // SvaT_7.76 dhyānamantrādiyuktasya siddhinte nātra saṃśayaḥ prāṇahaṃso yadā prāptas tv adhastāṃ prathamāṃ tuṭim // SvaT_7.77 pūrvamardhaṃ tvahaḥ proktaṃ tuṭyardhamaparaṃ niśā rāśayo graha ṛksāṇi yogāśca karaṇāni ca // SvaT_7.78 pūrvavatkramayogena tānyudyanti tvaharniśam pratipatsā tu vijñeyā candraścaikakalo bhavet // SvaT_7.79 dvitīyāyāṃ dvitīyā tu vṛddhimeti krameṇa tu tithayaścaivamārabhya yāvatpañcadaśī tuṭi // SvaT_7.80 paurṇamāsī tu vijñeyā tithirvai sādhakena tu tatra pūjā japo dhyānaṃ saṃpūrṇaṃ saphalaṃ bhavet // SvaT_7.81 saṃpūrṇaśca bhavettasyāṃ candro vai cārulocane tasyāścārdhatuṭiryā tu pakṣasaṃdhyā tu sā smṛtā // SvaT_7.82 tasyārdhaṃ paurṇamāsī tu pratipadardhena saṃsthitā hṛtpadmasaṃdhimadhye tu somasya grahaṇaṃ bhavet // SvaT_7.83 ādityena vinā loke somagrahaṇamucyate tatraiva ca mahatpuṇyaṃ dhyānahomajapādibhiḥ // SvaT_7.84 pakṣadvaye 'pi deveśi grahaṇaṃ candrasūryayoḥ nānādiddhipradaṃ hyetat sādhakasyābhiyoginaḥ // SvaT_7.85 mokṣaścaiva punarbhadre pakṣadvayasamujjhitaḥ pakṣadvayaṃ parityajya pūvoktakaraṇena tu // SvaT_7.86 unmanyante sthito nityaṃ paravṛttyavalambakaḥ parityajya tvadhaḥ sarvaṃ dhyānamāsthāya yojayet // SvaT_7.87 tasya muktirna saṃdehas tv anyathā siddhibhāgbhavet pakṣadvaye 'pi grahaṇaṃ bhavedvai sarvadehinām // SvaT_7.88 evametatsamākhyātaṃ yāvadāyurvarānane atraivādhyātmāhorātre tv athābdodaya ucyate // SvaT_7.89 hṛtpadmādūrdhvaparyantaṃ rāśayaḥ ṣaḍ vyavasthitāḥ aṅgulaiḥ ṣaḍbhirekaiko hṛtpadmādyāva śaktitaḥ // SvaT_7.90 aṅgule aṅgule hyatra tithayaḥ pañca saṃsthitāḥ tasyāpyardhaṃ dinaṃ pūrvam aparārdhaṃ niśā bhavet // SvaT_7.91 ṣaṭpañcakāstithīnāṃ ye te ḥorātrāstu māsikāḥ triṃśatā tairahorātrair dvipakṣo māsa ucyate // SvaT_7.92 māsi rāśyudaye hyeṣa adhordhvaprāṇasaṃcare hṛdayādudayasthānāt saṃkrāntirmakare sthitā // SvaT_7.93 ṣaḍaṅgulānyadhastyaktvā kumbhe saṃkramate punaḥ kaṇṭhordhve dvyaṅgulaṃ tyaktvā mīne saṃkramate punaḥ // SvaT_7.94 galordhvādyāvattālvantaṃ tyaktvā meṣe 'tha saṃkramet nāsāntaṃ yāvatsaṃkrāntir aṅgulāni ṣaḍeva hi // SvaT_7.95 eṣā vai viṣusaṃkrāntir uttare saṃvyavasthitā japahomārcanadhyānān mahābhyudayakārikā // SvaT_7.96 nāsāgraṃ tu parityajya prāṇahaṃso vṛṣe caret ṣaḍaṅgulāni saṃtyajya saṃkramenmithune punaḥ // SvaT_7.97 śaktyantaṃ yāvadadhvānaṃ saṃkrāntirmithune smṛtā makarācca samārabhya mithunāntaṃ ca suvrate // SvaT_7.98 uttarayaṇamatraitad aihikīsiddhivarjitam snānaṃ dhyānaṃ tathā dānaṃ pūjāhomajapādikam // SvaT_7.99 sādhakādyaiḥ kṛtaṃ yacca sahastrānekadhā bhavet iha janmani nāpnoti paratraivopatiṣṭhate // SvaT_7.100 dināni tatra vardhante makarānmithunāntikam tatkāle saṃharedvīryaṃ jagatyasmiṃścarācare // SvaT_7.101 haṃso raśmibhirākṛṣya garbhasthaṃ kārayettu tam garbhasthānekadhārūpaṃ yadgṛhītaṃ purātanam // SvaT_7.102 karkaṭādeḥ samārabhya sarvaṃ varṣati tatpunaḥ tasmādārabhya makarād dhyānahomajapādikam // SvaT_7.103 paralokanimittāya tadanantaphalaṃ bhavet puraścaryānimittāya mantragrahavrataṃ ca yat // SvaT_7.104 mīnādāvārabhetsarvaṃ mantrasiddhyarthamātmanaḥ bāhye 'pi taravo loke ṛtuṣaṭkasamīritam // SvaT_7.105 kusumānandamāyānti kusumāyudhadīpakam mantrāḥ kālānurūpeṇa vratacaryādineritāḥ // SvaT_7.106 jñeyabodhapradīptāśca siddhimuktiprasādhakāḥ adhyātmaśabdarūpātmā ṣaḍrasāsvādaneritaḥ // SvaT_7.107 haṃsabodhapradīptastu galake mīnamāśritaḥ śabdasaṃvedanaṃ tasya sphuṭaṃ tatra bhavedyataḥ // SvaT_7.108 tadārabhya japāttasya sarvameva pravartate mithunāntaṃ ca deveśi tataḥ siddhiḥ prajāyate // SvaT_7.109 sahaṃso binduśaktisthaḥ siddhidvārairadhomukhaḥ karkaṭādau sa varṣettu tulāntaṃ tālukāntare // SvaT_7.110 kaṇṭhādadhastato dehī hṛtpadmātsarvato vrajet tasmādihātmasiddhyarthaṃ puṣṭyarthaṃ caiva sādhayet // SvaT_7.111 dakṣiṇāyanaje kāle yasmātsṛṣṭiḥ prajāyate śaktyadho hṛdaye haṃsaḥ saṃkrametkarkaṭe priye // SvaT_7.112 ṣaḍaṅgulāni saṃtyajya siṃhe vai saṃkrametpunaḥ ṣaḍaṅgulaiḥ punastyaktaiḥ kanyāṃ saṃkramate punaḥ // SvaT_7.113 nāsikāgrāttu tālvantaṃ tyaktvaivaṃ viṣuvadbhavet tulāsaṃkrāntireṣoktā dakṣiṇaṃ viṣuvadbhavet // SvaT_7.114 sādhanaṃ yat kṛtaṃ tatra iha janmani kāmadam mṛtyorjayaṃ tathā śāntiṃ puṣṭiṃ tasmātsamārabhet // SvaT_7.115 tasmātsa ṣaḍrasāhāro galādhaḥ prīṇayettanum ṣaḍaṅgulāni tyaktvā tu vṛścike kramate punaḥ // SvaT_7.116 kaṇṭhordhvaṃ dvyaṅgulaṃ tyaktvā kaṇṭhādhaścaturaṅgulam vṛścikaṃ tu parityajya dhanvisaṃkrāntirucyate // SvaT_7.117 ṣaḍaṅgulādadhastāttu dhanvisthaścarate hṛdi hṛtpadmāntaṃ tu vai haṃsaś caritvā ūrdhvagodayaḥ // SvaT_7.118 makarādiṣu saṃkrāntau dvādaśaivaṃ caretsadā amunoktakrameṇaiva āyurvai sarvadehinām // SvaT_7.119 aihikāmuṣmikī siddhir adhamā madhyamottamā ayanadvayamākhyātaṃ mokṣasiddhirdvayojjhitā // SvaT_7.120 ayanadvayaparyanta unmanyante sadā sthitaḥ tatrastho vai japadhyānān mokṣasiddhimavāpnuyāt // SvaT_7.121 mokṣaṃ gatvā tu nāgacchet pratijñā bhairavasya tu asminnabdodaye bhūyo dvādaśābdodayaṃ śṛṇu // SvaT_7.122 caitrasaṃvatsare yasmān māsānāmudayo bhavet tadādi sādhakaistasmāt kartavyaṃ mantrasādhanam // SvaT_7.123 dvādaśābdaḥ sa vijñeyaś caitramāsādvarānane lakṣaṇaṃ tasya vakṣyāmi prāṇo 'sminpravibhāgaśaḥ // SvaT_7.124 tatra saṃvatsareṇaiva amunoktena suvrate ahorātrastu yaḥ prokto dvādaśāṃśaṃ bhajetpriye // SvaT_7.125 dvādaśa te ahorātrā dvādaśābde bhavanti vai pañcabhistāṃstu saṃguṇya dvādaśābda ṛturbhavet // SvaT_7.126 tameva dviguṇaṃ kṛtvā kālastu sa vidhīyate triguṇenaitadayane vatsaraḥ ṣaṅguṇena tu // SvaT_7.127 saṃkrāntayo dvādaśātra yadvadabde prakīrtitāḥ dvādaśābdodaye prāṇe vatsarāste prakīrtitāḥ // SvaT_7.128 dvādaśābde tvahorātrāḥ teṣāṃ saṅkhyāṃ nibodha me sahasrāṇi tu catvāri triśatī viṃśatistathā // SvaT_7.129 dvādaśābdodaye devi prāṇe 'sminkathitā mayā ṣaṣṭyabdodayamatraiva punaśca kathayāmi te // SvaT_7.130 ānandādyāstu te jñeyāḥ ṣaṣṭyabdāstu varānane te cādha ūrdhvage prāṇe ekasminsurasundari // SvaT_7.131 caranti pravibhāgena tathā te kathayāmyaham ānandaprabhṛterdevi mantramārādhayettu yaḥ // SvaT_7.132 tasyānandastu deveśi mantreṇa saha jāyate dvādaśābde tvahorātraṃ pañcadhā bhedayecca tam // SvaT_7.133 ṣaṣṭyabde te tvahorātrāḥ pañcaiva parikīrtitāḥ te vai ṣaṅguṇitāstatra māsa ekaḥ prakīrtitaḥ // SvaT_7.134 taiśca dvādaśabhirdevi varṣamekaṃ vidhīyate aṅgule tu sapañcāṃśe mānametatprakīrtitam // SvaT_7.135 ṣaḍaṅgulaistu pañcābdāḥ ṣaṣṭyabda udayanti te hṛtpadmādyāva śaktyūrdhvaṃ triṃśadabdodayo bhavet // SvaT_7.136 śaktyadho yāvaddhṛtpadmaṃ triṃśadabdodayo bhavet ṣaṣṭyabde ye tvahorātrāḥ saṅkhyāṃ teṣu vadāmyaham // SvaT_7.137 viṃśatistu sahasrāṇi sahasraṃ ṣaṭśatādhikam ahorātrāstu ṣaṣṭyabde saṅkhyātāstu varānane // SvaT_7.138 ṣaṣṭyabdodaya ākhyātaḥ prāṇa ekatra te mayā candrasūryoparāge ca pakṣamāsāyaneṣu ca // SvaT_7.139 yugādiṣu yugānteṣu yacca saṃvatsare 'pyatha varṣadvādaśake caiva ṣaṣṭyabde 'tha varānane // SvaT_7.140 snānadānena yajñaiśca pūjāhomajapena ca jñānayogādibhiścaiva bāhye kāle tu yatkṛtam // SvaT_7.141 amunokte varārohe tatphalaṃ labhate mahat prāṇahaṃsagatiṃ cāre jñātvaikasmiṃstu tadbhajet // SvaT_7.142 svasaṃvedyo bhaveccāro nāḍīcārajayātsphuṭam athavā sa japādevam atyarthamupabṛṃhitaḥ // SvaT_7.143 mantrī yogaṃ vijānāti jñātvā sarvajñatāṃ vrajet punareva pravakṣyāmi nāḍitrayavibhāgataḥ // SvaT_7.144 dakṣinottarasaṃkrāntau viṣuvaccāratastathā yathā caratyasau haṃso jagatyasmiṃścarācare // SvaT_7.145 antaḥsthaḥ kālarūpeṇa kalābhiḥ kalayañjagat nāḍitrayakṛtādhāro mārgatrayavyavasthitaḥ // SvaT_7.146 guṇatrayasamāviṣṭas tridhāvasthāvyavasthitaḥ kāraṇaiḥ ṣaḍbhirākrāntaḥ śaktitritayasaṃyutaḥ // SvaT_7.147 icchājñānakriyāviddhaḥ somasūryāgnimadhyagaḥ dakṣanāsāpuṭe caiva nāḍī vai piṅgalā smṛtā // SvaT_7.148 iḍā caiva tu vāmena suṣumnā madhyataḥ sthitā dakṣiṇe devamārgastu pitṛmārgastathottare // SvaT_7.149 madhyamaḥ śivamārgastu tatra gatvā na jāyate dakṣiṇe sattvajāgratsthaḥ svapnastho vāmato rajaḥ // SvaT_7.150 madhye tamastu vijñeyaṃ suṣuptāvastha eva ca brahmeśvaraśca dakṣastho vāme viṣṇusadāśivau // SvaT_7.151 madhye rudraśivau proktau sarvātītaḥ paraḥ śivaḥ jyeṣṭhājñāne ca dakṣe ca kriyā vāmā tathottare // SvaT_7.152 raudrī cecchā ca madhyasthā parā śaktiḥ parāparā dakṣiṇo tu sthitaḥ sūryo vāme somo virājate // SvaT_7.153 pāke prakāśakatve ca madhyasthaścaiva pāvakaḥ pācayetsarvapākaṃ hi somādiguṇasambhavam // SvaT_7.154 prakāśayetsvasāmarthyāt paratattvamanāmayam rāśayaśca grahāḥ sarve ṛkṣayogādayaśca ye // SvaT_7.155 candrasūryapathenaiva te carantyanupūrvaśaḥ sūryasomau ca te sarve bhuñjate kramaśaḥ priye // SvaT_7.156 somasūryātmakāste vai pathitrayavyavasthitāḥ vāyati tapati sūryaḥ somo varṣati cāmṛtam // SvaT_7.157 somasūryātmakaṃ yasmāj jagatsthāvarajaṅgamam sauro dakṣiṇamārgastu uttarāyaṇasaṃjñitaḥ // SvaT_7.158 vāmaḥ saumyastu yaḥ proktas tatra vai dakṣiṇāyanam somasūryātma viṣuvat puṭadvayaviniḥsṛtam // SvaT_7.159 udaksaṃkrāntayaḥ pañca pañca vai dakṣiṇāyane dakṣiṇottarayormadhye saṃkrāntyā viṣuvaddvayam // SvaT_7.160 sauraśca dakṣiṇo mārgas tv abhicāraprasiddhidaḥ āpyāyane tathā puṣṭau śāntike saumya uttaraḥ // SvaT_7.161 dakṣiṇāduttaraṃ yāti uttaraddakṣiṇaṃ yadā dakṣiṇottarasaṃkrāntiḥ sā caivaṃ saṃvidhīyate // SvaT_7.162 dakṣiṇasyāṃ yadā nāḍyaṃ saṃkrāmettu yadottaram yāvadardhaṃ tu tatrasthaṃ madhyenottarato vahet // SvaT_7.163 tāvattadviṣuvatproktam uttaraṃ tūttarāyaṇe uttarāddakṣiṇāyāṃ tu saṃkrāmansa varānane // SvaT_7.164 yāvadardhaṃ vahettatra ardhaṃ dakṣiṇato vahet viṣuvaddakṣiṇaṃ tāvad dakṣiṇāyanajaṃ priye // SvaT_7.165 tatra pūjā japo homo yatkṛtaṃ muktidaṃ bhavet dhyānayogena dīkṣāyāṃ tatstho vai mocayedguruḥ // SvaT_7.166 bāhye caiva tvahorātre adhyātmaṃ tu varānane caturviṃśatisaṃkrāntīḥ prāṇahaṃsastu saṃkramet // SvaT_7.167 ahani dvādaśa proktā rātrau vai dvādaśa smṛtāḥ pūrvāhṇe viṣuvattvekaṃ madhyāhne tu dvitīyakam // SvaT_7.168 tṛtīyaṃ cāparāhṇe vai ardharātre caturthakam caturdhā viṣuvatproktam ahorātreṇa muktidam // SvaT_7.169 caturviṃśatisaṃkrāntyaḥ samadhātoḥ svabhāvataḥ śatāni nava vai haṃsa ekāmekāṃ vahetsadā // SvaT_7.170 etanmānaṃ samākhyātaṃ anyathā pravahedyadā iṣṭaṃ caivāpyaniṣṭaṃ ca tadā saṃsūcayettu saḥ // SvaT_7.171 ātmārthaṃ vā parārthaṃ vā tasmādyogī nirūpayet pūrvodaye tu saṃprāpte bhāskarasya varānane // SvaT_7.172 jīvitaṃ maraṇaṃ caiva tadārabhya vicārayet susaṃyatamanā yogī vīro yogāsanasthitaḥ // SvaT_7.173 saṃsmarannātmajaṃ prāṇaṃ suṣumnāntargataṃ priye supraśāntastadā tiṣṭhet prāṇaikagatamānasaḥ // SvaT_7.174 prāṇasaṃkrāntikālo vai piṅgalaikasthito vahet pravāhe viṣuvaddevi jñātvā kālaṃ samādiśet // SvaT_7.175 ekābdaṃ jīvitaṃ jñeyam ahorātreṇa suvrate abdadvayaṃ sa jīvettu ahorātradvayena tu // SvaT_7.176 tryabdaṃ tu tribhirevātra caturbhiścaturabdakam pañcābdaṃ pañcadivasaiḥ ṣaḍbhiḥ ṣaḍvarṣameva ca // SvaT_7.177 saptabhiḥ sapta varṣāṇi jīvedaṣṭāṣṭabhirdinaiḥ navabhirnavavarṣāṇi daśabhirdaśa eva ca // SvaT_7.178 dinaikādaśakenaiva varṣaikādaśakaṃ priye dinairdvādaśabhiryogī jīvedvarṣāṇi dvādaśa // SvaT_7.179 saptayāmapravāheṇa ṣaṇmāsānatha jīvati praharānṣaḍvahedyasya māsāṃstrīnvai sa jīvati // SvaT_7.180 pañcapraharavāhena dvayardhamāsāyurva saḥ caturbhiḥ praharaidevi māsamekaṃ sa jīvati // SvaT_7.181 praharatrayavāhena māsārdhaṃ caiva jīvati praharadvayaṃ vahedyasya dinānyaṣṭau sa jīvati // SvaT_7.182 caturaḥ praharāñjīvet praharaṃ tu vahedyadā praharārdhaṃ vahedyasya sa jīvetpraharadvayam // SvaT_7.183 sadyo mṛtyurbhavettasya yasya haṃsastrimārgagaḥ yadārabhya nirūpyeta prāṇe vai kālamīśvaram // SvaT_7.184 māsaḥ pakṣo dinaṃ varṣaṃ tadahaḥ prabhṛti priye saṃlakṣyaivaṃ prayatnena tatkāle niścayo bhavet // SvaT_7.185 uttarāyaṇaje kāle evaṃ te kathitaṃ mayā ayuktasyāpi ca prāṇe mṛtyujñānaṃ nibodha me // SvaT_7.186 karṇarandhrakṛtāṅguṣṭho ghoṣaṃ na śṛṇute yadā maraṇaṃ tasya deveśi ṣaṇmāsena vinirdiśet // SvaT_7.187 ghoṣamadhye paraṃ śabdaṃ cīravākciñcinīravam māsamekaṃ sa jīvettu na śṛṇoti yadā priye // SvaT_7.188 utpāṭaṃ caiva kāṇaṃ ca mṛtyuyogaṃ ca me śṛṇu saṃkrāntipañcakaṃ prāṇo mukharandhre vahedyadā // SvaT_7.189 tamutpāṭaṃ vadedyogaṃ sthānātsthānāntaraṃ vrajet vittanāśastathodvego rogavṛddhiśca jāyate // SvaT_7.190 suhṛdgṛhavināśaśca tejohāniśca jāyate dakṣiṇe puṭa ekasmin dakṣiṇāyanavarjite // SvaT_7.191 saṃkrāntyaṣṭakavāhena kāṇayogo bhaveddhi saḥ bhagandharo 'nugranthaśca netrarogaśca kāmalā // SvaT_7.192 śūlaṃ visphoṭikā duḥkham urodoṣā bhavanti ca vāmanāsāpuṭenaiva saṃkrāntīśca trayodaśa // SvaT_7.193 jvaraḥ śiro 'rtiḥ śūlaṃ ca arśāsi stambha eva ca mūtrakṛcchraṃ pramehaśca pāṇḍurogaśca jāyate // SvaT_7.194 iḍāsthaḥ śleṣmaṇā vyādhiṃ prakopayati suvrate yasmiṃścāre nirūpyeta tatkāladivase pare // SvaT_7.195 vyādhibhiḥ pīḍyate sarvair vāmavāmetaretare athānyatsparśavijñānaṃ nāsādhastāttathopari // SvaT_7.196 ūrdhvena spṛśataścordhvaṃ rugdoṣāḥ prākpracoditāḥ vācākrośābhibhavanaṃ dakṣiṇena vahedyadā // SvaT_7.197 madhye madhyapuṭasparśī parābhibhavatāṃ vrajet itaścetaśca bahudhā saṃkrāntyekā vahedyadā // SvaT_7.198 pūjanaṃ bahusaṃmānaṃ lābhastasya bhavettadā mandacāre suṣumnāyāṃ prāṇahaṃso vahedyadā // SvaT_7.199 bhūlābho dharma aiśvaryaṃ bhaveccātra priyāgamaḥ dvādaśaiva tu saṃkrāntīr vahedviṣuvataikataḥ // SvaT_7.200 tadaikavatsareṇaiva maraṇaṃ tu samādiśet hrasetsaṃkrāntirekaikā māsa eko hrasettadā // SvaT_7.201 saṃkrāntyekā varārohe triṃśatprāṇakṣayodayā dine dine vahedbāhye yāvattriṃśaddināni tu // SvaT_7.202 māsānte tu bhavenmṛtyuḥ sadya eva varānane mṛtyuyogaḥ samākhyāto mayā te varavarṇini // SvaT_7.203 abdaṃ māsaṃ tathā pakṣaṃ tithiṃ velāṃ yadābhyaset yatkālāttu samārabhya tatkālaṃ tu samādiśet // SvaT_7.204 iḍāsuṣumnāmārgeṇa prāṇacāraṃ vidurbudhāḥ dakṣiṇāyanaje kāle evaṃ te kathitaṃ śubham // SvaT_7.205 evaṃ śarīraje kāle mṛtyuṃ cāśubhameva ca jñātvā yogī jayenmṛtyum aśubhānyapyaśeṣataḥ // SvaT_7.206 dhyātvā kāleśasvacchandaṃ haṃsaṃ vā sakaleśvaram nāsikārandhramārgasthaḥ sa sṛjetsaṃharejjagat // SvaT_7.207 tatrasthaḥ kalayetsarvaṃ sarvabhūteṣvavasthitaḥ tatsthaṃ dhyātvā jayenmṛtyuṃ nākalasthaṃ kaletprabhuḥ // SvaT_7.208 dhyānayuktasya ṣaṇmāsāt sarvajñatvaṃ pravartate kālatrayaṃ vijānāti kālayuktastu yogavit // SvaT_7.209 kālahaṃsaṃ sa tu japan dhyāyanvāpi maheśvari sa bhavetkālarūpī vai svacchandaḥ kālavaccaret // SvaT_7.210 hatamṛtyurjarāṃ tyaktvā rogaiḥ sarvabhayojjhitaḥ vijñānaṃ śravaṇaṃ dūrān mananaṃ cāvalokanam // SvaT_7.211 sarvaiśvaryaguṇāvāptir bhavetkālajayātsadā dakṣanāsāpuṭe dhyātvā brāhmaiśvaryamavāpnuyāt // SvaT_7.212 tadāyustatsamaṃ vīryaṃ bhūtakālaṃ ca vettyataḥ bhaviṣyajjño bhavedvāme viṣṇutulyabalaśca saḥ // SvaT_7.213 tatsamaṃ caitadaiśvaryaṃ tadāyuryogirāḍbhavet bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ jānāti madhyataḥ // SvaT_7.214 nityaṃ vai dhyānayogena rudrasya samatāṃ vrajet āyuṣā balavīryeṇa rūpaiśvaryeṇa tatsamaḥ // SvaT_7.215 brahmaṇaḥ parabhāvena aiśvaraṃ padamāpnuyāt viṣṇoḥ sadāśivaiśvaryaṃ parabhāvādavāpnuyāt // SvaT_7.216 rudrasya yaḥ paro bhāvo dhyātvā taṃ tu śivo bhavet evaṃ mṛtyujayaḥ khyātaḥ amṛtaṃ dhyāyato jayaḥ // SvaT_7.217 nāḍibhinnālarandhrasthaṃ hṛtpadmaṃ ṣoḍaśacchadam dhyātvā sitaṃ suvikacaṃ kalāṣoḍaśakānvitam // SvaT_7.218 saṃpūrṇāvayavaṃ candraṃ karṇikākāravigraham tanmadhye cintyamātmānaṃ śuddhasphaṭikanirmalam // SvaT_7.219 śrīrāmṛtārṇavāvasthakallolāmṛtapūritam upariṣṭāddvitīyābjaṃ śaktāmṛtamahodadhau // SvaT_7.220 taccādho mukhapadmaṃ tu paripūrṇendukarṇikam tanmadhye cintayeddhaṃsam adho binduśikhānvitam // SvaT_7.221 varṣantamamṛtaṃ divyaṃ samantātsaṃvicintayet ātmordhvarandhramārgeṇa praviṣṭaṃ tacca cintayet // SvaT_7.222 sitaṃ subahulaṃ sāndram amṛtaṃ mṛtyunāśanam tenāplāvitamātmānaṃ pūryamāṇaṃ vicintayet // SvaT_7.223 padmanālanibaddhaiśca nāḍīrandhramukhaiḥ sadā amṛtāpūritaṃ dehaṃ sarvameva vicintayet // SvaT_7.224 evaṃ vai nityayuktātmā amṛteśasamo bhavet vyādhīnmṛtyuṃ jarāṃ tyaktvā krīḍate tvaṇimādibhiḥ // SvaT_7.225 evaṃ tasyāmṛtadhyānāt kālamṛtyujayo bhavet athavā paratattvasthaḥ sarvakālairna bādhyate // SvaT_7.226 cintayetparamaṃ tattvaṃ kālacāravivarjitam kalākalaṅkanirmuktaṃ niṣkalaṃ paramaṃ padam // SvaT_7.227 niṣkalaṃ cātmatattvaṃ tu kalaṅko deha ucyate saṃyuktaḥ kāraṇaiḥ ṣaḍbhiḥ sarvatattvasamanvitaḥ // SvaT_7.228 varṇo bindustathā nādo vyāpinīśaktisaṃyutaḥ samanāvadhiparyantaḥ kalaṅkādhāra ucyate // SvaT_7.229 ādheyaḥ paramo hyātmā tatparāpyunmanā smṛtā tasyāścānte paraṃ tattvaṃ sakalākalavarjitam // SvaT_7.230 vyāpakaṃ sarvatobhadraṃ sarvāntaḥ sarvatomukham pañcapañcakatattvastham aṣṭādaśaguṇānvitam // SvaT_7.231 yadyasmiṃstu paraṃ vetti tadā mucyeta bandhanāt kāraṇāni ca mantrāśca nivṛttyādyāḥ kalāstathā // SvaT_7.232 binduścaivārdhacandraśca nirodhī nāda ūrdhvargaḥ śaktiśca vyāpinī caiva samanātmā tathonmanā // SvaT_7.233 pañcapañcakametaddhi kathitaṃ te varānane tattvānyeva tu ṣaṭtriṃśat guṇāṃścaiva nibodha me // SvaT_7.234 ahaṃkāro dhīrmanaśca indriyārthāstathaiva ca grahaṇaṃ sparśa ādhāraḥ śaktiścaivāṣṭamī smṛtā // SvaT_7.235 ete cāṣṭau guṇāḥ aṣṭau bhairavā bhairavāvṣṭakam prāṇahaṃsastathā śaktiḥ guṇā aṣṭādaśa tvime // SvaT_7.236 eteṣu tatparaṃ tattvam uccārālambanādṛte akṣarākṣaranirmuktaṃ paraṃ tattvamanakṣaram // SvaT_7.237 akṣareṣu kuto mokṣa ākāśo kusumaṃ kutaḥ yāvaduccāryate vācā yāvallekhye 'pi tiṣṭhati // SvaT_7.238 tāvatsa sakalo jñeyo niṣkalo bhedavarjitaḥ sṛṣṭisaṃhāranirmuktaḥ kriyākālavivarjitaḥ // SvaT_7.239 adhaścāre bhavetsṛṣṭir ūrdhve saṃhāra ucyate adhaścāreṇa jāto 'sau urdhve caiva mṛto bhavet // SvaT_7.240 sūtakaṃ mṛtakaṃ tyaktvā tiṣṭhedvai tattvavṛttitaḥ tattvavṛttiśca vyākhyātā sarvādhvopādhivarjitā // SvaT_7.241 tattvādhvadharmanirmukhtaḥ kāraṇaiśca vivarjitaḥ tattvavṛttau sthito yogī sarvārambhavivarjitaḥ // SvaT_7.242 rāgadveṣavinirmukto viṣādānandavarjitaḥ nākāṅkṣenna ca nindettu viṣayāṃśca kadācana // SvaT_7.243 samaḥ śatrau ca mitre ca brāhmaṇe śvapace samaḥ tulyadarśī bhavennityaṃ sarvaṃ śivamayaṃ smaret // SvaT_7.244 ātmānaṃ ca tathaivaivaṃ sarvathaiva sadā smaret sarvatattvāni bhūtāni varṇā mantrāśca ye smṛtāḥ // SvaT_7.245 nityaṃ tasya vaśāste vai śivabhāvanayānayā nacāsau kurute puṇyaṃ naiva pāpaṃ ca suvrate // SvaT_7.246 kṛtakṛtyaḥ prasannātmā kṛtyaṃ cāsya na vidyate iha loke parasmiṃśca paripūrṇastu sarvadā // SvaT_7.247 dharmādharmavinirmuktaḥ puṇyapāpavivarjitaḥ na cāsya bhakṣyābhakṣyaṃ hi na peyāpeyameva ca // SvaT_7.248 nāpavitraṃ hi tasyāsti na pavitraṃ hi suvrate nirapekṣo hyasau nityaṃ sarvāpekṣāvivarjitaḥ // SvaT_7.249 nāsya kṣetraṃ nāsya tīrthaṃ niyamo yama eva ca kṣetraṃ tasya parā śaktir yataḥ sarvaṃ prasūyate // SvaT_7.250 sarvādhvāno yato devi tatrasthāḥ pracaranti vai tīrthaṃ caiva paraṃ śāntaṃ nityaṃ cānandaviśvagam // SvaT_7.251 yena vyāptamidaṃ viśvam anantaṃ viśvaśaktibhiḥ nityaṃ viraktiḥ saṃsārād yamo 'yam parikīrtitaḥ // SvaT_7.252 niyamo bhāvanā nityaṃ paratattvaikatānatā nātmano bhāvayejjātiṃ na kulaṃ na ca bāndhavān // SvaT_7.253 ācaretsarvavarṇatvaṃ na ca varṇeṣu vartayet parabhāvanayā nityaṃ paradharmeṇa vartayet // SvaT_7.254 sarvajñaḥ paritṛptaśca paripūrṇaḥ svabhāvataḥ svatantro 'luptasāmarthyas tv anādinidhanāśritaḥ // SvaT_7.255 anādibodho hyatulaḥ kālavelāvivarjitaḥ cāroccāravinirmuktas tv ahorātravivarjitaḥ // SvaT_7.256 na divā jāgaraṃ kuryān na ca rātrau svapetkvacit svabhāvenaiva saṃtiṣṭhad dinarātrivivarjitaḥ // SvaT_7.257 evaṃ vai vartate yogī pareṇa samatāṃ vrajet na ca taṃ kalayetkālaḥ kalpakoṭiśatairapi // SvaT_7.258 jīvanneva vimukto 'sau yasyaiṣā bhāvanā sadā śivo hi bhāvito nityaṃ na kālaḥ kalayecchivam // SvaT_7.259 yogī svacchandayogena svacchandagaticāriṇā sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet // SvaT_7.260 svacchandaścaiva svacchandaḥ svacchando vicaretsadā evaṃ vai mṛtyuliṅgāni riṣṭānyanyāni yāni ca // SvaT_7.261 yogājjānāti yogīndro nādajāntargatāni ca nirjityaitāni yogena evamuktavrameṇa tu // SvaT_7.262 ayogī yāni jānāti ayukto vāpi suvrate bahirliṅgāni tānyatra aṅgāriṣṭāni me śṛṇu // SvaT_7.263 śuṣkatālvoṣṭhakaṇṭhaśced akasmāddhūsaracchaviḥ skandhau ca bhaṅgamāyātaḥ ṣaṇmāsānmṛtyumāpnuyāt // SvaT_7.264 sunīlaṃ maṇḍalaṃ vyomni yaḥ paśyati dine dine sitaṃ haritakṛṣṇaṃ ca vatsarārdhānmriyeta saḥ // SvaT_7.265 viraśmiṃ paśyati raviṃ somaṃ vai lakṣmavarjitam tārāṃ jyotsnāṃ ca kṛṣṇāṃ vai paśyetṣaṇmāsajīvitaḥ // SvaT_7.266 hiraṇyavarṇaṃ puruṣaṃ piṅgalaṃ kṛṣṇameva ca svapne saṃpaśyate yo vai ṣaṇmāsānso 'pi jīvati // SvaT_7.267 ātmano hyaśiracchāyāṃ paśyetṣaṇmāsajīvitaḥ tailābhyaṅgaṃ tathā pānaṃ raktasraganulepanam // SvaT_7.268 raktāmbarāṇi kṛṣṇāni svapne paśyati vai yadā pretaiḥ piśācai rakṣobhiḥ śvagomāyukasūkaraiḥ // SvaT_7.269 vṛtaṃ yātaṃ gṛddhrakākair mahiṣairuṣṭragardabhaiḥ aṅgabhakṣaṇamudvāhaṃ nagnaṃ cātīva vihvalam // SvaT_7.270 svapne ca paśyate yo vai varṣamekaṃ sa jīvati śaṃkhāvarte bhujāmadhye gulphayormarmasandhiṣu // SvaT_7.271 so 'vaśyaṃ vadhamāyāti yasyaitatspandanaṃ na hi somārkamaṇḍalaṃ dehe dhruvaṃ caiva tvarundhatīm // SvaT_7.272 na paśyati mahāyānaṃ so 'vaśyaṃ mriyate naraḥ tālurandhragato dhūmo mahāyānaṃ taducyate // SvaT_7.273 jihvā tvarundhatītyuktā nāsāgraṃ dhruva ucyate netrānte karajākrānte maṇḍalaṃ somasūryayoḥ // SvaT_7.274 na paśyedgagane 'pyetat so 'vaśyaṃ mriyate naraḥ sthūlo 'kasmācca jāyeta akasmādvai bhavetkṛśaḥ // SvaT_7.275 atikruddho 'tibhītaśca varṣamekaṃ sa jīvati kṛṣṇāmbaradharaṃ kṛṣṇaṃ lohadaṇḍakarodyatam // SvaT_7.276 naraṃ cābhimukhaṃ svapne dṛṣṭvā māsatrayāyuṣam hṛdayaṃ śuṣyate yasya snātamātrasya tatkṣaṇāt // SvaT_7.277 gātraṃ caivāpyanuṣṇaṃ ca ṛtumekaṃ sa jīvati dhanurniśi divā colkā vyabhre vidyutpradarśanam // SvaT_7.278 digdāho 'pluṣṭadeśe 'pi māsamekaṃ sa jīvati cakṣuṣī sravato yasya śabdaṃ na śṛṇuyāt sphuṭam // SvaT_7.279 nāghrāti gandhaṃ vāgjāḍyaṃ māsamekaṃ gatāyuṣaḥ raktapadmopamaṃ vaktraṃ jihvā kṛṣṇā ca yasya vai // SvaT_7.280 gātre varṇānyanekāni hṛdayaṃ yasya roditi tālukampo 'tha nābheśca ardhamāsaṃ sa jīvati // SvaT_7.281 pratyakṣakākanāsīro dīpadhūmaṃ na jighrati pūrvadṛṣṭaṃ na jānāti caturmāsaṃ sa jīvati // SvaT_7.282 binduṃ yastu na paśyettu nityaṃ vaktrānugaṃ hitam nityaṃ vahati hikkāṃ tu varṣamekaṃ sa jīvati // SvaT_7.283 bahirliṅgāni caitāni aṅgāriṣṭāni yāni ca pūjayā japahomena dhyānadhāraṇayā priye // SvaT_7.284 kṛtarakṣāvidhānena jīyante nātra saṃśayaḥ nāḍīnāṃ śodhanaṃ caiva vāyūnāṃ ca jayaḥ katham // SvaT_7.285 sthānaṃ rūpaṃ ca śabdaṃ ca karma brūhi mama prabho paramo yogasadbhāvo guhyādguhyataraḥ priye // SvaT_7.286 yo na kasyacidākhyātas taṃ yogaṃ śṛṇu tattvataḥ supraśaste bhūpradeśe nāgnitoyasamīpataḥ // SvaT_7.287 vālukāśarkarāhīne śuṣkavṛkṣavivarjite niḥśabdakīṭavalmīke ītibhiḥ parivarjite // SvaT_7.288 puṇye dharmiṣṭhasaṃvāse tatra yogaṃ samabhyaset devadevaṃ samabhyarcya bhairavaṃ savināyakam // SvaT_7.289 pūrvācāryānnamaskṛtya yukto dhyānaparāyaṇaḥ āsanaṃ svastikaṃ baddhvā padmakaṃ bhadrameva vā // SvaT_7.290 sāpāśrayaṃ sārdhacandraṃ yogapaṭṭaṃ yathāsukham dahanotpūyane kṛtvā plāvayedamṛtena ca // SvaT_7.291 sabāhyābhyantareṇaiva sakalīkaraṇaṃ tataḥ antaryāgaṃ yathāpūrvam uccāryaṃ ca paraṃ tathā // SvaT_7.292 daśadhā yogamārgeṇa haṃsasvacchandamabhyaset mantraṃ bindumatītaṃ tu nādāntajyotirākṛtim // SvaT_7.293 saṃkalpya kalpanālakṣyaṃ dhyāyedvai tena sarvagam apasavyena pūryeta savyenaiva virecayet // SvaT_7.294 nāḍīsaṃśodhanaṃ caitan mokṣamārgapathasya ca recanātpūraṇādrodhāt prāṇāyāmasridhā smṛtaḥ // SvaT_7.295 sāmānyā bahirete tu punaścābhyantare trayaḥ ābhyantareṇa recyeta pūryetābhyantareṇa tu // SvaT_7.296 niṣkampaṃ kumbhakaṃ kṛtvā kāryāścābhyantarāstrayaḥ nābhyāṃ hṛdayasaṃcārān manaścendriyagocarāt // SvaT_7.297 prāṇāyāmaścaturthastu supraśānta iti śrutaḥ prāṇarodhe tu saṃpūrṇe nābhau nītvā samucchvasan // SvaT_7.298 śanairvimocayedvāyuṃ vāmanāsāpuṭena tu vāyavī dhāraṇāṅguṣṭhe āgneyī nābhimadhyataḥ // SvaT_7.299 māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśrayā ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā // SvaT_7.300 ekadvitricatuṣpañcasaṃkhyoddhātaiḥ prasiddhyati saṃniruddhe tu vai prāṇe mūrdhni gatvā nivartate // SvaT_7.301 sa udghāta iti prokto jñātavyo yogibhiḥ sadā rāgadveṣau prahīyete prāṇāyāmaiḥ sudhāritaiḥ // SvaT_7.302 dhāraṇābhirdahetpāpaṃ pratyāhāre 'kṣasaṃyamaḥ hṛdgude nābhikaṇṭhe ca sarvasandhau tathaiva ca // SvaT_7.303 prāṇādyāḥ saṃsthitā hyete rūpaṃ śabdaṃ ca me śṛṇu drutatāranibho rakta indragopakasaṃnibhaḥ // SvaT_7.304 kṣīrābhaḥ sphaṭikābhaśca pañcānāṃ rūpalakṣaṇaṃ ghaṇṭākaṃsābdamadhuro gajanādo mahādhvaniḥ // SvaT_7.305 prāṇādināṃ tu pañcānām ayaṃ śabda udāhṛtaḥ jalpitaṃ hasitaṃ gītaṃ nṛttaṃ yuddhagatiḥ kalāḥ // SvaT_7.306 śilpaṃ ca sarvakarmāṇi prāṇasyaiva viceṣṭitam praveśayedannapānaṃ tanmalaṃ srāvayedadhaḥ // SvaT_7.307 andhatvaṃ śrotrarogaṃ ca apānastu kariṣyati aśitaṃ līḍhapītaṃ ca samānaḥ samatāṃ nayet // SvaT_7.308 kṣobho hikkā tathā chikkā udānasya viceṣṭitam svedaśca romaharṣaśca śūlaṃ dāho 'ṅgabhañjanam // SvaT_7.309 vyānasyaitāni karmāṇi sparśaṃ caiva sa vindati aṅguṣṭhajānuhṛdaye locane mūrdhni saṃsthitāḥ // SvaT_7.310 nāgādyāḥ bahurūpāśca karma tveṣāṃ nibodha me āhlādodvegajanakaḥ śoṣaṇastrāsanastathā // SvaT_7.311 nāgaḥ kūrmaśca kṛkaro devadattaśca pañcamaḥ atinidrākaraścānyo yojakaśca dhanaṃjayaḥ // SvaT_7.312 śvāsasaṃkocanacchedā ghurghurotkramaṇaṃ tathā nāgādīnāṃ tu pañcānāṃ mṛtyukāle viceṣṭitam // SvaT_7.313 na caiva yāti cotkrāntau tanuṃ tyaktvā dhanañjayaḥ ākuñcayati vai kūrmaḥ śoṣayecca kalevaram // SvaT_7.314 prāṇameva jayetpūrvaṃ jite prāṇe jitaṃ manaḥ jite manasi śāntasya paraṃ tattvaṃ prakāśate // SvaT_7.315 prāṇāpānaṃ gude dhyāyet prāṇasamānaṃ nābhitaḥ prāṇodānaṃ tu kaṇṭhe tu prāṇavyānaṃ tu sarvagam // SvaT_7.316 nāgādyāḥ prāṇasaṃyuktāḥ svasthāneṣu nirodhayet niruddhasya ca yaḥ kālas taṃ vakṣyāmi nibodha me // SvaT_7.317 tālātprabhṛti taṃ dhyāyed yāvatpañcaśataṃ gatam jito 'nilo bhavatyeva saṃkrāntyutkrāntikarmaṇi // SvaT_7.318 divyā kāntiḥ śubho gandhaḥ prajñā cāsya vivardhate divyā dṛṣṭiśca śravaṇaṃ divyā vākca prajāyate // SvaT_7.319 vāyuvadvicarellokān siddhāndevāṃśca paśyati manasā cintitāvāptiḥ pravarteta guṇāṣṭakam // SvaT_7.320 sarvakāmasusaṃpūrṇaḥ sarvadvandvavivarjitaḥ saṃsārabandhanirmuktaḥ śivatulyaśca jāyate // SvaT_7.321 prāṇāpānau tu saṃyojya hrasvakoṭisamanvitau nābhyādhāre ca yogīndraḥ svedaḥ kampaśca jāyate // SvaT_7.322 punareva tu hṛtsthau hi prāṇāpānau nirodhayet dīrghakoṭisamāyogāt tatkṣaṇācca patedbhuvi // SvaT_7.323 kaṇṭhasthaṃ ca tathaiveha prāṇameva nirodhayet plutakoṭisamāyogāt svapnavṛttistato bhavet // SvaT_7.324 bhrūmadhye binduyogena prāṇarodhaṃ tu kārayet suṣuptaṃ jāyate tatra kṣaṇāccaiva prabuddhyate // SvaT_7.325 mūrdhadvāraṃ samāśritya niṣkalaṃ dhyānamārabhet evamabhyasatastasya pratyayastu tadā bhavet // SvaT_7.326 pipīlakaṇṭakāvedho mūrdhvadvāraṃ vibhindataḥ bhittvā krameṇa sarvaṇi unmanyantāni yāni tu // SvaT_7.327 pūrvoktalakṣṇairdevi tyaktvā svacchandatāṃ vrajet jāyate unmanastvaṃ hi dehenānena sādhake // SvaT_7.328 saṃkrāmetparadeheṣu kṣuttṛṣṇābhyāṃ na bādhyate atītānāgataṃ caiva trailokye yatpravartate // SvaT_7.329 pratyakṣaṃ tadbhavettasya sarvajñatvaṃ ca jāyate prasaṅge 'dhyātmakālasya jñānaṃ vijñānameva ca // SvaT_7.330 sarvametatsamākhyātam aṃśakāṃśca nibodha me // SvaT_7.331 iti svacchandatantre saptamaḥ paṭalaḥ aṣṭamaḥ paṭalaḥ aṃśakaṃ ṣaḍvidhaṃ devi kathayāmyanupūrvaśaḥ bhāvāṃśakaḥ svabhāvāṃśaḥ puṣpapātāṃśa eva ca // SvaT_8.1 mantrāṃśakaḥ smṛtaścānyas tv aṃśakāpādanaṃ dvidhā devānusmaraṇaṃ bhāvaḥ sahajaṃ taṃ vijānata // SvaT_8.2 svabhāvaśca bhavecceṣṭā kathayāmyanupūrvaśaḥ brahmāṃśo vedabhaktastu rudrāṃśaṃ ca nibodha me // SvaT_8.3 rudrabhaktaḥ suśīlaśca śivaśāstrarataḥ sadā viṣṇvaṃśo viṣṇubhaktaśca candrāṃśaḥ priyadarśanaḥ // SvaT_8.4 sarvadevarataḥ śānto yakṣāṃśo dhanasaṃgrahī lubdho garvitamṛṣṭāśī vātāṃśaścapalaḥ smṛtaḥ // SvaT_8.5 sarpavisrambhagāmī syān nāgāṃśo dīrghaśāyyatha dīrgharoṣaḥ pūtivaktro gurukṣīraruciḥ sadā // SvaT_8.6 gāndharvo gāyano nityaṃ śivabhakto varānane vidyādharāṃśakaḥ prāṇī daityāṃśo dveṣaṇaḥ smṛtaḥ // SvaT_8.7 kāmāṃśo rūpavāṃścaiva subhago gaṇikāpriyaḥ rakṣoṃśaḥ krūranistriṃśo devadveṣī dvijeṣu ca // SvaT_8.8 piśācāṃśaśchalānveṣī vāsare bhīrukātaraḥ agnyaṃśaḥ paruṣastīvra uṣṇādaḥ piṅgalastathā // SvaT_8.9 savitraṃśaśca tejasvī pūrtadharmarataḥ sadā iṣṭāni kurute nityaṃ dayāluḥ śivabhāvitaḥ // SvaT_8.10 svasiddheḥ phaladāḥ sarve svadhyānajapahomataḥ bhairavāṅgasamālabdhāḥ sarve devā varānane // SvaT_8.11 bhairavāstu smṛtāḥ sarve sarvasiddhiphalapradāḥ svabhāvāṃśaḥ samākhyātaḥ sādhakānāṃ hitāya vai // SvaT_8.12 puṣpapātavaśānnāma kartavyaṃ surasundari sa mantraḥ siddhyate tasya tamevārādhayedyadi // SvaT_8.13 aṃśakāpādanaṃ devi kathayāmi samāsataḥ vaihāyasaṃ dhvaja caiva homayedyastu sādhakaḥ // SvaT_8.14 sa mantraḥ siddhyate tasya aryanto 'pi hi suvrate anaṃśako 'pi yo mantro jñātacihnairvarānane // SvaT_8.15 tadā yāgaṃ purā kṛtvā agnau homaṃ tu kārayet śiṣyasya pūrvavatkarma kṛtvā tu vidhipūrvakam // SvaT_8.16 pūrṇāhutiprayogeṇa yojayecchāśvate pade paratattvamabhidhyāyan sādhayenmanasepsitam // SvaT_8.17 mantrāṃśaṃ gaṇayitvā tu gṛhṇīyātsuvicāritam hīnamadhyasamutkṛṣṭaṃ kathayāmi samāsataḥ // SvaT_8.18 hīnaṃ śatruṃ vijānīyān madhyamaṃ sādhyarūpiṇam siddhaṃ caiva susiddhaṃ ca uttamaṃ parikīrtitam // SvaT_8.19 mantrākṣaraṃ tu viśleṣya mātrābindusamanvitam ātmanāmākṣaraṃ tadvad adhobhāge 'sya yojayet // SvaT_8.20 ātmavarṇātsamārabhya yāvanmantrārṇamāgatam yasminsa nipateddevi tamāyaṃ parikalpayet // SvaT_8.21 rekhāṅguligataṃ taṃ tu kathayāmi samāsataḥ parvaṇi prathame siddhaḥ sādhyaścaiva dvitīyake // SvaT_8.22 tṛtīye tu susiddhaḥ syād arirjñeyaścaturthake arisādhyau parityajya dātavyaścumbakena tu // SvaT_8.23 siddharūpaḥ susiddhaśca bhuktimuktiphalapradaḥ yastvaṃśakaviśuddhaḥ syād bhairavo 'tra varānane // SvaT_8.24 taṃ madhyamasthaṃ saṃpūjya tatsthāne madhyamaṃ nyaset yataḥ sarvagato devaḥ sarveṣvantargataḥ smṛtaḥ // SvaT_8.25 tatsiddhimuktidātāsau na varṇāḥ paramārthataḥ kathitaṃ sarahasyaṃ te guhyādguhyataraṃ param // SvaT_8.26 atastantrāvatārārthaṃ kathayāmi samāsataḥ adṛṣṭavigrahāyātaṃ śivātparamakāraṇāt // SvaT_8.27 dhvanirūpaṃ susūkṣmaṃ tu suśuddhaṃ suprabhānvitam tadevāpararūpeṇa śivena paramātmanā // SvaT_8.28 mantrasiṃhāsanasthena pañcamantramahātmanā puruṣārthaṃ vicāryāśu sādhanāni pṛthak pṛthak // SvaT_8.29 laukikādiśivāntāni parāparavibhūtaye tadanugrahayogyānāṃ sve sve viṣayagocare // SvaT_8.30 anuṣṭupchandasā baddhaṃ koṭyarbudasahasradhā guruśiṣyapade sthitvā svayaṃ devaḥ sadāśivaḥ // SvaT_8.31 pūrvottarapadairvākyais tantramādhārabhedataḥ tajjñānamīśvare 'dāttad īśvareṇa śivecchayā // SvaT_8.32 vidyāyāḥ kathitaṃ pūrvaṃ vidyeśebhyastathādarāt māyāniyatiparyantais tasmādrudrairavāpi tat // SvaT_8.33 śrīkaṇṭheneśvarātprāptaṃ jñānaṃ paramadurlabham tenāpi tadadhaḥ proktaṃ rudrāṇāmīśvarecchayā // SvaT_8.34 pradhānācchatarudrāntaṃ dīkṣayitvā vidhānataḥ mamāpi ca purā dīkṣā tathā caivābhiṣecanam // SvaT_8.35 śrīkaṇṭhena purā dattaṃ tantraṃ sarvārthasādhakam mayāpi tava deveśi sādhikāraṃ samarpitam // SvaT_8.36 tvamapi skandarudrebhyo dadasva vidhipūrvakam brahmaviṣvindradevānāṃ vasumātṛdivākṛtām // SvaT_8.37 loke saṃgṛhya nāgānāṃ yakṣāṇāṃ parameśvari kathayasva ṛṣīṇāṃ ca ṛṣibhyo manujeṣvapi // SvaT_8.38 evaṃ tantravaraṃ divyaṃ siddharatnakaraṇḍakam tvayā guptataraṃ kāryaṃ na deyaṃ yasya kasyacit // SvaT_8.39 iti svacchandatantre 'ṃśakādhikāro 'ṣṭamaḥ paṭalaḥ samāptaḥ navamaḥ paṭalaḥ ataḥ paraṃ pravakṣyāmi rahasyamidamuttamam yanna kasyacidākhyātaṃ tatte vakṣyāmi suvrate // SvaT_9.1 mahābhairavadevasya krīḍamānasya bhāmini sṛṣṭisaṃhārakartāraṃ hṛdayāttu vinirgataḥ // SvaT_9.2 kalpāntavahnivapuṣaṃ pralayāmbudaniḥsvanam taḍitpuñjanibhoddaṃṣṭraṃ jaṭājvālāsamaprabham // SvaT_9.3 candrasūryāgninayanaṃ koṭarākṣaṃ subhīṣaṇam bṛhadvakṣaḥ sthalābhogaṃ nāgayajñopavītinam // SvaT_9.4 sphuranmāṇikyamukuṭaṃ sarpakuṇḍalabhūṣitam sarpahārakṛtāṭopaṃ sarpakaṅkaṇanūpuram // SvaT_9.5 siṃhacarmaparīdhānaṃ sarpamekhalamaṇḍitam gajacarmāvṛtapaṭaṃ śaśāṅkakṛtaśekharam // SvaT_9.6 pañcavaktraṃ śavārūḍhaṃ daśabāhuṃ trilocanam kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam // SvaT_9.7 pāśāṅkuśadharaṃ devaṃ śaraśārṅgāvatānitam kapālakhaṭvāṅgadharaṃ varadābhayapāṇikam // SvaT_9.8 bhinnāñjanacayaprakhyaṃ sphuritādharabhāsvaram brahmendraviṣṇunamitaṃ tridaśairapi durlabham // SvaT_9.9 evaṃ taṃ bhairavaṃ devaṃ svacchandaṃ parikīrtayet smaraṇānnāśayeddevaḥ pāpasaṃghātamulbaṇam // SvaT_9.10 asya mantraḥ purākhyāto dvātriṃśākṣarasaṃmitaḥ pañcapraṇavapūrvāntaṃ tatra līnaṃ japenmanum // SvaT_9.11 tasya kalpaṃ pravakṣyāmi samāsānna tu vistarāt pūrvoktabhūpradeśe ca viśuddhe śubhalakṣaṇe // SvaT_9.12 puṣpaprakarasaṃkīrṇe gandhadhūpādhivāsite tatra maṇḍalamālikhya pūrvoktairvarṇakaiḥ śubhaiḥ // SvaT_9.13 ekahastaṃ dvihastaṃ vā caturhastāṣṭahastakam susūtritaṃ samaṃ kṛtvā caturasraṃ samantataḥ // SvaT_9.14 pūrvavatsādhayitvā tu digbhāgāṃstu varānane caturdvārasamopetam aṣṭapatraṃ sakarṇikam madhye padmaṃ samālikhya kesarairupalakṣitam // SvaT_9.15 dvātriṃśadakṣaraṃ bāhye cakramālikhya śobhanam evaṃ susūtritaṃ kṛtvā bāhye caiva tu vartulam // SvaT_9.16 caturasraṃ tadāsannaṃ bāhye vīthiṃ prakalpayet madhyapadmapramāṇena dvāraṃ kalpyeta pūrvavat // SvaT_9.17 bhasmoddhūlitadehastu mudrālaṅkārabhūṣitaḥ keśayajñopavītī ca digvāsāḥ saṃyatendriyaḥ // SvaT_9.18 śaṅkhārghapātrahastastu sakalīkṛtavigrahaḥ parito 'straṃ pravinyasya bhairavaṃ pūjayetpriye // SvaT_9.19 praṇavāsanasaṃsthaṃ tu mūrtiṃ haṃsākṣareṇa tu tameva sakalaṃ devaṃ svacchandaṃ parameśvaram // SvaT_9.20 yattatparamanirbhāsam anāmayamarūpakam tena cāvāhayeddevi hṛcchiraśca śikhāṃ tathā // SvaT_9.21 varma netre tathāstraṃ ca tenaiva parikalpayet sthāpanaṃ saṃnidhānaṃ ca nirodhārdhādipūjanam // SvaT_9.22 sarvaṃ tenaiva kartavyam uktānuktaṃ varānane madhyasthaṃ bhairavaṃ pūjyam aṅgaṣaṭkasamanvitam // SvaT_9.23 tataḥ patrasthitā devīr dvātriṃśārṇairniveśayet pūrvārakātsamārabhya yāvadante vyavasthitāḥ // SvaT_9.24 tāsāṃ nāmāni vakṣyāmi dvatriṃśatparisaṃkhyayā aruṇā ghoṣā devī ca revatī bhogadāyikā // SvaT_9.25 sthāpanī ghorasaṃjñā ca rakṣā bhārabhareti ca ghorarūpā ravā ghoṇā ratistārātha rūpiṇī // SvaT_9.26 bhayahānistu caṇḍā vai sarvadā ca tathā varā takṣakī ca tathā śārvī barbarā sarvagā tathā // SvaT_9.27 raudrī ca bhrāmaṇī caiva nāginī ca manoharā stambhanī roṣaṇī caiva drāvā rudrā praśāsinī // SvaT_9.28 bhayāpahāriṇī devī jñeyā dvātriṃśa tatkramāt praṇavādistato varṇo devīnāma natistathā // SvaT_9.29 sarvāsāṃ tu vidhirhyeṣa kartavyo vidhivedinā hemābhaṃ prākcatuṣkaṃ tad indracāpasamaprabham // SvaT_9.30 caturmukhaṃ caturbāhu vajrahastaṃ sugarvitam kapālamālābharaṇaṃ prahasattu vicintayet // SvaT_9.31 āgneyaṃ raktavarṇābhaṃ śaktihastaṃ sadā smaret daṇḍahastaṃ smaredyāmyāṃ kṛṣṇavarṇaṃ subhīṣaṇam // SvaT_9.32 nīlamindīvarābhāsaṃ nairṛtaṃ khaḍgahastakam śyāmaṃ vāruṇadigbhāge pāśahastaṃ vicintayet // SvaT_9.33 dhūmraṃ sāmīradigbhāge dhvajahastaṃ sucañcalam uttaraṃ dhavalaṃ jñeyaṃ gadākheṭakadhāri ca // SvaT_9.34 sphaṭikābhaṃ tathaiśānyāṃ triśūlāyudhapāṇikam evaṃ dhyānaparo yastu cakrametatsadābhyaset // SvaT_9.35 vatsarārdhādvarārohe tasya siddhistridhā bhavet mahendre malaye sahye pāriyātre 'rbude tathā // SvaT_9.36 vindhye śrīparvate caiva tathā kolagirau priye gaṅgāyamunāsaṃbādhe kurukṣetre varānane // SvaT_9.37 gaṅgādvāre prayoge ca brahmāvarte samāsthitaḥ antarvedyāṃ supuṇyāyāṃ narmadāyāṃ tathaiva ca // SvaT_9.38 susnigdhadeśe bhūbhāge padmaṣaṇḍairmanorame yeṣu yeṣu pradeśeṣu svayaṃbhūrbhagavāñchivaḥ // SvaT_9.39 teṣu sthāneṣu deveśi niyamastho jitendriyaḥ vāṅniruddhaḥ prasannātmā lakṣākṣarajape rataḥ // SvaT_9.40 śākabhakṣaḥ phalāhārī nīvārādyaśane rātaḥ trikālapūjānirato 'thāgnikāryaparāyaṇaḥ // SvaT_9.41 bhāvitātmā mahāsattvo rakṣāyāśca vidhānavīt tasya mantraḥ prasiddhyettu sādhayetsacarācaram // SvaT_9.42 kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ saptalokaṃ sabrahmāṇḍaṃ pañcāṣṭakamataḥ param // SvaT_9.43 devayonyaṣṭakaṃ caiva pradhānapuruṣāntakam niyatiḥ kālatattvaṃ ca rāgo vidyā kalā tathā // SvaT_9.44 māyā vidyeśvaraṃ tattvaṃ sādākhyaṃ śaktigocaram sarvaṃ siddhyatyanāyāsān mantrarājaprabbhāvataḥ // SvaT_9.45 pūrvoktaṃ karma vai kṣipram adhamaṃ madhyamottamam sādhayennātra saṃdeho bhairavasya vaco yathā // SvaT_9.46 athaikavīramāśritya aṅgaṣaṭkasamanvitam jātiyogayutaṃ kṛtvā aṣṭapatre kuśeśaye // SvaT_9.47 pūjayetpūrvavidhinā japahomārcane rataḥ dhyāyanneva mahādevi svacchandaṃ parameśvaram // SvaT_9.48 prāpnoti cintitānkāmān devi nāstyatra saṃśayaḥ atha rakṣāvidhāneṣu aghoraṃ yojayedyathā // SvaT_9.49 tathāhaṃ kathayiṣyāmi tadekāgramanāḥ śṛṇu dvātriṃśadarasaṃyuktaṃ cakramālikhya bhāmini // SvaT_9.50 nābhikesarasaṃyuktaṃ susamaṃ tu varānane gorocanāṃ tu saṃgṛhya siddhālaktakasaṃyutām // SvaT_9.51 dūrvākāṇḍena deveśi haritena samālikhet vidyārājaṃ karṇikāsthaṃ bindunādasamanvitam // SvaT_9.52 śaktyavasānaṃ deveśi tasminsādhyaṃ samālikhet kaṣamadhye varārohe nayanādyantarodhitam // SvaT_9.53 īkāraveṣṭitaṃ kṛtvā arakasthā niveśayet pūrvoktadevatā devi tadgarbhe sādhyamālikhet // SvaT_9.54 bhavagarbhe tu tatkṛtvā īkārākhyena veṣṭayet trīnvārāṃstu varārohe dhyānayogasamāśritaḥ // SvaT_9.55 ūrdhve caiva tu saṃrodhya kroṃkāreṇa varānane indunācchuritaṃ kṛtvā puṣpadhūpaiḥ prapūjayet // SvaT_9.56 veṣṭayeccaiva tadbhūrjam arandhraṃ nirvraṇaṃ samam pañcaraṅgakasūtreṇa veṣṭayitvā varānane // SvaT_9.57 sikthena muṭayetpaścāt kṣaudramadhye nidhāpayet yadā mṛtyuvaśāghrātaṃ kālena kalitaṃ priye // SvaT_9.58 ariṣṭacihnitaṃ jñātvā rakṣāmetāṃ samālikhet tasya mṛtyurna jāyeta ityevaṃ bhairavo 'bravīt // SvaT_9.59 kapālīśasya garbhe tu nāma yasya samālikhet bhūrjapatre varārohe rocanāyā rasena tu // SvaT_9.60 oṃkārapuṭamadhyasthaṃ rodhitaṃ nayanākṣaraiḥ vauṣaḍjātiprayogeṇa tasya mṛtyurna jāyate // SvaT_9.61 śikhyāhvena tu deveśi sādhyanāma vidarbhayet analārṇamadhaścordhve sādhyārṇeṣu niyojayet // SvaT_9.62 tasya vai jāyate dāhaḥ phaṭkārādyantarodhitam jvalantaṃ cintayetsādhyaṃ dinānāṃ saptakaṃ yadi // SvaT_9.63 tatkṣaṇājjāyate dāho bhairavasya vaco yathā krodharājaniruddhaṃ tu śmaśānapaṭamadhyagam // SvaT_9.64 śmaśānādalinā lekhyaṃ viṣaraktānvitena tu yasya nāma varārohe huṃphaṭkāravidarbhitam // SvaT_9.65 mārayetisamāyogāt krūrajātisamanvitam mriyate saptarātreṇa yo rakṣābhiḥ surakṣitaḥ // SvaT_9.66 vikarālo mahādevi ūrdhvādhaḥ pāśasaṃsthitaḥ sādhyanāmnastu deveśi huṃphaṭkāravidarbhiṇaḥ // SvaT_9.67 na kṣāmayatyayatnena tasya śatrorbhayaṃ bhavet manmathena yutaṃ kṛtvā sādhyanāma varānane // SvaT_9.68 dhruvādyaṃ svāhayāntena raktadhyānasamanvitam amuko 'tra varārohe taddiśo 'bhimukhaḥ sthitaḥ // SvaT_9.69 amukasya vaśaṃ yātu japahomau samācaret saptāhādvaśamāyāti iti śāstrasya niścayaḥ // SvaT_9.70 meghanādāvasāne tu nāma yasya samālikhet yakārādyantasaṃruddhaṃ mantraṃ phaḍdvitayānvitam // SvaT_9.71 pretasthāne nidhāpyaitad bhairavaṃ tatra pūjayet akṣapuṣpairvarārohe taddiśo 'bhimukhaḥ sthitaḥ // SvaT_9.72 tamuccāṭayate kṣipraṃ devi nāstyatra saṃśayaḥ somarājena deveśi ādimadhyāntasaṃyutam // SvaT_9.73 nāma yasya samālikhya vaṣaḍjātisamanvitam saṃnidhāpya trimadhure sthāpayetsurasundari // SvaT_9.74 saptarātraprayogeṇa trikālāṣṭaśatena ca asādhyaṃ sādhayatyāśu dhanaṃ ca vipulaṃ labhet // SvaT_9.75 pañcāṅgena piśācasya krodharājāvasānikām saṃjñāṃ samuccareddevi krūrajātisamanvitām // SvaT_9.76 unmatto jāyate sādyo homena ca japena ca mṛtyunñjayaṃ pravakṣyāmi tamekāgramanāḥ śṛṇu // SvaT_9.77 bhūrjapatraṃ samādāya nīrandhraṃ nirvraṇaṃ samam tasminsamālikhetpadmam aṣṭapatraṃ sakarṇikam // SvaT_9.78 tasminvai karṇikāmadhye sādhyanāma samālikhet saṃveṣṭayāṣṭau diśo devi svacchandena kṛśodari // SvaT_9.79 praṇavena tu saṃveṣṭya patreṣvevaṃ samālikhet patrāṣṭake 'pyaghorasya nāmādhastātsamālikhet // SvaT_9.80 vaktavyaṃ deva saṃrakṣa śaraṇaṃ tvāmupāgatam ādau tryakṣaravinyāsaṃ svacchandaṃ tadanantaram // SvaT_9.81 janmanāma tu sādhyasya akṣarāntaritaṃ likhet punastryakṣaravinyāsaṃ vaṣaḍantaṃ niyojayet // SvaT_9.82 muṭitvā sikthakenaiva kṣīramadhye tu prakṣipet jāyate paramā śāntiḥ punaranyannibodha me // SvaT_9.83 juṃsaḥ saṃpuṭamadhyasthaṃ praṇavobhayasaṃyutam nāma kṛtvā varārohe prakṣipenmadhuratraye // SvaT_9.84 parāṃ śāntimavāpnoti mṛtyurogairna bādhyate bhūrjapatraṃ samādāya rocanāyā varānane // SvaT_9.85 mātṛkāntaritaṃ nāma dūrvākāṇḍena cālikhet tadabhyantaragarbhe tu svarairantarītaṃ kuru // SvaT_9.86 punargarbhe samālikhya sādhyanāma varānane dhruveṇa veṣṭayetpaścād vakāreṇa tataḥ priye // SvaT_9.87 sakāraṃ ca kṣakāraṃ ca likhecca tadanantaram punarveṣṭaya ṭhakāreṇa māyābījena suvrate // SvaT_9.88 aṅkuśena niruddhyeta rakṣāṃ mṛtyuvināśinīm svacchandasahitāṃ devi praṇavenādiyojitām // SvaT_9.89 vaṣaḍjātisamopetāṃ karpūrakṣodacarcitām gandhapuṣpādinā pūjya prakṣipenmadhuratraye // SvaT_9.90 jāyate paramā śāntir nātra kāryā vicāraṇā athavā guṭikāṃ kṛtvā kaṇṭhe bāhau ca dhārayet // SvaT_9.91 tasya vyādhirna jāyeta ityevaṃ bhairavo 'bravīt tryakṣaraṃ mūlamantraṃ ca vaṣaḍjātisamanvitam // SvaT_9.92 bhojanodakapāne tu mantrayitvāśnataḥ sadā na tasya jāyate mṛtyur bhairavasya vaco yathā // SvaT_9.93 athā hinā mahādevi dūṣitaḥ sādhako yadā mūlamantrasamopetam aghoraṃ tatra yojayet // SvaT_9.94 ātmano bhairavaṃ rūpaṃ kṛtvā caiva sudāruṇam daṃṣṭrākarālavikaṭaṃ jvālāmālopaśobhitam // SvaT_9.95 sarpairlalallambamānaiḥ khaḍgahastaṃ subhīṣaṇam pūrvarūpasamopetaṃ sūryakoṭisamaprabham // SvaT_9.96 tenākrāntaṃ mahādevi daṣṭakaṃ tu vicintayet tajjvālābhiḥ sudīptābhir dagdhaṃ saṃcintayedviṣam // SvaT_9.97 tatkṣaṇāddevadeveśi nirviṣaḥ sa tu jāyate graheṣvevaṃ vidhaṃ dhyānaṃ yaḥ kuryānmocayetkṣaṇāt // SvaT_9.98 atha dhyāne hyakuśalo yadā kaścinnaro bhavet tadāgadairmahādevi nirviṣaṃ kurute kṣaṇāt // SvaT_9.99 kumāridvitayaṃ gṛhya nāginyā tu sahaikataḥ gokarṇikāsitaṃ mūlaṃ somāhvāmūlasaṃyutam // SvaT_9.100 āmagokṣīrasaṃpiṣṭaṃ bhakṣayennirviṣo bhavet gonimbasya ca mūlena nirviṣatvaṃ prajāyate // SvaT_9.101 aśvamārasya mūlaṃ tu udakena tu peṣayet pāne nasye pradātavyaṃ tadā bhavati nirviṣaḥ // SvaT_9.102 āragvadhasya mūlaṃ tu udakena ca peṣayet pāne nasye pradātavyaṃ tadā bhavati nirviṣaḥ // SvaT_9.103 madhukasya tu sāraṃ yan nasye pāne prayojayet nirviṣastu prajāyeta bhairavasya vaco yathā // SvaT_9.104 jambulāsikamūlaṃ tu pāne nasye prayojayet nirviṣastu bhaveddevi nātra kāryā vicāraṇā // SvaT_9.105 ṣaḍbindupaṭakharjūrasūkṣmacūrṇaṃ tu kārayet mayūrapittasaṃyuktaṃ guṭikāṃ kārayetpriye // SvaT_9.106 trilohaveṣṭitāṃ kṛtvā kare kaṇṭhe nidhāpayet na viṣaṃ kramate tasya yaśca daṣṭo mahoragaiḥ // SvaT_9.107 agadānghṛtasaṃyuktān pibedvai viṣadūṣitaḥ na viṣaṃ kramate tasya iti śāstrasya niścayaḥ // SvaT_9.108 evamanye 'pi ye yogāḥ svacchandena vinirmitāḥ kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ // SvaT_9.109 [pradadyādbhāvitātmā ca siddhyante nātra saṃśayaḥ svacchandeneti sarvaṃ hi parameśvareṇa pravartitam] // SvaT_9.110 iti svacchandatantre navamaḥ paṭalaḥ samāptaḥ daśamaḥ paṭalaḥ adhvāyaṃ tu mahādeva sūcito na tu varṇitaḥ kathayasva prasādena sādhakānāṃ hitāya tam // SvaT_10.1 adhvānaṃ saṃpravakṣyāmi sādhakānāṃ hitāya vai atha kālāgnirudrādhaḥ kaṭāhaḥ saṃvyavasthitaḥ // SvaT_10.2 koṭiyojanabāhulyaḥ tasyordhve bhuvanāni tu navanavatikoṭyaścāpy aṇḍānāṃ tu sahasrakam // SvaT_10.3 koṭīnāṃ saptatirlakṣāṇy ayutānāṃ sahasrakam arbudānyatha vṛndāni kharvāṇi ca tathaiva ca // SvaT_10.4 padmāni cāpyasaṃkhyānīty evamādīnyanekaśaḥ teṣāṃ vai nāyako hyatra tv anantaḥ parameśvaraḥ // SvaT_10.5 tena śuddhena śuddhāni tv aṇḍānyatrohakaiḥ saha śaktyādhārāśrayaireva dvātriṃśatparisaṃkhyayā // SvaT_10.6 koṭikoṭiparīvārās tv anaupamyaguṇānvitāḥ divyāṅgānaughasaṃkīrṇā bhrūbhaṅgalalitekṣaṇaiḥ // SvaT_10.7 sūryāyutapratīkāśās toraṇāṭṭālamaṇḍitāḥ na tatra diḥkhitaḥ kaścin muktvā diḥkhamanaṅgajam // SvaT_10.8 ramante tatra vai vīrā nārībhiḥ saha līlayā bhuvaneṣu vicitreṣu yonyākāreṣu saṃsthitāḥ // SvaT_10.9 bhuvanānyevamuktāni bhuvanāntaravāsinām sarvāṇi śuddhimāyānti tānyanante viśodhite // SvaT_10.10 athopariṣṭātkālāgniḥ śrīkaṇṭhena niveśitaḥ adhikāraṃ prakurute tadājñānuvidhāyakaḥ // SvaT_10.11 anekarudrakoṭībhir upetastiṣṭhati priye adhunā saṃpravakṣyāmi pramāṇaṃ śivanirmitam // SvaT_10.12 yojanānāṃ varārohe yathā bhavati tacchṛṇu avyaktāddaśabhirbhāgair mahānsthūlo vibhāvyate // SvaT_10.13 dvipañcabhāgo mahato bhūtādiḥ sthūla ucyate bhūtādeḥ parimāṇaṃ ca bhāvagrāhyaṃ na cākṣuṣam // SvaT_10.14 bhūtāderyaddaśaguṇam aṇīyo dṛśyate rajaḥ jālāntaragate bhānau paramāṇuḥ sa ucyate // SvaT_10.15 aṣṭānāṃ paramāṇūnāṃ samavāyastu yo bhavet trasareṇuḥ sa vikhyātaḥ tatpadmaraja ucyate // SvaT_10.16 trasareṇavaśca yetvaṣṭau vālāgraṃ tu vidhīyate vālāgrāṇi tathātvaṣṭau likṣeti parikīrtitā // SvaT_10.17 likṣāścāṣṭau viduryūkāṃ yūkāścāṣṭau yavo bhavet aṣṭau yavā varārohe parvāṅguṣṭhamathāṅgulam // SvaT_10.18 dvādaśāṅgulamānena vitastistāla ucyate tāladvayaṃ bhaveddhastaś caturviṃśatikāṅgulaḥ // SvaT_10.19 caturhasto dhanurdaṇḍo nālikā yūpa eva ca dhanuḥ sahasre dve pūrṇe krośaḥ samabhidhīyate // SvaT_10.20 krośadvayena gavyūtir gavyūtī dve tu yojanam anena parimāṇena yojanānāṃ yaśasvini // SvaT_10.21 siṃhāsanaṃ mahādīptaṃ sahasradvayavistṛtam sahasramucchritaṃ tasya mahāpīṭheṣu suvrate // SvaT_10.22 tiṣṭhate tatra deveśaḥ kālo dvādaśalocanaḥ sitaraktapītakṛṣṇaś caturvaktro mahābalaḥ // SvaT_10.23 raktāṅgo 'tha karālaśca piṅgabhrūśmaśrulocanaḥ vaktrajvālā jaṭājvālā lomajvālāḥ sujājvalāḥ // SvaT_10.24 jvalantyasyāyudhajvālāḥ sutīvrāḥ karamadhyagāḥ jvalatparvatavaddīpto jvalajjvālābhirājitaḥ // SvaT_10.25 daśabāhurmahātmā vai khaḍgakheṭakadhārakaḥ śaraśārṅgavihastaśca pāśāṅkuśadharastathā // SvaT_10.26 kapālakhaṭvāṅgadharo varadābhayapāṇibhṛt daśayojanalakṣāṇi śarīraṃ bhāti bhāsvaram // SvaT_10.27 koṭiyojanamānena bhuvanaṃ cāsya jājvalam saṃbhṛtaṃ rudrakanyābhī rudrairjvalitaśūlibhiḥ // SvaT_10.28 nānārūpavimānaiśca prajvaladbhiḥ samāvṛtam jvālāstasya viniṣkrāntāḥ koṭayo daśacordhvataḥ // SvaT_10.29 tasyopariṣṭāddeveśi pañcakoṭyo varānane na kaścinnavasatyatra dhūmoṣmaparivāritaḥ // SvaT_10.30 ataḥ paraṃ varārohe narakāḥ parikīrtitāḥ pañcāśatkoṭayo devi kathitāhyanupūrvaśaḥ // SvaT_10.31 pradhānaṃ saṃpravakṣyāmi śataṃ tatra varānane catvāriṃśatsamopetaṃ kathitaṃ nāmataḥ śṛṇu // SvaT_10.32 avīcī rauravaścaiva mahāraurava eva ca tāmisraścāndhatāmisraḥ saṃjīvanasujīvanau // SvaT_10.33 padmaścaiva mahāpadmaḥ kālasūtrastathaiva ca sūcīmukhaḥ mahākāyaḥ kṣuradhāro 'siparvataḥ // SvaT_10.34 asistālo drumaścaiva drumamastaka eva ca drumārāmaśca vikhyātaḥ kumbhīpākastathaiva ca // SvaT_10.35 ambareṣo 'ṅgārarāśiḥ tīkṣṇatuṇḍastathaiva ca vajratuṇḍaśca śakuniḥ mīnodarakharodarau // SvaT_10.36 sandaṃśaḥ vajrakāyaśca medakaśca varānane uṣṭragrīvo mahākāyo vetālo vaḍavāmukhaḥ // SvaT_10.37 asṛkpūyahradaścaiva bhramaro maṣakastathā saṃgrahaśca kapālaśca taptakavaca eva ca // SvaT_10.38 gajapādo mahāvaktraḥ kūrmākhyonakulastathā pīḍanaścaivakumbhīraḥ krakacaḥ śūlameva ca // SvaT_10.39 anaṅgaścāṅgārodgāraḥ pradīptastrimukhastathā pañcavaktraḥ śatāsyaśca jalauko biladhūmakaḥ // SvaT_10.40 sutapto jatupaṅkaśca ghorarūpo 'tidāruṇaḥ asthibhaṅgaḥ pūtimāṃsaḥ dravyaścaiva tvamedhyakaḥ // SvaT_10.41 ulūkaḥ paraśurdaṇḍaḥ kākākhyaśca tathaiva ca socchvāsaśca nirucchvāsaḥ vṛkāsyaśca tathaiva ca // SvaT_10.42 aśvāsyo gopalādaśca aloko dahanastathā śvavaktro 'tha davāgniśca kṣārakūpastathā tamaḥ // SvaT_10.43 ahīnāṃ nicayaścaiva taptapāṣāṇa eva ca virūpo rūpavāṃścaiva citrī citradharastathā // SvaT_10.44 kṛṣṇapiṅgalaraktāsyaḥ mahiṣo rākṣasastathā kubjaḥ uttaptatailākhyaḥ aśanī vṛṣṭimudgarau // SvaT_10.45 musalaḥ anātapaścaiva yamalādristathaiva ca krimikūṭaḥ bahuśākhaḥ śalmaliśca phaḍistathā // SvaT_10.46 nigaḍo loharajjuśca lohapañjara eva ca tanubhedaścoragaśca vṛścikaḥ kāla eva ca // SvaT_10.47 vajrakaṇaḥ kaṭāhaśca paṭṭaḥ saṃkula eva ca ghoraścājagaraścaiva mahāvaitaraṇī tathā // SvaT_10.48 gṛddhraśca kuraraścaiva kukkuṭaśca pramardakaḥ kardamaḥ durduraścaiva lamboṣṭho vajranāsikaḥ // SvaT_10.49 cipiṭaḥ khañjarīṭaśca śavalo nīla eva ca kākaḥ kaṅkumamukhaścaiva śivārāvastataḥ paraḥ // SvaT_10.50 gajanādo mahānādaḥ siṃhanādastathaiva ca mahāgrāhastathā nakro mūṣikākīṭasāgaraḥ // SvaT_10.51 avākśirāḥ trirāvartaḥ cakrapīḍanakastathā trapulepastrapukūpaḥ ikṣuyantraḥ girerlatā // SvaT_10.52 kaṭaṅkaṭaścavikhyātaḥ taptavāluka eva ca ete 'tighorā narakās trikoṇāḥ parikīrtitāḥ // SvaT_10.53 asatkarmaratānāṃ ca prāṇināṃ pātanāya tu nistriṃśakarmakartṝṇāṃ śaṭhānāṃ pāpināṃ tathā // SvaT_10.54 nirdayādhamajātīnāṃ parahiṃsāratātmanām paradāraratānāṃ ca śivaśāstrasya dūṣiṇām // SvaT_10.55 devadravyāpahartṝṇāṃ brahmaghnapitṛghātinām goghnānāṃ ca kṛtaghnānāṃ mitravisrambhaghātinām // SvaT_10.56 suvarṇabhūmihartṝṇāṃ śaucācāranivartinām dayādākṣiṇyahīnānāṃ paiśunyānṛtacetasām // SvaT_10.57 narakāstu samākhyātās tv akarmapathavartinām śubhakarmaratā lokā narake na patanti hi // SvaT_10.58 tatsamāsena vakṣyāmi yathāvadanupūrvaśaḥ satyaṃ kṣāntirahiṃsā ca śaucaṃ snānamakalkatā // SvaT_10.59 dayālaulyaṃ ca yasyāsau narakānnādhigacchati śānto dāntaḥ suhṛṣṭātmā tv anahaṃkāravānsamaḥ // SvaT_10.60 adrohī cānasūyaśca paraiśvarye ca niḥspṛhaḥ amātsaryamamānitvaṃ śivabhaktiracāpalam // SvaT_10.61 japadhyānaratiḥ sthairyaṃ kārpaṇyasya ca varjanam vratāni niyamāścaiva svādhyāyaśca tridaṃdhyatā // SvaT_10.62 sarvatra śraddadhānatvam ārjavaṃ hrīrmanasvitā tejaḥ praśāntiḥ saṃtoṣo 'priyavākyavivarjanam // SvaT_10.63 samīkṣyakāritā nityaṃ manohaṃkāranigrahaḥ adambhitvamamāyitvam akalko jñānaśīlatā // SvaT_10.64 pitṛdevārcane bhaktir gobrāhmaṇa śaraṇyatā agnau homo gururdānaṃ jñānināṃ paryupāsanam // SvaT_10.65 ekānte ca ratirdhyānam ātmanyeva ca tuṣṭatā avyāpāraḥ parārtheṣu audāsīnyamanāgasaḥ // SvaT_10.66 akrodhitvamanālasyām ete dharmāḥ prakīrtitāḥ yastvetānbhajate bhāvān so 'mṛtatvāya kalpate // SvaT_10.67 naśyanti pauruṣāḥ pāśā ye 'pyanantāḥ prakīrtitāḥ śivācāraratānāṃ tu dhārmikāṇāṃ hi dehinām // SvaT_10.68 tasmādevaṃ tu vijñāya mano dharme niyojayet yasya cittamasaṃbhrāntaṃ nirvikalpamakalmaṣam // SvaT_10.69 sa yāti paramāṃllokān narakāṃśca na paśyati yasya buddhirasaṃmūḍhā sarvabhūteṣvapātakī // SvaT_10.70 akalkavānsattvavānyo narakānsa na paśyati jitāni yenendriyāṇi mano yasya vaśe sthitam // SvaT_10.71 tajjayena jitaṃ sarvaṃ trailokyaṃ sacarācaram svakārye parakārye vā yasya buddhiḥ sthirā bhavet // SvaT_10.72 etadeva hi pāṇḍityaṃ śeṣāḥ pustakavācakāḥ ityeṣa tāntriko nyāyaḥ kathitastu samāsataḥ // SvaT_10.73 atāntrikāṇāmanyeṣāṃ parisaṃkhyā na vidyate śivaśāstraratā ye tu gurubhaktiparāyaṇāḥ // SvaT_10.74 paratattvavido ye tu na teṣāṃ duritaṃ bhavet eteṣāṃ narakāṇāṃ tu pradhānāni nibodha me // SvaT_10.75 pañcatriṃśattu narakāḥ caturbhedāḥ prakīrtitāḥ catvāriṃśacchataṃhyetat samāsātparikīrtitam // SvaT_10.76 tairviśuddhairviśuddhyanti pañcāśatkoṭayastu tāḥ pañcatriṃśadyadā vaite dvātriṃśadvā viśodhitāḥ // SvaT_10.77 catvāriṃśacchataṃ śuddhaṃ tadetatsyādvarānane tribhiḥ śuddhaistu dvātriṃśac chuddhā eva bhavanti hi // SvaT_10.78 teṣāṃ nāmāni vakṣyāmi trayāṇāṃ varavarṇini avīciścaiva vikhyātaḥ kumbhīpākaśca dāruṇaḥ // SvaT_10.79 mahārauravarājaśca sthānaṃ teṣāṃ nibodha me adhomadhyordhvabhāgeṣu saṃsthitāste yathākramam // SvaT_10.80 vyāptiṃ teṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ narakaikādaśagatam avīciṃ śodhayetpriye // SvaT_10.81 ātmanā dvādaśaṃ devi kumbhīpākaṃ viśodhayet mahārauravasaṃjñaṃ cāpy evameva na saṃśayaḥ // SvaT_10.82 pañcatriṃśatpravakṣyāmi samāsena varānane avīciḥ kriminicayo nadī vaitaraṇī tathā // SvaT_10.83 lohaśca śalmaliścaivāpy asiparvata eva ca socchvāsaśca nirucchvāsaḥ pūtimāṃsaḥ parastathā // SvaT_10.84 taptatrapuḥ kṣārakūpo jatulepastathaiva ca antarbhūtā avīcau tu kumbhīpākasya śrūyatām // SvaT_10.85 asthibhaṅgaḥ krakacachedaḥ kūpaścāpi kaṭaṅkaṭaḥ vasāmiśrohyayastuṇḍas trapulepaḥ prakīrtitaḥ // SvaT_10.86 kumbhīpākaśca vijñeyas tīkṣṇāsiśca tathaiva ca tapralohaśca vijñeyaḥ kṣuradhārapathastathā // SvaT_10.87 aśaniśca sutaptaśca dvādaśaite prakīrtitāḥ ekādaśāntarvijñeyāḥ kumbhīpākasya dāruṇāḥ // SvaT_10.88 mahārauravarāje ca ata ūrdhvaṃ nibodha me kālasūtro mahāpadmaḥ kumbhaḥ saṃjīvanekṣukau // SvaT_10.89 pāśo 'mbareṣakaścaiva ayaḥpaṭṭastathaiva ca daṇḍayantrastvamedhyaśca ghorarūpastathāparaḥ // SvaT_10.90 mahāraurava eteṣām upariṣṭādvyavasthitaḥ avīcau kṛminarakān kumbhīpāke sudāruṇān // SvaT_10.91 mahārauravake 'medhyān antarbhūtānvicintayet dvātriṃśannarakāṇāṃ ca mānaṃ caiva nibodha me // SvaT_10.92 navanavatirlakṣāṇi ekaikasyocchrayaḥ smṛtaḥ lakṣamātrāntarā jñeyā dvātriṃśaccāpyanukramāt // SvaT_10.93 eteṣāmupariṣṭāttu prabhutvena varānane yogaiśvaryaguṇopetaḥ kūṣmāṇḍādhipatiḥ sthitaḥ // SvaT_10.94 navanavatirlakṣāṇi puraṃ tasya prakīrtitam tasyopariṣṭātpātālān kathayāmi samāsataḥ // SvaT_10.95 ābhāsaṃ varatālaṃ ca śarkaraṃ ca gabhastimat mahātalaṃ ca sutalaṃ rasātalamataḥ param // SvaT_10.96 sauvarṇamaṣṭamaṃ jñeyaṃ sarvakāmasamanvitam ābhāsādyāvatsauvarṇaṃ pramāṇaṃ kathayāmi te // SvaT_10.97 sahasranavakotsedham ekaikaṃ tu purottamam ekaikasyāntaraṃ jñeyaṃ sahasraparisaṃkhyayā // SvaT_10.98 chatrākārāṇi sarvāṇi teṣāṃ vai bhuvanāni tu sarvakāmaiḥ sametāni guṇaiḥ sarvairyutāni tu // SvaT_10.99 hemaprākāraśikharaiś chatradhvajasamākulaiḥ kiṅkiṇījālamukharais toraṇāṭṭālamaṇḍitaiḥ // SvaT_10.100 nirgamaiḥ sagavākṣaiśca divyavastravibhūṣitaiḥ tantrīmurajavādyaiśca geyatūryaravākulaiḥ // SvaT_10.101 nānābhuvanapaṅktyoghaiḥ sarvaratnasamujjvalaiḥ prāsādaistuṅgaśikharaiś candrātapasamaprabhaiḥ // SvaT_10.102 rathyāmārgavarārāmaiḥ sadāpuṣpaphalānvitaiḥ kokilārāvamadhuraiḥ śikhiṣaṭpadasevitaiḥ // SvaT_10.103 haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ sārasārāvasaṃghuṣṭapadminīṣaṇḍamaṇḍitaiḥ // SvaT_10.104 taḍāgaiḥ svacchatoyāḍhyair dīrghikābhiryutāni tu puruṣaiśca mahākāyair mahābalaparākramaiḥ // SvaT_10.105 sarvaiśvaryasvarūpāḍhyaiḥ sarvalakṣaṇasaṃyutaiḥ divyavastraiḥ sutāmbūlair divyagandhānulepanaiḥ // SvaT_10.106 divyābharaṇasaṃyuktair mukuṭai ratnamaṇḍitaiḥ śivārādhanasaktā ye tatprasādena sādhakāḥ // SvaT_10.107 te viśanti mahādevi pātālaṃ siddhasevitam rasaṃ rasāyanaṃ divyaṃ siddhadravyaṃ labhanti te // SvaT_10.108 krīḍanti cānye satataṃ divyānāṃ yoṣitāṃ gaṇaiḥ kāminaḥ kāmarūpaistu mattamātaṅgagāmibhiḥ // SvaT_10.109 sarvābharaṇasaṃyuktaiḥ kāmaśāstrasupeśalaiḥ divyavastraparīdhānaiḥ stanabhārasamānataiḥ // SvaT_10.110 madhyakṣāmaiḥ prasannāsyais taralāyatalocanaiḥ sakiṅkiṇīnitambaiśca hārakeyūraśobhitaiḥ // SvaT_10.111 sugandhigandhaliptāṅgaiḥ kāñcīmekhalamaṇḍitaiḥ evaṃ te kathitā devi pātālāntaravāsinaḥ // SvaT_10.112 trayo 'surāstathā nāgā rākṣasāśca vibhāgataḥ ekaikatra ca pātāle kathitāste varānane // SvaT_10.113 pātālasaptake jñeyās tathānye bhuvanādhipāḥ balohyatibalaścaiva balavānbalavikramaḥ // SvaT_10.114 subalo balabhadraśca balādhyakṣaśca kīrtitāḥ etaiḥ śuddhairime śuddhāḥ saptapātālavāsinaḥ // SvaT_10.115 yadūrdhve caiva sauvarṇaṃ pātālaṃ parikīrtitam tatra vasatyasau devo hāṭakaḥ parameśvaraḥ // SvaT_10.116 purakoṭisahasraistu samantātparivāritaḥ siddhairudragaṇairdivyair bhaginīmātṛbhirvṛtaḥ // SvaT_10.117 yoginīyogakanyābhī rudraiścaiva sakanyakaiḥ siddhadravyasamairmantraiś cintāmaṇirasāyanaiḥ // SvaT_10.118 siddhavidyāsamṛddhaṃ vai hāṭakeśasya mandiram haṭhatpraveśayellokāṃ stadbhāvagatamānasān // SvaT_10.119 tenāsau hāṭakaḥ prokto devadevo maheśvaraḥ tasyordhve tu sahasrāṇi yojanānāṃ tu viṃśatiḥ // SvaT_10.120 bhūkaṭāhaḥ samuddiṣṭaḥ samantāttu varānane ato bhagavatī pṛthvī nānājanapadākulā // SvaT_10.121 tasyā madhye mahāmeruḥ sauvarṇaśca varānane tasyācalasya vistāram ūrdhvādhaḥ kathayāmi te // SvaT_10.122 yojanānāṃ sahasrāṇi caturaśītirucchritaḥ ṣoḍaśaiva sahasrāṇi adhobhāge praropitaḥ // SvaT_10.123 tānyeva mūlavistāraḥ dviguṇo mūrdhavistaraḥ tasyordhve tu sabhā divyā nāmnā caiva manovatī // SvaT_10.124 caturdaśasahasrāṇi yojanānāṃ pramāṇataḥ sarvaratnasuśobhāḍhyā strīsahasrasamanvitā // SvaT_10.125 sarvabhogagaṇopetā brahmaṇastu mahātmanaḥ siddhavidyādharākīrṇā ṛṣibhiḥ parivāritā // SvaT_10.126 tasyā īśānadigbhāge jyotiṣkaṃ śikharaṃ smṛtam sūryakoṭipratīkāśaṃ gaṇaprathamasevitam // SvaT_10.127 sarvartukusumopetaṃ devagandharvasevitam strīsahasrasamākīrṇaṃ sarvaiśvaryasamanvitam // SvaT_10.128 tatrāste bhagavāndevas tryambakaḥ parameśvaraḥ lokapālairvṛto 'sau hi brahmaviṣṇvindranāyakaḥ // SvaT_10.129 mamāṃśaṃ taṃ vijānīyāḥ surasiddhanamaskṛtam adhikāraṃ prakurute parecchāsaṃpracoditaḥ // SvaT_10.130 sabhāyā brahmaṇo 'dhastāt sahasrāṇi caturdaśa yojanānāṃ parityajya cakravāṭaḥ samantataḥ // SvaT_10.131 svargāṣṭakaṃ samuddiṣṭaṃ tatra tiṣṭanti lokapāḥ pūrveṇendrasya vikhyātā purī nāmnāmarāvatī // SvaT_10.132 tejovatī tathāgneyyāṃ citrabhānoḥ prakīrtitā dakṣiṇe yamarājasya nāmnā saṃyamanī purī // SvaT_10.133 kṛṣṇāṅgārā tu naiṛtyāṃ rākṣaseśasya kīrtitā paścimena jaleśasya nāmnā śuddhavatī smṛtā // SvaT_10.134 vāyavyāṃ tu purī vāyor nāmnā gandhavahā priye uttareṇāpi somasya purī nāmnā mahodayā // SvaT_10.135 aiśānyāmīśarājasya purī nāmnā yaśovatī etāsāmuttare devi śṛṇu ṣaḍviṃśatiṃ purīḥ // SvaT_10.136 dakṣiṇenāmarāvatyāḥ kāmavatyapsaraḥ purī sauvarṇī siddhasaṅghānāṃ tasyā vai dakṣiṇena tu // SvaT_10.137 tasyā vai dakṣiṇenānyā padmarāgopaśobhitā ādityānāṃ purīkhyātā nāmnācāṃśumatī śubhā // SvaT_10.138 sādhyānāṃ rājatī divyā khyātā vai kusumāvatī vahneḥ paścimadigbhāge viśveṣāṃ revatī purī // SvaT_10.139 tasyāstu paścime devi divyā vai viśvakarmaṇaḥ paścime dharmarājasya mātṛnandā purī smṛtā // SvaT_10.140 krīḍanti mātarastatra madhupānavighūrṇitāḥ rudrāṇāṃ paścime tasyā rohitā nāma kāñcanī // SvaT_10.141 tatra śūladharā rudrā yamasya paricārakāḥ tasyāḥ paścimato jñeyā nāmnā guṇavatī purī // SvaT_10.142 ekādaśānāṃ rudrāṇāṃ vajraprākāratoraṇā nirṛteḥ pūrvabhāge tu piṅgalā nāma vai purī // SvaT_10.143 svakarmasaṃjñā deveśi piśācāstatra saṃsthitāḥ nairṛtyuttarasāmīpye purī kṛṣṇāvatī smṛtā // SvaT_10.144 nistriṃśā nāma tatraiva vasanti rākṣasāḥ sadā tasyā apyuttare bhāge purī haimī sukhāvatī // SvaT_10.145 mitro vasati tatraiva bahubhṛtyajanāvṛtaḥ tasyā apyuttare haimī gāndharvī nāma viśṛtā // SvaT_10.146 vasanti tatra gandharvā divyakanyāsamāvṛtāḥ daśakoṭisahasrāṇi teṣāṃ saṃkhyā prakīrtitā // SvaT_10.147 bhūtānāṃ siddhasenā tu varuṇasya tu dakṣiṇe hemasaṃjñā vasūnāṃ tu varuṇasyāpi cottare // SvaT_10.148 tasyāstūttarato devi nāmnā siddhavatī purī sarvavidyādharāṇāṃ tu sā purī parikīrtitā // SvaT_10.149 vāyordakṣiṇato devi siddhā nāmnā purī smṛtā vasanti kinnarāstatra purairhemārkasaprabhaiḥ // SvaT_10.150 vāyoḥ pūrveṇa gāndharvī haimī citrarathasya tu gandharvarājamukhyasya divyagandharvanāditā // SvaT_10.151 āste bhagavatī sākṣāt saprasvaravibhūṣitā grāmatrayaparīdhānā jātimekhalamaṇḍitā // SvaT_10.152 mūrcchanātānacitrāṅgī nānātālakalodayā lakṣaṇavyañjanopetā madhyamenāvaguṇṭhitā // SvaT_10.153 gandharvairgīyamānā sā tatra devī sarasvatī nāradādyaiśca ṛṣibhir nāgakinnarasevitā // SvaT_10.154 tasyāḥpūrveṇa citrā vai tumbururnāradasya ca somasya paścātpramadā guhyakānāṃ purī smṛtā // SvaT_10.155 pūrveṇaiva tu somasya nāmnā citravatī purī sarvadhātumayī citrā kuberasya mahātmanaḥ // SvaT_10.156 ṣaḍviṃśatisahasraistu koṭīnāṃ parivāritaḥ yakṣāṇāmuttamaḥ śrīmān āste bhogairanuttamaiḥ // SvaT_10.157 tasyā pūrve śubhā nāmnā jāmbūnadamayī purī tatra vai karmadevāstu devatvaṃ karmaṇā gatāḥ // SvaT_10.158 paścimeneśarājasya viṣṇorvai śrīmatī purī tatrāste śrīpatiḥ śrīmān atasīpuṣpasannibhaḥ // SvaT_10.159 śaṅkhacakragadāpāṇiḥ pītavāsā janārdanaḥ īśasya dakṣiṇebhāge nāmnā padmavatī purī // SvaT_10.160 mahāpadmopaviṣṭasya padmamālādharasya tu padmapatrāyatākṣasya brahmaṇaḥ padmajanmanaḥ // SvaT_10.161 tasyā dakṣiṇato devi nāmnā kāmasukhāvatī aśvinau tatra deveśi tathā dhanvantariḥ sthitaḥ // SvaT_10.162 uttaretvamarāvatyā mahāmegheti viśrutā vināyakānāṃ sā divyā vasatistatra kalpitā // SvaT_10.163 daśakoṭisahasrāṇi vīryavantaḥ śubhāstathā vināyakā mahādīptā agnijvalitatejasaḥ // SvaT_10.164 asurāṇāṃ vadhārthāya aṅguṣṭhānnirmitā mayā evaṃvidhairadhaścordhvaṃ meruḥ puravarairvṛtaḥ // SvaT_10.165 puryaśca yāḥ samākhyātā meroścaiva samantataḥ purakoṭisahasraistu sarvāstāḥ saṃbhṛtāḥ priye // SvaT_10.166 sarvaiśvaryasusaṃpūrṇāḥ sarvaratnasamujjvalāḥ divyastrībhiḥ samākīrṇā divyapuṃbhiḥ samākulāḥ // SvaT_10.167 ānandaḥ satataṃ devi devānāṃ ca pure pure vimānanagarārāmaiś caturodyānamaṇḍapaiḥ // SvaT_10.168 chatradhvajapatākābhir gajavājisamākulaiḥ dvandvabhīnandiśabdaiśca śaṅkhakāhalaniḥsvanaiḥ // SvaT_10.169 gītanṛttaistathākīrṇaṃ devānāṃ mandiraṃ sadā iṣṭāpūrtaratā devi ye narā puṇyabhārate // SvaT_10.170 tryambakaṃ sakṛdarcanti meruṃ gacchanti te narāḥ gaṅgātoyasusaṃsiktāḥ krīḍanti surasattamāḥ // SvaT_10.171 kathaṃ gaṅgāsamutpannā surasiddhanamaskṛtā kathayasva prasādena samāsātsurasattama // SvaT_10.172 gaṅgāyāśca samutpattiṃ kathayiṣyāmi suvrate jaganmātā mahādevi mama patnī purā hi sā // SvaT_10.173 mamanetrodakaṃ caiva karajaiśchādite mama punarudghāṭite netre jaganmātaḥ purā tvayā // SvaT_10.174 mannetrebhyo 'sravattoyaṃ tvadīyāṅgulibhiḥ priye daśadhā niḥsṛtā gaṅgā kapālāvaraṇe mama // SvaT_10.175 saptaiva saṃsthitāstatra ekā viṣṇupure sthitā dvitīyā brahmalokordhve tṛtīyā satyalokagā // SvaT_10.176 svarge caivapunaḥ sā vai saṃsthitā somamaṇḍale somāccaiva viniḥ sṛtya purakāśe vyavasthitā // SvaT_10.177 tato 'haṃ saṃstuto devi brahmaviṣṇupuraḥsaraiḥ gaṅgānadīṃ mahāpuṇyāṃ martyānāṃ hitakāmyayā // SvaT_10.178 avatārya mahādeva martyalokaṃ visarjaya tato mayā sureśāni proktā sā tvaparājitā // SvaT_10.179 lokānāṃ tu hitārthāya āgaccha surasundari āgatya mama mūrdhānaṃ merumūrdhni punargatā // SvaT_10.180 tasmānnirgatya deveśi caturdikṣūdadhiṃ gatā pūrve sītā samuddiṣṭā suvahā dakṣiṇena tu // SvaT_10.181 sunandā paścime bhāge bhadrasomā tathottare mandarastu mahādevi gandhamādanasaṃjñakaḥ // SvaT_10.182 vipulaśca supārśvaśca pūrvādyā uttarāntakāḥ viṣkambhāśca samākhyātāḥ varṇāṃścaiva nibodha me // SvaT_10.183 sitaṃ caiva haridrābhaṃ nīlaṃ dāḍimasaprabham prāgviṣkambhasamīpe tu nāmnā citrarathaṃ vanam // SvaT_10.184 tatrāruṇodakaṃ nāma taḍāgaṃ padmamaṇḍitam gandhamādanasāmīpye nandanaṃ tu mahāvanam // SvaT_10.185 tasyamadhye 'mbujacchannaṃ mānasaṃ tu sarovaram vipulasya samīpe tu vaibhrājaṃ tu mahāvanam // SvaT_10.186 sitodaṃ tasya madhye tu taḍāgaṃ vimalodakam vanaṃ pitṛvanaṃ nāma svapārśvasya samīpataḥ // SvaT_10.187 tasyāntastu mahābhadraṃ taḍāgaṃ ca manoramam kalpadrumāṃśca caturaḥ kathayāmi nibodha tān // SvaT_10.188 mandare 'tha kadambaṃ syān mastake tu vyavasthitam sahasrayojanāyāmaṃ śākhāpañcaśatocchritam // SvaT_10.189 puṣpaiḥ kumbhapramāṇaiśca bhrājate tatsupuṣpitam tatpramāṇā smṛtā jambūr gandhamādanamūrdhani // SvaT_10.190 tasyāḥ phalasamūhottho raso jñeyo 'mṛtopamaḥ tena jambūnadī jātā priye vegavatī bhṛśam // SvaT_10.191 meruṃ pradakṣiṇīkṛtya jambūmūlaṃ viśetsvakam tatsaṃparkātsamutpannaṃ kanakaṃ devabhūṣaṇam // SvaT_10.192 tena jāmbūnadaṃ loke jñāyate bhūṣaṇottamam tatra vṛkṣālatāgulmāḥ pakṣiṇaḥ śvāpadādayaḥ // SvaT_10.193 jāmbūnadamayāḥ sarve ye cānye tatravāsinaḥ vipule 'pi tathāśvatthaḥ ketumāla iti śrutaḥ // SvaT_10.194 tasyendreṇāsurāñjitvā ratnamālā pralambitā tenāsau ketumāleti khyātaḥ siddhaniṣevitaḥ // SvaT_10.195 nyagrodhaśca supārśve tu tattulyaḥ parikīrtitaḥ anekaguṇasaṃpanno meruḥ khyātaḥ samāsataḥ // SvaT_10.196 tatpārśvasthānpriye deśān kāthayāmi samāsataḥ merumadhyāccaturdikṣu lakṣārdhaṃ tu samāsataḥ // SvaT_10.197 lavaṇodadhiparyantaṃ jambudvīpaṃ samantataḥ parvatāntaritāstatra nava bhāgā bhavanti hi // SvaT_10.198 dakṣiṇe caiva digbhāge trayo jñeyā mahīdharāḥ niṣadho hemakūṭaśca himavāniti te trayaḥ // SvaT_10.199 uttare cāpi merustu nīlaḥ śveto 'tha śṛṅgavān prāk paścimāyātā hyete ṣaḍeva tu mahīdharāḥ // SvaT_10.200 nīlaśca niṣadhaścaiva lakṣayāmau prakīrtitau śvetaśca hemakūṭaśca sahasranavatiḥ smṛtau // SvaT_10.201 himavān śṛṅgavāṃścaiva sahasrāśītireva tu lavaṇodadhiparyantāḥ sahasradvayavistṛtāḥ // SvaT_10.202 kailāsayukto himavāṃs triśṛṅgaśca sajārudhiḥ śṛṅgavāṃścandrakanibhaḥ sitaḥ śveto virājate // SvaT_10.203 nīlaratnamayo nīlo niṣadhaḥ padmarāgabhaḥ sauvarṇo hemakūṭaśca himābho himavāniti // SvaT_10.204 pūrveṇa mālyavānmeroḥ parvatastu virājate catustriṃśatsahasrāṇi yojanānāṃ sureśvari // SvaT_10.205 yāmyottarāyato bhāti sahasraṃ tasya vistṛtiḥ tathaivāparadigbhāge tattulyo gandhamādanaḥ // SvaT_10.206 nīlaśca niṣadhaścaiva mālyavāngandhamādanaḥ catvāriṃśatsahasrāṇi yojanānāṃ samucchritāḥ // SvaT_10.207 caturdikṣu gatau meror dvau dvau sīmāntaparvatau jaṭharo hemakūṭastu pūrvabhāge vyavasthitau // SvaT_10.208 kailāso himavāṃścaiva dakṣabhāge vyavasthitau niṣadhaḥ pāriyātraśca apareṇa mahīdharau // SvaT_10.209 jārudhiḥ śṛṅgavāṃścaiva uttareṇa vyavasthitau meroḥ samantato ramyam ilāvṛtamudāhṛtam // SvaT_10.210 adhastāccakravāṭasya navasāhasravistṛtam yojanānāṃ caturdikṣu caturaśraṃ samantataḥ // SvaT_10.211 nātapo bhānujastatra na ca somasya raśmayaḥ prabhavanti hi lokānāṃ merorbhāsā prabhāsitam // SvaT_10.212 pratyagrāmbujapatrābhā janāścātīva komalāḥ jambūrasaphalāhārā jarāmṛtyuvivarjitāḥ // SvaT_10.213 trayodaśābdasāhasraṃ teṣāmāyuḥ prakīrtitam devagandharvasiddhāśca ṛṣayo 'tha vināyakāḥ // SvaT_10.214 gaṇamātṛbhaginyaśca vetālā rākṣasādayaḥ evamādyairasaṃkhyātair vṛtaṃ caitadilāvṛtam // SvaT_10.215 gandhamādanavāruṇyāṃ samudrasya ca pūrvataḥ ketumālamiti khyātaṃ varṣaṃ sarvaguṇottamam // SvaT_10.216 nīlotpaladalaśyāmā janāstatra suśobhanāḥ panasasya rasaṃ pītvā jīvantyayutameva ca // SvaT_10.217 jayanto vardhamānaśca aśoko hariparvataḥ viśālaḥ kambalaḥ kṛṣṇas tatra sapta kulādrayaḥ // SvaT_10.218 mālyavatpūrvabhāgena samudrasyāpareṇa tu varṣaṃ bhadrāśvasaṃjñaṃ ca tatrāpi tvayutāyuṣaḥ // SvaT_10.219 janāścandrapratīkāśāḥ kālāmraphalabhojanāḥ kaurañjaḥ śvetaparṇaśca nīlo mālāgrakastathā // SvaT_10.220 padmaścaiva samākhyātās tatra pañca kulādrayaḥ dvātriṃśattu sahasrāṇi pūrvapaścāyate smṛte // SvaT_10.221 catustriṃśatsahasrāṇi dakṣiṇodaksamāyate varṣe dve tu samākhyāte kuruvarṣanivāsinaḥ // SvaT_10.222 kuravonāmalokāste kuruvṛkṣaphalāśinaḥ trayodaśasaharāṇi jīvanti sthirayauvanāḥ // SvaT_10.223 yugmaṃ yugmaṃ prasūyante viyogabhayavarjitāḥ śyāmāpuṣpanibhāḥ snigdhāḥ surūpāḥ puruṣāḥ striyaḥ // SvaT_10.224 sarvaratnamayī bhūmir himavālukayā citā navayojanasāhasraṃ dhanvākāraṃ prakīrtitam // SvaT_10.225 sūryakāntendukāntau ca dvau tatra kulaparvatau kalpavṛkṣaḥ kururnāma tatraiva kusumojjvalaḥ // SvaT_10.226 tasya nāmnā tu tajjñeyaṃ kuruvarṣaṃ suśobhanam tasyacottaradigbhāge praviśya lavaṇodadhim // SvaT_10.227 pañcayojanasāhasraṃ candradvīpaṃ prakīrtitam tathā vāyavyadigbhāge praviśya lavaṇodadhim // SvaT_10.228 yojanānāṃ sahasrāṇi catvāryeva varānane daśayojanasāhasraṃ dvīpaṃ bhadraṃ prakīrtitam // SvaT_10.229 bhadrākāramiti jñeyaṃ sarvakāmaphalapradam ayutāyuṣo janāstatra divyāmṛtaphalāśinaḥ // SvaT_10.230 candrākhye 'pyayutaṃ cāyur jīvanti phalabhojinaḥ śvetaśṛṅgavatoścaiva madhye jñeyaṃ hiraṇmayam // SvaT_10.231 lakucasya phalaṃ prāśya janāstatrendusannibhāḥ jīvantyabdasahasrāṇi mānenārdhatrayodaśa // SvaT_10.232 nīlasyottaradigbhāge tathā śvetasya dakṣiṇe ramyakaṃ nāma varṣaṃ tu nyagrodhaphalabhojanāḥ // SvaT_10.233 nīlotpaladalaśyāmā jarārogavivarjitāḥ dvādaśābdasahasrāṇi teṣāmāyuḥ prakīrtitam // SvaT_10.234 navasāhasravistāraṃ ramyakaṃ ca hiraṇmayam hemakūṭasya saumyena dakṣiṇe niṣadhasya tu // SvaT_10.235 harivarṣaṃ samākhyātaṃ raupyābhāstatra jantavaḥ dvādaśaiva sahasrāṇi jīvantīkṣurasāśinaḥ // SvaT_10.236 atīva śobhanaṃ tacca navasāhasravistṛtam hemakūṭasya yāmyena himavatastvathottare // SvaT_10.237 varṣaṃ kiṃpuruṣaṃ nāma tatrahemanibhā janāḥ navavarṣasahasrāṇi jīvanti plakṣabhojanāḥ // SvaT_10.238 navaiva tu sahasrāṇi vistārastatra kīritaḥ yāmye himācalendrasya uttare lavaṇodadheḥ // SvaT_10.239 bhārataṃ nāma varṣaṃ tu tatra cālpaṃ sukhaṃ smṛtam janā rogabhayatrastā duḥkhitā mandasaṃpadaḥ // SvaT_10.240 surūpā mandarūpāśca subhagā durbhagāḥ pare bhogino mandabhogāśca tathānye 'tyantaduḥkhitāḥ // SvaT_10.241 gaurāḥ śyāmāstathā kṛṣṇā babhravaḥ śvetapiṅgalāḥ varṇajātiprabhedena nānākarmānurūpataḥ // SvaT_10.242 caturvarṇā antyajāśca jāyante bhāratāhvaye svadeśabhāṣāyuktāni dvīpadvīpāntarāṇi ca // SvaT_10.243 paṇḍitāśca tathā mūrkhāḥ śilpavijñāninastathā yogino jñāninaścaiva dharmiṣṭhāḥ pāpino 'pare // SvaT_10.244 yācakāścāpi jāyante dātāraścāpare janāḥ preṣyā dāsāśca bahavo mānavāḥ satataṃ priye // SvaT_10.245 guṇastvekaḥ sthitastatra śubhāśubhaphalārjanam naṣṭāsu vidyate kācid yugatrayamayī sthitiḥ // SvaT_10.246 caturyugavatī jñeyā bhāratākhye varānane tatraiva yatkṛtaṃ karma śubhaṃ vā yadi vāśubham // SvaT_10.247 vasanti tena lokāśca śivādyavīcimadhyagāḥ mahākālastathaikāmram evamādi varānane // SvaT_10.248 tīrthānāṃ koṭiruddiṣṭā mahāpuṇyaphalodayā gaṅgādīnāṃ nadīnāṃ ca tatra pañca śatāni ca // SvaT_10.249 navayojanasāhasraṃ dhanvākāraṃ nibodha tam nava bhedāḥ smṛtāstatra sāgarāntaritāḥ priye // SvaT_10.250 ekaikasya tu dvīpasya sahasraṃ parikīrtitam śatāni pañca vijñeyaṃ sthalaṃ pañca jalaṃ tathā // SvaT_10.251 parasparamagamyāste teṣāṃ nāmāni me śṛṇu indradvīpaṃ kaśeruṃ ca tāmravarṇaṃ gabhastimat // SvaT_10.252 nāgadvīpaṃ ca saumyaṃ ca gāndharvaṃ vāruṇaṃ tathā dvīpaṃ kumārikākhyaṃ ca navamaṃ parikīrtitam // SvaT_10.253 bindusaraḥ prabhṛtyeva kumāryāhvaṃ prakīrtitam yojanānāṃ sahasraṃ tu nānāvarṇāśramānvitam // SvaT_10.254 ye pūrvoktā guṇā loke bhārate varavarṇini te tatraiva sthitā loke kumārīsaṃjñake priye // SvaT_10.255 bhūdharāḥ sapta vijñeyās tatraiva tu suśobhanāḥ mahendro malayaḥ sahyaḥ śaktimānṛkṣaparvataḥ // SvaT_10.256 vindhyaśca pāriyātraśca bhāntyete kulaparvatāḥ dakṣasāgaramadhyasthāny upadvīpāni ṣaṭ priye // SvaT_10.257 aṅgadvīpaṃ yavākhyaṃ ca malayaṃ śaṅkhasaṃjñakam kumudaṃ ca varāhaṃ ca ityevaṃ parikīrtitam // SvaT_10.258 kathito malayadvīpe malayo nāma parvataḥ tasyapāde trikūṭo vai laṅkā tasyoparisthitā // SvaT_10.259 cāmīkaramayī śubhrā catvārodyānamaṇḍitā citraprākāraracitā vajravaiḍūryamaṇḍitā // SvaT_10.260 anantavibhavāstatra rākṣasā devakanyakāḥ ramante kanyakāsaktā mahābalaparākramāḥ // SvaT_10.261 agastyaśikharaṃ tatra malaye bhūdharottame tatrāśramo mahāpuṇya āgastyaḥ sphāṭikaprabhaḥ // SvaT_10.262 tatrānyonyaviruddhāstu sattvāḥ krīḍantyaśaṅkitāḥ na tatra jāyate mārī nākālaḥ saṃpravartate // SvaT_10.263 na jarā na ca śokaśca nopasargabhayaṃ kvacit na vadatyanṛtaṃ kaścid rāgadveṣau na kutracit // SvaT_10.264 agastyasya prabhāveṇa tv ajñānaṃ dūrato gatam tatra vai ṛṣayo vīrā jñānayogakṛtāśramāḥ // SvaT_10.265 japādhyayana homādi pūjāstutiparāyaṇāḥ tryambakasya mahādevi nityamārādhane ratāḥ // SvaT_10.266 agastyasahitāḥ sarve mokṣābhyudayavādinaḥ tiṣṭhanti bhāvitātmānaḥ śāpānugrahakāriṇaḥ // SvaT_10.267 lakṣayojanavistīrṇaṃ jambudvīpaṃ samantataḥ lakṣayojanavistīrṇaṃ lavaṇāmbhaḥ sthitaṃ bahiḥ // SvaT_10.268 triguṇaṃ pariṇāhena sthitaṃ vai maṇḍalākṛti vṛtrāribhayasaṃtrastāḥ praviṣṭāstatra parvatāḥ // SvaT_10.269 dvādaśaiva mahāvīryās tānbravīmi samāsataḥ vṛṣabho dundubhirdhūmraḥ praviṣṭāḥ pūrvabhāgataḥ // SvaT_10.270 candraḥ kaṅkastathā droṇaḥ praviṣṭā uttareṇa tu aśoko 'tha varāhaśca nandanaśca tṛtīyakaḥ // SvaT_10.271 apareṇa nagāstatra praviṣṭā lavaṇodadhim cakro mainākasaṃjñaśca tṛtīyastu balāhakaḥ // SvaT_10.272 dakṣiṇena varārohe praviṣṭāścaiva bhūdharāḥ cakramainākayormadhye tiṣṭhedve vaḍavāmukhaḥ // SvaT_10.273 jambūdvīpaṃ samākhyātaṃ prabhavastvadhunocyate svāyaṃbhuvo manurnāma tasya putraḥ priyavrataḥ // SvaT_10.274 tasyātha daśa putrā vai jātā vīryabalotkaṭāḥ agnīdhraścāgnibāhuśca medhā medhātithirvapuḥ // SvaT_10.275 jyotiṣmān dyutimān havyaḥ savanaḥ satra eva ca medhāḥ satro 'gnibāhuśca ete pravrajitāstrayaḥ // SvaT_10.276 saptadvīpeṣu ye śeṣā abhiṣiktā mahābalāḥ jambudvīpe tathāgnīdhrāḥ tasya putrā nava smṛtāḥ // SvaT_10.277 nābhiḥ kiṃpuruṣaścaiva hariścaiva ilāvṛtaḥ bhadrāśvaḥ ketumālaśca ramyakaśca hiraṇmayaḥ // SvaT_10.278 navamastu kururnāma navavarṣādhipāḥ smṛtāḥ agnīdhratastu jātā vai śūrāścātibalotkaṭāḥ // SvaT_10.279 teṣāṃ nāmāṅkitānīha navavarṣāṇi pārvati nābheḥ putro mahāvīryo vṛṣabho dharmatatparaḥ // SvaT_10.280 tasyāpi hi suto jñeyo bharatastu pratāpavān tannamnaiva tu vijñeyaṃ bhārataṃ varṣamuttamam // SvaT_10.281 tasyāpyaṣṭau punaḥ putrā jātā kanyāparā priye bhārate tvaṣṭadvīpe 'tra aṣṭau putrā niveśitāḥ // SvaT_10.282 navamastu kumāryāhvaḥ kumāryāḥ pratipāditaḥ teṣāṃ nāmnā tu te dvīpā bharatena prakīrtitāḥ // SvaT_10.283 jambudvīpaṃ ca śākaṃ ca kuśaṃ krauñcaṃ ca śālmalim gomedaṃ puṣkaraṃ caiva sapta dvīpāni pārvati // SvaT_10.284 adhunā saṃpravakṣyāmi samudrāṃstava suvrate kṣāraḥ kṣīraṃ dadhi ghṛtaṃ tathā ikṣuraso 'pi ca // SvaT_10.285 madirodaśca svādūdaḥ samudrāḥ sapta kīrtitāḥ jambudvīpaṃ smṛtaṃ lakṣaṃ yojanānāṃ pramāṇataḥ // SvaT_10.286 parimaṇḍalato jñeyaḥ kṣārodastatsamo bahiḥ evaṃ dviguṇavṛddhyātra samudrā dvīpasaṃsthitāḥ // SvaT_10.287 agnīdhraśca samākhyāto jambudvīpe varānane śāke medhātithirnāma vapuṣmān kuśasaṃjñake // SvaT_10.288 rājā krauñce 'tha jyotiṣmān śālmalau dyutimānsmṛtaḥ gomede havyanāmā tu savanaḥ puṣkare tathā // SvaT_10.289 tretāyugasamaḥ kālaḥ śākagomedavāsinām tathā varṇāśramācārā jñeyāstatra nivāsinām // SvaT_10.290 medhātitheḥ sapta putrāḥ śākadvīpe 'bhiṣecitāḥ śānto 'bhayastvaśiśiraḥ sukhado nandakaḥ śivaḥ // SvaT_10.291 kṣemakaśca dhruvaśceti varṣanāmnā tu te 'ṅkitāḥ varṣāṇi sapta khyātāni parvatāṃśca nibodha me // SvaT_10.292 gomedaścandrasaṃjñaśca nārado dundubhistathā somaka ṛṣabhaścaiva vaibhrājaśca kulādrayaḥ // SvaT_10.293 sukṛtā cānasūyā ca sumukhī ca tṛtīyakā vipāśā tridivā kumbhī tathā cāmṛtanālikā // SvaT_10.294 etā eva mahānadyo giriṣveteṣu nirgatāḥ pūrvādārabhya niṣkrāntāḥ praviṣṭāḥ kṣīrasāgaram // SvaT_10.295 śākadvīpe tu ye lokāḥ kṣīrāhārāḥ phalāśinaḥ candrakāntasamāḥ sarve surūpāḥ priyadarśanāḥ // SvaT_10.296 krīḍanti divyanārībhiḥ sarvaiśvaryasamanvitāḥ kuśe vapuṣmatā pūrvaṃ sapta putrā niveśitāḥ // SvaT_10.297 śvetalohitajīmūtā harito vaidyutastathā mānasaḥ suvrataśceti varṣanāmnaiva cāṅkitāḥ // SvaT_10.298 kumudaścorvadaścaiva vārāho droṇakaṅkatau mahiṣaḥ kusumaścaiva sapta sīmantaparvatāḥ // SvaT_10.299 śvetatoyā tathā kṛṣṇā candrā śuklā ca locanī vīvṛtā ca vivṛndā ca saptaitāstu saridvarāḥ // SvaT_10.300 dadhyudakaṃ praviṣṭāstā nimnagāḥ pāvanodakāḥ janāstu sukhinastatra dadhnāmṛtaphalāśinaḥ // SvaT_10.301 divyabhogaratāḥ sarve krīḍantyete sayoṣitaḥ jyotiṣmatā sapta putrāḥ krauñcadvīpe niveśitāḥ // SvaT_10.302 udbhijjaśca samākhyāto veṇurmaṇḍala eva ca rathakāraśca lavaṇo dhṛtimānsuprabhākaraḥ // SvaT_10.303 kapilaśceti rājāno varṣanāmnā ca te 'ṅkitāḥ vaidrumo hemanābhaśca dyutimān puṣpadantakaḥ // SvaT_10.304 kuśalo harimardaśca saptaite tu kulādrayaḥ mahī dhātā śivāpāpā pavitrā saṃtatadyutiḥ // SvaT_10.305 dambhā ceti samākhyātāḥ saptaitāḥ saritaḥ srutāḥ ghṛtodaṃ praviśantyetāḥ sarvāḥ pāpaharāḥ priye // SvaT_10.306 janāstadvāsinaḥ sarve surūpāstejasotkaṭāḥ ghṛtāmṛtaphalāhārāḥ sutṛptāḥ smarapīḍitāḥ // SvaT_10.307 krīḍanti vanitāyuktāḥ padmapatrāyatekṣaṇāḥ sapta dyutimatā putrāḥ śālmalāvabhiṣecitāḥ // SvaT_10.308 manonugastathoṣṇaśca pāvano hyandhakārakaḥ munirdundubhināmā ca kuśalaśceti te smṛtāḥ // SvaT_10.309 varṣanāmāni teṣāṃ vai saptānāṃ sapta tu kramāt krauñco 'tha vāmanaścaivāpy andhakāro divākṛtiḥ // SvaT_10.310 dvibinduḥ puṇḍarīkaśca dundubhiśca kulādrayaḥ pauṇḍarī kauśikī gaurī siddhā caiva kumudvatī // SvaT_10.311 sandhyā rātrī ca vikhyātā samāsātparikīrtitāḥ nadyastāḥ śailaniṣkrāntā gacchantīkṣurasārṇavam // SvaT_10.312 pibantīkṣurasaṃ tatra ye janāstannivāsinaḥ divyakāntiyutāḥ śāntāḥ surūpāḥ priyavādinaḥ // SvaT_10.313 nānānārīsamākīrṇāḥ sarvakāmasukhodayāḥ havyarājaḥ sutānsapta gomode cābhyaṣecayat // SvaT_10.314 jaladaśca kumāraśca sukumāro marīcakaḥ kumudaśconnataścaiva mahābhadra iti smṛtāḥ // SvaT_10.315 teṣāṃ nāmnā ca varṣāṇi aṅkitāni svamānataḥ udayaḥ kesaraścaiva jaṭharo 'tha suraivataḥ // SvaT_10.316 śyāmo 'mbikeyo meruśca śailāḥ sīmantagāstvime gabhastī sukumārī ca kumārī nālinī tathā // SvaT_10.317 veṇukā cāpyathekṣū ca dhenuketi saridvarāḥ madirodaṃ vahantyetāḥ puṇyāḥ puṇyajalodvahāḥ // SvaT_10.318 amṛtopamāni svādūni phalānyatra varānane bhakṣayanti ca tallokāḥ pibanti madirāmṛtam // SvaT_10.319 sarvakāmasamṛddhāśca surūpā vyādhivarjitāḥ nānāyuvativṛndaiśca rūpayauvanagarvitaiḥ // SvaT_10.320 madālasaiḥ pānamattair amante satataṃ priye ataśca puṣkarākhye ca savanastatra nāyakaḥ // SvaT_10.321 dvau putrau tena vikhyātau puṣkarākhye niveśitau parvato valayākāro mānasottarasaṃjñitaḥ // SvaT_10.322 pañcāśaducchrayastasya vistāraḥ pañcaviṃśatiḥ yojanānāṃ varārohe sarvaratnasamanvitaḥ // SvaT_10.323 dhātakī madhyame rājā mahavīto bahirnṛpaḥ īrṣyayā rāgatṛṣṇābhir ītibhiśca vivarjitāḥ // SvaT_10.324 sarve te sukhinastatra tasminvarṣadvaye janāḥ cakrākārastu boddhavyo mānasastu varānane // SvaT_10.325 caturṇāṃ lokapālānāṃ purīstvatra bravīmi te harervasvekasārākhyā yāmyā saṃyaminī purī // SvaT_10.326 sukhāhvā vāruṇī caiva somasya tu vibhāvarī puṣkaradvīpaguṇitaḥ svādūdo 'nte vyavasthitaḥ // SvaT_10.327 pañcāśattu sahasrāṇi tripañcāśattathaiva ca yojanānāṃ tu lakṣāṇi koṭidvitayameva ca // SvaT_10.328 mervardhādyāvatsvādūdaṃ pramāṇaṃ parikīrtitam tato hemamayī bhūmir daśakoṭyo varānane // SvaT_10.329 devānāṃ krīḍanārthāya lokālokastvataḥ param parvato valayākāro yojanāyutavistṛtaḥ // SvaT_10.330 lakṣamātrasamutsedho yojanānāṃ varānane sarvaratnasamopeto hemavarṇaḥ prakīrtitaḥ // SvaT_10.331 tasyāntarbhāsayedbhānur na bahiḥ surasundari lokapālāḥ sthitāstatra rudrāścāmoghaśaktayaḥ // SvaT_10.332 virujo vasudhāmā ca śaṃkhapāt kardamastathā hiraṇyaromā parjanyaḥ ketumān bhājanastathā // SvaT_10.333 jāmbūnadamaye śubhre siddhāmaraniveśane pūrvādārabhya kramaśo yāvadīśānagocaraḥ // SvaT_10.334 lokapālāḥ sthitāste vai pālayanta imāḥ prajāḥ asya madhye varārohe yonayastu caturdaśa // SvaT_10.335 ceṣṭante vividhākārāḥ svakarmaparirañjitāḥ lokālokopariṣṭāttu saviturdakṣiṇāyanam // SvaT_10.336 tathottarāyaṇaṃ tatra uttareṇa prakīrtitam ardharātro 'marāvatyām astameti yamasya ca // SvaT_10.337 madhyāhnaścaiva vāruṇyāṃ saumye sūryodayaḥ smṛtaḥ yadaiva cāmarāvatyām udayastasya dṛśyate // SvaT_10.338 tadāstameti vāruṇyām ityādityagatāgatam suvīthī uttare tasya ajavīthī ca dakṣiṇe // SvaT_10.339 pitṛdevapathohyeṣa kathitastu mayā tava asya bāhye tamo ghoraṃ duḥprekṣyaṃ jīvavarjitam // SvaT_10.340 pañcatriṃśatsmṛtāḥ koṭyo lakṣāṇekonaviṃśatiḥ catvāriṃśatsahasrāṇi yojanānāṃ varānane // SvaT_10.341 saptasāgaramānaṃ tu garbhodastatsamaḥ smṛtaḥ brahmaṇo 'ṇḍakaṭāhena yuktā vai merumadhyataḥ // SvaT_10.342 pañcāśatkoṭayo jñeyā daśadikṣu samantataḥ evametacchataṃ jñeyaṃ koṭīnāṃ pārthivaṃ mahat // SvaT_10.343 ata ūrdhvaṃ pravakṣyāmi pramāṇaṃ varavarṇini atha vātra mahādevi paripāṭyā samantataḥ // SvaT_10.344 dīkṣākāle tu saṃskārāḥ kramaṃ teṣāṃ nibodha me śaktiṃ tattvaṃ ca bhuvanaṃ yoniṃ caiva niveśayet // SvaT_10.345 teṣāṃ gandhopacāraṃ tu kṛtvā caiva yathākramam anantaṃ caiva kālāgniṃ narakāṃśca yathākramam // SvaT_10.346 pātālāni tataścordhve śodhayedanupūrvaśaḥ upasthānaṃ tataḥ kuryād bhuvarlokasya varānane // SvaT_10.347 tato vāgīśvarī devī saṃpūjya kusumādibhiḥ tataḥ paśustu saṃprokṣya stāḍyo viśleṣya eva ca // SvaT_10.348 chedanaṃ ca tathākarṣo grahaṇaṃ yojanaṃ tataḥ garbhadhāritvajanane adhikāraṃ tathaiva ca // SvaT_10.349 yogaṃ bhogaṃ layaṃ caiva tato yoniviśodhanam caturdaśa samāsena kathayāmyanupūrvaśaḥ // SvaT_10.350 paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃtvaindrameva ca saumyaṃ tathā ca prājeśaṃ brāhmaṃ caivāṣṭamaṃ viduḥ // SvaT_10.351 saṃhārakramayogena śodhanīyāḥ śivādhvare paśupakṣimṛgāścaiva tathānye ca sarīsṛpāḥ // SvaT_10.352 sthāvaraṃ pañcamaṃ caiva ṣaṣṭhaṃ mānuṣayonikam devayonisamāyuktaṃ proktaṃ saṃsāramaṇḍalam // SvaT_10.353 caturdaśavidhaṃ caiva bhūrloke tu viśodhayet ātmā saṃsaratihyatra māyādyavanigocare // SvaT_10.354 saṃsāraḥ procyate tasmāt paryaṭetsa yatastataḥ sukhaṃ duḥkhaṃ tathā mohaṃ bhuṅkte caivādhvamadhyagaḥ // SvaT_10.355 bandhatrayasamāyukto vāmaśaktyātvadhiṣṭhitaḥ īśvareṇa nimittena sṛṣṭisaṃhāravartmani // SvaT_10.356 punaḥ punaścādhvamadhye yujyate sa śubhāśubhaiḥ adhvamadhye tu ye pāśā jñeyāścānantakoṭayaḥ // SvaT_10.357 pradhānaguṇabhedena yāvaccānāśritaṃ padam tasmādevaṃ vijānīyāt adhvā bandhasya kāraṇam // SvaT_10.358 caturdaśavidhaṃ yacca proktaṃ saṃsāramaṇḍalam tasya bhedāhyanantāśca bhidyante karmabhedataḥ // SvaT_10.359 karmavallyohyanantāśca karmeśānādikārakāḥ ātmanā badhyatehyātmā muñcennātmānamātmanā // SvaT_10.360 kośakāro yathā kīṭa ātmānaṃ veṣṭayeddṛḍham nacodveṣṭayituṃ śakta ātmānaṃ sa punaryathā // SvaT_10.361 tathā saṃsāriṇaḥ sarve baddhāḥ svaireva bandhanaiḥ na ca mocayituṃ śaktāḥ paśavaḥ pāśabandhanāḥ // SvaT_10.362 svayameva svamātmānaṃ yāvadvai nekṣate śivaḥ śivaśaktinipātāttu mucyante pāśabandhanāt // SvaT_10.363 anyathā naiva jānanti svarūpaṃ yatsunirmalam yattatsvābhijanaṃ śuddham anaupamyamanāmayam // SvaT_10.364 mohitā malamohena baddhāḥ karmakalādinā nigūḍhāstatra tiṣṭhanti kāṣṭhe vahniryathā tathā // SvaT_10.365 uddhṛtastu yathā vahnir manthakasya vaśātsphuṭam svasvarūpaṃ prapaśyeta bhāsvaraṃ yatsunirmalam // SvaT_10.366 anyeṣāmapi jantūnāṃ timirākrāntacakṣuṣām prakāśayati vastūni hatvā vai raśmibhistamaḥ // SvaT_10.367 tathātmā tu vijānāti yatsvarūpamanādimat manthakasya vaśāddevi nānyathā tu kathaṃcana // SvaT_10.368 manthakastviha deveśi svayameva sadāśivaḥ ācāryatanumāsthāya sadā cānugrahe sthitaḥ // SvaT_10.369 mantrā manthanavajjñeyā adhvā cātrāraṇiryathā vāgīśī yonisaṃsthānā dhūmo jñeyo malādivat // SvaT_10.370 ātmā vai vahnivajñeyo bodhakastu paraḥ śivaḥ udbodhito yathā vahnir nirmalo 'tīva bhāsvaraḥ // SvaT_10.371 na bhūyaḥ praviśetkāṣṭhaṃ tathātmādhvana uddhṛtaḥ malakarmakalādyaistu nirmukto vigataklamaḥ // SvaT_10.372 tatrastho 'pi na badhyeta yato 'tīva sunirmalaḥ rasavahnisamāyogāt tāmraṃ kālikayā yathā // SvaT_10.373 viśleṣitaṃ tu tattvajñair hematvaṃ pratipadyate na bhūyastāmratāṃ yāti tathātmā na kadācana // SvaT_10.374 rasavanmantraśaktistu kriyā jñeyā tu vahnivat tajjñaścaiva śivo jñeya ācāryatanuvigrahaḥ // SvaT_10.375 ātmā vai hemavajjñeyo malo jñeyastu kālikā mantradravyakriyāyogād vahnyādhāre tathā priye // SvaT_10.376 guruṇā tantraviduṣā hy ātmā vai nirmalīkṛtaḥ na bhūyo malatāṃ yāti śivatvaṃ yāti nirmalam // SvaT_10.377 evaṃ jñātvā varārohe dīkṣā kāryā yathā purā śodhayenmukhyapāśāṃśca ye proktāste mayā purā // SvaT_10.378 guṇabhūtāstu ye pāśās te 'pi śuddhyanti tadvaśāt caturdaśavidhaṃ caiva yaduktaṃ tu mayā purā // SvaT_10.379 saṃsāramaṇḍalaṃ devi śoddhyaṃ tadavanītale tadvakṣyāmi kramātsarvaṃ yathā śodhyaṃ śivādhvare // SvaT_10.380 brahmādistambhaparyantaṃ prādhānyena viśodhayet brāhmaṃ caiva tu prājeśaṃ saumyamaindraṃ tathaiva ca // SvaT_10.381 gāndharvaṃ cāparaṃ yākṣaṃ rākṣasaṃ ca tathāparam paiśācaṃ kramataḥ śodhyaṃ sthāvaraṃ mānuṣaṃ tathā // SvaT_10.382 saptacchadaṃ sthāvarāṇāṃ sarpāṇāṃ vāsukiṃ tathā pakṣiṇāṃ garuḍaṃ caiva mṛgāṇāṃ siṃhameva ca // SvaT_10.383 paśūnāṃ caiva goyoniṃ manuṣyāṃśca viśodhayet antyajāñchūdraviṭ kṣatra brāhmaṇāṃśca viśodhayet // SvaT_10.384 pañcabhirbrahmabhirdevit vadhikārānviśodhayet daśāhutiprayogeṇa antyajān brāhmaṇāvadhi // SvaT_10.385 brāhmaṇasyādhikārāṣṭau catvāriṃśatameva ca garbhaḥ puṃsavanaṃ caiva sīmanto jātakarma ca // SvaT_10.386 nāma niṣkramaṇaṃ caiva annaprāśanacūḍakam anenaiva varārohe śodhyāstvaṣṭau prakīrtitāḥ // SvaT_10.387 etairnivartitairdevi tato 'sau jāyate dvijaḥ navamo vratabandhastu sa cāṅgī parikīrtitaḥ // SvaT_10.388 aṅgāni saṃpravakṣyāmi yathāvadanupūrvaśaḥ mekhalā dantakāṣṭhaṃ ca ajinaṃ tryāyuṣaṃ tathā // SvaT_10.389 saṃdhyāṃ vahnerupāsāṃ ca bhikṣāṃ vai saptamaṃ viduḥ niyantṝṇi ca dṛṣṭāni dīkṣākāle varānane // SvaT_10.390 bhauteśaṃ pāśupatyaṃ ca gāṇaṃ gāṇeśvaraṃ tathā unmattakāsidhāraṃ ca ghṛteśaṃ saptamaṃ viduḥ // SvaT_10.391 saptaitāni tu dṛṣṭāni vratāni brahmacāriṇām caryāvratāni bodhyāni aṅgatve kīrtitāni tu // SvaT_10.392 ebhistu sahitaṃ hyekaṃ navamaṃ vratabandhanam tasyāntarbhūtamevaitat kathitaṃ vratasaptakam // SvaT_10.393 caturdaśa vratānyevaṃ hotavyāni varānane vedavratāni catvāri hotavyāni na saṃśayaḥ // SvaT_10.394 aiṣṭikaṃ pārvikaṃ caiva bhautikaṃ saumikaṃ tathā vrateśvarāstu catvāro brahmacāriniyāmakāḥ // SvaT_10.395 trayodaśavijānīyāt tato vai vedabhājanam tato bhavati godānaṃ taccaturdaśakaṃ priye // SvaT_10.396 snāta udvāhayedbhāryāṃ jñānasiddhaḥ kumārikām kṛtvā darbhamayīṃ patnīṃ tayā saha yajetkratūn // SvaT_10.397 tajjñeyaṃ pañcadaśamaṃ tataḥ pākamakhāḥ kramāt naimittikāṃśa tānāhuḥ pravakṣyamyanupūrvaśaḥ // SvaT_10.398 aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇī tathā caitrī cāśvayujī ceti sapta pākamakhāḥ kramāt // SvaT_10.399 etaiḥ saha vijānīyād dvāviṃśatparisaṃkhyayā āgneyaṃ cāgnihotraṃ ca darśaṃ caiva tataḥ param // SvaT_10.400 paurṇamāsī tathā jñeyā cāturmāsyaṃ tathaiva ca paśubandhaḥ samuddiṣṭaḥ sautrāmaṇirataḥ param // SvaT_10.401 haviryajñāḥ samākhyātāḥ saptaite pāvanāḥ priye ebhiḥ saha vijānīyāt saṃskāraikonatriṃśakam // SvaT_10.402 agniṣṭomātyagniṣṭomau ukthaḥ ṣoḍaśikā tathā vājapeyo 'tirātrastu āptoryāmastu saptamaḥ // SvaT_10.403 somasaṃsthāḥ samākhyātāḥ ṣaṭtriṃśatparisaṃkhyayā hiraṇyapādaḥ prathamas tathā guhyahiraṇyadhṛt // SvaT_10.404 hiraṇyameḍhro hiraṇyanābhir hiraṇyagarbha eva ca hiraṇyaśrotro hiraṇyatvag ghiraṇyākṣastathaiva ca // SvaT_10.405 hiraṇyajihvastacchṛṅgo daśa yajñāḥ prakīrtitāḥ śatena tu ghṛtaṃ cātra ekaikaṃ tu vijāyate // SvaT_10.406 ete sarve sahasreṇa śuddhyante saptatriṃśakaḥ aśvamedhaṃ tataḥ paścāj juhuyāttu yathākramam // SvaT_10.407 evaṃ kṛtaistu taiḥ sarvais tataścaiva gṛhī bhavet aṣṭātriṃśattamaṃ taṃ tu vānaprasthaṃ tato bhavet // SvaT_10.408 pārivrājyaṃ tato 'nteṣṭim evaṃ brāhmaṇyamāpnuyāt ata ātmaguṇānaṣṭau kathayāmi samāsataḥ // SvaT_10.409 dayā sarveṣu bhūteṣu kṣāntiścāpyanasūyatā śaucaṃ caivamanāyāso maṅgalaṃ cāpyataḥ param // SvaT_10.410 akārpaṇyaṃ cāspṛhā cety aṣṭāvātmaguṇāḥ smṛtāḥ catvāriṃśadathāṣṭau tu saṃskārāśca samāsataḥ // SvaT_10.411 etaiḥ śuddhaistu śuddhyanti asaṃkhyā ye 'pi suvrate ato 'nteṣṭiṃ tu hutvā vai guṇānāpādayecchiśoḥ // SvaT_10.412 pañca pañcāhutīrhutvā brahmabhiścāpyanukramāt tilairghṛtena vātāṃśca ūrdhve tu viniyojayet // SvaT_10.413 ūrdhvaśabdena cāśuddhaṃ yatkarma parikīrtitam tasmin saṃyojanaṃ kāryaṃ nacānyatra vidhīyate // SvaT_10.414 tasmānnoddharaṇaṃ kāryaṃ na cāpi nayanaṃ kvacit yattatra paripāṭyā tu karma tatra niyojayet // SvaT_10.415 tato 'ṇimādirāpādyo brahmabhiścāpyanukramāt pañcāhutiprayogeṇa bhogārthaṃ caivamātmanaḥ // SvaT_10.416 ūrdhvaśabdena tajñeyaṃ yadbhūrlokaṃ samāśritam tasminyuktasya kartavyaṃ nacānyasminkadācana // SvaT_10.417 anuddhṛte kathaṃ yogaḥ yāvat karma na bhujyate tasmāttu yogaśabdena tattatkarmaikacintanā // SvaT_10.418 nivartyate mahādevi niṣkṛtiṃ juhuyāttataḥ śivenāṣṭaśatāhutyā tatastu bhuvanādhipān // SvaT_10.419 bhuvanāntarnivāsāṃśca bhuvanānāṃ yathākramam homenaiva tu saṃśodhya viśleṣaṃ chedanaṃ tathā // SvaT_10.420 pūrṇaṃ caiva samuddhāraṃ tatsthatvaṃ cāpyanukramāt prāyaścittaṃ tato hutvā nyūnādhikanimittataḥ // SvaT_10.421 evamādikrameṇaiva dhāmāntaṃ ca viśodhayet bhūrlokastu samākhyāto bhuvolokaṃ nibodha me // SvaT_10.422 bhūpṛṣṭhadyāvadādityaṃ lakṣamekaṃ pramāṇataḥ daśa vāyupathā madhye tv ayutāyutasaṃkhyayā // SvaT_10.423 ādye vāyupathe meghān kathayāmi yathāsthitān pañcāśadyojanādūrdhvam ṛtarddhirnāma mārutaḥ // SvaT_10.424 yo vivardhayate puṣṭim oṣadhīnāṃ balaṃ tathā bṛṃhayecca mahīṃ sarvām āpyāyayati cāvyayaḥ // SvaT_10.425 divā haṃsaḥ sa vai vāyur manujānāṃ sukhāvahaḥ yato gṛddhrāndhārayati tena gṛddhradharaḥ smṛtaḥ // SvaT_10.426 prācetaso nāma vāyuḥ pracetobhivinirmitaḥ sa vai nāśayate vṛkṣān kadācitsaṃpravartayet // SvaT_10.427 agniḥ prācetaso nāma tenaiva saha tiṣṭhati yadā dahati veśmāni tadāsau samudāhṛtaḥ // SvaT_10.428 sukhī samudre vasati sa jalānnopaśāmyati yojanānāṃ śatādūrdhvaṃ senānīrvāyurucyate // SvaT_10.429 vidyudvanto mūkameghā vasantyasmiṃśca mārute te bhuvaḥ krośamātreṇa tiṣṭhanto 'pasṛjantyapaḥ // SvaT_10.430 yojanānāṃ śatādūrdhvaṃ meghāḥ sattvavahāḥ smṛtāḥ matsyamaṇḍūkakūrmāṃśca varṣantyete ca durdine // SvaT_10.431 yojanānāṃ śatādūrdhvaṃ vāyuroghaḥ prakīrtitaḥ tasmiṃstu rogadā meghā varṣanti ca viṣodakam // SvaT_10.432 tenopasargā jāyante mārakāḥ sarvadehinām tasmādūrdhvaṃ tu tāvadbhyo devyamoghaḥ sthito marut // SvaT_10.433 tasmiṃste mārakā meghā amoghe saṃpratiṣṭhitāḥ vajrāṅgo nāma vai vāyuḥ pañcāśadyojanasthitaḥ // SvaT_10.434 tasmiṃstūpalakā nāma meghāstūpalavarṣiṇaḥ tāvadbhiryojanaireva tato vai vaidyuto 'nilaḥ // SvaT_10.435 meghāśca vaidyutāstasmin nivasanti tu vaidyute aśanirvāyusaṃkṣobhāt teṣvasau jāyate mahān // SvaT_10.436 tadūrdhvaṃ yojanānāṃ ca pañcāśadraivataḥ smṛtaḥ tasminpuṣṭivaho nāma puṣṭiṃ varṣati dehinām // SvaT_10.437 saṃvarte rogadā meghās te rogodakavarṣiṇaḥ pañcāśadyojane te vai tasmiṃstiṣṭhanti toyadāḥ // SvaT_10.438 viṣāvarto nāma vāyuḥ pañcāśadupari sthitaḥ tasminkrodhodakā nāma meghā vai saṃpratiṣṭhitāḥ // SvaT_10.439 te krodharāgabahulaṃ saṃgrāmabahulaṃ tathā rājñāṃ kṣayakaraṃ caiva prajānāṃ kṣayadaṃ tathā // SvaT_10.440 varṣaṃ caivātra kurvanti yadā varṣanti te ghanāḥ aghopyamegho vajrāṅgo vaidyuto raivatastathā // SvaT_10.441 saṃvartaśca viṣāvarto vāyavo ghoraveginaḥ agho vasanti vai divyāḥ piśācāḥ skandadehajāḥ // SvaT_10.442 triṃśatkoṭisahasrāṇi skandasyānucarāḥ smṛtāḥ te vai divyaiśca kusumair arcayanti harātmajam // SvaT_10.443 amoghe vināyakā ghorā mahādevasamudbhavāḥ triṃśatkoṭisahasrāṇi tasmin vāyau pratiṣṭhitāḥ // SvaT_10.444 ye haranti kṛtaṃ karma narāṇāmakṛtātmanām vajrāṅge 'pi tathā vāyau mātaṅgāḥ krūrakarmiṇaḥ // SvaT_10.445 bhinnāñjananibhā ghorās tāpanā nāma viśrutāḥ vidyādharāṇāmadhamā manaḥ pavanagāminaḥ // SvaT_10.446 ye vidyāpauruṣe ye ca vaitālādīñśmaśānataḥ sādhayitvā tataḥ siddhās te 'smin vāyau pratiṣṭhitāḥ // SvaT_10.447 vaidyute 'psarasastasmin vāsavena prayojitāḥ tiṣṭhanti sarvadā tatra pṛthivīpurapālane // SvaT_10.448 bhṛgo vahnau jale vāpi saṃgrāmeṣvanivartakāḥ gograhe bandimokṣe vā mriyante puruṣottamāḥ // SvaT_10.449 te vrajanti tatastūrdhvaṃ vimānairmaṇicihnitaiḥ patākādīrghikākīrṇair divyaghaṇṭānināditaiḥ // SvaT_10.450 strīsahasraparīvārair vimānaistānnayanti tāḥ raivate tu mahātmānaḥ siddhā vai saṃpratiṣṭhitāḥ // SvaT_10.451 gorocanāñjane bhasma pāduke ajinādi ca sādhayitvā mahātmānaḥ siddhāste kāmarūpiṇaḥ // SvaT_10.452 te vasanti mahātmāno divyāṃ siddhimavasthitāḥ saṃvarte 'pi mahāvāyau vidyādharagaṇāḥ smṛtāḥ // SvaT_10.453 daśa triṃśacca koṭyaste divyābharaṇa bhūṣitāḥ divyagandhānuliptāste divyasragdhāmabhūṣitāḥ // SvaT_10.454 āgneyā dhūmajā meghāḥ śītadurdinadāḥ smṛtāḥ viṣāvartaṃ nāvamiva te vāyuṃ yānti miśritāḥ // SvaT_10.455 tatra gandharvakuśalā gandharvasahadharmiṇaḥ vaṃśavīṇāvidhijñāśca pakṣiṇaḥ kāmarūpiṇaḥ // SvaT_10.456 brahmajā nāma vai meghā brahmaniḥśvāsasaṃbhavāḥ upariṣṭādyojanaśatād durjayasyopari sthitāḥ // SvaT_10.457 tatra vai durjayā nāma indrasya parirakṣakāḥ parāvahābhidhaṃ vāyuṃ te samāśritya saṃsthitāḥ // SvaT_10.458 mahāvīryabalopetā daśa koṭyaḥ prakīrtitāḥ puṣkarāvartakā nāma meghā vai padmajodbhavāḥ // SvaT_10.459 śakreṇa pakṣā ye cchinnāḥ parvatānāṃ mahātmanām parāvahastānvahati manujāniva vāraṇaḥ // SvaT_10.460 tasminvāyugamā nāma gandharvā gaganālayāḥ ekādaśa tu vai koṭyas teṣāṃ tu samudāhṛtāḥ // SvaT_10.461 jīmūtā nāma ye meghā devebhyo jīvasaṃbhavāḥ dvitīyamāvahaṃ vāyuṃ meghāste ca samāśritāḥ // SvaT_10.462 tasmiñjīmūtakā nāma vidyādharagaṇā daśa āvahastu tato vāyur yatra droṇāḥ samāśritāḥ // SvaT_10.463 tasmindroṇāḥ samākhyātā meghānāṃ parirakṣakāḥ hitārthaṃ tu prajānāṃ vai nirmitāste mayā purā // SvaT_10.464 upariṣṭātkapālotthāḥ saṃvartānāma vai ghanāḥ mahāparivaho nāma vāyusteṣāṃ samāśrayaḥ // SvaT_10.465 ādye vāyupathehyevaṃ meghā vai vāyubhiḥ saha siddhāśca patayaścaiva kathitā meghacāriṇaḥ // SvaT_10.466 dvitīye vāyupathe jñeyā agnikanyāśca mātaraḥ tā vasanti guṇopetā rudraśaktyātvadhiṣṭhitāḥ // SvaT_10.467 tṛtīye vāyupathe caiva vasante siddhacāraṇāḥ svakarmabhogasaṃsiddhāḥ sarvasiddhairadhiṣṭhitāḥ // SvaT_10.468 caturthe pathi caivātra vasantyāyudhadevatāḥ nārācacakracāparṣṭi śūlaśaktīṣumudgarāḥ // SvaT_10.469 pañcame pathi deveśi vasantyairāvatādayaḥ airāvato 'ñjanaścaiva vāmanaśca mahāgajaḥ // SvaT_10.470 supratīko gajendraśca puṣpadantastathaiva ca kumudaḥ puṇḍarīkaśca sārvabhaumo 'pi cāṣṭamaḥ // SvaT_10.471 diggajā iti vikhyātāḥ svasu dikṣu vyavasthitāḥ ṣaṣṭhe vāyupathe devi pakṣirājo mahābalaḥ // SvaT_10.472 garutmāniti vikhyāto durjayo 'tīva vīryavān saptame vyomagaṅgā tu nānājalacarānugā // SvaT_10.473 divyāmṛtajalā puṇyā tridhā sā parikīrtitā sā bhrāntā nabhaso madhye samantātparimaṇḍalā // SvaT_10.474 ākāśagaṅgā prathitā devānāṃ satatotsavā puṣpamāleva sā bhāti nabhasaḥ śirasi sthitā // SvaT_10.475 tatra siddhairmahābhāgair vidyādharagaṇaistathā gandharvairapsarobhiśca sādhyairviśvairmarudgaṇaiḥ // SvaT_10.476 rudrairvasubhirādityaiḥ pitṛdevamaharṣibhiḥ rakṣobhirguhyakaiścaiva divyastutiparāyaṇaiḥ // SvaT_10.477 stuvadbhiśca japadbhiśca gāyadbhiśca mahātmabhiḥ nṛtyadbhirvalgamānaiśca divyadundubhiniḥsvanaiḥ // SvaT_10.478 bherīmṛdaṅgavādyaiśca vallakīnāṃ ca niḥsvanaiḥ vaṃśavāditranādaiśca manovāyusamīritaiḥ // SvaT_10.479 vaidūryanālaiḥ kamalair hemapatraiḥ sugandhibhiḥ kesaraiḥ padmarāgaiśca mahācakrapramāṇakaiḥ // SvaT_10.480 nṛtyantīva saricchreṣṭhā vimānaśatamaṇḍitā maṇḍitā ca vanairdivyair dharmādhārā mahānadī // SvaT_10.481 mama netrādviniṣkrāntā kriyāśaktiḥ parā hi sā mahāmandākinī devī tridaśaiḥ paryupāsitā // SvaT_10.482 mahāvimānakoṭībhir nirantaramavasthitaiḥ śobhitāsau bhagavatī nityamāste nabhastale // SvaT_10.483 tatraiṣā meruśirasi mama vai mastakāccyutā papāta dharaṇīpṛṣṭhe lokānāṃ hitakāmyayā // SvaT_10.484 akṣobhyā sāpyasau gaṅgā tiṣṭhatyaniladhāritā yojanānāṃ śataṃ pūrṇaṃ vistāro 'syāḥ prakīrtitaḥ // SvaT_10.485 pariṇāhastataḥ koṭyaḥ mahāvegavatī śubhā sā bhramantīva saṃtiṣṭhet samantātparimaṇḍalā // SvaT_10.486 dhruvamāpūrya sā devī tv atyadbhutamavasthitā divyāmṛtavahā puṇyā sarvapāpapraṇāśinī // SvaT_10.487 aṣṭame vṛṣarājastu sapatnīkaḥ sanandanaḥ vasati tvapratīghātaḥ pratyakṣo dharma eva saḥ // SvaT_10.488 navame pathi cātrāste dakṣo nāma prajāpatiḥ brahmaiva sākṣādvasati brahmaśaktyā tvadhiṣṭhitaḥ // SvaT_10.489 daśame vāyupathe devi vasurudradivākarāḥ atra cāṅgārakaḥ sarpir nairṛtaḥ sadasatpatiḥ // SvaT_10.490 budhaśca dhūmaketuśca vikhyātaśca jvarastathā ajaśca bhuvaneśaśca mṛtyuḥ kāpālikastathā // SvaT_10.491 ekādaśa smṛtā rudrāḥ sarvakāmaphalodayāḥ dhātā dhruvaśca somaśca varuṇaścānilo 'nalaḥ // SvaT_10.492 pratyūṣaśca pradoṣaśca vasavo 'ṣṭau prakīrtitāḥ vasavaḥ kathitāhyete ādityāṃśca nibodha me // SvaT_10.493 aryamā indravaruṇau pūṣā viṣṇurgabhastimān mitraścaiva samākhyātas tv ajaghanyo jaghanyakaḥ // SvaT_10.494 vivasvāṃścaiva parjanyo dhātā vai dvādaśaḥ smṛtaḥ kāśyapeyānvidustvetān teṣāṃ tejonidheratha // SvaT_10.495 amṛtodbhavo 'rtho divyaḥ sarvadevasamanvitaḥ yajñaścakraṃ rathe tasmin sarvajñānamayī ca dhūḥ // SvaT_10.496 saptāśvāśca svarāḥ sapta vedahūṃkāraniḥsvanāḥ nāgā yoktrāṇi teṣāṃ vai aruṇaścaiva sārathiḥ // SvaT_10.497 satyaṃ ca mañcakaṃ tasya vāyurvego rathasya tu navayojanasāhasro vigraho bhāskarasya tu // SvaT_10.498 triguṇaṃ maṇḍalaṃ tasya trailokye bhāti bhāsvaram jñānaśaktiḥ parāhyeṣā tapatyādityavigrahā // SvaT_10.499 māsavāraprayogeṇa saṃcaranti śivecchayā ahorātraṃ bhramantyete bhuvarlokaṃ samantataḥ // SvaT_10.500 tataḥ somastu lakṣeṇa ādityoparisaṃsthitaḥ āpyāyayañjagatsarvaṃ sudhādhārāpravarṣaṇaiḥ // SvaT_10.501 candrarūpeṇa tapati kriyāśaktiḥ śivasya tu indūrdhve lakṣamātreṇa sthitaṃ nakṣatramaṇḍalam // SvaT_10.502 lakṣadvayena tasyordhvaṃ saṃsthito bhūminandanaḥ lakṣadvayena tasyordhve saṃsthitaḥ somanandanaḥ // SvaT_10.503 surācāryo 'pi tasyordhve dvilakṣeṇaiva saṃsthitaḥ tasyordhve 'pi dvilakṣeṇa tiṣṭhate bhṛgunandanaḥ // SvaT_10.504 tasyopari dvilakṣeṇa sauriḥ sarpati līlayā lakṣamātreṇa tu ṛṣīn kathayāmi samāsataḥ // SvaT_10.505 atriścaiva vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ bhṛgvaṅgirāmarīciśca ṛṣayaḥ saṃprakīrtitāḥ // SvaT_10.506 yamaniyamatohyete śāpānugrahakārakāḥ bhītāśca parapīḍāyāḥ śūrāḥ śāstravicāraṇe // SvaT_10.507 jñānakhaḍgodyatāḥ sarve tv ajñānapaṭalāpahāḥ mantrayogakriyācāryā saṃnaddhā duratikramāḥ // SvaT_10.508 yogaiśvaryaguṇopetāḥ śivārādhanatatparāḥ tebhyo lakṣādhruvo devi tārakāḥ sa caturdaśa // SvaT_10.509 śarīraṃ ghaṭitaṃ tābhir dhruvasya varavarṇini brahmaivāpararūpeṇa brahmasthāne niyojitaḥ // SvaT_10.510 tasyajyotirgaṇo devi nibaddhobhramate sadā niścalaḥ sa tu vijñeyaḥ śivaśaktyātvadhiṣṭhitaḥ // SvaT_10.511 daśapañca ca lakṣāṇi dhruvāntaṃ bhūmimaṇḍalāt vāyuskandhānsthitāṃstvatra kathayāmi samāsataḥ // SvaT_10.512 āmeghādbhāskarātsomān nakṣatrādgrahamaṇḍalāt ṛṣisaptakanirdeśād ādhruvāntaṃ ca saptamaḥ // SvaT_10.513 ādityādighruvāntaśca svarlokaḥ parikīrtitaḥ atra rājā mahendro vai tiṣṭhate surapūjitaḥ // SvaT_10.514 ṛṣidevaiḥ sagandharvair vṛtaścāpsarasāṃ gaṇaiḥ agnihotraṃ kratūnvāpi kṛtvā jñānavivarjitāḥ // SvaT_10.515 svarlokaṃ tu narā yānti punarāyānti mānuṣam svarlokasyoparisṭāttu dve koṭī yojanāni tu // SvaT_10.516 pañcāśītiśca lakṣāṇi maharloko varānane ṛṣayaścaiva siddhāśca mārkaṇḍādyā vasanti vai // SvaT_10.517 koṭyaṣṭakaṃ mahādevi yojanānāṃ varānane maharlokopariṣṭāttu janalokovyavasthitaḥ // SvaT_10.518 ekapādo 'tha jahnuśca kapilaścāsuristathā bhautiko vāḍvaliścaiva janalokanivāsinaḥ // SvaT_10.519 dvādaśaiva tathā koṭyo janalokordhvataḥ priye tapolokaḥ samākhyāta ṛṣiyogeśvarākulaḥ // SvaT_10.520 sanakaścasanandaśca sanatkumāraḥ sanandanaḥ śaṅkuścaiva triśaṅkuśca tapolokanivāsinaḥ // SvaT_10.521 padmāḥ ṣaṭpañcapañcāśat koṭyo lakṣāṇi viṃśatiḥ bhūrlokāntaṃ samārabhya yāvatsatyaṃ varānane // SvaT_10.522 iyaṃ saṃkhyā samākhyātā bhuvanānāṃ varānane koṭyaḥ ṣoḍaśamānena tapolokordhvataḥ priye // SvaT_10.523 satyalokaḥ samākhyāto yatra brahmā svayaṃ sthitaḥ krīḍate bhagavāndevo vṛta ātmasamairdvijaiḥ // SvaT_10.524 karmajñānena saṃsiddhā advaitapariniṣṭhitāḥ ānandapadasaṃprāptā ānandapadamāgatāḥ // SvaT_10.525 ṛgvedomūrtimāṃstasminn indranīlasamadyutiḥ divyagandhaviliptāṅgo divyābharaṇabhūṣitaḥ // SvaT_10.526 saṃsthitaḥ pūrvatastasya dīpyamānaḥ svatejasā uttareṇa yajurvedaḥ śuddhasphaṭikasaṃnibhaḥ // SvaT_10.527 divyakuṇḍaladhārī ca mahākāyomahābhujaḥ sthitaḥ paścimadigbhāge sāmavedaḥ sanātanaḥ // SvaT_10.528 raktāmbaradharaḥ śrīmān padmarāgasamaprabhaḥ sragdāmadhārakaścitram ālābhūṣaṇabhūṣitaḥ // SvaT_10.529 atharvāñjanavacchyāmaḥ sthito dakṣiṇatastathā piṅgākṣo lohitagrīvo harikeśo mahātanuḥ // SvaT_10.530 ṣaḍaṅgānītihāsāśca purāṇānyakhilāni tu vedopaniṣadaścaiva mīmāṃsāraṇyakaṃ tathā // SvaT_10.531 svāhākāravaṣaṭkārau rahasyāni tathaiva ca gāyatrī ca sthitā tatra yatra devaścaturmukhaḥ // SvaT_10.532 bhogasthānaṃ brahmaṇaḥ syāt paraṃ brahma tato vrajet koṭiyojanamānena satyalokordhvataḥ priye // SvaT_10.533 brahmāsanamitikhyātaṃ japāsindūrasaprabham raktendīvaramadhyasthaḥ padmarāgasamaprabhaḥ // SvaT_10.534 caturmukhaścaturvedaś caturyugavaśānugaḥ brahmavidbhiḥ samākīrṇo brahmā muniniṣevitaḥ // SvaT_10.535 aiśvaryāṣṭakasaṃyuktaḥ ṣaḍvidhasṛṣṭikārakaḥ dharmādiphalasaṃbandhapradātā ca yuge yuge // SvaT_10.536 tiryaṅnārakisattvānāṃ divyānāṃ manujaiḥ saha sraṣṭā ca sarvabhūtānāṃ sadevāsuramānuṣe // SvaT_10.537 koṭidvayaṃ tadūrdhve tu yojanānāṃ varānane nīlendīvarasaṃkāśā indranīlasamaprabhā // SvaT_10.538 brahmalokātparatvena viṣṇoścaiva purīsmṛtā sarvakāmasamopetā sarvaratnasamujjvalā // SvaT_10.539 marakatastambhasopānā nīladhvajasamākulā ghaṇṭāvitānavistīrṇā cārucāmaraśobhitā // SvaT_10.540 nīlotpaladalaprakhyaiḥ kanyāvṛndaiḥ samāvṛtā kāmakārmukanirghoṣavitrastamṛgalocanaiḥ // SvaT_10.541 nūpurārāvamukharaiḥ skhaladbhirmṛduvibhramaiḥ manobhavaśarāyāsa nipātaśatajarjaraiḥ // SvaT_10.542 sughūrṇitamadāyāsaviloladhavalekṣaṇaiḥ saṃsevyate sa bhagavān viṣṇuḥ kamalalocanaḥ // SvaT_10.543 indranīlasamākāro nilotpaladalaprabhaḥ caturbhujo mahākāyaḥ pīnavakṣā gadādharaḥ // SvaT_10.544 kirīṭīkuṇḍalīśaṅkhī prajāpālanatatparaḥ saṃsevyate sa bhagavān nikāyairātmavikramaiḥ // SvaT_10.545 viṣṇubhaktāśca ye nityaṃ dhyānapūjājape ratāḥ te tu gacchanti tatsthānaṃ viṣṇoramitavikramāḥ // SvaT_10.546 saptakoṭyastadūrdhvaṃ vai rudraloko vyavasthitaḥ śuddhasphaṭikasaṃkāśaś catvarodyānamaṇḍitaḥ // SvaT_10.547 sahasrabhūmikābhiśca harmyamālābhirūrjitaḥ vimānaiḥ puṣpakairyukto haṃsakundendunirmalaiḥ // SvaT_10.548 vanopavanaṣaṇḍaiśca sarvartukusumojjvalaiḥ mārutāḥsukhasaṃsparśā vartikarpūragandhayaḥ // SvaT_10.549 nadīnadahradākīrṇaḥ padminīṣaṇḍamaṇḍitaḥ vareṇyāvaradācaiva variṣṭhā varavarṇinī // SvaT_10.550 vasiṣṭhā ca varāhā ca varārohā ca saptamī gaṅgāhyetāḥ samākhyātā rudralokavahāḥ sadā // SvaT_10.551 lakṣapatradalāḍhyaiśca sitapadmairvibhūṣitāḥ indranīlanibhairnālair yojanāyatagandhibhiḥ // SvaT_10.552 strīsahasrakadambāḍhyāḥ puṣpaprakaradhūsarāḥ śaradindunibhānāryo navanītasukomalāḥ // SvaT_10.553 subhrūlalāṭavadanāḥ kṛśodaryo madālasāḥ alipuñjanibhaiḥ keśair mṛgāmodasugandhibhiḥ // SvaT_10.554 pralambaśravaṇādhārāḥ padmapatrāyatekṣaṇāḥ dāḍimīpuṣpasaṃkāśair oṣṭhairutpalagandhibhiḥ // SvaT_10.555 rambhānibhābhirjaṅghābhir bāhubhirbisakomalaiḥ aśokapallavākāraiḥ pādaiḥ padmadalopamaiḥ // SvaT_10.556 nakhaiśca ketakīprakhyair daśanairmauktikojjvalaiḥ svabhāvasusugandhāḍhyaiḥ prasravadbhirivāmṛtam // SvaT_10.557 hārakeyūrakaṭakaiḥ sīmantamaṇijālakaiḥ kāñcīḍoraiḥ suraktaiśca kusumairbhūṣitāḥ sadā // SvaT_10.558 tārakumbhanibhākārair unnataiśca payodharaiḥ suvṛttaiḥ pīnapārśvaiśca pīnakaṇṭhasamāśritaiḥ // SvaT_10.559 guruśreṇībharākrāntā muktāvalivirājitāḥ rājahaṃsagatispardhi mattamātaṅgavibhramāḥ // SvaT_10.560 nūpurārāvamukharapraskhalanmṛduvikramāḥ hāsyalāsyavilāsāḍhyabhrūbhaṅgataralekṣaṇāḥ // SvaT_10.561 hlādayantīva gātrāṇi rudrāṇāṃ tannivāsinām kāmagrahagrahāviṣṭā ghūrṇantyo madavihvalāḥ // SvaT_10.562 pariṣvajanamātreṇa modayantyo gaṇeśvarān yadyapyevaṃvidhānāryaḥ nijabhartṛbhayāturāḥ // SvaT_10.563 vitrastamṛganetrāstu bharturutsaṅgamāgatāḥ avagūhya ca sarvāṅgair āpīya vadanairmukham // SvaT_10.564 krīḍantirudrabhavane rudrakanyāḥ sarudrakāḥ rudrāścaivaṃvidhākārā jñānayogabalotkaṭāḥ // SvaT_10.565 mukuṭaiḥ kuṇḍalaiścitrair mahāratnasamujjvalaiḥ keyūrakaṭakairḍoraiḥ puṣpavastravibhūṣaṇaiḥ // SvaT_10.566 muktāphalāvalīhārair brahmasūtrottarīyakaiḥ mahākāyā mahoraskās trinetrāḥ śūlapāṇayaḥ // SvaT_10.567 candrāyutapratīkāśāḥ karpūrakṣodadhūsarāḥ surasiddhanutāḥsarve suprasanna varapradāḥ // SvaT_10.568 haralabdhavarāstṛptā daśabāhvindumaulayaḥ na tatra mṛtyurna jarā na śoko 'sti viyogajaḥ // SvaT_10.569 krīḍantisārdhaṃkanyābhiḥ saṃsārabhayavarjitāḥ adhikārakṣaye rudrā rudrakanyāsamāvṛtāḥ // SvaT_10.570 śrīkaṇṭhasyecchayā sarve śivaṃyāntitanukṣaye gatvā bhūyo na jāyante kalpakoṭiśatairapi // SvaT_10.571 evaṃvidhairasaṃkhyātair vimānarathagāmibhiḥ mahāvṛṣagajārūḍhaiḥ siṃhavājisuvāhanaiḥ // SvaT_10.572 lakṣāyutasahasraistu rudrakoṭibhirāvṛtam tanmadhyesarvatobhadraṃ siṃhadvāraiḥ sutoraṇaiḥ // SvaT_10.573 svacchamauktikasaṃkāśaprākāraśikharāvṛtam nandīśvaramahākāla dvārapālagaṇairvṛtam // SvaT_10.574 kiṃkiṇījālamukharaiḥ patākādhvajasaṃkulaiḥ vitānacchatraṣaṇḍaiśca muktāhārapralambitaiḥ // SvaT_10.575 ghaṇṭācāmaraśobhāḍyaṃ darpaṇaiścopaśobhitam kalaśairdvāranyastaiśca ratnapallavasaṃyutaiḥ // SvaT_10.576 racitaiścitraśāstrajñair atnacūrṇasamujjvalaiḥ svastikaiḥ patravalyāḍhyaiś citritaṃ bhuvanājiram // SvaT_10.577 śatasiṃhāsanākīrṇaṃ vedikāratnabhūṣitam gopurāṭṭālarathakair vīthībhiśca bhramāntrakaiḥ // SvaT_10.578 sarvaratnavicitrāḍhyair dvārabaddhaiḥ suśobhanam nirgamaiḥsugavākṣaiśca viṭaṅkaiḥsphaṭikaprabhaiḥ // SvaT_10.579 stambhaiḥsopānabaddhaiśca vajravaiḍūryasaprabhaiḥ pūrṇacandranibhākārair aṇḍaiḥ śikharamaṇḍitaiḥ // SvaT_10.580 muktāphalaprabhābhiśca bhūmibhiśca sahasraśaḥ nāṭyaśālaiḥ suśobhāḍhyair nṛttagītaravākulaiḥ // SvaT_10.581 maṇḍapairatnacitrāḍhyaiḥ sabhāmaṇḍalanirbharaiḥ āsīnairudravṛndaiśca rudrakanyākadambakaiḥ // SvaT_10.582 mattavāraṇakai ramyaiś candraśālāsuśobhanaiḥ dhūpitaṃ dhūpavartībhiḥ kuṅkumodakasecitam // SvaT_10.583 citrapaṭṭaistu saṃchannaṃ puṣpaprakarasaṃkulam tūryaśabdajayadhvānakāhalākūjitena ca // SvaT_10.584 vaṃśavīṇāmṛdaṅgaiśca gomukhairmukhavādanaiḥ paṇavaistālavādyaiśca śaṅkhabherīraveṇa ca // SvaT_10.585 dundubhīnādaśabdena murajasphālanena ca karasphoṭamahāśabdaiḥ siṃhanādapraguñjitaiḥ // SvaT_10.586 garjadbhirgaṇavṛndaiśca meghastanitaniḥsvanaiḥ vandināṃstotraśabdena sāmavedaraveṇa ca // SvaT_10.587 huḍuṅkārāṭṭahāsaiśca geyajhaṃkārayojitaiḥ vṛṣananditaśabdena gajavājiraveṇa ca // SvaT_10.588 kāñcīnūpuraśabdena nadatīva mahatpuram sarvasaṃpatkaraṃ śrīmacchaṅkarasya tu mandiram // SvaT_10.589 atrāsaubhagavānrudro brahmaviṣṇvindrapūjitaḥ gaṅgāyāsnapitonityaṃ divyavastrāmbaracchadaḥ // SvaT_10.590 pṛthivyāgandhaliptāṅgaḥ śriyāpuṣpaiḥ supūjitaḥ saptasvarapramukhyaiśca sarasvatyā ca saṃstutaḥ // SvaT_10.591 pūrṇendurātapatraṃ ca svayameva vyavasthitaḥ gaṅgātūttarikācchatre sarvādityāśca dīpakāḥ // SvaT_10.592 puṣpadantagaṇeśādyair āsanaṃ tasya saṃvṛtam kapilaḥ karkaṭaścaiva vimardaḥ kaṅkaṭastathā // SvaT_10.593 vikramaścadṛḍhaścaiva niṣkampo niṣkalastathā aṣṭau te harayaḥproktās trinetrā bhūrivikramāḥ // SvaT_10.594 siṃharūpāḥsutejaskāḥ saṭāvikaṭabhāsvarāḥ śaktirūpadharairmantrair yogaiśvaryasamanvitaiḥ // SvaT_10.595 āsanaṃvivṛtaṃtaistu mahotsāhairbalotkaṭaiḥ tatrabhadrāsane rudraḥ sthitaścandrārdhaśekharaḥ // SvaT_10.596 sarvalakṣaṇasaṃpūrṇaḥ sarvābharaṇabhūṣitaḥ tryakṣodaśabhujodevo jaṭāmukuṭamaṇḍitaḥ // SvaT_10.597 pīnavakṣaḥsthaloruśca pīnaskandho mahābhujaḥ baddhapadmāsanāsīnaḥ karpūrakṣodadhūsaraḥ // SvaT_10.598 varadābhayapāṇiśca sarvāyudhadharastathā śatapatrāṅkitaiścaiva hastapādaiḥ sukomalaiḥ // SvaT_10.599 candrabimbanakhābhābhir aṅgulībhiralaṃkṛtaiḥ suśliṣṭajānugulphaiśca pādaiścaiva samunnataiḥ // SvaT_10.600 pūjitairgaṇarudraiśca brahmaviṣṇvindravanditaiḥ cāmaravyajanokṣepai rudrastrībhiḥ samantataḥ // SvaT_10.601 vījatastu sadā śrīmāṃś candrakoṭisamaprabhaḥ jñānāmṛtasutṛptātmā yogaiśvaryapradāyakaḥ // SvaT_10.602 dhyāto vai yogibhirnityaṃ prasannavadanekṣaṇaḥ prahasansa ivābhāti nirmalajñānaraśmibhiḥ // SvaT_10.603 ajñānatimiraṃ hatvā darśayetparamaṃ vapuḥ sarvasaukhyapradātā ca rudramātṛgaṇāvṛtaḥ // SvaT_10.604 tasyotsaṅgagatā devī taptakāñcanasuprabhā pūjitā yoginīvṛndaiḥ sādhakaiḥ surakinnaraiḥ // SvaT_10.605 sarvalakṣaṇasaṃpūrṇā sarvābharaṇabhūṣitā yogasiddhipradā nityaṃ mokṣābhyudayadāyikā // SvaT_10.606 devasyābhimukhī nityam umā tu lalitekṣaṇā śaktiścāpararūpeṇa śaktimāṃśca harastathā // SvaT_10.607 brahmāṇḍe sṛṣṭisaṃhārau karoti ca śivecchayā dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // SvaT_10.608 te prayānti harasthānaṃ sarvaiśvaryasukhāvaham jarāmaraṇanirmuktā vyādhiśokavivarjitāḥ // SvaT_10.609 nādhoyānti punardevi saṃsāre duḥkhasāgare śivaṃyānti tataścordhvaṃ śrīkaṇṭhenasamīkṣitāḥ // SvaT_10.610 rudralokaḥ samākhyātas tataścordhvamume śṛṇu uttarottaravṛddhyā ca bhuvanaṃ bhuvanaṃsthitam // SvaT_10.611 brahmāṇḍasyāpyadhobhāge rudralokasyacordhvataḥ daṇḍapāṇeḥ puraṃjñeyaṃ nānārudragaṇāvṛtam // SvaT_10.612 daṇḍapāṇistu bhagavān yogaiśvaryabalānvitaḥ daṇḍaḥ pāṇitalenaiva dhṛtoyena śivecchayā // SvaT_10.613 vivṛṇoti ca brahmāṇḍe mokṣamārgaṃ sudurbhidam vidhinārādhitaścaiva anudhyānācchivecchayā // SvaT_10.614 saptalokeṣu ye rudrā kathayāmi samāsataḥ śarvorudrastathā bhīmo bhava ugrastathaiva ca // SvaT_10.615 mahādevastatheśāno rudralokādhipastvamī brahmalokesthitobrahmā viṣṇurvai vaiṣṇave pure // SvaT_10.616 rudralokesthitorudraḥ sarveṣāṃ nāyakaḥ smṛtaḥ kālāgner daṇḍapāṇyantam aṣṭānavatikoṭayaḥ // SvaT_10.617 yojanānāṃvarārohe tv adhvāyamupavarṇitaḥ kaṭāhastu adhaścordhvaṃ brahmāṇḍasya varānane // SvaT_10.618 koṭiyojanamānena ghanākāreṇasaṃsthitaḥ pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhāttu varānane // SvaT_10.619 pañcāśacca adhojñeyā yojanānāṃ samantataḥ evaṃ koṭiśataṃ jñeyaṃ pārthivaṃ tattvamucyate // SvaT_10.620 śatarudrāvadhijñeyaṃ sauvarṇaṃ parivartulam vajrasārādhikasāraṃ durbhedyaṃ tridaśairapi // SvaT_10.621 huṃphaṭkāraprayogeṇa bhedayettu varānane śatarudrānato vakṣye samāsena kṛśodari // SvaT_10.622 daśa daśakrameṇaiva daśadikṣu samantataḥ pūrvādikramayogena kathayāmyanupūrvaśaḥ // SvaT_10.623 kapālīśohyajobadhno vajradehaḥ pramardanaḥ vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ // SvaT_10.624 indrasyabalamākramya prabhuśaktisamanvitāḥ vicarantimahādevā indreṇa ca supūjitāḥ // SvaT_10.625 agnirudrohutāśī ca piṅgalaḥ khādako haraḥ jvalanodahanobabhrur bhasmāntakakṣayāntakau // SvaT_10.626 agnerbalaṃsamākramya prabhuśaktisamanvitāḥ vicarantimahādevā agnirājasupūjitāḥ // SvaT_10.627 yāmyomṛtyurharodhātā vidhātākartṛsaṃjñakaḥ saṃyoktā ca viyoktā ca dharmo dharmapatistathā // SvaT_10.628 yamasya balamākramya prabhuśaktisamanvitāḥ vicarantimahādevā yamarājasupūjitāḥ // SvaT_10.629 nairṛtomarutohantā krūradṛṣṭirbhayānakaḥ ūrdhvakeśovirūpākṣo dhūmalohitadaṃṣṭrakau // SvaT_10.630 nairṛtaṃbalamākramya prabhuśaktisamanvitāḥ vicarantimahādevā nairṛtendrasupūjitāḥ // SvaT_10.631 balohyatibalaścaiva pāśahasto mahābalaḥ śveto 'tha jayabhadraśca dīrghabāhurjalāntakaḥ // SvaT_10.632 meghanādī sunādī ca samāsātparikīrtitāḥ vāruṇaṃbalamākramya prabhuśaktisamanvitāḥ // SvaT_10.633 vicarantimahādevā varuṇendrasupūjitāḥ śīghrolaghurvāyuvegaḥ sūkṣmastīkṣṇo bhayānakaḥ // SvaT_10.634 pañcāntakaḥ pañcaśikhaḥ kapardī meghavāhanaḥ vāyostu balamākramya prabhuśaktisamanvitāḥ // SvaT_10.635 vicarantimahādevā vāyurājasupūjitāḥ nidhīśorūpavāndhanyaḥ sau,yadeho jaṭādharaḥ // SvaT_10.636 lakṣmīratnadharaḥkāmī prasādaśca prabhāsakaḥ saumyasya balamākramya prabhuśaktisamanvitāḥ // SvaT_10.637 vicarantimahādevāḥ somarājasupūjitāḥ vidyādhipo 'tha sarvajño jñānadṛgvedapāragaḥ // SvaT_10.638 śarvaḥ sureśo jyeṣṭhaśca bhūtapālo baliḥpriyaḥ īśānānumatā devāś ceṣṭante surapūjitāḥ // SvaT_10.639 vicarantimahādevā īśaśaktyātvadhiṣṭhitāḥ vṛṣovṛṣadharo 'nantaḥ krodhano mārutāhvayaḥ // SvaT_10.640 grasanoḍambareśau ca phaṇīndro vajradaṃṣṭrakaḥ viṣṇostubalamākramya prabhuśaktisamanvitāḥ // SvaT_10.641 vicarantimahādevā anantena supūjitāḥ śaṃbhurvibhurgaṇādhyakṣas tryakṣaśca tridaśeśvaraḥ // SvaT_10.642 saṃvāhaścavivāhaśca nalolipsustrilocanaḥ brahmaṇobalamākramya prabhuśaktisamanvitāḥ // SvaT_10.643 vicarantimahādevā brahmaṇaiva supūjitāḥ ekaikasya sahasraṃ tu parivāro 'bhidhīyate // SvaT_10.644 śatarudrā iti khyātā brahmāṇḍaṃvyāpyasaṃsthitāḥ asaṃkhyātāḥ sahasrāṇi ye ca ūrdhvādidiggatāḥ // SvaT_10.645 svacchandāviśvagā devāḥ kalpamanvantareṣvapi pūrvādidaśadigrudrāḥ sthitā daśa daśaiva tu // SvaT_10.646 ekaikamadhipaṃcaiva kathayāmi varānane sthito vai pūrvato 'ṇḍasya śveto vai nāma nāmataḥ // SvaT_10.647 rudrāṇāṃ tu śatairyukto mahāvīryaparākramaḥ dīptimadbhirmahātīvrair mayūkhairiva bhāskaraḥ // SvaT_10.648 āgneyyāmagnisaṃkāśo vaidyuto nāma viśrutaḥ so 'pi vidyutprabhairudra śataistu parivāritaḥ // SvaT_10.649 yāmye 'ṇḍasya mahākālo yugāntānalasaṃnibhaḥ śatarudrairvṛto devi tiṣṭhatyamitavikramaiḥ // SvaT_10.650 nairṛto vikaṭonāma śatenaparivāritaḥ saṃtiṣṭhate mahātejā dvitīya iva bhāskaraḥ // SvaT_10.651 paścime 'ṇḍasya yo rudro mahāvīrya iti śrutaḥ śatarudrairvṛtaḥ so 'pi tiṣṭhatyamitavikramaḥ // SvaT_10.652 vāyavyadiśicāṇḍasya vāyuvego mahābalaḥ śatena ca vṛtaḥ śrīmāṃs tiṣṭhatyatra mahābalaḥ // SvaT_10.653 subhadranāmottarataḥ śatenaparivāritaḥ mahāvīryabalopetas tiṣṭhatyatra mahābalaḥ // SvaT_10.654 pariviṣṭo marīcībhis tatratiṣṭhati vīryavān vidyādharo nāma rudra aiśānyāṃ vai pratiṣṭhitaḥ // SvaT_10.655 śatarudrairvṛtaḥ so 'pi pariviṣṭa ivoḍurāṭ mahāvīryabalopetas tiṣṭhate 'nantavikramaḥ // SvaT_10.656 adhaḥ kālāgnirudro 'nyaḥ sthitastvatra dvitīyakaḥ samāvṛto rudraśataiḥ sthitaistvatra varānane // SvaT_10.657 śataiḥ samāvṛto rudra mayūkhairiva bhāskaraḥ vīrabhadro vṛtorudrair uparyaṇḍasya saṃsthitaḥ // SvaT_10.658 ekādaśo mahākāyai rudrakrodhasamudbhavaiḥ evaṃte 'tramahātmāna ekaikaṃ tu śatena ca // SvaT_10.659 daśaite veṣṭitādevi śatarudraiśca suvrate eṣāmaparisaṃkhyeyaḥ parivāro mahātmanām // SvaT_10.660 āvṛtyāṇḍaṃ sthitāhyete madhu yadvanmadhuvratāḥ kadambakusumaṃyadvat kesaraiḥ parivāritam // SvaT_10.661 parivāritaṃ tathāhyaṇḍaṃ rudrairamitavikramaiḥ gṛhaiḥ satoraṇāṭṭālair nānāratnavicitritaiḥ // SvaT_10.662 jāmbūnadamayaiścitraiḥ samantātsamalaṃkṛtam divyanārībhirākīrṇaṃ sarvakāmasamanvitam // SvaT_10.663 brahmāṇḍametadākhyātaṃ pāśajālāvatāritam janmavyādhijarāmṛtyumahodadhipariplutam // SvaT_10.664 guṇatrayamalacchannaṃ nānājātisamākulam paśujñānaparikrāntaṃ gatitrayasamākulam // SvaT_10.665 anityā eva gatayaḥ sarveṣāmeva vādinām parāparavibhāgaṃ tu naivajānanti mohitāḥ // SvaT_10.666 hemāṇḍaṃ tu purāsṛṣṭaṃ kṣayātma bhuvanākṛti īśamāyāsamāviṣṭasyātmavargasya bhūtaye // SvaT_10.667 athopariṣṭāttattvāni udakādiśivāntakam uttarottarayogena daśadhā saṃsthitāni tu // SvaT_10.668 ahaṃkāraḥ tadūrdhvaṃ tu buddhistu śatadhāsthitā ūrdhvaṃ sahasradhā jñeyaṃ pradhānaṃ varavarṇini // SvaT_10.669 pauruṣaṃ daśasāhasraṃ niyatirlakṣadhā smṛtā tadūrdhvaṃ daśalakṣāṇi kalā yāvattu suvrate // SvaT_10.670 māyā tu koṭidhāvyāpya sthitā sarvaṃ carācaram daśakoṭiguṇā vidyā māyāṃvyāpya vyavasthitā // SvaT_10.671 śatakoṭiguṇenaiva vyāptāsāvīśvareṇa tu sādākhyaṃ koṭisāhasraṃ bindunādaṃ tadūrdhvataḥ // SvaT_10.672 yojanānāṃ tu vṛndaṃ vai śaktirvyāpya vyavasthitā vyāpinī sarvamadhvānaṃ vyāpyadevi vyavasthitā // SvaT_10.673 aprameyaṃ tato jñeyaṃ śivatattvaṃ varānane bhuvanāni pravakṣyāmi aptattvādāvanukramāt // SvaT_10.674 ākāraṃ vibhavaṃ caiva bhuvanānekavistaram yanna dṛṣṭaṃ paśujñānaiḥ kupathabhrāntadṛṣṭibhiḥ // SvaT_10.675 yanna sāṃkhyairna yogairvā na caiva pāñcarātrikaiḥ svabhāvavādibhirnāpi na ca karmapravādibhiḥ // SvaT_10.676 nāpi saṃśayavādaiśca nagnakṣapaṇakādibhiḥ na bhūtavādibhiścaiva nāpi syāllokikairapi // SvaT_10.677 na cātmacintakairvāpi na ca tarkapravādibhiḥ na ca vaiśeṣikairvā.api ṣaṭpadārthaparāyaṇaiḥ // SvaT_10.678 na cāpi nyāyavādaiśca hetudṛṣṭāntavādibhiḥ nāpyekajanmavādaiśca nacāpyekatvavādibhiḥ // SvaT_10.679 na dhūrtavādairlokairvā suparijñātamaiśvaram ityevaṃvādināṃ teṣāṃ vādānāṃ tu śatatrayam // SvaT_10.680 triṣaṣṭiradhikāścānye vādināṃ bhrāntacetasām ajñānatimirādhānām unmīlanakṛduttamam // SvaT_10.681 saṃsārapaṅkamagnānāṃ naurivottāraṇaṃ param mahāmohatamo 'ndhānāṃ tamonudamidaṃ param // SvaT_10.682 parameśamukhodbhūtaṃ yanmayā prāptamadbhutam jñānāmṛtamidaṃ divyaṃ nanabhuvanavistaram // SvaT_10.683 śṛṇuṣvaikamanā devi vicitrākāramadbhutam ananto bhuvanavrātas tv avyucchedādvyavasthitaḥ // SvaT_10.684 madhukośajālakavat tathā bhūricayāvṛtiḥ mīnaśaṃkhakulāyābhaṃ dāṣimībījavatsthitam // SvaT_10.685 kadambakesaranibhaṃ purāṇāṃ tu samūhakam mahāsenāvāsakavad vane tarusamūhavat // SvaT_10.686 nirantaramanantāni bhuvanāni varānane nānākārāṇi citrāṇi sarvaratnamayāni ca // SvaT_10.687 parimaṇḍalāni dīrghāṇy ardhacandrākṛtīni ca puruṣākṛtīni cānyāni nandyāvartākṛtīni ca // SvaT_10.688 parvatākṛtirūpāṇi gajayuthākṛtīni ca śarāvākṛtīni cānyāni jvālārūpākṛtīni ca // SvaT_10.689 mahāvimānarūpāṇi triśūlākṛtimanti ca murajākṛtīni cānyāni tryaśrākṛtipurāṇi ca // SvaT_10.690 mahāpuruṣarūpāṇi śataśṛṅgākṛtīni ca sahasraśṛṅgāvartāni tathānyāni varānane // SvaT_10.691 koṭiśṛṅgāṇi cānyāni asaṃkhyaśikharāṇi ca vṛttāni caturaśrāṇi trikoṇānyaparāṇi ca // SvaT_10.692 divyacitrapatākāni divyaghaṇṭādhvajāni ca bherinādasvarāḍhyāni divyagītadhvanīni ca // SvaT_10.693 divyadundubhinādāni mahāveṇusvanāni ca nānāvāditraghoṣāṇi bhuvanāni ca sarvadā // SvaT_10.694 śuklāni sphaṭikābhāni padmarāgākṛtīni ca candrakāntasavarṇāni muktādāmanibhāni ca // SvaT_10.695 lākṣārasasavarṇāni kānicidvaravarṇini indragopakavarṇāni indranīlanibhāni ca // SvaT_10.696 nīlotpalasavarṇāni vidyutpuñjanibhāni ca bālādityasavarṇāni padmagarbhanibhāni ca // SvaT_10.697 candraprabhāni cānyāni candrakoṭinibhāni ca madhyāhnārkasavarṇāni sūryakoṭinibhāni ca // SvaT_10.698 aśokastavakābhāni haritālanibhāni ca śakracāpasavarṇāni gokṣīradhavalāni ca // SvaT_10.699 sindūrakuṅkumābhāni gorocananibhāni ca taptahemasavarṇāni nirdhūmāgninibhāni ca // SvaT_10.700 śaṅkhapāṇḍuravarṇāni kānicidbhuvanāni ca nānāvarṇāni cānyāni nānārūpākṛtīni ca // SvaT_10.701 eteṣāṃ parato devi vyāpakaṃ paramaṃ padam aprameyamasaṃkhyeyam agamyaṃ sarvavādinām // SvaT_10.702 vinā prasādādīśasya jñānametanna labhyate nacāpi bhāvo bhavati dīkṣāmaprāpya dehinām // SvaT_10.703 yadā tu kāraṇācchaktir bhavennirvāṇakārikā śivecchayā prapadyeta dīkṣāṃ jñānamayīṃ śubhām // SvaT_10.704 mantrayogātmikā divyāṃ tato mokṣaṃ vrajetpaśuḥ nānyathā mokṣamāyāti api jñānaśatairapi // SvaT_10.705 yasya prakāśitaṃ sarvaṃ śivenānantarūpiṇā sa eva mokṣaṃ vrajati śivaḥ sarvamaheśvaraḥ // SvaT_10.706 tenedaṃ jñānamukhyaṃ tu purā proktaṃ mayā tava saṃsārārṇavamagnānāṃ naurivottāraṇaṃ param // SvaT_10.707 mahāmāyāñjanātītaṃ ajñātaṃ paśugocare anantaṃ pāramakṣobhyaṃ subodhaṃ parameśvaram // SvaT_10.708 parameśamukhodgīrṇaṃ yan mayā prāptamadbhutam vakṣye jñānāmṛtamidaṃ śṛṇuṣvaikamanāḥ priye // SvaT_10.709 ūrdhvaṃ vai brahmaṇo 'ṇḍasya puraikādaśakaṃ sthitam ekādaśānāṃ rudrāṇāṃ yugāntāgnisamatviṣām // SvaT_10.710 athordhve bhuvanaṃ devyāḥ kathayāmi varānane indranīlamayaṃ divyaṃ samantātparimaṇḍalam // SvaT_10.711 tasminbhagavatī devī bhadrakālī vyavasthitā vasatīndīvaraśyāmā snigdhakaṅkuṣṭasaprabhā // SvaT_10.712 sūryamaṇḍalarūpābhyāṃ kuṇḍalābhyāmalaṅkṛtā paurṇamāsyāṃ yathā sandhyā candrarkābhyāṃ virājate // SvaT_10.713 rājate ca mahāhāraḥ stanābhyāmantare sthitaḥ asitāñjanaśailābhyāṃ madhye srotovahā yathā // SvaT_10.714 caturbhiśca dhṛtaṃ pīṭhaṃ siṃhairamitavikramaiḥ sarvavajramaye divye divyaratnavibhūṣite // SvaT_10.715 āsane suprabhe devī jātyañjanasamaprabhā śukle himavataḥ śṛṅge nīlamegha iva sthitā // SvaT_10.716 sarvaratnamayī divyā raśanāsyā virājate pītamālyāṃśukavatī śarvarīvāruṇodaye // SvaT_10.717 tṛtīyaṃ nayanaṃ tasyā lalāṭasthaṃ virājate udayastha ivādityo raśmijālavibhūṣitaḥ // SvaT_10.718 ucchritenātapatreṇa sā śvetena virājate kṛṣṇameghoparisthena candreṇeva vibhāvarī // SvaT_10.719 koṭikoṭisahasreṇa strīṇāṃ tu parivāritā āvṛtā candralekheva nakṣatraistu nabhastale // SvaT_10.720 kumudotpalavarṇāśca hemaśyāmāśca yoṣitaḥ priyaṅgukalikāśyāmāś candragauryaḥ sayauvanāḥ // SvaT_10.721 padmāvadātarūpiṇyaḥ pīnaśroṇipayodharāḥ hāvabhāvavidhijñāstu nṛttagītaviśāradāḥ // SvaT_10.722 vīṇāveṇumṛdaṅgādyair vaṃśavāditraniḥsvanaiḥ upāsīnāstu tāṃ devīṃ ramante tatra yoṣitaḥ // SvaT_10.723 evaṃ viddhi jayaṃ nāma bhuvanaṃ tu varānane yā durgeti smṛtā loke brahmāṇḍodaravartinī // SvaT_10.724 viṣṇunā tapasā pūrvam ārādhya parameśvaram avatāritā vadhārtāya mahiṣasya mahātmanaḥ // SvaT_10.725 yena caikena śṛṅgeṇa bhagavān himavān giriḥ śuṣkaparṇamiva kṣiptaḥ bhagavatyā vināśitaḥ // SvaT_10.726 sā taṃ vināśāyeddevī tamaḥ sūrya ivotthitaḥ sā devī sarvadevīnāṃ nāmarūpaiśca tiṣṭhati // SvaT_10.727 yogamāyāpraticchannā kumārī lokabhāvinī acintyā cāprameyā ca anyatra paripaṭhyate // SvaT_10.728 viṣṇunā sahitā devī kalpe kalpe punaḥ punaḥ bhaginītvena cāyāti nāmarūpaviparyayaiḥ // SvaT_10.729 manvantare manvantare tathā caiva yuge yuge rakṣaṇārthaṃ hi lokānāṃ māteva hitakāriṇī // SvaT_10.730 ityākhyātaṃ tu bhuvanaṃ jayaṃ nāma varānane tadbhaktāstatra gacchanti tasyā maṇḍaladīkṣitāḥ // SvaT_10.731 nacaitattapasā prāpyaṃ nayajñairbhūridakṣiṇaiḥ na dānairvividhaiścāpi śakyaṃ prāptuṃ varānane // SvaT_10.732 prasādāddevadevasya śaśāṅkāṅkitamaulinaḥ dīkṣāṃ prāpya prāpnuvanti maṇḍalaṃ cakravartinām // SvaT_10.733 nirbījadīkṣayā mokṣaṃ dadāti khalu dehinām sā muktidīkṣā paramā vidhivatparikīrtitā // SvaT_10.734 vidyeśāvaraṇe dīkṣā yavatī kriyate nṛṇām tāvatīṃ gatimāpnoti bhuvane 'tra varānane // SvaT_10.735 bhuvanāni tadīśāṃśca saṃsthānāni yathākramam kathayiṣyāmi te sarvaṃ śṛṇuṣvaikamanāḥ priye // SvaT_10.736 bhadrakālyāṃ paro devo rudrakrodhasamudbhavaḥ koṭimātreṇa deveśi yugāntāgnisamaprabhaḥ // SvaT_10.737 yugāntāmbudavṛndotthagarjitadhvaniniḥsvanaḥ śatabāhurmahātejā divyābharaṇabhūṣitaḥ // SvaT_10.738 śirasīndudharaḥ śyāmo nīlāñjanasamadyutiḥ śikhikaṇṭhanibhaḥ kiñcit kiñcidāpāṇḍulohitaḥ // SvaT_10.739 cāṣajīmūtavarṇaśca atasīpuṣpasaṃnibhaḥ indranīlanibhaḥ kiñcit kiñcidbhṛṅganibhākṛtiḥ // SvaT_10.740 jātyañjananibhākāro rudraikādaśikānvitaḥ yutaṃ koṭisahasreṇa rudrāṇāṃ ca mahātmanām // SvaT_10.741 bhuvanaṃ tasya devasya vijayaṃ nāma viśrutam indranīlanibhaṃ divyaṃ sarvavajranibhaṃ mahat // SvaT_10.742 daśakoṭisahasrāṇi rudrāṇāṃ varavarṇini antarbhuvanasaṃghātair anyaiśca parivāritam // SvaT_10.743 nīlotpaladalaśyāmaiḥ śikhikaṇṭhanibhaistathā rudrairdivyairmahāvīryaiḥ samantātparivāritam // SvaT_10.744 stutibhirmaṅgalairgītair nṛttāvāditravāditaiḥ paṇavairveṇuvīṇābhir bherījhallari gomukhaiḥ // SvaT_10.745 paṭahaiḥ kāhalaiścaiva śaṅkhadundubhipīlukaiḥ mṛddalaistaṭṭarībhiśca tālakairmurajaistathā // SvaT_10.746 maundakāhalaṭaṅkaiśca tamiladraghaṭādibhiḥ vāditrairvalgitaistālai roṭanairmukhamṛddalaiḥ // SvaT_10.747 bhūtairbhūtagaṇai rudrair jalpitaiḥ paṭhitaistathā dhyāyādbhiśca japadbhiśca dhāvadbhiśceṣṭitaistathā // SvaT_10.748 mayūrakokilārāvān muñcadbhiśca tathāparaiḥ nānārutavilāsaiśca vikurvadbhirmahātmabhiḥ // SvaT_10.749 āvṛtastairmahātejā mayūkhairiva bhāskaraḥ gajavaktraiḥ siṃhavaktrair aśvavaktraiḥ śubhānanaiḥ // SvaT_10.750 gokarṇairgomukhaiścānyair dvīpiṛkṣamukhaistathā vyāghravānaravakaiś ca bhagavānparyupāsyate // SvaT_10.751 vīrabhadro mahātejā yugāntāgnisamaprabhaḥ āsanaṃ tasya devasya sarvavajramayaṃ mahat // SvaT_10.752 daśayojanavistīrṇaṃ caturasrānalaprabham rājate 'trāṣṭabhiḥ siṃhair vṛtaṃ bhīmaparākramaiḥ // SvaT_10.753 atra te puṇyakarmāṇaḥ ye smaranti maheśvaram jale marutsvathāgnau vā śiraśchedena vā mṛtāḥ // SvaT_10.754 te yānti caiśvaraṃ bodhaṃ vīrabhadraṃ mahādyutim bhuvanasyāsya deveśi hy uparyāvaraṇaṃ mahat // SvaT_10.755 ammayaṃ tu ghanaṃ cāpi śakracāpamiva sthitam vitānamiva tadbhadram antare samavasthitam // SvaT_10.756 tatra cāste mahātmāsāv aṅguṣṭhāgrapramāṇakaḥ tatra yojanakoṭirvai viṣkambhādūrdhvamucyate // SvaT_10.757 tiryaktriguṇavistāram āpyamāvaraṇaṃ priye āvṛtaṃ tena tatsarvaṃ mahāmbhodhivisāriṇā // SvaT_10.758 rudrāṇḍa iti vikhyātaṃ rudrāloka iti priye vīrabhadraniketaśca bhadrakālyālayastathā // SvaT_10.759 trayodaśabhiranyaiśca bhuvānairupaśobhitam nānārudragaṇairdivyair nirantaramalaṃkṛtam // SvaT_10.760 aṇḍaṃ vai vīrabhadrasya brahmāṇḍasadṛśaṃ priye ataḥ paraṃ pravakṣyāmi dharitryā bhuvanaṃ mahat // SvaT_10.761 dhātrī yasminbhagavatī dharāloke sanātanī hairaṇyamatulaṃ prāptā ādhāraṃ yatra saṃsthitā // SvaT_10.762 cakravartivimānaiśca bahubhiḥ parivāritam āvṛtaṃ bhūtasaṃghātair ācāryaistatparāyaṇaiḥ // SvaT_10.763 divyagītaninādāḍhyair vāditraśataniḥsvanaiḥ antarbhuvanasaṃghātai rudrāṇāṃ parivāritam // SvaT_10.764 bhuvanasyāsya madhye tu udayādityasaṃnibhaḥ raktotpalanibho divya aśokastabakacchaviḥ // SvaT_10.765 padmarāgamayo divyaḥ prāsādo bahubhūmikaḥ tasya madhye bhagavatī dharitrī lokadhāriṇī // SvaT_10.766 mālayā raktapuṣpasya lambayā nityabhūṣitā candrārkamaṇḍalākārakapolatalabhūṣitā // SvaT_10.767 pītahemāṃśukavatī mahāhāravibhūṣitā śatayojanavistīrṇe kūrmapṛṣṭhe vyavasthitā // SvaT_10.768 caturvaktrā cāṣṭabhujā divyābharaṇabhūṣitā rūpayauvanasaṃpannā nṛttagītaviśāradāḥ // SvaT_10.769 parivāryopāsate tāṃ divyā vai mānasāḥ striyaḥ triṃśatkoṭyastu tāsāṃ vai divyābharaṇabhūṣitāḥ // SvaT_10.770 utpāditāstu śarveṇa tadarthaṃ hitamicchatā taptajāmbūnadanibhā divyābharaṇaśobhitāḥ // SvaT_10.771 ucchritenātapatreṇa dhriyamāṇena śobhitāḥ puraḥsthito mahātejā yo 'sau merurmahāgiriḥ // SvaT_10.772 upāsīnastu tāṃ devīṃ tatrāste sa nagādhipaḥ nīlotpaladalaśyāmo nīlajīmūtasaṃnibhaḥ // SvaT_10.773 nīlo nāma mahāśailaḥ pītavāsā mahādyutiḥ atikāntena rūpeṇa kaiṭabhāririvāparaḥ // SvaT_10.774 upāsyamāno divyābhir nagarībhirnagādhipaḥ tasyottare candranibho nānālaṃkārabhūṣitaḥ // SvaT_10.775 śvetātapatrī tejasvī śveto nāma mahāgiriḥ tasyottareṇa sūryābho mukuṭādivibhūṣitaḥ // SvaT_10.776 pītāmbaradharaḥ śrīmān śṛṅgavāniti viśrutaḥ atikāntena rūpeṇa kusumāstra ivāparaḥ // SvaT_10.777 dakṣiṇenāpi vakṣyāmi śṛṇuṣvāvahitā priye candrāvadātadīptaujā divyābharaṇabhūṣitaḥ // SvaT_10.778 śuklāmbaradharaḥ śrīmān niṣadho nāma viśrutaḥ taptahemapratīkāśo divyābharaṇabhūṣitaḥ // SvaT_10.779 atiśubhreṇa dehena pitāmaha ivāparaḥ pītāmbaradharaḥ śrīmān pītamālyānulepanaḥ // SvaT_10.780 hemakūṭo mahātejās tejasāmiva saṅgrahaḥ rājate bhagavān śailaḥ sandhyāvṛta ivāṃśumān // SvaT_10.781 pāṇḍurābhrapratīkāśaḥ śaṅkhagokṣīrasaṃnibhaḥ śuklāmbaradharaḥ śrīmān divyakuṇḍalabhūṣitaḥ // SvaT_10.782 ātapatreṇa mahatā dhriyamāṇena mūrdhani himavāniti vikhyāto dvitīya iva bhāskaraḥ // SvaT_10.783 indragopakasaṃkāśaḥ paścime gandhamādanaḥ raktāmbaradharaḥ śrīmān astādristha ivāṃśumān // SvaT_10.784 śuddhasphaṭikasaṃkāśaḥ śuklāmbaradharaḥ śubhaḥ kirīṭī kuṇḍalī śrīmān mālyavānnāma parvataḥ // SvaT_10.785 ityevamādibhiścānyaiḥ parvataiḥ parivāritā lokālokāvasānaiśca tathānyaiḥ kulaparvataiḥ // SvaT_10.786 divyarūpadharā devī tanurvai pārameśvarī dhāraṇāṃ gandhatanmātre prāṇāṃstyaktvā tu yoginaḥ // SvaT_10.787 te yānti tādṛśīṃ mūrtiṃ dharitryāḥ paramāṃ tanum ataḥ parataraṃ devi sāmudraṃ bhuvanaṃ mahat // SvaT_10.788 sarvavajramayaṃ divyaṃ nānāścaryaśatānvitam nīlotpalasamacchāyaṃ sarvataḥ parimaṇḍalam // SvaT_10.789 madhye tu bhuvanasyāsya maṇḍalaṃ candrasaṃnibham śatayojanasāhasraṃ samantātparimaṇḍalam // SvaT_10.790 tasya madhye tu puruṣo rukmavarṇo mahādyutiḥ kirīṭī kuṇḍalī sragvī divyābharaṇabhūṣitaḥ // SvaT_10.791 apāṃ nidherbhagavato varuṇasya parā tanuḥ taṃ tu devaṃ mahātmānaṃ parivārya samantataḥ // SvaT_10.792 rūpayauvanasaṃpannāḥ satataṃ paryupāsate śuklāmbaradharā devī śuklagandhānulepanā // SvaT_10.793 śuklayajñopavītā ca śuklahāropaśobhitā śuklainaivātapatreṇa dhriyamāṇena mūrdhani // SvaT_10.794 gaṅgā hyuttaratastasya sthitā vai paramā tanuḥ nīlāmbaradharā devī nīlagandhānulepanā // SvaT_10.795 nīlasragdāmakaṇṭhā ca yamunā tasya dakṣiṇe evamādyā mahānadyaḥ parivārya mahādyutim // SvaT_10.796 samudrāṣṭakaṃ ca deveśi svanadībhiḥ samāvṛtam upāsate sadā bhaktyā vāruṇīṃ paramāṃ tanum // SvaT_10.797 nānāsarāṃsi tīrthāni tadbhaktāścāpi saṃsthitāḥ rasatanmātra atraiva kṛtvā samyaktu dhāraṇām // SvaT_10.798 apāṃ yoniṃ parāṃ prāptāḥ vāruṇī sā parā tanuḥ ataḥ paraṃ pravakṣyāmi bhuvanaṃ varavarṇini // SvaT_10.799 śrīniketa iti khyātaṃ padmagarbha iti śrutam vimānaśatasaṃghātair nirantaramavasthitaiḥ // SvaT_10.800 śobhitaṃ bhuvaneśaiśca rudrai rudragaṇaistathā sarobhirmānasairdivyair dīrghikābhiśca śobhitam // SvaT_10.801 rathacakrapramāṇaiśca maṇikāñcanamaṇḍitaiḥ vaidūryanālaiḥ kamalair divyagandhasugandhibhiḥ // SvaT_10.804 mṛdubhiḥ kāntimadbhiśca candramaṇḍalasaṃnibhaiḥ saṃśobhitaṃ vicitraistair vikacairvajrakesaraiḥ // SvaT_10.803 udyānairvividhaiścāpi nānāvihagakūjitaiḥ nānākāmapradairvṛkṣaiḥ samantātsamalaṅkṛtam // SvaT_10.804 nānāmaṇimayairdivyaiḥ krīḍāśailaiśca mānasaiḥ mānasībhiśca nārībhir divyayauvanakāntibhiḥ // SvaT_10.805 hāvabhāvavilāsāḍhyadivyastrībhiralaṃkṛtam vicitrairmaṇipadmaiśca sitapatraiśca suvrate // SvaT_10.806 vibhūṣitaṃ gajendrasthaiḥ stutimaṅgalavādibhiḥ gāyadbhiścātha nṛtyadbhir divyastraiṇaiḥ samākulam // SvaT_10.807 tasmiṃstu bhuvane divye padmagarbhasamaprabhe śaradindunibhaṃ divyaṃ maṇḍalaṃ raśmisaṃkulam // SvaT_10.808 tasya madhye bhagavatī śrī svayaṃ lokabhāvinī candrakoṭisahasrāṇāṃ yā kāntimativartate // SvaT_10.809 ekatra yugapattejas tejasāṃ tu virājate nirvāṇamiva yā śāntā sarvānandamanoharā // SvaT_10.810 rūpiṇī paramā devī mūrtiravyabhicāriṇī śatayojanavistīrṇe uditādityasaprabhe // SvaT_10.811 candrakāntamaye padme vajrakesarakarṇike koṭipatre mahādivye gandhapuṣpaguṇānvite // SvaT_10.812 padmāsane bhagavatī padmagarbhasamaprabhā upaviṣṭātra sā nityaṃ vibhūtyā parayā yutā // SvaT_10.813 mahāratnaiśca sragdhāma pralambamurasā śubham vahantī sā tu śuśubhe jyotsneva tripathāpatham // SvaT_10.814 sphuranmayūkhacalane kapolatalamaṇḍale sūryamaṇḍalasaṃkāśe dhārayantī ca kuṇḍale // SvaT_10.815 sphuranmayūkhasaṃghātāṃ raśanāṃ sā tu bibhratī hemābhā pītavasanā mahāhāravibhūṣitā // SvaT_10.816 candrābbhenātapatreṇa dhriyamāṇena rājitā upagītā ca gandharvair mānasai rudrasambhavaiḥ // SvaT_10.817 parivāritā bhagavatī sā tanuḥ pārameśvarī yā prāptā tapasārādhya viṣṇunā prabhaviṣṇunā // SvaT_10.818 dattā prītena rudreṇa viṣṇorurasi vāhinī ardhena sā bhagavatī viṣṇoraṅge pratiṣṭhātā // SvaT_10.819 pādenendrasya devasya pādārdhena divi sthitā tadardhena punardevi pārthiveṣu vyavasthitā // SvaT_10.820 tadardhena manuṣyeṣu yā sthitā vyāpya mūrtibhiḥ svarūpā kāmarūpā ca dvidhā sā parikīrtitā // SvaT_10.821 acalā sā tanuḥ sūkṣmā akṣobhyā tatra tiṣṭhati rudrakrīḍāvatāreṣu prayāgādiṣu suvrate // SvaT_10.822 śrīgirau ca viśeṣeṇa mṛtastadbhuvanaṃ vrajet satsvanyeṣvapi bhāgeṣu tv iyaṃ sā gaditā gatiḥ // SvaT_10.823 prāpya tāmīdṛśīṃ devīm aiśvaryamaṇimādikam bhūtvā tu sāṣṭadhā divyā deveṣvapi ca tiṣṭhati // SvaT_10.824 siddheṣvapi ca sā devī uttamā siddhirucyate yadarthaṃ tārakādyaiśca saṃgrāmastridaśeśvaraiḥ // SvaT_10.825 kṛto ghorastvasaṃkhyeyaḥ tāṃ śriyaṃ prāptumicchubhiḥ asaṅkhyeyāśca saṃgrāmāḥ kṛtā vai cakravartibhiḥ // SvaT_10.826 sā bandha evamuktānām abudhānāṃ parā smṛtā śrīpuraṃ tu samākhyātaṃ yathāvacca varānane // SvaT_10.827 ata ūrdhvaṃ pravakṣyāmi bhuvanaṃ ca nibodha me sārasvatamiti khyātaṃ gāndharvamiti ca smṛtam // SvaT_10.828 padmagarbhapuraṃ cāpi koṭimātreṇa suvrate yojanānāṃ samākhyātaṃ pramāṇena samantataḥ // SvaT_10.829 sārvaratnamayaṃ divyaṃ sarvaiśvaryasamanvitam vimānairvividhākārair nānāratnamayaiḥ śubhaiḥ // SvaT_10.830 gāndharvairmānasaiścāpi gāyadbhiścāpyanekadhā nṛtyadbhiśca tathānyaiśca gaṇaiḥ pārśvagataistathā // SvaT_10.831 strībhiḥ surūpiṇībhiśca gandharvaiśca samākulam tasya madhye tu deveśi śaraccandranibhaṃ śubham // SvaT_10.832 raśmimālākulaṃ divyaṃ maṇḍalaṃ parimaṇḍalam tasya madhye bhagavatī sthitā sākṣātsarasvatī // SvaT_10.833 śaraccandrasahasrasya yā kāntimativartate pītāmbaradharā devī padmapatrāyatekṣaṇā // SvaT_10.834 nīlotpaladalaśyāmā divyābharaṇabhūṣitā hemapaṭṭaparīdhānā divyakuṇḍaladhāriṇī // SvaT_10.835 urasā tu mahāhāram udvahantī śaśiprabham sphuranmayūkhasaṃghātakuṇḍaladvayamaṇḍitā // SvaT_10.836 grāmatrayavalīmadhyā saptasvaratanuḥ śubhā tānamūrdhāruhā devī mūrcchanāṅgaruhodvahā // SvaT_10.837 padāsanā tālapādā gītavarṇaprabhāvatī aṅgulyaḥ sandhayaścaiva lakṣaṇāni varānane // SvaT_10.838 āsane parame divye vṛtā bhūtagaṇeśvaraiḥ sthitā sthitirivābhāti sarvasya jagataḥ śubhā // SvaT_10.839 mānasībhiśca nārībhir gandharvairmānasairvṛtā hāhā hūhūścitrarathas tumbururnāradastathā // SvaT_10.840 viśvāvasurviśvarathaḥ divyagītavicakṣaṇāḥ saṃyojya manasātmānaṃ tyaktvā karmaphalaspṛhām // SvaT_10.841 te vai sārasvataṃ sthānaṃ prāptā vai surapūjite ye ca vāgdhāraṇāṃ dhyātvā prāṇānmuñcanti dehinaḥ // SvaT_10.842 te vai sārasvataṃ lokaṃ prāpnuvanti narottamāḥ eṣā sarasvatī devī mūrtirvai pārameśvarī // SvaT_10.843 yā sthitāparabhāvena brahmāṇḍodaravartinām brahmaloke ca sā devī pādenaikena tiṣṭhati // SvaT_10.844 śākre cāpi tadardhena gandharveṣu tadardhataḥ siddheṣu ca tadardhena kinnareṣu tadardhataḥ // SvaT_10.845 tadardhena ca nāgeṣu yakṣeṣvardhena vai punaḥ piśāceṣu tadardhena sā vai tiṣṭhati bhāgaśaḥ // SvaT_10.846 piśācebhyaḥ sahasrāṃśān mānuṣeṣu ca tiṣṭhati taistu taptvā tapo ghoram ārādhya ca pinākinam // SvaT_10.847 avatāritā tu sā devī rūpiṇī svarabhūṣitā svarāṃstu smaratastasya kalpādau brahmaṇaḥ purā // SvaT_10.848 svarebhyastu viniṣkrāntā tena sā tu sarasvatī sā sthitā sarvaśāstreṣu kavīnāṃ kāvyamāsthitā // SvaT_10.849 yā vālmīkau sthitā devī vyāse caiva nirantaram ṛṣīṇāṃ caiva sarveṣāṃ medhābudhivivardhinī // SvaT_10.850 sarvajñānadharī sā tu sarvajñā devapūjitā merorvāyavyadigbhāge puraṃ tasyāḥ prakīrtitam // SvaT_10.851 idaṃ tu paramaṃ devyā mayā te parikīrtitam sārasvataṃ tu bhuvanaṃ kīrtitaṃ paramā tanuḥ // SvaT_10.852 atraiva tvāpyatattve tvaṃ śṛṇu vai bhuvanottamam amareśaṃ prabhāsaṃ ca puṣkaraṃ naimiṣaṃ tathā // SvaT_10.853 āṣāḍhiṃ ḍiṇḍimuṇḍiṃ ca bhārabhūtiṃ ca lākulam guhyāṣṭakamiti khyātaṃ jalāvaraṇagaṃ priye // SvaT_10.854 tejastattvamataścordhvaṃ kathayāmi samāsataḥ agnestu bhuvanaṃ tatra kathayāmi varānane // SvaT_10.855 aśokastavakānāṃ ca sarvato dīptimudvahat utphullakiṃśukacchāyaṃ japākusumasaṃnibham // SvaT_10.856 bhuvanasyāsya madhye tu uditārkasamaprabham parimaṇḍalamāgneyaṃ tejomaṇḍalamucyate // SvaT_10.857 tasya madhye tu bhagavāñ śivāgniḥ kāraṇaṃ param yo 'vatīryāṇḍamadhye tu sthito nityaṃ tridhā tridhā // SvaT_10.858 vaktre tu dakṣiṇe tasya rudrasya paramātmanaḥ sthito jihvāsvarūpeṇa svayaṃbhūrnīlalohitaḥ // SvaT_10.859 sa eva tu mahādevi kālāgniḥ parameśvaraḥ tasya rūpaṃ pravakṣyāmi śṛṇuṣvāvahitā priye // SvaT_10.860 raktapadmadalacchāyaḥ padmarāgasamadyutiḥ raktāmbaradharaḥ śrīmān raktamālyānulepanaḥ // SvaT_10.861 arkabhābhyāṃ kuṇḍalābhyām alaṃkṛtaśubhānanaḥ mahāhāreṇa dīptena uraḥsthena virājate // SvaT_10.862 kirīṭī kuṇḍalī dīpto devānāmāsyamucyate sarvavajramaye pīṭhe upaviṣṭaḥ svayaṃ prabhuḥ // SvaT_10.863 dāvāgniriva śailāgre veṇugharṣātsamutthitaḥ daśakoṭisahasrāṇi āgneyāstu gaṇeśvarāḥ // SvaT_10.864 dakṣiṇāsyādviniṣkrāntāḥ śvasato 'sya svayambhuvaḥ hitāya sarvalokānāṃ rudrā vai sūryavarcasaḥ // SvaT_10.865 tena te 'gniṃ mahātmāno nityaśaḥ paryupāsate nāryaśca vividhā divyā divyagītavicakṣaṇāḥ // SvaT_10.866 gaṇā rudrā bhūtagaṇāḥ kiṅkarāśca sahasrasaḥ sa vai śivāgniḥ paṭhitaḥ sarvahomeśvaraḥ paraḥ // SvaT_10.867 agnikāryavidhāneṣu hūyate tadvidaiḥ sadā tamagnimaiśvaraṃ yānti kṛtvāgneyīṃ tu dhāraṇām // SvaT_10.868 sa ekadhā sa bahudhā vyāpya sarvaṃ vyavasthitaḥ sa tejastejasāṃ yoniḥ tasmājjajñe divākaraḥ // SvaT_10.869 bahudhā vyajyate cāsau kalpamanvantarādiṣu bhinnaśca janmabhedaiśca pañcāśadbhiśca bhūtale // SvaT_10.870 tadevaṃ kīrtitaṃ samyag āgneyaṃ bhuvanaṃ mahat bhuvanādhipāṃśca bhuvane kathayāmi tvataḥ param // SvaT_10.871 hariścandraṃ ca śrīśailaṃ jalpamāmrātakeśvaram mahākālaṃ madhyamaṃ ca kedāraṃ bhairavaṃ tathā // SvaT_10.872 atiguhyaṃ samākhyātaṃ pūrveśāntamanukramāt athordhve vāyvāvaraṇaṃ tatrastho vāyuravyayaḥ // SvaT_10.873 prāṇasya bhuvanaṃ tatra vāyostu varavarṇini śaṅkhagokṣiradhavalaṃ śaratkundendusaprabham // SvaT_10.874 tasmiṃstu bhuvane divye divyāścaryaśatairyute madhye tu maṇḍalaṃ divyaṃ śaraccandrasamaprabham // SvaT_10.875 raśmimālākulaṃ divyaṃ dyotayadvai diśodaśa tasya madhye tu deveśi vāyostu paramā tanuḥ // SvaT_10.876 kirīṭī kuṇḍalī dīpto hārakeyūrabhūṣitaḥ nānābharaṇacitrāṅgaś citramālyānulepanaḥ // SvaT_10.877 citrāmbaradharaḥ śrīmān mahāhāravibhūṣitaḥ mārutā nāma vai devāḥ śatakoṭyo mahābalāḥ // SvaT_10.878 upāsate mahātmānaṃ vāyumūrtiṃ mahādyutim yo vyāpayeccharīrāṇi ekadhā pañcadhā vibhuḥ // SvaT_10.879 saptadhā saptadhā caiva tiryaggo dviguṇo vibhuḥ svamaṇḍalasya sā divyair vibhātyekā parā tanuḥ // SvaT_10.880 tametamekaṃ daśadhā prāṇātmānaṃ tu yoginaḥ dhyātvā tyaktvā tu vai prāṇān kṛtvā tasminstu dhāraṇām // SvaT_10.881 taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ iti prāṇasya bhuvanam ākhyātaṃ tava suvrate // SvaT_10.882 bhuvaneśāṃstatra rudrān kathayāmyanupūrvaśaḥ gayāṃ caiva kurukṣetraṃ nākalaṃ kanakhalaṃ tathā // SvaT_10.883 vimalaṃ cāṭṭahāsaṃ ca māhendra bhīmamaṣṭamam guhyādguhyataraṃ hy etad veditavyaṃ prayatnataḥ // SvaT_10.884 ākāśe tu yathākāśaṃ śuddhasphaṭikanirmalam sūkṣmarūpo 'vyayo nityo madhyadeśe vyavasthitaḥ // SvaT_10.885 ākāśadhāraṇāyukto yogī yujyate tatpade atrākāśe pravakṣyāmi ye rudrāḥ saṃvyavasthitāḥ // SvaT_10.886 vastrāpadaṃ rudrakoṭim avimuktaṃ mahālayam gokīrṇaṃ bhadrakarṇaṃ ca svarṇākṣaṃ sthāṇumaṣṭamam // SvaT_10.887 pavitrāṣṭakametaddhi samāsena prakīrtitam asya bāhye ahaṃkāraḥ tatra rudrānnibodha me // SvaT_10.888 chagalāṇḍaṃ duraṇḍaṃ ca mākoṭaṃ maṇḍaleśvaram kālañjaraṃ śaṅkukarṇaṃ sthūleśvarasthaleśvarau // SvaT_10.889 sthāṇvaṣṭakaṃ samākhyātaṃ pūrvādīśānagocaram madhyadeśesthito rudras tv ahaṃkāreśvaraḥ prabhuḥ // SvaT_10.890 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ sphaṭikasaprabham pañcāṣṭakeṣu ye varṇāḥ samāsātkathitāstava // SvaT_10.891 sitā raktāstathā kṛṣṇā nīlāḥ śyāmā balāhakāḥ pītāḥ śuklāśca vijñeyāḥ adhastu dhūmravarcasaḥ // SvaT_10.892 śatarudrāḥ samākhyātās trinetrāḥ śūlapāṇayaḥ candrārdhamaulayaḥ sarve rudrāṇībhiḥ samanvitāḥ // SvaT_10.893 padmākṛtīni jñeyāni citraratnayutāni ca śatarudrabhuvanāni bhogaiśvaryayutāni ca // SvaT_10.894 pañcāṣṭake purāṇi syuḥ kūrmākārāṇi sarvataḥ ākāśāvaraṇādūrdhvam ahaṃkārādadhaḥ priye // SvaT_10.895 bhuvanāni pravakṣyāmi śṛṇuṣvaikamanāḥ punaḥ ādau tu gandhatanmātraṃ vistīrṇaṃ maṇḍalaṃ mahat // SvaT_10.896 sthitaṃ vitānavaddevi yojanānekakoṭayaḥ śuklaraktasitāpītaharitaṃ sphaṭikaprabham // SvaT_10.897 vitānamiva deveśi sarvataḥ parimaṇḍalam śarvo hyadhipatistatra eka eva varānane // SvaT_10.898 tasmāttu jāyate pṛthvī śarveśena pracoditā tasmāttu maṇḍalādūrdhvaṃ rasatanmātramaṇḍalam // SvaT_10.899 haritaṃ marakataśyāmaṃ cāṣapakṣanibhaṃ priye bhavo hyadhipatistatra eka eva varānane // SvaT_10.900 tasmādāpo viniṣkrāntā bhaveśena pracoditāḥ tasmāttu maṇḍalādūrdhvaṃ rūpatanmātramaṇḍalam // SvaT_10.901 sphuratsūryāṃśudīptābhaṃ padmarāgasamaprabham rudraḥ paśupatistatra eka evāvatiṣṭhate // SvaT_10.902 tasmāttejo viniṣkrāntaṃ tadvai paśupatīcchayā tattejaḥ sarvalokānāṃ vyāpakaṃ parameśvari // SvaT_10.903 tasmāttu maṇḍalādūrdhvaṃ sparśatanmātramaṇḍalam sandhyāruṇasamacchāyaṃ vāyavyaṃ maṇḍalaṃ priye // SvaT_10.904 vitānākārasadṛśaṃ samantātparimaṇḍalam tatraiva maṇḍale devi tv īśānaḥ saṃvyavasthitaḥ // SvaT_10.905 tasmādvāyurviniṣkrānta īśecchāpreritaḥ priye tasmātprāṇādayaḥ pañca vāyostadvyāpakaḥ paraḥ // SvaT_10.906 saptadhā saptadhā so 'pi sa eko bahudhā gataḥ tasmāttu maṇḍalādūrdhvaṃ śabdatanmātramaṇḍalam // SvaT_10.907 nīlotpaladalaśyāmaṃ svacchodakasamaprabham vitānasadṛśākāraṃ samantātparimaṇḍalam // SvaT_10.908 bhīmastatrādhipatyena eka evāvatiṣṭhate tasmānnabho viniṣkrāntaṃ bhīmecchācoditaṃ mahat // SvaT_10.909 vyāpakaṃ sarvalokānāṃ parāparagataṃ priye tasmāttu maṇḍalādūrdhvaṃ sūryamaṇḍalamucyate // SvaT_10.910 sahasrādityasaṃkāśaṃ dīpyamānaṃ samantataḥ vitānavadraśmidīptaṃ samantātparimaṇḍalam // SvaT_10.911 rudro hyadhipatistatra tv eka evāvatiṣṭhate sūryāstasmādviniṣkrāntāḥ kalpe kalpe varānane // SvaT_10.912 tasmāttu maṇḍalādūrdhvaṃ somamaṇḍalamucyate candrakoṭisahasrāṇāṃ tejasā tulyamaṇḍalam // SvaT_10.913 adhipatistu mahādeva eka evāvatiṣṭhate tasmāccandrādime candrā mahādevena coditāḥ // SvaT_10.914 asaṃkhyātāḥ sahasrāṇi kalpe kalpee vinirgatāḥ tasmāttu maṇḍalādūrdhvaṃ vedamaṇḍalamucyate // SvaT_10.915 candrakoṭisamacchāyaṃ samantātparimaṇḍalam vitānavatsthitaṃ divyam ugreśasamadhiṣṭhitam // SvaT_10.916 saṃruddhaṃ vāmayā tattu tasmādvai nirgatāni tu yajamānasahasrāṇi kalpe kalpe sthitāni hi // SvaT_10.917 brahmaṇastapasogreṇa ugreśena pracoditāt vedayajñāśca vividhā brahmaṇo 'nantavartmanaḥ // SvaT_10.918 tasmādete pravartante yajñā yajñaphalāni ca tapodānādibhiḥ sārdhaṃ vāmaśaktyā niyantritāḥ // SvaT_10.919 ityeṣṭau tanavastvetāḥ parā vai saṃprakīrtitāḥ aparā brahmaṇo 'ṇḍaṃ vai vyāpya sarvaṃ vyavasthitāḥ // SvaT_10.920 ebhyaḥ parataraṃ cāpi maṇḍalaṃ karaṇātmakam śuklaraktāsitaṃ pītaṃ haritaṃ cāpi varṇataḥ // SvaT_10.921 pañcādhipāstu tiṣṭhanti maṇḍale karaṇātmake karmadevāḥ pravartante tasmādvai sarvadehinām // SvaT_10.922 vākpāṇipādapāyuśca upasthaśceti pañcamaḥ ebhyaḥ prakāśakaṃ nāma parataḥ sūryasaṃnibham // SvaT_10.923 tasmādvai saṃpravartante pañca buddhīndriyāṇi tu śrotraṃ tvakcakṣuṣī jihvā nāsikā ca yathākramam // SvaT_10.924 viṣayālocanaṃ vṛttiḥ tejomaṇḍalasaṃsthitāḥ svākyādhipatayo nityaṃ teṣveva praticodakāḥ // SvaT_10.925 ebhyaḥ parataraṃ cāsti candramaṇḍalasannibham vistārātpariṇāhācca sarvato raśmimaṇḍalam // SvaT_10.926 tasmādvai saṃpravartante pañcārthāḥ sarvadehinām śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ // SvaT_10.927 ebhyaḥ parataraṃ cāpi saumyaṃ somasya maṇḍalam tasmānmano viniṣkrāntaṃ raśmibhirdarśapañcabhiḥ // SvaT_10.928 cittaṃ ceto manaśceti śabdādyakṣapravartakam tasyādhipo mahātejāś candramāḥ saumyatejasā // SvaT_10.929 tasmāttu maṇḍalādūrdhvaṃ parato maṇḍalaṃ mahat japākusumasaṃkāśam aruṇādityasaṃnibham // SvaT_10.930 pūrvavacca pramāṇenna samantātparimaṇḍalam tasmāttu maṇḍalāddevi sandhyāruṇasamadyutiḥ // SvaT_10.931 sadhūmo 'gnirivāsau vai ahaṃkāraḥ pravartate antaḥkaraṇamātmasthaṃ yenedaṃ raṃjitaṃ jagat // SvaT_10.932 mattadvipa ivāndhastu dāvāgnirupasarpati tasyādhidevo rudro vai yenāyaṃ preryate sadā // SvaT_10.933 chagalāṇḍādayo devi pūrvaṃ te kathitā mayā ahaṃkārādathordhvaṃ tu buddhyāvaraṇamucyate // SvaT_10.934 sūryakoṭisahasrāṇāṃ tejasā tulyavarcasam aṣṭānāṃ devayonīnām atraiva bhuvanaṃ śṛṇu // SvaT_10.935 kakubhaṃ nāma bhuvanaṃ sandhyāruṇasamaprabham mānasībhistu tatstrībhir muditābhiḥ samākulam // SvaT_10.936 sthitāstatra piśācāstu sandhyāruṇasamaprābhāḥ daśakoṭisahasrāṇi teṣāṃ tatra nivāsinām // SvaT_10.937 svanando nāma vikrāntaḥ piśāceṣvīśvaro mahān sandhyāruṇasamacchāyo bandhūkakusumākṛtiḥ // SvaT_10.938 kuṇḍalābharaṇopeto hārakeyūrabhūṣitaḥ kirīṭī cāṅgadī maulī hemacīnāmbaraḥ śubhaḥ // SvaT_10.939 parivṛto bhūtagaṇaiḥ prabhūtaiḥ pārśvagaistathā nānārūpadharairdivyair divyābharaṇabhūṣitaiḥ // SvaT_10.940 divyamālyānulepaistu divyaiśvaryasamanvitaiḥ parivṛto mahātejā gaṇairiva mahāgaṇaḥ // SvaT_10.941 ataḥ paraṃ pravakṣyāmi rākṣāsaṃ bhuvanaṃ mahat kokilākaṇṭhasadṛśaṃ nīlajīmutasaṃnibham // SvaT_10.942 tasmistu bhuvane divye divyaiśvaryasamanvite karālo rākṣaseśo vai jātyañjananibho mahān // SvaT_10.943 kiriṭī kuṇḍalī dīptaḥ śobhate tu mahādyutiḥ jātyañjananibhaḥ śrīmān dāvāgniriva parvate // SvaT_10.944 daśakoṭisahasrāṇi muditā nāma rākṣasāḥ bhṛṅgajīmūtavarṇābhā vasantyatra mahāprabhāḥ // SvaT_10.945 ataḥ paraṃ pravakṣyāmi yākṣaṃ vai bhuvanaṃ mahat jāmbūnadamayaṃ sarvaṃ divyaratnasamujjvalam // SvaT_10.946 bhogaiśvaryasamutpannaṃ samantātparimaṇḍalam tasmiṃstu bhuvane bhadre subhadro nāma yakṣarāṭ // SvaT_10.947 taptakāñcanavarṇābho makuṭādivibhūṣitaḥ śatakoṭisahasraistu yakṣairamitavikramaiḥ // SvaT_10.948 tairvṛto bhrājate sarvaiḥ śarvaḥ sarvagaṇairiva ata ūrdhvaṃ pravakṣyāmi gāndharvaṃ bhuvanaṃ mahat // SvaT_10.949 pītakauśītakīprakhyaṃ campakaistu samacchavi tasmiṃstu bhuvane divye surūpo nāma vai priye // SvaT_10.950 gandharvadevādhipati gandhamādanasannibhaḥ taptajāmbūnadanibhas taruṇādityasaprabhaḥ // SvaT_10.951 divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ daśakoṭisahasraistu gandharvaiḥ parivāritaḥ // SvaT_10.952 manaḥ śilābhaṅganibhair haritālanibhaistathā svakāntā nāma gandharvāś citramālyānulepanāḥ // SvaT_10.953 citrāmbaradharāḥ sarve citrābharaṇabhūṣitāḥ tasmātparataraṃ vakṣye sthānam aindraṃ ca pārvati // SvaT_10.954 bṛhadbhogamiti khyātaṃ tadūrdhvaṃ sarvakāmadam śaṅkhagokṣīradhavalaṃ śaratkundendusannibham // SvaT_10.955 tasmiṃstu bhuvane divye divyāścaryaśatairyute vibhūtirnāma bhagavān mahendro bhuvaneśvaraḥ // SvaT_10.956 candramaṇḍalasaṅkāśo muktāhāravibhūṣitaḥ śuklāmbaradharaḥ śrīmāñc chuklamālyānulepanaḥ // SvaT_10.957 jvalatkirīṭo dīptābhyāṃ kuṇḍalābhyāmalaṃkṛtaḥ hārakeyūravāñchvetaḥ śvetoṣṇīṣavibhūṣitaḥ // SvaT_10.958 bhūtijā nāma vai devā vibhūtyā parayā yutāḥ kirīṭinaḥ kuṇḍalino divyamālyavibhūṣitāḥ // SvaT_10.959 daśakoṭisahasrāṇi devāścendrāḥ prakīrtitāḥ tairāvṛto mahātejā nakṣatrairiva candramāḥ // SvaT_10.960 manojaṃ nāma bhuvanaṃ śaraccandranibhaṃ śubham śuklābhrakanibhaṃ dīptaṃ muktāhārasuvarcasam // SvaT_10.961 amṛto nāma vai tatra candramāḥ paramaḥ sthitaḥ śuddhasphaṭikasaṃkāśaḥ śrīmāñcchuklāmbarodvahaḥ // SvaT_10.962 kuṇḍalairdīptisaṃkāśair bhūṣitastu virājate divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ // SvaT_10.963 tatra vai raśmayo nāmnā raśmivyūhasamaprabhāḥ divyāḥ saumyāstu te jñeyāḥ somatejaḥ samudbhavāḥ // SvaT_10.964 daśakoṭisahasrāṇi teṣāṃ vai saumyatejasām ata ūrdhvaṃ tu deveśi prājeśāṃ bhuvanaṃ mahat // SvaT_10.965 tasmiṃstu bhuvane divye prajeśastvamitadyutiḥ viśvarūpo viśvavarṇo viśvālaṃkārabhūṣitaḥ // SvaT_10.966 viśvarūpaparairdevair viśvātmā parivāritaḥ daśakoṭisahasrāṇi viśvānāṃ bhūritejasām // SvaT_10.967 parivārya mahātmānaṃ śobhane paryupāsate brāhmaṃ caivamato jñeyaṃ śaṅkhagokṣīrasannibham // SvaT_10.968 pitāmaho yatra devaḥ śuklapadmasthasaumyadṛk śuklāmbaradharaḥ śrīmāñ chuklamālyānulepanaḥ // SvaT_10.969 śuklayajñopavītī ca mahāhāravibhūṣitaḥ daśakoṭisahasraistu candrabimbasamaprabhaiḥ // SvaT_10.970 brāhmairdevaiḥ parivṛtaḥ śāradābhrairivāṃśumān paiśācaṃ rākṣāsaṃ yākṣaṃ gāndharvaṃ tvaindrameva ca // SvaT_10.971 saumyaṃ tathaiva prājeśaṃ brāhmaṃ vai bhuvanaṃ priye etāni surayonīnāṃ sthānānyeva purāṇi tu // SvaT_10.972 avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti hi parameśaniyogācca codyamānāśca māyayā // SvaT_10.973 niyamitā niyatyā ca brahmaṇo vyaktajanmanaḥ vyajyante te ca sargādau nāmarūpairanekadhā // SvaT_10.974 aṃśenaiva varārohe na tyajanti niketanam puryaṣṭakendriyaiḥ sārdham ātmā mantrairviśodhayet // SvaT_10.975 pañcāṣṭakaṃ mūrtayo 'ṣṭau buddhitattvamanukramāt viśodhyaivaṃ prayatnena krodhāṣṭakamataḥ param // SvaT_10.976 saṃvartastvekavīraśca kṛtānto jananāśakaḥ mṛtyuhantā ca raktākṣo mahākrodhaśca durjayaḥ // SvaT_10.977 nīlotpaladalābhāni teṣāṃ vai bhuvanāni tu ekaikasya parīvāraḥ koṭirdaśasahasrakam // SvaT_10.978 krodheśvarāṣṭakādūrdhvaṃ sthitaṃ tejoṣṭakaṃ mahat balādhyakṣo gaṇādhyakṣas tridaśastripurāntakaḥ // SvaT_10.979 sarvarūpaśca śāntaśca nimeṣonmeṣa eva ca sahasraiḥ pañcadaśabhiḥ parivāro 'bhidhīyate // SvaT_10.780 agnirudrāḥ smṛtā hyate tejasā kṛṣṇavarṇakāḥ kūrmākārāṇi citrāṇi teṣāṃ vai bhuvanāni tu // SvaT_10.981 ata ūrdhvaṃ samākhyātaṃ yogāṣṭakamanuttamam akṛtaṃ ca kṛtaṃ caiva raibhavaṃ brāhmameva ca // SvaT_10.982 vaiṣṇavaṃ tvatha kaumāram aumaṃ śraikaṇṭhameva ca krīḍanti yoginastatra bhuvanaiḥ sphaṭikaprabhaiḥ // SvaT_10.983 tataḥ sākṣādbhagavatī jaganmātā vyavasthitā umā tvameyā viśvasya viśvayoniḥ svayambhavā // SvaT_10.984 taptajāmbūnadanibhā hy udayādityasaprabhā mahāpīṭhe maṇimaye siṃhāṣṭakayute śubhe // SvaT_10.985 śatayojanavistīrṇe divyasragdhāmalālite divyakuṇḍalinī devī mahāhāravibhūṣitā // SvaT_10.986 vijayāgre mahābhāgā śrīrivottamarūpiṇī jayā ca padmagarbhābhā sarvālaṃkārabhūṣitā // SvaT_10.987 nandā ca padmapatrākṣī hārakeyūrabhūṣitā sarvābharaṇacitrāṅgī sunandā ca manoharā // SvaT_10.988 parivārya pratīhāryaḥ sarvataḥ samupasthitāḥ triṃśatkoṭisahasrāṇi triṃśatkoṭiśatāni ca // SvaT_10.989 mānasyo divyanāryastās tāṃ sadā paryupāsate vimānakoṭirekā ca rudrāṇāṃ bhūritejasām // SvaT_10.990 aumā iti samākhyātāḥ vaimānā iti te 'nyathā upāsate tu tāṃ devīṃ mātaraṃ tanayā iva // SvaT_10.991 sāvatīryāṇḍamadhye tu mayā sārdhaṃ varānane anugrahārthaṃ lokānāṃ prādurbhūtā sanātanī // SvaT_10.992 kalpe pūrve jaganmātā jagadyonirdvitīyake tṛtīye śāmbhavī nāma caturthe viśvarūpiṇī // SvaT_10.993 pañcame nandinī nāma ṣaṣṭhe caiva gaṇāmbikā vibhūtiḥ saptame kalpe subhūtiścāṣṭame tathā // SvaT_10.994 ānandā navame kalpe daśame vāmalocanā ekādaśe varārohā dvādaśe ca sumaṅgalā // SvaT_10.995 kalpe trayodaśe devi mahātanurudāhṛtā kalpe caturdaśe caiva anantā nāma kīrtitā // SvaT_10.996 bhūtamātā pañcadaśe ṣoḍaśe cottamā smṛtā sahasradhārā saptadaśe satī cāṣṭadaśe purā // SvaT_10.997 cākṣuṣasya manoḥ kalpe dakṣasya duhitā śubhā avamānācca dakṣasya svāṃ tanuṃ tvajahāḥ purā // SvaT_10.998 amāṃ kalāṃ tu candrasya punarāpūrya saṃsthitā punarhimavatārādhya duhitā tvātmanaḥ kṛtā // SvaT_10.999 tvaṃ devi sādbhutaṃ taptvā tapaḥ paramaduścaram māṃ bhartāraṃ punaḥ prāpya jātāsyaṅgaruhā priye // SvaT_10.1000 kailāsanilayaścāhaṃ tvayā sārdhaṃ varānane tvaṃ tanurvāmabhāgasya matto naiva viyujyase // SvaT_10.1001 dakṣādhvare punarjātā bhadrakālīti nāmataḥ ekānaṃśāparā mūrtiḥ satīśānādviniḥsṛtā // SvaT_10.1002 idaṃ caturyugaṃ prāpya dvāpare viṣṇunā saha mahiṣasya vadhārthāya utpannā kṛṣṇapiṅgalā // SvaT_10.1003 kātyāyanīti durgeti vividhairnāmaparyayaiḥ manuṣyāṇāṃ tu bhaktānāṃ varadā bhaktavatsalā // SvaT_10.1004 pūrvamavāvatīrṇāsi vindhyaparvatamūrdhani ata ūrdhvaṃ pravakṣyāmi bhuvanaṃ varavarṇini // SvaT_10.1005 sucārviti tu vikhyātaṃ sahasrādityakāntimat kailāsaśikharākāraṃ śuddhasphaṭikasaprabham // SvaT_10.1006 mahāvimānakoṭībhir āvṛtaṃ cakravartinām tasmiṃstu bhuvane divye sūryakoṭisamadyutiḥ // SvaT_10.1007 sahasrabāhucaraṇaḥ sahasravadanekṣaṇaḥ umāpatirjagannāthaḥ sarvānugrahakṛdvaraḥ // SvaT_10.1008 bhogasthānaṃ samastaṃ vai tatrasthaṃ vāmabhāgataḥ śatayojanavistīrṇe nānāratnavibhūṣite // SvaT_10.1009 divyāstaraṇasaṃchanne ādityaśatasannibhe āsane parame divye ratnapadmavicitrite // SvaT_10.1010 upaviṣṭo mahātejā vṛṣabhairaṣṭabhirvṛtaḥ hemacīnāmbaradharo hārakeyūrabhūṣitaḥ // SvaT_10.1011 dhārayansupradīpte ca sūryamaṇḍalasannibhe sphuranmayūkhasaṃghāte kuṇḍale raśmisaṃkule // SvaT_10.1012 dhārayanmakuṭaṃ mūrdhni divyaratnavicitritam dedīpyamānamatyugraṃ kailāsaśikharopamam // SvaT_10.1013 pralambo 'sya mahāhāraḥ prabhavadraśmisaṃkulaḥ gāṅgo himavataḥ śṛṅgāt patito nirjharo yathā // SvaT_10.1014 triṃśatkoṭisahasraistu triṃśatkoṭiśataistathā śūlibhirjaṭibhistryakṣair divyābharaṇabhūṣitaiḥ // SvaT_10.1015 nānārūpadharair rudrair vṛto bhūtagaṇaistathā divyābhirmānasībhiśca nārībhiḥ parivāritaḥ // SvaT_10.1016 vimānaśatakoṭībhir āvṛtaḥ sarva eva tu mātaraḥ sapta rūpiṇyo nānālaṃkārabhūṣitāḥ // SvaT_10.1017 parivārya mahātmānaṃ samantātparyavasthitāḥ brāhmī kamalapatrābhā divyābharaṇabhūṣitā // SvaT_10.1018 āgneyyāṃ diśi deveśi sthitā vai śrīrivāparā śaṅkhagokṣīrasaṃkāśā tv aiśānyāṃ tu varānane // SvaT_10.1019 māheśvarī mahātejās tiṣṭhate surapūjitā kaumārī padmagarbhābhā hārakeyūrabhūṣitā // SvaT_10.1020 diśyuttarasyāṃ deveśi kāminīparyupāsitā snigdhanīlotpalanibhā hārakuṇḍalamaṇḍaitā // SvaT_10.1021 dakṣiṇasyāṃ diśi tu sā upāste parameśvaram vaiṣṇavīti ca vikhyātā śivena paramātmanā // SvaT_10.1022 nīlajīmūtasaṃkāśā sarvābharaṇabhūṣitā vāruṇyāṃ diśi deveśi vārāhī paryupasthitā // SvaT_10.1023 śaṅkhakundendudhavalā hārakuṇḍalamaṇḍitā aindryāṃ diśi ca sā devī indrāṇī paryupasthitā // SvaT_10.1024 karālavadanā dīptā sarvābharaṇabhūṣitā nairṛtyāṃ diśi cāmuṇḍā upāste parameśvaram // SvaT_10.1025 na tyajanti hi tā devaṃ sarvabhāvasamanvitam aṃśena mānuṣaṃ lokaṃ brahmaṇā cāvatāritāḥ // SvaT_10.1026 asurāṇāṃ vadhārthāya manuṣyāṇāṃ hitāya ca tapastaptvā mahāghoraṃ brahmaṇā lokadhāriṇā // SvaT_10.1027 ruroścaiva vadhārthāya mayāpi tvavatāritāḥ svacchandāstu parāścānyāḥ paravyomni vyavasthitāḥ // SvaT_10.1028 svacchandaṃ paryupāsīnāḥ parāparavibhāgataḥ umaiva saptadhā bhūtvā nāmarūpaviparyayaiḥ // SvaT_10.1029 evaṃ sa bhagavāndevo mātṛbhiḥ parivāritaḥ āste paramayā lakṣmyā tatrastho dyotayañjagat // SvaT_10.1030 asyopari tathā cāṣṭau mūrtayastasya dhīmataḥ śarvo bhavaśca bhagavān rudraḥ paśupatistathā // SvaT_10.1031 īśānaścaiva bhīmaśca mahādevogra eva ca etābhiḥ kurute śarvo mūrtibhiḥ sṛṣṭimuttamām // SvaT_10.1032 bhūmirāpo 'nalo vāyur ākāśaṃ sūrya eva ca somaśca yajamānaścety aṣṭau sṛṣṭiriyaṃ smṛtā // SvaT_10.1033 sarvātmanā tu te tasminn anyatraikāṃśataḥ sthitāḥ evamasminsthito devo brahmalokordhvatastathā // SvaT_10.1034 merośca mūrdhanīśāno yogāṣṭakamatheṣyate śrīkaṇṭha iti nāmnā ca kailāsanilayastathā // SvaT_10.1035 śarvādyābhiśca tanubhir aṣṭābhirvyāpya tiṣṭhati ye tu māheśvaraṃ yogaṃ saguṇaṃ paryupāsate // SvaT_10.1036 bhaktyā ca brahmacaryeṇa satyena ca damena ca dṛṣṭvā dehasthamātmānaṃ te 'tra yānti manīṣiṇaḥ // SvaT_10.1037 dṛṣṭvā ca maṇḍalaṃ tasya bhaktyā ca parayā bhṛśam muktadvaitā yatātmānas tatra yānti manīṣiṇaḥ // SvaT_10.1038 teṣāṃ caivopariṣṭāttu suśivā dvādaśa sthitāḥ vāmo bhīmastatheśaśca śivaḥ śarvastathaiva ca // SvaT_10.1039 vidyānāmadhipaścaiva ekavīraḥ pracaṇḍadhṛt īśānaścāpyumābhartā ajeśo 'nanta eva ca // SvaT_10.1040 tathā ekaśivaścāpi suśivā dvādaśa smṛtāḥ sarve kuṅkumasaṃkāśāḥ sūryakoṭisamaprabhāḥ // SvaT_10.1041 bhuvaneṣu vicitreṣu śaṅkhākāreṣu saṃsthitāḥ ata ūrdhvaṃ vīrabhadro maṇḍalādhipatiḥ prabhuḥ // SvaT_10.1042 tatsāyujyamanuprāpya tenaiva saha modate ata ūrdhvaṃ mahādevi mahādevāṣṭakaṃ viduḥ // SvaT_10.1043 mahādevo mahātejā vāmadevabhavodbhavau ekapiṅgekṣaṇeśānau bhuvaneśapuraḥsarāḥ // SvaT_10.1044 aṅguṣṭhamātrasahitā mahādevāṣṭake śivāḥ māyāñjanavinirmuktāḥ parameśānasaṃmatāḥ // SvaT_10.1045 buddhitattve samāsane bhuvaneśā mayoditāḥ athordhvaṃ guṇatattvaṃ tu tasmiṃścaiva vyavasthitam // SvaT_10.1046 gurupaṅktitrayaṃ divyaṃ guṇairantaritaṃ sthitam prathamā tamasaḥ paṅktir upariṣṭādvyavasthitā // SvaT_10.1047 teṣāṃ nāmāni kathyante yathāvadanupūrvaśaḥ śivaḥ prabhurvāmadevaś caṇḍaścaiva pratāpavān // SvaT_10.1048 prahlādaścottamo bhīmaḥ karālaḥ piṅgalastathā mahendro dinakṛccaiva pratodo dakṣa eva ca // SvaT_10.1049 kalevaraśca vikhyātas tathā caiva kaṭaṅkaṭaḥ ambuhartā ca nārīśaḥ śveta ṛgveda eva ca // SvaT_10.1050 yajurvedaḥ sāmavedas tv atharvā suśivastathā virūpākṣastathā jyeṣṭho vipro nārāyaṇastathā // SvaT_10.1051 gaṇḍo naro yamo mālī gahaneśaśca pīḍanaḥ prathamā paṅktiruddiṣṭā rudrairdvātriṃśatā smṛtā // SvaT_10.1052 rajasaścopariṣṭāttu dvitīyā paṅktirucyate śuklo dāsaḥ sudāsaśca lokākṣaḥ sūrya eva ca // SvaT_10.1053 suhotra ekapādaśca gṛhaścaiva śiveśvaraḥ gautamaścaiva yogīśo dadhibāhustathāparaḥ // SvaT_10.1054 ṛṣabhaścaiva gokarṇo devaścaiva maheśvaraḥ guhyeśānaḥ śikhaṇḍī ca jaṭī mālī tathograkaḥ // SvaT_10.1055 bhṛguḥ śikhi tathā śūlī sugatiśca supālanaḥ aṭṭahāso dārukaśca lāṅgaliścātidaṇḍakaḥ // SvaT_10.1056 bhavanaśca tathā bhavyo lakuleśastathaiva ca triṃśadrudrāḥ samākhyātā dvitīyā paṅktiruttamā // SvaT_10.1057 sattvasya copariṣṭāttu tṛtīyā paṅktirucyate devo 'ruṇo dīrghabāhur atibhūtiśca sthāṇukaḥ // SvaT_10.1058 sadyojātastathā jhiṇṭhi ṣaṇmukhaścaturānanaḥ cakrapāṇiśca kūrmākhyas tv ardhanārīśvarastathā // SvaT_10.1059 kapālī bhūrbhuvaścaiva vaṣaṭkārastathaiva ca vauṣaṭkārastathā svāhā svadhā ca parikīrtitaḥ // SvaT_10.1060 saṃvartakaśca bhasmeśaḥ kāmanāśana eva ca ekaviṃśatirudrāstu paṅktireṣā tṛtīyakā // SvaT_10.1061 jñānayogabalopetāḥ krīḍante daiśikottamāḥ saṃsārapāśanirmuktāḥ mahāmohavivarjitāḥ // SvaT_10.1062 trinetrā guravaḥ sarve śuddhasphaṭikanirmalāḥ sarvajñāḥ sarvagāścaiva lokānugrahakārakāḥ // SvaT_10.1063 gajākārāṇi divyāni sarveṣāṃ bhuvanāni tu buddheḥ prakṛtiparyante ye rudrāstānnibodha me // SvaT_10.1064 śatadvayaṃ saptakaṃ ca bhuvanānāṃ varānane antarbhūtāḥ sthitāścānye ye te noktā varānane // SvaT_10.1065 guṇānāmupariṣṭāttu pradhānaṃ parikīrtitam tatra ye saṃsthitā rudrāḥ kathayāmi samāsataḥ // SvaT_10.1066 krodheśvaraśca saṃvarto jyotiḥ piṅgalakrūradṛk pañcāntakaikavīrau ca śikhedasahiteśvarāḥ // SvaT_10.1067 tattve tu prākṛte rudra mahāvīryāḥ prakīrtitāḥ guṇānāṃ yā parākāṣṭhā tatpradhānamihocyate // SvaT_10.1068 ataḥ puruṣatattve tu bhuvanāni nibodha me ambā ca salilā oghā vṛṣṭiḥ sārdhaṃ ca tārayā // SvaT_10.1069 sutārā ca sunetrā ca kumārī ca tataḥ param uttamāmbhasikā caiva tuṣṭayo nava kīrtitāḥ // SvaT_10.1070 tārā caiva sutārā ca tārayantī pramodikā pramoditā modamānā ramyakā ca tataḥ param // SvaT_10.1071 sadāpramudikā caiva siddhyaṣṭakamudāhṛtam aṇimā laghimā caiva mahimā prāptireva ca // SvaT_10.1072 prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ yadudāhṛtam yatrakāmāvasāyitvam aṇimādyaṣṭakaṃ smṛtam // SvaT_10.1073 athordhvaṃ guruśiṣyāṇāṃ paṅktitrayamataḥ śṛṇu maskarī pūraṇaḥ kṛtsnaḥ kapilaḥ kāśa evaca // SvaT_10.1074 sanatkumāragautamav asiṣṭhādyāṃśakāstathā kaśyapo nāsiketuśca gālavo bhautikastathā // SvaT_10.1075 śākalyaśca samākhyāto durvāsāḥ paramas tv ṛṣiḥ vālmīkiśca guruśreṣṭhaḥ saparāśaragālavaḥ // SvaT_10.1076 pippalādāśca saumitrir vāyuputro bhadantakaḥ maskaryādibhadantāntā dṛṣṭādṛṣṭasya vādinaḥ // SvaT_10.1077 dvāviṃśatirguruvarāḥ prathamā paṅktiriṣyate jahnuśca tṛṇabinduśca munistārkṣyastathaiva ca // SvaT_10.1078 dhyānāśrayo 'tha dīrghaśca hotā jāgara eva ca agastyo vasubhaumaśca upādhyāyaśca kīrtitaḥ // SvaT_10.1079 śukro bhṛgvagirā rāmo jamadagnisuto 'dhvagaḥ sthūlaśirā bālakhilyo manuśceti prakīrtitaḥ // SvaT_10.1080 vajrātreyo viśuddhaśca śivaścārurathānugaḥ jahnvādicāruparyantā dvitīyā paṅktiriṣyate // SvaT_10.1081 haro jhiṇṭhī pratodaśca amareśaścaturthakaḥ kṛṣṇapiṅgeśarudraśca indrajidvṛṣakaḥ śivaḥ // SvaT_10.1082 yamaḥ krūraśca vikhyāto gaṅgādhara umāpatiḥ bhūteśvaraḥ kapālīśaḥ śaṅkaraśca tathaiva ca // SvaT_10.1083 ardhanārīśvaraścaiva piṅgalaśca tathāparaḥ mahākālaśca saṃvarto maṇḍalī tvekavīrakaḥ // SvaT_10.1084 tathā cānyaśca vikhyāto bhārabhūteśvaro dhruvaḥ jahnvādicāruparyantā ṛṣayaḥ pañcaviṃśatiḥ // SvaT_10.1085 harādayo dhruvāntāśca guravo viṃśatiḥ smṛtāḥ paṅktitrayaṃ samākhyātam ṛṣīṇāṃ guruśiṣyayoḥ // SvaT_10.1086 nāḍīvidyāṣṭakaṃ devi kathayāmi tvataḥ param iḍā ca candriṇī gaurī śāntiḥ śāntikarī tathā // SvaT_10.1087 mālā ca mālinī caiva svāhā caiva svadhā tathā athopariṣṭāddeveśi vigrahāṣṭakamucyate // SvaT_10.1088 kāryaṃ ca karaṇaṃ caiva sukhaduḥkhakaraṃ tathā jñānaṃ sādhyaṃ ca vikhyātaṃ sādhanaṃ kāraṇaṃ tathā // SvaT_10.1089 dehapāśānato vakṣye dharmaṃ ca daśadhoditam ahiṃsā satyamasteyaṃ brahmacaryamakalkatā // SvaT_10.1090 akrodho guruśuśrūṣā śaucaṃ santoṣa ārjavam evaṃ daśavidho dharmo yenokto dharmakṛnnaraḥ // SvaT_10.1091 vikārānṣoḍaśākhyāsye parabhāvena saṃsthitān raso gandhaśca rūpaṃ ca sparśaḥ śabdastathaivaca // SvaT_10.1092 tanmātrapañcakaṃ khyātam indriyāṇi nibodha me vākpāṇipādaṃ pāyuśca upasthaḥ karmasaṃjñakam // SvaT_10.1093 śrotraṃ tvakcakṣuṣī jihvā nāsikā pañcamī smṛtā buddhīndriyāṇi deveśi manaḥ ṣoḍaśakaṃ smṛtam // SvaT_10.1094 dehapāśāḥ samākhyātāḥ atobuddhiguṇānviduḥ dharmojñānaṃ ca vairāgyam aiśvaryaṃ ca tataḥ param // SvaT_10.1095 adharmaśca tathājñānam avairāgyamanīśitā ahaṃkāraṃ ca trividhaṃ pravakṣyāmyanupūrvaśaḥ // SvaT_10.1096 vaikārikaṃ taijasaṃ ca bhūtādiṃ ca yathākramam dīkṣākāle yathā śuddhis tathā caiṣāṃ nibodha me // SvaT_10.1097 tamo rajastathā sattvaṃ śodhayedanupūrvaśaḥ śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ // SvaT_10.1098 viṣayāśca samākhyātāḥ śodhanīyāḥ prayatnataḥ kāmaḥ krodhaśca lobhaśca mohaḥ paiśunyameva ca // SvaT_10.1099 janmamṛtyujarāvyādhikṣuttṛṭtṛṣṇāstathaiva ca viṣādaśca bhayaṃ caiva mado harṣaṇameva ca // SvaT_10.1100 rāgo dveṣaśca vaicittyaṃ kupitānṛtadrohitā māyā mātsaryadharmaśca adharmaścāsvatantratā // SvaT_10.1101 āgantukāśca bodhavyāḥ gaṇapāśānnibodha me devī nandimahākālau gaṇeśo vṛṣabhastathā // SvaT_10.1102 bhṛṅgī caṇḍīśvaraścaiva kārtikeyo 'ṣṭamaḥ smṛtaḥ anantastritanuḥ sūkṣmaḥ śrīkaṇṭhaśca śivottamaḥ // SvaT_10.1103 śikhaṇḍī caikanetraśca ekarudrastathāparaḥ vidyeśvarātmakānpāśān dīkṣākāle viśodhayet // SvaT_10.1104 uktānuktāśca ye cātra anyatantroktalakṣaṇāḥ pauruṣeye tu śodhyāste tato mucyeta pudgalaḥ // SvaT_10.1105 athordhve niyatirjñeyā tasyāṃ rudrānnibodha me vāmadevastathā śarvas tathā caiva bhavodbhavau // SvaT_10.1106 vajradehaḥ prabhuścaiva dhātā ca kramavikramau suprabhedaśca daśamo niyatyāṃ śaṅkarāḥ smṛtāḥ // SvaT_10.1107 yattaddhṛdi sthitaṃ padmam ātmā tatra vyavasthitaḥ niyatidalamahaṅkāra kesaraṃ buddhikarṇikam // SvaT_10.1108 kālatattve śivā jñeyā kathayāmi samāsataḥ śuddho buddhaḥ prabuddhaśca praśāntaḥ paramākṣaraḥ // SvaT_10.1109 śivaśca suśivaścaiva dhruvaścākṣaraśambhurāṭ daśaite tu śivā jñeyāḥ kālatattve varānane // SvaT_10.1110 hemābhāḥ śaṅkarāḥ proktāḥ śivaḥ sphaṭikasannibhāḥ ekaikasya vinirdiṣṭā parivāro yaśasvini // SvaT_10.1111 koṭirekā tathānyāni sahasrāṇi tu ṣoḍaśa kūrmākārāṇi sarveṣāṃ proktāni bhuvanāni tu // SvaT_10.1112 ata ūrdhvaṃ hariharau rāgatattve nibodha me suhṛṣṭaḥ suprahṛṣṭaśca surūpo rūpavardhanaḥ // SvaT_10.1113 manonmano mahādhīraḥ vīreśāḥ parikīrtitāḥ rāgatattve pravakṣyāmi ye 'nye rudrā vyavasthitāḥ // SvaT_10.1114 kalyāṇaḥ piṅgalo babhrur vīraśca prabbhavastathā medhātithiścchandakaśca dāhakaḥ śāstrakāriṇaḥ // SvaT_10.1115 pañcaśiṣyāstathācāryā daśaite saṃvyavasthitāḥ vidyātattvamataścordhvaṃ tasminvai bhuvanaṃ śṛṇu // SvaT_10.1116 vāmo jyeṣṭhaśca raudraśca kalo vikaraṇastathā balavikaraṇaścaiva balapramathanastathā // SvaT_10.1117 sarvabhūtadamanaśca tathā caiva manonmanaḥ kalātattve mahādevi mahādevatrayaṃ sthitam // SvaT_10.1118 mahādevo mahātejā mahājyotiḥ pratāpavān kalātattvaṃ samākhyātaṃ samāsena varānane // SvaT_10.1119 ete rudrā mahādevi trinetrāścandraśekharāḥ rudrakoṭisahasraistu samantātparivāritāḥ // SvaT_10.1120 śuddhasphaṭikasaṅkāśāḥ yogaiśvaryabalānvitāḥ rāge raktāstu vijñeyā jñānayogabalotkaṭāḥ // SvaT_10.1121 chatrākārāstu teṣāṃ vai gṛhā ratnavicitritāḥ upariṣṭādbhavenmāyā kathayāmi samāsataḥ // SvaT_10.1122 vyāpya yā vai tvadhodhvānaṃ vaiśvarūpyeṇa saṃsthitā tatra rudrā mahābhāgā dvādaśaiva mahābalāḥ // SvaT_10.1123 gahanaśca asādhyaśca tathā hariharaḥ prabhuḥ daśeśānaśca deveśi trigalo gopatistathā // SvaT_10.1124 adhaḥpuṭe tu vijñeyā māyātattve varānane kṣemeśo brahmaṇaḥ svāmī vidyeśānastathaiva ca // SvaT_10.1125 vidyeśaśca śaivaścaiva anantaḥ ṣaṣṭha ucyate ūrdhvamāyāpuṭasthāstu rudrā ete prakīrtitāḥ // SvaT_10.1126 eṣāṃ madhye tu bhagavān ananteśo jagatpatiḥ udbhavaṃ bhāvayitvā tu svecchayā kurute prabhuḥ // SvaT_10.1127 sarvajñaḥ sarvakartā ca nigrahānugrahe rataḥ prathamena tu bhedena rudrā dvādaśa kīrtitāḥ // SvaT_10.1128 asmiṃstu ye yathā rudrā māyātattve vyavasthitāḥ tathāhaṃ kathayiṣyāmi bhedatrayavibhāgaśaḥ // SvaT_10.1129 gopatiśca tato devi adhogranthau vyavasthitaḥ granthyūrdhve saṃsthito viśvas trikalaḥ kṣema eva ca // SvaT_10.1130 brahmaṇo 'dhipatiścaiva śivaśceti sa pañcamaḥ adha ūrdhvamanantastu pāśāścaivātra saṃsthitāḥ // SvaT_10.1131 pūrvaṃ vai kathitā devi ato ṛṣikulaṃ bhavet yonirvāgīśvarī caiva yasyāṃ jāto na jāyate // SvaT_10.1132 oṃkārasādhyadhātāro damaneśastataḥ param dhyānaṃ bhasmeśamevāhuḥ pramāṇāni tadūrdhvataḥ // SvaT_10.1133 pañcārthaṃ guhyamevāhū rudrāṅkuśamataḥ param hṛdayaṃ lakṣaṇaṃ caiva vyuhamākarṣameva ca // SvaT_10.1134 ādarśaṃ ca tathaiveha aṣṭamaṃ parikīrtitam ete parivṛtā devi rudrakoṭisahasrakaiḥ // SvaT_10.1135 nānāvarṇavicitrāśca nānābbharaṇabhūṣitāḥ nānānārīsahasraistu ramante patyuricchayā // SvaT_10.1136 trinetrāḥ śūlinaḥ sarve jaṭācandrakīrīṭinaḥ aluptaśaktivibhavā māyātattvādhikāriṇaḥ // SvaT_10.1137 bhuvaneṣu vicitreṣu yonyākāreṣu saṃsthitāḥ ataḥ paraṃ bhavenmāyā sarvajantuvimohinī // SvaT_10.1138 nirvairaparipanthinyā tayā bhramitabuddhayaḥ idaṃ tattvamidaṃ neti vivadantīha vādinaḥ // SvaT_10.1139 satpathaṃ tu parityajya nayati drutamutpatham gurudevāgniśāstrasya ye na bhaktā narādhamāḥ // SvaT_10.1140 asadyuktivicārajñāḥ śuṣkatarkāvalaṃbinaḥ bhramayatyeva tānmāyā hy amokṣe mokṣalipsayā // SvaT_10.1141 śivadīkṣāsinā cchinnā na prarohettu sā punaḥ athopari mahāvidyā sarvavidyābhavodbhavā // SvaT_10.1142 jagataḥ pralayotpattivibhūtinidhiravyayā sā eva paramā devī vāgīśīti nigadyate // SvaT_10.1143 aṣṭavargavibhinnā ca vidyā sā mātṛkaiva tu bhuvanāni pravakṣyāmi yathāvadanupūrvaśaḥ // SvaT_10.1144 vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā balavikaraṇī caiva balapramathanī tāthā // SvaT_10.1145 damanī sarvabhūtānāṃ tathā caiva manonmanī taptacāmīkarākārāḥ pañcavaktrāstrilocanāḥ // SvaT_10.1146 amoghavīryāḥ sarvajñāḥ sarvataḥ sarvadā sthitāḥ sarvajñānugatāḥ sarvāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1147 sarvalakṣaṇasampannaḥ sarvaiśvaryasamanvitāḥ pradhānāḥ sapta koṭyastu mantrāṇāṃ yā vyavasthitāḥ // SvaT_10.1148 ekaikasya parīvāro lakṣāyutasahasraśaḥ padmākāreṣu divyeṣu krīḍanti bhuvaneṣu te // SvaT_10.1149 triguṇī brahmavetālī sthāṇumatyambikā parā rūpiṇī mardinī jvālā saptasaṅkhyāstadīśvarāḥ // SvaT_10.1150 vidyārājñyaḥ samākhyātāḥ dīkṣākāle viśodhayet bāhye tasyaiśvaraṃ tattvaṃ bhuvanānyatra me śṛṇu // SvaT_10.1151 aṣṭavidyeśvarairyukto vītamāyo nirañjanaḥ sthitisaṃhārakartā vai mokṣaiśvaryapradāyakaḥ // SvaT_10.1152 tasyāsanaṃ tu vistīrṇaṃ sahasradalasammitam tisraḥ koṭyo 'rdhakoṭiśca mantrāstasyāsane sthitāḥ // SvaT_10.1153 tatrastha īśvaro devo varadaḥ sārvatomukhaḥ pañcavaktraḥ sutejasko daśabāhustrilocanaḥ // SvaT_10.1154 gokṣīradhavalaḥ saumyo nāgayajñopavītavān divyāmbaradharo devo divyagandhānulepanaḥ // SvaT_10.1155 sarvalakṣaṇasaṃpūrṇaḥ sarvābharaṇabhūṣitaḥ triśūlapāṇīndumaulir jaṭāmukuṭamaṇḍitaḥ // SvaT_10.1156 prasannavadanaḥ kānto yogaiśvaryapradāyakaḥ varadābhayahastaśca dhyeyo 'sāvīśayogibhiḥ // SvaT_10.1157 tasyotsaṅgagatā vidyā sarvavidyāsamāsritā divyavastraparīdhānā divyamālyānulepanā // SvaT_10.1158 divyasragdāmamālābhir muktāhārairvibhūṣitā muktāphalapratīkāśā pañcavaktrā trilocanā // SvaT_10.1159 ārādhitā vidhānena vedayejjñāninaḥ sadā prahasantīva sā bhāti maheśavadanekṣaṇāt // SvaT_10.1160 vidyeśvarānato vakṣye pūrvādīśāntagānkramāt anantaścaiva sūkṣmaśca tathā caiva śivottamaḥ // SvaT_10.1161 ekanetraikarudrau ca trinetraśca prakīrtitaḥ śrīkaṇṭhaśca śikhaṇḍī ca jñeyā vidyeśvarāḥ kramāt // SvaT_10.1162 ato rūpamavasthānaṃ tatra rudrānnibodha me dharmo jñānaṃ ca vairāgyam aisvaryaṃ ca caturthakam // SvaT_10.1163 sūkṣmāvaraṇamūrdhve 'taḥ tatra śaktitrayaṃ viduḥ vāmā jyeṣṭhā ca raudrī ca śaktayaḥ samudāhṛtāḥ // SvaT_10.1164 parivārastu tāsāṃ vai koṭyo 'nekāstu saṅkhyayā sarve sarvagatā mantrāḥ sarvajñāḥ sarvakāmadā // SvaT_10.1165 śūddhasphaṭikasaṅkāśās trinetrāḥ śūlapāṇayaḥ sarvalakṣaṇasaṃpannāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1166 sarvaiśvaryasusampūrṇāś cārucandrārdhaśekharāḥ śatapatrābjabhākāraiḥ śuddhahārenduraśmibhiḥ // SvaT_10.1167 nānāratnojjvalaiścitraiḥ prākāraistoraṇākulaiḥ īśvarānugatāḥ sarve tiṣṭhanti bhuvaneṣu te // SvaT_10.1168 tamārādhayituṃ devaṃ pūjyante sarvakarmasu vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ // SvaT_10.1169 bhasmaniṣṭhā japadhyānās te vrajantyeśvaraṃ padam tatreśvarastu bhagavān devadevo nirañjanaḥ // SvaT_10.1170 adhikāraṃ prakurute śivecchāvidhicoditaḥ daśa pañca ca śodhyāni bhuvanānīśvare kramāt // SvaT_10.1171 tālukordhve vijānīyād dīkṣākāle varānane śuddhāvaraṇamūrdhvaṃ tu tasmiñcchaktidvayaṃ smṛtam // SvaT_10.1172 jñānaṃ kriyā ca vikhyātaṃ dve vidye cāpyataḥ param bhāvasaṃjñāpyabhāvākhyā tasmiñcchaktidvaye smṛte // SvaT_10.1173 tejeśaśca dhruveśaśca pramāṇānāṃ paraṃ padam pramāṇāvaraṇe cordhve kathayāmi ca mānataḥ // SvaT_10.1174 brahmā rudraḥ pratodaśca anantaśca caturthakaḥ suśuddhāvaraṇaṃ cordhve tatra rudratrayaṃ viduḥ // SvaT_10.1175 ekākṣaḥ piṅgalo haṃsaḥ kathitaṃ tu samāsataḥ śivāvaraṇamūrdhvaṃ tu tatraiko dhruvasaṃjñakaḥ // SvaT_10.1176 saṃsthito rudrarājasya mokṣāvaraṇamūrdhvataḥ ekādaśaiva rudrāṃśca kathayāmi samāsataḥ // SvaT_10.1177 brahmadankidiṇḍimuṇḍāḥ saurabhaśca tathaivaca janmamṛtyuharaścaiva praṇītaḥ sukhaduḥkhadaḥ // SvaT_10.1178 vijṛmbhitaḥ samākhyātā stālūrdhve tu vyavasthitāḥ punarūrdhve dhruvaṃ jñeyaṃ nirañjanapadaṃ śubham // SvaT_10.1179 īśaśaktitrayaṃ mūrdhni kathitaṃ cānupūrvaśaḥ icchāśaktyabhidhānāyāḥ antarbhūtāḥ prakīrtitāḥ // SvaT_10.1180 prabuddhāvaraṇaṃ cordhve kathayāmi samāsataḥ prītaḥ pramuditaścaiva pramodaśca pralambakaḥ // SvaT_10.1181 viṣṇurmadana evātha gahanaḥ prathitastathā rudrāṣṭakaṃ samākhyātaṃ vijñeyaṃ prāgdiśaḥ kramāt // SvaT_10.1182 samayāvaraṇaṃ cordhve kathayāmi samāsataḥ prabhavaḥ samayaḥ kṣudro vimalaśca śivastathā // SvaT_10.1183 tato ghanaḥ samākhyāto nirañjanastataḥ param rudroṅkārastu pañcaite tālūrdhve tu vijānata // SvaT_10.1184 ekonaṣaṣṭirbhuvanaṃ jñānaśaktyāditaḥ kramāt rudroṅkārāntamityetad dīkṣākāle viśodhayet // SvaT_10.1185 ekaikasya parīvāraḥ koṭyo 'nekāḥ sahasraśaḥ trinetrā varadāḥ sarve śuddhasāmarthyavigrahāḥ // SvaT_10.1186 śuddhasphaṭikasaṅkāśā daśabāhvinduśekharāḥ triśūlapāṇayaḥ sarve jaṭāmukuṭamaṇḍitāḥ // SvaT_10.1187 sarve sarvaguṇopetāḥ sarvajñāḥ sarvadeśvarāḥ sārvalakṣaṇasaṃpūrṇāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1188 rudrakanyāsamākīrṇā divyairūpairmanoharaiḥ saṃkriḍante puravaraiḥ śivecchāvidhicoditāḥ // SvaT_10.1189 īśvarasya tathordhve tu adhaścaiva sadāśivāt suśivāvaraṇaṃ cordhve tasmiñjñeyaḥ sadāśivaḥ // SvaT_10.1190 tripañcanayano devaś candrārdhakṛtaśekharaḥ vaktrapañcakasaṃyukto daśabāhurmahābalaḥ // SvaT_10.1191 śuddhasphaṭikasaṅkāśaḥ sphuranvai dīptatejasā siṃhāsanopaviṣṭastu śvetapadmāsanasthitaḥ // SvaT_10.1192 pañcabrahmāṅgasahitaḥ sakalādyaiḥ samanvitaḥ daśabhiśca śivairyukto rudrāṣṭādaśakānvitaḥ // SvaT_10.1193 sakalo niṣkalaḥ śūnyaḥ kalāḍhyaḥ khamalaṅkṛtaḥ kṣapaṇaśca kṣayāntasthaḥ kaṇṭhyauṣṭhyaścāṣṭamaḥ smṛtaḥ // SvaT_10.1194 bhruvormadhye tu vijñeyo devadevaḥ sadāśivaḥ sakalādyairvṛto devaḥ oṃkāreśādibhiḥ kramāt // SvaT_10.1195 oṃkāreśaḥ śivo dīptaḥ kāraṇeśo daśeśakaḥ suśivaścaiva kāleśaḥ sūkṣmarūpaḥ sutejasaḥ // SvaT_10.1196 śarvaśca daśamaḥ proktaḥ ūrdhvāntaṃ saṃvyavasthitāḥ rudrāścāṣṭādaśa bahiḥ teṣāṃ nāmāni vai śṛṇu // SvaT_10.1197 vijayastvatha niḥśvāsaḥ svayambhūścāgnivīrarāṭ rauravo mukuṭo visaraś candro bimbaḥ pragītavān // SvaT_10.1198 lalitaḥ siddharudraśca santānaḥ śarva eva ca paraśca kiraṇaścaiva pārameśvara eva ca // SvaT_10.1199 sādākhyastu samākhyātaḥ sakalo mantravigrahaḥ sarvakāraṇamadhyakṣaḥ sṛṣṭisaṃhārakārakaḥ // SvaT_10.1200 bhuktimuktipradātā ca sādhakānāṃ kriyāvatām koṭayaḥ saptamantrāṇām āsane tasya saṃsthitāḥ // SvaT_10.1201 āsanaṃ lakṣapatrāḍhyaṃ candrakoṭyayutaprabham vāmādyairvibhupūrvaiśca pañcavaktraistrilocanaiḥ // SvaT_10.1202 tārādyaiḥ śaktibhedaiśca prāgdiśaḥ parivāritam jñānaśaktiḥ kriyāśaktir vāme dakṣiṇataḥ sthite // SvaT_10.1203 icchāśaktiḥ parādevi yayā sarvamadhiṣṭhitam utpattisthitisaṃhārāṃs tirobhāvamanugraham // SvaT_10.1204 yayā karoti deveśaḥ sarvadā sarvamadhvani tasyotsaṅgagatā sā tu nityaṃ caivātmavartinī // SvaT_10.1205 sā cecchā devadevasya śivasya paramātmanaḥ sa evāpararūpeṇa pañcamantramahātanuḥ // SvaT_10.1206 icchārūpadharaḥ śrīmān devadevaḥ sadāśivaḥ śaktayastasya yāḥ proktāḥ tathā vai mantranāyakāḥ // SvaT_10.1207 ekaikaṃ parito devi padmairarbudakoṭibhiḥ tathā kharvanikharvaiśca pratirūpairmahābalaiḥ // SvaT_10.1208 vidyārūpaiḥ svarūpāḍhair aprameyaguṇānvitaiḥ sarvalakṣaṇasaṃpannaiḥ sarvābharaṇabhūṣitaiḥ // SvaT_10.1209 hāsyalāsyavilāsāḍhyair bhrūkṣeponmadavibhramaiḥ candrakoṭiśataprakhyaiḥ prasravadbhirivāmṛtam // SvaT_10.1210 tābhiḥ sārdhaṃ sadā rudrāḥ prakīḍantīcchayā prabhoḥ puravaraiḥ sarvatobhadraiś candrakoṭisamaprabhaiḥ // SvaT_10.1211 māyādharmavinirmuktā nirmalā vigatajvarāḥ adhikāraṃ prakurvanti sarvajñāmoghaśaktayaḥ // SvaT_10.1212 adhikārakṣaye śāntā jāyante sarvagāḥ śivāḥ parapreryāḥ punarbhūyo na bhavanti kadācana // SvaT_10.1213 suśivāvaraṇaṃ khyātaṃ mantragarbhaṃ varānane bindvāvaraṇamūrdhve 'taś candrakoṭisamaprabham // SvaT_10.1214 tatra padmaṃ mahādīptaṃ daśakoṭisamanvitam tatra padme sthito devaḥ śāntyatīto mahādyutiḥ // SvaT_10.1215 pañcavaktro viśālākṣo daśabāhustrīlocanaḥ taḍitsahasrapuñjābhaḥ sphuranmāṇikyamaṇḍitaḥ // SvaT_10.1216 nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca parivāraḥ smṛtastasya śāntyatītasya suvrate // SvaT_10.1217 tasya vāme tu digbhāge śāntyatītā vyavasthitā pañcavaktrāḥ smṛtāḥ sarvā daśabāhvinduśekharāḥ // SvaT_10.1218 bindutattvaṃ samākhyātaṃ purakoṭyarbudairvṛtam ardhacandrastadūrdhve tu tadūrdhve tu nirodhikā // SvaT_10.1219 ete dve tu mahāsthāne pañcapañcakalānvite jyotsnā jyotsnāvatī kāntiḥ suprabhā vimalā śivā // SvaT_10.1220 ardhacandre sthitāhyetā nirodhinyāṃ śṛṇu priye rundhanī rodhanī raudrī jñānabodhā tamopahā // SvaT_10.1221 ardhamātraḥ smṛto binduḥ svarūpaśca catuṣkalaḥ tasyāpyardhamardhacandras tv aṣṭāṃśaśca nirodhikā // SvaT_10.1222 nirodhayati devānsā brahmādyāṃstu varānane nirodhinīti vikhyātā tāṃ bhittvā tu varānane // SvaT_10.1223 sādākhyaparabhāvena pañcamantrakahātanuḥ tasyordhve tu smṛto nādaḥ sa kiñjalkarajaḥ prabhaḥ // SvaT_10.1224 mahadbhiḥ puruṣairvyāptaḥ sūryakoṭyayutaprabhaiḥ teṣāṃ vai nāyikā vaksye bhuvane pañcasaṅkhyayā // SvaT_10.1225 indhikā dīpikā caiva rocikā mocikā tathā ūrdhvagā tu samākhyātā kalātveṣā tu pañcamī // SvaT_10.1226 tasminpadmaṃ suvistīrṇaṃ ūrdhvageśaḥ sthitaḥ prabhuḥ candrārbudapratīkāśaḥ pañcavaktrastrilocanaḥ // SvaT_10.1227 candrārdhaśekharaḥ śānto daśabāhurmahātanuḥ indhikādivṛto devaḥ śūlapāṇirjaṭādharaḥ // SvaT_10.1228 ūrdhvagā tu kalā tasya nityamutsaṅgagāminī tataḥ suṣumṇābhuvanaṃ suṣumṇā tatra saṃsthitā // SvaT_10.1229 suṣumṇeśaḥ sthitastatra candrakoṭyayutaprabhaḥ daśabāhustrinetraśca śvetapadmoparisthitaḥ // SvaT_10.1230 śaśāṅkaśekharaḥ śrīmān pañcavaktro mahātanuḥ iḍā ca piṅgalā caiva vāmadakṣiṇataḥ sthite // SvaT_10.1231 suṣumṇā tu varārohe tuṣārakaṇadhūsarā śvetapadmakarā devī padmamālāvibhūṣitā // SvaT_10.1232 pañcavaktrā suśobhāḍhyā trinetrā śūladhāriṇī tasyotsaṅgagatā devī dhyātavyā sādhakādibhiḥ // SvaT_10.1233 grathitastu tayā sarvas tv adhvāyamadha ūrdhvagaḥ nāḍyādhārastu nādo vai bhittvā sarvamidaṃ jagat // SvaT_10.1234 adhaḥśaktyā vinirgataya yāvadbrahmāṇamūrdhvataḥ nāḍyā brahmabile līnas tv avyaktadhvanirakṣaraḥ // SvaT_10.1235 nadate sarvabhūteṣu śivaśaktyā tvadhiṣṭhitaḥ evaṃ jñātvā varārohe śodhayettaṃ śivādhvare // SvaT_10.1236 tato brahmabilaṃ jñeyaṃ rudrakoṭyarbudānvitam tatra brahmā paro jñeyaḥ śaśāṅkaśatasaprabbhaḥ // SvaT_10.1237 daśabāhustrinetraśca pañcavaktrenduśekharaḥ triśūlapāṇirbhagavāñ jaṭāmukuṭamaṇḍitaḥ // SvaT_10.1238 brahmāṇi tu parā śaktir yā sā mokṣapathe sthitā dvāraṃ yā mokṣamārgasya rodhayitvā vyavasthitā // SvaT_10.1239 mokṣamārgapradātrī ca brahmotsaṅge ca saṃsthitā tāṃ bhittvātra varārohe gantavyamūrdhvataḥ priye // SvaT_10.1240 ata ūrdhvaṃ sthitā śaktiḥ prasuptabhujagākṛtiḥ ādhāro bhuvanānāṃ sā tāṃ pravakṣyāmi suvrate // SvaT_10.1241 sūkṣmā caiva susūkṣmā ca tathā cānyāmṛtāmitā vyāpinī madhyato jñeyā śeṣāḥ pūrvāditaḥ kramāt // SvaT_10.1242 pañcavaktrāstrinetrāśca sutejaskā mahābalāḥ śaktitattvaṃ samākhyātaṃ śivatattvaṃ śṛṇu priye // SvaT_10.1243 puraśreṣṭhairanekaistu samantātparivāritam hemaprākāraracitaṃ ratnamāṇikyamaṇḍitam // SvaT_10.1244 aśeṣabhogasampannaṃ sarvakāmaguṇodayam bhuvanāni pravakṣyāmi tatraiva saṃsthitāni tu // SvaT_10.1245 vyāpakaṃ vyomarūpaṃ ca anantānāthanāśritam kāraṇānāṃ pañcakaṃ ca śivatattve vyavasthitam // SvaT_10.1246 tatra padmaṃ suvisthīrṇam anantānantasambhavam tasya padmasya madhyastho devaścāyamanāśritaḥ // SvaT_10.1247 pañcavaktradharaḥ śāntaḥ sarvajñaḥ parameśvaraḥ daśabāhurmahādīptaḥ sṛṣṭisaṃhārakārakaḥ // SvaT_10.1248 sarvānugrahakartā ca praṇatārtivināśanaḥ bhuktimuktipradātā ca sūryakoṭyarbudaprabhaḥ // SvaT_10.1249 sphuranmukuṭamāṇikyaḥ samantādupaśobhitaḥ divyāmbaradharo devo divyagandhānulepanaḥ // SvaT_10.1250 padmāsanonnatoraskaḥ śaśāṅkakṛtaśekharaḥ ābaddhamaṇiparyaṅkaś cāmarotkṣepavījitaḥ // SvaT_10.1251 rudrakoṭyarbudānīkaiḥ samantādupaśobhitaḥ vyāpinī vyomarūpā cānantānāthātvanāśritā // SvaT_10.1252 pañcavaktrā mahāvīryā daśabāhvinduśekharāḥ trinetrāḥ śūlahastāśca kāraṇaiśca samanvitāḥ // SvaT_10.1253 pūrvādyuttaraparyantā etāścaiva vyavasthitāḥ anāśrito madhyagastu saṃsthitaḥ prabhuravyayaḥ // SvaT_10.1254 anāśritakalā devī tasyotsaṅge ca saṃsthitā evaṃ vai śivatattvaṃ tu kathitaṃ tava sundari // SvaT_10.1255 śodhayitvā tataścordhvaṃ śaktiścaiva parā smṛtā samanā nāma sā jñeyā manaścordhvaṃ na jāyate // SvaT_10.1256 paripāṭyā sthitānāṃ tu pṛthivyādiśivāvadhau sarveṣāṃ kāraṇānāṃ ca kartṛbhūtā vyavasthitā // SvaT_10.1257 bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā tatrāruḍhastu kurute śivaḥ paramakāraṇam // SvaT_10.1258 sṛṣṭisthitisamāhāraṃ tirobhāvamanugraham hetukartā maheśānaḥ sarvakāraṇakāraṇam // SvaT_10.1259 samanā nāma yā śaktiḥ sā tasya karaṇaṃ smṛtam tayādhitiṣṭheddeveśo hy adhaḥkāraṇapañcakam // SvaT_10.1260 anāśritasya devasya kāraṇaṃ seyamāśritā sa vai prerayate bhūyas tv anāthaṃ tu jagatpatim // SvaT_10.1261 anāthaścāpyananteśam ananto vyomarūpiṇam vyomavyāpī mahādevo vyāpinaṃ bodhayetprabhum // SvaT_10.1262 vyāpinī karaṇaṃ tasya kartā vai vyāpyasau prabhuḥ karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī // SvaT_10.1263 nādabindvātmakaṃ kāryam ityādijagadudbhavaḥ yatsadāśivaparyantaṃ pārthivādyaṃ ca suvrate // SvaT_10.1264 tatsarvaṃ prākṛtaṃ jñeyaṃ vināśotpattisaṃyutam yā sā śaktiḥ purā proktā samanā tvadhvamūrdhani // SvaT_10.1265 sphuratsūryasahasrābhakiraṇānantabhāsvarā dhyātvā caitāṃ samāvāhya sthāpayettu vidhānavit // SvaT_10.1266 upacāraṃ tataḥ kṛtvā vāgīśyāvāhanaṃ tathā sthāpanaṃ pūjanaṃ caiva paśoryāgaṃ tathaiva ca // SvaT_10.1267 garbhadhāritvajanane adhikāraṃ tathaiva ca yogaṃ bhogaṃ layaṃ caiva niṣkṛtiṃ tadanantaram // SvaT_10.1268 bhuvanādhipahomaṃ ca bhuvanādhipavāsinām bhuvanānāṃ yathāyogaṃ homaṃ kṛtvā varānane // SvaT_10.1269 tritattvaṃ śadhayeccāto 'vayavāṃśca yathākramam viśleṣapāśacchedau ca kṛtvā pūrṇāṃ tu pātayet // SvaT_10.1270 prāyaścittaṃ tato hutvā kartarīmabhimantrayet śikhāṃ cchitvā samarpyaitāṃ śiśuṃ saṃsnāpayedguruḥ // SvaT_10.1271 ācāryaḥ prayato bhūtvā sakalīkaraṇādikam sruco 'gre tu śikhāṃ kṛtvā hutvā snāyādanantaram // SvaT_10.1272 sakalīkaraṇaṃ kṛtvā ācāryastu varānane śiśorapi vidhiṃ kṛtvā śivakumbhaṃ samarcayet // SvaT_10.1273 bhairavaṃ madhyadeśasthaṃ bhairavāgniṃ samarcayet pūrṇāṃ sampūrya vidhivad vāmamantramanusmaran // SvaT_10.1274 pūrvoktalakṣaṇenaiva proccarettaṃ prayatnataḥ heyādhvānamadhaḥ kurvan necayettaṃ varānane // SvaT_10.1275 yāvatsā samanā śaktiḥ tadūrdhve conmanā smṛtā nātra kālaḥ kalāścāro na tattvaṃ na ca devatāḥ // SvaT_10.1276 sunirvāṇaṃ paraṃ śuddhaṃ guruvaktraṃ taducyate tadatītaṃ varārohe paraṃ tattvamanāmayam // SvaT_10.1277 guruvaktraprayogeṇa tasminyojyeta śāśvate niṣkampe kāraṇātīte viraje nirmale śubhe // SvaT_10.1278 sarvajñe parame tattve vyomātīte hyatīndriye ityadhvā caiṣa vai proktaḥ samāsena mayānaghe // SvaT_10.1279 jñātvā caivaṃ mahādevi prayāti paramaṃ padam dehe deve ca śiṣye ca kalaśe hyagnimadhyataḥ evaṃ jñātvā varārohe mucyate mocayatyapi // SvaT_10.1280 iti svacchandatantre daśamaḥ paṭalaḥ samāptaḥ ekādaśaḥ paṭalaḥ adhvāyaṃ tu mayā jñātas tvatprasādāt surādhipa jagatsṛṣṭistvayā deva sūcitā na tu varṇitā // SvaT_11.1 adhvasṛṣṭiṃ mahādeva kathayasva prasādataḥ yo 'sau sūkṣmaḥ paro devaḥ kāraṇaṃ sarvagaḥ śivaḥ // SvaT_11.2 nimittakāraṇaṃ so 'tra kathitastava suvrate akāmātsaṃsṛjetsarvaṃ jagat sthāvarajaṅgamam // SvaT_11.3 svatejasā varārohe vyoma saṃkṣobhya līlayā upādānaṃ tu tatproktaṃ saṃkṣubdhaṃ samavāyataḥ // SvaT_11.4 tasmācchūnyaṃ samutpannaṃ śūnyātsparśasamudbhavaḥ tasmānnādaḥ samutpannaḥ pūrvaṃ vai kathitastava // SvaT_11.5 aṣṭadhā sa tu deveśi vyaktaḥ śabdaprabhedataḥ ghoṣo rāvaḥ svanaḥ śabdaḥ sphoṭākhyo dhvanireva ca // SvaT_11.6 jhāṅkāro dhvaṅkṛtaścaiva aṣṭau śabdāḥ prakīrtitāḥ navamastu mahāśabdaḥ sarveṣāṃ vyāpakaḥ smṛtaḥ // SvaT_11.7 nadatyasau sadā yasmāt sarvabhūteṣvavasthitaḥ tasmāt sadāśivo devo vyakto vai dṛkkriyātmakaḥ // SvaT_11.8 nādādbinduḥ samutpannaḥ sūryakoṭisamaprabhaḥ sa caiva daśadhā jñeyo daśatattvaphalapradaḥ // SvaT_11.9 daśadhā varṇarūpeṇa daśadaivatasaṃyutaḥ bindoḥ sadāśivo jñeyaḥ so 'ṣṭabhedāṅgasaṃyutaḥ // SvaT_11.10 pañcabrahmakalābhiśca vidyāṅgaiḥ śaktibhiryutaḥ pañcabhiśca mahājñānair mūrtibhiśca samanvitaḥ // SvaT_11.11 sa evāpararūpeṇa paramātmā śivo 'vyayaḥ dvidhāvasthaḥ sa ca jñeyaḥ soccāroccāravarjitaḥ // SvaT_11.12 mudrāmantrasvarūpeṇa sa eva ca punardvidhā kriyājñānasvarūpeṇa icchārūpasvarūpataḥ // SvaT_11.13 śabdāvabodharūpeṇa vasturūpasvarūpataḥ sthūlaḥ sūkṣmaḥ paraścaiva parātīto nirañjanaḥ // SvaT_11.14 vyomarūpasvarūpeṇa samanonmana eva ca unmanātīto deveśi śivo jñeyaḥ śivāgame // SvaT_11.15 unmanāsamanāsthānaṃ śivena samadhiṣṭhitam pañcakāraṇarūpeṇa tadadhaḥ punareva saḥ // SvaT_11.16 kāraṇaṃ pañcakaṃ devi adhiṣṭhāya tvadhastataḥ vyāpakaḥ śaktimūrdhastho biladvāramanāśritaḥ // SvaT_11.17 anantaśca suṣumneśas tv anāthaścordhvagastathā vyomarūpī mahādevi bindvīśaḥ parikīrtitaḥ // SvaT_11.18 anāśritaḥ svayaṃ brahmā samadhiṣṭhāya saṃsthitaḥ anātho viṣṇurityuktas tv ananto rudra eva ca // SvaT_11.19 vyomarūpīśvaraḥ prokto vyāpī caiva sadāśivaḥ vyāpakaśca punardevi hāṭakaḥ parameśvaraḥ // SvaT_11.20 vidyāmantragaṇairyuktaḥ saptapātālanāyakaḥ anantaścaiva deveśi rudraḥ kālāgnivigrahaḥ // SvaT_11.21 anātho 'nantarūpeṇa sthitaścādhvani dhārakaḥ anāśrito mahādevi sthito vai hūhukaḥ prabhuḥ // SvaT_11.22 svaśaktyāśritaḥ sa bhavāṃs tena gītastvanāśritaḥ tasyāśritaṃ jagatsarvam unmanyantaṃ varānane // SvaT_11.23 saṃsthitaścāmbhaso mūrdhni śaktyādhārastu hūhukaḥ aptattvaṃ caiva tadadha āgneyaṃ tadanantaram // SvaT_11.24 vāyavyaṃ nābhasaṃ caiva tanmātrāṇīndriyāṇi ca viṣayāśca manaścaiva ahaṃkārastvanukramāt // SvaT_11.25 bauddhaṃ gauṇaṃ ca deveśi prākṛtaṃ pauruṣaṃ tathā niyatiḥ kālarāgau ca vidyā caiva kalā tathā // SvaT_11.26 māyātattvaṃ tathā vidyā īśvaraśca sadāśivaḥ bindvardhendunirodhī ca nādo nāḍī tvataḥ param // SvaT_11.27 adho brahmabilaṃ devi śaktitattvaṃ tataḥ param pañcakāraṇasaṃyuktā vyāpinī ca tataḥ param // SvaT_11.28 samanā unmanā caiva prakriyāṇḍairyutā priye evaṃ vai prakriyāṇḍaṃ tu adhordhvaṃ saṃvyavasthitam // SvaT_11.29 evaṃvidhānyadho 'dho vai ūrdhvordhvaṃ ca samantataḥ yathā ātmāṇavo devi asaṃkhyātā vyavasthitāḥ // SvaT_11.30 evaṃ vai prakriyāṇḍāni tv asaṃkhyeyānyanekaśaḥ ekena varṇiteneha sarvo 'dhvā varṇitaḥ priye // SvaT_11.31 yathā hyekaṃ tathā sarvaṃ prakriyāṇḍaṃ sthitaṃ priye sarveṣāṃ prakriyāṇḍānāṃ svasvarūpeṇa suvrate // SvaT_11.32 vyāpakastu śivaḥ sūkṣmaḥ sabāhyābhyantaraṃ sthitaḥ sarvātiśayanirmuktaḥ sarvakāraṇavarjitaḥ // SvaT_11.33 sṛṣṭisaṃhāranirmuktaḥ prapañcātītagocaraḥ nirmalo vimalaḥ śāntas tv adha ūrdhvaṃ vyavasthitaḥ // SvaT_11.34 ākāśasya yathā nordhvaṃ na madhyaṃ nāpyadhaḥ kvacit evaṃ sarvagato devaḥ śivaḥ paramakāraṇam // SvaT_11.35 vyāpya devi jagatsarvaṃ vyomasu vyomavatsthitaḥ evaṃ jñātvā varārohe na bhūyo janmabhāg bhavet // SvaT_11.36 kāraṇānāṃ punarvyāptiṃ kathayāmi samāsataḥ tattve tu pārthive brahmā adhiṣṭhātā vyavasthitaḥ // SvaT_11.37 aptattve tu sthito viṣṇū rudrastejasi saṃsthitaḥ īśvaro vāyutattve tu ākāśe tu sadāśivaḥ // SvaT_11.38 ādityaśca smṛto brahmā somo viṣṇuśca suvrate grahāṇāmadhipo rudro nakṣatrāṇāṃ tatheśvaraḥ // SvaT_11.39 yajamānastu deveśi svayaṃ devaḥ sadāśivaḥ sadyojātastu vai brahmā vāmo viṣṇuḥ prakīrtitaḥ // SvaT_11.40 aghoro rudra ityuktas tathā puruṣa īśvaraḥ īśānastu varārohe svayaṃ devaḥ sadāśivaḥ // SvaT_11.41 sadyojātastu ṛgvedo vāmadevo yajuḥ smṛtaḥ aghoraḥ sāmavedastu puruṣo 'tharva ucyate // SvaT_11.42 īśānaśca suraśreṣṭhaḥ sarvavidyātmakaḥ smṛtaḥ laukikaṃ devi vijñānaṃ sadyojātādvinirgatam // SvaT_11.43 vaidikaṃ vāmadevāttu ādhyātmikamaghorataḥ puruṣāccātimārgākhyaṃ nirgataṃ tu varānane // SvaT_11.44 mantrākhyaṃ tu mahājñānam īśānāttu vinirgatam tathā tattvavibhāgena punaśca śṛṇu suvrate // SvaT_11.45 caturviṃśatitattvāni brahmā vyāpya vyavasthitaḥ pradhānāntaṃ tu deveśi pauruṣaṃ tu janārdanaḥ // SvaT_11.46 niyateratha māyāntaṃ rudro vyāpya vyavasthitaḥ vidyā tathaiśvaraṃ tattvaṃ vyāptaṃ caiveśvareṇa tu // SvaT_11.47 ūrdhvaṃ sadāśivo devaḥ sarvaṃ vyāpya vyavasthitaḥ tattvatrayavibhāgena punarvakṣyāmi suvrate // SvaT_11.48 ātmatattve tu vai brahmā māyānte ca vyavasthitaḥ vidyātattve tathā viṣṇur yāvat sādākhyagocaram // SvaT_11.49 śivatattve tathā rudro vijñeyastu varānane sādākhyamūrdhvamadhvānaṃ sarvaṃ vyāpya vyavasthitaḥ // SvaT_11.50 raudryā adhiṣṭhitātmā vai sa rudraḥ parikīrtitaḥ vyāptaśca vāmayā viṣṇur jyeṣṭhayā ca pitāmahaḥ // SvaT_11.51 jñānaśaktiḥ smṛto brahmā kriyāśaktirjanārdanaḥ icchāśaktiḥ paro rudraḥ sa śivaḥ parigīyate // SvaT_11.52 viṣṇuḥ sadāśivo devo brahmā caiveśvarastathā sadāśivaḥ śivāddevi utpannaḥ prabhurīśvaraḥ // SvaT_11.53 tasmādvidyā tato māyā vidyāyāḥ punarīśvaraḥ jñānaśaktikarāgreṇa svecchayā parameśvaraḥ // SvaT_11.54 sapta koṭīstu mantrāṇāṃ sṛjejjñānakriyātmikāḥ te ca sādākhyaparyante pārthivādye tu suvrate // SvaT_11.55 anugrahaṃ prakurvanti dehināṃ bhuvane sthitāḥ śivaśaktisamāviṣṭās trinetrāścandramaulayaḥ // SvaT_11.56 rudramūrtibhireko 'sau śivaḥ paramakāraṇam jagadvyāpya sthito māyī śūlapāṇiranekadhā // SvaT_11.57 jñānaśaktyā punaścaiva samālokya varānane icchāśaktyā samāviṣṭaḥ kriyāśaktyā tu suvrate // SvaT_11.58 māyātattvaṃ jagadbījaṃ nityaṃ vibhutayāvyayam tatsthaṃ kṛtvātmavargaṃ tu yugapat kṣobhayetprabhuḥ // SvaT_11.59 helādaṇḍāhatāyāśca badaryā vā phalāni tu tiryagūrdhvamadhastācca nirgacchanti samāsataḥ // SvaT_11.60 muktestu bhājanaṃ ye 'tra anudhyātāḥ śivena tu ūrdhvaṃ gacchanti te sarve śivaṃ paramanirmalam // SvaT_11.61 vidyāyā bhājanaṃ tiryaṅmantrarūpā bhavanti vai saṃsārabhājanaṃ ye tu malakarmakalānvitāḥ // SvaT_11.62 adhastātte vrajantyatra ghore 'dhvanyatidāruṇe tasmātkalā samutpannā vidyā rāgastathaiva ca // SvaT_11.63 kālo niyatitattvaṃ ca puṃstattvaṃ prakṛtistathā sattvaṃ rajastamaścaiva prakṛtestu guṇāstrayaḥ // SvaT_11.64 sattvaṃ prakāśajanakaṃ pravṛttijanakaṃ rajaḥ tamo 'vaṣṭambhakaṃ proktaṃ vijñeyaṃ tu guṇatrayam // SvaT_11.65 sattvaṃ brahmā rajo viṣṇus tamo rudraḥ prakīrtitaḥ brahmatve sṛjate lokān viṣṇutve sthitikārakaḥ // SvaT_11.66 rudratve saṃharet sarvaṃ jagadetaccarācaram jāgratsvapnasuṣuptaṃ ca tisro 'vasthāśca tadgatāḥ // SvaT_11.67 guṇebhyo dhiṣaṇā jātā bhāvabhedaiḥ samanvitā brahmā tatrādhipatyena buddhitattve vyavasthitaḥ // SvaT_11.68 sarvajñaṃ ca tamevāhur bauddhānāṃ paramaṃ padam guṇeṣvārahatānāṃ ca pradhānaṃ vedavādinām // SvaT_11.69 pauruṣaṃ caiva sāṃkhyānāṃ sukhaduḥkhādivarjitam ṣaḍviṃśakaṃ ca deveśi yogaśāstre paraṃ padam // SvaT_11.70 vrate pāśupate proktam aiśvaraṃ paramaṃ padam mausule kāruke caiva māyātattvaṃ prakīrtitam // SvaT_11.71 kṣemeśo brahmaṇaḥ svāmī teṣāṃ tatparamaṃ padam tejeśo vaimalānāṃ ca pramāṇe ca dhruvaṃ padam // SvaT_11.72 dīkṣājñānaviśuddhātmā dehāntaṃ yāva caryayā kapālavratamāsthāya svaṃ svaṃ gacchati tatpadam // SvaT_11.73 japabhasmakriyāniṣṭhās te vrajantyaiśvaraṃ padam sarvādhvāno viniṣkrāntaṃ śaivānāṃ tu paraṃ padam // SvaT_11.74 buddhitattvādahaṅkāraḥ punarjātastridhā priye sāttviko rājasaścaiva tāmasaśca prakīrtitaḥ // SvaT_11.75 bhūtādirvaikṛtaścaiva taijasaśca tridhā sthitaḥ tanmātrāṇyatha bhūtādes tebhyo bhūtānyajījanat // SvaT_11.76 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ etāni pañca khyātāni tanmātrāṇi krameṇa tu // SvaT_11.77 śabdādvyoma samutpannaṃ sparśadvāyustathā punaḥ rūpāttejaḥ samutpannam āpo jātā rasāt punaḥ // SvaT_11.78 gandhāttu pṛthivī jātā samāsāt kathitaṃ tava karmendriyāṇi jātāni tasmādvaikārikādatha // SvaT_11.79 vākpāṇipādaṃ pāyuśca upasthaśceti pañcamam buddhīndriyāṇi pañcaiva taijasāttu bhavantyatha // SvaT_11.80 śrotraṃ tvakcakṣuṣau jihvā nāsikā caiva pañcamī ubhayātma manaḥ proktaṃ vyāptṛ sarvendriyāṇi tu // SvaT_11.81 ātmopakārakāṇyeva kathitāni yathārthataḥ ātmā caivāntarātmā ca bāhyātmā caiva sundari // SvaT_11.82 nirātmā parātmātmaitān kathayāmi samāsataḥ abudhaśca budhaścaiva budhyamānastathaiva ca // SvaT_11.83 prabuddhaḥ suprabuddhaśca punaśca kathayāmi te pradhānasāmyamāśritya sukhaduḥkhavivarjitaḥ // SvaT_11.84 yadā tasmin sthitvā devi tadātmā tu sa ucyate puryaṣṭakasamāyogāt paryaṭet sarvayoniṣu // SvaT_11.85 antarātmā sa vijñeyo nibaddhastu śubhāśubhaiḥ buddhikarmendriyairyukto mahābhūtaiḥ samāvṛtaiḥ // SvaT_11.86 bāhyātmā tu tadā devi bhuṅkte 'sau viṣayān sadā bhūtabhāvavinirmuktas tattvadharmakalojjhitaḥ // SvaT_11.87 maladharmaikayuktātmā māyādharmatiraskṛtaḥ nirātmā tu tadā jñeyaḥ paramātmātha kathyate // SvaT_11.88 malakarmakalādyaistu nirmuktaśca yadā priye sarvādhvasamatītaśca māyāmohojjhitaśca yaḥ // SvaT_11.89 nirmalatvaṃ yadā yāti padaṃ paramamavyayam paramātmā tadā devi procyate prabhuravyayaḥ // SvaT_11.90 abudhaṃ ca punardevi kathayāmi samāsataḥ tattvabhūtātmasaṃhāre kalākṣityantagocare // SvaT_11.91 māyāsāmyaniśāyāṃ vai saṃhṛtya parameśvaraḥ nirvyāpāro bhavettāvad yāvadvai nodaya punaḥ // SvaT_11.92 sukhaduḥkhādyabhāvaśca hy ātmavargasya karmaṇaḥ malanidrāvimūḍhātmā ruddhacaitanyadṛkkriyaḥ // SvaT_11.93 na vijānāti śabdādīn ātmānaṃ ca varānane kāraṇaṃ na vijānāti na ca sthānaṃ svakaṃ priye // SvaT_11.94 sarvametanna jānati yato luptākṣadṛkkriyaḥ abudhastiṣṭhate tatra yāvanmāyā aharmukham // SvaT_11.95 abudhastu samākhyātaḥ budhaṃ caiva nibodha me paripākagate karmaṇīśvarecchākaroddhṛte // SvaT_11.96 prakāśaṃ nāyanaṃ yadvad anugṛhṇāti bhāskaraḥ karaṇānyanugṛhṇāti tadvadīśvara ātmanām // SvaT_11.97 kalonmīlitacaitanyo vidyādarśitagocaraḥ rāgo 'sya rañjakatvena viṣayānandalakṣaṇaḥ // SvaT_11.98 kālo vai kalayatyenaṃ tuṭyādipralayāvadhiḥ niyatirniścitaṃ nityaṃ yojayecca śubhāśubhe // SvaT_11.99 paramāṇusahasrāṃśān na ca nyūnaṃ na cādhikam pumbhāvaṃ tamanuprāpya tattve ca puruṣāhvaye // SvaT_11.100 puraṃ pradhānamityuktaṃ prapañcānekasaṃkulam tatpuraṃ poṣayedyasmāt tasmādvai puruṣaḥ smṛtaḥ // SvaT_11.101 yataḥ śrīkaṇṭhanāthastu niyatyā karmataḥ paśum pradhānapāśajāleva veṣṭayedasamañjasam // SvaT_11.102 buddhistriguṇabandhena buddhvā vaikārikeṇa tu tanmātrendriyabandhena dṛḍhaṃ bhūtaiśca veṣṭitaḥ // SvaT_11.103 baddhaḥ saṃcarati hyevaṃ māyādyavanigocare saṃsārī procyate tasmāt saṃsaredyat punaḥ punaḥ // SvaT_11.104 śadbādiviṣayā yasmād vidyante viṣayī tataḥ viṣayāḥ paramityāha nānābhedairvisarpitāḥ // SvaT_11.105 nānākarmavipākaiśca bhuṅkte tadbhāvabhāvitaḥ evaṃ bhuṅkte tu vai yasmāt tasmādbhoktā sa ucyate // SvaT_11.106 tasmiṃstajjño varārohe kṣetre vai kārṣako yathā mahābilāṣamālokya kṛṣedvai lobhalāṅgalaiḥ // SvaT_11.107 vapecca mohabhāvena manovākkāyikaṃ sadā dharmādharmamayaṃ bījaṃ pravikīrya samantataḥ // SvaT_11.108 tasmādvai aṅkurotpattiḥ sukhaduḥkhaphalodayā vardhate kāmakrodhena siktā rāgāmbunā bhṛśam // SvaT_11.109 yasmin deśe ca kāle ca vayasā yādṛśena ca uptaṃ śubhāśubhaṃ karma tatkāle labhate phalam // SvaT_11.110 bhuṅkte tu vividhākāraṃ pūrvakarmavaśādbudhaḥ yasmādevaṃ vijānāti tasmāt kṣetrajña ucyate // SvaT_11.111 viṣayānbudhyate yasmād budhastasmāt prakīrtitaḥ tadevāniṣṭarūpeṇa yadā bhāvayate pumān // SvaT_11.112 budhyamānastu sa tadā adhunā kathayāmi te yadā jugupsate bhogān śubhāṃścaivāśubhāṃstathā // SvaT_11.113 kṛtrimāneva manyeta paraṃ vairāgyamāśritaḥ māyādyavaniparyantam indrajālaṃ tu budhyate // SvaT_11.114 putramitrakalatrāṇi suhṛtsvajanabāndhavāḥ yadarjitaṃ mayā dravyaṃ śubhenāpyaśubhena vā // SvaT_11.115 tadbhokṣyante tvime sarve nirātaṅkā nirākulāḥ ekākī cāhamevaiṣa yāsyāmi yamasādanam // SvaT_11.116 tasmācca na śubhā hyete vairiṇo 'narthakāriṇaḥ svāmīyamapyayaṃ dehaṃ nityameva jugupsate // SvaT_11.117 śukraśoṇitasambhūtaṃ viṣayoragadūṣitam nānāvyādhisamākīrṇaṃ jarāmṛtyubhayākulam // SvaT_11.118 so 'hamasmi malākīrṇe kathamatra ramāmyaham nityamudvignacittastu cintayedvai punaḥ punaḥ // SvaT_11.119 kathaṃ muktirbhavedasmāt saṃsārādduratikramāt evaṃ prabuddho deveśi tallayastatparāyaṇaḥ // SvaT_11.120 sarvārambhavinirmuktaḥ pramuktaḥ procyate tadā prabuddhastu samākhyātaḥ suprabuddhaṃ tu me śṛṇu // SvaT_11.121 dīkṣājñānena yogena caryayāpyatha suvrate yadā prāptaḥ paraṃ sthānam adhvātītaṃ nirāmayam // SvaT_11.122 virajo vimalaṃ śāntaṃ prapañcātītagocaram niṣkampaṃ kāraṇātītaṃ sarvajñaṃ sarvatomukham // SvaT_11.123 sutṛptānādisambuddhaṃ svatantraṃ nityameva hi aluptaśaktivibhavaṃ suprabuddhaṃ sanātanam // SvaT_11.124 tasmin yuktastadātmā vai tadguṇaistu samanvitaḥ suprabuddhaḥ sa evokto bhairavasya vaco yathā // SvaT_11.125 na cādhikāritā dīkṣāṃ vinā yogo 'sti śāṅkare adhunā kathayiṣyāmi bhāvabhedān varānane // SvaT_11.126 karaṇāni daśa trīṇi kāryaṃ ca daśadhā priye ekādaśendriyavadhā ahaṅkārastu vai tridhā // SvaT_11.127 buddhiraṣṭavidhā caiva pañcadhā tu viparyayaḥ nāmānyeṣāṃ vibhāgena kathayāmi yathākramam // SvaT_11.128 pṛthivyāpastathā tejo vāyurākāśameva ca // SvaT_11.129 gandho rasaśca tanmātre rūpatanmātrameva ca sparśaḥ śabdaśca pañcaiva tanmātrāṇīritāni tu // SvaT_11.130 etatte daśadhā kāryaṃ kīrtitaṃ nāmasaṃkhyayā vākpāṇipādaṃ pāyuṃ ca upasthaṃ ca tathā viduḥ // SvaT_11.131 śrotraṃ tvakcakṣuṣī jihvā nāsikā ceti kīrtitam bahiṣkaraṇakaṃ devi daśadhā saṃvyavasthitam // SvaT_11.132 manohaṃkārabuddhyākhyaṃ tridhāntaḥkaraṇaṃ smṛtam mūkatā kauṇyapaṅgutvaṃ tathānutsargatāpi ca // SvaT_11.133 nirānandaśca vijñeyo badhiratvaṃ tathaiva ca śīrṇatā caiva gātrasya tathā cāndhatvameva ca // SvaT_11.134 anāsvādastvagandhaśca anavasthā manasyatha itīndriyavadhāḥ khyātā ekādaśa tu tatkramāt // SvaT_11.135 taijaso vaikṛtākhyaśca bhūtādiśca tṛtīyakaḥ ahaṅkārastridhā prokto mayā ta varavarṇini // SvaT_11.136 dharmo jñānaṃ ca vairāgyam aiśvaryaṃ ca caturthakam adharmaṃ ca tathājñānam avairāgyamanaiśvaram // SvaT_11.137 aṣṭāvete samākhyātā buddherdharmādayo guṇāḥ tamo moho mahāmohas tāmisro 'nyo viparyayaḥ // SvaT_11.138 andhatāmisramityāhur evaṃ pañca viparyayāḥ bhāvabhedāḥ samākhyātāḥ pañcāśatte yathākramam // SvaT_11.139 punaścāṣṭau tu ye buddher bhedā dharmādayaḥ sthitāḥ teṣāṃ bhedā yathā bhinnās tathāhaṃ kathayāmi te // SvaT_11.140 badhnāti saptadhā sā tu puṃsaḥ saṃsāravartmani mocayejjñānabhāvena sāṃkhyajñānaratānnarān // SvaT_11.141 jñānaṃ ca sāttvikaṃ proktaṃ trayo 'nye rājasāḥ smṛtāḥ tāmasāścāpyadharmādyāś catvāro vai varānane // SvaT_11.142 dharmaśca daśadhā prokto jñānaṃ caivāṣṭadhā smṛtam vairāgyaṃ navadhā caivam aiśvaryaṃ cāṣṭadhā viduḥ // SvaT_11.143 eta eva viparyastā adharmādyāḥ prakīrtitāḥ akrodho guruśuśrūṣā śaucaṃ santoṣa ārjavam // SvaT_11.144 ahiṃsā satyamasteyaṃ brahmacaryamakalkatā evaṃ daśavidho dharmaḥ kathitastu varānane // SvaT_11.145 tāraṃ sutāraṃ taraṇaṃ tārakaṃ ca pramodakam pramuditaṃ ramyakaṃ ca sadāpramuditaṃ tathā // SvaT_11.146 etaj jñānaṃ samākhyātaṃ samāsāt parameśvari ambhā ca salilā odhā vṛṣṭisaṃjñā tathāparā // SvaT_11.147 sutārā ca supārā ca sunetrā ca parā smṛtā aṣṭamī ca kumārī syād uttamāmbhasikā tathā // SvaT_11.148 vairāgyaṃ navadhā caiva kathitaṃ tu mayā tava aṇimā laghimā caiva mahimā prāptireva ca // SvaT_11.149 prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ ca tathā param yatrakāmāvasāyitvam aṣṭamaṃ parikīrtitam // SvaT_11.150 aiśvaryamaṣṭadhā caiva kathitaṃ tu varānane krodhaścāguruśuśrūṣā aśaucaṃ ca tataḥ param // SvaT_11.151 asantoṣo 'nārjavaṃ ca hiṃsā cāsatyameva ca steyamabrahmacaryaṃ ca tathā caiva sakalkatā // SvaT_11.152 evameṣa samākhyāto daśadhādharmasaṃgrahaḥ atāramasutāraṃ ca atāraṇamathāpi ca // SvaT_11.153 atārakaṃ ca deveśi caturthaṃ parikīrtitam apramodo 'pramuditam aramyakamathāpi ca // SvaT_11.154 asadāpramuditaṃ tad ajñānaṃ caivamaṣṭadhā anambhā asalilā ca anoghāvṛṣṭireva ca // SvaT_11.155 asutāramasupāram asunetramataḥ param akumārī ca vijñeyān uttamāmbhasikā tathā // SvaT_11.156 anaṇimālaghimā caivāmahimā maheśvari aprāptiraprākāmyaṃ cānīśitvaṃ ca tathaiva ca // SvaT_11.157 avaśitvaṃ tathā caivāyatrakāmāvasāyitā anaiśvaryaṃ ca deveśi aṣṭadhā parikīrtitam anaiśvaryādibhiścaite paiśācādyā adhiṣṭhitāḥ // SvaT_11.158 yathā krameṇa teṣvaṣṭau saṃsthitān kathayāmi te anaiśvaryaṃ hi paiśāce avairāgyaṃ ca rākṣase // SvaT_11.159 yākṣe caiva tadajñānaṃ gāndharve 'dharma eva ca dharmaṃ caiva tathaindre tu jñānaṃ saumye pratiṣṭhitam // SvaT_11.160 prājāpatye tu vairāgyam aiśvaryaṃ brahmaṇi sthitam catuṣṣaṣṭiguṇaṃ caitat pade brāhme vyavasthitam // SvaT_11.161 ṣaṭpañcāśadguṇaṃ tacca prājāpatye vyavasthitam aṣṭacatvāriṃśadguṇaṃ saumye vai parikīrtitam // SvaT_11.162 catvāriṃśadguṇaṃ caiva māhendraiśvaryamucyate dvātriṃśadguṇitaṃ devi gāndharvaiśvaryamucyate // SvaT_11.163 caturviṃśaguṇaṃ yākṣaṃ ṣoḍaśaṃ rākṣasaṃ smṛtam aiśvaryamaṣṭaguṇitaṃ paiśācaṃ parikīrtitam // SvaT_11.164 evaṃ sthitaṃ tadaiśvaryaṃ devayoniṣu suvrate anye saptasvarūpeṇa saṃsthitā devayoniṣu // SvaT_11.165 eta eva susaṃkīrṇā mānuṣeṣu vyavasthitāḥ pradhānaguṇabhāvena sthāvarāntaṃ vyavasthitāḥ // SvaT_11.166 guṇatrayasya vyāptiṃ vai kathayāmi yathāsthitām sattvenādhiṣṭhitā devā brahmādyā maghavāntakāḥ // SvaT_11.167 gandharvayakṣamanujā daityāścaiva tu rājasāḥ yātudhānāḥ piśācāśca tāmasāḥ parikīrtitāḥ // SvaT_11.168 rajaḥsattvotkaṭā jñeyā ṛṣayaḥ saṃśitavratāḥ anyonyābhibhavāste ca pṛthivyāṃ saṃvyavasthitāḥ // SvaT_11.169 atyantatamasāviṣṭāḥ sthāvarāśca sarīsṛpāḥ pādapādavihīnāśca tāmasāḥ parikīrtitāḥ // SvaT_11.170 sarīsṛpādyā vijñeyāḥ sthāvarāntāstu suvrate eṣāmantargatāścānyā anantā eva yonayaḥ // SvaT_11.171 mānuṣeṣu tathānantā bhedānantyavyavasthayā na śakyā gadituṃ tā vai karmānantyaprabhedataḥ // SvaT_11.172 guṇāstu mānuṣe loke dharmādyā eva saṃsthitāḥ dharmādyeṣu nibaddhāni yāni jñānāni suvrate // SvaT_11.173 adharmādyeṣu yāni syus tāni te kathayāmyaham hetuśāstraṃ ca yalloke nityānityaviḍambakam // SvaT_11.174 vādajalpavitaṇḍābhiḥ vivadante hyaniścitāḥ hetuniṣṭhāni vākyāni vastuśūnyāni suvrate // SvaT_11.175 jñānayogavihīnāni devatārahitāni tu dharmārthakāmamokṣeṣu niścayo naiva jāyate // SvaT_11.176 ajñānena nibaddhāni tv adharmeṇa nimittataḥ nirayaṃ te pragacchanti ye tatrābhiratā narāḥ // SvaT_11.177 avairāgyādanaiśvaryaṃ bhuñjate niraye sadā catvāraste varārohe duḥkhadā narake sadā // SvaT_11.178 mohakāḥ sarvajantūnāṃ yataste tāmasāḥ smṛtāḥ dharmeṇaikena deveśi baddhaṃ jñānaṃ hi laukikam // SvaT_11.179 dharmajñānanibaddhaṃ tu pāñcarātraṃ ca vaidikam bauddhamārahataṃ caiva vairāgyeṇaiva suvrate // SvaT_11.180 jñānavairāgyasambaddhaṃ sāṃkhyajñānaṃ hi pārvati jñānaṃ vairāgyamaiśvaryaṃ yogajñānapratiṣṭhitam // SvaT_11.181 atītaṃ buddhibhāvānām atimārgaṃ prakīrtitam lokātītaṃ tu tajjñānam atimārgamiti smṛtam // SvaT_11.182 lokāśca paśavaḥ proktāḥ sṛṣṭisaṃhāravartmani teṣāmatītāste jñeyā ye 'timārge vyavasthitāḥ // SvaT_11.183 kapālavratino ye ca tathā pāśupatāśca ye sṛṣṭirna vidyate teṣāṃ īśvare ca dhruve sthitāḥ // SvaT_11.184 yasmānmokṣaṃ gamiṣyanti apunarbhavakāraṇam laukikānāṃ punaḥ sṛṣṭiḥ punaḥ saṃhāra eva ca // SvaT_11.185 saṃsāracakramārūḍhā bhramanti ghaṭayantravat dharmādyarakasaṃyuktam aṣṭāraṃ cakrakaṃ priye // SvaT_11.186 īśvarādhiṣṭhitaṃ devi nityatyādaṇḍakāhatam malakarmakalāviddhaṃ bhramate kālavegataḥ // SvaT_11.187 laukikādyeṣu jñāneṣu ye teṣvabhiratāḥ priye hetuśāstraparā ye tu ye cānye pāpakarmiṇaḥ // SvaT_11.188 te sarve cāsya cakrasya nāntaṃ paśyanti mohitāḥ laukikādyeṣu ye sādhyā atimārgāntagocare // SvaT_11.189 līlayā sādhayet sarvān śivajñāne mahodaye na sarvaiḥ sādhyate tadvai yato 'tīva sunirmalam // SvaT_11.190 yato yojayate devi abhāve parame pade abhāvaṃ bhāvanātītaṃ prapañcātītagocaram // SvaT_11.191 manobuddhyādinirmuktaṃ hetuvādavivarjitam pratyakṣādipramāṇaiśca vyatītaṃ prabhu cāvyayam // SvaT_11.192 sarvatarkāgamātītaṃ pāśamantravivarjitam sarvajñaṃ sarvagaṃ śāntaṃ nirmalaṃ nirupaplavam // SvaT_11.193 sarvaśaktyātmakaṃ hyekaṃ svatantrānāthanādimat sarvātiśayanirmuktam anādibhavavarjitam // SvaT_11.194 sarvajñānapadātītaṃ śaivaṃ jñānaṃ paraṃ smṛtam evaṃ sṛṣṭāni tattvāni jñānāni ca varānane // SvaT_11.195 tattvairetairjagatsarvaṃ visṛṣṭaṃ sacarācaram bhuvanāni vicitrāṇi śataśo 'tha sahasraśaḥ // SvaT_11.196 tattvābhyantarasaṃsthāni śāstrāṇi vividhāni ca vijñānaṃ kuhakaṃ śilpaṃ siddhisandohalakṣaṇam // SvaT_11.197 sarvaṃ tattveṣu boddhavyaṃ sarvatattveṣu dṛśyate prakriyā śivadīkṣā ca tattvairetairhi labhyate // SvaT_11.198 nāsti dīkṣāsamo mokṣo na vidyā mātṛkā parā na prakriyāparaṃ jñānaṃ nāsti yogastvalakṣakaḥ // SvaT_11.199 tatsarvaṃ kathitaṃ devi śivajñānamahodadhau evaṃ sṛṣṭiḥ samākhyātā sthitiḥ saṃhāra ucyate // SvaT_11.200 mānuṣākṣinimeṣasya aṣṭamāṃśaḥ kṣaṇaḥ smṛtaḥ kṣaṇadvayaṃ tuṭirjñeyā taddvayaṃ tu lavaḥ smṛtaḥ // SvaT_11.201 lavadvayaṃ nimeṣastu jñātavyo gaṇitakramāt daśa pañca nimeṣāśca kāṣṭhā caiva prakīrtitā // SvaT_11.202 triṃśatkāṣṭhāḥ kalā jñeyā muhūrtastriṃśadeva tāḥ muhūrtastu punastriṃśad ahorātrastu mānuṣaḥ // SvaT_11.203 ahorātraśataiścaiva tribhiḥ ṣaṣṭyadhikaiḥ priye saṃvatsarastu vijñeyo mānuṣaḥ kamalekṣaṇe // SvaT_11.204 saṃvatsaraśataṃ pūrṇam āyurjñeyaṃ tu mānuṣam daśa pañca tvahorātrāḥ pakṣastu parikīrtitaḥ // SvaT_11.205 pakṣadvayena māsastu ṛturdviguṇa eva saḥ ṛtudvayena kālaḥ syād ayanaṃ ca tribhistribhiḥ // SvaT_11.206 tābhyāṃ dvyābhyāṃ varārohe varṣaṃ tu parigīyate dakṣiṇaṃ cāyanaṃ rātrir uttaraṃ cāyanaṃ dinam // SvaT_11.207 pitṝṇāṃ tadahorātram anenābdastu pūrvavat evaṃ daivastvahorātras tatrāpyabdādi pūrvavat // SvaT_11.208 dvādaśābdasahasrāṇi vijñeyaṃ tu caturyugam caturbhistu kṛtaṃ devi sahasraistu yathākramam // SvaT_11.209 tretā jñeyā tribhirdevi dvābhyāṃ vai dvāparaḥ smṛtaḥ sahasreṇaiva varṣāṇāṃ vijñeyastu kaliḥ priye // SvaT_11.210 sandhyādvayasya mānaṃ tu kathayāmi yuge yuge śatāni catvāri kṛte tv ādirantaśca kīrtyate // SvaT_11.211 trete śatatrayaṃ jñeyaṃ dvāpare tu śatadvayam kalau cāpi śataṃ jñeyaṃ sandhyāmānamidaṃ smṛtam // SvaT_11.212 laukikena tu mānena punaśca kathayāmi te tricatvāriṃśallakṣāṇi sahasrāṇi ca viṃśatiḥ // SvaT_11.213 laukikena tu mānena tv iyaṃ saṃkhyā caturyuge ekaikasya punardevi yugasya kathayāmi te // SvaT_11.214 daśa sapta ca lakṣāṇi sahasrāṇyaṣṭaviṃśatiḥ kṛtasyaitadbhavenmānaṃ tretāyāṃ kathayāmi te // SvaT_11.215 ṣaṇṇavatiḥ sahasrāṇi lakṣāṇi dvādaśaiva tu tretāyugasya mānaṃ tu dvāparasya nibodha me // SvaT_11.216 catuṣṣaṣṭiḥ sahasrāṇi hy aṣṭau lakṣāṇi suvrate dvāparasya tu mānaṃ ca kalestu kathayāmi te // SvaT_11.217 dvātriṃśattu sahasrāṇi lakṣāṇāṃ ca catuṣṭayam etanmānaṃ kaleḥ proktaṃ samāsāttava suvrate // SvaT_11.218 varṣaistu mānavairdevi mānametadyuge yuge caturyugaikasaptatyā bhavenmanvantaraṃ punaḥ // SvaT_11.219 sandhyāmānavihīnaṃ tu yugairmānaṃ prakīrtitam etaddivyena mānena mānaṃ manvantare smṛtam // SvaT_11.220 varṣamānaiḥ punaścaiva laukikaiḥ kathayāmi te saptaṣaṣṭistu lakṣāṇi triṃśatkoṭyo varānane // SvaT_11.221 sahasraviṃśatirjñeyaṃ mānaṃ manvantare priye caturdaśabhirdeveśi kalpo manvantare bhavet // SvaT_11.222 manvantare vyatikrānte cānyasmin punarāgate pañca varṣasahasrāṇi madhye sandhyā bhavet sadā // SvaT_11.223 ādau sahasraṃ sarveṣām ante cāpi punastathā kalpo brahmadinaṃ proktaṃ caturyugasahasrakam // SvaT_11.224 varṣamānena divyena punaśca kathayāmi te koṭirekā tu varṣāṇāṃ lakṣāṇāṃ caiva viṃśatiḥ // SvaT_11.225 divyenaiva tu mānena brahmaṇastu dinaṃ bhavet ṣaṇṇavatyā sahasraistu sandhyākālaḥ prakīrtitaḥ // SvaT_11.226 laukikena tu mānena adhunā kathayāmi te varṣavṛndāni catvāri tv arbudatrayameva ca // SvaT_11.227 koṭidvayaṃ ca deveśi dinaṃ paitāmahaṃ smṛtam sandhyā koṭitrayaṃ caiva pañca lakṣāṇi kīrtitā // SvaT_11.228 catvāriṃśattathā ṣaṣṭiḥ sahasrāṇi tathaiva ca paścimaḥ sandhirevaṃ hi pūrvasandhyāpi tatsamā // SvaT_11.229 narakaiḥ saha saptānāṃ pātālānāṃ tathā priye lokānāṃ caiva saptānāṃ sthitireṣā prakīrtitā // SvaT_11.230 saṃhāraṃ ca punardevi śṛṇuṣva kathayāmi te brahmaṇaḥ svadinānte vai kalpaḥ saṃhāra ucyate // SvaT_11.231 dinenaikena brāhmeṇa indrāścaiva caturdaśa rājyaṃ kṛtvā kramādyānti manvantaravyavasthayā // SvaT_11.232 tataḥ saṃharate viśvaṃ saptalokāntagocaram supte pitāmahe devi ūrdhvaṃ kālāgnirīkṣate // SvaT_11.233 tasya vai dakṣiṇaṃ vaktraṃ mahājvālāṃ vinikṣipet tasmādvaktrānmahājvālā lakṣayojanavistṛtā // SvaT_11.234 ūrdhvaṃ prayāti sā dīptā tīvravegā suduḥsahā lokeṣu ye sthitā lokā ye ca pātālavāsinaḥ // SvaT_11.235 sukhaduḥkhobhaye kṣīṇe mohaṃ bhūyiṣṭhamāgate sattāmātrāstu te sarve bhavanti brahmaviṣṭape // SvaT_11.236 yāvannodayanaṃ bhūyaḥ sukhaduḥkhādikarmaṇām tāvattiṣṭhanti te mūḍhā yāvadbrahmā na budhyate // SvaT_11.237 rudralokādhipatayaḥ pātālapatayaśca ye kūṣmāṇḍahāṭakādyāstu te tisṭhantyatinirmalāḥ // SvaT_11.238 nirvyāpārāstu te tāvad yāvat sṛṣṭiḥ punarbhavet śūnyabhūteṣu lokeṣu jvālā dahati durdharā // SvaT_11.239 sā dahennarakān devi pātālāni samantataḥ trīṃllokāṃścaiva dahati bhūrbhuvaḥsvaḥpadāntikān // SvaT_11.240 dhūmena ca trayo lokā vinaśyanti varānane mahojanastapaḥsaṃjñāḥ satyaloko 'pi suvrate // SvaT_11.241 tiṣṭhanti mohitātmāno nidrayā te mṛtopamāḥ evaṃ dagdghā jagatsarvaṃ jvālā vaktraṃ viśet punaḥ // SvaT_11.242 tato vānti mahāvātā brahmaniḥśvāsasambhavāḥ nāśayanti ca tadbhasma jagaddāhodbhavaṃ priye // SvaT_11.243 brahmaprasvedajaṃ vāri tajjagat plāvayet punaḥ tenaiva vāriṇā devi jagadekārṇavaṃ bhavet // SvaT_11.244 niśākṣaye punaḥ sthitvā sukhaduḥkhaphalodaye karmataḥ sarvalokasya brahmā lokapitāmahaḥ // SvaT_11.245 śūnyabhūtāṃ samālokya bhagavān prabhuricchayā ṣaḍvidhāṃ kurute sṛṣṭiṃ yathāpūrvavyavasthayā // SvaT_11.246 prathamāṃ tāmasīṃ sṛṣṭiṃ karoti tamasotkaṭān narakān vividhākārān paśūn vai sthāvarāntagān // SvaT_11.247 tamorajaḥsamāveśān mānavān saṃsṛjet punaḥ rajaḥsattvasamāviṣṭaḥ sṛjenmunivareśvaram // SvaT_11.248 gatanidraḥ prabuddhaśca sattvaniṣṭho jagatpatiḥ sṛjeddevān salokāṃśca pūrvayaiva vyavasthayā // SvaT_11.249 tato rudrendrasūryendunakṣatrāṇi graheśvarāḥ adhikāraṃ prakurvanti sve sve viṣayagocare // SvaT_11.250 dine dine sṛjatyevaṃ saṃharecca dinakṣaye dinamānaṃ ca yatproktaṃ rātrisaṃkhyā ca tāvatī // SvaT_11.251 ahorātreṇa cānena abdaṃ vai pūrvavat smṛtam abdānāṃ tu śate pūrṇe mahākalpaḥ sa ucyate // SvaT_11.252 brāhme varṣaśate devi divyānyabdāni me śṛṇu ekanavatikoṭistu tathā lakṣāṇi viṃśatiḥ // SvaT_11.253 tathā saptaiva kharvāṇi nikharvāṣṭakameva ca brāhmaṃ varṣaśataṃ caitaj jñātavyaṃ kālavedinā // SvaT_11.254 daivikena tu mānena mānamitthaṃ prakīrtitam laukikena tu mānena punaścaiva nibodha me // SvaT_11.255 dvātriṃśadabdakoṭyastu tathā kharvāṣṭakaṃ priye kharvadvayaṃ ca deveśi nikharvāḥ pañca eva tu // SvaT_11.256 śaṅkutrayaṃ padmamekaṃ sāgaratrayameva ca etaddevi samākhyātaṃ jñātavyaṃ ca mumukṣubhiḥ // SvaT_11.257 etallaukikamānena brāhmamabdaśataṃ smṛtam ekaṃ daśaguṇaṃ pūrvaṃ śataṃ daśaguṇaṃ tu tat // SvaT_11.258 śataṃ daśaguṇaṃ kṛtvā sahasraṃ parikīrtitam sahasraṃ daśaguṇitam ayutaṃ taddhi kīrtitam // SvaT_11.259 daśāyutāni lakṣaṃ tu niyutaṃ daśatāni ca daśa tāni ca koṭiḥ syād daśa koṭistathārbudam // SvaT_11.260 arbudairdaśabhirvṛndaṃ kharvaṃ daśabhireva taiḥ daśabhistairnikharvaṃ tu śaṅkuḥ syāddaśa tāni tu // SvaT_11.261 śaṅkubhirdaśabhiḥ padmaṃ daśa padmāni sāgaraḥ sāgarairdaśabhirmadhyam antyaṃ tairdaśabhiḥ smṛtam // SvaT_11.262 antyaṃ daśāhataṃ kṛtvā parārdhaṃ parikīrtitam evamaṣṭādaśaitāni sthānāni gaṇitasya tu // SvaT_11.263 mahākalpasya paryante brahmā yāti pare layam viṣṇośca taddinaṃ proktaṃ rātrirvai tatsamā bhavet // SvaT_11.264 anena parimāṇena tasyābdaṃ tu vidhīyate varṣāṇāṃ ca śate pūrṇe so 'pi yāti pare layam // SvaT_11.265 viṣṇorāyuryadevoktaṃ rudrasyaitaddinaṃ bhavet dine dine sṛjatyanyau brahmaviṣṇū prajāpatī // SvaT_11.266 brāhmī ca vaiṣṇavī śaktir adhikārapadaṃ gatā yaṃ cādhitiṣṭhatyātmānaṃ tatsaṃjñāṃ sa prapadyate // SvaT_11.267 tadādhikāraṃ kurute icchayā paramātmanaḥ brahmaviṣṇvindrarudrāśca vidyeśā īśvarastathā // SvaT_11.268 lokādhipāśca deveśi tathā ca bhuvanādhipāḥ grahādimātaro rudrā yoganakṣatrarāśayaḥ // SvaT_11.269 śaktiyuktāstu te sarve bhavanti tadadhiṣṭhitāḥ tatparākramavīryāstu svakīye tu pade sthitāḥ // SvaT_11.270 śivasyaikā mahāśaktiḥ śivaścaiko hyanādimān sā śaktirbhidyate devi bhedairānantyasambhavaiḥ // SvaT_11.271 evaṃ vai kurute sṛṣṭiṃ rudraścaiva dine dine saṃhāraṃ ca dinānte vai rātrirvai tatsamā bhavet // SvaT_11.272 dinarātripramāṇenā-nena syādvatsaro 'sya ca vatsarāṇāṃ śate pūrṇe śatarudradinakṣayāt // SvaT_11.273 so 'pi yāti paraṃ sthānaṃ yadgatvā niṣkalo bhavet tasmin sthāne punaścānyas tatsamaśca prabhurbhavet // SvaT_11.274 raudraśaktisamāyogād brahmaviṣṇvindranāyakaḥ śatarudrāstu deveśi svābdānāṃ tu śatakṣaye // SvaT_11.275 te prayānti paraṃ tattvaṃ tato 'ṇḍaṃ tu vinaśyati sarvabhūtaguṇādhāraṃ sarvatattvālayālayam // SvaT_11.276 saparvatavanodyānadvīpasāgaramaṇḍitam vimānamālākulitaṃ grahanakṣatramaṇḍitam // SvaT_11.277 devadānavagandharvasiddhavidyādharoragaiḥ ṛṣibhirmānuṣādyaiśca saptalokanivāsibhiḥ // SvaT_11.278 narakaiścaiva pātālair yuktaṃ bhuvanamaṇḍitam aśeṣabhuvanādhāramaṇḍamapsu pralīyate // SvaT_11.279 tataḥ kālāgnirudraśca kālatattve layaṃ vrajet aptattvāttu samārabhya yāvanmāyāntagocaram // SvaT_11.280 tatsarvaṃ saṃharet kālaḥ svayameva carācaram tadūrdhvaṃ śuddhamadhvānaṃ yāvacchaktyantagocaram // SvaT_11.281 tatsarvaṃ saṃharedghoram aghoro ghoranāśanaḥ triṣvevaṃ saṃsthito rudraḥ kālarūpī maheśvaraḥ // SvaT_11.282 tataḥ saṃharate toyam amareśaśatātyaye evaṃ bhūtādyāvaraṇapatayaśca śatātyaye // SvaT_11.283 saṃharanti ca deveśi sṛjanti ca parasparam āpastejasi līyante tattejaścānile punaḥ // SvaT_11.284 tathānilo 'mbaraṃ prāpya saha tenaiva līyate tanmātreṣu pralīyante yathotpannāni ca kramāt // SvaT_11.285 tanmātrāṇyapyahaṅkāre sendriyāṇi yathākramam sa buddhau sā ca gahane guṇasāmye pralīyate // SvaT_11.286 guṇasāmyamanirdeśyam apratarkyamanaupamam tasmin jagadaśeṣaṃ tu prasuptamiva tiṣṭhati // SvaT_11.287 paramāṇupramāṇena līnaṃ saṃtiṣṭhate jagat ṣaḍviṃśakasya rudrasya caitaddinamiha smṛtam // SvaT_11.288 prajāḥ prajānāṃ patayaḥ pitaro mānavaiḥ saha sāṅkhyajñānena ye siddhāḥ vedena brahmavādinaḥ // SvaT_11.289 chandaḥ sāmāni coṅkāro buddhistaddevatāḥ priye ahni tiṣṭhanti te sarve parameśasya dhīmataḥ // SvaT_11.290 dinānte tu pralīyante rātryante viśvasambhavaḥ ṣaṭtriṃśattu sahasrāṇi brahmaṇāṃ pralayodbhavāḥ // SvaT_11.291 avyakte ca dinaṃ proktaṃ rudrāṇāṃ tannivāsinām tasmin saṃharate sarvaṃ pradhānasya dinakṣaye // SvaT_11.292 rātryante ca sṛjedbhūyaḥ śrīkaṇṭho viśvanāyakaḥ tasyāpyanena nyāyena parimāṇasthitirbhave // SvaT_11.293 yasmāt pralayakoṭyaśca vyatītāśca sahasraśaḥ tato niyatikālau ca rāgo vidyā kalā tathā // SvaT_11.294 parasparaṃ layaṃ yānti kramāt sarve svamānataḥ kalādyavaniparyantaṃ gahaneśadinakṣaye // SvaT_11.295 nānābhuvanavinyāsaracanādivibhūṣitam saguṇādhāraparyantarudrakṣetrajñasaṅkulam // SvaT_11.296 gahaneśe layaṃ yāti mūlaprakṛtikāraṇe rātryante jāyate bhūyo gahaneśapracodanāt // SvaT_11.297 ahorātrastvayaṃ proktaḥ prākṛtaḥ parameśvari pralayaśca sa evokto bhūtānāṃ parameśvari // SvaT_11.298 prādhānikaparārdhena daśadhāguṇitena tu māyā saṃharate sarvaṃ punaścaiva sṛjejjagat // SvaT_11.299 māyākālaparārdhasya śatadhāguṇitasya ca īśvaraḥ kurute sṛṣṭiṃ punaśca saṃharejjagat // SvaT_11.300 tataḥ sadāśivo devaḥ svamānena ca saṃharet sṛjate ca punarbhūya ātmīye devyaharmukhe // SvaT_11.301 mahāpralaya evoktaḥ sādākhye tu dinadvaye bindutattve layaṃ yāti pañcamantramahātanuḥ // SvaT_11.302 binduṃ caivārdhacandraṃ tu bhittvā caiva nirodhikām nādatattve layaṃ yāti gṛhītvā sacarācaram // SvaT_11.303 nādaḥ sauṣumnamārgeṇa bhittvā brahmabilaṃ priye śaktitattve layaṃ yāti śaktitattvadinakṣaye // SvaT_11.304 parārdhaḥ sa tu vijñeyaḥ kālastu varavarṇini tacca śivatattvasthasya vyāpīśasyāpyaharmukham // SvaT_11.305 tataśca saṃsṛjedbhūyo vyāpī vyomasvarūpiṇi līyate so 'pyananteśe so 'nāthe so 'pyanāśrite // SvaT_11.306 śaktikālaparārdhasya koṭidhāguṇitasya ca anāśritasya devasya dinametat prakīrtitam // SvaT_11.307 anena parimāṇena parārdhaguṇitena tu so 'pi yāti paraṃ sthānaṃ kāraṇaṃ svamanāśrayam // SvaT_11.308 sa kālaḥ sāmyasaṃjñaśca janmamṛtyubhayāpahaḥ tato 'pyūrdhvamameyastu kālaḥ syāt paramāvadhiḥ // SvaT_11.309 nityo nityodito devi akalyaśca na kalyate sa cādhaḥ kalayet sarvaṃ vyāpinyādiṃ dharāvadhim // SvaT_11.310 tuṭyādibhiḥ kalābhiśca devyadhvānaṃ carācaram ūrdhvamunmanaso yacca tatra kālo na vidyate // SvaT_11.311 na kalyaḥ kalyate kaścin niṣkalaḥ kālavarjitaḥ yaḥ śāṅkaryunmanātītaḥ sa nityo vyāpako 'vyayaḥ // SvaT_11.312 tasyādau yādṛśaṃ rūpaṃ kalpānte caiva tādṛśam arūpā rūpanirmuktaḥ so 'nādirbhavavarjitaḥ // SvaT_11.313 sarvajñaḥ sarvakartā ca dānādiguṇavarjitaḥ sa evāpararūpeṇa unmanyā mūrdhni saṃsthitaḥ // SvaT_11.314 devadevo jagannāthaḥ paramātmā śivo 'vyayaḥ paryānukramayogena so 'kāmāt sṛjate jagat // SvaT_11.315 akāmasya kriyā nāsti niṣkriyaśca sṛjet katham evaṃ praśnavaraṃ guhyaṃ kathayasva prasādataḥ // SvaT_11.316 ādityasya maṇeryadvat tāpitādraviraśmibhiḥ vahniḥ saṃjāyate tasmād ravestatra na kāmitā // SvaT_11.317 maṇerapi na kāmitvaṃ tadvaddevasya ceṣṭitam ādityavacchivo jñeyaḥ śaktirmaṇiriva sthitā // SvaT_11.318 ṛtukālamitādvṛkṣāt kālo 'ṅkuraniyojakaḥ yadvacchivasamāyogāt tadvacchakterjagatsthitiḥ // SvaT_11.319 iti svacchandatantre ekādaśaḥ paṭalaḥ samāptaḥ sṛṣṭiḥ sthitiśca saṃhāras tattvānāṃ kathitastvayā jagatsaṃbhavahetuśca tvatprasādācchrutaṃ mayā // SvaT_12.1 tattvavijñānamākhyāhi siddhisteṣu yathā bhavet pṛthivyādi śivāntaṃ ca kathayāmi samāsataḥ // SvaT_12.2 pṛthvī kaṭhinarūpeṇa śṛṇu dehe yathā sthitā māṃse 'sthiṣu tathā caiva snāyulomanakheṣu ca // SvaT_12.3 majjāntreṣu ca vijñeyā pṛthvī pañcaguṇotkaṭā kaphāsṛgāmamūtreṣu rasasvedavasāsu ca // SvaT_12.4 śukre ca saṃgrahe caiva sthitā āpaścaturguṇāḥ pacane dahane caiva tejasyūṣmaṇi saṃsthitam // SvaT_12.5 tejastvevaṃ sthitaṃ devi prakāśe ca trilakṣaṇam vāyurucchvāsaniḥśvāsasparśanavyūhalakṣaṇaḥ // SvaT_12.6 mūtroccāravisargeṣu annapānapraveśane vāyurebhiḥ sthito dehe vijñeyastu dvilakṣaṇaḥ // SvaT_12.7 ekalakṣaṇamākāśaṃ kathayāmi yathā sthitam suṣirātmakaṃ tu vijñeyaṃ navadhā cchidralakṣaṇam // SvaT_12.8 śabdātmakaṃ guṇaṃ h yetat kathitaṃ tava suvrate vāgindriyaṃ vadedvāṇīṃ sā ca vāṇī caturvidhā // SvaT_12.9 saṃskṛtā prākṛtī caiva apabhraṣṭānunāsikā chedanaṃ bhedanaṃ dānaṃ vyadhanaṃ śilpayojanam // SvaT_12.10 grahaṇaṃ vijayaścaiva sarvaṃ hastendriye sthitam samanimnonnatāścaiva loṣṭakaṇṭakavālukāḥ // SvaT_12.11 kardamo jaladurgāṇi rathyāṭṭālakaparvatāḥ pādendriyeṇa gamyante deśāntaragamāgame // SvaT_12.12 utsarge pardite caiva pāyurvai ceṣṭate sadā ānandakṛdupasthaśca gamyāgamyapravartakaḥ // SvaT_12.13 karmasvetāni vartante tena karmendriyāṇi tu buddhīndriyāṇi deveśi vartante buddhiyogataḥ // SvaT_12.14 ṣaḍjākhyarṣabhagāndhāramadhyamāḥ pañcamaḥ priye dhaivato niṣadhaścaiva svarāḥ sapta prakīrtitāḥ // SvaT_12.15 gāndhāro madhyamaḥ ṣaḍjas trayo grāmāśca pārvati saptasvarāstrayo grāmā mūrchanāścaikaviṃśatiḥ // SvaT_12.16 tāna ekonapañcāśad ityetatsuramaṇḍalam sūkṣmaśabdāḥ smṛtā hyete carācararavasthitāḥ // SvaT_12.17 sthūlāṃścaiva pravakṣyāmi yathāvattānnibodha me bherīpaṭahaśaṅkhottho mṛdaṅgapaṇavotthitaḥ // SvaT_12.18 veṇugomukhaśabdaśca mandalo darduro dhvaniḥ tantrīvādyāni citrāṇi karavādyāni yāni ca // SvaT_12.19 saṃyogajaviyogotthāḥ kāṣṭhapāṣāṇavārijāḥ apabhraṃśo 'nunāsikyaḥ saṃskṛtaḥ prākṛto ravaḥ // SvaT_12.20 saptasvarapratiṣṭhāni vyaktāvyaktāni caiva hi uktānuktāni gṛhṇāti śravaṇendriyayogataḥ // SvaT_12.21 śabdo 'sya viṣayo hyeṣa yena budhyeta pudgalaḥ mṛduṃ ca kaṭhinaṃ caiva karkaśaṃ śītalaṃ tathā // SvaT_12.22 uṣṇaṃ ca picchilaṃ loṣṭaṃ kardamaṃ vālukāstathā śarakuntāsighātādi tāḍanaṃ chedanaṃ tathā // SvaT_12.23 etāni vai vijānāti sparśanaṃ ca tvagindriyam sparśo 'sya viṣayo hyeṣa yena budhyeta pudgalaḥ // SvaT_12.24 cakṣurindriyakarmāṇi kathyamānāni me śṛṇu sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritadhūmrakam // SvaT_12.25 kapilaṃ piṅgalaṃ babhru anyānyapi viśeṣataḥ naranārīpaśumṛgāñ jyotiḥ sthāvarajaṅgamam // SvaT_12.26 rūpākṛtiviviktāni cakṣuḥ paśyati sarvadā rūpākhyo viṣayo hyasya yenātmā pratibuddhyate // SvaT_12.27 madhurāmlarasaṃ caiva lavaṇaṃ kaṭu tiktakam kaṣāyamiśraṃ svāduṃ ca jihvā vedayate rasam // SvaT_12.28 raso 'sya viṣayo hyeṣa yena buddhyeta pudgalaḥ surabhirdivyagandhaśca durgandhaścāpyanekadhā // SvaT_12.29 ubhau jighrati nāsāgre viṣayo gandhasaṃjñitaḥ yenāsau budhyate kṣetrī ahaṅkāreṇa mohitaḥ // SvaT_12.30 saṃkalpe ca vikalpe ca daśadhākṣeṣu dhāvati anivāritasandeham ajayyaṃ sarvadehinām // SvaT_12.31 manaśca kathitaṃ hyetad dharmādharmanibandhakam svarūpadharmaṃ vakṣyāmi tanmātrāṇāṃ yathārthataḥ // SvaT_12.32 gandhaṃ tu gandhatanmātraṃ nāsikāgreṇa jighrati jihvayā rasatanmātraṃ rasaṃ gṛhṇāti saṃsthitam // SvaT_12.33 cakṣuṣā rūpatanmātraṃ rūpaṃ gṛhṇātyupāgatam gṛhṇāti sparśatanmātraṃ tvacā sparśamupāgatam // SvaT_12.34 śabdaṃ ca śabdatanmātraṃ gṛhṇāti śravaṇena tu sūkṣmastanmātradharmo 'yaṃ bhūtānāṃ prakṛtikramāt // SvaT_12.35 vaikārikastataścordhvaṃ budhyate yena pudgalaḥ ahaṃ vidvānahaṃ bhogī tv ahaṃ jāto mahākule // SvaT_12.36 ahaṃ dātā ca bhoktā ca tejasvī balavānaham ahaṃ yoddhā ca saṃgrāme śatravaśca mayā jitāḥ // SvaT_12.37 dharmaśīlaśca guṇavān śreyaskartā hyahaṃ param ahaṃ pāpī durācāro mūrkhaścāhaṃ durākṛtiḥ // SvaT_12.38 na dattaṃ na mayā bhuktaṃ matsamo nāsti duḥkhitaḥ ityahaṅkāracittānāṃ mamatvavaśavartinām // SvaT_12.39 ahaṅkāro nibadhnāti saṃsāre dṛḍhabandhanaiḥ trividhasyāpyayaṃ dharmo 'haṅkārasya prakīrtitaḥ // SvaT_12.40 buddhidharmāṃstato vakṣye dharmādīṃstava suvrate dharmo jñānaṃ ca vairāgyam aiśvaryaṃ ca catuṣṭayam // SvaT_12.41 adharmaśca tathājñānam avairāgyamanaiśvaram badhnāti saptadhā sā tu jñānabhāvena mohayet // SvaT_12.42 buddhiścādhyavasāyaṃ ca karoti vividheṣvapi dharmādīnāmathāṣṭānāṃ lakṣaṇāni śṛṇu priye // SvaT_12.43 upavāso japo maunam akrodho 'steyamārjavam satyaṃ śaucaṃ ca dānaṃ ca dayā kṣāntiśca sarvadā // SvaT_12.44 vidyābhyāsaśca lajja ca indriyāṇāṃ ca nigrahaḥ iṣṭāpūrtaṃ tīrthasevā pitṛṇāṃ caiva tarpaṇam // SvaT_12.45 abhayaṃ sarvasattvebhyo jīvitasya ca rakṣaṇam dhīguṇaḥ prathamo hyeṣa dharma ityabhidhīyate // SvaT_12.46 dharmakarmanibaddhānāṃ saṃsāramanuvartinām punarmārtyaṃ punaḥ svargyaṃ tīryak tvaṃ ca punaḥ punaḥ // SvaT_12.47 dharmabhāvaḥ samākhyātaḥ jñānabhāvaṃ ca me śṛṇu caturviṃśatikaḥ piṇḍaḥ karaṇendriyasaṃyutaḥ // SvaT_12.48 prākṛtaḥ sa tu vijñeyo dharmādharmapravartakaḥ akartā nirguṇaścāhaṃ na me bandho 'sti prākṛtaḥ // SvaT_12.49 prakṛtyā kāritaṃ manye vāsanādeva mucyate sāṅkhyajñānaṃ mayā proktaṃ prakṛteryena mucyate // SvaT_12.50 muktaṃ prakṛtibandhāttaṃ punarbadhnāti ceśvaraḥ baddhaḥ saṃsarate bhūyo yāvaddevaṃ na vindati // SvaT_12.51 īśvaraṃ sṛṣṭikartāraṃ sarvajantunibandhakam vairāgyātsantyajetputrān dārāniṣṭānsusaṃmatān // SvaT_12.52 hastyaśvarathayānāni suhṛdbhogadhanāni ca upavāsaṃ japaṃ tīrthaṃ pañcāgniṃ jalaśāyitām // SvaT_12.53 upāsyaitāni ghorāṇi dehaṃ santyajati kṣaṇāt girivṛkṣajalāgnibhyaḥ prahārodbandhanāśanaiḥ // SvaT_12.54 vairāgyaṃ tu samāśritya kurute sāhasānyapi aiśvaryabhāvamāpanno dravyaistṛptiṃ na gacchati // SvaT_12.55 na dārairna dhanairbhāgaiḥ parivārairna vāhanaiḥ tapo vratāni mantrāṃśca aiśvaryārthe tu sādhayet // SvaT_12.56 yuddhaṃ dyutaṃ tathā māyāṃ cauryaṃ cānṛtahiṃsanam anyānyapi tvayuktāni visrambhacchalaghātitām // SvaT_12.57 aiśvaryabhāvamāpannaḥ karoti ca bahūnyapi prāṇihiṃsārato nityaṃ caurikānṛtadambhavān // SvaT_12.58 yācako duḥkhadātā ca bhaveccādharmaceṣṭitam nāstidharmo na cādharmaḥ svargaṃ mokṣaṃ ca ko gataḥ // SvaT_12.59 ajñānabhāvamāpannaḥ sarvaṃ mithyeti bhāṣate nityaṃ duḥkhī parapreṣyo bhāraṃ yānaṃ vahannapi // SvaT_12.60 kṛcchrajīvī ca satatam avairāgye na khidyate rājyaṃ kṛtvā tu sāmantaḥ sāmantyādgrāmabhugbhavet // SvaT_12.61 grāmādbhraṣṭastadardhena vartate 'sāvanīśvaraḥ na śocati na codvignaḥ krīḍate pūrvarājyavat // SvaT_12.62 anaiśvaryasya bhāvo 'yam evaṃ te samudāhṛtaḥ avyaktaṃ triguṇaṃ vakṣye saṃsārasya pravartakam // SvaT_12.63 yasmācca jagadutpattiḥ prakṛtistena cocyate asya dharmaṃ pravakṣyāmi rajaḥ sattvatamo 'bhidham // SvaT_12.64 prakāśabhāvaḥ sattvaṃ ca dharmaḥ sattvasamāśritaḥ saṃvibhāgī ca satataṃ nityaṃ sattvopakārakaḥ // SvaT_12.65 kṣamādayāsamāyukto jñānavijñānapāragaḥ prītirdānaṃ dhṛtirmedhā tapaḥ śaucaṃ damastathā // SvaT_12.66 ṛtavāksamadṛṣṭiśca divyabuddhiprabodhanam yasminnete sadā dharmā bhavanti puruṣottame // SvaT_12.67 sa sāttvikastu vijñeyaḥ rajodharmāṃśca me śṛṇu nistriṃśaścātilobhī ca vidveṣī krodhanastathā // SvaT_12.68 kāmī harṣasamāviṣṭo duḥkhārtaḥ paryaṭetsadā mānī dambhasamāyukto 'pyahaṅkāre vyavasthitaḥ // SvaT_12.69 nityaṃ yuddharataḥ śūraḥ rājasaṃ guṇalakṣaṇam kāmakrodhābhibhūtatvaṃ lobhena ca samanvayaḥ // SvaT_12.70 īrśyā dambho viṣādaśca mada unmāda eva ca nidrālasya makarmitvaṃ daurmedhyājñānite tathā // SvaT_12.71 adharmatābuddhimattvaṃ nāstikyaṃ chalacittatā tamaḥ cihnāni caitāni dṛśyante yatra mānave // SvaT_12.72 tāmasaḥ sa tu vijñeyaḥ puruṣaḥ kaluṣāśayaḥ etatriguṇamavyaktaṃ triguṇaṃ sāmudāhṛtam // SvaT_12.73 etatsamyagviditvā tu mucyate prākṛtairguṇaiḥ guṇadharmā na caivāhaṃ buddhyahāṃkṛdguṇo nahi // SvaT_12.74 karaṇendriyahīnaśca bhūtatanmātravarjitaḥ akartā nirguṇaścāhaṃ cinmātraḥ puruṣaḥ smṛtaḥ // SvaT_12.75 mānasaṃ vācikaṃ caiva śārīraṃ karma yatkṛtam prakṛtyā kāritāṃ manye akartā puruṣaḥ smṛtaḥ // SvaT_12.76 evaṃ saṃnyasya karmāṇi vartate naca nityaśaḥ nāhaṃ kartā na me bandha evaṃ budhyeta yo naraḥ // SvaT_12.77 prakṛteḥ sa vimucyeta yāvanna sṛjatīśvaraḥ sāṅkhyajñānena saṃmūdho muktirityabhimanyate // SvaT_12.78 na hi muktirbhavettasya kaṃcitkālaṃ videhatā tiṣṭhetprakṛtinirmuktaḥ sṛṣṭisaṃhāravarjitaḥ // SvaT_12.79 yāvatkarotyasau sṛṣṭim īśvaraḥ parameśvaraḥ tāvatprakṛtibandhena saṃsāre kṣipyate punāḥ // SvaT_12.80 kṣiptaḥ saṃsarate bhūyaḥ saṃsāre ghorasāgare dharmādhārmanibaddhastu sāṅkhyajñānena mohitaḥ // SvaT_12.81 ahaṃ kartā ca bhoktā ca īśvarobalavānaham mamatvenaiva saṃmūḍho bhrāmyate ghaṭayantravat // SvaT_12.82 sāṅkhyajñānaṃ mayā proktaṃ śṛṇu dhyānādhidaivatam pṛthvīṃ kaṭhinarūpeṇa catuḥ sāgaramekhalām // SvaT_12.83 saparvatavanākīrṇāṃ mṛgapakṣisamākulām susthitāṃ pītavarṇābhām ūbījena samanvitām // SvaT_12.84 dhyātvā tatsiddhimabhyeti viṣasattvānnivārayet acālyaḥ sarvabhūtānāṃ yathaiva vasudhā bhavet // SvaT_12.85 jalāpūritasarvāṅgo jaladhyānena pūrayet evamabhyasyamānastu viṣasattvānvināśayet // SvaT_12.86 tṛṣṇādāhavinirmukta ītibhiśca vivarjitaḥ jagadāpūrayetsiddhaḥ pūrvabījasamanvitaḥ // SvaT_12.87 kuryātkarmasahasrāṇi svabījena tu bījitaḥ kṛṣṇareṇvātmako vāyur dhyeyo bījena saṃyutaḥ // SvaT_12.88 pūrayedvai jagaddehān siddhaścāścaryakārakaḥ suṣirātmakaṃ svadehaṃ tu jagacca suṣirātmakam // SvaT_12.89 dhyāyetprakṛtibījena citrakarmāṇi kārayet vāgindriye tathā vahnir dhyāto vāksiddhidāyakaḥ // SvaT_12.90 indraḥ pāṇāvabhidhyātaḥ bāhuśālī tvajeyakaḥ pādayordūrasaṃcāraṃ dhyāto viṣṇuḥ prayacchati // SvaT_12.91 pāyau mitraḥ sito dhyātaḥ pāyuvyādhivināśakaḥ śiśne prajāpatiṃ śyāmaṃ dhyāyedyuktena cetasā // SvaT_12.92 jitendriyaśca bhavati tv icchayā ramate śatam śrotrendriye diśaścitrā dhyāyedvījena saṃyutāḥ // SvaT_12.93 sakṛduktaṃ ca gṛhṇāti digyātrā caiva siddhyati mārutaṃ kṛṣṇarūpeṇa dhyāyettu tvaci saṃsthitam // SvaT_12.94 yaḥ sa daṃṣṭrādyabhedyaḥ syāt na kvaciñjāyate vyathā ādityaṃ cakṣuṣi dhyāyej jihvāyāṃ varuṇaṃ tathā // SvaT_12.95 nāsāyāṃ pṛthivīṃ pītāṃ manasīnduṃ tathaiva ca pītakaṃ gandhatanmātraṃ rasatanmātrakaṃ sitam // SvaT_12.96 raktaṃ tu rūpatanmātraṃ kṛṣṇaṃ tu sparśasaṃjñitam arūpaṃ śabdatanmātraṃ dhyātavyaṃ bindurūpi ca // SvaT_12.97 viṣayeṣvīpsitāṃ siddhiṃ jānāti ca vicintitam vaikārike tathā rudro dhyātavyaḥ siddhimicchatā // SvaT_12.98 dhyānātsiddhimavāpnoti muktāhaṅkārabandhanām brahmāṇaṃ buddhisaṃsthaṃ tu dhyāyedyuktena cetasā // SvaT_12.99 smaranvai pūrvabījena jñānaughaḥ saṃpravartate divyā ca jāyate buddhiḥ saṃśayocchittikārikā // SvaT_12.100 bhūtaṃ bhavyaṃ bhaviṣyacca pratyakṣaṃ saṃprajāyate prakṛtiḥ kṛṣṇavarṇā tu raktaśuklā virājate // SvaT_12.101 raktaṃ ca hṛdayaṃ tasyāḥ bahupādabhujānanā dhyātavyā tattvabījena yadīcchetsiddhimātmanaḥ // SvaT_12.102 siddhaścaiva svatantraśca divyadṛṣṭiśca jāyete ṣaṇmāsābhyāsayogena divyā dṛṣṭiḥ pravartate // SvaT_12.103 trailokye yatpravarteta pratyakṣaṃ tasya jāyate eṣa te prākṛto yoga uktaḥ mokṣakaraḥ paraḥ // SvaT_12.104 ataḥ paraṃ tu puruṣaḥ padmamadhye vyavasthitaḥ citsvarūpaśca sarveṣu dehamāpūrya saṃsthitaḥ // SvaT_12.105 sa jīva iti vikhyāto yena jīvati tatpuram nirgatena mṛtā yena acetāḥ śīryate tanuḥ // SvaT_12.106 badhyate mucyate 'sau vai sukhaduḥkhāni vetti ca na tasya rūpaṃ varṇo vā pramāṇaṃ dṛśyate kvacit // SvaT_12.107 na śakyaḥ kathituṃ vāpi sūkṣmaścānantavigrahaḥ vālāgraśatabhāgasya śatadhā kalpitasya tu // SvaT_12.108 tasya sūkṣmataro jīvaḥ sa cānantyāya kalpate ādityavarṇaṃ rukmābham abbindumiva puṣkare // SvaT_12.109 paśyanti tārakamiva yogino divyacakṣuṣā rāgavidyākalopetaḥ kālabaddho hi rūpavān // SvaT_12.110 śyāmavarṇena vijñeyā sthitā jīvasya devatā dakṣiṇena sitāṅgī tu vāmenāsitarūpiṇī // SvaT_12.111 tadvarṇāni ca vaktrāṇi maṇḍalāni viśeṣataḥ karmabandhena badhnāti sukhaduḥkhaṃ prayacchati // SvaT_12.112 niyatiṃ ca vijānīyād anivāryāṃ surāsuraiḥ pūrvabījasahadhyānā dvirūpeṇa samanvitā // SvaT_12.113 dhyānātsiddhimavāpnoti niyateśca vimucyate trinetraṃ ca caturvaktraṃ kṛṣṇavarṇaṃ caturbhujam // SvaT_12.114 saṃharantaṃ durādharṣam anantaṃ kālamīśvaram svabījadhyānarūpajñaḥ kālena nahi kalyate // SvaT_12.115 cakravatparivartante kāladhyānavivarjitāḥ evaṃ kālaṃ sadā dhyāyet dhyeyasiddhiśca jāyate // SvaT_12.116 rāgaṃ tu raktavarṇaṃ vai vidyāṃ śyāmāṃ sulocanām sitavarṇāṃ kalāṃ dhyāyec cetanyonmīlinīṃ tu tām // SvaT_12.117 kṛṣṇavarṇā ca raktākṣī dīrghadantā sulocanā kacordhvapiṅgakeśī ca sthūlakāyā mahodarī // SvaT_12.118 yā pātayati bhūtāni brahmādyāni punaḥ punaḥ nirvairaparipanthitvān māyā granthirduruttarā // SvaT_12.119 sāṅkhyavedapurāṇajñā anyaśāstravidaśca ye na tāṃ laṅghayituṃ śaktā ye cānye mokṣavādinaḥ // SvaT_12.120 kliśyanti māyayā bhrāntā amokṣe mokṣalipsayā svabījadhyānayogena pūrvadhyānasvarūpataḥ // SvaT_12.121 dīkṣāsinā ca tāṃ chittvā viśanti śivamavyayam caturvarṇā bhavedvidyā sā varṇavyāpinī smṛtā // SvaT_12.122 sitaraktapītakṛṣṇā dhyātavyā suṣirātmikā ākāśavāyumārūḍhā rūpayauvanaśālinī // SvaT_12.123 svabījena tu sā dhyeyā tatsiddhiścaiva jāyate divyā siddhiramoghā tu siddhavidyaśca jāyate // SvaT_12.124 veda lokāṃstataḥ sarvān kāmarūpī sa gacchati kuṅkumābhaṃ ca nāreśaṃ trinetraṃ tu jaṭādharam // SvaT_12.125 pūrvānanamabhidhyāyet vāyubhakṣasya yatphalam tatpuṇyaphalamāpnoti aśvamedhāyutasya ca // SvaT_12.126 jagacca vaśamāyāti kramate siddhimeti ca ṣaḍbhirmāsairasandehaḥ dakṣiṇaṃ ca tathaiva hi // SvaT_12.127 nīlāmbudapratīkāśaṃ piṅgabhrūśmaśrulocanam bhrukuṭīkarālavaktraṃ ca kapālāhi vibhūṣitam // SvaT_12.128 bahurūpajaṭādhāraṃ dakṣiṇaṃ tasya cintayet sukhaduḥkhavināśāya ītijvaravināśanam // SvaT_12.129 viṣagrahādi sarvaṃ tu dhyānānnāśayate kṣaṇāt agnivajjvalate yogī jarāmṛtyuvivarjitaḥ // SvaT_12.130 kramate sarvalokānvai siddhaśca samatāṃ vrajet sitaṃ trinayanaṃ devi sākṣāsūtrakamaṇḍalu // SvaT_12.131 paścimaṃ vadanaṃ dhyāyed divyasiddhipradāyakam hatvā prāṇisahasrāṇi paradāraśatāni ca // SvaT_12.132 alepako viśuddhātmā siddhiṃ prāpya śivo bhavet trinetramuttaraṃ vaktraṃ raktotpalasamadyuti // SvaT_12.133 dhyānāttasya jagatsarvaṃ vaśameti na saṃśayaḥ tapate varṣate caiva sṛjate saṃharatyapi // SvaT_12.134 īpsitāṃ labhate siddhiṃ yo 'bdamekaṃ tu cintayet sitamūrdhvaṃ sadā dhyāyec chūlahastaṃ jaṭādharam // SvaT_12.135 vyāghracarmapārīdhānaṃ sākṣāsūtrakamaṇḍalu vīṇāḍamaruhastaṃ ca nāgayajñopavītakam // SvaT_12.136 candramūrdhordhvaliṅgaṃ ca dhyāyennityaṃ maheśvaram anenaiva tu dehena sarvajñaḥ kāmarūpavān // SvaT_12.137 ghaṇṭānādasya vā dhyānāt siddhiḥ ṣāṇmāsikī bhavet īpsitā martyaloke tu siddhistasya prajāyate // SvaT_12.138 liṅgadhyānaṃ tu yaḥ kuryāt pūrvabījena saṃyutam māsenaikena paśyetsa sūkṣmaṃ liṅgaṃ tanūpari // SvaT_12.139 śuddhasphaṭikasaṅkāśaṃ taddṛṣṭvā tu vimucyate siddhistu mānuṣe loke ṣaṇmāsena prajāyate // SvaT_12.140 trailokyadarśane buddhiḥ pratyakṣā tasya jāyate ākrāmetsarvalokāṃśca īśvareṇa samo bhavet // SvaT_12.141 somārkau cakṣuṣī syātāṃ cakre vai dhī rathasya tu tanmātrāṇi hayāstasya manaḥ sārathi coditaḥ // SvaT_12.142 ahaṃkāro bhavedyoddhā guṇaścāsya mahādhanuḥ indriyāṇi śarāstasya mṛgo dharmaḥ prakīrtitaḥ // SvaT_12.143 evaṃ sa krīḍate yogī paramātmani hṛtsthite puṇyapāpairvartamāna icchayā parameśvari // SvaT_12.144 nāhaṃ kartā na me bandhaḥ sarvamīśvarakāraṇam matvā ceśvaravijñānaṃ sarvakarmaṇi santyajet // SvaT_12.145 dharmādharmasya kartṛtve prerako hṛdi saṃsthitaḥ tamahaṃ śaraṇaṃ prāpto na me bandho 'sti kaṛtṛtā // SvaT_12.146 sadāśivo 'ṣṭabhedena pūrvabījasamanvitaḥ dhyeyaḥ pūrvoktarūpeṇa tatsiddhiphalamicchatā // SvaT_12.147 nādaṃ vai vyāpakaṃ dhyāyed ahorātrāyaneṣu ca dakṣiṇottarasaṃkrāntyā viṣuvajjñasya mokṣadaḥ // SvaT_12.148 vaṃśadhvanisamaprakhyaḥ śāntanādastu sa smṛtaḥ sadāśivaḥ sa vijñeyaḥ dhyānātsiddhiphalaṃ śṛṇu // SvaT_12.149 māsamātreṇa tejasvī vāgīśastu dvitīyake tṛtīye paśyate siddhān divyadṛṣṭiścaturthake // SvaT_12.150 siddhistu mānuṣe loke vatsarārdhe na saṃśayaḥ divyāsiddhistathābdena sāyujyaṃ tu dvitīyake // SvaT_12.151 ṣaṇmukhīkaraṇaṃ kṛtvā dhyāyeddevaṃ sadāśivam aṅguṣṭhābhyāṃ śrutī netre tarjanīmadhyamākramāt // SvaT_12.152 śeṣābhyāṃ vṛṇuyādghrāṇe ṣaṇmukhe kila baddhadhīḥ daśadhā varṇarūpeṇa dṛśyate ca sadāśivaḥ // SvaT_12.153 sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritapiṅgalam nīlaṃ citrakavarṇaṃ tu sphaṭikābhaṃ manoramam // SvaT_12.154 dṛṣṭvā sarvāṇi rūpāṇi tyajettani vicakṣaṇaḥ ekameva tu gṛhṇīyād anye tu guṇarūpakāḥ // SvaT_12.155 candramaṇḍalasaṅkāśaṃ vidyutpuñjanibhekṣaṇam tārakācalitākāraṃ bindumevaṃ vilakṣayet // SvaT_12.156 nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca ābhiḥ kalābhiḥ saṃyukto dhyātavyo bindurīśvaraḥ // SvaT_12.157 bindudhyānaṃ samākhyātaṃ śaktilakṣaṃ nibodha me khaṃ vīkṣya mīlitākṣo yad udyadbhāskarasannibham // SvaT_12.158 īkṣate ca mahattejaḥ śaktiḥ prabhvīti sā smṛtā pītā raktā tathā kṛṣṇā sphaṭikābhā manoramā // SvaT_12.159 draṣṭavyā pāramā śaktiḥ tāṃ dṛṣṭvā śivatāṃ vrajet vyāpinīṃ ca tataścordhve pañcarūpāṃ vicintayet // SvaT_12.160 kāraṇaiḥ svaiḥ samopetāṃ dhyātvā svacchandatāṃ vrajet samanāmunmanāṃ coktāṃ dhyāyedyuktena cetasā // SvaT_12.161 dhyānātsiddhimavāpnoti vyāpakaḥ prabhurakhyayaḥ tataścordhve śivaḥ śāntaḥ pūrvaṃ vai kathito mayā // SvaT_12.162 cakṣuṣā yaśca dṛśyeta vāco vā yaśca gocaraḥ manaścintayate yāni buddhiryāni vyavasyati // SvaT_12.163 ahaṃkṛtāni yānyeva yacca vedyatayā sthitam yaśca nāsti sa tatraiva tv anveṣṭavyaḥ prayatnataḥ // SvaT_12.164 yatra tatra sthito deśe yatra tatrāśrame rataḥ sukhāsīnaḥ saṃyatātmā ekacittaḥ samāhitaḥ // SvaT_12.165 svacchandaṃ samanusmṛtya abhāvaṃ bhāvayetsadā bhāvanāttasya tattvasya tatsamaścaiva jāyate // SvaT_12.166 ye dharmāstasya cākhyātāḥ pūrvaṃ te varavarṇini taistu dharmaiḥ samāyukti yogī vai bhavati priye // SvaT_12.167 svarūparūpakadhyānaṃ tattvānāṃ kathitaṃ mayā evaṃ jñātvā ca dhyātvā ca siddhyate mucyate 'pi ca // SvaT_12.168 iti svacchandatantre dvādaśaḥ paṭalaḥ sāraṃ yadasya tantrasya yāgaṃ tu parameśvara tamākhyāhi samāsena sādhakānāṃ hitāya vai // SvaT_13.1 mūlabījākṣaraṃ mantranāyakaṃ paramīśvaram praṇavāsanamārūḍham aṅgavaktraiḥ samanvitam // SvaT_13.2 pūrvoktadravyasaṃghātaiḥ pūjayet parameśvaram sa eva homavinyāsaḥ dīkṣā saiva prakīrtitaḥ // SvaT_13.3 daśalakṣaṃ japedyastu ekacittaḥ samāhitaḥ samudragasarittīre sahāyaiḥ parivarjitaḥ // SvaT_13.4 homayennaramāṃsasya lakṣamekaṃ saguggulam jitendriyaikacittastu brahmacarye vyavasthitaḥ // SvaT_13.5 asādhyaṃ sādhayeddevi nātra kāryā vicāraṇā yāni kānīha karmāṇi catuṣpīṭhasthitāni ca // SvaT_13.6 adhamānyatha madhyāni hy uttamāni varānane tāni siddhyanti deveśi bhairavasya vaco yathā // SvaT_13.7 athātaḥ sampravakṣyāmi kārikākośamuttamam yaṃ jñātvā devadeveśi vicarantīha sādhakāḥ // SvaT_13.8 abhimukhakhaḍgani pātitaśūraśiraḥ śoṣitaṃ samādāya / raktālaktakalikhitaṃ sādhyatanau mantrayuktamabhidhānam // SvaT_13.9* pretānale sutaptaṃ vidhāya niśi yatkṛte śataṃ japati / asurendracakravartinamasurendraguruṃ vā tamānayatyanilavegāt // SvaT_13.10* pretālaktakalikhitaṃ naraśirasi pretavahnisantaptam / yamalokādapyacirādānayati balena pūrvavat sādhyam // SvaT_13.11* mṛtanāryā vāmapadādudbaddhāyāstu pāṃsulīṃ samādāya / rudhirālaktakarocanayā sādhyatanuṃ mantrasaṃyuktām // SvaT_13.12* khadirānale sutaptāṃ rātryardhe sammukho japaśatena / ānayati śacīmahalyāmathavā divasasya śatabhāgāt // SvaT_13.13* udbaddhastrītanuvāmāṅghreḥ pāṃsulīṃ samādāya / pretālaktakanijarudhirarocanābhirvilikhya sādhyatanum // SvaT_13.14* pretānale sutaptāṃ śatābhijaptāṃ svanāmamantrayutām / kṛtvā yakṣasurāsurapannaganārīḥ samānayatyāśu // SvaT_13.15* nijavāmakare 'laktakarocanayā sādhyanāma parilikhitam / mantravidarbhitametajjapaśatayuktaṃ sutāpitaṃ rātrau // SvaT_13.16* khadirānale vidhūme 'suragurumapyānayatyanilavegāt / sādhyamabhidhānalikhitaṃ bhūmitale gairikeṇa raktena // SvaT_13.17* gandhodvartitavāmahastena tu tattvabījayuktena / ākramya bhūmilikhitaṃ sādhyābhimukho 'rdharātrakāle tu // SvaT_13.18* kṣitipatimapi sāmātyaṃ cānayati nimeṣaśatabhāgāt / nṛkapālamadhyalikhitaṃ rocanayā raktamiśrayā sādhyam // SvaT_13.19* nāma ca tasya lalāṭe mantreṇa vidarbhitaṃ samālikhya / gandhodakena liptaṃ nṛkapālaṃ vai dvitīyamādāya // SvaT_13.20* kṛtvā kapālasampuṭamatha mṛtasūtreṇa veṣṭayet samyak / khadirāṅgārasutaptaṃ sikthakaliptaṃ tu tatpunaḥ kṛtvā // SvaT_13.21* yāvat sikthakametat kapālalagnaṃ vilīyate tāvat / surapatimapyākarṣati japaśatayogānnimeṣamātreṇa // SvaT_13.22* bhittau gairikalikhitaṃ mantrārṇavidarbhitaṃ tadabhidhānam / sādhyābhimukho rātrau vāmakarākrāntamatha japan kruddhaḥ // SvaT_13.23* kroṅkārāṅkuśayogādānayati surāsurān kṣipram / raṇaśastraghātapatitaṃ narapiśitaṃ trimadhusaṃyutaṃ juhuyāt // SvaT_13.24* viparītacakramudrāṃ baddhvā sādhyaṃ tu nikṣipenmadhye / sampīḍitakarasampuṭavihvalavaktraṃ karāntare dhyātvā // SvaT_13.25* ānayati mahāpuruṣaṃ kṣitipatimapi divasaśatabhāgāt / śitaśastrapātarahitadhvajanaraśīrṣaṃ pragṛhya lakṣamayutam // SvaT_13.26* tatra trirūpagaditaṃ dhāma likhitvābhipūjayedyastu / tasya haripavanakamalajadhanadayamendrāḥ sasiddhagandharvāḥ // SvaT_13.27* vividhavarasiddhijātaṃ vidadhati vicitrāstathāparāḥ siddhīḥ / vyaktāvyaktaṃ tathā vyaktamavyaktaṃ tu trirūpakam // SvaT_13.28* dhāmacārādhayet samyak tatra yastu vicakṣaṇaḥ jāyate trividhā siddhir girirājatanūdbhave // SvaT_13.29 suniścitamateḥ samyag girirājasya tasya vai raktacandanadhūliṃ tu rājikāṃ lavaṇaṃ tathā // SvaT_13.30 pādadhūliṃ tu sādhyasya ekīkṛtya tu peṣayet japan svacchandadevaṃ tu nirmathnaṃśca karadvayam // SvaT_13.31 citāgnau juhuyāccūrṇaṃ cāṇḍālāgnāvathāpi vā sādhyasyābhimukho bhūtvā prayogamimamācaret // SvaT_13.32 śatamekaṃ japedyāvat tāvadākarṣayennṛpam vaśamāyāti bhūnātha ātmanā ca dhanena ca // SvaT_13.33 siddha eṣa prayogastu nānyathā te vadāmyaham tāmeva dhūliṃ saṃgṛhya lohacūrṇavimiśritām // SvaT_13.34 śmaśānacīrake baddhvā saptajaptāṃ catuṣpathe nikhanyāṣṭāṅgulaṃ bhūmau ripunāmasamanvitām // SvaT_13.35 nikṣipedyasya nāmnā tāṃ sa kṣaṇāt stambhito bhavet tāmeva dhūliṃ saṃgṛhya pañcakonmattasaṃyutām // SvaT_13.36 baddhvā tāṃ pretavastreṇa ripunāmasamanvitām śatajaptāṃ tu tāṃ kṛtvā śmaśāne nikhaned drutam // SvaT_13.37 bhavatyunmattakaḥ sādhya uddhṛtāyāṃ tu mucyate uddhṛtaṃ vastramādāya kṣīreṇa pariśodhayet // SvaT_13.38 pratyānayanametaddhi siddhameva na saṃśayaḥ atha raktāśvamārasya kusumāni samāharet // SvaT_13.39 śatamaṣṭottaraṃ teṣāṃ śatajaptaṃ tu kārayet sakṛjjaptena puṣpeṇa liṅgamūrdhani tāḍayet // SvaT_13.40 evaṃ dine dine kuryād daśāhaṃ susamāhitaḥ tatastvekādaśaitāni saṃgṛhya kusumāni tu // SvaT_13.41 mahānadīṃ tato gatvā tatraikaikaṃ pravāhayet ānupūrvyeṇa sarvāṇi sakṛjjaptvā tu mantravit // SvaT_13.42 yatteṣāṃ paścimaṃ puṣpaṃ pratisrotaḥ prayāti hi tadgṛhītvāmbusammiśraṃ dantairaspṛṣṭamāpibet // SvaT_13.43 tato 'śvamārakusumaṃ raktaṃ vai śatamantritam tarjanyagre tu tatkṛtvā aṅguṣṭhenākramed budhaḥ // SvaT_13.44 bhrāmayet savyataḥ puṣpaṃ yasya nāmnā tu mantravit svacchandaṃ japamānastu tamākarṣayate drutam apasavyaṃ bhrāmayitvā punastasya visarjanam // SvaT_13.45 iti svacchandatantre trayodaśaḥ paṭalaḥ mudrāṇaṃ lakṣaṇaṃ vakṣye asmiṃstantre yathāsthitam uttānamañjaliṃ kṛtvā kapālaṃ parikīrtitam // SvaT_14.1 tiryakkṛtvā karaṃ vāmaṃ kaniṣṭhādyaṅgulitrayam aṅguṣṭhenākrameddevi ṛjvīṃ kṛtvā pradeśinīm // SvaT_14.2 parāṅmukhaṃ karaṃ kṛtvā skandhadeśe niveśayet khaṭvāṅgaṃ kīrtitaṃ hyetat khaḍgamudrāṃ nibodha me // SvaT_14.3 aṅguṣṭhenākrameddevi sakaniṣṭhāmanāmikām madhyamāṃ tarjanīṃ cordhvaṃ khaḍgamudrā prakīrtitā // SvaT_14.4 muṣṭiṃ baddhvā kaniṣṭhāṃ ca prasāryeta varānane ātmanaḥ sammukhaṃ kṛtvā spharaste kathito mayā // SvaT_14.5 muṣṭiṃ baddhvā tu deveśi tarjanyūrdhvaṃ tu kuñcayet aṅkuśaḥ kathito hyeṣa pāśamudrāṃ nibodha me // SvaT_14.6 tarjanīṃ vartulāṃ kṛtvā mūle 'ṅguṣṭhasya yojayet pāśastu kathito hyeṣa duṣṭajālanibandhakaḥ // SvaT_14.7 muṣṭiṃ baddhvā varārohe samprasārya pradeśinīm nārācastu samākhyātaḥ samāsāttava bhairavi // SvaT_14.8 muṣṭiṃ baddhvā prasāryeta tarjanyaṅguṣṭhakaṃ priye agre nikuñcayet kiñcit pinākaṃ parikīrtitam // SvaT_14.9 agraprasārito hastaḥ śliṣṭaśākho varānane parāṅmukhaṃ tu taṃ kṛtvā tv abhayaḥ parikīrtitaḥ // SvaT_14.10 vāmaṃ bhujaṃ prasāryaiva jānūpari niveśayet prasṛtaṃ darśayeddevi varaḥ sarvārthasādhakaḥ // SvaT_14.11 ghaṇṭākāraṃ karaṃ vāmaṃ kṛtvā caiva tvadhomukham dakṣahastasya tarjanyā ghṛṣed ghaṇṭā prakīrtitā // SvaT_14.12 kaniṣṭhikāṃ samākrāmed aṅguṣṭhena samāhitaḥ prasārya cāṅgulīstisras triśūlaṃ parikīrtitam // SvaT_14.13 daṇḍo vai muṣṭibandhena vajramudraṃ nibodha me vāmahastamadhaḥ kṛtvā uttānaṃ tu samāhitaḥ // SvaT_14.14 dakṣaṃ cādhomukhaṃ kṛtvā tv aṅguṣṭhaṃ ca kaniṣṭhikām ubhayorapi saṅghṛṣya vajramudrāṃ pradarśayet // SvaT_14.15 ḍamaruṃ muṣṭibandhena dakṣahastasya suvrate suṣireṇa samāyuktaṃ darśayettu varānane // SvaT_14.16 mudgaraṃ tu pravakṣyāmi hastau dvau samprasārayet mudgaraḥ kathito hyeṣa vallakīṃ ca nibodha me // SvaT_14.17 hastau prasārayeddevi uttānau tu samāhitaḥ anāme kuñcayitvā tu vīṇāmudrā prakīrtitā // SvaT_14.18 prasārayedaṅgulīstu kaniṣṭhānāmamadhyamāḥ aṅguṣṭhenākramedādyāṃ paraśuḥ samudāhṛtāḥ // SvaT_14.19 etā mudrā mahādevi bhairavasya pradarśayet āvāhane nirodhe ca tathā caiva visarjane // SvaT_14.20 kapālaṃ caiva khaṭvāṅgam anukteṣu pradarśayet kapālaṃ dhavalaṃ jñeyaṃ khaṭvāṅgaṃ ca tathaiva hi // SvaT_14.21 triśūlaṃ caiva nārācaṃ khaḍgo nīlotpalaprabhaḥ spharaṃ raktaṃ pinākaṃ ca kṛṣṇaṃ samparikīrtitam // SvaT_14.22 ghaṇṭā hemaprabhā jñeyāṅ kuśo marakataprabhaḥ pāśo bhinnāñjananibhaḥ sphaṭikābho 'bhayaḥ smṛtaḥ // SvaT_14.23 varaścittaprasādena dhyātavyo varavarṇini ḍamaruṃ hemasaṅkāśaṃ vīṇāṃ caitatsamaprabhām // SvaT_14.24 daṇḍaṃ raktaṃ vijānīyād vajraṃ pītaṃ vicintayet rājāvartanibho devi mudgaraḥ paraśustathā // SvaT_14.25 mudrāpīṭhaṃ samākhyātaṃ caturvargaphalodayam praṇavāsanamārūḍhā oṃkārādyā varānane // SvaT_14.26 svanāmakṛtavinyāsā namaskārāvasānikāḥ sādhayanti mahādevi phalāni vividhāni tu // SvaT_14.27 nirvighnakaraṇaṃ khyātaṃ mudrāṇāṃ lakṣaṇaṃ priye veditavyaṃ prayatnena sādhitavyaṃ mahātmanā // SvaT_14.28 iti svacchandatantre caturdaśaḥ paṭalaḥ japadhyānādiyuktasya caryāvratadharasya ca chummakāḥ sampravakṣyāmi sādhakasya varānane // SvaT_15.1 bhairavastu smṛto dhāma sarvadastu guruḥ smṛtaḥ sādhakastu girirjñeyaḥ putrako vimalaḥ smṛtaḥ // SvaT_15.2 samayī kāntadehastu bhaginyo baladarpitāḥ madyaṃ tu harṣaṇaṃ jñeyaṃ muditā tu surā smṛtā // SvaT_15.3 matysā jalacarā jñeyā māṃsaṃ ca balavardhanam jātaṃ prarūḍhamityāhur mṛtaṃ caiva parāṅmukham // SvaT_15.4 raktaṃ tvamṛtamityāhuḥ padmanālo 'ntrasañcayaḥ śukraṃ candraḥ samākhyātaḥ snāyuḥ sūtraṃ prakīrtitam // SvaT_15.5 śmaśānaṃ ḍāmaraṃ jñeyaṃ rākṣasastu bhayaṅkaraḥ piśāco romajananaḥ ruhā jñeyā rajasvalā // SvaT_15.6 rātriṃ vai cchādikāṃ viddhi prakāśaśca dinaṃ bhavet nayane cañcale jñeye jihvāṃ saṃgrāhikāṃ viduḥ // SvaT_15.7 karau dhanakarau jñeyau pādau sahacarau viduḥ liṅgaṃ santoṣajananaṃ bhagaḥ prītivivardhanaḥ // SvaT_15.8 śastraṃ vibhāgajananaṃ kartarī kāryasādhikā dūtī saṃvāhikā jñeyā dhūpo hlādana ucyate // SvaT_15.9 gandhaḥ santoṣajanano rājāno dhārakāḥ smṛtāḥ paśurvibodhako jñeyaś carukaḥ sārvakāmikaḥ // SvaT_15.10 annaṃ sādhanamityuktaṃ vasā maṇḍamihocyate diśāṃ mukhaṃ tu śravaṇaṃ tvak ca saṃvedanī smṛtā // SvaT_15.11 ghrāṇaṃ susthitamityuktaṃ mukhaṃ tu pravicārakam paśu pracāro vijñeyaḥ mātā dhātrīti kathyate // SvaT_15.12 pitaraṃ sṛṣṭikartāraṃ bhrātaraṃ pālakaṃ viduḥ bhaginī śubhakarī jñeyā sakhī sarvārthasādhikā // SvaT_15.13 mitraṃ guṇānāṃ jananaṃ guṇanāśaṃ ripuṃ viduḥ chit sphijau kīrtito devi dṛṣṭiścakṣuḥ prakīrtitam // SvaT_15.14 daśanāḥ khaṇḍakā jñeyā ādhāra udaraṃ smṛtam hṛdayaṃ guhyamityuktaṃ kaṭhinaṃ tvasthi viddhi hi // SvaT_15.15 medo vasāṃ vijānīyāt majjā puṣṭikaraḥ smṛtaḥ viṣṭhāṃ vidūṣikāṃ viddhi mūtraṃ snāva ihocyate // SvaT_15.16 kāleyakaṃ tu kusumaṃ dhūmaṃ dhṛtikaraṃ viduḥ melakaṃ caiva saṅghātaḥ putraḥ soddyotakaḥ smṛtaḥ // SvaT_15.17 duhitā hlādikā jñeyā kṣubdhaṃ vai calitaṃ viduḥ dūṣako jāra ityuktaḥ pītaṃ vanditameva ca // SvaT_15.18 bhakṣitaṃ prāptamityāhuś charditaṃ vikṛtīkṛtam dūṣitaṃ karṣitaṃ jñeyaṃ sammataṃ samayaṃ viduḥ // SvaT_15.19 mahallo rakṣako jñeyaś chagalastu kaniṣṭhakaḥ vinayo dehakarma syāt sādhanaṃ tu japaḥ smṛtaḥ // SvaT_15.20 homitaṃ siddhijananaṃ vibhāgo rocakaḥ smṛtaḥ kadambaṃ vṛndamityāhur viralo 'śliṣṭa ucyate // SvaT_15.21 vimalaḥ śiṣya ityukta icchā cājñā prakīrtitā devatādarśanaṃ yattat labdhaṃ śastrahataṃ viduḥ // SvaT_15.22 niśācaro biḍālaḥ syāt nakhinaśca vidārakāḥ ānītaṃ sāritaṃ jñeyaṃ rakṣitaṃ pihitaṃ tathā // SvaT_15.23 śikhāṃ saṃspṛśate yā tu sā tu śaktiṃ vinirdiśet śiraḥ pradarśayedyā tu sā ca binduṃ vinirdiśet // SvaT_15.24 lalāṭaṃ darśayedyā tu īśvaraṃ sā vinirdiśet tālukaṃ darśayedyā tu tayā rudraḥ prakīrtitaḥ // SvaT_15.25 jihvāṃ pradarśayedyā tu vidyāṃ sātha vinirdiśet sapta koṭayastu mantrāṇāṃ tasyā jñeyāstu suvrate // SvaT_15.26 ghaṇṭikāṃ darśayedyā tu tasyānantaḥ pradarśitaḥ kaṇṭhaṃ tu saṃspṛśeyā sā kālatattvaṃ vinirdiśet // SvaT_15.27 hṛtpadmaṃ darśayedyā tu puruṣaṃ sā vinirdiśet nābhiṃ pradarśayedyā tu prakṛtiṃ sā vinirdiśet // SvaT_15.28 tasyādhastād buddhitattvaṃ yadi syāddarśanaṃ priye yadā guhyaṃ spṛśeddevi ahaṃkāro 'dhidaivatam // SvaT_15.29 kaṭiṃ sandarśayedyā tu vyoma tatrādhidhaivatam ūrukau darśayeddevi pavanaṃ sā vinirdiśet // SvaT_15.30 jānunī darśayedyā tu tayā tejaḥ prakīrtitam jaṅghe pradarśayedyā tu varuṇaṃ sā vinirdiśet // SvaT_15.31 śarīraṃ darśayeddevi sarvavedamayaṃ priye pūjāgnijapayuktasya dhyānayuktasya mantriṇaḥ // SvaT_15.32 samayācārayuktasya kālāṃśakavidaḥ priye kriyopetasya deveśi yoginyastu varapradāḥ // SvaT_15.33 darśayanti mahādhvānaṃ nānābhogasamanvitam girirājasya deveśi yaṃ gatvā phalamaśnute // SvaT_15.34 bhairaveṇa samājñaptāḥ śaktayastu varānane anyāśca siddhīrvividhā adhamā madhyamottamāḥ // SvaT_15.35 anyatantrasamutthāśca sādhayanti na saṃśayaḥ evaṃ saṃkṣepataḥ proktaṃ melakaṃ tu varānane // SvaT_15.36 satatābhyāsayogena dadate carukaṃ svakam yasya samprāśanāddevi vīreśasadṛśo bhavet // SvaT_15.37 tasmād dhyānārcane homaṃ japam ca varavarṇini kurvanti bhāvitātmānas tataḥ siddhyanti mantriṇaḥ // SvaT_15.38 iti svacchandatantre pañcadaśaḥ paṭalaḥ