Suvikrāntavikrāmiparipṛcchā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_suvikrAntavikrAmiparipRcchA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.L. Vaidya: Mahayana-sutra-samgrahaḥ (part 1). Darbhanga : The Mithila Institute, 1961, pp. 1-74. (Buddhist Sanskrit Texts, 17). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Suvikrāntavikrāmiparipṛcchā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu030_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Suvikrantavikramipariprccha Based on the ed. by P.L. Vaidya: Mahayana-sutra-samgrahaḥ (part 1). Darbhanga : The Mithila Institute, 1961, pp. 1-74. (Buddhist Sanskrit Texts, 17) Input by members of the Sanskrit Buddhist Canon Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 30 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text suvikrāntavikrāmiparipṛcchā nāma sārdhadvisāhasrikā prajñāpāramitā / start svp 1 1 nidānaparivartaḥ / evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma veṇuvane kalandakanivāpe mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ, aprameyāsaṃkhyaiśca bodhisattvairmahāsattvaiḥ nānābuddhakṣetrasaṃnipatitairekajātipratibaddhaiḥ / tena khalu punaḥ samayena bhagavānanekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto dharmaṃ deśayati sma // atha khalu tasyāmeva parṣadi suvikrāntavikrāmī nāma bodhisattvo mahāsattvaḥ saṃnipatito 'bhūtsaṃniṣaṇṇaḥ / sa utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśam, saced bhagavānavakāśaṃ kuryāt pṛṣṭaśca praśnavyākaraṇāya / evamukte bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat - pṛccha tvaṃ suvikrāntavikrāmiṃstathāgatamarhantaṃ samyaksaṃbuddhaṃ yadyadevākāṅkṣasi / ahaṃ te tasya tasyaiva praśna(sya) vyākaraṇena cittamārādhayiṣyāmi // evamukte suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat - prajñāpāramitā prajñāpāramiteti bhagavannucyate / kiyatā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā prajñāpāramitetyucyate? kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati? kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitābhāvanā paripūriṃ gacchati? kathaṃ bhagavan bodhisattvasya prajñāpāramitāṃ bhāvayato māraḥ pāpīyānavatāraṃ (na) labhate, sarvamārakarmāṇi cāvabudhyate? kīdṛgrūpaiśva bhagavan prajñāpāramitāvihārairviharan bodhisattvo mahāsattvaḥ kṣipraṃ sarvajñatādharmaparipūrimadhigacchati? evamukte bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat - sādhu sādhu suvikrāntavikrāmin, yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ prajñāpāramitāṃ paripṛcchasi bodhisattvānāṃ (vaidya 2) mahāsattvānāmarthāya, yathāpi nāma tvaṃ bahujanahitāya pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, etarhyanāgatānāṃ ca bodhisattvānāṃ mahāsattvānāmālokaṃ kartukāma iti // atha khalu bhagavān jānanneva suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvaṃ paripṛcchati sma - kiṃ tvaṃ suvikrāntavikrāmin arthavaśaṃ saṃpaśyaṃstathāgatametadarthaṃ paripṛcchasi? evamukte suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat - sarvasattvānāṃ vayaṃ bhagavannarthāya tathāgatametamarthaṃ paripṛcchāmaḥ sarvasattvahitāya sarvasattvānukampāyai / tatkasmāddhetoḥ? prajñāpāramitā bhagavan sarvadharmāṇāṃ grāhikā yaduta śrāvakapratyekabuddhabodhisattvasamyaksaṃbuddhadharmāṇām / ato bhagavaṃstathāgataviṣayaṃ tathāgatajñānaṃ ca nirdiśatu / tatra ye sattvā niyatāḥ śrāvakayāne bhaviṣyanti, te kṣipramanāsravāṃ bhūmiṃ sākṣātkariṣyanti / ye pratyekabuddhayāne niyatā bhaviṣyanti, te kṣipraṃ pratyekabuddhayānena niryāsyanti / ye anuttarāṃ samyaksaṃbodhiṃ saṃprasthitāḥ, te kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / ye ca anavakrāntasamyaktvaniyāmā aniyatāstisṛṣu bhūmiṣu, te śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanti / sarvasattvānāṃ ca bhagavan kuśalamūlasaṃjananaṃ kṛtaṃ bhaviṣyati tathāgatena imaṃ prajñāpāramitāpraśnaṃ visarjayatā / na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ, na daridracittānām, na daridramānasasamanvāgatānām, na kusīdānām, na kausīdyābhibhūtānām, na dṛṣṭipaṅkāvasannānām, na mārapāśabaddhānām, nānapatrapāṇām, nāsaṃlekhasamanvāgatānām, na muṣitasmṛtīnām, na bhrāntacittānām, na kāmapaṅkamagnānām, na śaṭhānām, na māyāvinām, nākṛtajñānām, na pāpecchānām, na pāpasamācārāṇām, na śīlavipannānām, nāpariśuddhaśīlānām, na dṛṣṭivipannānām, na māragocaracāriṇām, nātmotkarṣakāṇām, na parapaṃsakānām, na lābhasatkāragurukāṇām, na pātracīvarādhyavasitānām, na kuhakānām, na lapakānām, na naimittikānām, na naiṣpeṣikāṇām, na lābhena lābhacikīrṣukāṇām / na vayaṃ bhagavan evaṃrūpāṇāṃ sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmaḥ / ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti, asaṅgajñānaṃ svayaṃbhūjñānamasamajñānamanuttarajñānaṃ prārthayante, ye nātmānamupalabhante na param, kutaḥ punarātmānamutkarṣayiṣyanti paraṃ vā pasaṃyiṣyanti, teṣāṃ nihatamānānāṃ vayaṃ bhagavaṃśchinnaviṣāṇavṛṣabhopamānāṃ bodhisattvānāṃ mahāsattvānāmāvrīḍhaśalyānāṃ nīcamānasānāṃ caṇḍālakumārakopamacittānāṃ pṛthivyaptejovāyvākāśasamacitānāṃ bhagavan sattvānāmarthāya tathāgataṃ paripṛcchāmo bodhisattvānāṃ mahāsattvānām / ye dharmamapi nopalabhante nābhiniviśante kutaḥ punaradharmam, teṣāṃ vayaṃ bhagavannarthāya tathāgataṃ paripṛcchāmo bodhisattvānāṃ mahāsattvānāmāśayaśuddhānāmaśaṭhānāmamāyāvināmṛjukānāṃ samacittānāṃ sarvasattvahitāmukampakānāṃ samādāpakānāṃ samuttejakānāṃ saṃpraharṣakāṇāṃ mahābhāravāhikānāṃ mahāyānasamārūḍhānāṃ mahākṛtyena pratyupasthitānāṃ mahākāruṇikānāṃ sarvasattvahitasukhāvahānāṃ nāyakānāṃ vināyakānāṃ pariṇāyakānāṃ sarvadharmāniśritavihārikāṇāṃ sarvopapattyāyatanānarthikānāṃ sarvamārapāśavinirmuktānāṃ (vaidya 3) chandikānāṃ vīryavatāmapramattānāṃ sarvadharmaparamapāramiprāptānāṃ sarvasaṃśayacchedanakuśalānām / (teṣāṃ) vayaṃ bhagavan sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmo bodhisattvānāṃ mahāsattvānām / ye te bhagavan sattvā bodhijñānamapi na manyante nābhiniviśante nādhyavasāya tiṣṭhanti, sarvamanyanāsamatikrāntā mārgasthitā mārgapratipannā mārgadaiśikāḥ, teṣāṃ vayaṃ bhagavan sattvānāṃ kṛtaśastathāgataṃ paripṛcchāmo bodhisattvānāṃ mahāsattvānāṃ ca / sarvasattvānāṃ vayaṃ bhagavannarthāya hitāya sukhāya yogakṣemāya tathāgataṃ paripṛcchāmaḥ, sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmā anuttarasukhaṃ niruttarasukhaṃ nirvāṇasukhaṃ buddhasukhamasaṃskṛtasukham / tena vayaṃ bhagavan sarvasattvānāṃ saṃśayacchittyarthaṃ tathāgataṃ paripṛcchāmaḥ / niḥsaṃśayā vayaṃ bhagavan bhavitukāmāḥ, niḥsaṃśayāśca bhagavan sarvasattvebhyaḥ saṃśayaprahāṇāya dharmaṃ deśayitukāmāḥ / tatkasmāddhetoḥ? sarvasattvā hi bhagavan sukhakāmā duḥkhapratikūlāḥ, sarvasattvāḥ sukhenārthikāḥ / na ca vayaṃ bhagavan sarvasattvānāṃ kiṃcidanyatsukhaṃ samanupaśyāmo 'nyatra prajñātaḥ / na cānyatkiṃcidbhagavan sarvasattvānāṃ sukhamasti anyatra bodhisattvayānānmahāyānāt / tena vayaṃ bhagavan imamarthavaśaṃ saṃpaśyantaḥ sattvānāṃ sukhamupasaṃhartukāmāḥ prajñāpāramitāṃ paripṛcchāmaḥ / bodhisattvānāṃ caitamarthaṃ bhagavan samanupaśyadbhirasmābhistathāgata etamarthaṃ paripṛṣṭaḥ // evamukte bhagavām suvikrāntavikrāmiṇaṃ bodhisattvāṃ mahāsattvametadavocat - sādhu sādhu suvikrāntavikrāmin / guṇānāṃ te na sukaraḥ paryanto 'dhigantum, yastvaṃ tathāgataṃ mahato janakāyasyānukampayā imāṃ prajñāpāramitāṃ paripṛcchasi / tena hi tvaṃ suvikrāntavikrāmin śṛṇu, sādhu ca suṣṭhu ca manasikuru, bhāṣiṣye 'haṃ te / sādhu bhagavanniti suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt //// bhagavānetadavocat - yattvaṃ suvikrāntavikrāmin evaṃ vadasi - prajñāpāramitā prajñāpāramiteti bhagavannucyate, kiyatā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitetyucyata iti, na hi suvikrāntavikrāmin kenaciddharmeṇa prajñāpāramitā vacanīyā / sarvavacanātikrāntā hi prajñāpāramitā / na hi suvikrāntavikrāmin prajñāpāramitā śakyate vaktum - iyaṃ sā prajñāpāramitā, asya vā prajñāpāramitā, anena vā prajñāpāramitā, asmādvā prajñāpāramitā / apāramitaiṣā suvikrāntavikrāmin sarvadharmāṇām, tenocyate prajñāpāramiteti / prajñaiva suvikrāntavikrāmiṃstathāgatena na labdhā, nopalabdhā, kutaḥ punaḥ prajñāpāramitāmupalapsyate? prajñeti suvikrāntavikrāmin ajñaiṣā sarvadharmāṇām, ajānanaiṣā sarvadharmāṇām, tenocyate prajñeti / katamā ca suvikrāntavikrāmin ajānanā sarvadharmāṇām? anyathaite sarvadharmā anyathābhilapyante, na cābhilāpavinirmuktāḥ sarvadharmāḥ / yā ca ajñā sarvadharmāṇām, yā ca ajānanā sarvadharmāṇām, na sā śakyā vācā vaktum / api tu yathā sattvā ajānanāḥ, tenocyate prajñeti / prajñāptirityevocyate, tenocyate prajñeti / sarvadharmāśca suvikrāntavikrāmin aprajñapanīyāḥ, apravartyāḥ, anirdeśyāḥ adṛśyāśca / yaivamajānanā, iyamucyate ajānaneti / prajñeti suvikrāntavikrāmin naiṣā ajñā nāpyanajñā, nāpyajñānajñā, tatastenocyate prajñeti / (vaidya 4) [na]) jñānagocara eṣa suvikrāntavikrāmin, nājñānagocaraḥ / nājñānaviṣayo nāpi jñānaviṣayaḥ / aviṣayo hi jñānam / sacedajñānaviṣayaḥ syāta, ajñānaṃ syāt / na jñānamajñānataḥ, nāpi jñānato 'jñānam, nāpi jñānamajñānam, nāpyajñānaṃ jñānam / nājñānena jñānamityucyate, nāpi jñānena jñānamityucyate / ajñānena hi jñānamityucyate, na tu tatra kiṃcidajñānaṃ yacchakyamādarśayitum - idaṃ tajjñānam, asya vā tajjñānam, anena vā tajjñānam / tena tajjñānaṃ jñānatvena na saṃvidyate, nāpi tajjñānaṃ tattvenāvasthitam, nāpyajñānaṃ jñānamityucyate / sacedajñānena jñānamityucyeta, tataḥ sarve bālapṛthagjanā jñānino bhaveyuḥ / api tu jñānājñānānupalabdhito jñānājñānaṃ yathābhūtaparijñā / tadeva jñānamityucyate, na punaryathocyate tathā tajjñānam / tatkasmāt? na hi jñānaṃ vacanīyam, nāpi jñānaṃ kasyacidviṣayaḥ / sarvaviṣayavyatikrāntaṃ hi jñānam, na ca jñānaṃ viṣayam (yaḥ?) / ayaṃ suvikrāntavikrāmin jñānanirdeśaḥ, adeśo 'pradeśaḥ, yena jñānenāsau jñānināṃ jñānīti saṃkhyāṃ gacchati / yaivaṃ suvikrāntavikrāmin prajānanā anubodhanā ajānanā, iyamucyate prajñeti / ya evaṃ suvikrāntavikrāmin abhisamayaḥ, sākṣātkriyā, iyamucyate lokottarā prajñeti, na punaryathocyate lokottarā prajñeti / tatkasmāddhetoḥ? loka eva nopalabhyate, kutaḥ punarlokottarā prajñā? kaḥ punarvādo yo lokān samanuttariṣyati lokottarayā prajñayā? tatkasya hetoḥ? na hi sā lokamupalabhate, tena na kiṃciduttārayati, tenocyate lokottarā prajñeti / loka iti suvikrāntavikrāmin prajñaptirlokasamatikramaḥ / sarvaprajñaptisamatikrāntaṃ lokottaramityucyate / na ca punarlokottaramuttaraṇam, anuttaraṇaṃ lokottaram / tatkasya hetoḥ? aṇurapi tatra dharmo na saṃvidyate ya uttartavyo yena cottartavyaḥ / tenocyate lokottaramiti / lokottare hi na loko vidyate na lokottaram, anuttarasyānuttara(ṇa) miti, tenocyate lokottaramiti / ayamucyate suvikrāntavikrāmin lokottarāyāḥ prajñāyā nirdeśaḥ, na punaryathocyate lokottarā prajñeti / tatkasmāddhetoḥ? na hi yā lokottarā sā vacanīyā, uttīrṇā sā / na tatra bhūyaḥ kiṃciduttartavyam, tenocyate lokottarā prajñeti // tatra suvikrāntavikrāmin yā nirvedhikā prajñā, kiṃ sā prajñā nirvidhyati? nātra kiṃcinnirveddhavyam / sacetkiṃcinnirveddhavyamabhaviṣyat, prajñapyeta - iyaṃ sā prajñā yā nirvidhyatīti / na kenacidvidhyate nāvidhyate, na kasyaciduttaramupalabhyate yadvidhyeta / nirvidhyatīti nātra kiṃcidvidhyati nāvidhyati, nātra kiṃcidvidhyate nāvidhyate, tenocyate nirvidhyatīti / nātra kaścidantaṃ prayāti nāpi madhyam, tenocyate nirvidhyatīti / nirvidhyati nirvedhikā prajñetyucyate nirvidhyati na kvaciddhāvati, na vidhāvati, na saṃdhāvati, tenocyate nirvedhiketi / api tu suvikrāntavikrāmin nirvedhikā prajñeti kiṃ nirvidhyati? yatkiṃciddarśanam, tatsarvaṃ nirvidhyati / kena nirvidhyati? prajñayā nirvidhyati / kimiti prajñayā nirvidhyati? prajñaptilakṣaṇamiti nirvidhyati / yatkiṃcitprajñaptilakṣaṇam, tatsarvamalakṣaṇamiti, alakṣaṇaṃ prajñaptilakṣaṇamiti / yaḥ suvikrāntavikrāmin evaṃrūpayā prajñayā samanvāgato vidhyati, sa traidhātukaṃ (vaidya 5) vidhyati / kathaṃ vidhyati? adhātukaṃ traidhātukamiti nirvidhyati / na hyatra kaściddhātuṃ vidhyati, sa traidhātukamadhātukamiti nirvidhyati / yenaivaṃ traidhātukaṃ nirviddham, ayamucyate nairvedhikyā prajñayā samanvāgata iti / kathaṃ ca nairvedhikyā prajñayā samanvāgataḥ? na hi kiṃcinnirveddhavyamakuśalam, sa sarvaṃ kuśalamiti nirvidhyati, nairvedhikyā prajñayā atikrāmati / sa evaṃ nairvedhikyā prajñyā samanvāgato yatkiṃcitpaśyati śṛṇoti jighrati āsvādayati spṛśati vijānīte vā, tatsarvaṃ nirvidhyati / kathaṃ nirvidhyati? anityato duḥkhato gaṇḍato rogataḥ śalyataḥ śūnyato aghata āghātataḥ parataḥ (pralopataḥ) pralopadharmataścalataḥ prabhaṅgurato 'nātmato 'nutpādato 'nirodhato 'lakṣaṇata iti / ayamucyate suvikrāntavikrāmin śītībhūtoviśalya iti / tadyathāpi nāma suvikrāntavikrāmin viśalyā nāma bhaiṣajyajātiḥ / sā yasmin sthāpyate tataḥ sarvaśalyānyapanayati nirvidhyati, evameva evaṃrūpairdharmaiḥ samanvāgato bhikṣurviśalyaḥ śītībhūto nairvedhikyā prajñayā samanvāgataḥ saṃsārātyantavihārī nairvedhikaprajñoviraktaḥ sarvatraidhātukāt, atikrāntaḥ sarvamārapāśebhyaḥ / tadyathāpi nāma suvikrāntavikrāmin vajraṃ yasminneva nikṣipyate nirvedhanārtham, tattadeva nirvidhyati, evameva bhikṣurvajropamasamādhinairvedhikyā prajñayā parigṛhītaṃ (cittaṃ?) yatra sthāpayati yeṣu ca pracārayati, tān sarvānnirvidhyati / sa nairvedhikyā prajñayā samanvāgato lokottarayā samyagduḥkhakṣayagāminyānuliptastravidya ityucyate / vidyeti suvikrāntavikrāmin avidyopaśamasyaitadadhivacanam, avidyāparijñeti duḥkhaskandhavyupaśamasyaitadadhivacanam / tadyathāpi nāma suvikrāntavikrāmin vaidyaḥ paṇḍito vyakto medhāvī tantraupayikayā mīmāṃsayā samanvāgataḥ syāt sarvabhaiṣajyakuśalaḥ sarvavyādhyutpattikuśalaḥ sarvaduḥkhapramocanakaḥ / sa yaṃ yameva glānaṃ cikitsati taṃ tameva mocayat / tatkasmāddhetoḥ? tathā hi sa sarvabhaiṣajyakuśalaḥ sarvavyādhyutpattikuśalaḥ sarvarogavimocanakaḥ / evameva suvikrāntavikrāmin tṛtīyā vidyā sarvāvidyopaśamāya saṃvartate, sarvaduḥkhaniryātanāya saṃvartate, sarvajarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāmupaśamāya saṃvartate / iyamucyate suvikrāntavikrāmin lokottarā prajñā nirvedhagāminīti // idaṃ ca me suvikrāntavikrāmin saṃghāya bhāṣitam - prajñā śreṣṭhā hi lokasya yeyaṃ nirvedhagāminī / yayā samyak prajānāti bhavajātiparikṣayam // iti / bhavajātiparikṣaya iti suvikrāntavikrāmin kasyaitadadhivacanam? udayāstaṃgamaprativedhasyaitadadhivacanam / katamaśca udayāstaṃgamaprativedhaḥ? yatkiṃcitsamudayadharmi, tatsarvaṃ nirodhadharmi ityevaṃ samudayāstaṃgamaṃ pratividhyati / samudaya iti suvikrāmin utpādasyaitadadhivacanam, astaṃgama iti nirodhasyaitadadhivacanam, na punaryathocyate tathodayāstaṃgamaḥ / yaḥ kaścitsuvikrāntavikrāmin samudayaḥ, na sa udayadharmaḥ / na hi suvikrāntavikrāmin samasya kaścidudayaḥ, nāpi tatsamudāgacchati / samatānuyātameva tat / tenocyate samudaya iti / samatānuyātamiti (vaidya 6) suvikrāntavikrāmin nātra kaścidudayati na samudāgacchati / na tasya yaḥ svabhāvaḥ sa svayaṃ saṃbhavaḥ, sa nirodhaḥ / tatra ca na kasyacinnirodhaḥ, samudayānantaranirodhaḥ / yatrotpādo nāsti, na tatra nirodhaḥ, sa nirodhaḥ / evaṃ suvikrāntavikrāmin yaḥ samudayāstaṃgamaprativedhaḥ anutpādāya anirodhāya, so 'staṃgamaprativedhaḥ / tenocyate udayāstaṃgamaprativedha iti //// prativedha iti suvikrāntavikrāmin pratītyasamutpādasyaiṣā parijñā / yaṃ pratītya yo dharma utpadyate, tameva pratītya sa dharmo na saṃvidyate / ayamucyate pratītyasamutpādaprativedhaḥ / saiṣā suvikrāntavikrāmin pratītyasamutpādasya parijñā yathābhūtatā anutpādena sūcyate / anutpādo hi pratītyasamutpādaḥ / samo 'nutpādaḥ / tenocyate pratītyasamutpāda iti / yatra nāstyutpādaḥ, tatra kuto nirodhaḥ? anirodho nirodhaḥ pratītyasamutpādasyāvabodhaḥ / asamutpādaḥ pratītyasamutpāda ityucyate / yo 'samutpādaḥ so 'nutpādaḥ / yo 'nutpādaḥ, sa nātīto na anāgato na pratyutpannaḥ / tasya nirodho na saṃvidyate / yasya nirodho na saṃvidyate, taducyate 'nutpādajñānamiti / yena ca anutpādo jñātaḥ, sa na bhūya utpādayati, na ca nirodhaṃ sākṣātkaroti / yo notpādayati, sa na nirodhayati / utpādasya hi sato nirodhaḥ prajñāyate / yenotpādayati, tena niruddhā eva sarvadharmā jñātā dṛṣṭāḥ pratividdhāḥ sākṣātkṛtāḥ / tenocyate nirodhaḥ sākṣātkṛta iti //// kṣayajñānamiti suvikrāntavikrāmin kṣīṇamajñānam / tenocyate kṣayajñānamiti / kena kṣīṇam? akṣayatayā kṣīṇam / kṣayamasya na samanupaśyati / ajñānavigama eṣa suvikrāntavikrāmin / tenocyate kṣayajñānamiti / ajñānaparijñaiṣā suvikrāntavikrāmin / tenocyate ajñānakṣayaḥ kṣayajñānamiti / na hi ajñānaṃ kṣayo vā akṣayo vā / vigama eṣa suvikrāntavikrāmin jñāsyate / tenocyate kṣayajñānamiti / yathābhūtaparijñaiṣā suvikrāntavikrāmin / tenocyate vigama iti / na kiṃcidanyadupalabhyate idaṃ tajjñānavigama iti / jñānameva nopalabhyate, kutaḥ punarajñānam / yasya kasyavidvimukti, tenocyate kṣayajñānamiti, na punaryathocyate / yasya punaḥ kṣayajñānam, tasya na kaścidvyavahāraḥ / api tu nirdeśa eṣaḥ ajñānakṣaya iti vā kṣaya(jñāna)miti / iyaṃ suvikrāntavikrāmin akṣayakṣayajñānaparīkṣā sarvadharmāṇāṃ yenāvabuddhā sa kṣayajñānavigataḥ, akṣayakoṭimanuprāptaḥ / akoṭirnivāṇakoṭiḥ, na punaryathocyate / avacanīyaṃ nirvāṇaṃ sarvavyavahārasamucchinnam / ayaṃ suvikrāntavikrāmin nirvāṇadhātunirdeśaḥ, na punaryathā nirdiṣṭaḥ / anirdeśyo hi nirvāṇadhātuḥ sarvanirdeśasamatikrāntaḥ sarvanirdeśasamucchinno nirvāṇadhātuḥ / ayamucyate lokottarāyā nirvedhikāyāḥ prajñāyā nirdeśaḥ, yo 'yaṃ nirvāṇadhāturiti / na ca suvikrāntavikrāmin nirvāṇadhāturdeśastho na pradeśasthaḥ / eṣo 'sya nirdeśa iti // tatra katamā suvikrāntavikrāmin prajñāpāramitā? na hi suvikrāntavikrāmin prajñāpāramitāyāḥ kiṃcidāraṃ vā pāraṃ vā / sacetsuvikrāntavikrāmin prajñāpāramitāyā āraṃ vā pāraṃ vā upalabhyeta, nirdiśettathāgataḥ prajñāyā āraṃ vā pāraṃ vā / na ca suvikrāntavikrāmin prajñāpāramitāyā āramupalabhyate, tenāsyāḥ pāraṃ na nirdiśyate / api tu suvikrāntavikrāmin prajñāpāramiteti pārametatsarvadharmāṇāṃ jñānakarmaṇām, tenocyate prajñāpāramiteti, na punaryathocyate / na hi vācā na karmaṇā prajñāpāramitā pratyupasthitā / anirdeśyā hi suvikrāntavikrāmin prajñāpāramitā / sarvadharmāṇāmeṣo 'nubodhaḥ / yaścānubodhaḥ, so 'virodhaḥ / tatkasmāddhetoḥ? na hi tatra kiṃcidanubuddham, na pratividdham / anubodhaprativedhasamatā hi bodhiḥ sarvadharmānubodhādbodhirityucyate / kathaṃ ca sarvadharmānubodhaḥ? nātra kācidbodhirnāpyatra kaści(danu)bodhaḥ / tatkasmāddhetoḥ? sacet suvikrāntavikrāmin bodhirupalabhyeta, labdhā syādbodhau bodhiḥ / na ca suvikrāntavikrāmin bodhau bodhiḥ saṃvidyate / evameṣā bodhirabhisaṃboddhavyā / ananubodhādaprativedhādanubudhyetyucyate, na punaryathocyate sarvadharmā hyananubuddhā apratividdhāḥ / na ca punardharmo dharmasvabhāvena saṃvidyate anenānubodhena / iyamucyate bodhiriti / na hi suvikrāntavikrāmiṃstathāgatena bodhirupalabdhā, nāpi tathāgatena bodhirvijñaptā / avijñapanīyā aprajñapanīyā bodhiḥ / na ca tathāgatena bodhirjñātā na janitā / ajātā anabhinirvṛttā hi bodhiḥ / na ca bodhiḥ kasyavidviṣayaḥ, na ca bodhau kaścitsattvo vā sattvaprajñaptirvā / yatra nasti sattvo vā sattvaprajñaptirvā, kathaṃ vaktavyo 'yaṃ bodhisattvaḥ, iyaṃ bodhisattvasya prajñāpāramiteti? na hi suvikrāntavikrāmin bodhau bodhiḥ, na ca bodhau kaścitsattvaḥ / atikrāntā hyeṣā bodhiḥ, anutpannaiṣā bodhiḥ, anabhisaṃvṛttaiṣā bodhiḥ, alakṣaṇaiṣā bodhiḥ / na cāsyāṃ sattvaḥ saṃvidyate, nopalabhyate / na bodhiḥ sattvatayā prajñaptā / niḥsattvānubodho hi bodhirityucyate / bodhi(ra)sattvateti yena jñātā, sa ucyate bodhisattva iti / tatkamāddhetoḥ? na hi suvikrāntavikrāmin bodhisattvaḥ sattvasaṃjñāprabhāvitaḥ / sattvasaṃjñāvibhāvanādbodhisattva ityucyate, na punaryathocyate / tatkasmāddhetoḥ? avacanīyo hi bodhisattvaḥ, sattvasvabhāvavigato hi bodhisattvaḥ, sattvasaṃjñāvigatā hi bodhiḥ / yenaivaṃ bodhirjñātā, sa bodhisattva ityucyate / kimiti bodhirjñātā? atikrāntaiṣā bodhiḥ, akaraṇīyaiṣā bodhiḥ, anutpādānirodho hyeṣā bodhiḥ / na bodhirbodhiṃ vijñāpayati, nāpi bodhirvijñāpanīyā / avijñāpanīyā aprajñapanīyā anabhinirvartanīyā bodhirityucyate / yena ca anubuddhā pratibuddhā avikalpā kalpasamucchedāya, tenocyate bodhisattva iti, na punaryathocyate / tatkasmāt? niḥsattvatvāt / yadi bodhisattvaḥ samupalabhyeta, labdhā syādbodhiḥ - iyaṃ sā bodhiḥ, asyāmayaṃ sattvā iti / asattvaniḥsattvasattvāvagamānubodhādbodhisattva ityucyate / niḥsattvatayā sattvasaṃjñāvibhāvanatayā asattvasaṃjñāvibhāvanatayā bodhisattva ityucyate / tat (vaidya 8) kasmāt? sattvadhāturityasattvatāyā etadadhivacanam / na hi sattvaḥ sattve saṃvidyate, asaṃvidyamānatvātsattvadhātoḥ / yadi sattve sattvaḥ syāt, nocyeta sattvadhāturiti / adhātunidarśanametat sattvadhāturiti / adhātuko hi sattvadhātuḥ / yadi sattvadhātau sattvadhāturbhavet, sajīvastaccharīraṃ bhavet / atha sattvadhātunirmukto dhāturbhavet, adhātuko hi sattvadhātuḥ / dhātuḥ saṃketena vyavahārapadaṃ gacchati / na hi sattvadhātau dhātuḥ saṃvidyate, nāpyanyatra sattvadhātoḥ sattvadhātuḥ saṃvidyate / adhātukā hi sarvadharmāḥ / idaṃ ca me saṃdhāya bhāṣitam - na sattvadhātorūnatvaṃ vā pūrṇatvaṃ vā prajñāyate / tatkasmāddhetoḥ? asattvāt sattvadhātoḥ, viviktatvātsattvadhātoḥ / yathā ca sattvadhātornonatvaṃ na pūrṇatvaṃ prajñāyate, evaṃ sarvadharmāṇāmapi nonatvaṃ na pūrṇatvaṃ prajñāyate / sarvadharmāṇāṃ hi na kācitpariniṣpattiḥ, yenaiṣāmūnatvaṃ vā pūrṇatvaṃ vā bhavet / ya evaṃ sarvadharmāṇāmanubodhaḥ, sa ucyate sarvadharmānubodha iti / iyaṃ ca mayā saṃdhāya vāgbhāṣitā - yathā sattvadhātornonatvaṃ na pūrṇatvaṃ prajñāyate, evaṃ sarvadharmāṇāmapi nonatvaṃ na pūrṇatvaṃ prajñāyata iti / yacca sarvadharmāṇāmanūnatvamapūrṇatvam, tadapariniṣpattiyogena, tadeva buddhadharmāṇāmapi anūnatvamapūrṇatvam / evaṃ sarvadharmāṇāmanubodhādbuddhadharmāṇāmanūnatvamapūrṇatvam / sarvadharmāṇāmanūnatvādapūrṇatvādbuddhadharmā iti / tena tadbuddhadharmāṇāmadhivacanam / na hi buddhadharmāḥ kenacicchakyā ūnā vā pūrṇā vā kartum / tatkasmāddhetoḥ? sarvadharmānubodha eṣaḥ / yaśca sarvadharmānubodhaḥ, tatra na kasyaciddharmasya ūnatvaṃ vā pūrṇatvaṃ vā / sarvadharmā iti dharmadhātoretadadhivacanam / na ca dharmadhātorūnatvaṃ vā pūrṇatvaṃ vā / tatkasya hetoḥ? ananto hi dharmadhātuḥ / na hi sattvadhātośca dharmadhātośca nānātvamupalabhyate, nāpi sattvadhātorvā dharmadhātorvā ūnatvaṃ vā pūrṇatvaṃ vopalabhyate vā saṃvidyate vā / ya evamanubodhaḥ, iyamucyate bodhiriti / tenocyate - na buddhadharmāṇāmūnatvaṃ vā pūrṇatvaṃ vā prajñāyata iti / anūnatvapūrṇatvamiti suvikrāntavikrāmin yathāvadavikalpasya yathābhūtadarśanasyaitadadhivacanam / na tatra śakyaṃ kenacidutkṣeptuṃ vā prakṣeptuṃ vā / ya evamanubodhaḥ, iyamucyate bodhiriti / (bodhiriti) suvikrāntavikrāmin buddhalakṣaṇametat / kathaṃ buddhalakṣaṇam? sarvadharmalakṣaṇānyalakṣaṇam, etadbuddhalakṣaṇam / alakṣaṇā hi bodhirlakṣaṇasvabhāvavinivṛttā / ya evamanubodhaḥ, iyamucyate bodhiriti, na punaryathocyate / eṣāṃ hi suvikrāntavikrāmin dharmāṇāmanubodhatvādbodhisattva ityucyate / yo hi kaścit suvikrāntavikrāmin imān dharmānaprajānannanavabudhyamāno bodhisattva ityātmānaṃ pratijānīte, dūre tasya bodhisattvasya bodhisattvabhūmiḥ, dūre bodhisattvadharmāḥ, visaṃvādayati sadevamānuṣāsuraṃ lokaṃ bodhisattvanāmnā / sacetpunaḥ suvikrāntavikrāmin vāṅmātreṇa bodhisattvo bhavet, tena sarvasattvā api bodhisattvā bhaveyuḥ / naitatsuvikrāntavikrāmin vāṅmātraṃ yaduta bodhisattvabhūmiriti / na ca vācā śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / na hi vākkarmaṇā bodhiḥ prāpyate, nāpi bodhisattvadharmāḥ / sarvasattvāḥ suvikrāntavikrāmin bodhāya caranti, (vaidya 9) na ca jānanti na budhyante / te na bodhisattvā ityucyante / tatkasmāddhetoḥ? na hi sattvā asattvamiti prajānanti / sacedevaṃ te jānīyuḥ, ātmacaritairbodhisatvā bhaveyuḥ / viparyastāḥ punaḥ sattvāḥ svacaryāṃ svaviṣayaṃ svagocaraṃ na prajānanti / sacedātmacaryāṃ prajānīyuḥ, na te bhūyaḥ kasmiṃścidvikalpe careyuḥ / tābhirvikalpacaryābhiḥ sarvabālapṛthagjanā abhūtārambaṇe caranti / te bodhimapi ārambaṇīkṛtya manyante / teṣāmārambaṇacaritānāṃ vikalpacaritānāṃ kuto bodhiḥ, kuto bodhisattvadharmāḥ? ya evaṃ dharmaṃ prajānanti, na te bhūyo 'bhūtārambaṇe caranti / na te bhūyaḥ kaṃciddharmaṃ manyante / tenocyate - acaryā bodhisattvacareti / na bodhisattvāḥ kalpe na vikalpe caranti / yatra ca na kalpo na vikalpaḥ, na tatra kāciccaryā / yatra cāvikalpaḥ, na tatra kasyaciccaryā / buddhabodhisattvānāṃ sarvacaryā avikalpacaryeti / sarvā manyanā asārambaṇā / sa evaṃ sarvadharmān prajānan na bhūya ārambaṇe vā vikalpe vā carati vicarati vā / iyaṃ bodhisattvānāṃ caryā acaryāyogena / evaṃ hi suvikrāntavikrāmin dharmānavabudhyante pratibudhyante, tenocyante bodhisattvā iti //// asattveti bodhisattvasyaitadadhivacanam / bibhāvitā hi tena sattvāḥ sarvasaṃjñāḥ / tatkasmāddhetoḥ? jñātā hi tena bhūtāḥ sarvasattvāḥ, asattvāḥ sarvasattvāḥ viparyāsasattvāḥ sarvasattvāḥ, parikalpitasattvāḥ sarvasattvāḥ, abhūtārambaṇasattvāḥ sarvasattvāḥ, svacaryāvipranaṣṭasattvāḥ sarvasattvāḥ, avidyāsaṃskārasattvāḥ sarvasattvā iti / tatkasya hetoḥ? ye dharmāḥ sarvasattvānāṃ na saṃvidyante, tān dharmānabhisaṃskurvanti / tenocyate sarvasattvā avidyāsaṃskārasattvā iti / katamo dharmo na saṃvidyate? ahamiti vā mameti vā ahamasmīti vā na kaściddharmo vidyate / sacetkaściddharmaḥ syāt - ahamiti vā mameti vā ahamasmīti vā, tena bhūtāḥ sattvā abhaviṣyan / yasmāttarhi suvikrāntavikrāmin na sa kaściddharmaḥ, yaḥ ahamiti vā mameti vā ahamasmīti vā, tenocyate - abhūtāḥ sarvasattvā iti, avidyāsaṃskārasattvāḥ sarvasattvā iti / na hi kaścit suvikrāntavikrāmin sattvo nāma dharmaḥ saṃvidyate yasya syādahamiti vā mameti vā ahamasmīti vā / yasmācca na saṃvidyate, tasmādabhūtāḥ sattvā ityucyante / abhūtā iti asattvānāmetadadhivacanam / yathā vā punarabhūtāyāṃ sattvasaṃjñāyāmabhiniviṣṭāḥ, tasmāducyate abhūtāḥ sattvā iti / abhūtamiti suvikrāntavikrāmin nātra kiṃcidbhūtaṃ na saṃbhūtam / sarvadharmā hi abhūtā asaṃbhūtāḥ / tatra sattvā abhūtā adhyavasitā vinibadhyante, tenocyante abhūtārambaṇāḥ sattvā iti / tāṃ te svacaryāmaprajānantaḥ abhūtasattvā ityucyante / aparibodhanā punaryasyāścaryāvabodhādbodhisattvā ityucyate // ya evaṃ suvikrāntavikrāmin dharmānavabudhyate, sa ucyate bodhisattva iti / bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmā buddhā jñātāḥ / kathaṃ jñātāḥ? abhūtā (vaidya 10) asaṃbhūtā avitathāḥ, naite tathā yathā bālapṛthagjanaiḥ kalpitāḥ / naite tathā yathā bālapṛthagjanairlabdhāḥ / tenocyante bodhisattvā iti / tatkasya hetoḥ? akalpitā avikalpitā hi bodhiḥ, aviṭhapitā hi bodhiḥ, anupalambhā hi bodhiḥ / na hi suvikrāntavikrāmiṃstathāgatena bodhirlabdhā / alambhātsarvadharmāṇāmanupalambhātsarvadharmāṇāṃ bodhirityucyate / evaṃ buddhabodhirityucyate, na punaryathocyate / yena suvikrāntavikrāmin bodhāya cittamutpādayanti - idaṃ cittaṃ bodhāyotpādayiṣyāma iti bodhiṃ manyante, astyasau bodhiryasyāṃ vayaṃ cittamutpādayiṣyāma iti, na te bodhisattvā ityucyante, utpannasattvāsta ucyante / tatkasmāddhetoḥ? tathā hi utpādābhiniviṣṭāścittābhiniviṣṭā bodhimabhiniviśante / ye bodhāya cittamutpādayanti, te bodhicittābhiniviṣṭā bodhisattvā ityucyante / yasmādabhisaṃskurvanti, tasmātte bodhāya cittamutpādayanti / tenocyante / abhisaṃskārasattvā iti / na te bodhisattvāḥ / tatkasya hetoḥ? utpannasattvāsta ucyante / na hi suvikrāntavikrāmin śakyaṃ bodhāya cittamutpādayitum / anutpannā hi bodhiḥ, acittā hi bodhiḥ / utpādameva te suvikrāntavikrāmin abhiniviśante / na te 'nutpādaṃ prajānanti / yā punaḥ suvikrāntavikrāmin utpādasamatā, sā bhūtatā / yā ca cittasamatā yā ca bhūtasamatā, yā ca bhūtasamatā yā ca samatā sā bodhiḥ / yatra ca yathābhūtatā, na tatra kaścidvikalpaḥ / te punarvikalpya cittaṃ bodhiṃ cābhiniviśya dvayato bodhāya cittamutpādayanti / na hi suvikrāntavikrāmin anyaccittamanyā bodhiḥ, na ca citte bodhiḥ, nāpi bodhau cittam / yā ca bodhiryacca cittam, sā yathābhūtatā yathāvattā / nātra bodhirna ca cittam, na ca bodhirupalabdhā, notpādo nānutpādaḥ / tena sa bodhisattva ityucyate, yathābhūtasattva ityucyate, mahāsattva ityucyate / tatkasmāddhetoḥ? yā hyabhūtatā, sā tena jñātā / katamā ca sā abhūtatā? sa sarvaloko hyabhūtaḥ, abhūtaparyāpanno 'bhūto 'saṃbhūto batāyaṃ lokasaṃniveśaḥ / kimityabhūtasya saṃbhavaḥ? nābhūtasya kaścitsaṃbhavaḥ / asaṃbhūtaṃ hyabhūtam / tenocyate asvabhāvā abhūtāḥ sarvadharmā iti / yenaivaṃ jñātaḥ, sa ucyate yathābhūtasattva iti / na bhūte bhūtamabhiniviśate, tenocyate yathābhūtasattva iti, na punaryathocyate / tatkasya hetoḥ? na hi yathābhūte kaścitsattvo vā mahāsattvo vā / yo hi mahāyānamavagāhate, sa ucyate mahāsattva iti // katamacca mahāyānam? sarvaṃ jñānaṃ mahāyānam / katamacca sarvaṃ jñānam? yatkiṃcitsaṃskṛtaṃ jñānam, laukikaṃ jñānam, tena mahāsattva ityucyate / tatkasmāddhetoḥ? mahatī hi tasya sattvasaṃjñā vigatā, tenocyate mahāsattva iti / mahānasya avidyāskandho vigataḥ, tenocyate mahāsattvaḥ / mahānasya saṃskāraskandho vigataḥ, tenocyate mahāsattvaḥ / mahānasya ajñānaskandho vigataḥ, tenocyate mahāsattvaḥ / mahānasya duḥkhaskandho vigataḥ, (vaidya 11) tenocyate mahāsattva iti / yairhi suvikrāntavikrāmin mahāsattvasaṃjñā vigarhitā, na ca cittamupalabhante na ca caitasikān dharmān, cittaprakṛtiṃ ca prajānanti, na ca bodhimupalabhante, na ca bodhipakṣikān dharmān, bodhiprakṛtiṃ ca prajānanti, te nājñātacittena bodhiṃ ca paśyanti, na cānyatra bodheścittaṃ paśyanti, na bodhau cittaṃ paśyanti, na citte bodhiṃ paśyanti / ya evaṃ vibhāvayanti, na te ca bhāvayanti na vibhāvīkurvanti, te bhāvānapi nopalabhante na manyante nābhiniviśante, te hi bodhāya cittamutpādayanti / ye ca suvikrāntavikrāmin evaṃ bodhāya cittamutpādayanti, te bodhisattvā ityucyante, na ca te bodhervivartante / tatkasmāddhetoḥ? bodhāveva te sthitāḥ, ya evaṃ na bodheḥ, na cittasya, na notpādasya, na nirodhasya nānākaraṇaṃ samanupaśyanti / na hyatra kaścitsamanupaśyati, na kaścidabhiniviśate, na kaścidvikalpamāpadyate / ya evaṃ suvikrāntavikrāmin adhimuktivimukticittamutpādayanti, te bhūtā bodhisattvā ityucyante / ye punaḥ suvikrāntavikrāmin (cittasaṃjñito) bodhisaṃjñinaśca bodhāya cittamutpādayanti, dūre te bodheḥ, na te 'bhyāsannā bodheḥ / ye punaḥ suvikrāntavikrāmin bodhernāpi dūre nābhyāsanne samanupaśyanti, te bodherāsannāḥ, taiśca bodhāya cittamutpāditam / etacca me saṃdhāya bhāṣitam - yo hi advayamātmānaṃ prajānāti, sa buddhaṃ dharmaṃ ca prajānāti / tatkasya hetoḥ? ātmabhāvaṃ sa bhāvayati sarvadharmāṇām, yena advayaparijñayā sarvadharmāḥ parijñātāḥ / ātmasvabhāvaniyatā hi sarvadharmāḥ / yo hi advayadharmaṃ prajānīte, sa buddhadharmān prajānīte / advayadharmaparijñayā buddhadharmaparijñā, ātmaparijñayā sarvatraidhātukaparijñā / ātmaparijñeti suvikrāntavikrāmin pārametatsarvadharmāṇām / katamacca pāraṃ sarvadharmāṇām? yo hi naiva āramupalabhate na pāraṃ manyate na pāramabhiniviśate, tasya parijñayā pāragata ityucyate, na punaryathocyate / evameṣāṃ suvikrāntavikrāmin bodhisattvabhūmiranugantavyā / sā bodhisattvaprajñāpāramitā, yatra aṇvapi na kiṃcidgantavyaṃ vā adhigantavyaṃ vā / na hyatra āgamanaṃ vā gamanaṃ vā prajñāyate / iti //// āryaprajñāpāramitā(yāṃ) nidānaparivartaḥ prathamaḥ //// start svp 2 2 ānandaparivarto dvitīyaḥ / atha khalvāyuṣmānānando bhagavantametadavocat - uttrasiṣyanti bhagavan asminnirdeśe adhimānikā nimittacāriṇa iti / atha khalvāyuṣmān śāradvatīputra āyuṣmantamānandametadavocat - agatiratrāyuṣman ānanda adhimānikānām,aviṣayaḥ / na te punaratrottrasiṣyanti / tatkasmāddhetoḥ? uttrastā ete ye pāpamitrahastagatāḥ / agatisteṣāmatra, aviṣayaḥ / ye punarāyuṣmannānanda adhimānaprahāṇāya pratipannā adhimānaprahāṇāyodyuktāḥ, te hyatra uttrasiṣyanti / tatkasmāddhetoḥ? adhimānaprajñayā niradhimānatāṃ gaveṣante mānaprahāṇaṃ ca gaveṣante / ye punarāyuṣmānnānanda mānaṃ nopalabhante na samanupaśyanti na manyante nābhiniviśante, na te kvaciduttrasiṣyanti, nāpi kvaciduttrāsamāpsyante / na ca āyuṣmānnānanda adhimānikānāmarthāya iyaṃ dharmadeśanā pravṛttā / anavakāśo hyatra āyuṣmannānanda adhimānikānām, ye ca adhimānaprahāṇāyodyuktā vyāvacchante / adhimāna ityāyuṣmannānanda adhikārasamāropasyaitadadhivacanam / ye 'dhimāne caranti, adhikārasamārope te caranti / na te samacāriṇaḥ / samacāriṇo 'pyasmin dharme saṃśayaḥ // ye punarāyuṣmannānanda nāpi samamupalabhante na viṣamam, nāpi samaṃ manyante na viṣamam, evaṃ na samamabhiniviśante na viṣamam, na te kvaciduttrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante // agatiratrāyuṣmannānanda sarvabālapṛthagjanānām, aviṣayaḥ / nātra āyuṣmannānanda sarvabālapṛthagjanā gatimapi vindanti / śrāvakayānīyānāmapyānanda agatiratra / ye ca pratyekabuddhayānīyā gambhīreṣu dharmeṣu caranti, teṣāmapyatrāgatiḥ / ye 'pyāyuṣmannānanda bodhisattvayānīyā nimittacāriṇaḥ kalyāṇamitrāparigṛhītāḥ pāpamitrahastagatāḥ, teṣāmapyeṣu dharmeṣu nirupalepeṣu agatiraviṣayaḥ / sthāpayitvā āyuṣmannānanda dṛṣṭasatyaṃ śrāvakayānīyaṃ (bodhisattvayānīyaṃ) ca kalyāṇamitropastabdhaṃ gambhīradharmādhimuktam, ya eṣāṃ dharmāṇāmanulomaṃ caranti, ya eṣāṃ dharmāṇā**mavagāhante 'vataranti ca / ye punarāyuṣmannānanda bodhisattvā nimittāpagatā animittacāriṇo 'nānātvacāriṇo gambhīreṣu dharmeṣvatyantameva niryātāḥ, ye naivaṃ cittamupalabhante na bodhim, na kasyaciddharmasya nānātvaṃ kurvanti, na samanupaśyanti, teṣāmeṣu evaṃrūpeṣu dharmeṣu na dhandhāyitatvaṃ na kāṅkṣāyitatvam / tatkasmāddhetoḥ? sarvadharmāṇāṃ hi te 'nulomaṃ sthitāḥ, na vilomam / te yato yato dharmān pṛcchyante, tatastata eva anulomaṃ visarjayiṣyanti, anulomaṃ ca saṃdhayanti // atha khalu bhagavānāyuṣmantamānandametadavocat - evametadānanda yathāyaṃ śāradvatīputro nirdiśati / abhūmirānanda asyāṃ dharmadeśanāyāmadhimānikānām, aviṣayo hi avatartumasyāṃ buddhabodhau / anulomeyamānanda buddhabodhiḥ / na hi ānanda hīnādhimuktikānāṃ sattvānāmudāreṣu dharmeṣu buddhadharmeṣu cittaṃ krāmati / hīnādhimuktikā hi ānanda ābhi(dhi?)mānikāḥ pratilomamavasthitā buddhabodheḥ / te 'dhimānasya vaśena gacchanti / śuddheyamānanda parṣat pūrvajinakṛtādhikārā avaropitakuśalamūlā bahubuddhaparyupāsitā gambhīradharmādhimuktikā gambhīradharmacaritā / viśvasto hi ānanda tathāgato 'syāṃ parṣadi prasahya dharmaṃ deśayati, na ca kaṃcidanurakṣyaṃ dharmaṃ deśayati / sāreyamānanda parṣadapagataparpaṭaśarkatakaṭhalyā bahubuddhaśatasahasraparyupāsitā sāre pratiṣṭhitā / śarkarakaṭhalyamityānanda bālapṛthagjanānāmetadadhivacanam, yeṣāmeṣu dharmeṣu nāstyavakāśaḥ / parpaṭamityānanda ādhimānikānāṃ pudgalānāmetadadhivacanam / nirabhimāneyamānanda parṣad mahadbhiḥ kuśalamūlairabhyudgatā // tadyathāpi nāma ānanda yadā anavatapto nāgarājaḥ pramudito bhavati prītisaumanasyajātaḥ, tadā svabhavane pañcabhiḥ kāmaguṇaiḥ paricārayati, svabhavane 'bhipramudito mahāvṛṣṭimutsṛjati aṣṭāṅgopetasya pānīyasya / tadā ye 'pi tasya putrā bhavanti, te 'pi pramuditāḥ sveṣu sveṣu bhavaneṣu pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanto mahāvṛṣṭimutsṛjanti, evameva ānanda tathāgatasyārhataḥ samyaksaṃbuddhasya mahādharmavṛṣṭimutsṛjato ya ime jyeṣṭhaputrā bodhisattvā mahāsattvāḥ, te 'pi iha lokadhātau svakasvakāni ca buddhakṣetrāṇi gatvā imaṃ dharmasamudayamārabhya teṣāṃ tathāgatānāṃ purastānmahādharmavṛṣṭimutsṛjanti, mahādharmavarṣaṃ cābhivarṣanti / tadyathāpi nāma ānanda sāgaro nāgarājo yadā pramudito bhavati, tadā svabhavane mahāvarṣadhārāḥ pramuñcati / ye ca tatra bhavane naivāsikā nāgā bhavanti, te tā varṣadhārāḥ saṃpratīcchanti, tuṣṭāśca bhavanti, tābhiśca te varṣadhārābhiḥ sukhaṃ ca saṃjānante / ye 'pi tasya putrā bhavanti, te 'pi tā varṣadhārāḥ sahante, tābhiśca varṣadhārābhiḥ prāmodyaṃ pratilabhante / tatkasmāddhetoḥ? asahyā hi ānanda tā varṣadhārā anyairnāgaiḥ / nāpyanye nāgāḥ sukhaṃ saṃjānīraṃstābhirvarṣadhārābhiḥ, na ca tuṣṭā bhaveyuḥ / evamevānanda ye tathāgatasya dharmaratnamadhyāvasanti, ye ca tathāgatasya jyeṣṭhaputrā bodhisattvā mahāsattvāḥ kṛtakuśalamūlā udārāśayā gambhīradharmanayanirjātāḥ, te imāṃ mahādharmanayavṛṣṭiṃ tathāgatasya prasahante, śrutvā udagrāḥ prītāḥ praharṣitāḥ sukhaṃ saṃjānante / idamānanda tathāgato 'rthavaśaṃ saṃpratītya śuddhāyāṃ parṣadi mahāsiṃhanādaṃ nadati, mahādharmavṛṣṭimutsṛjati // tadyathā ānanda rājā cakravartī bahuratnakośasaṃnicayaḥ / bahavaścāsya putrā bhaveyurjātimanto mātṛśuddhāḥ / tān sarvānānayitvā ratnagañjaṃ samaṃ saṃvibhajedanuprayacchet, na ca kaṃcitputraṃ vañcayet / te khalu evaṃ saṃvibhaktāstasya rājñaścakravartino 'ntike bhūyasyā mātrayā adhikaṃ prema ca prasādaṃ ca saṃjanayeyuḥ, samānārthatāṃ ca rājñaścakravartinaḥ ātmasu saṃjānīran / (vaidya 14) evameva ānanda tathāgato 'pi dharmarājā dharmasvāmī svayaṃbhūrimān putrān saṃnipātya imaṃ dharmaratnagañjaṃ saṃvibhajati ebhyaḥ putrebhyaḥ, na kaṃcidvañcayati, te mamāntike bhūyasyā mātrayā prema ca prasādaṃ ca gauravaṃ cotpādayanti, samānārthatāyāṃ ca buddhavaṃśasyānucchedāya tiṣṭhanti // na śakyamānanda anyaiḥ sattvairidaṃ dharmaratnaṃ hīnādhimuktikairadhimānikairdṛṣṭicaritairnimittacaritairupalambhadṛṣṭicaritairasmimānahatai rāgadveṣamohābhibhūtairutpathaprayātaiḥ / na hi ānanda hīnādhimuktikānāṃ sattvānāṃ cakravartidhanaṃ rocate / ye eva ānanda cakravartiputrā bhavanti, teṣāmeva cakravartidhanaṃ rocate / kimānanda daridrasattvānāṃ cakraratnena vā hastiratnena vā aśvaratnena vā maṇiratnena vā strīratnena vā gṛhapatiratnena vā pariṇāyakaratnena vā udārairvā vastraiḥ, udārairvā suvarṇamuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataistaiḥ prayojanam, yāni labdhvāpi prītā na śaknuvanti paribhoktum / samarghaṃ vā vikrīṇanti, akauśalyācca ujjhanti / tatkasmāt? na hi te ratnakovidāḥ / nāpyānanda daridrasattvā ratnānyapi prajānanti - asya ratnasyedaṃ nāmeti / evameva ānanda ye tathāgatasya putrā dṛṣṭasatyā bodhisattvāśca mahāsattvāḥ, te khalvasya dharmaratnakośasya pratyeṣakāḥ / tebhyaścedaṃ dharmaratnamanupalambhaśūnyatāpratisaṃyuktaṃ buddhadharmapratisaṃyuktaṃrocate kṣamate ca / te eva anena kāryaṃ kurvanti / kimānanda daridrasattvāḥ śrutavihīnāḥ śrutavipratipannā bālā acakṣuṣmantaḥ anena dharmaratnakośena kariṣyanti? labdhvā cojjhiṣyanti anyebhyo 'pi vā dātavyaṃ maṃsyante / na hi ānanda caṇḍālā vā pukkasā vā veṇukārā vā, ye vā kecidanye daridrajīvinaḥ sattvāḥ udāraṃ ratnaṃ labdhvā svayaṃ paribhuñjate / te samardhaṃ vā vikrīṇanti ujjhanti vā / daridrasattvā ityānanda sarvatīrthyakarāṇāmetadadhivacanam, ye cānyatīrthikāḥ śrāvakāḥ / daridrasattvā ityānanda sarvabālapṛthagjanānāmetadadhivacanaṃ dṛṣṭipaṅkanimagnānāmaupalambhikānāṃ bandhābhiniviṣṭānāṃ nimittacaritānāmutpathaprayātānām, ye khalu ānanda idaṃ dharmaratnaṃ labdhvā na śaknuvanti paribhoktum, ujjhanti vā, mudhā vā anyebhyaḥ prayacchanti / ye punarānanda dharmaratnaṃ prāpnuvanti buddhaputrā buddhagocaracāriṇastathāgatavaṃśānucchedasthitāḥ, te khalvimaṃ (daṃ?) dharmaratnaṃ paribhuñjate / te labdhvā ca na vipraṇāśayanti, ratnasaṃjñinaścātra bhavanti / na hi ānanda śṛgālaḥ siṃhanādaṃ paribhuṅkte / ye punarānanda siṃhapotakā bhavanti mahāsiṃhenotpāditāḥ, te taṃ mahāsiṃhanādaṃ paribhuñjate / evameva ānanda śṛgālopamāḥ sarvabālapṛthagjanā mithyādṛṣṭayaḥ / te na samarthā tathāgatamahāsiṃhanādaṃ paribhoktum, mahāsiṃhasya samyaksaṃbuddhasya dharmam / ye punarānanda samyaksaṃbuddhasya potakāḥ mahābuddhasiṃhena svayaṃ bhuñjānenotpāditāḥ, te imaṃ samyaksaṃbuddhamahāsiṃhanādaṃ paribhuñjate, paribhokṣyante iti // atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat - āścaryaṃ bhagavan yāvatpariśuddheyaṃ tathāgatasya parṣat saṃnipatitā / paramāścaryaṃ bhagavan pariśuddheyaṃ tathāgatasya parṣat, svayaṃbhūparṣadanavamṛdyaparṣad vajropamaparṣad acalākampyākṣobhyaparṣadiyaṃ bhagavan / evamukte bhagavānāyuṣmantaṃ śāradvatīputrametadavocat - guṇāṃstvaṃ śāradvatīputra parṣadaḥ parikīrtayasi / āha - na hyasyā bhagavan parṣado mayā śakyā guṇāḥ parikīrtayitum / tatkasmāddhetoḥ? sumerukalpeyaṃ bhagavan parṣadanantaguṇasamanvāgatā / bhagavānāha - evameva śāradvatīputra anantaguṇasamanvāgateyaṃ parṣat / na hyasyāḥ parṣado guṇānāmantaḥ śakyo 'dhigantuṃ samyaksaṃbuddhairapi, prāgeva anyaiḥ satvaiḥ / neyaṃ śāradvatīputra parṣattathāgatena saṃnipatitā, nāpyasyāṃ tathāgatasya kiṃcidautsukyamāsīdvā / svenaiva kuśalamūlena iyaṃ mama nāmadheyaṃ śrutvā parṣat saṃnipatitā / nāsyāṃ parṣadi tathāgatena kaścidvyāpārito nāpyadhīṣṭaḥ / svenaiva kuśalamūlenaite saṃcoditāḥ yadasyāṃ parṣadyāgatāḥ / dharmataiṣā / avaśyaṃ hi evaṃrūpāyāṃ dharmadeśanāyāmevaṃrūpāṇāṃ mahāsattvānāṃ saṃnipāto bhavati / ye 'pyanye śāradvatīputra buddhā bhagavantaḥ imaṃ sarvasaṃśayocchedanaṃ bodhisattvapiṭakaṃ saṃprakāśayiṣyanti, teṣāmapyevaṃrūpaḥ parṣatsaṃnipāto bhaviṣyati, evaṃrūpameva parṣanmaṇḍalamavaśyaṃ bhāvanīyamasyāṃ dharmadeśanāyām / eṣā dharmateti // āryaprajñāpāramitāyāmānandaparivarto nāma dvitīyaḥ // start svp 3 3 tathatāparivartastṛtīyaḥ / atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - prajñāpāramitā prajñāpāramiteti suvikrāntavikrāmin katamā bodhisattvasya prajñāpāramitā? yā pāramitā sarvadharmāṇām, na sā śakyā nirdeṣṭum / yathā punaryuṣmākamājānanā bhaviṣyati, tathā nirdekṣyāmi, yathā prajñāpāramitāyāṃ vyavahārapadānyāgamiṣyanti / na rūpaṃ prajñāpāramitā / peyālam / evaṃ na vedanā, na saṃjñā, na saṃskārāḥ, na vijñānaṃ prajñāpāramitā / nāpyanyatra rūpātprajñāpāramitā, yāvat nānyatra vijñānātprajñāpāramitā / tatkasmāddhetoḥ? yaddhi suvikrāntavikrāmin rūpasya pāram, na tadrūpam / peyālam / evaṃ yadvedanāyāḥ saṃjñāyāḥ saṃskārāṇām, yadvijñānasya pāram, na tadvijñānam / yathā va rūpasya pāram, tathā rūpam / evaṃ yathā vedanāyāḥ saṃjñāyāḥ saṃskārāṇām, yathā ca vijñānasya pāram, tathā vijñānam / yathā ca vijñānasya pāram, tathā sarvadharmāṇāṃ pāram / yacca sarvadharmāṇāṃ pāram, na te sarvadharmāḥ / yathā ca sarvadharmāṇāṃ pāram, tathā sarvadharmāḥ / tatra suvikrāntavikrāmin "yadrūpasya pāraṃ na tadrūpam" iti rūpavisaṃyogo hyeṣa nirdiṣṭaḥ / "yathā rūpasya pāraṃ tathā rūpam" iti rūpasvabhāvanirdeśo hyeṣa nirdiṣṭaḥ / rūpayathāvattaiṣā nirdiṣṭā, rūpaprakṛtireṣā nirdiṣṭā, rūpānupalabdhireṣā nirdiṣṭā / evaṃ vedanā saṃjñā saṃskārāḥ / "yadvijñānasya pāraṃ na tadvijñānam" iti vijñānavisaṃyogo hyeṣa nirdiṣṭaḥ / "yathā vijñānasya pāraṃ tathā vijñānam" iti vijñānasvabhāvanirdeśa eṣa nirdiṣṭaḥ, vijñānayathāvattā vijñānaprakṛtirvijñānānupalabdhireṣā nirdiṣṭā / "yacca sarvadharmāṇāṃ pāraṃ na te sarvadharmāḥ" iti sarvadharmāṇāmeṣa visaṃyogo nirdiṣṭaḥ / "yathā ca sarvadharmāṇāṃ pāraṃ tathā sarvadharmāḥ" iti sarvadharmasvabhāvanirdeśa eṣa nirdiṣṭaḥ, sarvadharmayathāvattā sarvadharmaprakṛtiḥ sarvadharmānupalabdhireṣā nirdiṣṭā / yathā ca sarvadharmayathāvattā sarvadharmaprakṛtiḥ sarvadharmānupalabdhiḥ, tathā prajñāpāramitā // na hi suvikrāntavikrāmin prajñāpāramitā rūpaniśritā, na vedanāniśritā, na saṃjñāniśritā, na saṃskāraniśritā, na vijñānaniśritā / nāpi prajñāpāramitā rūpasyādhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā viprakṛṣṭā sthitā / na vedanāyā na saṃjñāyā na saṃskārāṇām / na vijñānasyādhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā viprakṛṣṭā sthitā // na hi suvikrāntavikrāmin rūpasaṃyuktā prajñāpāramitā, nāpi rūpavisaṃyuktā / na vedanāsaṃyuktā na saṃskārasaṃyuktā, na vijñānasaṃyuktā prajñāpāramitā / nāpi vijñānavisaṃyuktā prajñāpāramitā / na hi suvikrāntavikrāmin prajñāpāramitā kenaciddharmeṇa saṃyuktā vā visaṃyuktā vā // yā punā rūpasya tathatā avitathatā ananyatathatā yathāvattathatā, iyaṃ prajñāpāramitā / evaṃ yā vedanāsaṃjñāsaṃskāravijñānatathatā avitathathā ananyatathatā yathāvattathātā, sā prajñāpāramitā // rūpamiti suvikrāntavikrāmin rūpāpagatametat / tatkasmāddhetoḥ? na hi rūpe rūpaṃ saṃvidyate / yā ca asaṃvidyamānatā, seyaṃ prajñāpāramitā / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānamiti suvikrāntavikrāmin vijñānāpagatametat / tatkasmāddhetoḥ? na hi vijñāne vijñānaṃ saṃvidyate / yā ca asaṃvidyamānatā, seyaṃ prajñāpāramitā // rūpasvabhāvāpagataṃ hi suvikrāntavikrāmin rūpam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānasvabhāvāpagataṃ hi vijñānam / yā ca apagatasvabhāvatā, iyaṃ prajñāpāramitā / rūpāsvabhāvaṃ hi rūpam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānāsvabhāvaṃ hi vijñānam / yā ca asvabhāvatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasya rūpaṃ gocaraḥ / na vedanā na saṃjñā na saṃskārāḥ / na vijñānasya vijñānaṃ gocaraḥ / agocara iti suvikrāntavikrāmin na rūpaṃ rūpaṃ saṃjānīte vā paśyati vā / yā ca rūpasya ajānanā apaśyanā, iyaṃ prajñāpāramitā / na hi suvikrāntavikrāmin vedanā saṃjñā saṃskārāḥ na vijñānaṃ (vijñānaṃ) saṃjānīte vā paśyati vā / yā ca vijñānasya ajānanā apaśyanā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ rūpasvabhāvaṃ jahāti / na vedanā, na saṃjñā, na saṃskārāḥ / na vijñānaṃ vijñānasvabhāvaṃ jahāti / yā ca asvabhāvaparijñā, iyamucyate prajñāpāramitā / na hi suvikrāntavikrāmin rūpaṃ rūpaṃ saṃyojayati na visaṃyojayati / yā ca rūpavedanāsaṃjñāsaṃskāravijñānā(nā)masaṃyojanā, avisaṃyojanā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ hīyate vā vardhate vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ hīyate vā vardhate vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmahāniravṛddhiḥ, iyaṃ sā prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ saṃkliśyate vā vyavadāyate vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ saṃkliśyate vā vyavadāyate vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃkleśatā avyavadānatā, iyamucyate prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ viśuddhadharmi nāviśuddhadharmi / evaṃ na vedanā na saṃjñā na saṃskārāḥ / na vijñānaṃ viśuddhadharmi nāviśuddhadharmi / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na viśuddhadharmatā nāviśuddhadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ saṃkrāmati vā avakrāmati vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ saṃkrāmati vā avakrāmati vā / yā ca rūpavedanāsaṃskāravijñānānāmasaṃkrāntiranavakrāntiḥ, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ saṃyujyate vā visaṃyujyate vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ saṃyujyate vā visaṃyujyate vā / yaśca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃyogo 'visaṃyogaḥ, iyaṃ sā prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ cyavate vā upapadyate vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ cyavate vā upapadyate vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmacyutiranupapattiḥ, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ jāyate vā mriyate vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñāna jāyate vā mriyate vā / yā ca rūpavedanāsaṃjñāsaṃskāravedanāvijñānānāmajātiramaraṇam, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ saṃsarati vā saṃsaraṇadharmi vā / evaṃ na vedanā na saṃjñā na saṃskārāḥ / na vijñānaṃ saṃsarati vā saṃsaraṇadharmi vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃsaraṇatā asaṃsaraṇadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ kṣīyate vā kṣayadharmi vā / evaṃ na vedanā na saṃjñā na saṃskārāḥ / na vijñānaṃ kṣīyate vā kṣayadharmi vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmakṣayatā akṣayadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ samudayadharmi na nirodhadharmi / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ samudayadharmi na nirodhadharmi / yā ca rūpavedanāsaṃskāravijñānānāmasamudayadharmatā anirodhadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpamutpādadharmi vā vyayadharmi vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānamutpādadharmi vā vyayadharmi vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanutpādadharmatā avyayadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ vipariṇāmadharmi na avipariṇāmadharmi / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ vipariṇāmadharmi na avipariṇāmadharmi / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na vipariṇāmadharmatā na avipariṇāmadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ nityaṃ vā anityaṃ vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ nityaṃ vā anityaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na nityatā nāpyanityatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ sukhaṃ vā duḥkhaṃ vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ sukhaṃ vā duḥkhaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi sukhatā nāpyasukhatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpamātmā vā anātmā vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānamātmā vā anātmā vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyātmatā nāpyanātmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ rāgadharmi vā virāgadharmi vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ rāgadharmi vā virāgadharmi vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na rāgadharmatā nāpi virāgadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ dveṣadharmi vā adveṣadharmi vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ dveṣadharmi vā adveṣadharmi vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dveṣadharmatā nāpi vigatadveṣadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ mohadharmi vā vigatamohadharmi vā / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ mohadharmi vā vigatamohadharmi vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na mohadharmatā nāpi vigatamohadharmatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasya kaścitkartā vā kārayitā vā / evaṃ vedanāsaṃjñāsaṃskārāṇām / na vijñānasya kaścitkartā vā kārayitā vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmakartṛtā akārayitṛtā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasya kaścidutthāpako vā samutthāpako vā / evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / na vijñānasya kaścidutthāpako vā samutthāpako vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ notthāpanā va samutthāpanā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasya kaścijjñātā vā jñāpako vā / evaṃ na vedanāsaṃjñāsaṃskārāṇām / na vijñānasya kaścijjñātā vā jñāpako vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmajñātṛtā ajñāpakatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasya kaścidvedako vā vedayitā vā / evaṃ na vedanāsaṃjñāsaṃskārāṇām / na vijñānasya kaścidvedako vā vedayitā vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmavettṛtā avedanatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasya kaścijjānako vā paśyako vā / evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / na vijñānasya kaścijjānako vā paśyako vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmajānanāṃ apaśyanā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā / evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / na vijñānasyocchedatā vā śāśvatatā vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanucchedatā aśāśvatatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasya anto vā ananto vā / evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / na vijñānasya anto(vā) ananto vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmantatā nāpyanantatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam / evaṃ na vedanāsaṃjñāsaṃskārāḥ / na vijñānaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam / yacca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dṛṣṭigataṃ na dṛṣṭigataprahāṇam, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ tṛṣṇā na tṛṣṇāprahāṇam / evaṃ na vedanā na saṃjñā na saṃskārāḥ / na vijñānaṃ tṛṣṇā na tṛṣṇāprahāṇam / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na tṛṣṇā na tṛṣṇāprahāṇatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpaṃ kuśalaṃ vā akuśalaṃ vā / evaṃ na vedanā saṃjñā saṃskārāḥ / na vijñānaṃ kuśalaṃ vā akuśalaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na kuśalatā nākuśalatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpasya gamanaṃ vā āgamanaṃ vā prajñāyate / evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / na vijñānasya gamanaṃ vā āgamanaṃ vā prajñāyate / yatra ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na gatirnāgatiḥ prajñāyate, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ sthitirvā asthitirvā / yā ca rūpavedanāsaṃjñāsaṃskāravedanānāṃ na sthitirnāpyasthitiḥ, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāmāraṃ vā pāraṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyāratā na pāratā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni śīlaṃ vā dauḥśīlyaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmaśīlatā adauḥśīlyatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni anunayo vā pratigho vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmananunayatā apratighatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni dadati vā pratigṛhṇāti vā / yā ca rūpavedanāsaṃskāravijñānānāmadānatā apratigrahatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni kṣāntirvā akṣāntirvā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi kṣāntirnāpyakṣāntiḥ, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni vīryaṃ vā kausīdyaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmavīryatā akausīdyatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ samādhirna vikṣiptacittatā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na samādhirna vikṣiptacittatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni prajñā vā dauṣprajñyaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṣprajñatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāni viparyāsā vā aviparyāsā vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi viparyāsatā nāpyaviparyāsatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni smṛtyupasthānāni vā asmṛtyupasthānāni vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi smṛtirnāpyasmṛtiḥ, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni samyakprahāṇāni vā asamyakprahāṇāni vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi samyakprahāṇatā nāpyasamyakprahāṇatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni ṛddhipādā vā apramāṇāni vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi ṛddhipādatā nāpyapramāṇatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni indriyāṇi vā balabodhyaṅgamārgaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nendriyatā na balabodhyaṅgamārgatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni vidyā vā vimuktirvā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na vidyatā na vimuktitā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni dhyānavimokṣasamādhisamāpattyabhijñā vā nāpyanabhijñā vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dhyānavimokṣasamādhisamāpattitā nāpyabhijñatā nāpyanabhijñatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni śūnyatā vā animittaṃ vā apraṇihitaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na śūnyatā nānimittatā nāpraṇihitatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṃskṛtāni vā asaṃskṛtāni vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃskṛtatā nāpyasaṃskṛtatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṅgo vā asaṅgo vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṅgatā nāpyasaṅgatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni jñānaṃ vā ajñānaṃ vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi jñānatā nāpyajñānatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanyanatā aspandanatā aprapañcatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṃjñā nāsaṃjñā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃjñatā nāpyasaṃjñatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni upaśāntāni vā anupaśāntāni vā / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyupaśāntirnāpyanupaśāntiḥ, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nirvṛttirna anirvṛttiḥ / yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi nirvṛttirnāpyanirvṛttiḥ, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yaḥ pañcānāṃ skandhānāmabhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā / yā punaḥ pañcaskandhānāmabhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yo dhātvāyatanapratītyasamutpādābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā / yā punardhātvāyatanapratītyasamutpādābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yo viparyāsanīvaraṇābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā / yā punarviparyāsanīvaraṇābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yaḥ ṣaṭtriṃśattṛṣṇācaritābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā / yā punaḥ ṣaṭtriṃśattṛṣṇācaritābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yo dhyānavimokṣasamādhisamāpattinirdeśaḥ, sā prajñāpāramitā / yā punardhyānavimokṣasamādhisamāpattinirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yaḥ pañcānāmabhijñānāṃ nirdeśaḥ, sā prajñāpāramitā / yā punaḥ pañcānāmabhijñānāṃ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yaḥ saṃskṛtaparyāpannānāṃ laukikānāṃ sarveṣāṃ kuśalākuśalānāṃ dharmāṇāmabhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā / yā punasteṣāṃ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā / yā punaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yaścaturāryasatyanirdeśaḥ, sā prajñāpāramitā / yā punaścaturāryasatyanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yaḥ śīlasamādhiprajñāvimuktivimuktijñānadarśanaviśuddhinirdeśaḥ, sā prajñāpāramitā / yā punaḥ śīlasamādhiprajñāvimuktijñānadarśanaviśuddhinirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yo 'saṃskṛtaparyāpannānāṃ lokottarāṇāmaniśritānāmanāsravānāṃ dharmāṇāṃ nirdeśaḥ, sā prajñāpāramitā / yā punarasaṃskṛtaparyāpannānāṃ lokottarāṇāmaniśritānāmanāsravāṇāṃ dharmāṇāṃ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yaḥ śūnyatānimittāpraṇihitānutpādānabhisaṃskṛtadharmasya nirdeśaḥ, sā prajñāpāramitā / yā punaḥ śūnyatānimittāpraṇihitānutpādānabhisaṃskṛtadharmanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // na hi suvikrāntavikrāmin yo vidyāvimuktivirāganirodhanirvāṇanirdeśaḥ, sā prajñāpāramitā / yā punarvidyāvimuktivirāganirodhanirvāṇanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // tatkasmāddhetoḥ? na hi suvikrāntavikrāmin rūpaparyāpannā prajñāpāramitā / evaṃ na vedanā na saṃjñā na saṃskārāḥ / na vijñānaparyāpannā prajñāpāramitā / na pṛthivyaptejovāyvākāśaparyāpannā prajñāpāramitā / na kāmadhātu - na rūpadhātu - nārūpadhātuparyāpannā prajñāpāramitā / na saṃskṛtāsaṃskṛtadharmaparyāpannā prajñāpāramitā / na laukikalokottarasāsravānāsravadharmaparyāpannā prajñāpāramitā / na kuśalākuśaladharmaparyāpannā prajñāpāramitā / na sattvadhātuparyāpannānāsattvadhātuparyāpannā prajñāpāramitā / nāpyebhirdharmairvinirmuktā prajñāpāramitā // na hi suvikrāntavikrāmin prajñāpāramitā kasmiṃściddharme paryāpannā nāpyaparyāpannā / yā ca paryāpannāparyāpannānāṃ dharmāṇāṃ tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā // tathateti suvikrāntavikrāmin kasyaitadadhivacanam? na hyete suvikrāntavikrāmin tathā dharmā yathā bālapṛthagjanairupalabdhāḥ, na cānyathā / yathā dharmāstathāgataistathāgataśrāvakairbodhisattvaiśca dṛṣṭāḥ, tathaiva te sarvadharmāḥ, tathatā avitathatā ananyatathatā yāvattathatā, tenocyate tathateti / ayaṃ suvikrāntavikrāmin bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitānirdeśaḥ // na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya vā visaṃyogāya vā, ūnatvāya vā pūrṇatvāya vā, apacayāya vā upacayāya vā, saṃkrāntaye vā avakrāntaye vā, utpādāya vā (vaidya 24) nirodhāya vā, saṃkleśāya vā vyavadānāya vā, pravṛttaye vā nivṛttaye vā, samudayāya vā astaṃgamāya vā, salakṣaṇāya vā alakṣaṇāya vā, samatāyai vā visamatāyai vā, saṃvṛtyai vā paramārthāya vā, sukhāya vā duḥkhāya vā, nityatāyai vā anityatāyai vā, śubhatāyai vā aśubhatāyai vā, ātmatāyai vā anātmatāyai vā, satyatāyai vā mṛṣatāyai vā, kartṛtvena vā akartṛtvena vā, kāraṇatvena vā akāraṇatvena vā, saṃbhavāya vā asaṃbhavāya vā, svabhāvatāyai vā asvabhāvatāyai vā, cyutaye vā upapattaye vā, jāyate vā ajāyate vā, abhinirvṛttaye vā anabhinirvṛtaye vā, upapattaye vā upapattisamucchedāya vā, sāmagryai vā visāmagryai vā, sarāgāya vā virāgāya vā, sadoṣāya vā vigatadoṣāya vā, samohāya vā vigatamohāya vā, viparyāsāya vā aviparyāsāya vā, ārambaṇāya vā anārambaṇāya vā, kṣayāya vā akṣayāya vā, jñānāya vā ajñānāya vā, nīcatvāya vā uccatvāya vā, upakārāya vā nirūpakārāya vā, gamanāya vā āgamanāya vā, astitvāya vā nāstitvāya vā, anunayāya vā pratighāya vā, ālokāya vā andhakārāya vā, kausīdyāya vā vīryārambhāya vā, śūnyatāyai vā aśūnyatāyai vā, nimittatāyai vā animittatāyai vā, praṇidhānāya vā apraṇidhānāya vā, abhisaṃskārāya vā anabhisaṃskārāya vā, antardhānāya vā anantardhānāya vā, vidyāyai vā vimuktaye vā, śāntatāyai vā anupaśāntatāyai vā, nirvṛttaye vā anabhinirvṛttaye vā, yoniśāya vā ayoniśāya vā, parijñāyai vā aparijñāyai vā, niryāṇāya vā aniryāṇāya vā, vinayāya vā avinayāya vā, śīlāya vā dauḥśīlyāya vā, vikṣiptatāyai vā avikṣiptatāyai vā, prajñatāyai vā duṣprajñatāyai vā, vijñānāya vā avijñānāya vā, sthitaye vā asthitaye vā, sabhāgatāyai vā visabhāgatāyai vā, bhavāya vā vibhavāya vā, prāptaye vā aprāptaye vā, abhisamayāya vā anabhisamayāya vā, sākṣātkriyāyai vā asākṣātkriyāyai vā, prativedhāya vā aprativedhāya vā pratyupasthitā iti // (prajñāpāramitāyāṃ) tathatāparivarto nāma tṛtīyaḥ // start svp 4 4 aupamyaparivartaścaturthaḥ / atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat - tadyathāpi nāma suvikrāntavikrāmin svapnadarśī puruṣaḥ svapnasvabhāvanirdeśaṃ ca nirdiśati, na ca svapnasvabhāvanirdeśaḥ kaścitsaṃvidyate / tatkasmāddhetoḥ? svapna eva na saṃvidyate, kutaḥ punaḥ svapnasvabhāvanirdeśo bhaviṣyati? evameva suvikrāntavikrāmin prajñāpāramitāyāḥ svabhāvaśca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvaḥ kaścitsaṃvidyate / tadyathāpiu nāma suvikrāntavikrāmin svapno na kasyaciddharmasya nidarśanena pratyupasthitaḥ / evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin māyādarśī puruṣo māyāsvabhāvanirdeśaṃ ca nirdiśati, na ca māyāyāḥ svabhāvanirdeśaḥ kaścitsaṃvidyate, kutaḥ punarmāyāsvabhāvanirdeśasya svabhāvo bhaviṣyati? evameva prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvanirdeśaḥ kaścitsaṃvidyate / tadyathāpi nāma suvikrāntavikrāmin māyā na kasyaciddharmasya abhinirvṛttaye pratyupasthitā, evameva prajñāpāramitā na kasyaciddharmasya abhinirvṛttaye pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin pratibhāsadarśī puruṣaḥ pratibhāsasvabhāvanirdeśaṃ ca nirdiśati, na ca kaścitpratibhāsasvabhāvaḥ saṃvidyate, kutaḥ punaḥ pratibhāsasvabhāvanirdeśo bhaviṣyati? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca kaścitprajñāpāramitāsvabhāvaḥ saṃvidyate, kutaḥ punaḥ prajñāpāramitāsvabhāvanirdeśo bhaviṣyati? tadyathāpi nāma suvikrāntavikrāmin pratibhāso na kasyaciddharmasya nirdaśanena pratyupasthitaḥ, evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin marīcidarśī puruṣo marīcidarśanaṃ ca nirdiśati, na ca marīcidarśana (svabhāvaḥ kaścit) saṃvidyate, kutaḥ punarmarīcidarśanasvabhāvo bhaviṣyati? evameva suvikrāntavikrāmin prajñāpāramitā na nirdiśyate, na ca punaḥ prajñāpāramitāyāḥ svabhāvanirdeśaḥ kaścitsaṃvidyate / tadyathāpi nāma suvikrāntavikrāmin marīcirna kasyaciddharmasya nidarśanena pratyupasthitā, evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin pratiśrutkāgocarasthaḥ puruṣaḥ pratiśrutkāyāśca śabdaṃ śṛṇoti, na ca taṃ samanupaśyati / yadā punaḥ svayamevānubhāṣate, tadā taṃ śabdaṃ śṛṇoti / evameva prajñāpāramitānirdeśapadaṃ cādhigacchati śravaṇāya, na ca kasyaciddharmasya nirdeśaśravaṇāya gacchati anyatra yadābhibhāṣyate tadā ājñāyate, śravaṇapathaṃ cādhigacchati // tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍadarśī puruṣaḥ phenapiṇḍasvabhāvaṃ ca nirdiśati, na ca phenapiṇḍasvabhāva upalabhyate adhyātmaṃ vā bahirdhā vā, kutaḥ punastannirdeśasvabhāvopalabdhirbhaviṣyati? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāsvabhāva upalabhyate / tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍo na kasyaciddharmasya abhinirvṛttisvabhāvamupaiti, evameva prajñāpāramitā na kasyaciddharmasya abhinirvṛttasvabhāvamupaiti // tadyathāpi nāma suvikrāntavikrāmin budbudadarśī puruṣo budbudasvabhāvaṃ ca nirdiśati, na ca budbudasvabhāvaḥ saṃvidyate, kutaḥ punarbudbudasvabhāvanirdeśo bhaviṣyati? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvaḥ saṃvidyate / tadyathāpi nāma suvikrāntavikrāmin budbudo na kasyaciddharmasya abhinirvṛttisvabhāvena pratyupasthitaḥ, evameva suvikrāntavikrāmin prajñāpāramitā na kasyaciddharmasya abhinirvṛttisvabhāvena pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin puruṣaḥ kadalyāḥ sāraṃ paryeṣamāṇo nopalabhate, atha ca tasyāḥ patraiḥ kāryaṃ karoti, evameva suvikrāntavikrāmin prajñāpāramitāyāḥ sāraṃ na saṃvidyate, prajñāpāramitāyā nirdeśaḥ kāryaṃ ca karoti // tadyathāpi nāma suvikrāntavikrāmin puruṣa ākāśanidarśanena vyavahārati, na cākāśasya kiṃcinnidarśanam saṃvidyate / evameva suvikrāntavikrāmin prajñāpāramiteti vyavahāraḥ kriyate, na ca kasyacinnidarśanena vyavahriyate / tadyathāpi nāma suvikrāntavikrāmin nākāśaṃ na vyavahriyate, na ca kasyaciddharmasya nidarśanena vā pariniṣpattyā vā vyavahriyate / evameva suvikrāntavikrāmin prajñāpāramitā ca vyavahriyate, na ca kasyaciddharmasya nidarśanena vā pariniṣpattyā vā vyavahriyate // tadyathāpi nāma suvikrāntavikrāmin chāyeti cātapaśceti vyavahriyate, na ca tau kasyaciddharmasya pariniṣpattaye pratyupasthitau, avabhāsaśca vijñāyate / etameva suvikrāntavikrāmin prajñāpāramitā vyavahārapadaṃ gacchati, na ca kasyaciddharmasya nidarśanena vyavahārapadamāgacchati, avabhāsaṃ ca karoti sarvadharmāṇām // tadyathāpi nāma suvikrāntavikrāmin maṇiratnamuttaptaṃ mahatāvabhāsena pratyupasthitaṃ bhavati, na ca so 'vabhāso 'dhyātmaṃ vā bahirdhā vā darśanamupaiti / evameva suvikrāntavikrāmin prajñāpāramitā avabhāsakṛtyena pratyupasthitā, na ca so 'vabhāso 'adhyātmaṃ vā bahirdhā vā darśanamupaiti // tadyathāpi nāma suvikrāntavikrāmin tailapradyotasya dhmāyato nāsyārciṣo muhūrtamapi saṃtiṣṭhante, avabhāsaṃ ca kurvanti, tenāvabhāsena rūpāṇi darśanamāgacchanti / evameva suvikrāntavikrāmin (vaidya 27) prajñāpāramitā na kasmiṃściddharme 'vatiṣṭhate, dharmāṇāṃ cāvabhāsaṃ karoti, tena cāvabhāsena sarvadharmā yathābhūtadarśanamāgacchantyāryāṇām // atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat - āścaryaṃ bhagavan prajñāpāramitā ca nirdiṣṭā, prajñāpāramitāyāśca apariniṣpattirnirdiṣṭā / evamukte bhagavānāyuṣmantaṃ śāradvatīputrametadavocat - evametacchāradvatīputra, evametat / apariniṣpannā prajñāpāramitā rūpāpariniṣpattitaḥ / vedanāsaṃjñāsaṃskāravijñānāpariniṣpattito 'pariniṣpannā prajñāpāramitā / avidyāpariniṣpattito 'pariniṣpannā prajñāpāramitā / evaṃ saṃskārāpariniṣpattito 'pariniṣpannā prajñāpāramitā / vijñānāpariniṣpattito 'pariniṣpannā prajñāpāramitā / nāmarūpāpariniṣpattitaḥ, ṣaḍāyatanāpariniṣpattitaḥ, sparśāpariniṣpattitaḥ, vedanāpariniṣpattitaḥ, tṛṣṇāpariniṣpattitaḥ, upādānāpariniṣpattitaḥ, bhavāpariniṣpattitaḥ, jātyapariniṣpattitaḥ, jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāpariniṣpattito 'pariniṣpannā prajñāpāramitā / dhātvāyatanānityaduḥkhānātmaśāntaviparyāśanīvaraṇadṛṣṭivicaritācayopacayāpariniṣpattito 'pariniṣpannā prajñāpāramitā / sukhaduḥkhāduḥkhāsukhāpariniṣpattito 'pariniṣpannā prajñāpāramitā / udayavyayasthityanyathātvāpariniṣpattito 'pariniṣpannā prajñāpāramitā / samudayāstaṃgatātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitrutthāpaka samutthāpakavedakavedayitṛjñātṛjñāpakāniṣpattito 'pariniṣpanā prajñāpāramitā / satyamṛṣāsaṃskṛtāsaṃskṛtagamanāgamanasanidarśanānidarśanādhyātmabahirdhāpariniṣpattito 'pariniṣpannā prajñāpāramitā / pṛthivyaptejovāyukāmarūpārūpyākāśavijñānadharmadhātvapariniṣpattito 'pariniṣpannā prajñāpāramitā / karmavipākahetupratyayocchedaśāśvatātītānāgatapratyutpannapūrvāntāparāntamadhyāntaśīladauḥśīlyakṣāntivyā pādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyacittamanovijñānānantarāyacyutyupapattisaṃkleśavyavadānasmṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāryasatyāpramāṇadhyānavimokṣasamādhisamāpattyabhijñāśūnyatānimittāpraṇihitakuśalākuśalasāsravānāsravalaukikalokottarasāvadyānavadyasaṃskṛtāsaṃskṛtavyākṛtāvyā kṛtakṛṣṇaśuklākṛṣṇaśuklaparyāpannāparyāpannahīnapraṇītamadhyarāgadveṣamohadṛṣṭaśrutamatavijñātamanyanāsthitavitarkavicārārambaṇamāyerṣyāmātsaryasaṃyogadvayalakṣaṇānutpādānabhisaṃskāraśamathavidarśanāvidyāvimuktikṣayavirāganirodhasarvopadhipratinisargasaṃvṛtiparamārthaśrāvakabhūmipratyekabuddhabhūmisarvajñānājñānāsaṅgajñānasvayaṃbhūjñānāsamasamajñānabodhisattvapraṇidhānaśrāvakapratyekabuddhasaṃpadapramāṇaparyāpannāsamasamasarvajñajñānasarvadharmayathāvadanidarśanasarvadharmajñānadarśanāpariniṣpattito 'pariniṣpannā prajñāpāmitā / sattvaparipākāpariniṣpattito 'pariniṣpannā prajñāpāramitā / lakṣaṇasaṃpadbuddhakṣetrapariśuddhibuddhabalavaiśāradyāṣṭādaśāveṇikabuddhadharmāpariniṣpattito 'pariniṣpannā prajñāpāramitā / nirvāṇāpariniṣpattito 'pariniṣpannā prajñāpāramitā, yāvat sarvadharmakuśalākuśalāpariniṣpattito 'pariniṣpannā prajñāpāramitā / sarvametadvistareṇa kartavyam // tadyathāpi nāma śāradvatīputra ākāśamarūpyanidarśanamabhāvo 'pariniṣpannam, evameva prajñāpāramitā arūpiṇyanirdarśanā abhāvo 'pariniṣpannā / tadyathāpi nāma śāradvatīputra indrāyudhaṃ nānāraṅgavicitraṃ ca saṃdṛśyate, na cāsya kācidraṅganiṣpattiḥ saṃvidyate nopalabhyate, evameva prajñāpāramitā nānānidarśanaiśca pratyupasthitā, na cāsyā nidarśanasvabhāva upalabhyate / tadyathāpi nāma śāradvatīputra ākāśe na jātu kenacitpañcāṅgulipariniṣpattirdṛṣṭapūrvā, śāradvatīputra na jātu kenacitprajñāpāramitāpariniṣpattisvabhāvo dṛṣṭapūrvaḥ // evamukte āyuṣmān śāradvatīputro bhagavantametadavocat - durdṛśeyaṃ bhagavan prajñāpāramitā / āha - tathā hi śāradvatīputra na kasyaciddarśanamupaiti / āha - duranubodhā bhagavan prajñāpāramitā / āha - tathā hi śāradvatīputra nāsyāṃ kaścidupalabhyate yo 'bhisaṃbuddhaḥ / āha - anidarśaneyaṃ bhagavan prajñāpāramitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā / āha - asvabhāveyaṃ bhagavan prajñāpāramitā / āha - rūpavedanāsaṃjñāsaṃskāravijñānāsvabhāvatvāt śāradvatīputra asvabhāveyaṃ prajñāpāramitā / dhātvāyatanapratītyasamutpādāsvabhāvato 'svabhāvā prajñāpāramitā / viparyāsanīvaraṇadṛṣṭigatatṛṣṇāvicaritāsvabhāvato 'svabhāvā prajñāpāramitā / ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitrutthāpakasamutthāpakaveda kavedayitrasvabhāvato 'svabhāvā prajñāpāramitā / pṛthivyaptejovāyvākāśavijñānadharmadhātvasvabhāvato 'svabhāvā prajñāpāramitā / kāmarūpārūpyadhātvasvabhāvato 'svabhāvā prajñāpāramitā / śīladauḥśīlyakṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyāsvabhāvato 'svabhāvā prajñāpāramitā / bodhipakṣadharmāsvabhāvato 'svabhāvā prajñāpāramitā / āryasatyaśamathavidarśanābhijñādhyānavimokṣasamādhisamāpattyasvabhāvato 'svabhāvā prajñāpāramitā / vidyāvimuktyasvabhāvato 'svabhāvā prajñāpāramitā / kṣayavirāganirodhāsvabhāvato 'svabhāvā prajñāpāramitā / anutpādajñānanirodhajñānāsvabhāvato 'svabhāvā prajñāpāramitā / nirvāṇāsvabhāvato 'svabhāvā prajñāpāramitā / śrāvakabhūmipratyekabuddhabhūmibuddhabhūmyasvabhāvato 'svabhāvā prajñāpāramitā / paramārthajñānadarśanasaṃvṛtyasvabhāvato 'svabhāvā prajñāpāramitā / asaṅgajñānasarvajñajñānāsvabhāvato 'svabhāvā prajñāpāramitā // evamukte āyuṣmān śāradvatīputra bhagavantametadavocat - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya pariniṣpattaye pratyupasthitā na nirodhāya / āha - tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya utpādāya vā pariniṣpattaye vā nirodhāya vā ātmatāyai vā anātmatāyai vā pratyupasthitā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ārambaṇayogena pratyupasthitā / āha - tathā hi śāradvatīputra nirārambaṇāḥ sarvadharmāḥ / tathā hi ta eva dharmā na saṃvidyante, yatrārambaṇaṃ bhavet / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya hānaye vā vṛddhaye vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā (vaidya 29) na kaṃciddharmaṃ samanupaśyati, yo dharmo hīyate vā vardhate vā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya samatikramāya pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yaṃ samatikrāmet / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya apacayāya vā upacayāya vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya apacayo vā upacayo vā bhavet / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃyogāya vā visaṃyogāya vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yaṃ dharmaṃ saṃyojayedvā visaṃyojayedvā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya naye vā vinaye vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmo netavyo vā vinetavyo vā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya upakārāya vā apakārāya vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya upakāraṃ vā apakāraṃ vā kuryāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃbhavāya vā asaṃbhavāya vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃbhavedvā na saṃbhavedvā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃprayogāya vā viprayogāya vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃprayujyate vā viprayujyate vā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃvāsāya vā asaṃvāsāya vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃvasedvā na saṃvasedvā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya pravṛttaye vā apravṛtaye vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya pravṛttirvā apravṛttirvā bhavet / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya kriyayā vā karaṇena vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya kriyā vā karaṇaṃ vā bhavet / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya samatayā vā viṣamatayā vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ samo vā viṣamo vā syāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃgrahāya vā asaṃgrahāya vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃgrahītavyo vā utsraṣṭavyo vā syāt / āha - neyaṃ bhagavan prajñāpāramitā kenacitkāryeṇa pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ kāryakaraḥ syāt // āha - gambhīreyaṃ bhagavan prajñāpāramitā / āha - rūpagambhīratayā śāradvatīputra gambhīrā prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskāravijñānagambhīratayā śāradvatīputra gambhīrā prajñāpāramitā / avidyāgambhīratayā gambhīrā prajñāpāramitā / saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsagambhīratayā (vaidya 30) gambhīrā prajñāpāramitā / viparyāsagambhīratayā gambhīrā prajñāpāramitā / pañcanīvaraṇagambhīratayā gambhīrā prajñāpāramitā / dṛṣṭigambhīratayā gambhīrā prajñāpāramitā / ātmagambhīratayā gambhīrā prajñāpāramitā / sattvagambhīratayā gambhīrā prajñāpāramitā / prapañcagambhīratayā gambhīrā prajñāpāramitā / aprapañcagambhīratayā gambhīrā prajñāpāramitā / śīladauḥśīlyagambhīratayā gambhīrā prajñāpāramitā / kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyendriyabalabodhyaṅgasmṛtyupasthānasamyakprahāṇarddhipādāviparyāsāryāṣṭāṅgamārgaduḥkhasamudayanirodhamārgavimuktajñānadarśanātītānāgatapratyutpannatryadhvasamatāgambhīratayā gambhīrā prajñāpāramitā / caturvaiśāradyarddhipādābhijñāgambhīratayā gambhīrā prajñāpāramitā / atītānāgatapratyutpannāsaṅgajñānagambhīratayā gambhīrā prajñāpāramitā / buddhadharmagambhīratayā gambhīrā prajñāpāramitā / kṣayajñānānutpādajñānanirodhajñānābhisaṃskārajñānavirāgajñānagambhīratayā gambhīrā prajñāpāramitā / nīvaraṇagambhīratayā gambhīrā prajñāpāramitā // tadyathāpi nāma śāradvatīputra samudro gambhīro vipulo 'prameyaḥ, evameva prajñāpāramitā gambhīrā vipulā aprameyā / gambhīreti śāradvatīputra aprameyadharmaratnasaṃcayabhūtā, yasyā gādho na labhyate / gambhīreti śāradvatīputra nāsyā gatirlabhyate / gambhīreti śāradvatīputra nāsyā guṇaparyanto 'dhigamyate / tadyathāpi nāma śāradvatīputra samudro mahāsāgaraḥ sarvaratnasaṃnicayo 'prameyaratnabharito mahāratnaparipūrṇaḥ, evameva prajñāpāramitā sarvadharmaratnasaṃnicayā mahādharmaratnasaṃnicayā aprameyadharmaratnasaṃnicayā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya nidarśanena pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasyopalambhena pratyupasthitā, yaṃ dharmaṃ nidarśayet / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya jñānena vā ajñānena vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya jñānaṃ vā ajñānaṃ vā syāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ārakṣāyai vā guptyai vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya ārakṣāṃ vā guptiṃ vā kuryāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃgrahāya vā parigrahāya vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya saṃgrahaṃ vā parigrahaṃ vā kuryāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya niśrayeṇa vā aniśrayeṇa vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati, yasya dharmasya niśrayaṃ vā aniśrayaṃ vā kuryāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ālayena vā vilayena vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasmin ālayaṃ vā vilayaṃ vā kuryāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya abhiniveśena pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasminnabhiniveśaṃ (vaidya 31) kuryāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya adhyavasānena pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, na samanupaśyati, yasminnadhyavasānaṃ kuryāt / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃvāsena vā asaṃvāsena vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yena dharmeṇa sārdhaṃ vaset / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃdhinā vā visaṃdhinā vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃdhātavyo vā visaṃdhātavyo vā / āha - neya bhagavan prajñāpāramitā kasyaciddharmasya rāgeṇa vā virāgeṇa vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasmin dharme rajyeta vā virajyeta vā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya dveṣeṇa vā adveṣeṇa vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharma sadveṣo vā vigatadveṣo vā bhavet / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya mohena vā vigatamohena vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmo mūḍho vā syādvigatamoho vā / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya jñāpayitrī vā ajñāpayitrī vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate na samanupaśyati, yaṃ dharmaṃ jānīyāt yasya vā dharmasya jñāpayitrī vā bhavet / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya prakṛtyā vā aprakṛtyā vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya prakṛtiṃ vā samanupaśyati / āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya śuddhyā vā viśuddhyā vā pratyupasthitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati, yaṃ dharmaṃ śodhayedvā viśodhayedvā // āha - prakṛtipariśuddheyaṃ bhagavan prajñāpāramitā / āha - rūpapariśuddhitaḥ śāradvatīputra pariśuddhā prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskāravijñānapariśuddhitaḥ śāradvatīputra pariśuddhā prajñāpāramitā / avidyāpariśuddhitaḥ pariśuddhā prajñāpāramitā, saṃskārapariśuddhito vijñānapariśuddhito nāmarūpapariśuddhitaḥ ṣaḍāyatanapariśuddhitaḥ pariśuddhā prajñāpāramitā, sparśavedanātṛṣṇopādānabhavajātijarāmaraṇapariśuddhitaḥ pariśuddhā prajñāpāramitā, śokaparidevaduḥkhadaurmanasyopāyāsapariśuddhitaḥ pariśuddhā prajñāpāramitā / viparyāsanīvaraṇadṛṣṭigatapariśuddhitaḥ pariśuddhā prajñāpāramitā / rāgadveṣamohapariśuddhitaḥ pariśuddhā prajñāpāramitā / ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitṛvedayitrutthāpakasamutthāpakajñātṛdarśakapariśuddhitaḥ pariśuddhā prajñāpāramitā / ucchedaśāśvatapariśuddhitaḥ pariśuddhā prajñāpāramitā / antānantapariśuddhitaḥ pariśuddhā prajñāpāramitā / dānapāramitāpariśuddhitaḥ pariśuddhā prajñāpāramitā / śīlakṣāntivīryadhyānaprajñāpariśuddhitaḥ pariśuddhā prajñāpāramitā / indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattipariśuddhitaḥ (vaidya 32) pariśuddhā prajñāpāramitā / maitrīkaruṇāmuditopekṣāpariśuddhitaḥ pariśuddhā prajñāpāramitā / smṛtyupasthānasamyakprahāṇapariśuddhitaḥ pariśuddhā prajñāpāramitā / aviparyāsapariśuddhitaḥ pariśuddhā prajñāpāramitā / duḥkhasamudayanirodhamārgapariśuddhitaḥ pariśuddhā prajñāpāramitā / abhijñāpariśuddhitaḥ pariśuddhā prajñāpāramitā / mārgapariśuddhitaḥ pariśuddhā prajñāpāramitā / śrāvakabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā / pratyekabuddhabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā / buddhabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā / buddhadharmasaṃghapariśuddhitaḥ pariśuddhā prajñāpāramitā / śrāvakadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā / pratyekabuddhadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā / atītānāgatapratyutpannadarśanapariśuddhitaḥ pariśuddhā prajñāpāramitā / asaṅgajñānadarśanapariśuddhitaḥ pariśuddhā prajñāpāramitā / aṣṭādaśāveṇikabuddhadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā / kāmadhātupariśuddhito rūpadhātupariśuddhitaḥ ārūpyadhātupariśuddhitaḥ pariśuddhā prajñāpāramitā / pṛthvīdhātupariśuddhitaḥ pariśuddhā prajñāpāramitā / aptejovāyudhātupariśuddhitaḥ pariśuddhā prajñāpāramitā / sattvadhātupariśuddhito dharmadhātupariśuddhitaḥ ākāśadhātupariśuddhitaḥ pariśuddhā prajñāpāramitā // evamukte āyuṣmān śāriputro bhagavantametadavocat - āścaryaṃ bhagavan yāvat prakṛtipariśuddhā prajñāpāramitā / āha - ākāśapariśuddhitaḥ śāradvatīputra prajñāpāramitā / āha - arūpiṇyanidarśanā bhagavan prajñāpāramitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya rūpapariniṣpattyā vā nidarśanena vā pratyupasthitā / āha - apratihateyaṃ bhagavan prajñāpāramitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati yasmin pratihanyeta / āha - akṛteyaṃ bhagavan prajñāpāramitā / āha - kārakānupalabdhitaḥ śāradvatīputra / āha - asamavasaraṇeyaṃ bhagavan prajñāpāramitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ yena dharmeṇa sārdhaṃ samavasaret / āha - aprajñapanīyeyaṃ bhagavan prajñāpāramitā / āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate yena dharmeṇa prajñapyeta / āha - asādhāraṇeyaṃ bhagavan prajñāpāramitā / (āha - tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate yena dharmeṇa sādhāraṇā bhavet /) āha - alakṣaṇeyaṃ bhagavan prajñāpāramitā / āha - lakṣaṇānupalabdhitaḥ śāradvatīputra / āha - apratibhāseyaṃ bhagavan prajñāpāramitā / āha - pratibhāsānupalabdhitāmupādāya / āha - anantapāramiteyaṃ bhagavan prajñāpāramitā / āha - rūpānantatayā śāradvatīputra anantapāramiteyam / evaṃ vedanāsaṃjñāsaṃskāravijñānānantatayā anantapāramiteyam / viparyāsānantatayā anantapāramiteyam / nīvaraṇānantatayā anantapāramiteyam / avidyānantatayā saṃskārānantatayā vijñānanantatayā nāmarūpānantatayā ṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānantatayā (vaidya 33) anantapāramiteyam / dṛṣṭigatānantatayā rāgadveṣamohānantatayā ucchedaśāśvatānantatayā pūrvāntakoṭyanantatayā anantapāramiteyam / aparāntakoṭyanantatayā anantapāramiteyam / dānānantatayā śīlānantatayā kṣāntyanantatayā vīryānantatayā dhyānānantatayā prajñānantatayā anantapāramiteyaṃ prajñāpāramitā / smṛtyupasthānānantatayā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānantatayā aviparyāsānantatayā anantapāramiteyam / dhyānavimokṣasamādhisamāpattyanantatayā anantapāramiteyam / ārambaṇānantatayā anantapāramiteyam / vidyāvimuktijñānadarśanānantatayā anantapāramiteyam / śrāvakabhūmipratyekabuddhabhūmibuddhabhūmyanantatayā anantapāramiteyam / śrāvakadharmapratyekabuddhadharmabuddhadharmānantatayā anantapāramiteyam / ātmasattvānantatayā anantapāramiteyam / kāmadhātvanantatayā anantapāramiteyam / rūpadhātvanantatayā anantapāramiteyam / ārūpyadhātvanantatayā anantapāramiteyam / abhijñānantatayā anantapāramiteyam / nīvaraṇānantatayā anantapāramiteyam / atītānāgatapratyutpannajñānadarśanānantatayā anantapāramiteyam / asaṅgānantatayā ākāśānantatayā dharmadhātvanantatayā anantapāramiteyam // na hyasyāḥ śāradvatīputra prajñāpāramitāyā anto vā madhyaṃ vā paryavasānaṃ vā upalabhyate, nāpi kenacidupalabdhāḥ / anantāparyantapāramiteyaṃ śāradvatīputra yaduta prajñāpāramitā / tadyathāpi nāma śāradvatīputra ākāśasyānto nopalabhyate, evameva prajñāpāramitāyā anto nopalabhyate / pṛthivīdhātvanantatayā śāradvatīputra prajñāpāramitānantatā draṣṭavyā / abdhātvanantatayā tejodhātvanantatayā vāyudhātvanantatayā vijñānadhātvanantatayā prajñāpāramitānantatā anugantavyā / anantamadhyaparyantatā hi śāradvatīputra prajñāpāramitā anuboddhavyā / na hi śāradvatīputra prajñāpāramitā deśasthā na pradeśasthā / rūpāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / peyālam / evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / avidyāparyantatayā saṃskārāparyantatayā vijñānāparyantatayā nāmarūpaṣaḍāyatanāparyantatayā yāvat jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / viparyāsāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / nīvaraṇāparyantatayā dṛṣṭigatāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / ātmānantatayā sattvānantatayā prajñāpāramitāparyantatā anugantavyā / dānānantatayā śīlānantatayā kṣāntyanantatayā vīryānantatayā dhyānānantatayā prajñānantatayā śāradvatīputra prajñāpāramitānantatā anugantavyā / smṛtyupasthānasamyakprahāṇarddhipādāparyantatayā prajñāpāramitānantatā anugantavyā / indriyabalabodhyaṅgamārgadhyānavimokṣasamādhisamāpattyaparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / duḥkhasamudayanirodhamārgāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / abhijñāparyantatayā (vaidya 34) vimuktyaparyantatayā vimuktijñānadarśanāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / pṛthagjanadharmāparyantatayā śrāvakadharmāparyantatayā pratyekabuddhadharmāparyantatayā buddhadharmāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / vidyāparyantatayā vimuktyaparyantatayā vimuktijñā[nadarśa]nāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā / paryantānupalabdhitaḥ śāradvatīputra prajñāpāramitāparyantatetyucyate, antānupalabdhito 'nantetyucyate / ananteti śāradvatīputra aparyantavacanametat / ātmānupādānataḥ śāradvatīputra sarvadharmānantatā anugantavyā / ākāśānantatayā śāradvatīputra sarvadharmānantāparyantā anugantavyā / evamukte āyuṣmān śāradvatīputro bhagavantametadavocat - kīdṛśānāṃ bhagavan bodhisattvānāmeṣu dharmeṣu viṣayaḥ? bhagavānāha - ye te śāradvatīputra bodhisattvā dharmamapi nopalabhante prāgevādharmam, mārgamapi nopalabhante prāgevāmārgam, śīlamapi nopalabhante na manyante prāgeva dauḥśīlyam, aparyāpannāśca sarvatraidhātuke, aparyāpannāśca sarvabhavagaticyutyupapattiṣu, anadhyavasitāśca kāye jīvite ca prāgeva bāhyeṣu vastuṣu, kṛtaparyantāśca saṃsārasrotasaḥ, uttīrṇāśca mahābhavārṇavāt, samuttīrṇāśca mahāsaṃgrāmāt, teṣāṃ śāriputra bodhisattvānāṃ mahāsattvānāmeṣu dharmeṣu viṣayaśca gatiśca, sarvaviṣayā aviṣayā iti ca yeṣāṃ parijānante (parijñānam?), te tathārūpāḥ satpuruṣāḥ sarvaviṣayeṣvanadhyavasitāḥ, te mahāsiṃhāḥ / te sarvaviṣayeṣvanadhyāpannāḥ, te tadrūpāḥ satpuruṣāḥ / sarvaviṣayanirupaliptāste, te 'saṃsṛṣṭāḥ / sarvaviṣayasamatikrāntāste, te mahāsārthavāhāḥ / yeṣāṃ śāradvatīputra eṣu dharmeṣu viṣayo gatiśca / nāhaṃ śāradvatīputra asyāṃ parṣadi samanupaśyāmi ekamapi bodhisattvam, yasya naiṣu dharmeṣu viṣayo vā adhimuktirvā, yo vā eṣu dharmeṣu sākāṅkṣo vā savicikitso vā / niṣkāṅkṣeyaṃ śāradvatīputra parṣadeṣu dharmeṣu nirvicikitsā nirvaimatikā / nāsti śāradvatīputra eṣāṃ bodhisatvānāmeṣu dharmeṣu vimatiḥ / vimatisamuddhātāya śāradvatīputra ete satpuruṣāḥ sarvasattvānāṃ sthitāḥ / niḥsaṃśayā hyete śāradvatīputra eṣvevaṃrūpeṣu dharmeṣu saṃśayasamatikrāntāḥ // ye 'pi te śāradvatīputra paścime kāle paścime samaye imāṃ dharmadeśanāṃ śroṣyanti, te 'pi niḥsaṃśayā bhaviṣyanti sarvadharmeṣu, sarvasattvānāṃ ca saṃśayacchedanāya pratipannā bhaviṣyanti, niḥsaṃśayāśca te dharmaṃ deśayiṣyanti / nāhaṃ śāradvatīputra parīttakuśalamūlānāṃ sattvānāmeṣu dharmeṣvadhimuktiṃ vadāmi / nāpi teṣāmeṣu dharmeṣvavakāśaḥ, nāpi teṣāmidaṃ dhanam / nāpi te śāradvatīputra sattvāḥ parīttakuśalamūlasamanvāgatā bhaviṣyanti, yeṣāmiyaṃ dharmadeśanāṃ śrotrapathamapyāgamiṣyati kimaṅga punarye udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti / niyatāste buddhadharmeṣu, vyākṛtāste buddhairbhagavadbhiḥ / evaṃ ca te siṃhanādaṃ nadiṣyanti yathāhametarhi siṃhanādaṃ nadāmi astambhitanādaṃ mahāpuruṣanādaṃ svayaṃbhūnādam / ye eṣu dharmeṣvatyantaśaḥ śraddhāṃ janayitvā chandaṃ janayiṣyanti anuttarāyāṃ samyaksaṃbodhau, (vaidya 35) teṣāmapi ta eeva vyākaraṇaṃ bhaviṣyanti / tatkamāddhetoḥ? durlabhā hi śāradvatīputra te sattvāḥ, ya imān gambhīrān dharmān śrutvā prītiṃ ca vindanti, prāmodyaṃ ca janayanti, adhimuñcante ca / ataḥ śāradvatīputra durlabhatamāste sattvāḥ, ye gambhīrān dharmān śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti, chandaṃ ca janayanti mahākuśalamūlasamanvāgatāḥ / nāhaṃ śāradvatīputra tān sattvān mahāsaṃsārasaṃprasthitāniti vadāmi yeṣāmayaṃ prajñāpāramitānirdeśaḥ śravaṇapathamapyāgamiṣyati, śrutvā ca (ye) paṭhiṣyanti adhimokṣyanti udāraṃ ca prītisaumanasyaṃ janayiṣyanti, eṣu dharmeṣu chandaṃ janayiṣyanti punaḥ punaḥ śravaṇāyāpi, kaḥ punarvādaḥ uddeṣṭuṃ vā svādhyātuṃ vā parebhyo deśayituṃ vā / vyākaromyahaṃ śāradvatīputra anavakrāntaniyāmān aniyatān śrāvakapratyekabuddhayāne anuttarāyāṃ samyaksaṃbodhauḥ / nāhaṃ śāradvatīputra hīnadharmasamanvāgatānāṃ sattvānāmagrato dharmeṣvavakāśaṃ samanupaśyāmi / udāreyaṃ śāradvatīputra buddhabodhiḥ / yadbhūyasā ca sattvā hīnādhimuktikā hīnadharmasamanvāgatā akṛtakalyāṇāḥ / akuśalā eṣvevaṃrūpeṣu gambhīreṣu dharmeṣu nirupalepeṣu / ye punaste śāradvatīputra udārāḥ sattvā udāradharmādhimuktā mahāyānasaṃprasthitāḥ supariprāptakāryāḥ susaṃnāhasaṃnaddhāḥ suvicitrārthā mahāmārgeṇa saṃprasthitā aviṣameṇa ṛjunā, agahanena samena apagatakhāṇukaṇṭakena apagataśvabhraprapātena śucinā apagatakilbiṣeṇa akuṭilena avaṅkena, ye lokahitāya saṃprasthitā lokasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya va devānāṃ ca manuṣyāṇāṃ ca, avabhāsakarāstīrthabhūtāḥ sattvānām, mahākāruṇikā hitānukampakā hitakāmāḥ sukhakāmā yogakṣemakāmāḥ, sarvasattvānāṃ sukhopadhānāya pratyupasthitāḥ, teṣāṃ śāradvatīputra tathārūpāṇāṃ sattvānāṃ bodhisattvānāṃ mahāsattvānāmidaṃ mahādhanam / ta eva ca śāradvatīputra mahāsattvā asya dharmaratnasya pratyeṣakāḥ / teṣāṃ caitaddhanamudāradhanam / tatkasya hetoḥ? na hi śāradvatīputra akṛtapuṇyānāṃ sattvānāmakṛtakalyāṇānāṃ hīnādhimuktikānāṃ śraddhāvihīnānāmasminnudāre dhane 'dhimuktirjāyate / etacca me śāradvatīputra saṃdhāya bhāṣitam - dhātuśaḥ satvāḥ saṃsyandanti hīnādhimuktikā hīnādhimuktikaiḥ, udārādhimuktikā udārādhimuktikairiti // atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat - kiṃgocarā bhagavan prajñāpāramitā? evamukte bhagavānāyuṣmantaṃ śāradvatīputrametadavocat - anantaviṣayagocarā śāradvatīputra prajñāpāramitā / tadyathāpi nāma śāradvatīputra vāyudhāturanantaviṣayagocaraḥ, evameva prajñāpāramitā anantaviṣayagocarā / tadyathāpi nāma śāradvatīputra vāyudhāturākāśadhātuviṣayagocaraḥ, evameva prajñāpāramitā ākāśadhātuviṣayagocarā / tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca na kvacitsaṃdṛśyete, na kasyaciddharmasya abhinirvṛttilakṣaṇena pratyupasthitau, evameva śāradvatīputra prajñāpāramitā na kvaciddharme saṃdṛśyate, na kasyaciddharmasya abhinirvṛttilakṣaṇena pratyupasthitā / tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca agrāhyāpariniṣpattito na varṇanimittena saṃkhyāṃ gacchataḥ, evameva śāradvatīputra prajñāpāramitā agrāhyāniṣpattito na (vaidya 36) kenacidvarṇanimittena saṃkhyāṃ gacchati vā upaiti vā / tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca na kasyaciddharmasya pariniṣpattidarśanenopayātau, evameva prajñāpāramitā na kasyaciddharmasya pariniṣpattidarśanenopaiti // āha - kiṃlakṣaṇeya bhagavan prajñāpāramitā? bhagavānāha - alakṣaṇeyaṃ śāradvatīputra prajñāpāramtiā / tadyathāpi nāma śāradvatīputra ākāśadhātuśca vāyudhātuśca na kasyaciddharmasya pariciṣpattilakṣaṇenopagacchataḥ, evameva śāradavtīputra prajñāpāramitā na kasyaciddharmasya pariniṣpattilakṣaṇenopaiti / āha - kiṃlakṣaṇeyaṃ bahgavan prajñāpāramitā? bhagavānāha - alakṣaṇā hi śāradvatīputra prajñāpāramitā, yato tna saṅgalakṣaṇena saṃvidyate / tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātudhca na kasyaciddharmasya pariniṣpattilakṣaṇenopagacchataḥ, evameva prajñāpāramitā na kasyaciddharmasya pariniṣpattilakṣaṇenopaiti / alakṣaṇā hi śāradvatīputra prajñāpāramitā, yato na saṃvidyate / tadyathāpi nāma śāradvatīputra ākāśadhāturna kvacitsajjati, evameva prajñāpārmaitā na kvacitsajjati, te nocyate asaṅgalakṣaṇeti / na ca śāradvatīputra asaṅgasya kiṃcillakṣaṇam, api tu khalu vyavahārapadametat / tenocyate asaṅgalakṣaṇā prajñāpāramitti / tadeavitat śāradvatīputra asaṅgalakṣaṇaṃ nirdiśyate / na ca asaṅgasya lakṣaṇaṃ na nimittam / asaṅga iti śāradvatīputra saṅgaparijñaiṣā, saṅgānupalabdhireṣā, saṅgayathābhūtataiṣā, saṅgaviparyāsaparijñaiṣā / na hi śāradvatīputra saṅge saṅgo cidyate, tenocyate saṅgayathā bhūtatā saṅgānupalabdhiḥ / asaṅgateti śāradvatiputra iyaṃ prajñāpāramitā, asaṅgalakṣaṇajñānanirdeśa eṣaḥ / sarvadharmā hi śāradvtīputra asaṅgalakṣaṇāḥ / yadyasya dharmasya lakṣaṇam, tadalakṣaṇam / na hi tallakṣaṇābhinitvṝttaye kaściddharmaḥ pratyupasthitaḥ / yatra ca lakṣaṇaṃ na saṃvidyate, taducyate alakṣaṇamiti / yaccālakṣaṇam, tatra nāsti saṅgaḥ / saceddharmalakṣaṇamabhaviṣyat, saṅgo 'bhaviṣyatsarvadharmāṇām / yasmāttarhi sarvadharmā iti, na punaryathocyate / yadasaṃṅgalakṣaṇam, na tacchakysṃ pravyāhartum / tatkasya hetoḥ? asattvādasaṅgalakṣaṇasya, viviktatvādasaṅgalakṣaṇasya, anupalabdherasaṅgalakṣaṇasya / yo gi śāradavtīputra dharmo 'saṅgalakṣaṇaḥ, sa na kenacinnidarśaena pratyupasthitaḥ, na saṅgadarśanena, api tu khalu punaḥ sattvānāmetadasaṅgalakṣaṇanidarśanaṃ kṛtam / yaddhi śāradvatīputra saṃkleśasya lakṣaṇam, tadalakṣaṇam / na hi lakṣaṇena saṃkleśaḥ partyupasthitaḥ, viparyāsena śāradvagīputra saṃkleśaḥ pratyupasthitaḥ / yaśca viparyāsḥ, tadalakṣāṇam / yadalakṣaṇam, na tadvyavahāreṇāpi lakṣaṇam / alakṣaṇametat / yadapi śāradvatīputra vyavadānam, tasyāpi nāsti lakṣaṇam / tatkasmāddhetoḥ? saṃkleśa eva ca tāvaccāradvatīpiutra alakṣaṇaḥ, prāgrva vyavdānam / yā śāradvatīputra saṃkleśasya parijñā, sā yathābhūtā / na tasyāḥ kaścitsaṃkelśaḥ / viparyastāstu sattvāḥ sṃkliśyante / yaśca viparyāsḥ, so 'bhūtaḥ / yo 'bhūtaḥ, tatra bhūtasya pariniṣpattirvā (vaidya 37) lakṣaṇaṃ vā nāsti / yaviaṃ śāradvatīputram parijñā, tadvyavadānamityucyate / saṃkleśa evālakṣaṇaḥ, prāgeva vyavdānam / ubhāvetau śāradvatīputra dharmāvalakṣaṇau apariniṣpattiḥ, iyamasaṅgatetyucyate / asaṅgalakṣaṇāh sarvadharmā iti / sarvadharmāṇāṃ hi saṅgo na saṃvidyate / asaṅgalakṣaṇeṣu hi śāardvtīputra sajjanti sarvabālapṛthagjanāḥ / ayaṃ śāradvtīputra sarvadharmāṇāmasaṅgalakṣaṇajñānagocaranirdeśaḥ / ayaṃ ca śāradvatīputra prajñāpāramitā gocaraḥ / asaṅgalakṣaṇsjñānagocarā hi śāradvatīputra parjñāpāramitā / tenocyate anantagocarā prajñāpāramteti / yā asaṅgatā, sā anantaviṣayajñānagocarā / gocara iti śāradvatīputra agocarasyaitadadhivacanam / n ahi śāradvtīputra gocaranidarśanalakṣaṇena prajñāpāramitā bhāvyate / viṣaya iti śāradvatīputra aviṣaya e ṣa dharmāṇām eṣā yathābhūtatā, yathāvattā / sarvadharmā hi aviṣayāḥ, aviṣayatvāt / yaivaṃ dharmāṇāṃ parijñā, ayamucyate viṣaygocara iti, na punaryathocyate / ya evaṃ sarvadahrmaparijñayā na kvacitsaṅgaḥ, idamucyate asaṅgalakṣaṇamiti / tenocyate asaṅgalakṣaṇā prajñāpāramtiā iti // eṣvevaṃrūpeṣu śāradvatīputra dharmeṣu na bahavaḥ sahāyakāḥ pratilabhyante / tathāgatajñānaviṣayanirdeśa eṣaḥ, yaivaṃ dharmāṇāṃ sūcanā saṃprakāśanā vibhājanā / na hyeṣu śāradvatīputra dharmeṣu kaścidanyaḥ sahāyaḥ, anyatra dṛṣṭasatyaiḥ śrāvakairavinivartanīyairvā bodhisattvairmahāsatvairdṛṣṭisaṃpannairvā pudgalairapratyudāvartanīyaiḥ / teṣāmapi tāvacchāradvatīputra dṛṣṭisaṃpannānāmeṣu dharmeṣu caritānāṃ saṃśayaḥ syāt / niḥsaṃśayaḥ śāradvatīputra kāyasākṣī ca bodhisattvaśca pratilabdhakṣāntikaḥ / abhūmireṣu śāradvatīputra dharmeṣu bālapṛthagjanānām / nāyaṃ śāradvatīputra prajñāpāramitānirdeśo hīnādhimuktikānāṃ sattvānāṃ hastaṃ gamiṣyati / pariśuddhakuśalamūlasamanvāgatāste śāradvatīputra sattvā bhaviṣyanti bahubuddhaparyupāsitāḥ, yeṣāmayaṃ prajñāpāramitānirdeśo hastaṃ gamiṣyati / avaropitakuśalamūlāste sattvā bhaviṣyanti kalyāṇāśayāḥ, kṛtādhikārā buddheṣu bhagavatsu bodhāyāvaropitabuddhabījā buddhayānasamārūḍhā buddhānāṃ bhagavatāmāsannasthāyino yoniśaḥ praśnapṛcchakāḥ, yeṣāmayaṃ prajñāpāramitānirdeśo hastaṃ gamiṣyati / āsannāste kṣāntipratilambhasya, kṣāntipratilabdhā vā bhaviṣyanti, yeṣāmayaṃ prajñāpāramitānirdeśo hastaṃ gamiṣyati / ye ca vyākṛtāḥ, te kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante sthāpayitvā praṇidhānavaśāt / ye na vyākṛtāḥ, te kṣipraṃ saṃmukhaṃ vyākaraṇaṃ pratilapsyante, atha ca śāradvatīputra vyākṛtā eva te mantavyāḥ saṃmukhavyākaraṇena / na hi śāradvatīputra aparipakvakuśalamūlānāṃ sattvānāmayaṃ sūtrāntaḥ śrotrapathamapyāgamiṣyati, kimaṅga punaryadetaṃ sūtrāntaṃ pratilabheran vā lekhayeyurvā ārādhayeyurvā uddiśeyurvā dhyāyeran vā, parebhyo vā vistareṇa saṃprakāśayeyuḥ, naitatsthānaṃ vidyate / paripakvakuśalamūlāste śāradvatīputra sattvāḥ, ya imaṃ sūtrāntaṃ śroṣyanti likhiṣyanti vācayiṣyanti svādhyāsyanti / kiṃcāpi śāradvatīputra (vaidya 38) uttaptakuśalamūlānāṃ sattvānāmayaṃ dharmaparyāyo hastaṃ gamiṣyati / api tu khalu punaḥ śāradvatīputra ārocayāmi te, prativedayāmi te / na tena kulaputreṇa vā kuladuhitrā vā bodhisattvayānīyena vā śrāvakayānīyena vā imān dharmān pratilabhya alpotsukena bhavitavyam, kusīdena vā middhabahulena vā asaṃprajñena vā anupasthitasmṛtinā vā vikṣiptacittena vā āmiṣagṛddhena vā lolena vā mukhareṇa vā tundena vā pragalbhena vā prākṛtendriyeṇa vā / kiṃcāpi śāradvatīputra kuśalamūlāni kṛtāni na visaṃvādayanti / api tu khalu imān dharmān labdhvā bodhisattvena bhūyasyā mātrayā apramādaśca vīryaṃ ca utsāhaśca chandaśca akausīdyaṃ ca saṃvṛtendriyatā ca amukharatā cāsevitavyā, smṛtyupasthāneṣu bāhuśrutyeṣu ca yogaḥ karaṇīyaḥ / ārabdhavīryeṇa caiṣāmevaṃrūpāṇāṃ guṇānāṃ paripūraye vyāyantavyam / naitacchāradvatīputra evaṃrūpāṇāṃ dharmāṇāṃ śravaṇaphalam, yadbodhisattvo vā śrāvakayāniko vā evaṃrūpān dharmān śrutvā pramādamāpadyeta, viśvāsaṃ vā gacchet, chandaṃ vā parihīyeta, vīryaṃ vā hāpayet, śaithilyaṃ vopadarśayet, vyāpādabahulo vā bhavet / naitatsaphalaṃ bhavet, nāpi tena ime evaṃrūpā dharmāḥ śrutā bhaveyuḥ / śrutamapi śāradvatīputra bhūtapratipatteretadadhivacanam, na vipratipatteḥ / na hi śāradvatīputra vipratipannena ayaṃ dharmaḥ śruto bhavati / śrutārthakuśalaiḥ śāradvatīputra yuṣmābhirbhavitavyaṃ pratipattisthitaiḥ / nāsti śāradvatīputra vipratipannānāmānulomikī kṣāntiḥ / pratipattireṣā śāradvatīputra asmin dharme ucyate, yo yathānirdiṣṭeṣu dharmeṣu pratipadyate / kṣāntisaṃpannasya śāradvatīputra pudgalasya pratipattisthitasya na bhūyo 'pāyagamanaṃ bhavati, kṣipraṃ caiṣu dharmeṣu samudāgacchati / na avaramātrakeṇa kuśalamūlena viśvāsamāpattavyam / anikṣiptadhureṇāpi viśvāso na kartavyaḥ, yāvadeṣu dharmeṣu pariniṣpatsyata iti / yaḥ śāradvatīputra eṣu dharmeṣu pariniṣpannaḥ śikṣito labdhakṣāntirna bhūyasā apāyagamanasaṃvartanīyaṃ karma kuryāt / na cāsya bhūyaḥ kausīdyaṃ vā hīnabhāgīyaṃ vā bhavet / nāpi tasya pratyudāvartanabhayaṃ bhavet / nāpi śaithilyamāpadyeta / tatkasya hetoḥ? parijñāto hi śāradvatīputra tena bhavati saṃkleśaśca vyavadānaṃ ca, dṛṣṭaṃ ca tena yathābhūtaṃ bhavati - sarvadharmā viparyāsasamutthitā abhūtā iti / sa evaṃ samyagdarśī kṣāntisaṃpanno bhavati sūrato 'mandavān (?) śīlaviśuddhisthita ācāragocaracāritrasaṃvarasaṃpannaḥ / devā api śāradvatīputra tathārūpebhyaḥ spṛhayanti prāgeva manuṣyāḥ / devānāmapi te tathārūpāḥ sattvāḥ spṛhaṇīyā bhavanti prāgeva manuṣyāṇām / devānāmapi te satkārārhā bhavanti prāgeva manuṣyāṇām / devairapi te rakṣaṇīyā bhavanti prāgeva manuṣyaiḥ / devanāgayakṣarākṣasagaruḍagandharvairapi te rakṣaṇīyā bhavanti, teṣāṃ ca rakṣāvaraṇaguptaye samutsukā bhavantīti // āryaprajñāpāramitāyāmaupamyaparivarto nāma caturthaḥ // start svp 5 5 subhūtiparivartaḥ pañcamaḥ / atha khalvāyuṣmān śāradvatīputra āyuṣmantaṃ subhūtimetadavocat - kimāyuṣman subhūte tūṣṇīṃbhāvenātināmayasi? kiṃ na pratibhāti te prajñāpāramitāmārabhya ayaṃ śāstā svayaṃ saṃmukhībhūtaḥ, iyaṃ ca parṣad bhājanībhūtā gambhīrāyā dharmadeśanāyāḥ? śuddheyamāyuṣman subhūte parṣat, ākāṅkṣati ca gambhīraṃ dharmaṃ śrotum // evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputramevamāha - nāhaṃ tamāyuṣman dharmaṃ samanupaśyāmi yaṃ me ārabhya pratibhāyāt - na cāhamāyuṣman śāradvatīputra prajñāpāramitāṃ samanupaśyāmi, na ca bodhisattvaṃ nāpi pratibhānam, nāpi yatpratibhāyāt, nāpi yena pratibhāyāt, nāpi yataḥ pratibhāyāt / evaṃ samanupaśyan nāhamāyuṣman śāradvatīputra prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ yacca pratibhāyāt, yena ca pratibhāyāt, yataśca pratibhāyāt, yasya ca pratibhāyāt, kimiti nirdekṣyāmi, kiṃ me ārabhya pratibhāsyati / eṣaivātra āyuṣman śāradvatīputra prajñāpāramitā yo 'vyāhāraḥ, anudāhāraḥ, anabhihāraḥ, anabhilāpaḥ / na hi āyuṣman śāradvatīputra prajñāpāramitā śakyodāhārtuṃ vā, pravyāhartuṃ vā, abhilapituṃ vā / yaivaṃ visarjanā, iyaṃ prajñāpāramitā / na hi āyuṣman śāradvatīputra prajñāpāramitā atītā vā anāgatā vā pratyutpannā vā / na hi āyuṣman śāradvatīputra prajñāpāramitā atītalakṣaṇā vā śakyā nirdeṣṭum, anāgatalakṣaṇā vā pratyutpannalakṣaṇā vā / alakṣaṇā avyavahārā eṣā āyuṣman śāradvatīputra prajñāpāramitā / nāhamāyuṣman śāradvatīputra prajñāpāramitāyā lakṣaṇaṃ samanupaśyāmi, yena lakṣaṇena prajñāpāramitā nirdiśyeta / na hi āyuṣman śāradvatīputra yadrūpasya atītalakṣaṇaṃ vā anāgatalakṣaṇaṃ vā pratyutpannalakṣaṇaṃ vā, sā prajñāpāramitā / nāpi yadvedanāsaṃjñāsaṃskāravijñānānāmatītalakṣaṇaṃ vā anāgatalakṣaṇaṃ vā pratyutpannalakṣaṇaṃ vā sā prajñāpāramitā / yacca āyuṣman śāradvatīputra atītānāgatapratyutpannarūpalakṣaṇasya tathatā avitathatā ananyatathatā yāvattathatā, sā prajñāpāramitā / yā ca atītānāgatapratyutpannānāṃ vedanāsaṃjñāsaṃskāravijñānānāṃ tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā / yā ca āyuṣman śāradvatīputra atītānāgatapratyutpannasya rūpavedanāsaṃjñāsaṃskāravijñānalakṣaṇasya tathatā avitathatā ananyatathatā yāvattathatā, sā na śakyā prajñapayituṃ vā udāhartuṃ vā abhilapituṃ vā vākkarmaṇā vā visarjayitum / ya āyuṣman śāradvatīputra evaṃ prajñāpāramitānirdeśamavatarati, sa prajñāpāramitāṃ budhyate / na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya nirdeśalakṣaṇena pratyupasthitā, na rūpanidarśanalakṣaṇena pratyupasthitā, na vedanāsaṃjñāsaṃskāravijñānanirdeśalakṣaṇena pratyupasthitā, na saṃskāranirdeśalakṣaṇena, na pratītyasamutpādanirdeśalakṣaṇena, na nāmarūpalakṣaṇena, nātmalakṣaṇena, na sattvalakṣaṇena, na dharmadhātulakṣaṇena, na saṃyogalakṣaṇena, na visaṃyogalakṣaṇena, na hetulakṣaṇena, na pratyayalakṣaṇena, na duḥkhalakṣaṇena, (vaidya 40) na sukhalakṣaṇena, na vyavasthānalakṣaṇena nāvyavasthānalakṣaṇena, notpādalakṣaṇena na vyayalakṣaṇena, na saṃkleśalakṣaṇena na vyavadānalakṣaṇena, na prakṛtilakṣaṇena, (na) saṃvṛtilakṣaṇena na paramārthalakṣaṇena, na satyalakṣaṇena na mṛṣālakṣaṇena, na saṃkrāntilakṣaṇena nāvakrāntilakṣaṇena pratyupasthitā / tatkasya hetoḥ? sarvalakṣaṇavigatā hi āyuṣman śāradvatīputra prajñāpāramitā / sā na kasyaciddarśanamupaiti - iyaṃ vā prajñāpāramitā, iha vā prajñāpāramitā, anena vā prajñāpāramitā, asya vā prajñāpāramiteti // nāhamāyuṣman śāradvatīputra taṃ dharmaṃ samanupaśyāmi yena dharmeṇa prajñāpāramitā nirdiśyeta / na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya nidarśanamupaiti vā utpaśyati vā / na hi āyuṣman śāradvatīputra prajñāpāramitā rūpasya nidarśanamupaiti, na vedanāsaṃjñāsaṃskāravijñānānāṃ nidarśanamupaiti, na cakṣuḥśrotraghrāṇajihvākāyamanasāṃ nidarśanamupaiti / nāpi dhātvāyatanānāṃ nidarśanamupaiti, na pratītyasamutpādasya nidarśanamupaiti, nāpi vidyāvimuktyornidarśanamupaiti / yāpi sā āyuṣman śāradvatīputra prajñā lokottarā nirvedhagāminī, tasyā api prajñāpāramitā nidarśanaṃ nopaiti / tadyathā āyuṣman śāradvatīputra dharmo nidarśanaṃ nopaiti kasyaciddharmasya, kathaṃ tasyā eva udāhāranirdeśo bhaviṣyati? api tu khalu āyuṣman śāradvatīputra ya evaṃ dharmāṇāṃ dharmanayaṃ prajānanti, te prajñāpāramitānirdeśaṃ prajānanti // na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya saṃdarśanena pratyupasthitā, nāpi nidarśanen / na hi āyuṣman śāradvatīputra prajñāpāramitā rūpasya saṃdarśanena pratyupasthitā, na nidarśanen / na vedanāsaṃjñāsaṃskāravijñānānāṃ saṃdarśanena pratyupasthitā, na nidarśanena / na nāmarūpasya saṃdarśanena pratyupasthitā, na nidarśanena / na saṃkleśasya na vyavadānasya saṃdarśanena pratyupasthitā, na nidarśanena / na pratītyasamutpādasya saṃdarśanen pratyupasthitā, na nidarśanena / na viparyāsānāṃ saṃdarśanena pratyupasthitā, na nidarśanena / na sattvadhātoḥ, nātmadhātoḥ saṃdarśanena pratyupasthitā, na nidarśanena / na pṛthivīdhātoḥ, na aptejovāyudhātoḥ saṃdarśanena pratyupasthitā, na nidarśanena / na kāmadhātoḥ, na rūpadhātoḥ, na ārūpyadhātoḥ saṃdarśanena pratyutpasthitā, na nidarśanena / na dānamātsaryaśīladauḥśīlyasaṃdarśanena pratyupasthitā na nidarśanena / na kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyasaṃdarśanena pratyupasthitā, na nidarśanena / na smṛtyupasthānasamyakprahāṇarddhipādāpramāṇendriyabalabodhyaṅgavimokṣasamādhisamāpattyabhijñāsaṃdarśanena pratyupasthitā, na nidarśanena / na satyamārgaphalasaṃdarśanena pratyupasthitā, na nidarśanena / na śrāvakapratyekabuddhabodhisattvabhūmisaṃdarśanena pratyupasthitā, na nidarśanena / na śrāvakadharma na pratyekabuddhadharma, na bodhisattvadharma, (vaidya 41) na buddhadharmasaṃdarśanena pratyupasthitā, na nidarśanena / nāpi kasyaciddharmasya jñānena vā ajñānena vā saṃdarśanena vā nidarśanena vā pratyupasthitā / nāpyanutpādajñānasya vā kṣayajñānasya vā nirodhajñānasya vā saṃdarśanena vā nidarśanena vā pratyupasthitā / nāpi nirvāṇasya saṃdarśanena vā nidarśanena vā pratyupasthitā / tadyathā āyuṣman śāradvatīputra na kasyaciddharmasya saṃdarśanena vā pratyupasthitā nidarśanena vā, kathaṃ tasyā vyavahāraṃ nirdekṣyāmi? api tu khalu āyuṣman śāradvatīputra ya evaṃ nirdeśamavabudhyate - na prajñāpāramitā kasyaciddharmasya saṃdarśanena vā nidarśanena vā pratyupasthiteti, sa prajñāpāramitāṃ jānīte, prajñāpāramitānirdeśaṃ ca prajānīte / na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya yogāya vā viyogāya vā pratyupasthitā / tatkasmāddhetoḥ? na hi āyuṣman śāradvatīputra prajñāpāramitā rūpaṃ saṃyojayati na visaṃyojayati / evaṃ na vedanāsaṃjñāsaṃskāravijñānāni saṃyojayati na visaṃyojayati / na pratītyasamutpādaṃ saṃyojayati na visaṃyojayati / na kāmadhātuṃ na rūpadhātuṃ nārūpyadhātuṃ saṃyojayati na visaṃyojayati / na pṛthivīdhātuṃ nābdhātuṃ na tejodhātuṃ na vāyudhātuṃ saṃyojayati na visaṃyojayati / na sattvadhātuṃ nātmadhātuṃ na dharmadhātuṃ nākāśadhātuṃ saṃyojayati na visaṃyojayati / na dānaṃ na mātsaryaṃ na śīlaṃ na dauḥśīlyaṃ na kṣāntiṃ na vyāpādaṃ na vīryaṃ na kausīdyaṃ na dhyānaṃ na vikṣepaṃ na prajñāṃ na dauṣprajñyaṃ saṃyojayati na visaṃyojayati / na smṛtyupasthānāni na samyakprahāṇāni na ṛddhipādāpramāṇāni nendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyabhijñāḥ saṃyojayati na visaṃyojayati / na mārgaṃ na mārgaphalaṃ na duḥkhaṃ na duḥkhasamudayaṃ na nirodhaṃ saṃyojayati na visaṃyojayati / na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ na bodhisattvabhūmiṃ na buddhabhūmiṃ saṃyojayati na visaṃyojayati / na śrāvakadharmān na pratyekabuddhadharmān na bodhisattvadharmān na buddhadharmān saṃyojayati na visaṃyojayati / nātītānāgatapratyutpannatryadhvasamatāṃ saṃyojayati na visaṃyojayati / nāsaṅgatānutpādajñānaṃ na kṣayajñānaṃ na nirvāṇaṃ saṃyojayati na visaṃyojayati / tadyathā āyuṣman śāradvatīputra dharmo na kasyaciddharmasya saṃyogāya vā visaṃyogāya vā pratyupasthitaḥ, kathaṃ tasya nirdeśo bhaviṣyati? idamāyuṣman śāradvatīputra arthavaśaṃ saṃpaśyannahamevaṃ vadāmi - nāhaṃ taṃ dharmaṃ samanupaśyāmi yo me dharmaḥ pratibhāyāt, yena me pratibhāyāt, yato me pratibhāyāt, yaṃ me ārabhya pratibhāyāditi // āryaprajñāpāramitāyāṃ subhūtiparivartaḥ pañcamaḥ // start svp 6 6 caryāparivartaḥ ṣaṣṭhaḥ / atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat - iha khalu suvikrāntavikrāmin bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna kvaciddharme carati / tatkasmāddhetoḥ? sarvadharmā hi suvikrāntavikrāmin viparyāsasamutthitāḥ, abhūtā asanto mithyā vitathāḥ / tadyathā suvikrāntavikrāmin kasmiṃściddharme carati, viparyāse sa carati / viparyāse caran na bhūte carati / na ca suvikrāntavikrāmin bodhisattvo viparyāsacaryāprabhāvitaḥ, abhūtacaryāprabhāvito vā / nāpi viparyāse vā abhūte vā caran bodhisattvaḥ prajñāpāramitāyāṃ carati / yaśca viparyāsaḥ, so 'bhūtaḥ / na tatra kāciccaryā, tena tatra bodhisattvo na carati / viparyāsa iti suvikrāntavikrāmin vitathaḥ / eṣa bālapṛthagjanairgṛhītaḥ / na tathā yaiste te dharmāḥ / ye ca na tathā yathā gṛhītāḥ, sa ucyate 'viparyāso 'tra bhūta iti / na hi suvikrāntavikrāmin bodhisattvo mahāsattvo viparyāse vā abhūte vā carati / bhūtavādīti suvikrāntavikrāmin bodhisattvo 'viparyāsacārī / yatra ca bhūtamaviparyāsaḥ, tatra ca na kāciccaryā / tenocyate - acaryā bodhisattvacaryeti / sarvacaryāsamucchinnā hi suvikrāntavikrāmin bodhisattvacaryā / sā na śakyā ādarśayitum - iyaṃ vā bodhisattvacaryā, anena vā bodhisattvacaryā, iha vā bodhisattvacaryā, ito vā bodhisattvacaryeti / naivaṃ bodhisattvacaryā prabhāvitā / sarvacaryāvinivṛttaye hi bodhisattvā bodhisattvacaryāṃ caranti pṛthagjanacaryāvinivṛttaye śrāvakacaryāvinivṛtaye pratyekabuddhacaryāvinivṛttaye / ye 'pi te suvikrāntavikrāmin buddhadharmāḥ, teṣvapi bodhisattvā na caranti nābhiniviśante - ime vā te bodhisattvadharmāḥ, iha vā te bodhisattvadharmāḥ, anena vā te bodhisattvadharmāḥ, asya vā te bodhisattvadharmā iti / evamapi suvikrāntavikrāmin bodhisattvo na carati / sarvā eṣāṃ suvikrāntavikrāmin vikalpacaryā / na bodhisattvo vikalpe carati nāvikalpe / sarvavikalpaprahīṇā hi bodhisattvacaryā / kalpa iti suvikrāntavikrāmin vikalpanaiṣā sarvadharmāṇām / na hi śakyāḥ sarvadharmāḥ kalpayitum / akalpitā hi sarvadharmāḥ / tadyo dharmaṃ kalpayati, sa vikalpayati / na hi suvikrāntavikrāmin dharmaḥ kalpo vā vikalpo vā / kalpa iti suvikrāntavikrāmin eṣa eko 'ntaḥ, vikalpa iti dvitīyo 'ntaḥ / na ca suvikrāntavikrāmin bodhisattvo 'nte carati, nāpyanante / yo naiva ante na anante carati, sa madhyaṃ na samanupaśyati / madhyamapi suvikrāntavikrāmin samanupaśyan madhye caran anta eva carati / na hi suvikrāntavikrāmin madhyasya kāciccaryā (vā kiṃci)ddarśanaṃ vā(nidarśanaṃ vā) / madhyamiti suvikrāntavikrāmin (vaidya 43) nāpi āryāṣṭāṅgamārgasyaitadadhivacanam / na ca suvikrāntavikrāmin āryāṣṭāṅgo mārgaḥ kasyaciddharmasyopalambhena pratyupasthitaḥ, nāpi kasyaciddharmasya samanupaśyanatayā // api tu yasmin samaye suvikrāntavikrāmin bodhisattvo na kaṃciddharmaṃ bhāvayati na vibhāvayati, tadā pratiprasrabdhamārga ityucyate / sa sarvadharmān na bhāvayanna vibhāvayan bhāvanāsamatikrānto dharmasamatāmanuprāpnoti, yayā dharmasamatayā mārgasaṃjñāpyasya na pravartate, kutaḥ punarmārgaṃ drakṣyati? pratiprasrabdhamārga iti suvikrāntavikrāmin arhataḥ kṣīṇāsravasyaitadbhikṣoradhivacanam / tatkasmāddhetoḥ? vibhāvito hi sa mārgo na bhāvito na vibhāvitaḥ / tenocyate vibhāvita iti / vibhāvanāpi tatra nāsti, tenocyate vibhāvita iti / vigatā tasya bhāvanā, tenocyate vibhāvaneti / sacetkhalu punaḥ suvikrāntavikrāmin bhāvanā syādvibhāvanā vā, sā punarupalabhyate, nāsyā vibhāvanā syāt / vibhāvaneti suvikrāntavikrāmin vigatā asyāṃ bhāvaneti vibhāvanā, bhāvo 'syā vigata iti, tenocyate vibhāvaneti, na punaryathocyate / tatkasmāt? avyāhārā hi vibhāvanā, vigama eṣa vibhāvanā / katamo vigamaḥ? yato viparyāsasya asamutthānaṃ yadabhūtasyāsamutthānam / na hi suvikrāntavikrāmin viparyāso viparyāsaṃ samutthāpayati / asamutthita eṣa viparyāsaḥ / na hi tatra kiṃcitsamutthānam / yadi tatra kiṃcitsamutthānamabhaviṣyat, nocyeta / yasmādabhūtasamutthitaḥ, tasmāducyate viparyāsa iti / aviparyāstā hi suvikrāntavikrāmin sarvadharmā bodhisattvenānubuddhāḥ / tatkasmāddhetoḥ? jñāto hi tena viparyāso 'bhūta iti / na viparyāse viparyāsaḥ saṃvidyate / yena viparyāso 'bhūto jñātaḥ, na viparyāse viparyāsaḥ saṃvidyate, tena aviparyastāḥ sarvadharmāḥ samanubuddhāḥ / yaśca aviparyāsasyānubodhaḥ, na tatra bhūyo viparyāsaḥ / yatra (na) kaścidviparyāsaḥ, tatra na kāciccaryā / sarvā hi suvikrāntavikrāmin caryā sā caryāsamutthānā / caryāvikalpādviparyāsaḥ / bodhisattvastu caryāyāṃ na vikalpayati / tena sārdhamaviparyāsaḥ sthita ityucyate / yaśca aviparyastaḥ, sa na kvacidbhūyaścarati / tenocyate acaryā bodhisattvacareti / acaryeti suvikrāntavikrāmin yanna kvaciddharme carati na vicarati na caryālakṣaṇaṃ saṃdarśayati, iyamucyate bodhisattvacaryeti / ya evaṃ carati, sa carati prajñāpāramitāyām // na hi suvikrāntavikrāmin bodhisattvo rūpārambaṇe caraṃścarati prajñāpāramitāyām, na vedanāsaṃjñāsaṃskāravijñānārambaṇe caraṃścarati prajñāpāramitāyām / tatkasmāddhetoḥ? sarvārambaṇāni hi tena viviktāni vijñātāni / yaśca vivekaḥ, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvaścakṣurārambaṇe caraṃścarati prajñāpāramitāyām, na śrotraghrāṇajihvākāyamanaārambaṇe caraṃścarati prajñāpāramitāyām / (vaidya 44) tatkasmāddheto? sarvārambaṇāni hi tena abhūtāni jñātāni / yaśca sarvārambaṇāni abhūtānīti jānāti, nāsau kvaciccarati / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvo rūpaśabdagandharasaspraṣṭavyadharmārambaṇe caraṃścarati prajñāpāramitāyām / tatkasmāddhetoḥ? sarvārambaṇāni hi tena viparyāsasamutthitāni jñātāni / yaśca viparyāsaḥ, so 'bhūtaḥ parijñātaḥ / yena viparyāsaḥ abhūtaḥ parijñātaḥ, sa na kasmiṃścidārambaṇe carati / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvo nāmarūpārambaṇe caraṃścarati prajñāpāramitāyām / tatkasmāddhetoḥ? sarvārambaṇāni hi tena anārambaṇānītyanubuddhāni / yena ca sarvārambaṇāni anārambaṇānītyanubuddhāni, sa na kvacidārambaṇe carati / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhi(sattvā mahāsattvāḥ) sattvārambaṇe (ca ātmārambaṇe) ca carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? parijñātā hi taiḥ sattvasaṃjñā ca ātmasaṃjñā ca - abhūtaiṣā sattvasaṃjñā ca ātmasaṃjñā ceti / yaiśca abhūtā sattvasaṃjñā ca ātmasaṃjñā ca jñātā, na te kasyāṃciccaryāyāṃ caranti / ye na kasyāciccaryāyāṃ caranti, tena ca caryā apagatā / tenocyate acaryā bodhisattvacaryeti / ye na suvikrāntavikrāmin bodhisattvā jīvasaṃjñāyāṃ vā poṣapuruṣapudgalamanujamānavotthāpakasamutthāpakakārakakārayitṛvedakavedayitṛsaṃjñāyāṃ jñātṛjñāpakasaṃjñāyāṃ carantaḥ prajñāpāramitāyāṃ caranti / tatkasmāddhetoḥ? vibhāvitā hi taiḥ sarvasaṃjñāḥ / yaiśca vibhāvitāḥ sarvasaṃjñāḥ, na te bhūyaḥ kasyāṃcitsaṃjñāyāṃ caranti / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā viparyāsairvā dṛṣṭigatairvā nīvaraṇairvā carantaścaranti prajñāpāramitāyām / nāpi viparyāsadṛṣṭigatanīvaraṇārambaṇeṣu carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? parijñātāni hi tairviparyāsadṛṣṭigatanīvaraṇārambaṇāni / yā ca parijñā, sā acaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāḥ pratītyasamutpādārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? parijñāto hi taiḥ pratītyasamutpādaḥ, parijñātaṃ pratītyasamutpādasyārambaṇam / yā ca parijñā pratītyasamutpādasya pratītyasamutpādārambaṇasya ca, tatra na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāḥ kāmadhātvārambaṇe carantaścaranti prajñāpāramitāyām / na rūpārūpyadhātvārambaṇe vā carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitāni hi taiḥ kāmadhāturūpadhātvārūpyadhātvārambaṇāni / yā ca kāmadhāturūpadhātvārūpyadhātvārambaṇavibhāvanā, na tasyāḥ kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā dānamātsaryaśīladauḥśīlyārambaṇe carantaścaranti prajñāpāramitāyām / tatkasya hetoḥ? parijñātaṃ hi tairdānamātsaryaśīladauḥśīlyārambaṇam / yā ca parijñā dānamātsaryaśīladauḥśīlyārambaṇasya, tasyāṃ na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na (vaidya 45) hi suvikrāntavikrāmin bodhisattvāḥ kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? parijñātāni hi taiḥ sarvārambaṇāni / yā ca parijñā sarvārambaṇānām, tatra na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā aviparyāsasamyakprahāṇasmṛtyupasthānāpramāṇārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? sarvārambaṇāni hi tairvaśikāni jñātāni / yā ca vaśikā ārambaṇaparijñā, tasyā na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā indriyabalabodhyaṅgadhyānasamādhisamāpattyārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitāni hi tairindriyabalabodhyaṅgadhyānasamādhisamāpattyārambaṇāni / yā ca vibhāvanā, tasyā na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā duḥkhasamudayanirodhamārgārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitāni hi tairduḥkhasamudayanirodhamārgārambaṇāni / yā ca vibhāvanā, na tasyāṃ kācidbhāvanā, na ca tasyāṃ bhūyaḥ kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā vidyāvimuktyārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitaṃ hi tairvidyāvimuktyārambaṇam / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā anutpādārambaṇe vā kṣayārambaṇe vā anabhisaṃskārārambaṇe vā carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitaṃ hi tairanutpādakṣayānabhisaṃskārārambaṇam / yā ca vibhāvanā, na tatra kācidbhūyaścaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāḥ pṛthivyaptejovāyvākāśārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitāni hi taiḥ pṛthivyaptejovāyvākāśārambaṇāni / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāḥ śrāvakapratyekabuddhabhūmyārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitāni hi taiḥ śrāvakapratyekabuddhabhūmyārambaṇāni / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāḥ śrāvakapratyekabuddhadharmārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitāni hi taiḥ śrāvakapratyekabuddhadharmārambaṇāni / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin nirvāṇārambaṇe bodhisattvāścarantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? parijñātaṃ hi tairbhavati nirvāṇārambaṇam / yā ca parijñā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā lakṣaṇapariśuddhyārambaṇe carantaścaranti prajñāpāramitāyām, na buddhakṣetrapariśuddhyārambaṇe carantaḥ, na śrāvakasaṃpadārambaṇe carantaḥ, na bodhisattvasaṃpadārambaṇe carantaścaranti prajñāpāramitāyām / tatkasmāddhetoḥ? vibhāvitāni hi tairlakṣaṇapariśuddhyārambaṇam, (vaidya 46) buddhakṣetrapariśuddhyārambaṇam, śrāvakasaṃpadārambaṇam, bodhisattvasaṃpadārambaṇam / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / evaṃ carantaḥ suvikrāntavikrāmin bodhisattvāścaranti prajñāpāramitāyām / iyaṃ bodhisattvasya prajñāpāramitāyāṃ carataḥ sarvārambaṇapari(jñā)caryā, sarvārambaṇavibhāvanācaryā yaduta prajñāpāramitācaryā // evaṃ caran suvikrāntavikrāmin bodhisattvo rūpārambaṇapariśuddhāvapi na carati / evaṃ vedanāsaṃjñāsaṃskāravijñānārambaṇapariśuddhāvapi na carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena rūpārambaṇaṃ parijñātam / evaṃ vedanāsaṃjñāsaṃskāravijñānārambaṇaṃ parijñātam / yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā / evaṃ caran suvikrāntavikrāmin bodhisattvo na cakṣurārambaṇaviśuddhau carati, na śrotraghrāṇajihvākāyamanaārambaṇaviśuddhau carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena yāvanmanaārambaṇaṃ parijñātam / yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā / evaṃ caran suvikrāntavikrāmin bodhisattvo na rūpaśabdagandharasaspraṣṭavyadharmārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena yāvaddharmārambaṇaṃ parijñātam / yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā / evaṃ caran suvikrāntavikrāmin bodhisattvo na nāmarūpārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena nāmarūpārambaṇaṃ parijñātam / yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā / evaṃ caran suvikrāntavikrāmin bodhisattvo nātmasattvārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? parijñātā hi tena ātmasattvārambaṇaprakṛtiparijñā / yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā / evaṃ caran suvikrāntavikrāmin bodhisattvo na jīvabhavapudgalakārakakārayitrutthāpakasamutthāpakavedakavedayitṛdraṣṭrārambaṇapariśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena jīvabhavapudgalakārakakārayitrutthāpakasamutthāpakavedakavedayitṛdraṣṭrārambaṇaṃ parijñātam / yā evaṃ caryā, bodhisattvasyeyaṃ prajñāpāramitācaryā / evaṃ caran suvikrāntavikrāmin bodhisattvo na viparyāsadṛṣṭigatārambaṇapariśuddhāvapi carati / tatkasya hetoḥ? prakṛtipariśuddhaṃ hi tena viparyāsadṛṣṭigatārambaṇaṃ parijñātam / yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā / evaṃ caran suvikrāntavikrāmin bodhisattvo na nīvaraṇārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi nīvaraṇārambaṇaṃ parijñātam / evaṃ caran suvikrāntavikrāmin bodhisattvo na pratītyasamutpādārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena pratītyasamutpādārambaṇaṃ parijñātam / evaṃ caran suvikrāntavikrāmin bodhisattvo na kāmadhāturūpadhātvārūpyadhātvārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena kāmadhāturūpadhātvārūpyadhātvārambaṇaṃ parijñātam / evaṃ caran suvikrāntavikrāmin bodhisattvo na dānamātsaryaśīladauḥśīlyārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena dānamātsaryaśīladauḥśīlyārambaṇaṃ (vaidya 47) parijñātam / evaṃ caran suvikrāntavikrāmin bodhisattvo na kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyārambaṇaṃ parijñātam / evaṃ caran suvikrāntavikrāmin bodhisattvo nātītānāgatapratyutpannārambaṇaviśuddhapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhāni hi tena atītānāgatapratyutpannārambaṇāni parijñātāni / evaṃ caran suvikrāntavikrāmin bodhisattvo nāsaṅgāvaraṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena asaṅgārambaṇaṃ parijñātam / evaṃ caran suvikrāntavikrāmin bodhisattvo nābhijñārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tenābhijñārambaṇaṃ parijñātam / evaṃ caran suvikrāntavikrāmin bodhisattvo na sarvajñatārambaṇaviśuddhāvapi carati / tatkasmāddhetoḥ? prakṛtipariśuddhaṃ hi tena sarvajñatārambaṇaṃ parijñātam / evaṃ caran suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām, yanna kasyāṃcidārambaṇaviśuddhau carati / tatkasmāddhetoḥ? prakṛtipariśuddhatvātsarvārambaṇānām / iyaṃ suvikrāntavikrāmin bodhisattvasya mahāsattvasya sarvārambaṇaprakṛtipariśuddhiḥ prajñāpāramitāyāṃ carataḥ // evaṃ caran suvikrāntavikrāmin bodhisattvaḥ idaṃ rūpamiti na samanupaśyati, anena rūpamiti na samanupaśyati, asya rūpamiti na samanupaśyati, asmādrūpamiti na samanupaśyati / sa evaṃ rūpamasamanupaśyan na rūpamutkṣipati na nikṣipati, na rūpamutpādayati na nirodhayati, na rūpe carati na vicarati, na rūpārambaṇe carati na vicarati / evaṃ caran suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām / evamime vedanāsaṃjñāsaṃskārāḥ, idaṃ vijñānamiti na samanupaśyati, anena vijñānamiti na samanupaśyati, asya vijñānamiti na samanupaśyati, asmādvijñānamiti na samanupaśyati / sa evaṃ vijñānamasamanupaśyan na vijñānamutkṣipati na nikṣipati, na vijñānamutpādayati na nirodhayati, na vijñāne carati na vicarati, na vijñānārambaṇe carati na vicarati / evaṃ suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām // punaraparaṃ suvikrāntavikrāmin evaṃ caran bodhisattvo na rūpamatītamiti carati, na rūpamanāgatamiti carati, na rūpaṃ pratyutpannamiti carati / evaṃ na vedanāsaṃjñāsaṃskārāḥ / na vijñānamatītamiti carati, na anāgatam, na pratyutpannam // na rūpamātmeti carati, na rūpamātmīyamiti carati / evaṃ na vedanāsaṃjñāsaṃskārāḥ / na vijñānamātmeti carati, na vijñānamātmīyamiti carati / na rūpaṃ duḥkhamiti carati / evaṃ na vedanāsaṃjñāsaṃskārāḥ / na vijñānaṃ duḥkhamiti carati / na rūpaṃ mama nānyeṣāmiti carati / evaṃ na vedanāsaṃjñāsaṃskārāḥ / na vijñānaṃ mama nānyeṣāmiti carati / evaṃ caran suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran na rūpasamudaye carati, na rūpanirodhe carati, na rūpaṃ gambhīramiti carati, na rūpamuttānamiti carati, na rūpaṃ śūnyamiti carati, na rūpamaśūnyamiti carati, na rūpaṃ nimittamiti carati, na rūpamanimittamiti carati, na rūpaṃ praṇihitamiti carati, rūpamapraṇihitamiti carati, na rūpamabhisaṃskāramiti carati, na rūpamanabhisasṃkāramiti carati / evaṃ vedanāsaṃjñāsaṃskārāḥ / na vijñānasamudaye carati, na vijñānanirodhe carati, na vijñānaṃ gambhīramiti carati, na vijñānamuttānamiti carati, na vijñānaṃ śūnyamiti carati, na vijñānamaśūnyamiti carati, na vijñānaṃ nimittamiti carati, na vijñānamanimittamiti carati, na vijñānaṃ praṇihitamiti carati, na vijñānapraṇihitamiti carati, na vijñānamabhisaṃskāramiti carati, na vijñānamabhisaṃskāramiti carati / tatkasmāddhetoḥ? sarvāṇyetāni suvikrāntavikrāmin manyitāni spanditāni prapañcitāni tṛṣṇāgatāni / ahaṃ carāmīti spanditametat, iha carāmīti prapañcitametat, anena carāmīti tṛṣṇāgatametat, asmiṃścarāmīti manyitametat / tatra suvikrāntavikrāmin bodhisattvāḥ sarvāṇyetāni manyitaspanditaprapañcitāni tṛṣṇāgatāni jñātvā sarvājñānasamuddhātān na kaṃciddharmaṃ manyante, amanyamānā na kvaciccaranti, na kvacidālīyante / te anālayā asaṃyogā avisaṃyogā na kvacidutthāpayanti, na samutthāpayanti / ayaṃ suvikrāntavikrāmin bodhisattvasya sarvamanyanāsamuddhātaḥ prajñāpāramitāyāṃ carataḥ // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ evaṃ prajñāpāramitāyaṃ caran na rūpaṃ nityaṃ nānityamiti carati, na rūpaṃ śūnyaṃ nāśūnyamiti carati, na rūpaṃ māyopamamiti carati, na rūpaṃ svapnopamamiti carati, na rūpaṃ pratibhāsopamamiti carati, na rūpaṃ pratiśrutkopamamiti carati / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānaṃ nityaṃ nānityamiti carati, na vijñānaṃ śūnyaṃ nāśūnyamiti carati, na vijñānaṃ māyopamamiti carati, na vijñānaṃ svapnopamamiti carati, na vijñānaṃ pratibhāsopamamiti carati, na vijñānaṃ pratiśrutkopamamiti carati / tatkasya hetoḥ? sarvāṇyetāni suvikrāntavikrāmin vitarkitāni vicaritāni caritavicaritāni / tatra suvikrāntavikrāmin bodhisattvaḥ etāni sarvāṇi vitarkitāni vicaritāni caritavicaritāni jñātvā sarvacaryāsamuddhātāya sarvacaryāparijñāyai prajñāpāramitāyāṃ carati / ayaṃ suvikrāntavikrāmin bodhisattvasya sarvacaryānirdeśaḥ // evamukte suvikrāntavikrāmī bodhisattvo bhagavantometadavocat - acintyeyaṃ bhagavan bodhisattvasya prajñāpāramitācaryā / bhagavānāha - evametat suvikrāntavikrāmin / rūpācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / evaṃ vedanāsaṃjñāsaṃskāravijñānācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / nāmarūpācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / pratītyasamutpādācintyatayā saṃkleśācintyatayā acintyeyaṃ bodhisattvasya (vaidya 49) prajñāpāramitācaryā / karmavipākācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / sārācintyatayā acintyeyaṃ bodhi(sattva)sya prajñāpāramitācaryā / viparyāsācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā, dṛṣṭigatācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / kāmadhātvacintyatayā, rūpadhātvacintyatayā, ārūpyadhātvacintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / ātmācintyatayā, sattvācintyatayā, dānācintyatayā, mātsaryācintyatayā, śīlācintyatayā, dauḥśīlyācintyatayā, kṣāntyacintyatayā, vyāpādācintyatayā, vīryācintyatayā, kausīdyācintyatayā, dhyānācintyatayā vikṣepācintyatayā, prajñācintyatayā, dauṣprajñyācintyatayā acintyā bodhisattvasya prajñāpāramitācaryā / rāgadveṣamohācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / smṛtyupasthānācintyatayā samyakprahāṇāviparyāsarddhipādācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / indriyabalabodhyaṅgasamādhisamāpattyacintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / gatyacintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / duḥkhasamudayanirodhamārgācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / vidyāvimuktyacintyatayā, kṣayajñānānutpādajñānābhisaṃskārajñānācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / śrāvakabhūmipratyekabuddhabhūmyacintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / śrāvakapratyekabuddhadharmācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / abhijñācintyatayā, atītānāgatapratyutpannajñānācintyatayā acintyā bodhisattvasya prajñāpāramitācaryā / asaṅgajñānācintyatayā, nirvāṇācintyatayā, buddhadharmācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā / tatkasmāddhetoḥ? na hi suvikrāntavikrāmin bodhisattvasya prajñāpāramitācaryā cittajanikā, tenocyate acintyeti // cittasyotpāda iti suvikrāntavikrāmin viparyāsa eṣaḥ / cittaṃ cittajamiti suvikrāntavikrāmiṃścetasaḥ pratiṣedha eṣaḥ / na hi suvikrāntavikrāmin yā cittasya prakṛtiḥ sā utpadyate jā jāyate vā / viparyāsasaṃprayuktaṃ suvikrāntavikrāmiṃścittamutpadyate / tatra cittamapi vivṛtam, yena viparyāsenotpadyate tadati vivṛtam / na punaḥ suvikrāntavikrāmin bālapṛthagjanā jānanti vivṛtaṃ cittamiti / yatrāpyutpadyeta tadapi vivṛtam, yenāpyutpadyeta tadapi vivṛtamiti / te cittavivekamajānantaḥ, ārambaṇavivekamajānantaḥ abhiniviśante - ahaṃ cittam, mama cittam, asya cittam, asmāccittamiti / te cittamabhiniviśya kuśalamiti vā abhiniviśante, akuśalamiti vā abhiniviśante / sukhamiti vā abhiniviśante, duḥkhamiti vā abhiniviśante / uccheda ityabhiniviśante, śāścata ityabhiniviśante, dṛṣṭigata ityabhiniviśante, nīvaraṇa ityabhiniviniśante / dānamātsaryaśīladauḥśīlyamityabhiniviśante / dharmadhātukāmadhāturūpadhātvārūpyadhātumityabhiniviniśante, pratītyasamutpādamityabhiniviśante, nāmarūpamityabhiniviśante, (vaidya 50) rāgadveṣamohamityabhiniviśante / īrṣyāmātsaryamityabhiniviśante / asmimānamityabhiniviśante / duḥkhamityabhiniviśante / samudayamityabhiniviśante / nirodhamityabhiniviśante / mārgamityabhiniviśante / smṛtyupasthānamityabhiniviśante / samyakprahāṇāviparyāsarddhipādendriyabalabodhyaṅgānītyabhiniviśante / dhyānavimokṣasamādhisamāpattīnapyabhiniviśante / anutpādakṣayānabhisaṃskāramityabhiniviśante / śrāvakapratyekabuddhabhūmimabhiniviśante / śrāvakapratyekabuddhadharmānapyabhiniviśante / mārgamityabhiniviśante / abhijñāmapyabhiniviśante / nirvāṇamapyabhiniviśante / buddhajñānamapyabhiniviśante / lakṣaṇānyapyabhiniviśante / pratyekabuddhasaṃpadamapyabhiniviśante / bodhisattvasaṃpadamapyabhiniviśante // tatra suvikrāntavikrāmin bodhisattvaḥ imānevaṃrūpānabhiniveśān sattvānāṃ viparyāsacittajān samanupaśyan na kvacidviparyāse cittamutpādayati / tatkasmāddhetoḥ? cittāpagatā hi prajñāpāramitā / yā ca cittasya prakṛtiprabhāsvaratā prakṛtipariśuddhatā, tatra na kāciccittasyotpattiḥ / ārambaṇe sati suvikrāntavikrāmin bālapṛthagjanāścittamutpādayanti / tatra bodhisattvo 'pyārambaṇaṃ prajānannapi cittasyotpattiṃ prajānāti - kutaścittamutpadyate? sa evaṃ pratyavekṣate - prakṛtiprabhāsvaramidaṃ cittam / tasyaivaṃ bhavati - ārambaṇaṃ pratītya cittamutpadyate iti / sa ārambaṇaṃ parijñāya na cittamutpādayati nāpi nirodhayati / tasya taccittaṃ prabhāsvaraṃ bhavati asaṃkliṣṭaṃ kamanīyaṃ pariśuddham / sa cittānutpādasthito na kaṃciddharmamutpādayati na nirodhayati / iyaṃ suvikrāntavikrāmin cittānutpādaparijñā prajñāpāramitāyāṃ carataḥ / ya evaṃ carati bodhisattvaḥ, sa prajñāpāramitāyāṃ carati / tasyaivaṃ carato naivaṃ bhavati - ahaṃ carāmi prajñāpāramitāyām, asyāṃ carāmi prajñāpāramitāyām, anena carāmi prajñāpāramitāyām, asmāccarāmi prajñāpāramitāyāmiti / sacetpunaḥ saṃjānīte - iyaṃ prajñāpāramitā, anena prajñāpāramitā, asya vā prajñāpāramiteti, na carati prajñāpāramitāyām / atha tāmapi prajñāpāramitāṃ na samanupaśyati nopalabhate - ahaṃ carāmi prajñāpāramitāyāmiti na carati, carati prajñāpāramitāyām // evamukte suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat - anuttareyaṃ caryā bhagavan bodhisattvasya yaduta prajñāpāramitācaryā / prabhāsvareyaṃ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā / niruttareyaṃ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā / atyadbhuteyaṃ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā / anavakrānteyaṃ bhagavan bodhisattvasya caryā māreṇa vā māraparṣadbhirvā anyairvā punaḥ kaiścinnimittacaritairupalambhacaritairātmadṛṣṭibhiḥ sattvadṛṣṭibhirjīvadṛṣṭibhiḥ pudgaladṛṣṭibhirbhavadṛṣṭibhirvibhavadṛṣṭibhirucchedadṛṣṭibhiḥ śāścatadṛṣṭibhiḥ satkāyadṛṣṭibhiḥ skandhadṛṣṭibhirdhātudṛṣṭibhirāyatanadṛṣṭibhirbuddhadṛṣṭibhirdharmadṛṣṭibhiḥ saṃghadṛṣṭibhirnirvāṇadṛṣṭibhiḥ prāptasaṃprajñairvā adhimānikairvā rāgadveṣamohacaritairvā (vaidya 51) viparyāsacaritairvā utpathonmārgaprasthitairvā anākramaṇīyā / sarvalokābhyudayacaryeyaṃ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā // evamukte bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat - evametat suvikrāntavikrāmin, evametat / anavakrāntacaryeyaṃ bodhisattvasya māreṇa vā mārakāyikairvā devaputrairmāraparṣadā vā, antaśo nirvāṇadṛṣṭikairapi nirvāṇābhiniviṣṭairvā anākramaṇīyā sarvabālapṛthagjanairvā / yā bodhisattvānāmiyaṃ suvikrāntavikrāmiṃścaryā, neyaṃ caryā bālapṛthagjanānām / nāpīyaṃ caryā śaikṣāśaikṣāṇāṃ śrāvakayānīyānām, nāpi pratyekabuddhayānīyānām / sacet suvikrāntavikrāmin iyaṃ caryā śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā abhaviṣyat, na teṣāṃ kaścidvyavahāro 'bhaviṣyat - śrāvakayānīyā vā pratyekabuddhayānīyā veti / bodhisattvā evābhaviṣyan, te 'pi tathāgatā vā caturvaiśāradyaprāptā abhaviṣyan / yasmāttarhi suvikrāntavikrāmin na śrāvakayānīyānāṃ va pratyekabuddhayānīyānāmiyaṃ caryā, tasmātte na bodhisattvā iti saṃkhyāṃ gacchanti, na ca tathāgatā bhavanti caturvaiśāradyaprāptāḥ / vaiśāradyabhūmiriyaṃ suvikrāntavikrāmin dharme, neyaṃ prajñāpāramitācaryā / evaṃ carantaḥ suvikrāntavikrāmin bodhisattvāḥ kṣipraṃ caturvaiśāradyatāmanuprāpnuvanti, anabhisaṃbuddhā eva yāvadanuttarāṃ samyaksaṃbodhiṃ praṇidhānavaśena ca buddhānāṃ ca bhagavatāmadhiṣṭhānavaśena / na hi suvikrāntavikrāmin śrāvakayānikānāṃ vā pratyekabuddhayānikānāṃ vā caturvaiśāradyaṃ bhavati, nāpi tathāgatasteṣāṃ caturvaiśāradyamadhitiṣṭhati / bodhisattvabhūmireṣā suvikrāntavikrāmin yasyāṃ caturvaiśāradyamanuprāpyate praṇidhānavaśena / tatkasmāddhetoḥ? prajñāpāramitāyāṃ suvikrāntavikrāmiṃścaranto bodhisattvāḥ catasraḥ pratisaṃvido 'nuprāpnuvanti / katamāścatasraḥ? yaduta arthapratisaṃvidaṃ dharmapratisaṃvidaṃ niruktipratisaṃvidaṃ pratibhānapratisaṃvidam / ābhiścatasṛbhiḥ pratisaṃvidbhiḥ samanvāgatā anabhisaṃbuddhā eva praṇidhānavaśena vaiśāradyāni pratigṛhṇanti / tathāgatā api tān kuśalamūlasamanvāgatāniti viditvā prajñāpāramitābhūmyanuprāptāniti viditvā adhitiṣṭhanti caturvaiśāradyena / tasmāttarhi suvikrāntavikrāmin bodhisattvena catasraḥ pratisaṃvido 'nuprāptukāmena kṣipraṃ caturvaiśāradyakuśalena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ caritavyam // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran sarvadharmāṇāṃ hetuṃ ca samudayaṃ ca astaṃgamaṃ ca nirodhaṃ ca pravidhyati na kaṃciddharmam, yatprajñāpāramitāyāṃ na yojayati / sarvadharmāṇāṃ hetusamudayanirodhamārgalakṣaṇaṃ prajānāti / teṣāṃ hetusamudayanirodhamārgalakṣaṇaṃ prajānan na rūpaṃ prabhāvayati na vibhāvayati / evaṃ vedanāsaṃjñāsaṃskārān / na vijñānaṃ bhāvayati na vibhāvayati / na nāmarūpaṃ bhāvayati na vibhāvayati / na saṃkleśavyavadānaṃ bhāvayati na vibhāvayati / na viparyāsadṛṣṭigatanīvaraṇāni bhāvayati na vibhāvayati / (vaidya 52) na rāgadveṣamohān bhāvayati na vibhāvayati / na kāmadhātuṃ na rūpadhātuṃ nārūpyadhātuṃ bhāvayati na vibhāvayati / na sattvadhātuṃ nātmadhātuṃ bhāvayati na vibhāvayati / nocchedadṛṣṭiṃ na śāśvatadṛṣṭiṃ bhāvayati na vibhāvayati / na dānamātsaryaṃ bhāvayati na vibhāvayati / na śīladauḥśīlyaṃ bhāvayati na vibhāvayati / na kṣāntivyāpādaṃ bhāvayati na vibhāvayati / va vīryakausīdyaṃ na dhyānavikṣepaṃ na prajñādauṣprajñyaṃ bhāvayati na vibhāvayati / na smṛtyupasthānasamyakprahāṇāviparyāsarddhipādāpramāṇāni bhāvayati na vibhāvayati / nendriyabalabodhyaṅgasamādhisamāpattīrbhāvayati na vibhāvayati / na pratītyasamutpādaṃ bhāvayati na vibhāvayati / na duḥkhasamudayanirodhamārgān bhāvayati na vibhāvayati / nānutpādajñānaṃ na kṣayajñānaṃ nābhisaṃskārajñānaṃ bhāvayati na vibhāvayati / na pṛthagjanabhūmiṃ bhāvayati na vibhāvayati / na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ bhāvayati na vibhāvayati / na pṛthagjanadharmān na śrāvakadharmān na pratyekabuddhadharmān (na bodhisattvadharmabuddhadharmān) bhāvayati na vibhāvayati / na śamathaṃ na vidarśanāṃ bhāvayati na vibhāvayati / na nirvāṇaṃ bhāvayati na vibhāvayati / nātītānāgatapratyutpannajñānadarśanaṃ bhāvayati na vibhāvayati / na saṅgatāṃ bhāvayati na vibhāvayati / nāsaṅgatāṃ bhāvayati na vibhāvayati / na buddhajñānaṃ bhāvayati na vibhāvayati / na buddhavaiśāradyāni bhāvayati na vibhāvayati / tatkasmāddhetoḥ? abhāvyāni hi suvikrāntavikrāmin rūpavedanāsajñāsaṃskāravijñānāni / abhāvyāni nāmarūpaviparyāsadṛṣṭigatasmṛtyupasthānasamyakprahāṇarddhipādāviparyāsāpramāṇendriyabalabodhyaṅgasamādhisamāpattyabhijñākṣayajñānābhisaṃskārajñānāni / abhāvyā pṛthagjanabhūmiḥ, abhāvyāḥ śrāvakapratyekabuddhabodhisattvabhūmayaḥ, abhāvyāḥ pṛthagjanaśrāvakapratyekabuddhadharmāḥ, abhāvyaṃ nirvāṇam, abhāvyamatītānāgatapratyutpannajñānadarśanam, abhāvyamasaṅgajñānadarśanam, abhāvyamanāsaṅgajñānadarśanam, abhāvyaṃ samyaksaṃbuddhajñānam / tatkasmāddhetoḥ? na hi suvikrāntavikrāmin kācidasti bhāvapariniṣpattiḥ / abhūtā hyete sarva eva vyavahārāḥ / nātra kaścitsvabhāvaḥ / abhāvasvabhāvā hi suvikrāntavikrāmin sarvadharmāḥ, abhūtā asaṃbhūtāḥ / tatkasmāddhetoḥ? yo hi viparyāsaḥ so 'bhūtaḥ / viparyāsasamutthitāḥ sarvadharmāḥ / yo hi viparyāsaḥ, so 'bhāvaḥ / bhāvāpagatā hi suvikrāntavikrāmin sarvadharmāḥ / bhāvo nopalabhyate 'svabhāvatvāt / abhāva iti suvikrāntavikrāmin abhūtaḥ / so 'saṃbhūtaḥ, tenocyate abhāva iti / asatparidīpanaiṣā suvikrāntavikrāmin abhāva iti / yaśca abhāva, tatra na bhāvanā na vibhāvanā / viparyāsasamutthitatayā hi suvikrāntavikrāmin sattvā bhāvayanti ca vibhāvayanti ca / na tatra kiṃcidbhāvyam / tatkasmāddhetoḥ? abhāvasvabhāvā hi suvikrāntavikrāmin sarvadharmāḥ, bhāvāpagatā vastvasattvāt / na tatra kiṃcidbhāvyam / yasmin samaye suvikrāntavikrāmin bodhisattva evaṃ dharmeṣu dharmānudarśī viharan prajñāpāramitāyāṃ caran na kaṃciddharmaṃ bhāvayati na vibhāvayati, iyamucyate prajñāpāramitābhāvaneti / evaṃ carata evaṃ viharataḥ suvikrāntavikrāmin bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā paripūriṃ gacchati // punaraparaṃ suvikrāntavikrāmin bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na rūpasaṃprayoganimittaṃ cittamutpadyate / na vedanā, na saṃjñā, na saṃskāraḥ / na vijñānasaṃprayoganimittaṃ cittamutpadyate / na khilasahagataṃ cittamutpadyate / na vyāpādasahagataṃ cittamutpadyate / na mātsaryasahagataṃ cittamutpadyate / na saṃkleśasahagataṃ cittamutpadyate / na kausīdyasahagataṃ cittamutpadyate / na vikṣepasahagataṃ cittamutpadyate / na dauṣprajñyasahagataṃ cittamutpadyate / na kāmasahagataṃ cittamutpadyate / na rūpārambaṇābhiniveśasahagataṃ cittamutpadyate / nābhidhyāsahagataṃ cittamutpadyate / na paiśunyasahagataṃ cittamutpadyate / na mithyādṛṣṭisahagataṃ cittamutpadyate / na bhogābhiniveśasahagataṃ cittamutpadyate / naiśvaryābhiṣvaṅgasahagataṃ cittamutpadyate / na mahākulopapattyabhiṣvaṅgasahagataṃ cittamutpadyate / na devopapattyabhiṣvaṅgasahagataṃ cittamutpadyate / na kāmadhātvabhiṣvaṅgasahagataṃ cittamutpadyate / na rūpārūpyadhātvabhiṣvaṅgasahagataṃ cittamutpadyate / na śrāvakabhūmau cittamutpadyate / na pratyekabuddhabhūmau cittamutpadyate / na bodhisattvacaryābhiniveśābhiṣvaṅgasahagataṃ cittamutpadyate / nāntaśo nīvaraṇadṛṣṭisahagatamapi cittamutpadyate / so 'nayā cittaviśuddhyā samanvāgataḥ sattvān maitryā spharati karuṇayā muditayopekṣayā / sattvasaṃjñā cānena vibhāvitā bhavati, na ca sattvasaṃjñāyāṃ tiṣṭhati, na caināṃścaturo brāhmyān vihārānabhiniviśate, prājñaśca bhavatyupāyakauśalyasamanvāgataḥ / tasyaibhirdharmaiḥ samanvāgatasya prajñāpāramitāyāṃ carataḥ kṣipraṃ prajñāpāramitābhāvanā paripūriṃ gacchati / sa evaṃ prajñāpāramitāṃ bhāvayan na rūpamupaiti, nopādatte / na vedanāṃ na saṃjñāṃ na saṃskārān / na vijñānamupaiti, nopādatte / na viparyāsanīvaraṇadṛṣṭigatānyupaiti, nopādatte / na kāmadhātuṃ na rūpadhātuṃ nārūpyadhātumupaiti, nopādatte / nocchedaśāśvatamupaitī, nopādatte / na pratītyasamutpādamupaiti, nopādatte / na pṛthivyaptejovāyudhātumupaiti, nopādatte / na rāgadveṣamohānupaiti, nopādatte / nā dānamātsaryaśīladauḥśīlyamupaiti, nopādatte / na kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyamupaiti, nopādatte / na smṛtyupasthānasamyakprahāṇāviparyāsāpramāṇarddhipādānupaiti, nopādatte / nendriyabalabodhyaṅgadhyānavimokṣasamāpattīrupaiti, nopādatte / nābhijñāmupaiti, nopādatte / na duḥkhasamudayanirodhamārgānupaiti, nopādatte / nānutpādajñānakṣayajñānābhisaṃskārajñānānyupaiti, nopādatte / nātmadhātuṃ na sattvadhātuṃ na dharmadhātumupaiti nopādatte / na pṛthagjanaśrāvakapratyekabuddhasamyaksaṃbuddhabhūmimupaiti, nopādatte / na pṛthagjanadharmān, na śrāvakadharmān na pratyekabuddhadharmānupaiti, nopādatte / nātītānāgatapratyutpannajñānadarśanamupaiti, nopādatte / nāsaṅgajñānadarśanamupaiti, nopādatte / na buddhajñānabalavaiśāradyānyupaiti, nopādatte / na nīvaraṇānyupaiti, nopādatte / tatkasmāddhetoḥ? sarvadharmā hi suvikrāntavikrāmin anupagatā anupādattāḥ, na kenacidupagatāḥ / na hi suvikrāntavikrāmin kaściddharma upādātavyo nāpi kenacidupādattaḥ / tatkasmāddhetoḥ? nātra kiṃcidupādātavyaṃ (vaidya 54) nopādānīyaṃ vā / tatkasmāddhetoḥ? asārakā hi suvikrāntavikrāmin sarvadharmā māyopamatayā / vaśitā hi sarvadharmāḥ sārānupalabdhitaḥ / pratibhāsasamā hi sarvadharmā agrāhyatāmupādāya / riktakā hi sarvadharmāḥ svabhāvāsattvāt / phenapiṇḍopamā hi sarvadharmā avimardanakṣamatvāt / budbudopamā hi sarvadharmā utpannabhaṅgavilīnatāmupādāya / marīcyupamā hi sarvadharmā viparyāsasamutthānatāmupādāya / kadalīgarbhopamā hi sarvadharmāḥ sārāsattāmupādāya / udakacandrasadṛśā hi sarvadharmā agrāhyatāmupādāya indrāyudharaṅgasadṛśā hi sarvadharmā asatparikalpanatāmupādāya / nirīhakā hi sarvadharmā asamutthāpanatāmupādāya / riktamuṣṭisamā hi sarvadharmā vaśikasvabhāvalakṣaṇatayā / tatra suvikrāntavikrāmin bodhisattvaḥ evaṃ sarvadharmān samanupaśyan na kaṃciddharmamupaiti nopādatte, nādhitiṣṭhati, nādhyavasāya tiṣṭhati / iyaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmaśraddadhānatā anadhiṣṭhānatā anadhyavasānatā anabhiṣvaṅgatā prajñāpāramitāyāṃ carataḥ / evaṃ carataḥ suvikrāntavikrāmin bodhisattvasya prajñāpāramitābhāvanā paripūriṃ gacchati // punaraparaṃ suvikrāntavikrāmin evaṃ śikṣamāṇo bodhisattvo na rūpe śikṣate, na rūpasamatikramāya śikṣate / na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu / na vijñāne śikṣate na vijñānasamatikramāya śikṣate / na rūpotpattau śikṣate, na rūpanirodhe śikṣate / evaṃ na vedanā na saṃjñā na saṃskārāḥ / na vijñānotpattau śikṣate, na vijñānanirodhe śikṣate / na rūpavinayāya śikṣate nāvinayāya / evaṃ na vedanāsaṃjñāsaṃskāravijñānavinayāya śikṣate nāvinayāya / na rūpasya saṃkrāntaye śikṣate nāvakrāntaye / na sthitaye śikṣate nāsthitaye / evaṃ na vedanāsaṃjñāsaṃskāravijñānānāṃ saṃkrāntaye śikṣate nāvakrāntaye, na sthitaye śikṣate nāsthitaye / evaṃ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvo na rūpanityatāyāṃ śikṣate, na rūpasukhatāyāṃ śikṣate, na rūpaduḥkhatāyāṃ śikṣate na rūpaśubhatāyām, na rūpānātmatāyāṃ śikṣate / na vedanāsaṃjñāsaṃskārāḥ, na vijñānanityatāyāṃ śikṣate, na vijñānasukhatāyāṃ śikṣate, na vijñānaduḥkhatāyām, na vijñānaśubhatāyāṃ na vijñānātmatāyāṃ śikṣate / evaṃ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvo na rūpātītārambaṇe carati, rūpānāgatārambaṇe carati, na rūpapratyutpannārambaṇe carati / na vedanā, na saṃjñā, na saṃskārāḥ / na vijñānātītārambaṇe carati, nānāgatārambaṇe carati, na pratyutpannārambaṇe carati / evaṃ caran suvikrāntavikrāmin bodhisattvo 'tītaṃ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṣate - yadatītaṃ tacchūnyam, evaṃ śāntamanātmeti / evamapi [na] carati / anāgataṃ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṣate - yadatītaṃ tacchūnyaṃ śāntamanātmeti / evamapi (na) carati / pratyutpannaṃ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṣate - yatpratyutpannaṃ tacchūnyaṃ śāntamanātmeti / evamapi (na) carati / atītaṃ śūnyaṃ śāntamanātmanā vā anātmīyena (vaidya 55) vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā vā, evamapi na carati / anāgataṃ śūnyaṃ śāntamanātmanā vā anātmīyena vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā vā, evamapi na carati / pratyutpannaṃ śūnyaṃ śāntamanātmanā vā anātmīyena vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā veti, evamapi na carati / evaṃ carataḥ suvikrāntavikrāmin bodhisattvasya prajñāpāramitābhāvanā paripūriṃ gacchati / evaṃ carataḥ suvikrāntavikrāmin bodhisattvasya māraḥ pāpīyānavatāraṃ na labhate / evaṃ caran sarvamārakarmāṇi budhyate, na ca tairmārakarmabhiḥ saṃhriyate // punaraparaṃ suvikrāntavikrāmin evaṃ caran bodhisattvo na rūpamālambate, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānamālambate / na nāmarūpamālambate, na viparyāsadṛṣṭigatamālambate, nātmābhiniveśamālambate, na sattvābhiniveśamālambate, nocchedaśāśvatamālambate, nāntaṃ nānantamālambate / na rūpaśabdagandharasasparśadharmānālambate / na kāmadhātuṃ na rūpadhātuṃ nārūpyadhātumālambate / na pratītyasamutpādamālambate / na pṛthivyaptejovāyvākāśadhātūnālambate / na satyaṃ na mṛṣāṃ ālambate / na saṃyogaṃ na visaṃyogamālambate / na rāgadveṣamohānālambate / na rāgadveṣamohaprahāṇamālambate / na dānamātsaryaśīladauḥśīlyamālambate / na kṣāntivyāpādamālambate / na vīryakausīdyamālambate / na dhyānavikṣepamālambate / na prajñādauṣprajñyamālambate / na smṛtyupasthānasamyakprahāṇarddhipādāviparyāsānālambate / nendriyabalabodhyaṅgasamādhisamāpattīrālambate / na maitrīkaruṇāmuditopekṣā ālambate / nānutpādajñānakṣayajñānābhisaṃskārajñānānyālambate / na pṛthagjanaśrāvakapratyekabuddhabhūmīrālambate / na pṛthagjanaśrāvakapratyekabuddhadharmānālambate / na duḥkhasamudayanirodhamārgānālambate / nābhijñājñānadarśanamālambate / na vimuktimālambate / na vimuktijñānadarśanamālambate / na nirvāṇamālambate / nātītānāgatapratyutpanna(jñānadarśana)mālambate / nāsaṅgajñānamālambate / na buddhajñānamālambate / na buddhabalavaiśāradyānyālambate / na buddhakṣetrapariśuddhimālambate / na lakṣaṇapariśuddhimālambate / na śrāvakasaṃpadamālambate / na pratyekabuddhasaṃpadamālambate / na bodhisattvasaṃpadamālambate / tatkasmāddhetoḥ? nirālambanā hi suvikrāntavikrāmin sarvadharmāḥ / na hi sarvadharmāṇāṃ kiṃcidgrahaṇaṃ saṃvidyate yatraiṣāmālambanaṃ bhaveta / yāvat suvikrāntavikrāmin ālambanam, tāvadadhyavasānam, tāvadabhiniveśaḥ, tāvadupādānam / yāvadupādānam, yāvadālambanam, tāvaduḥkhadaurmanasyam, tāvadgāḍhāḥ śokaśalyopāyāsaparidevāḥ saṃbhavanti / yāvat suvikrāntavikrāmin ālambanaṃ tāvadbandhanam / yāvadālambanaṃ tāvannāsti mārgaḥ, tāvadduḥkhadaurmanasyam / yāvadālambanaṃ tāvanmanyanā spandanā prapañcanā / yāvadālambanaṃ tāvadadhikaraṇavigrahavivādāḥ / yāvadālambanaṃ tāvadavidyāndhakāramohāḥ / yāvadālambanaṃ tāvadbhayāni, (vaidya 56) tāvadbhairavāṇi / yāvadālambanaṃ tāvanmārapāśamāravidhvaṃsanāni / yāvadālambanaṃ tāvadduḥkhapratipīḍanā sukhaparyeṣaṇā ca / tatra suvikrāntavikrāmin bodhisattva imānādīnavān saṃpaśyan na kaṃciddharmamālambate / so 'nālambamāno na kaṃciddharmaṃ parigṛhṇāti / sa nāpyudgrahāya nāgrahāya sthitaḥ sarvadharmāṇāṃ tāmapi nirālambanavaśikatāṃ na manyate / evaṃ caran suvikrāntavikrāmin bodhisattvo mahāsattvo na kaṃciddharmamabhiniviśate nābhivadati, na kaṃciddharmamadhyavasāya tiṣṭhati / ayaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmālambanavisaṃyogaḥ prajñāpāramitāyāṃ carataḥ / evaṃ suvikrāntavikrāmin bodhisattvasya carataḥ prajñāpāramitābhāvanā paripūtiṃ gacchati / na cāsya māraḥ pāpīyān antarāyaṃ śaknoti kartum, na mārakāyikā devatāḥ, na māraparṣat, na mārādhiṣṭhitāḥ / na cāsya te 'vatāraṃ labhante yatrāsya viheṭhān kuryuḥ, yatrainaṃ gṛhītvā dharṣayeyuḥ / nityaṃ ca sarvāṇi mārakarmāṇyavabudhyante / na ca mārakarmavaśago bhavati / sarvāṇi ca mārabhavanāni dhyāmīkaroti / sarvānyatīrthikānāṃ ca nigrahāya sthito bhavati, sarvāścānyatīrthikāṃścarakaparivrājakānabhibhavati / anavamardanīyaśca bhavati sarvaparapravādibhiḥ // evaṃ caran suvikrāntavikrāmin bodhisattvo na rūpakalpanāyāṃ sthito bhavati na rūpavikalpanāyām / evaṃ na vedanāsaṃjñāsaṃskāravijñānakalpanāyāṃ sthito bhavati na vikalpanāyām / nāpi rūpaṃ kalpayati na vikalpayati / evaṃ na vedanāsaṃjñāsaṃskāravijñānāni kalpayati na vikalpayati / na nīvaraṇadṛṣṭigatāni kalpayati na vikalpayati / nocchedaśāśvataṃ kalpayati na vikalpayati / na kāmadhāturūpadhātvārūpyadhātūn kalpayati na vikalpayati / na rāgadveṣamohān kalpayati na vikalpayati / na satyaṃ kalpayati na vikalpayati / na mṛṣā kalpayati na vikalpayati / na pṛthivyaptejovāyvākāśadhātuṃ kalpayati na vikalpayati / na saṃyogaṃ kalpayati na vikalpayati / na visaṃyogaṃ kalpayati na vikalpayati / na pratītyasamutpādaṃ kalpayati na vikalpayati / nātmasaṃjñāṃ kalpayati na vikalpayati / na sattvasaṃjñāṃ kalpayati na vikalpayati / na jīvasaṃjñāṃ kalpayati na vikalpayati / na pudgalasaṃjñāṃ kalpayati na vikalpayati / na dānamātsaryaśīladauḥśīlyaṃ kalpayati na vikalpayati / na kṣāntivyāpādau kalpayati na vikalpayati / na vīryakausīdyaṃ kalpayati na vikalpayati / na dhyānavikṣepau kalpayati na vikalpayati / na prajñādauṣprajñye kalpayati na vikalpayati / nāviparyāsasamyakprahāṇarddhipādasmṛtyupasthānāni kalpayati na vikalpayati / nendriyabalabodhyaṅgasamādhisamāpattīḥ kalpayati na vikalpayati / na duḥkhasamudayanirodhamārgān kalpayati na vikalpayati / na maitrīkaruṇāmuditopekṣāḥ kalpayati na vikalpayati / nānutpādajñānakṣayajñānābhisaṃskārajñānāni kalpayati na vikalpayati / na pṛthagjanadharmān na śrāvakadharmān na pratyekabuddhadharmān na buddhadharmān kalpayati na vikalpayati / (vaidya 57) na pṛthagjanabhūmiṃ na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ na buddhabhūmiṃ kalpayati na vikalpayati / na nīvaraṇāni kalpayati na vikalpayati / nātītānāgatapratyutpannajñānadarśanaṃ kalpayati na vikalpayati / nāsaṅgajñānaṃ kalpayati na vikalpayati / na vidyāvimuktiṃ kalpayati na vikalpayati / na muktiṃ na vimuktijñānadarśanaṃ kalpayati na vikalpayati / na buddhajñānavaiśāradyāni kalpayati na vikalpayati / na lakṣaṇapariśuddhiṃ kalpayati na vikalpayati / na buddhakṣetrapariśuddhiṃ kalpayati na vikalpayati / na śrāvakasaṃpadaṃ kalpayati na vikalpayati / na pratyekabuddhasaṃpadaṃ kalpayati na vikalpayati / na bodhisattvasaṃpadaṃ kalpayati na vikalpayati / tatkasmāddhetoḥ? kalpanāyāṃ suvikrāntavikrāmin satyāṃ vikalpo bhavati / yatra punaḥ suvikrāntavikrāmin kalpanā nāsti, na tatra vikalpanā / sarvabālapṛthagjanā hi suvikrāntavikrāmin kalpanāsamutthitāḥ / teṣāṃ saṃjñā vikalpasamutthitāḥ / te kalpayanti vikalpayanti ca / kalpaneti suvikrāntavikrāmin eṣa eko 'ntaḥ, vikalpaneti dvitīyo 'ntaḥ / yatra nāsti kalpo vā vikalpo (vā), tatra nāsti anto vā madhyaṃ vā / madhyamiti suvikrāntavikrāmin kalpayataḥ sa evānto bhavati / yāvatkalpanā, tāvadvikalpanā / nāstyatra vikalpanāsamucchedaḥ / yatra punaḥ suvikrāntavikrāmin na kalpanā na vikalpanā, tatra kalpasamucchedaḥ / kalpasamuccheda iti suvikrāntavikrāmin nātra kasyacicchedaḥ / tatkasmāddhetoḥ? anto hi suvikrāntavikrāmin kalpo vikalpo vikalpasamutthitaḥ / teṣāṃ yo vyupaśamaḥ, so 'viparyāsaḥ / yo 'viparyāsaḥ, na tatra kaścicchedaḥ / samuccheda iti suvikrāntavikrāmin duḥkhasamucchedasyaitadadhivacanam / na ca duḥkhasya kaścitsamucchedaḥ / syādduḥkhasamucchedaḥ, yadi duḥkhasya kācitpariniṣpattiḥ syāt / apariniṣpattidarśanametat duḥkhasamuccheda iti / duḥkhaparijñānametat, yadidaṃ duḥkhasamuccheda iti / yo duḥkhaṃ naiva kalpayati na vikalpayati, ayaṃ duḥkhavyupaśamaḥ, ayaṃ duḥkhasyānutpādo 'prādurbhāvaḥ / sa evaṃ paśyan suvikrāntavikrāmin bodhisattvo na kaṃciddharmaṃ kalpayati na vikalpayati / iyaṃ suvikrāntavikrāmin bodhisattvasya sarva(kalpa)vikalpaparijñā prajñāpāramitāyāṃ carataḥ / evaṃ carataḥ suvikrāntavikrāmin bodhisattvasya prajñāpāramitābhāvanā paripūriṃ gacchati / na cāsya māraḥ pāpīyānantarāyasthito bhavati, na ca māraparṣat / utpannotpannāni ca mārakarmāṇi budhyate / na cotpannotpannānāṃ mārakarmaṇāṃ vaśaṃ gacchati / mārasya ca pāpīyasaḥ parājayaṃ karoti dhyāmīkaroti ca / evamalpapakṣīkaroti vigatabhayabhairavaśca bhavati / na ca mārairākramaṇīyo bhavati / prasrabdhāni cāsya saṃbhavanti sarvāṇyapāyagamanāni / pithitāśca bhavanti kumārgāḥ / sarvaughottīrṇaśca bhavati, vigatamohāndhakāraśca bhavati, pratilabdhacakṣurālokabhūtaśca bhavati sarvasattvānām, sthitaśca bhavatyunucchedāya buddhavaṃśasya, pratilabdhamārgaśca bhavati mārgasamatāyām, anukampa(ka)śca (vaidya 58) bhavati sarvasattvānām, viśuddhaṃ cakṣurbhavati dharmeṣu, vīryasaṃpannaśca bhavatyakusīdaḥ, kṣāntibalapratilabdhaśca bhavatyavyāpannacittaḥ, dhyāyī ca bhavatyaniśritadhyāyī, pratilabdhaprajñaśca bhavati nirvedhikaprajñāsamanvāgataḥ, vigatakaukṛtyaśca bhavati apagatanīvaraṇaḥ, visaṃyuktaśca bhavati sarvamārapāśaiḥ, chinnabandhanaśca bhavati sarvatṛṣṇājālaviyogāt, upasthitasmṛtiśca bhavatyasaṃpramoṣadharmatayā, viśuddhaśīlaśca bhavati śīlaviśuddhipāramitāprāptaḥ, paramaguṇapratiṣṭhitaśca bhavati sarvadoṣanirghātāya, prajñābalādhānaprāptaśca bhavatyaprakampyatayā, anākṣiptaśva bhavati sarvamāraparavādibhiḥ, aparihīṇadharmā ca bhavati sarvadharmaviśuddhiprāptatayā, viśāradaśca bhavati sarvadharmadeśanāyām, amaṅkuśca bhavati parṣadupasaṃkramaṇāya, anāgṛhītaśca bhavati muktatyāgo dharmadānam (?), prativiśodhitamārgaśca bhavati mārgasamatayā, vibhāvitabhāvanaśca bhavati kumārgāparijñatayā, vāsitavāsanaśca bhavati viśuddhadharmatayā, śodhitaśodhanaśca bhavati viśuddhaprajñatayā, gambhīraprajñaśca bhavati sāgaropamatayā, duravagāhaśca bhavati astambhitatayā, aprameyaśca bhavati dharmasāgarāprameyatayā / evaṃ caran suvikrāntavikrāmin bodhisattvaḥ ebhiścānyaiśca guṇaiḥ samanvāgato bhavati yeṣāṃ guṇānāṃ na paryantaḥ śakyo 'dhigantum // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ evaṃ prajñāpāramitāyāṃ caran nendriyavikalo bhavati / sa na rūpavikalo bhavati, na bhogavikalo bhavati, na parivāravikalo bhavati, na jātivikalo bhavati, na kulavikalo bhavati, na deśavikalo bhavati, na ca pratyunteṣu janapadeṣūpapadyate, na cākṣaṇaprāpto bhavati, na cāpariśuddhaiḥ sattvairapariśuddhakarmāntaiḥ saṃsargajāto bhavati, na ca svacittaṃ hāpayati, na ca prajñāyā hīyate / sa yān dharmān parataḥ śṛṇoti, tān sarvadharmasamatāyāṃ saṃsyandayati, sthitaśca bhavati buddhavaṃśasya sarvajñatāvaṃśasyānupacchedāya / sa ālokalabdhaśca bhavati buddhadharmeṣu, atyāsannaśca bhavati sarvajñatāyām / taṃ sacenmāraḥ pāpīyān upasaṃkrāmati viheṭhanārtham, sa tanmāraparṣadaṃ bhasmīkaroti chinnapratibhānām, sarvāṃśca mārapāśāṃśchinatti, sarvairmārakāyikairmārakoṭibhiścādhṛṣyo bhavati / tato mārā bhītāstrastāḥ palāyante / evaṃ ca mārasya pāpīyaso bhavati - atikrāntaviṣayo 'yaṃ mama, nāyaṃ mama bhūyo viṣaye carati, nāyaṃ mama bhūyo viṣaye sthitaḥ, nāyaṃ mama bhūyo viṣayamākramiṣyatīti, anyāṃśca sattvān mama viṣayānmocayiṣyatīti, uttārayiṣyatīti / tatra māraḥ pāpīyān śocati krandati paridevate - alpapakṣīkariṣyati ayaṃ bodhisattvo māmiti / daurbalyaṃ cāsya viśati, duḥkhitaśca bhavati durmanā vipratisārī / yasmiṃśca samaye suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ carati, prajñāpāramitāṃ bhāvayati, prajñāpāramitāyāṃ yogamāpadyate, sarvamārabhavanāni tasmin samaye dhyāmībhavanti alpatejaskāni, mārāśca pāpīyāṃso duḥkhitā durmanaso bhavanti śokaśalyasamarpitā mahāśokaśalyaviddhāḥ - ativāhayiṣyatyayaṃ bata sattvānasmadviṣayāt, uttārayiṣyatyayaṃ (vaidya 59) sattvānasmadviṣayāt, parimocayiṣyatyayaṃ sattvānasmadviṣayāt, abhyuddhariṣyatyayaṃ bata sattvānasmadviṣayāt, chedayiṣyatyayaṃ sattvān mārapāśāt, samutkṣepsyatyayaṃ sattvān kāmapaṅkalagnān, mocayiṣyatyayaṃ sattvān dṛṣṭijālebhyaḥ, uttārayiṣyatyayaṃ sattvān nīvaraṇapathāt, pratiṣṭhāpayiṣyatyayaṃ sattvān sanmārge, uttārayiṣyatyayaṃ sattvān dṛṣṭigahanāditi / imamarthavaśaṃ suvikrāntavikrāmin saṃpaśyantaste mārā duḥkhitā bhavanti durmanasaḥ śokaśalyaviddhāḥ / tadyathāpi nāma suvikrāntavikrāmin puruṣo mahatā dhanaskandhena vipannena duḥkhito vedanātta(rta)manā mahatā duḥkhadaurmanasyena samanvāgataḥ / evameva māraḥ pāpīyān duḥkhito bhavati durmanā vipratisārī śokaśalyaviddhaḥ / na ca svake āsane ramate, yasmin samaye bodhisattvaḥ prajñāpāramitāyāṃ carati, prajñāpāramitāṃ bhāvayati, prajñāpāramitāyāṃ yogamāpadyate / punaraparaṃ suvikrāntavikrāmin te mārāḥ pāpīyāṃsaḥ ekataḥ samāgamya cintayanti - kathaṃ kariṣyāmaḥ, kiṃ nu kariṣyāmaḥ / kathaṃkathāśokaśalyaviddhā bhavanti / te kathaṃkathāśokaśalyaviddhā bhūtvā upasaṃkrāmanti bodhisattvasyāvatāragaveṣiṇaḥ prajñāpāramitāyāṃ carataḥ / tatra bodhisattvasya romāpi na hṛṣyati, na punaḥ kāyasyānyathātvaṃ bhaviṣyati cittasyānyathātvaṃ vā / vigatabhayaromaharṣaśca māraḥ pāpīyāniti saṃbudhyate / buddhvā cādhiṣṭhānaṃ karoti / tato māraḥ pāpīyānadhiṣṭhito durbalo bhavati līnacitto bhayamāpannaḥ / na cāsya śaknotyavatāraṃ labdhum / tasyaivaṃ bhavati - ahamevāsya na śakto 'vatāraṃ labdhum, kiṃ punarmama parṣat, kiṃ punaryadanye 'dhiṣṭhāsyanti / tataste mārā(strastā utsāhapa)rihīṇāḥ svabhavanāni gatvā duḥkhadaurmanasyajātāḥ pradhyāyantastiṣṭhanti, na ca śaknuvanti bodhisattvasya prajñāpāramitāyāṃ carato 'cchaṭāmātramapi cittasya mohanaṃ kartum, prāgevāsyāntarāyam / iyaṃ(daṃ) suvikrāntavikrāmin prajñāpāramitāyāṃ carato (bodhisattvasya) evaṃrūpaṃ prajñābalādhiṣṭhānaṃ bhavati, evaṃrūpeṇa ca prajñābalādhiṣṭhānena samanvāgato bhavati / sacedye sarvasmiṃstrisāhasramahāsāhasre lokadhātau sattvāḥ, te sarve mārā bhaveyuḥ, te sarve mahatībhirmāraparṣadbhiḥ sārdhaṃ taṃ bodhisattvaṃ prajñāpāramitāyāṃ carantamupasaṃkrameyurviheṭhābhiprāyāḥ / te 'pi sarve suvikrāntavikrāmin mārāḥ pāpīyāṃso na prabhavantyantarāyaṃ kartum / tatkasmāddhetoḥ? tathārūpeṇa hi prajñābalādhānena prajñākhaḍgena prajñāśastreṇa tasmin samaye bodhisattvaḥ samanvāgato bhavati / acintyayā suvikrāntavikrāmin prajñayā aprameyayā asamasamayā bodhisattvastadā samanvāgato bhavati / tena taṃ na pratibalo bhavati māraḥ pāpīyānabhibhavitum / mahāśastraṃ hyetatsuvikrāntavikrāmin yaduta prajñāśastram, mahākhaḍgo hyeṣa suvikrāntavikrāmin yaduta prajñākhaḍgaḥ, yatrāgatiraviṣayo mārāṇāṃ pāpīyasām, abhūmirmārāṇāṃ pāpīyasām / ye 'pi tāvatsuvikrāntavikrāmin bāhyā ṛṣayaścaturṇāṃ dhyānānāṃ lābhinaḥ, catasṛṇāṃ vā ārūpyasamāpattīnām, ye māraviṣayaṃ kāmadhātumatikramya brahmaloke copapadyante caturṣu ca ārūpyeṣu (vaidya 60) sadevanikāyeṣu, teṣāmapi tāvadagatiraviṣayaḥ yaduta evaṃrūpāyāṃ prajñāyām, yā bodhisattvasya prajñā prākṛtā, kiṃ punaryā prajñāpāramitāyāṃ carataḥ prajñā, kaḥ punarvādo mārāṇāṃ pāpīyasāṃ yeṣāmaviṣayo rūparūpyadhātau / balādhānaprāptaḥ suvikrāntavikrāmin bodhisattvastasmin samaye bhavati mahābalādhānasamanvāgato yaduta prajñāpāramitābalena / ye khalu kecit suvikrāntavikrāmin prajñāpāramitābalena samanvāgatā bhavanti tīkṣṇena prajñāśastreṇa, adhṛṣyāste bhavanti māraiḥ pāpīyobhiranākramaṇīyāḥ / ye kecit suvikrāntavikrāmin prajñābalena samanvāgatā bhavanti tīkṣṇena ca prajñāśastreṇa, na te kvacinniśrayaṃ kurvanti, aniśritāste bhavanti / tatkasmāddhetoḥ? niśraye hi suvikrāntavikrāmin sati calitaṃ bhavati, calite sati spandanā bhavati, spandanāyāṃ satyāṃ prapañcanā bhavati / yeṣāṃ keṣāṃcit suvikrāntavikrāmin niśrayaśca bhavati calitaṃ ca bhavati spanditaṃ ca bhavati prapañcanā (ca) bhavati, te mārasya pāpīyaso vaśagatā bhavanti, aparimuktāśca bhavanti te māraviṣayāt / ye 'pi tāvat suvikrāntavikrāmin yāvad bhavāgropapannāḥ sattvā niśritā niśrayanibaddhā niśrayādhyāsitāḥ, te 'pyāgamiṣyanti punarmāraviṣayam / aparimuktāśca te mārapāśebhyaḥ, anugatasūtrāśca te mārapāśaiḥ / tadyathā udrakaśca rāmaputraḥ ārāḍaśca kālāmaḥ, ye vā punaranye 'pi kecinniśritā ārūpyeṣu niśrayavinibaddhā niśrayādhyāśritāḥ / bodhisattvastu punaḥ suvikrāntavikrāmin prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan prajñāpāramitāyāṃ yogamāpadyamānaḥ na kvacinniśrayaṃ karoti, aniśrito bhavati sarvatra / yasmin khalu punaḥ samaye suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitābhāvanāyogamanuyokto viharati, tasmin samaye na rūpaniśrito bhavati, na vedanāsaṃjñāsaṃskāravijñānaniśrito bhavati, na viparyāsanīvaraṇadṛṣṭigataniśrito bhavati, na nāmarūpaniśrito bhavati, na kāmarūpārūpyadhātuniśrito bhavati, nātmasattvasaṃjñāniśrito bhavati, na jīvapudgaladhātvāyatananiśrito bhavati, na pṛthivyaptejovāyvākāśavijñānenaivasaṃjñānāsaṃjñāyatananiśrito bhavati, na tṛṣṇāniśrito bhavati, na bhavatṛṣṇāniśrito bhavati, nocchedatṛṣṇāniśrito bhavati, nāntānantaniśrito bhavati, na pratītyasamutpādaniśrito bhavati, na dānamātsaryaniśrito bhavati, na śīlaśauḥśīlyaniśrito bhavati, na kṣāntivyāpādaniśrito bhavati, na vīryakausīdyaniśrito bhavati, na dhyānavikṣepaniśrito bhavati, na prajñādauṣprajñyaniśrito bhavati, nāviparyāsasamyakprahāṇāpramāṇasmṛtyupasthānaniśrito bhavati, nendriyabalabodhyaṅgasamādhisamāpattiniśrito bhavati, na duḥkhasamudayanirodhamārganiśrito bhavati, nānutpādajñānakṣayajñānānabhisaṃskārajñānaniśrito bhavati, na vidyāvimuktiniśrito bhavati, na vimuktijñānadarśananiśrito bhavati, na pṛthagjanaśrāvakapratyekabuddhabhūminiśrito bhavati, na pṛthagjanaśrāvakapratyekabuddhasamyaksaṃbuddhadharmaniśrito bhavati, na nīvaraṇaniśrito bhavati, nātītānāgatapratyutpannāsaṅgatāniśrito bhavati, na tryadhvasamatāniśrito bhavati, na buddhajñānabalavaiśāradyaniśrito bhavati, na sarvajñajñānaniśrito (vaidya 61) bhavati, na lakṣaṇasaṃpattiniśrito bhavati, na buddhakṣetrasaṃpanniśrito bhavati, na śrāvakavyūhasaṃpanniśrito bhavati, na bodhisattvavyūhasaṃpanniśrito bhavati / sa sarvadharmaiścāniśrito na calati na saṃcalati, niśrayāśca tena sarve vibhāvitā bhavanti / aniśritaśca sa mārgamapi nābhiniviśate, aniśrayaṃ na manyate / so 'yaṃ niśraya iti nopalabhate, iha niśraya iti nopalabhate, asya niśraya iti nopalabhate na manyate, asmānniśraya iti nopalabhate na manyate / sarvaniśrayānamanyamāno 'nupalabhamāno 'nabhiniviśamānaḥ na kvacinniśrayamupaiti nopadiśati nābhinandati nādhyavasāya tiṣṭhati / sa sarvaniśrayānupalipto 'saktaḥ sarvadharmaniśrayaviśuddhimanuprāpnoti / idaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmaniśrayaviśuddhijñānadarśanaṃ prajñāpāramitāyāṃ carataḥ, yenāsya mārāḥ pāpīyāṃso 'vatāraṃ na labhante, anākramaṇīyaśca bhavati sarvamāraiḥ pāpīyobhiḥ, abhibhavati ca mārān pāpīyasa iti // āryaprajñāpāramitāyāṃ caryāparivartaḥ ṣaṣṭhaḥ // start svp 7 7 anuśaṃsāparivartaḥ saptamaḥ / punaraparaṃ suvikrāntavikrāmin bodhisattva ādita eva anuttarāyāṃ samyaksaṃbodhāvutpanne citte bahukuśalamūlasaṃbhārasamudāgataśca bhavati, bahubuddhaparyupāsitaśca bhavati, bahubuddhaparipṛcchakaśca bhavati, kṛtādhikāraśca bhavati buddhānāṃ bhagavatām, adhyāśayasaṃpannaśca bhavati, dānasaṃvibhāgarataśca bhavati, śīlaviśuddhigurukaśca bhavati, kṣāntisauratyasaṃpannaśca bhavati, vīryavāṃśca bhavati, vīryaviśuddhigurukaḥ, dhyānaviśuddhigurukaśca bhavati, prajñāvāṃśca bhavati, prajñāviśuddhigurukaḥ / so 'nuttarāyāṃ samyaksaṃbodhau cittamutpādya prajñāpāramitāyāmabhiyukto mārān pāpīyaso 'dhitiṣṭhati tena prajñābalena ca - yathā me mārāḥ pāpīyāṃso 'vatāraṃ na labheran, mā ca me viheṭhāṃ kuryuḥ / tasyādhiṣṭhāne mārā avatāraṃ na labhante, na cāsyāntarāyāya pratyupasthitā bhavanti, nāpi cittamutpādayanti - kimiti vayamasya bodhisattvasya avatāraṃ gaveṣāmahe, viheṭhanāṃ kuryāmaha iti / sacetteṣāṃ cittamutpadyate 'ntarāyāya, tato mahāvyasanamātmanaḥ saṃjānate, bhayaṃ ca teṣāṃ mahatpratyupasthitaṃ bhavati, saṃvignāśca bhavanti - mā vayaṃ sarveṇa sarvaṃ na bhaviṣyāma iti / te tadviheṭhanācittaṃ punarapi pratisaṃharanti / punarapi teṣāṃ te cittotpādā antardhīyante / anenāpi suvikrāntavikrāmin paryāyeṇa bodhisattvasya mārāḥ pāpīyāṃso 'ntarāyāya prayupasthitā avatāraṃ na labhante // punaraparaṃ suvikrāntavikrāmin bodhisattvena mahāsattvena prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāṃ chandaśca adhyāśayaśca gauravaṃ va citrīkāraśca śāstṛsaṃjñā ca utpāditā bhavati / na ca ṣaṭpāramitāsaṃyuktāyāṃ kathāyāṃ bhāṣyamāṇāyāṃ kāṅkṣā vā vimatirvā vicikitsā vā utpāditā bhavati, nāpi gambhāīrān dharmān śrutvā kāṅkṣāyitatvaṃ vā dhandhāyitatvaṃ vā vicikitsāyitatvaṃ vā utpāditaṃ bhavati, nāpyanena jātu dharmavyavasanasaṃvartanīyaṃ karmopacitaṃ bhavati, nāpyanena jātu dharmavyasanasaṃvartanīyaṃ cittamutpāditaṃ bhavati / anye ca bahavaḥ sattvāḥ prajñāpāramitāyāṃ samādāpitā bhavanti, sarvāsu ṣaṭpāramitāsu saṃharṣitā bhavanti samuttejitāḥ / tasya pūrvāśayacittaviśuddhitayā pūrvāśayāsaṃkliṣṭatayā na mārāḥ pāpīyāṃso 'ntarāyāya pratyupasthitā bhavanti, nāpi tasya mārāḥ pāpīyāṃso 'vatāraṃ labhante / sarvāṇi ca mārakarmāṇyutpannotpannāni budhyate / na ca mārakarmabhiḥ saṃhriyate, na ca mārakarmavaśago bhavati / anenāpi suvikrāntavikrāmin paryāyeṇa bodhisattvasya mārāḥ pāpīyāṃso na viheṭhāya pratyupasthitā bhavanti // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran na rūpayoganimitte carati, na rūpavisaṃyoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānayoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānavisaṃyoganimitte carati / na rūpalakṣaṇayoganimitte carati, na rūpalakṣaṇavisaṃyoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānalakṣaṇasaṃyoganimitte carati / na lakṣaṇavisaṃyoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānalakṣaṇasaṃyoganimitte carati / na rūpaviśuddhinimitte carati, na rūpaviśuddhyanimitte carati, na vedanāsaṃjñāsaṃskāravijñānaviśuddhinimitte (vaidya 63) carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānaviśuddhinimitte carati / na rūpārambaṇaviśuddhinimitte carati, na rūpārambaṇaviśuddhyanimitte carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānārambaṇaviśuddhinimitte carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānārambaṇaviśuddhyanimitte carati / rūpasaṃbhavaviśuddhisaṃyoge carati, na rūpasaṃbhavaviśuddhivisaṃyoge carati / na vedanā - na saṃjñā - na saṃskāra - na vijñānasaṃbhavaviśuddhisaṃyoge carati, na vijñānasaṃbhavaviśuddhivisaṃyoge carati / na rūpārambaṇasvabhāvaviśuddhisaṃyoge carati, na rūpārambaṇasvabhāvaviśuddhivisaṃyoge carati / na vedanā - na saṃjñā - na saṃskāra - na vijñānārambaṇasvabhāvaviśuddhisaṃyoge carati, na vijñānārambaṇasvabhāvaviśuddhivisaṃyoge carati / na rūpaprakṛtiviśuddhau carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānaprakṛtiviśuddhau carati / na rūpārambaṇaprakṛtiviśuddhisaṃyoge carati, na rūpārambaṇaprakṛtiviśuddhivisaṃyoge carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānārambaṇaprakṛtiviśuddhivisaṃyoge carati / na rūpātītānāgatapratyutpannaviśuddhau carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānātītānāgatapratyutpannaviśuddhau carati / na rūpārambaṇātītānāgatapratyutpannaviśuddhau carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānārambaṇātītānāgatapratyutpannaviśuddhau carati / na rūpātītānāgatapratyutpannaviśuddhisaṃyoge carati, na rūpātītānāgatapratyutpannaviśuddhisaṃyoge carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānātītānāgatapratyutpannaviśuddhisaṃyoge carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānātītānāgatapratyutpannaviśuddhivisaṃyoge carati / na rūpārambaṇātītānāgatapratyutpannaviśuddhisaṃyoge carati, na rūpārambaṇātītānāgatapratyutpannaviśuddhivisaṃyoge na vedanā - na saṃjñā - na saṃskāra - na vijñānārambaṇātītānāgatapratyutpannaviśuddhisaṃyoge carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānārambaṇātītānāgatapratyutpannaviśuddhivisaṃyoge carati / evaṃ caran na rūpeṇa saṃyujyate na visaṃyujyate / na vedanāsaṃjñāsaṃskāravijñānaiḥ saṃyujyate na visaṃyujyate / na nāmarūpeṇa saṃyujyate na visaṃyujyate / na viparyāsadṛṣṭigataiḥ saṃyujyate na visaṃyujyate / na kāmarūpārūpyadhātubhiḥ saṃyujyate na visaṃyujyate / na rāgadveṣamohaiḥ saṃyujyate na visaṃyujyate / nātmasattvajīvapudgalabhāvābhāvasaṃjñayā saṃyujyate na visaṃyujyate / nocchedaśāśvatena saṃyujyate na visaṃyujyate / na dhātvāyatanaiḥ saṃyujyate na visaṃyujyate / na pṛthivyaptejovāyvākāśavijñānadhātubhiḥ saṃyujyate na visaṃyujyate / na pratītyasamutpādena saṃyujyate na visaṃyujyate / na pañcabhiḥ kāmaguṇaiḥ saṃyujyate na visaṃyujyate / na saṃkleśavyavadānena saṃyujyate na visaṃyujyate / na dānamātsaryeṇa saṃyujyate na visaṃyujyate / na śīladauḥśīlyena saṃyujyate na visaṃyujyate / na kṣāntivyāpādena saṃyujyate na visaṃyujyate / na vīryakausīdyena saṃyujyate na visaṃyujyate / na dhyānavikṣepeṇa saṃyujyate na visaṃyujyate / na prajñādauṣprajñyacittatayā saṃyujyate na visaṃyujyate / nāviparyāsasamyakprahāṇasmṛtyupasthānarddhipādaiḥ saṃyujyate na visaṃyujyate / nendriyabalabodhyaṅgasamādhisamāpattibhiḥ saṃyujyate na visaṃyujyate / na duḥkhasamudayanirodhamārgaiḥ saṃyujyate na (vaidya 64) visaṃyujyate / na śamathavidarśanābhyāṃ saṃyujyate na visaṃyujyate / na vidyāvimuktibhyāṃ saṃyujyate na visaṃyujyate / na vimuktijñānadarśanena saṃyujyate na visaṃyujyate / nābhijñābhiḥ saṃyujyate na visaṃyujyate / na pṛthagjanaśrāvakapratyekabuddhabhūmibhiḥ saṃyujyate na visaṃyujyate / nānutpādajñānakṣayajñānābhisaṃskārajñānaiḥ saṃyujyate na visaṃyujyate / na saṃsāranirvāṇābhyāṃ saṃyujyate na visaṃyujyate / na buddhajñānabalavaiśāradyaiḥ saṃyujyate na visaṃyujyate / na lakṣaṇasaṃpadā saṃyujyate na visaṃyujyate / na buddhakṣetravyūhaiḥ saṃyujyate na visaṃyujyate / na duḥkhasamudayanirodhamārgaiḥ saṃyujyate na visaṃyujyate / na śrāvakapratyekabuddhabodhisattvasaṃpadā saṃyujyate na visaṃyujyate / tatkasmāddhetoḥ? sarvadharmā hi suvikrāntavikrāmin na saṃyuktā na visaṃyuktāḥ / tatkasmāddhetoḥ? na hi suvikrāntavikrāmin sarvadharmāḥ saṃyogena pratyupasthitā na visaṃyogena / saṃyoga iti hi suvikrāntavikrāmin śāśvatapadametat, visaṃyoga ityuccheda eṣaḥ / sarvadharmāṇāṃ hi suvikrāntavikrāmin na kaścidavabodhaḥ yena saṃyujyeran vā visaṃyujyeran vā / sarvadharmāṇāṃ hi suvikrāntavikrāmin na kaścitsaṃyogāya pratyupasthito na visaṃyogāya / sacet suvikrāntavikrāmin dharmāṇāṃ kaścitsaṃyojayitā vā visaṃyojayitā vā abhaviṣyat, labdho 'bhaviṣyaddharmāṇāṃ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā (vā), vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā / prajñāpayettathāgataḥ - ayamasau dharmāṇāṃ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā / yasmāttarhi vikrāntavikrāmin sarvadharmāṇāṃ na kaścitsaṃyogāya pratyupasthito na visaṃyogāya, tasmānna kaściddharmāṇāṃ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā samupalabhyate / anupalabhyamāne vā tathāgataḥ prajñapayati / viparyāsasamutthitā hi suvikrāntavikrāmin sarvadharmāḥ / na ca viparyāsaḥ kenacitsaṃyukto vā visaṃyukto vā / tatkasmāddhetoḥ? na hi suvikrāntavikrāmin viparyāsasya vastūpalabhyate, nāpi saṃbhava upalabhyate / tatkasmāddhetoḥ? abhūto hi suvikrāntavikrāmin viparyāsaḥ, vitatho mṛṣādharmastucchaḥ / na cātra kaściddharma upalabhyate yo 'sau viparyāsa ityucyeta / viparyāsa iti suvikrāntavikrāmin vipratilambha eṣa sattvānām, ullāpanaiṣā sattvānām, abhūtaparikalpa eṣa sattvānām, manyanā spandanā prapañcanaiṣā sattvānām / tadyathāpi nāma suvikrāntavikrāmin bāladārako riktena muṣṭinollāpitaḥ saṃjānāti bhūtamiti, evameva suvikrāntavikrāmin bālapṛthagjanā ucchedena viparyāsenollāpitā mūḍhā evaṃ manyante - bhūtametaditi / te abhūte bhūtasaṃjñino viparyāsagrastā durmocyā bhavanti tasmādviparyāsāt / evaṃ suvikrāntavikrāmin sarvabālapṛthagjanā asaṃyuktā avisaṃyuktā bandhanabaddhāḥ saṃdhāvanti / te (vaidya 65) saṃyoga iti manyante, te saṃyoga ityupalabhante, saṃyoga iti sthāpitaṃ paśyanti, saṃyoga ityabhiniviśante / yatra suvikrāntavikrāmin saṃyogaḥ, tatra visaṃyogaḥ / yaḥ punaḥ saṃyogaṃ nopalabhate na manyate nābhiniviśate, na visaṃyogamapi sa manyate, so 'tyantavimuktaḥ / sacedvisaṃyogaṃ manyeta vā upalabheta vā abhiniviśeta vā, saṃyukta evāsau bhavenna visaṃyuktaḥ / tatra suvikrāntavikrāmin bodhisattva imamarthavaśaṃ saṃpaśyan na kenaciddharmeṇa saṃyujyate na visaṃyujyate, nāpi kasyaciddharmasya saṃyogāya pratyupasthito bhavati na visaṃyogāya / iyaṃ suvikrāntavikrāmin bodhisattvasya mahāsattvasya saṃyogavisaṃyogaparijñā prajñāpāramitāyāṃ carataḥ / evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvadharmāṇāṃ pāramadhigacchati // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran na rūpāsaṅgatāyāṃ carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānāsaṅgatāyāṃ carati / na rūpāsaṅgaviśuddhau carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānasaṅgaviśuddhau carati / na rūpāsaṅgārambaṇe carati, na vedanā - na saṃjñā - na saṃskāra - na vijñānāsaṅgārambaṇe carati / na rūpāsaṅgatāsaṃyoge carati, na rūpāsaṅgatāvisaṃyoge carati / na vedanā - na saṃjñā - na saṃskāra - na vijñānāsaṅgatāsaṃyoge carati, na vijñānāsaṅgatāvisaṃyoge carati / na rūpāsaṅgatāviśuddhisaṃyoge carati, na rūpāsaṅgatāviśuddhivisaṃyoge carati / na vedanā - na saṃjñā - na saṃskāra - na vijñānāsaṅgatāviśuddhisaṃyoge carati, na vijñānāsaṅgatāviśuddhivisaṃyoge carati / na rūpārambaṇaviśuddhisaṃyoge carati, na rūpārambaṇaviśuddhivisaṃyoge carati / na vedanā - na saṃjñā - na saṃskāra - na vijñānārambaṇaviśuddhisaṃyoge carati, na vijñānārambaṇaviśuddhivisaṃyoge carati / tatkasmāddhetoḥ? sarvāṇi hyetāni suvikrāntavikrāmin na iñjitāni nimittāni spanditāni caritāni vicaritāni bodhisattvena parijñātāni / sa na kvacidbhūyaścarati vicarati // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran na rūpātītānāgatapratyutpannasaṅgatāyāṃ carati, na rūpātītānāgatapratyutpannāsaṅgatāyāṃ carati / na vedanā - na saṃjñā - na saṃskāra - na vijñānātītānāgatapratyutpannasaṅgatāyāṃ carati, na vijñānātītānāgatapratyutpannasaṅganāyāṃ carati / na rūpātītānāgatapratyutpannaviśuddhau carati, na rūpātītānāgatapratyutpannāviśuddhau carati / na vedanā - na saṃjñā - na saṃskāra - na vijñānātītānāgatapratyutpannaviśuddhau carati, na vijñānātītānāgatapratyutpannāviśuddhau carati / na rūpātītānāgatapratyutpannāsaṅgārambaṇaviśuddhau carati, na rūpātītānāgatapratyutpannāsaṅgārambaṇāviśuddhau carati / na vedanā - na saṃjñā - na saṃskāra - na vijñānātītānāgatapratyutpannāsaṅgārambaṇaviśuddhau carati, na vijñānātītānāgatapratyutpannāsaṅgārambaṇāviśuddhau carati / tatkasmāddhetoḥ? na hi suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caraṃścaryāṃ samanupaśyati / acaryeyaṃ suvikrāntavikrāmin bodhisattvasya sarvacaryā / prajñāpraveśaścaiṣa prajñāpāramitāyāṃ carataḥ / evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvajñatādharmaparipūrimadhigacchati // punaraparaṃ suvikrāntavikrāmin bodhisatvaḥ prajñāpāramitāyāṃ caran na rūpaṃ vivṛtamiti carati, na rūpamavivṛtamiti carati / na vedanā va saṃjñā na saṃskārāḥ / na vijñānaṃ vivṛtamiti carati, na vijñānamavivṛtamiti carati / na rūpaṃ śāntamiti carati, rūpamaśāntamiti carati / na vedanā na saṃjñā na saṃskārāḥ / na vijñānaṃ śāntamiti carati, na vijñānamaśāntamiti carati / na rūpaṃ prakṛtivivṛtamiti carati, na rūpaṃ prakṛtyavivṛtamiti carati / na vedanā va saṃjñā na saṃskārāḥ / na vijñānaṃ prakṛtivivṛtamiti carati, na vijñānaṃ prakṛtyavivṛtamiti carati / na rūpaṃ prakṛtiaśāntamiti aśāntamiti carati / na vedanā na saṃjñā na saṃskārāḥ / na vijñānaṃ prakṛtiśāntamiti aśāntamiti carati / na rūpamatītānāgatapratyutpannaṃ prakṛtiviviktaṃ vā prakṛtiśāntaṃ vā carati / na rūpamatītānāgatapratyutpannaṃ prakṛtyaviviktaṃ cā prakṛtyaśāntaṃ vā carati / na vedanā na saṃjñāṃ na saṃskārāḥ / na vijñānamatītānāgatapratyuatpannaṃ prakṛtiviviktaṃ vā prakṛtiśāntaṃ vā carati, na vijñānamatītānāgatapratyutpannaṃ prakṛtiviviktaṃ vā prakṛttiśāntaṃ vā carati / evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvajñatādharmaparipūrimadhigacchati // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na manyate / evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān / na vijñānaṃ manyate / rūpaviśuddhiṃ na manyate, rūpārambaṇaviśuddhiṃ na manyate / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaviśuddhiṃ na manyate, vijñānārambaṇaviśuddhiṃ na manyate // punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ (prajñāpāramitāyāṃ caran) rūpaṃ nābhiniviśate / evaṃ vedanāṃ saṃjñāṃ saṃskārān / vijñānaṃ nābhiniviśate / rūpaviśuddhiṃ nābhiniviśate / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaviśuddhiḥ nābhiniviśate / rūpārambaṇaviśuddhiṃ nābhiniviśate / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānārambaṇaviśuddhiṃ nābhiniviśate / evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvajñatādharmaparipūriṃ gacchati / evaṃ caran suvikrāntavikrāmin bodhisattva āsanno bhavati daśānāṃ tathāgatabalānām, caturṇāṃ tathāgatavaiśāradyānām, aṣṭādaśānāmāveṇikānāṃ buddhadharmāṇām, mahāmaitryā mahākaruṇāyā mahāmuditāyā mahopekṣāyāḥ / evaṃ caran suvikrāntavikrāmin bodhisattva āsanno dvātriṃśatāṃ mahāpuruṣalakṣaṇanām / āsanno bhavati suvarṇavarṇacchavitāyāḥ / āsanno bhavati tathāgatānantaprabhatāyāḥ / āsanno bhavati nāgāvalokitasya / āsanno bhavatyanavalokitamūrdhatāyāḥ / āsanno bhavatyatītānāgatapratyutpannasaṅgajñānadarśanasya / āsanno bhavati tathāgatānuvādānuśāsanīprātihāryasya / āsanno bhavati atītānāgatapratyutpannāsaṅgajñānadarśanavyākaraṇasya / evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvabuddhadharmaparipūrimadhigacchati / (vaidya 67) evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ buddhakṣetrapariśuddhimadhigacchati / kṣipraṃ śrāvakabodhisattvavyūhasaṃpadaṃ parigṛhṇāti / evaṃ caran suvikrāntavikrāmin bodhisattvo na rūpe pratiṣṭhate, na vedanāsaṃjñāsaṃskāravijñāneṣu pratiṣṭhate / na nāmarūpe pratiṣṭhate / na viparyāsanīvaraṇadṛṣṭigateṣu pratiṣṭhate / na kāmarūpārūpyadhātau pratiṣṭhate, nātmadhātau, na sattvadhātau pratiṣṭhate / na pudgalajīvasaṃjñāyāṃ pratiṣṭhate / na pṛthivyaptejovāyvākāśavijñānadhātau pratiṣṭhate / na dhātvāyataneṣu pratiṣṭhate / na saṃkleśavyavadāne pratiṣṭhate / na pratītyasamutpāde pratiṣṭhate / na tyāgamātsarye pratiṣṭhate / na śīladauḥśīlye pratiṣṭhate / na kṣāntivyāpāde pratiṣṭhate / na vīryakausīdye pratiṣṭhate / na dhyānavikṣepe pratiṣṭhate / na prajñādauṣprajñye pratiṣṭhate / na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgeṣu pratiṣṭhate / na dhyānavimokṣasamādhisamāpattiṣu pratiṣṭhate / na duḥkhasamudayanirodhamārgeṣu pratiṣṭhate / na kṣayānutpādābhisaṃskārajñāneṣu pratiṣṭhate / na śamathavidarśanāyāṃ pratiṣṭhate / nābhijñāsu pratiṣṭhate / na vidyāvimuktau pratiṣṭhate / na śrāvakapratyekabuddhasamyaksaṃbuddhabhūmiṣu pratiṣṭhate / na pṛthagjanaśrāvakapratyekabuddhadharmeṣu pratiṣṭhate / na nirvāṇe pratiṣṭhate / na buddhajñānabalavaiśāradyeṣu pratiṣṭhate / nāsaṅgajñāne pratiṣṭhate / nātītānāgatapratyutpannajñānadarśaneṣu pratiṣṭhate / na buddhakṣetrasaṃpadi pratiṣṭhate / na śrāvakavyūhasaṃpadi pratiṣṭhate / na bodhisattvavyūhasaṃpadi pratiṣṭhate / tatkasmāddhetoḥ? apratiṣṭhitā hi suvikrāntavikrāmin sarvadharmāḥ / na hi suvikrāntavikrāmin sarvadharmāṇāṃ pratiṣṭhānaṃ vidyate / tatkasmāddhetoḥ? sarvadharmā hi suvikrāntavikrāmin anālayāḥ / anālayatvānna pratiṣṭhante / sacetsuvikrāntavikrāmin dharmāṇāṃ pratiṣṭhānamabhaviṣyat, ālayo vā kūṭastho vā dharmāṇāmabhaviṣyat, ni(nya?) darśayiṣyattathāgato dharmāṇāṃ pratiṣṭhānam - idaṃ dharmāṇāṃ pratiṣṭhānam, ayaṃ dharmāṇāmālayaḥ, ayaṃ dharmāṇāṃ saṃcaya iti / yasmāttarhi suvikrāntavikrāmin sarvadharmā apratiṣṭhitāḥ anālayāḥ asaṃcayāḥ, tasmānna kaściddharmaḥ kūṭasthaḥ / tasmāttathāgato dharmāṇāṃ pratiṣṭhānaṃ vā ālayaṃ vā saṃcayaṃ vā na nirdiśati / na hi suvikrāntavikrāmin dharmāḥ pariniṣpannāḥ, nāpi svabhāvaḥ kaścit, asaṃbhavādapariniṣpattito dharmāṇāṃ na kaścidavatiṣṭhate / tenocyate apratiṣṭhitāḥ sarvadharmā iti / asthānayogena anadhiṣṭhānayogena suvikrāntavikrāmin apratiṣṭhitāḥ sarvadharmāḥ / nāsti suvikrāntavikrāmin sarvadharmāṇāṃ sthitiḥ / tadyathāpi nāma suvikrāntavikrāmin catasṛṇāṃ mahānadīnāmanavataptāt sarasaḥ prasravantīnāṃ nāstyadhiṣṭhānamanyatra mahāsamudrāt, evameva suvikrāntavikrāmin sarvadharmāṇāṃ nāsti sthitiḥ, yāvadanabhisaṃskāraṃ na kṣapayanti / anabhisaṃskāra iti suvikrāntavikrāmin na tatra sthānaṃ nāsthānaṃ nādhiṣṭhānam, sarvatraiṣā gaṇanā nāsti / sthānamiti vā adhiṣṭhānamiti vā asthānamiti vā abhisaṃskāra iti suvikrāntavikrāmin gaṇanaiṣā nirdiṣṭā / yathāsattvapravṛttisaṃdarśanametatkṛtamasthānaṃ vā sthānaṃ vā pratiṣṭhānaṃ vā / nānabhisaṃskāre kācidbhūya iyaṃ gaṇanā / tenocyate apratiṣṭhitāḥ sarvadharmā iti / ayaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmāpratiṣṭhānayogaḥ (vaidya 68) prajñāpāramitāyāṃ carataḥ / evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvajñadharmān paripūrayati, āsannaśca bhavatyanuttarāyāṃ samyaksaṃbodhau, kṣipraṃ ca bodhimaṇḍamupasaṃkrāmati, kṣipraṃ ca sarvajñajñānaṃ pratilabhate, kṣipraṃ ca atītānāgatapratyutpannajñānaparipūrimadhigacchati, kṣipraṃ ca sarvasattvacittacaritavispanditānāṃ pāraṃ gacchati // tasmāttarhi suvikrāntavikrāmin bodhisattvena mahāsattvena arthaṃ kartukāmena, sarvasattvānāṃ dānaṃ dātukāmena, sarvasattvān dharmadānena saṃtarpayitukāmena, sarvasattvānāmavidyāṇḍakośaṃ bhettukāmena, sarvasattvānāṃ mahājñānaṃ buddhajñānamupasaṃhartukāmena, sarvasattvānāmanukampakena bhavitukāmena, sarvasatvānāṃ hitaiṣiṇā bhavitukāmena, sarvasattvānāṃ dharmasubhikṣaṃ kartukāmena, sarvasattvānāṃ bhogasubhikṣaṃ kartukāmena, sarvasattvāṃ śīlabhikṣaṃ kartukāmena, sarvasattvānāṃ kṣāntisauratyasubhikṣaṃ kartukāmena, sarvasattvāṃ vīryasubhikṣaṃ kartukāmena, sarvasattvānāṃ dhyānabhikṣaṃ kartukāmena, sarvasattvānāṃ prajñāsubhikṣaṃ kartukāmena, sarvasattvānāṃ vimukṣisubhikṣaṃ kartukāmena, sarvasattvānāṃ svargopapattisubhikṣaṃ kartukāmena, sarvasattvānāṃ vidyāvimuktisubhikṣaṃ kartukāmena, sarvasattvānāṃ vumuktijñānadarśanasubhikṣaṃ kartukāmena, sarvasattvānāṃ nīvaraṇasubhikṣaṃ kartukāmena, sarvasattvānāṃ buddhadharmasubhikṣaṃ kartukāmena, sarvasattvānāṃ sarvaguṇasaṃpatsubhikṣaṃ kartukāmena, dharmacakraṃ pravartayitukāmena apravartitapūrvaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā punaḥ kenacillokena sahadharmeṇa, dharmasāṃkathyaṃ kartukāmena, buddhabhūmau vyākartukāmena, śrāvakabhūmau vyākartukāmena, pratyekabuddhabhūmau vyākartukāmena, sarvasattvānāṃ pūrvapraṇidhānakuśalamūlāni saṃcodayitukāmena asyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ ghaṭitavyaṃ vyāyacchitavyaṃ prajñāpāramitābhāvanāyogamanuyuktena bhavitavyam / nāhaṃ suvikrāntavikrāmin bodhisattvasya kaṃciddharmamevaṃ kṣipraṃ paripūrikaraṃ samanupaśyāmi sarvadharmāṇāṃ yatheha prajñāpāramitāyāṃ yathānirdiṣṭāyāmabhiyogaḥ pratipattiḥ asya vihārasyānutsargaḥ yaduta prajñāpāramitāvihārāya // ye kecitsuvikrāntavikrāmin bodhisattvā asyāṃ prajñāpāramitāyāṃ caranti, niṣṭhā tatra gantavyā - āsannā ime bodhisattvā anuttarāyāṃ samyaksaṃbodhiviti / yeṣāṃ keṣāṃcit suvikrāntavikrāmin iyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati, śrutvā cādhimokṣyanti abhinandiṣyanti, bhūtasaṃjñāṃ cotpādayiṣyanti, teṣāmapyahaṃ kuśalamūlamanuttarāyāḥ samyaksaṃbodherāhārakaṃ vadāmi - niṣṭhā ca tatra gantavyā - mahāprajñāsaṃbhāropacitā hyete kulaputrā vā kuladuhitaro vā, anyāni ca kuśalamūlāni parigṛhṇantīti / yeṣāṃ ca suvikrāntavikrāmin bodhisattvānāmayaṃ prajñāpāramitopāyakauśalyaparivartanirdeśo hastaṃ gamiṣyati, kiṃcāpi tatra kecinna vyākṛtā bhaviṣyanti saṃmukhaṃ buddhairbhagavadbhiḥ, atha ca punarveditavyametat - āsannā hyete vyākaraṇasya, nacireṇaite saṃmukhaṃ vyākaraṇaṃ pratilapsyanta iti // tadyathāpi nāma suvikrāntavikrāmin ye sattvā daśakuśalān karmapathān samādāya vartante, niṣṭhā tatra gantavyā - āsannā hyete sattvā uttarakuruṣūpapatteḥ / evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā hasyaṃ gamiṣyati, veditavyametat - āsanno 'yamanuttarāyāḥ samyaksaṃbodheriti // tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaṃ prayacchanti muktatyāgāśca bhavanti, sattvāṃśca dānena priyavadyatayā arthacaryayā samānārthatayā ca saṃgṛhṇanti, śīlaṃ ca rakṣanti, nihatamānāśca bhavati, niṣṭhā tatra gantavyā - kṣipramime sattvā mahābhogā bhavantyuccakulīnāśca // tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaśīlāśca bhavanti śīlasaṃpannāśca bhavanti, kṣāntisaṃpannāśca bhavanti, vīryadhyānapratiṣṭhitāḥ prajñayā samanvāgatāśca bhavanti, maitrī ca sattvānāmantike utpādayanti, sattvāṃśca śīle samādāpayanti, adhipatisaṃvartanīyaṃ ca karmopacinvanti, veditavyametat - acirādete cakravartirājyaṃ kārayiṣyanti iti / evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā hastagatā bhaviṣyati, veditavyametat - kṣipramayaṃ bodhimaṇḍamupasaṃkramiṣyatīiti // tadyathāpi nāma suvikrāntavikrāmin yasya rājñaḥ kṣatriyasya pūrṇāyāṃ pūrṇamāsyāṃ pañcadaśyāṃ purato 'rthakaraṇe saṃniṣaṇṇasya cakraratnaṃ prādurbhavati, tatraivaṃ veditavyam - cakravartī cāyaṃ bhaviṣyati, kṣipraṃ cāsya sapta ratnāni prādurbhaviṣyantīti / evameva suvikrāntavikrāmin yasya bodhisattvasya ayaṃ prajñāpāramitāparivarto hastaṃ gamiṣyati, veditavyamidam - kṣipramayaṃ sarvajñatārambaṇaiḥ samanvaṅgībhaviṣyati iti // tadyathāpi nāma suvikrāntavikrāmin ye sattvā utkṛṣṭakuśalamūlasamanvāgatāśca bhaviṣyanti śobhanasamācārāśca bhaviṣyanti, udārādhimuktikāśca bhaviṣyanti, pratikūlasaṃjñā caiṣāṃ mānuṣyake ātmabhāve saṃtiṣṭhate, śīlasaṃpannāśca bhavanti, mahājanasya ca kṛtyakāriṇo bhavanti, devopapattiṃ cākāṅkṣanti, veditavyametat - kṣipramete cāturmahārājikānāṃ devānāṃ sahavratāyopapatsyante, tatra cādhipatyaṃ kārayiṣyanti / ye kecitsuvikrāntavikrāmin pariśuddhataraiḥ kuśalamūlaiḥ samanvāgatā utkṛṣṭakuśalamūlāśca pūrvaṃ ca dāna dadati paścātsvayaṃ bhuñjate, prāk cānyeṣāṃ sattvānāṃ kṛtyāni kurvanti paścādātmanaḥ, na cādharmarāgaraktā bhavanti, na viṣamarāgaraktā bhavanti, devaiśvaryādhipatyaṃ cākāṅkṣanti, veditavyametat - acirādete aprakampyaṃ devānāṃ trāyastriṃśatāmaiśvaryādhipatyaṃ kariṣyanti, śakrāśca bhaviṣyanti devānāmindrā iti / evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā upanaṃsyate, niṣṭhā tatra gantavyā - kṣipramayaṃ sarvadharmaiśvaryādhipativaśavartitāmanuprāpsyatīti // tadyathāpi nāma suvikrāntavikrāmin ye sattvāścaturṇāṃ brahmavihārāṇāṃ lābhino bhavanti, veditavyametat - kṣipramete brahmaloke upapatsyanta iti / evameva suvikrāntavikrāmin yasya (vaidya 70) kasyacid bodhisattvasya ayaṃ prajñāpāramitānirdeśa upanaṃsyate, veditavyamidam - kṣipramayaṃ dharmacakraṃ pravartayiṣyatīti // tadyathāpi nāma suvikrāntavikrāmin vārṣikeṣu māseṣu pratyupasthiteṣu iyaṃ mahāpṛthivī meghān pratītya snigdhā bhavati, anupūrveṇa ca pravarṣati, devenābhiṣyandamānā uparyupari udakaṃ pravarṣanti, yenotsāhaṃ bahavo 'nugacchanti / ye cāsyā mahāpṛthivyāstalaṃ saṃtarpayanti / evamiyaṃ mahāpṛthivī abhyantarā ca abhiṣyanditā snigdhā ca bhavati, upariṣṭācca udakamuhyate, yathā nimnāni ca sthalāni saṃtarpayati, evamiyaṃ mahāpṛthivī upariṣṭānmeghairabhiṣyanditā satī tṛṇagulmauṣadhivanaspatīnābhiṣyandayati / te 'bhiṣyanditāḥ santo bahūn śākhāpatrapalāśān muñcanti bahupuṣpaphalāśca bhavanti, tadā ceyaṃ mahāpṛthivī manojñagandhamutsṛjati / evamiyaṃ mahāpṛthivī puṣpaphalotsasarastaḍāgaistasmin samaye upaśobhitā bhavati / tataśca tuṣṭā bhavanti manuṣyāśca amanuṣyāśca tāni puṣpaphalāni paribhuñjamānāstaṃ ca gandhaṃ jighrantaḥ / evameva suvikrāntavikrāmin yadā bodhisattvasya iyaṃ prajñāpāramitā abhimukhī bhavati, asyāṃ ca prajñāpāramitāyāṃ yogamāpadyate, veditavyametat suvikrāntavikrāmin acireṇāyaṃ bodhisattvo 'bhiṣyanditaḥ sarvajñajñānena, sarvajñajñānaṃ vivariṣyati, sarvajñajñānaṃ prakāśayiṣyati, tena ca sattvānārdrīkariṣyatyanuttaradharmaratnaprakāśanatāyai // tadyathāpi nāma suvikrāntavikrāmin ye 'navataptasya nāgarājasya bhavane sattvā upapannāḥ, te catvāro mahānadīrutsṛjati yā mahāsamudraṃ saṃtarpayanti / evameva suvikrāntavikrāmin yeṣāṃ bodhisattvānāmiyaṃ prajñāpāramitā hastamupanaṃsyati, asyāṃ na śikṣiṣyante, sarve te mahādharmadhārāḥ pravarṣanti, yābhiḥ sarvasattvān dharmadānena saṃtarpayiṣyanti // tadyathāpi nāma suvikrāntavikrāmin ye kecitsattvāḥ sumeroḥ parvatarājasyāntikamupasaṃkrāmanti, sarve te ekavarṇā bhavanti yaduta suvarṇavarṇā bhavanti / evameva suvikrāntavikrāmin yeṣāṃ bodhisattvānāmayaṃ prajñāpāramitānirdeśo hastagato bhaviṣyati, sarve te ekāṃ gatiṃ gamiṣyanti yaduta tathāgatagatiṃ sarvajñatāgatim // tadyathāpi nāma suvikrāntavikrāmin sāgaro mahāsamudraḥ sarvodakasaṃdhārayitā, nityaṃ tatra sarvamudakaṃ samavasarati, evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya ayaṃ prajñāpāramitānirdeśo hastagato bhaviṣyati, niṣṭhā tatra gantavyā - kṣipramayaṃ sarvadharmasāgaratāṃ sarvadharmabhājanatāṃ sarvadharmasamavasaraṇatāmanuprāpsyati, kṣipraṃ ca dharmasaṃketena akṣobhyo bhaviṣyatīti // tadyathāpi nāma suvikrāntavikrāmin sūryamaṇḍalamabhyudgacchat sarvā diśaḥ prabhādhyāmīkaroti, evameva suvikrāntavikrāmin bodhisattvo 'syāṃ prajñāpāramitāyāṃ caran sarvasattvānāṃ dharmāvabhāsakṛtyena pratyutpasthito bhavati, ihābhyudgacchan suvikrāntavikrāmin bodhisattvaḥ (vaidya 71) sarvasattvānāṃ kuśalamūlāvabhāsena pratyupasthito bhavati, sarvasattvānāṃ ca dakṣiṇīyatāṃ gacchati, sarvasattvānāṃ ca puṇyakṣetraviśuddhiṃ gacchati, sarvasattvānāṃ cābhigamanīyo bhavati, sarvasattvānāṃ ca pūjyo bhavati praśaṃsanīyaḥ // asyāṃ suvikrāntavikrāmin prajñāpāramitāyāṃ śikṣamāṇo bodhisattvo 'gratāyāṃ śikṣate, sarvasattvānāṃ ca nirvāṇapathaśodhanāya śikṣate / tatkasmāddhetoḥ? eṣā hi suvikrāntavikrāmin agrā śikṣā jyeṣṭhā varā pravarā anuttarā niruttarā yeyaṃ prajñāpāramitāśikṣā / asyāṃ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvaḥ sarvaśikṣāpāramitāṃ prāpnoti, sarvaśikṣāśca samādāya abhyudgacchati, sarvaśikṣāṇāṃ ca deśayitā bhavati, sarvaśikṣāṇāṃ ca abhivāhayitā bhavati, asyāṃ hi suvikrāntavikrāmin śikṣāyāmatītānāgatapratyutpannā buddhā bhagavanto bodhisattvacaryāyāṃ carantaḥ śikṣitāḥ śikṣiṣyante śikṣante ca / asyāṃ ca śikṣāyāṃ supratiṣṭhitā buddhā bhagavantaḥ sarvasattvebhyo 'nuttarāṃ śikṣāpariśuddhiṃ saṃprakāśitavantaḥ, saṃprakāśayanti ca / tatkasmāddhetoḥ? sarvalokābhyudgataśikṣā hyeṣā suvikrāntavikrāmin yaduta prajñāpāramitāśikṣā / sarvalokaviśiṣṭā śikṣā sarvalokasvayaṃbhūśikṣā yaduta prajñāpāramitāśikṣā / prajñāpāramitāyāṃ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvo na kasmiṃściddharme śikṣito bhavati laukike vā lokottare vā, saṃskṛte vā asaṃkṛte vā, sāsrave vā anāsrave vā, sāvadye vā anavadye vā / na kvacitsaṅgaṃ janayati, sarvadharmāsaṅgavihārī bhavati / tatkasmāddhetoḥ? sarvadharmā hi suvikrāntavikrāmin asaktā abaddhā amuktāḥ / nāpi kasyaciddharmasya saṅgena pratyupasthitā na bandhanena / rūpaṃ hi suvikrāntavikrāmin asaktamabaddhamamuktam / vedanāsaṃjñāsaṃskāravijñānamasaktamabaddhamamuktam / nāmarūpamasaktamabaddhamamuktam / viparyāsadṛṣṭigatanīvaraṇānyasaktāni abaddhāni amuktāni / rāgadveṣamohā asaktā abaddhā amuktāḥ / ṣaḍādhyātmikānyāyatanāni asaktāni abaddhāni amuktāni / ṣaḍbāhyāyatanāni asaktāni abaddhāni amuktāni / kāmarūpārūpyadhātavo 'saktā abaddhā amuktāḥ / ātmadhātuḥ sattvadhātuśca asakto 'baddho 'muktaḥ / pratītyasamutpādo 'sakto 'baddho 'muktaḥ / saṃkleśavyavadānamasaktamabaddhamamuktam / evaṃ tyāgamātsaryaśīladauḥśīlyakṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyāni asaktāni abaddhāni amuktāni / duḥkhasamudayanirodhamārgā asaktā abaddhā amuktāḥ / smṛtyupasthānasamyakprahāṇarddhipādāpramāṇāviparyāsā amuktāḥ / indriyabalabodhyaṅgasamādhisamāpattayo 'saktā abaddhā amuktāḥ / pṛthivyaptejovāyvākāśavijñānadhātavo 'saktā abaddhā amuktāḥ / anutpādakṣayābhisaṃskārajñānāni asaktāni abaddhāni amuktāni / avidyāvimukti asakte abaddhe amukte / abhijñāsaṅgatā asaktā abaddhā amuktā / vidyāvimuktijñānadarśanamasaktamabuddhamamuktam / pṛthagjanaśrāvakapratyekabuddhadharmā asaktā abaddhā amuktāḥ / nirvāṇamasaktamabaddhamamuktam / buddhajñānabalavaiśāradyāni asaktāni abaddhāni amuktāni / atītānāgatapratyutpannāsaṅgajñānadarśanamasaktamabaddhamamuktam / tatkasmāddhetoḥ? sarvadharmāṇāṃ hi suvikrāntavikrāmin bandhanaṃ nopalabhyate / asaṅgā abaddhā hi suvikrāntavikrāmin (vaidya 72) sarvadharmāḥ, tena teṣāṃ vimuktirnopalabhyate / asaktā iti suvikrāntavikrāmin na teṣāṃ kaścinmocayitā, api tu yadevaṃ sarvadharmāṇāṃ darśanam, idamucyate asaṅgajñānadarśanamiti / asaṅga iti suvikrāntavikrāmin saṅgānupalabdhiḥ / asaṅgo 'saṅgatayā, asaṅgo 'saṅgabhūtatayā asaṅga ityucyate / nātra kaścidupalabhyate, yaḥ saṃyujyeta vā badhyeta vā / yataśca nopalabhyate yaḥ saṃyujyate vā badhyeta vā, tena asaṅga ityucyate / abaddha iti suvikrāntavikrāmin bandhānanupalabdhitaḥ, bandhanābhūtatayā abaddha ityucyate / na hi tatra kiṃcidbandhanaṃ vidyate, nāpi tatra kaścidupalabhyate yo baddhaḥ / yataśca nopalabhyate yo baddhaḥ, tena abaddha ityucyate / yaśca asakto 'baddhaḥ, kutastasya muktiḥ? yaśca na sajjate na badhyate, mukto 'sau visaṃyuktaḥ śītībhūto vipramuktaḥ / tatra na kācidbhūyo bandhanā / tenocyate vimukta iti / mokṣo 'sya bhūyo na saṃvidyate / ayaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmāsaktābaddhāmuktajñānadarśanapraveśaḥ prajñāpāramitāyāṃ carataḥ / evaṃ caran suvikrāntavikrāmin bodhisattva āsanno bhavatyanuttarāyāḥ samyaksaṃbodheḥ / kṣipraṃ ca sa sarvajñajñānaṃ pratilabhate / imāmahaṃ suvikrāntavikrāmin mudrāṃ sthāpayāmi bodhisattvānāṃ saṃśayacchedāya prajñāpāramitāmabhiyuktānāṃ prajñāpāramitāyāṃ caratām / svayamimaṃ suvikrāntavikrāmin mudrānirdeśamadhiṣṭhāsyāmi, na pratibalā mama śrāvakā imāṃ prajñāpāramitāmudrāṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ dhārayitum // atha khalu bhagavān bhadrapālasusārthavāhapūrvaṃgamāni pañcamātrāṇi bodhisattvaśatānyāmantrayate sma suvikrāntavikrāmiṇaṃ ca bodhisattvam - śakyatha yūyaṃ kulaputrāstathāgate parinirvṛte paścime kāle paścime samaye paścimikāyāṃ pañcaśatyāṃ saddharmāntardhānakālasamaye saddharmavipralope vartamāne saṃkṣīṇakāle imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrasamudānītaṃ dharmaratnakoṣaṃ prajñāpāramitāpūrvaṃgamaṃ prajñāpāramitāprabhavaṃ prajñāpāramitāpratiṣṭhānaṃ dhārayitum, parebhyaśca vistareṇa saṃprakāśayitum? evamukte bodhisattvā bhagavantametadavocat - śakyāmo vayaṃ bhagavan imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrasamudānītamanuttaraṃ dharmaratnakoṣaṃ prajñāpāramitāpūrvaṃgamaṃ prajñāpāramitāprabhavaṃ prajñāpāramitāpratiṣṭhānaṃ dhārayitum, parebhyaśca vistareṇa saṃprakāśayitum / kiṃcāpi bhagavan sa kālo mahābhayo mahākāntāro mahāghoraśca bhaviṣyati, yadbhūyasā ca tasmin samaye sattvāḥ saddharmavyavanasaṃvartanīyena karmaṇā samanvāgatā bhaviṣyanti, viṣamalobhalubdhā viṣamarāgaraktā adharmarāgaraktā īrṣyālobhaparītacetasaḥ krodhanāścaṇḍāḥ paruṣāḥ durvacasaḥ śaṭhāḥ kuhakā māyāvino 'dharmacāriṇaḥ kalahabhaṇḍanavivādavigrahabahulā asaṃvarasthitāḥ lubdhā lobhābhibhūtāḥ kusīdāḥ hīnavīryā muṣitasmṛtayo 'saṃprajñāstuṇḍāḥ mukharāḥ pragalbhā antarhṛdayapraticchannapāpakarmāṇaḥ utsadarāgadveṣamohā avidyāṇḍakoṣatamomohāndhakārābhibhūtā mārapakṣānukūlacāriṇaḥ pratyarthikāśca bhaviṣyanti, asya gambhīrasya dharmavinayasya dharmaratnakoṣasya apratyudgatamanaḥśīlāśca bhaviṣyanti, atha ca punarutsahāmahe vayaṃ bhagavan imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrakuśalamūlasamudānītamanuttaraṃ dharmaratnakoṣaṃ dhārayituṃ vācayitum, ye ca tasminnantakāle parīttaparīttā api (vaidya 73) sattvā bhaviṣyanti ebhirdharmairarthikāḥ, eṣu dharmeṣu śikṣitukāmā, aśaṭhā ṛjavo 'māyāvinaḥ, ye jīvitamapi parityajeyuḥ, na punareṣāṃ dharmāṇāṃ pratyarthikā bhaveyuḥ, nāpīmān dharmān pratikṣipeyuḥ, nopyebhyo dharmebhyaḥ parāṅmukhā bhaveyuḥ, teṣāmarthaṃ kariṣyāmaḥ, utsāhaṃ ca dāsyāmaḥ, eṣvevaṃrūpeṣu dharmeṣu saṃdarśayiṣyāmaḥ, samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ // atha khalu bhagavāṃstasyāṃ velāyāmidaṃ dharmādhiṣṭhānaṃ prajñāpāramitānirdeśamadhitiṣṭhiti sma, mārasya ca pāpīyaso 'smin dharmaparyāye mārapāśānāṃ chedāya adhiṣṭhānamakarot / atha khalu bhagavān smitaṃ prāviṣkaroti sma, yathāyaṃ trisāhasramahāsrāhasro lokadhāturmahatāvabhāsena sphuṭo 'bhūt / devā api manuṣyān paśyanti sma, manuṣyā api devān / ye tatra saṃnipatitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ, te sarve divyaiḥ puṣpairbhagavantamabhyavakiranti sma, divyāni ca cīvarāṇi kṣipanti sma, mahāntaṃ ca nirnādanirghoṣamakārṣuḥ - mahādhiṣṭhānaṃ batedaṃ tathāgatenādhiṣṭhitaṃ yatrāgatirmārāṇāṃ pāpīyasām / sarvamārapāśa hi cchinnā anena dharmādhiṣṭhānena ca / teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca bhūyo mārebhyaḥ pāpīyobhyo 'bhayaṃ pratikāṅkṣitavyam / ye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti parebhyaśca vistareṇa saṃprakāśayiṣyanti, uttīrṇāste bodhisattvā bhaviṣyanti / māraṃ ca te pāpīyāṃsaṃ sasainyaṃ parājayiṣyanti ye imaṃ dharmaparyāyaṃ dhārayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti // atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvametadavocat - evametatsuvikrāntavikrāmin, evametat, yathaite devaputrā vāco bhāṣante / baddhasīmā suvikrāntavikrāmin mārāṇāṃ pāpīyasāmasmin dharmaparyāye bhāṣyamāṇe tathāgatena / ye 'tra khalu punaḥ suvikrāntavikrāmin kulaputrā vā kuladuhitaro vā imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, agatistatra mārasya pāpīyaso bhaviṣyati, anākramaṇīyāśca te kulaputrāḥ kuladuhitaraśca bhaviṣyanti māraiḥ pāpīyobhiḥ / nihatamārapratyarthikāśca te bhaviṣyanti uttīrṇasaṃgrāmāśca, ye imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti / na khalu punaḥ suvikrāntavikrāmin ayaṃ dharmaparyāyaḥ saṃkliṣṭānāṃ sattvānāṃ hastaṃ gamiṣyati, nāpi mārapāśabaddhānāṃ / ājāneyabhūmiriyaṃ suvikrāntavikrāmin, neyamanājāneyānāmanājāneyabhūmiḥ / tadyathāpi nāma suvikrāntavikrāmin ye te bhaviṣyanti hastyājāneyā vā aśvājāneyā vā, na te koṭṭarājñāṃ paricaryāṃ kurvanti, nāpi te krūrajanānāṃ darśanamupayānti / cakravartināṃ suvikrāntavikrāmiṃstathārūpā hastyājāneyā aśvājāneyāśca darśanamupayānti, teṣāṃ ca abhyudgacchanti paribhogāya upasthānaparicaryāyai, cakravartināṃ hi rājñāṃ paribhogāya bhavanti / evameva suvikrāntavikrāmin manuṣyājāneyānāṃ sattvānāmime evaṃrūpā dharmaparyāyāḥ paribhogāya hastaṃ gamiṣyanti / tadyathāpi nāma suvikrāntavikrāmin (vaidya 74) upoṣadho nāgarājaḥ supratiṣṭhitaśca nāgarājaḥ airāvaṇo nāgarājaḥ / na te manuṣyāṇāmupabhogāya saṃkrāmanti, nāpi te manuṣyāṇāṃ darśanāyopasaṃkrāmanti, nāpi te anyeṣāṃ devānāmupabhogāya paribhogāya saṃkrāmanti, devājāneyānāṃ te nāgarājānaḥ paribhogāya saṃkrāmanti / yathā yathā ca śakro devānāmindro 'bhikrāmati vyūhaṃ kṛtvā, tathā tathā cāpi nāgarājānastādṛśameva vyūhaṃ kṛtvā upasaṃkrāmanti paribhogāya / evameva suvikrāntavikrāmin ye te bhaviṣyanti manuṣyendrāḥ puruṣendrāḥ teṣāmime dharmaparyāyā upabhogaparibhogāya bhaviṣyanti, yaduta vācanatayā deśanatayā saṃprakāśanatayā, teṣāṃ ceme dharmaparyāyā mahāvyūhā mahāviṣkārā mahādharmālokā bhaviṣyanti, mahatīṃ ca dharmaprītimeṣu dharmaparyāyeṣu te 'nubhaviṣyanti / mahatā ca prītiprāmodyena samanvāgatā bhaviṣyanti, asya dharmaparyāyasya ekaṃ nayaṃ ye dhārayiṣyanti, kaḥ punarvādo ye sakalasamāptaṃ lekhayitvā dhārayiṣyanti pūjayiṣyanti vaistārikaṃ ca kariṣyanti, te te manuṣyendrā manuṣyājāneyāḥ / parigṛhītāste khalu punaḥ suvikrāntavikrāmin anena dharmaparyāyeṇa bhaviṣyanti / agatirasminnanājāneyānām / etadapyahaṃ suvikrāntavikrāmin sarvasaṃśayacchedāya vadāmi // asmin khalu punardharmaparyāye bhagavatā bhāṣyamāṇe anekairaprameyairbodhisattvairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhābhūt / aprameyāsaṃkhyeyāśca sattvāa anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti / niyatāśca te tathāgatena nirdiṣṭā abhūvan bodhāya // idamavocadbhagavān / āttamanāḥ suvikrāntavikrāmī bodhisattvo mahāsattvaḥ, catasraḥ parṣadaḥ, sadevamānuṣanāgayakṣagandharvāsuragaruḍakinnaramahoragaśca loko bhagavato bhāṣitamabhyanandan // iti // ārya prajñāpāramitāyāmanuśaṃsāparivartaḥ saptamaḥ // āryasuvikrāntavikrāmiparipṛcchā prajñāpāramitānirdeśaḥ // sārdhadvisāhasrikā bhagavatī āryaprajñāpāramitā samāptā // * * * * * yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān yā mārgajñatayā jagaddhitakṛtāṃ lokārthasaṃpādikā / sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatās tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ // 1 // ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat / teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ // 2 //