Suṣeṇa: Āyurvedamahodadhau annapānavidhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_suSeNa-Ayurvedamahodadhau-annapAnavidhi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Āyurvedamahodadhau annapānavidhi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from samapviu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Susena: Ayurvedamahodadhau Annapanavidhi Based on the ed. by S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). Input by Klaus Wille (28.03.15) [GRETIL-Version vom 7.9.2015] REFERENCES (in curly brackets {...}): Rājanighaṇṭu = Narahari Paṇḍita [alias Nṛsiṃha]. Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi], Calcutta 1933 : Siddheśarayantra (GRETIL) Aṣṭāṅgahṛdaya = A machine-readable transcription of the Aṣṭāṅgahṛdaya by Vāgbhaṭa, Copyright 1997 R.P. Das and R.E. Emmerick (GRETIL) Bhāvamiśra: Bhāvaprakāśa = idem, ed. Benares 1947 (GRETIL). BOLD for pagination of Venkatasubrahmanya Sastri'; edition ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text // āyurvedamahodadhiḥ // annapānavidhiḥ ... ṇī mūtramalādikānāṃ jātā janitrīva harītakī nṛṇām // 5 // grīṣme tulyaguḍāṃ sasaindhavayutāṃ meghāc ca varṣāgame tulyāṃ śarkarayā śaradyamalayā (śuṇṭhyā) yuñjayāt tuṣārāgame / pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitā rājan bhakṣa (bhuṅkṣva) harītakīm iva rujo naśyantu te śatravaḥ // 6 // avyāyāmaratā vasantasamaye grīṣme vyavāyapriyāḥ saktāḥ prāvṛṣi palvalāmbhasi nave kūpodake dveṣiṇaḥ / kaṭvamloṣṇaratāḥ śaraddadhibhujo hemantanidrālasāḥ śītāmbhaḥparigāhinas tu śiśire naśyantu te śatravaḥ // 7 // atha pānīyavargaḥ svādu pākarasaṃ śītaṃ tridoṣaśamanaṃ tathā / pavitram atipathyaṃ ca gaṅgāvāri manoharam // 8 // proktaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pācanaṃ pāpahāri / tṛṣṇāmohadhvaṃsanaṃ cātimedhyaṃ prajñāṃ dhatte vāri bhāgīrathīyam // 9 // itigāṅgaṃ / tasmāt kiṃcid gurutaraṃ svādu pittāpahaṃ param / vātalaṃ vahnijananaṃ rūkṣaṃ ca yamunājalam // 10 // iti yāmunam / atisvacchaṃ praśastaṃ ca śītalaṃ laghu lekhanam / pittaśleṣmapraśamanaṃ nārmadaṃ sarvarogajit // 11 // iti nārmadaṃ kaṇḍūkuṣṭhapraśamanaṃ vahnisaṃdīpanaṃ param / pācanaṃ vātapittaghnaṃ vāri godāvarībhavam // 12 // pittārtiraktārtisamīrahāri kuṣṭhādiduṣṭāmayadoṣahāri / pathyaṃ paraṃ dīpanapāpahāri godāvarīvāri tṛṣānivāri // 13 // iti godāvaryāḥ / rūkṣaṃ ca śītalaṃ vāri vātaraktaprakopanam / kiñcil laghutaraṃ svādu kṛṣṇaveṇyās samudbhavam // 14 // iti kṛṣṇaveṇyāḥ / kāverīsalilaṃ pathyamāmaghnaṃ balavarṇakṛt / āgneyam atiśītaṃ ca dadrukuṣṭhaviṣāpaham // 15 // iti kāveryāḥ / tridoṣaśamanaṃ pathyaṃ svādu hṛdyaṃ ca jīvanam / bhramaghnaṃ ca pipāsāghnaṃ divyaṃ vāri manoharam // 16 // iti akālajaladaṃ / madhyamāntaradigjātāḥ laghvyo doṣatrayāpahāḥ / dakśiṇeyā mahānadyaḥ pittaśleṣmavināśanāḥ // pathyāś cottaradigjātā laghvyo doṣatrayāpahāḥ / pūrvadeśodbhavā nadyaḥ sadyo vātakaphāpahāḥ / paścimāḥ pittalotsargāḥ kaphavātavināśanāḥ // 17 // iti saṃkṣepataḥ proktā nadyaḥ sūkṣmāś ca saṃprati / sāmudram udakaṃ visraṃ sakṣāraṃ sarvadoṣakṛt // 18 // acakṣuṣyaṃ madatplīhagulmodāvartanāśanam / atha aṣṭavidhajalalakṣaṇam / divyādīnāṃ pravakṣyāmi guṇadoṣān vicārataḥ // 19 // divyāntarikṣaṃ nādeyaṃ kaupaṃ caudeyasārasam / tāḍāgam audbhidaṃ śailaṃ jalam aṣṭavidhaṃ smṛtam // 20 // śaratpayodanirmuktamahāvaiḍūryasaṃnibham / sarvadoṣāpahaṃ svādu divyam ity ucyate jalam // 21 // prāvṛṭjaladanirmuktam avyaktasvādulakṣaṇam / vāri sphāṭikasaṃkāśamāntarikṣam iti smṛtam // 22 // nadyāḥ śailaprasūtāyāḥ gomedakamaṇiprabham / praśastabhūmibhāgasthaṃ jalaṃ nādeyam ucyate // 23 // bhūmyutkhātasamudbhūtaṃ mahāśailasamudbhavam / vimalaṃ madhuraṃ svādu kaupaṃ jalam udāhṛtam // 24 // svayaṃ dīrṇaśilākhanne (cchanne) nīlotpaladalaprabham / latāvitānasaṃchannaṃ caudeyam iti saṃjñitam // 25 // ānūpadeśajaṃ vāri sārasaṃ guru picchalam / madhuraṃ śleṣmajananaṃ smṛtaṃ vātādikopanam // 26 // nadyāḥ śailavarād vāpi bhūtam ekāṃtasaṃsthitam / latāvitānasaṃchannaṃ tāḍāgam iti saṃjñitam // 27 // praśastabhūmibhāgasthaṃ naikasaṃvatsaroṣitam / kaṣāyamadhuraṃ svādu audbhidaṃ salilaṃ smṛtam // 28 // śailasānusamudbhūtaṃ spṛṣṭaṃ vātahimātapaiḥ / laghu śītāmalaṃ svādu smṛtaṃ prasravaṇaṃ jalam // 29 // etāhi (ni) mahiṣāśvoṣṭragomṛgājagajādibhiḥ / adūṣitāni pātreṣu mṛṇmayeṣu vinikṣipet // 30 // sarvam ākāśajaṃ vāri svāduto hy anumīyate / pārthivaṃ hi rasāmijñair bhūmibhāgena lakṣyate // 31 // raktakāpotapītābhaṃ pāṇḍu śvetāsiteṣu ca / kaṭvamlatiktakaṃ kṣāraṃ kaṣāyamadhurādibhiḥ // 32 // atha nādeyādīnāṃ guṇāḥ nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghulekhanam / tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca // 33 // vātaśleṣmaharaṃ vāpyaṃ sakṣāraṃ kaṭu pittalam / cauṇḍayam agnikaraṃ rūkṣaṃ madhuraṃ kaphakṛt tathā // 34 // kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam / sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ vātajit tathā // 35 // madhuraṃ pittaśamanam avidāhy audbhidaṃ smṛtam / kedāraṃ madhuraṃ pāke gurudoṣavipākalam (proktaṃ vipāke guru doṣalam) // 36 // tadvat pālvalam uddiṣṭaṃ viśeṣād doṣalaṃ ca tat / sarvadoṣaharaṃ hṛdyaṃ niravadyaṃ ca jāṅgalam // 37 // kaupaṃ jalaṃ ca tṛṣṇāghnaṃ śramaghnaṃ prītivardhanam / (ānūpaṃ śleṣmalaṃ proktaṃ medodoṣavivardhanam /) dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu // 38 // iti jāṃgalānūpasādhāraṇodakaṃ / atha ṛtumedena jalapānavidhiḥ kaupaṃ prasravaṇaṃ vasantasamaye grīṣme tad evocitaṃ kāle vā nabhavṛṣṭideśyam athavā kaupaṃ ghanānāṃ punaḥ / nīhāre sarasītaḍāgaviṣayaṃ sarvaṃ śaratsaṃgame sevyaṃ sūryasitāṃśuraśmipavanavyādhūtadoṣa 'payaḥ // 39 // avyaktarasagandhaṃ yat śastaṃ vātātapāpaham / pavitram ambu tat pathyaṃ anyatra (kva) kathitaṃ pibet // 40 // gharmasūryendusaṃsiktamahorātrāt saraṃ yajet? atha uṣṇāmbuguṇāḥ tac cāvyaktarasaṃ himaṃ laghutaraṃ gharmāṃbu mūrchāpahaṃ ṛṣlo (?) ṣmātapa (tṛṭśleṣmāmaya) mohahaṃ śramaharaṃ tandrātinidrāpahaṃ hṛdyaṃ svādu vicitradaṃ smṛtikaraṃ dāhaughavicchedi? (danaṃ) itthaṃ deham alāyuṣor dhṛtikaraṃ saṃjīvanaṃ jīvanam // 41 // atha ninditajalalakṣaṇaṃ viṇmūtratṛṇanīlikāviṣayutaṃ taptaṃ dhanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃbhṛtam / lūtājantuvimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśusugopitaṃ ca na piben nīraṃ sadā doṣalam {cf. rājanighaṇṭu 14.56} // 45 // atha sevyajalalakṣaṇaṃ prasannaṃ svādu hṛdyaṃ ca pathyaṃ saṃtarpaṇaṃ laghu / ekapradeśajaṃ sevyaṃ sadā paryāpitaṃ jalam // 43 // atha niśānte jalapānaguṇāḥ kāsaśvāsātisārajvarakiṭibhakaṭīkoṣṭhapṛṣṭhagrahādīn mūtragrāhodarārśaḥśvayathukṛmivamīn karṇanāsākṣirogān / ye cānye vātapittakṣayakaphajakṛtā vyādhayaḥ santi jantoḥ tāṃs tān abhyāsayogād apaharati payaḥpānam ante niśāyāḥ // 44 // aṃbhasaś culakān aṣṭau pibed anudinaṃ naraḥ / navanāgabalo bhūtvā jīved varṣaśataṃ sudhīḥ // 45 // atha ghrāṇapītodakaguṇāḥ vigataghananiśīthe prātar utthāya nityaṃ pibati khalu naro yo ghrāṇarandhreṇa vāri / sa bhavati matipūrṇaś cakṣuṣā tārkṣyayukto (tulyo) valipalitavihīnas sarvarogair vimuktaḥ // 46 // atha netrarakṣāyai jalopayogavidhiḥ śītāmbupūritamukhaḥ prativāsaraṃ yaḥ kālatraye 'pi nayanadvitayaṃ jalena / āsiñcati dhruvam asau na kadācid akṣirogavyathāvidhuratāṃ bhajate manuṣyaḥ // 47 // nādeyaṃ navamṛdghaṭapraṇihitaṃ santaptam arkāṃśubhiḥ rātrau saṃpratijuṣṭam indukiraṇair mandānilāndolitam {cf. rājanighaṇṭu 14.54ab} / śītaṃ bhinnamaṇiprabhaṃ laghutayā nāstīti śaṅkāvahaṃ pāṭalyutpalaketakīsurabhitaṃ saṃsevayed vāri tat // 48 // re re rudrajaṭāṭavīparisakhyālolabhasmāvilaṃ pronmañjatsurasundarīkucataṭasphāracchalacchīkaram / dhārādhautakarālitāṃbaratanuṃ (?) niḥśeṣapāpāpahaṃ gāṅgaṃ tuṅgataraṅgabhaṅgagahanaṃ pānīyam ānīyatām // 49 // ? // 50 // atha śṛtoṣṇajalaguṇāḥ pathyaṃ dīpanapācanaṃ laghutaraṃ saśvāsakāsāpahaṃ hikkādhmānanavajvarāmaśamanaṃ śleṣmāpahaṃ vātajit / saṃśuddhodaravastiśuddhikaraṇaṃ hṛtpārśvaśūlāpahaṃ gulmārocakapīnase nigaditaṃ kaṇṭhyaṃ śṛtoṣṇaṃ jalam // 51 // pittottare pittaroge pittāsṛkkaphapittayoḥ / mūrchārchardijvare dāhe (tṛṣṇā) ṛṣmātīsārapīḍite // 52 // dhātukṣīṇe viṣārte ca sannipāte viśeṣataḥ / śastaṃ śoṣe 'kṣiroge ca śṛtaṃ śītaṃ jalaṃ sadā // 54 // (3 ?) atha pānakālabhedena vāriṇo guṇāḥ chatrāmṛtaṃ viṣaṃ vajraṃ catvāro vāriṇo guṇāḥ / bhuktvā tadaiva pratyūṣe abhukte bhojanaiḥ saha // 55 // ajīrṇaṃ jīrayaty āśu pītam uṣṇodakaṃ niśi / varṣāsu na jalaṃ grāhyaṃ nādeyaṃ bahudoṣakṛt // 57 // atha śṛtodakasya guṇāḥ kaphe pādāvaśeṣaṃ tu pānīyaṃ laghu dīpanam / divāśṛtaṃ tu yat toyaṃ rātrau tad gurutāṃ vrajet // śṛtaṃ śītaṃ tridoṣaghnam uṣitaṃ tac ca doṣakṛt / tat pādaśeṣaṃ doṣaghnaṃ ardhahīnaṃ tu vātajit // 57 // rātrau śṛtaṃ tu divase gurutvam api gacchati / atha pārśvaśūlādau śītāmbupānaniṣedhaḥ pārśvaśūle pratiśyāye vātaroge galagrahe // 58 // ādhmāne stimite koṣṭhe sadyaḥśuddhe navajvare / hikkāyāṃ snehapitte ca śītāmbu parivarjayet // 59 // atha gulmādau alpajalapānavidhiḥ gulmārśognahaṇīkṣaye ca jaṭhare mandānalādhmātake śophe pāṇḍugalagrahe ca jagade (vraṇagade) mohe (mehe) ca netrāmaye / vātārucyatisārake kaphayute kuṣṭhapratiśyāyake uṣṇaṃ vāri suśītalaṃ śṛtahimaṃ svalpaṃ prapeyaṃ jalam // 60 // nirāmotijarā (bhojanā) darvāk pibed vāri suśītalam / ajīrṇe tu pibed vāri śītalaṃ svecchayā punaḥ // atha nirvāpitodakaguṇāḥ taptāyaḥpiṇḍasaṃyuktaṃ loṣṭanirvāpitaṃ jalam / sarvadoṣaharaṃ pathyaṃ sadā vairujyakārakam // atha vāriṇaḥ praśaṃsā / kvacid uṣṇaṃ kvacic chītaṃ kvacit kvathitaśītalam / kvacid bheṣajasaṃyuktaṃ kvacid vāri nivāryate {cf. rājanighaṇṭu 14.80} // tṛṣito moham āyāti mohāt prāṇān vimuñcati / tasmāt svalpaṃ ca dātavyaṃ na kvacid vāri vāryate // 65 // pānīyaṃ prāṇināṃ prāṇā viśvam eva hi tan mayam / ato 'tyantavidhāne 'pi na kvacid vāri vāryate // 66 // mūrchāpittoṣṇadāheṣu vidhare (pittarakte) madātyaye / bhramaklamaparīteṣu tamake vāri śītalam // pibed ghaṭasahasrāṇi yāvannāstamito raviḥ / astaṃ gate divānāthe bindur eko ghaṭāyate // 68 // ajīrṇe cauṣadhaṃ vāri jīrṇe vāri balapradam / bhojane cāmṛtaṃ vāri rātrau vāri viṣopamam // 62 // atyambupānān na vipacyate 'nnaṃ nirambupānāc ca sa eva doṣaḥ / tasmān naro vahnivivardhanāya muhurmuhur vāri pibed abhūri // 70 // kṣudhāsaṃśuṣkahṛtkaṇṭhaḥ prathamaṃ kabalān bahūn / na bhukte prapibed ambu śītalaṃ mātrayā yutam // 71 // tena hṛtkaṇṭhaśuddhiḥ syāt sukhenānnaṃ pataty adhaḥ / snigdhayuktaṃ ca yad bhaktaṃ tatas saṃtarpaṇaṃ bhavet // 72 // ādau dravaṃ samaśnīyāt tatrāmbu na pibed bahu / madhye tu kathinaṃ bhuṅkte yatheṣṭaṃ śasyate jalam // 73 // prāk dravaṃ puruṣo 'śnīyāt madhye tu kathināśanaḥ / ante punar dravāśī tu vastyārogye (?) na muṃcati // 74 // tathaiva bhojanasyānte pītam ambu balapradam / dravyaṃ prayāti bhuktānte kin tu tanmātrayā pibet // 75 // ādau jalaṃ vahnivināśakāri paścāt tadante kaphabṛṃhaṇaṃ ca / madhye tu pītaṃ samatāsukhaṃ ca tasyābhiyogo 'bhimatas sakṛc ca // 76 // amṛtaṃ viṣam iti salilaṃ cedaṃ niṣṭhā (vidyā) d atividitatatvārthaḥ / yuttayā sevitam amṛtaṃ viṣam etad ayuktitaḥ pītam // 77 // pūrayed bhāgayugalaṃ kukṣeś cānnena susthitaḥ / jalenaikaṃ caturthe ca vāyusaṃcāraṇāya vai // 78 // grāse grāse tu pātavyaṃ śītalaṃ vāri sarvadā / bahuvāriyutaṃ cānnam agniṃ pacati satvaram // 79 // tasmād ādāv atisvalpaṃ madhye ca tṛptidāyakam / mātrayā ca pibed ante na rogair bādhyate naraḥ // 80 // vāsitaṃ nūtanaiḥ puṣpaiḥ pāṭalīcampakādibhiḥ // pathyaṃ sugandhi hṛdyaṃ ca śītalāmbu sadā pibet // 81 // sugamaṃ yat sarovālaśakalair adhivāsitam / karpūreṇa ca yat toyaṃ tat peyaṃ sarvadā nṛṇām // 82 // grīṣme śaradi pātavyaṃ svecchayā salilaṃ naraiḥ / anyadā kalpamaidhete (svalpam evaitad) vātaśleṣmabhayāt pibet // 83 // anye (anne) nāpi vinā jantuḥ prāṇān saṃdhārayec ciram / toyābhāve pipāsārtaḥ kṣaṇāt prāṇair vimucyate // 84 // ādimadhyāvasāne ca bhojane payasā yute / kṛśaṃ sādhyaṃ (kārśyaṃ sābhyaṃ) tathā sthaulyaṃ bhavanti kramaśo guṇāḥ // 85 // pānīyaṃ pānīyaṃ śaradi vasante ca pānīyam / nādeyaṃ nādeyaṃ śaradi vasante ca nādeyam // 86 // ity āyur vedamahodadhau śrīsuṣeṇakṛtau pānīyaguṇāḥ samāptāḥ // atha kāṣṭhataptodakavargaḥ / gandharvahastakāṣṭhaiś ca taptaṃ vāri prapūjitam alakṣmīraktapittaghnaṃ doṣāṇāṃ ca prasādanam // 1 // bhallātakaiś ca kāṣṭhaiś ca taptaṃ vāri śubhodakam / vātaśleṣmaharaṃ pathyaṃ vīryatejovivardhanam // 2 // pālāśodumbarodbhūtakāṣṭhataptaṃ śubhaṃ jalam / vraṇakaṇḍūharaṃ cāsṛkbalavīryavivardhanam // 3 // jambūkapitthāmrajaiḥ kāṣṭhaiḥ taptaṃ vāri taḍāgajam / medhābalapradaṃ vīryakṛmidoṣavināśanam // 4 // dumbarīkāṣṭhajais toyaṃ tāpyaṃ vāpīsamudbhavam / kaphahṛt tac ca nirdiṣṭaṃ doṣāṇāṃ ca vināśanam // 5 // kāṣṭhaiḥ khadirajais taptaṃ raktapittavināśanam / āpyāyanakaraṃ grīṣme śreṣṭham uktam idaṃ jalam // 6 // kadambanimbajais taptaṃ saritsamudrajaṃ jalam / pathyaṃ doṣaharaṃ kaṇḍūraktapittavināśanam // 7 // dhātrīdāruśṛtaṃ taptaṃ malakṣālanayodakam / vātapittaharaṃ śreṣṭhaṃ rasāyanakaraṃ param // 8 // puṣkarassa (madhukasya) ca kāṣṭhaiś ca taptaṃ kūpodbhavodakam / vātapittaharaṃ śreṣṭhaṃ rasāyanakaraṃ param // 9 // (grahaṇīpāṇḍuhṛtkāsaśvāsahṛtparamaṃ hitaṃ /) karpūra (karkandhu) dārusaṃbhūtataptam uṣṇodakaṃ śubham (nādeyam udakottamam /) jaṭharāgneś ca sadanaṃ suśrutena pradarśitam // 10 // sallakīśākaniryāsakāṣṭhaiś cāpi pṛthak pṛthak / taptaṃ nirjharajaṃ vāri nāmayān janayed varam (rogān saṃjanaded bahūn) // 11 // vaṭaiś cārjunakāṣṭhaiś ca saṃtataṃ tāpitaṃ jalam / balamedhāprajananaṃ (ā) maitreyeṇa pradarśitam // 12 // tarkārī vātahaṃtrī ca kaṇḍūtvagdoṣavardhanam / vano (navo)dakaṃ susaṃtaptaṃ malānāṃ kṣālane hitam // 13 // // iti kāṣṭhataptodakavargaḥ // atha bhājanabhadena guṇāviśeṣāḥ / hemapātre ca susvādu vipāke śītalaṃ madhu / tridoṣaśamanaṃ vīryabalamedhākaraṃ śubham // 1 // trapupātrodakaṃ yac ca picchalaṃ madhuraṃ rase / vīrye kaphapradaṃ cāgniśakṛnmārutavardhanam // 2 // ghoṣapātre yad udakaṃ vipāke kaṭukaṃ guru pittaśleṣmapradaṃ vṛddhe yathākālaṃ balāya ca (vṛddhau vyathākālānurūpitam) // 3 // dhārāpātapayaḥpānaṃ ghrāṇopari suśītalam śvasebanānnapatayo (āsecanaṃ ca nayane) tridoṣaśamanaṃ hitam // 4 // tāmrabhājanake vāri soṣṇaṃ svāde sakṛtkaṭu / pittānilapradaṃ vṛddhe śakṛnmārutanāśanam (kopanam) // 5 // rītikāpacitaṃ toyaṃ kaṭu śleṣmavināśanam / pittalaṃ sakaṭūṣṇaṃ ca meharogavivardhanam // 6 // lohabhājanasaṃsthaṃ ca payaḥ pānaṃ ca dūṣitam / raktapittaha(ka)raṃ kaṇḍūtridoṣaśamanaṃ param (madadoṣāgnikārakam) // 7 // lohabhājanasaṃtaptaṃ kaṇḍūmandāgnikārakam / malānāṃ recane coktam āśayakṣālane hitam // 8 // madhūdumbarapātreṇa tāpitaṃ codakottamam / vapuḥ kāntipradaṃ pitte (proktaṃ) vahnimāndyakaraṃ sakṛt (ca tat) // 9 // bhājane mṛnmaye taptaṃ malānāṃ kṣālane hitam dhātusāmyakaraṃ vīryabalaujaḥparivardhanam // 10 // // ity āyurvedamahodadhau suṣeṇakṛte bhājanādhivāsavidhiḥ // idānīṃ kṣīraguṇāḥ kathyante // tatrāpi gavyamāhiṣayor eva sadopayogitvāt tayor eva prathamaṃ svarūpaṃ vicāryate // gavyaṃ himaṃ medhyatama hi dugdhaṃ prāṇapradaṃ pittasamīraṇaghnam / rasāyanaṃ varṇakaraṃ mukeśyaṃ ārogyahetuḥ satataṃ narāṇām // 1 // kṣīraṃ sākṣāt* jīvanaṃ janmasāhyā(tmyā)t tad dhāroṣṇaṃ gavyam āyuṣyam uṣṇam / prātaḥ sāyaṃ grāmyadharmāvasāne bhukte paścād okasātmyaṃ karoti // 2 // atha gavāṃ varṇaviśeṣe kṣīraguṇaviśeṣāḥ / gavāṃ sitānāṃ vātaghnaṃ kṛṣṇānāṃ pittanāśanam / kaphaghnaṃ raktavarṇānāṃ trīn hanti kapilāda(pa)yaḥ // 3 // śītalaṃ madhuraṃ snigdhaṃ vātapittaharaṃ param / vṛṣyam ojaskaraṃ hṛdyaṃ śleṣmaghnaṃ ca rasāyanam // 4 // pāke svādurasaṃ medhyaṃ kṣayakṣīṇabalapradam śvāsakāsapraśamanaṃ śramatrayamadāpaham // 5 // jīrṇajvare mūtrakṛcchre raktapitte ca śasyate / gavyaṃ payaḥ pavittraṃ ca balapuṣṭiprakārakam // 6 // śreṣṭhaṃ cākṣayyam āyuṣyaṃ kāntilāvaṇyakārakam / payo gavyaṃ teṣāṃ bhra(śra)marudhirapittaśramamada kṣayālakṣmīgulmapradaragarapāṇḍvāmayaharam / śakṛcchreṣmajvara (?) śvayathuplīhaśamanaṃ tṛṣāmedomurcchājvaram anilam apy āśu śamayet // 7 // atha bhājanaviśeṣe guṇaviśeṣāḥ / tāmre vātaharaṃ kṣīraṃ sauvarṇe pittanāśanam / raupye śleṣmaharaṃ caiva kāṃsye raktaprasādanam // 8 // iti gokṣīram // atha mahiṣīkṣiram / māhiṣaṃ balavarṇaujo nidrābhukta(śukra)balanadam / tīkṣṇāgniśamanaṃ svādu rase pāke ca puṣṭidam // 1 // vyāyāmaśrāntadehasya śramaghnam anilāpaham / niṣkāmasyāpi vṛddhasya strīṣu kāmapradāyakam // 2 // balinas taruṇasyāpi viśeṣāt kāmadāyakam / iti māhiṣam // atha ajākṣīram / ajānām alpakāma(ya)tvāt kaṭutiktaniṣevaṇāt / nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ // 1 // ājam agnibalakṛt kṣayakāmaśvāsahṛccalaharaṃ paramaṃ tat / raktapittaharam āśv atisāre raktaje ca kathitaṃ hitam eva // 4 [sic!] // atha uṣṭrīkṣīram / uṣṭrīkṣīraṃ suptiśophāpahāraṃ pittaśleṣmātyarśasā ca praśastam / ānāhaghnaṃ codarāṇāṃ praśastaṃ jantughnaṃ vai śasyate sarvakālam // 5 // atha aśvākṣīram / uṣṇam aikaśaphaṃ balyaṃ śvāsa (śākhā) vātāpahaṃ payaḥ / madhurāmla (rasaṃ) karaṃ rūkṣaṃ lavaṇānurasam laghu // 6 // (kharāśvākṣīram) atha strīstanyam / mānuṣyaṃ(ṣaṃ) madhuraṃ stanyaṃ kaṣāyānurasaṃ himam / nasyāś cotanapathyaṃ ca jīvanaṃ laghu dīpanam // 7 // atha hastinīkṣīram / hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru / snigdhaṃ (sthai) dhairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam {cf. rājanighaṇṭu 15.15} // atha payaḥsāmānyaguṇāḥ / payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam / tad evāsyataraṃ (tiśṛtaṃ) vidyāt gurutarpaṇabṛṃhaṇam // 8 // varjayitvā striyāḥ stanya āmam eva hi khāṇḍitam / dharoṣmam amṛtaṃ kṣīraṃ viparītam ato cyate ('nyathā) // 9 // atha ninditadugdham / aniṣṭagandham amlaṃ ca vivarṇaṃ virasaṃ ca yat / varjaṃ (rjyaṃ) salavaṇaṃ kṣīraṃ yac ca vigrathitaṃ bhavet / kṣīraṃ na bhuñjīna (divā) yadi bhuñjīta na svapet / yadi svapet kṣayaṃ cāyus tasmāt kṣīraṃ divāmṛtam // 11 // atha dhāroṣṇādiguṇāḥ / dhāroṣṇam amṛtaṃ pathyaṃ dhārāśītaṃ tridoṣakṛt / śṛtaṃ śītaṃ tridoṣaghnaṃ śītoṣṇa [śṛtoṣṇaṃ] kaphavātajit // 12 // athāvikaṃ pathyatamaṃ śṛtoṣṇaṃ mājaṃ payo vai śṛtaśītam eva / dhārāsuśītaṃ mahiṣīpayaś ca dhāroṣṇam evaṃ hitam eva gavyam // 13 // anyac ca / pittaghnaṃ māhiṣaṃ kṣīraṃ vātaghnaṃ cāvikaṃ payaḥ / vātapittaharaṃ gavyaṃ tridoṣaghnam ajāpayaḥ // 14 // atha prābhātikādidugdhaguṇāḥ / prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam / rātrau saumyaguṇatvāc ca vyāyāmābhāvatas tathā // 17 // divākarābhitaptānāṃ vyāyāmānilasevanāt / vātapittaharaṃ caiva cākṣuṣyaṃ cāparāhṇikam // 16 // atha pūrvāhṇādau kṣīrapāne guṇaviśeṣāḥ / vṛṣyaṃ bṛṃhaṇam agnivṛddhijanakaṃ pūrvāhṇakāle payo madhyāhne baladāyakaṃ ratikaraṃ kṛcchrāśmarīchedanam / bāle tv agnikaraṃ kṣaye balakaraṃ vṛddhasya retovahaṃ rātrau kṣīram anekadoṣaśamanaṃ sevyaṃ sadā prāṇibhiḥ // 17 // bhuktā ye kaṭutīvracaṇḍavidalā ye cāmlatiktā rasāḥ rūkṣakṣāravidāhaśoṣakaparā ye cātitāpapradāḥ kāṣāyāḥ kaṭurūkṣadurjaratarāḥ saṃsevyamānā hasa[thā]t tat sarvaṃ balakṛt karoti tarasā dugdhaṃ niśāsevitam // 18 // atha kṣīravikriyākālaniyamaḥ / muhūrtapañcakād ūrdhvaṃ kṣīraṃ bhajati vikriyām / tad eva dviguṇe kāle viṣavad dhanti mānavam // 19 // atha dhāroṣṇasya payasaḥ punar guṇakīrtanam / dhāroṣmaṃ [ṣṇaṃ] pavanaprakopaśamanaṃ dugdhaṃ gavāṃ puṣṭikṛt pāṇḍuṃ kāmalakaṃ nihanti tarasā kṣīṇorjakṛcchrīkaram / dāhaṃ dehagataṃ karāṅghranayanajvālāṃ ca piktonnatiṃ duṣṭāsraṃ kṛśatāṃ kṛśānujanitāṃ kṛcchrādirogān jayet // 20 // atha kvathitādikṣīrasya pathyatākālavyavasthā / akvathitaṃ daśa ghaṭikāḥ kvathitaṃ dviguṇāś ca tāḥ payaḥ pathyam uṣasi ca sarasādyāṃ (?) (koṣṇaṃ ca svarasāḍhyaṃ) yāvat tāvat payaḥ prāśyam // 21 // atha jvare payasaḥ pathyāpathyatvam / jīrṇajvare kaphakṣīṇe kṣīraṃ syād amṛtopamam / tad eva taruṇe pītaṃ viṣavad dhanti mānavam // 22 // tasmāc chṛtaṃ vāpy aśrutaṃ kṣīraṃ tātkālikaṃ pibet / caturbhāgajalaṃ dattvā yat tadāvartitaṃ payaḥ // 23 // tasmāt tad balakṛcchreṣṭhaṃ hitaṃ savarujāpaham / atha asātmyakṣīrāṇāṃ kṣīrakalpanam / (yeṣāṃ na sātmyaṃ) etac ca sākṣāt kṣīreṇa pītaṃ cādhmānakārakam // 24 // teṣām ardhajalaṃ datvā nāgaraṃ pippalīyutam / āvartayet kṣīraśeṣaṃ tat pītvā sukham āvahet // 25 // atha gavyādidugdhabhedena pānakālānirṇayaḥ / pūrvāhṇe māhiṣaṃ saśarkaraṃ svecchayā vā? yeṣāṃ sāmyaṃ sadā bhavet / (ḥgavyaṃ pūrvāhṇakāle syād aparāhṇe tu māhiṣam kṣīraṃ saśarkaraṃ pathyaṃ yathāsātmyaṃ ca sarvadāḥ iti pāṭhyam) ādau madhyāhne vā (tenādau tat tu madhye ca) grāmasyānte kadācana // 26 // sarvaṃ tan mānaśeṣaṃ (sarvabhojanaśeṣe) tu payaḥ śastaṃ (peyaṃ) sadā naraiḥ / atha punaḥ śṛtaśītādikṣīraguṇavarṇanam / pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ tad uṣṇaṃ punaḥ śītaṃ yat tu na pācitaṃ tad akhilaṃ viṣṭambhadoṣāvaham dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ tṛṣyaṃ bṛhaṇam agnivardhanam iti svādu tridoṣāpaham // 27 // atha annaviṣaiḥ saha dugdhaprāśapratiṣedhaḥ // kṣīraṃ bhuñjīta godhūmānnena naiva ca naiva ca / piṣṭānnenāpi nāśnīyān na dadhnā lavaṇena ca // 28 // na māṣair na ca mudrair vā na guḍena phalena vā / bhūmikandair na vā śākair matsyamāṃsādibhir na vā // 29 // atha pāyasasya guṇāḥ / pāyasaṃ bhakṣayed yuktyā tat pakvaṃ hi samaṃ pibet / vṛṣyaṃ hṛdyaṃ ca pathyaṃ ca tat pittānalanāśanam // 30 // atha samāgnyāder api trikālapayaḥpānaniṣedhaḥ // snigdhatvād gauravāj jāḍyāt trikālaṃ na pibet payaḥ / samāgnir api kiṃ cānyo mandāgnir viṣamo 'thavā // 31 // tīkṣṇāgnes tu tadanumātiḥ / tīkṣṇāgninā tu pātavyaṃ dvikālam api māhiṣam / tasya dhātūn pacaty agnir yadā tena na siñcati // 32 // atha punaḥ kṣīrapraśaṃsā / kṣiraṃ [rasaṃ] hitaṃ śreṣṭharasāyanaṃ ca kṣīraṃ vapurvarṇabalāyuṣe ca / kṣīraṃ hi cāyuṣyakaraṃ narāṇāṃ kṣīraṃ balāsthāpanam uttamaṃ ca // 33 // kṣīraṃ hi sandīpanapācanīyaṃ kṣīraṃ hi coṣṇaṃ malaśodhanaṃ ca / kṣīraṃ hi saṃdhānakṛduṣṇaśītaṃ kṣīraṃ kavoṣṇaṃ malanāśānaṃ ca // 34 // atha matsyādibhiḥ saha kṣīrasevāpratiṣedhaḥ / matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭham āvahati sevitaṃ payaḥ / śākajāmbavasurādisevitaṃ mārayaty abudham āśu sarpavat {cf. rājanighaṇṭu 15.30} // 35 // atha rasaviśeṣaiḥ payaḥpānavidhiḥ // kṣīreṇa saha bhojyāni na viruddhāni tadyathā / āmreṣṭā [amleṣv ā]malakaṃ pathyaṃ śarkarā madhureṣu ca // 36 // paṭolaḥ śāka [tikta] vargeṣu kaṭuke cārdrakaṃ bhajet [paceḥ] // kaṣāyeṣu yavaś caiva lavaṇeṣu ca saindhavam // 37 // ity āyurvedamahodadhau suṣeṇakṛte kṣīravargaḥ // atha godadhiguṇāḥ // tatrāpi cātiśītaṃ ca dīpanaṃ balavardhanam / vātaghnaṃ madhuraṃ rūkṣaṃ dadhi gavyaṃ manoharam // 38 // snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam / vātāpahaṃ pavitraṃ ca dadhi gavyaṃ rucipradam // 39 // arocake pīnasamūtrakṛcchre śītajvare tadviṣamajvare ca / durnāmarogagrahaṇīgade ca gavyaṃ praśastaṃ dadhi sarvadaiva // 40 // atha ṛtubhedena dadhy upayoge guṇāguṇāḥ / śaradgrīṣmavasanteṣu ninditaṃ dadhi doṣakṛt / hemante śiśire tac ca varṣākāle phalapradam // 41 // atha māhīṣadadhiguṇāḥ / vipāke madhuraṃ vṛṣyaṃ raktapittaprasādanam / balāsavardhanaṃ caiva viśeṣān māhiṣaṃ dadhi // 42 // snigdhaṃ madhuraśītaṃ ca balavarṇakaraṃ param / vṛṣyaṃ medaḥkaraṃ svādu śramaghnaṃ vātanāśānam // 43 // śleṣmāmavardhanaṃ caiva sarapuṣṭikaraṃ tathā / pavitram uṣṇaśamanaṃ māhiṣaṃ kāntivardhanam // 44 // māhiṣaṃ dadhi balāsakārakaṃ vāhnimāndyakaram āśu gurutvāt / tat prayojya kaṭukair avacūrṇe māhiṣaṃ ca laghutām upayāti // 45 // // māhiṣaṃ dadhi // atha ajādadhiguṇāḥ / dadhyamlaṃ (dhyājaṃ) kaphavātanāśanakaraṃ vātaghnam uṣṇaṃ tathā durnāmaśvasane ca kāsasahite cāgneś ca saṃdīpanam / vṛṣyaṃ bṛṃhaṇam agnikāntibaladaṃ sarvāmayadhvaṃsanaṃ āsāṃśeṣva (rśaḥsv a)tisārake vigaditaṃ pathyaṃ sadā prāṇinām // 46 // kāsaśvāsaharaṃ rucyaṃ śophātīsāranāśanam / āgneyaṃ sarvadoṣaghnaṃ viśeṣāc chāgalaṃ dadhi // 47 // atha āvikasya dadhno guṇāḥ / āvikaṃ snigdhamadhuraṃ guru pittakaphapradam / pathyaṃ kevalavāteṣu śophe cānilaśoṇite // 48 // atha aśvādadhiguṇāḥ / vājijaṃ samadhuraṃ valavarṇaṃ svedadāham upayāti vināśam (gurutvam) / dīpanīyam atidoṣalaṃ sadā cākṣuṣaṃ ca marutaḥ pravikopi // 49 // atha auṣṭradadhiguṇāḥ / vātārśakuṣṭhakrimināśanaṃ syāt* auṣṭraṃ vipāke kaṭukaṃ satiktam / sakṣāram amlaṃ kaṭu kuṣṭhakopi (kṛmikoṣṭhanāśanaṃ) balyaṃ ca saṃtarpaṇam āśu kāri // 50 // atha hastinīdadhiguṇāḥ / guru coṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat / atha strīdadhiguṇāḥ / snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru // 51 //cākṣuṣyaṃ sarvadoṣaghnaṃ dadhikātra (nāryā) guṇottamam // 52 // laghuṇā [pā]ke balāsaghnaṃ vīryoṣṇaṃ pittanāśanam / kaṣāyānuguṇaṃ nāryā dadhi varcovivardhanam // 53 // kuryād guttayābhilāṣaṃ ca dadhi maskaparisṛtam / satukṣīreṇa vañjātaṃ guruvad dadhi tat smṛtam ///54 // (dadhnas tu yad adhas toyaṃ tan mastuni pariśṛtaṃ / śṛtāt kṣīrāc ca yañjātaṃ guṇavad dadhi tat smṛtam /) vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam / atha dadhikhaṇḍaguṇāḥ / daghnaḥ khaṇḍo gurur vṛṣyo vijñeyo balavardhanaḥ / vastravivana (niṣpīḍita)ś cāpi kaphapittavināśanaḥ // 55 // atha asāradadhiguṇāḥ / dadhi tv asāraṃ rūkṣaṃ ca grāhi viḍbhedi (viṣṭambhi) vātalam / dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam // 56 // atha mastuguṇāḥ / tṛṣṇāklamaharaṃ mastu [śītaṃ sroto] viśodhanam // amlaṃ kaṣāyaṃ madhuraṃ avṛṣyaṃ kaphavātanut // 57 // atha dadhisāmānyaguṇāḥ / amlaṃ syād rasapākato gurutaraṃ vātāpahaṃ śītalaṃ grāhyuṣṇaṃ grahaṇīgade nigaditaṃ viṇmūtrakṛcchrāpaham / balyaṃ śophakaphāgnimāndyajananaṃ raktapradaṃ bhuktadaṃ [kāsā] rūkṣārocakapīnase viṣamake śītajvare tanmaya [ta]m // 58 // grahaṇyāṃ pīnase mūtrakṛcchre ca viṣamajvare / arocake ca mandāgnau śasyate dadhi sarvadā // 59 // lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ [nai] caivam adyāt tu nityam / na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre [pitta] pītaroge na dadyāt // 6 // elāsaindhavaśarkaraṃ samaricaṃ dhātrīguḍaṃ sarpiṣā pathyaṃ syād varamudgasūpasahitaṃ saṃsevanīya dadhi / naivoṣṇaṃ bahu picchalaṃ na ca śaradgrīṣme vasante hitaṃ pittāsṛkjvarakuṣṭhadaṃ bhramakaraṃ (bī) vāsarpadaṃ cānyathā // 61 // dadhi trikaṭukamiśraṃ rājikācūrṇamiśraṃ kaphaharam anilaghnaṃ cāgnisaṃdhukṣaṇaṃ ca tuhinaśiśirakāle sevanīyaṃ ca pathyaṃ bhavati sudṛḍhakāyo rūpavān satvavāṃś ca // 62 // (racayati tanudārthyaṃ kāntimattvaṃ ca nṛṇām) saguḍadadhi sukhoṣṇaṃ dhautavastreṇa samyak yuvatikaravilāsair gālitaṃ dhūpitaṃ ca / śiśirakiraṇaviśvājājicūrṇena miśraṃ kaphaharam anilaghnaṃ cāgnisaṃdhukṣaṇaṃ ca // (tuhinaśiśirakāle sevanīyaṃ ca pathyaṃ / bhavati sudṛḍhakāyo rūpavān satvavāṃś ca) // adhikataravilāsaiḥ sevitaṃ marditaṃ ca // 63 // dadhi taruṇam apathyaṃ pathyasaṃpuṣṭihetoḥ balakaram ativṛṣyaṃ medakṛdīpanaṃ ca / kaphaharam anile syān nātipittaprakopaṃ tad aniśam iha sevyaṃ mādhuraṃ cāmlabhāvāt // 64 // madhuraṃ bhakṣayec caitad atyamlaṃ varjayet sadā / madhuraṃ dadhi rogaghnaṃ atyamlaṃ rogakārakam // 65 // ity āyurvedamahodadhau sukhena(ṣeṇa)kṛte dadhivargaḥ // // atha mastuguṇāḥ kathyante // [sro] śrotaḥ śuddiṃ vidhatte prakaṭayati ruciṃ dīpayaty āśu vahniṃ kṛtvā śuddhiṃ malānāṃ jarayati ca haṭhād bhuktam annaṃ vicitram uṣṇaṃ cāmlaṃ kaṣāyaṃ laghu surabhirasaṃ śūlaviṣṭambhahāri śreṣṭhaṃ mastu praśastaṃ kaphapavanarujāduṣṭamūtragraheṣu // 1 // laghv anne rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhaktacchandakaraṃ tṛṣodaraharaṃ plīhārśaśophāpaham / vāntau śuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍau mūtravikāragulmaśamanaṃ mastu praśastaṃ laghu // 2 // laghutvād dīpananatvāc ca viṣṭambhādhmānanāśanāt / [sro] śrotaḥśuddhikaratvāc ca tākrād dadhi (?) vikāśyate // 3 // // ity āyurvedamahodadhau mastuvargaḥ // idānīṃ takraguṇāḥ kathyante // gholaṃ mathitam udaśvittakraṃ caitac caturvidhaṃ kathitam // sarasaṃ nirjalaṃ svādu kī(ya)d ambhovarjitaṃ mathitam / (sarasaṃ nirjalam ādyaṃ nirhṛtarasam ambuvarjitaṃ mathitam) [ardha] pādasalilam udaśvittad ardha[pāda]jalaṃ takram āhuś ca // pratyekaṃ ca caturṇāṃ kathā jñeyāḥ prayatnena // 2 // sarasaṃ nirjalaṃ jñeyaṃ [gholaṃ] mathitaṃ rasavarjitam / pādodakam udaśvittat takram ardhajalaṃ bhavet // 3 // atha gavyamāhiṣājatakraguṇāḥ / gavyaṃ tu dīpanaṃ takraṃ medhyamarśas tridoṣajit / māhiṣaṃ śleṣmalaṃ takraṃ [chāgaṃ] laghu doṣatrayāpaham // 4 // gulmārśograhaṇīśophapāṇḍvāmartha[ya]vināśanam atha takrabhedānāṃ guṇāḥ / gholaṃ mārutapittahāri māthitaṃ śvāsāpahaṃ śleṣmahṛt pittaśleṣmavināśyudaśvidadhikaṃ takraṃ tridoṣāpahaṃ // mandāgnāv arucau tathaiva nitarām anyeṣu rogeṣv api śreṣṭhaṃ takram idaṃ vadanti munayas tenottamaṃ prāṇinām // 6 // atha takrapraśaṃsā / yathā surāṇām amṛtaṃ pradhānaṃ tathā narāṇāṃ bhuvi takram āhuḥ / amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ // 7 // vātaśleṣmavināśanaṃ [kṛmiharaṃ] kṛcchrāśmarīchedanaṃ mūtrāghātaharaṃ pramehaśamanaṃ plīhārtigulmāpaham / durnāmodarapāṇḍurogajaṭharakrūrārtiniṣkṛntanaṃ takraṃ dīpanapācanaṃ laghutaraṃ pathyaṃ sadā prāṇinām // 8 // āmātisāre ca viśā [ṣṛ] cikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu / pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca // 9 // takraṃ svādu kaṣāyam amlakarasaṃ bhakṣaṃ (kṣyaṃ) laghūṣṇaṃ hitaṃ gulmārśaḥpariṇāmaśūlaśamanaṃ chardiprasekāpaham / tṛṣṇārocakamehaśophagarajit śleṣmālasaghnaṃ payaṃ (raṃ) sevyaṃ mūtragadāpahaṃ jvaraharaṃ snehotthapīḍāpaham // 10 // śītakālo 'gnimāndye ca kaphotthe kāmalāsu ca / mārgāvarodhe duṣṭau ca vāgnau (yau) takraṃ praśasyate // 11 // na (tat*) punar madhuraṃ śleṣmaprakopanaparaṃ param / vātaghnaṃ pittaśamanaṃ amlaṃ cet pittakṛt sadā // 12 // doṣaviśeṣe takraviśeṣavidhiḥ / vātaghnaṃ (te 'mlaṃ) saindhavopetaṃ svādu pitte saśarkaram / kaphapitte 'pi (pibet kaphe 'pi) vā takraṃ vyoṣakṣārasamanvitam // 13 // sthaulyaṃ karoti harate nilam etad eva yan noṣṇatām apagataṃ na kadācid eva / sarpiḥ śi(si)tāmadhukamudgakaṣāyayuktaṃ sevyaṃ vasantaśaradāgamakālavarjam // 14 // navanītadvāre mathitaṃ kathayanti sudhiyaḥ / ciramathitaṃ punar utpattikaraṃ narasya doṣāṇām // 15 // rogaviśeṣe takraniṣedhaḥ / naiva takraṃ kṣate dadyān noṣmakāle na durbale / na mūrchābhramadāheṣu na roge raktapaittike // 16 // takrapraśaṃsā / śaśikundasamaprabhaśaṅkhanibhaṃ yuvatīkaranirmalanirmathitam / paripakvasugandhikapittharasaṃ piba bho nṛpa takraṃ rujāpaharam // 17 // mathitaṃ gorasaṃ gholaṃ dravamastuviloḍitam / śvetaṃ daṇḍahataṃ sāndraṃ nāmataḥ parikīrtitam // 18 // dviguṇāmbuśvetam idam ardhodakam iti smṛtam / takraṃ tribhāgabhinnaṃ tu kevalaṃ mathitaṃ smṛtam // 19 // takrasyopari yat toyam udaśvit parikīrtitam / dadhnas tūpari yat toyaṃ tan mastu parikīrtitam // 20 // grāhiṇī vātalā rūkṣā durjaga takūrjakā / takrāl laghutaro maṇḍaḥ kūcikā dadhitakravat // 21 // akrutvaṃ gayatas takraṃ kratutvena śātakratuḥ (?) / tasmāt triviṣṭape jātaṃ takraṃ śakrasya durlabham // 22 // kailāse yadi takram asti giriśaḥ kiṃ nīlaṇṭho bhavet vaikuṇṭhe yadi kṛṣṇatām anubhaved adyāpi kiṃ keśavaḥ / indro durbhagatābhayād vijayati (tāṃ kṣayaṃ dvijapatiḥ) lambodaratvaṃ gaṇaḥ kuṣṭhitvaṃ ca kuberako dahanatām agniś ca divyasti cet // 23 // yad dravyaṃ śaṅkhavarṇaṃ himapaṭalanibhaṃ cārugandhaḥ suśītaṃ gaṅgāpānīyaśubhraṃ yuvatikaram ayasphālanāñjarjaraṃ ca / manthānenānuviddhaṃ karatalarabhasād budvudākāraphenaṃ tat takraṃ sūpadhūpaṃ tv amṛtaguṇanibhaṃ bhāgyavantaḥ pibanti // 24 // // ity āyurvedamahodadhau sukhena(ṣeṇa)kṛte takravargaḥ // // atha navanītavargaḥ kathyate // śītaṃ varṇabalapradaṃ samadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kapha (kā)hārakaṃ rucikaraṃ hṛdyaṃ tridoṣāpaham (sarvāṅgaśūlāpaham) / kāsādhvaśramaśāntidaṃ ratikaraṃ kāntipradaṃ puṣṭidaṃ {cf. rājanighaṇṭu 15.63: kāsaghnaṃ śramanāśanaṃ} sadyaskaṃ navanītam uddhṛtam idaṃ syāt sarvarogāpaham / (cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham) cf. rājanighaṇṭu 15.63} // śītaṃ balāḍharyaṃ madhurāmlavṛṣyaṃ śleṣmā (va) pahaṃ pittamarutpraṇāśam / śokakṣayakṣīṇakṛśānti (ti) vṛddhabāleṣu pathyaṃ navanītam uṣṇa(kta)m // 2 // gavyaṃ vā māhiṣaṃ vāpi navanītaṃ navoddhṛtam / śasyate bālavṛddhānāṃ balakṛddhātuvardhanam // 3 // śītaṃ varṇabalapradaṃ samadhuraṃ vṛṣyaṃ hi saṃgrāhakaṃ hṛdyaṃ śvāsajarāpahaṃ kṣayaharaṃ pittāmlavātāpaham / kāsārśodina (tāpa) śophaśamanaṃ srastāṅgapīḍāpahaṃ sadyaskaṃ navanītamāhiṣam idaṃ syāt sarvarogāpaham // 4 // // iti navanītaguṇāḥ // // athāto ghṛtaguṇāḥ kathyante // tatrādau goghṛtasya guṇāḥ dhīkāntismṛtikārakaṃ balakaraṃ medhāpradaṃ buddhikṛt vātaghnaṃ śramanāśanaṃ svarakaraṃ pittāpahaṃ puṣṭidam / vahner vṛddhiharaṃ vipākamadhuraṃ vṛṣyaṃ ca śītaṃ sadā sevyaṃ gavyam idaṃ ghṛtaṃ balakaraṃ sadyaḥsamāvartitam // 1 // sarpirgavāṃ cāmṛtakaṃ viṣaghnaṃ cākṣuṣyam ārogyakaraṃ ca vṛṣyam / rasāyanaṃ mandam atīva medhyaṃ snehottama ca (goḥ) vibudhā vadanti atha māhiṣaghṛtasya guṇāḥ sarpirmāhiṣam uttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntidaṃ vātaśleṣmanibarhaṇaṃ balakaraṃ varṇaprasādakṣamam / durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ (?) {cf. rājanighaṇṭu 15.78} cākṣuṣya navagavyataḥ phala (para)m idaṃ hṛdyaṃ manohāri ca // 3 // māhiṣyaṃ tan mānuṣaṇāṃ ca śastaṃ balyaṃ vṛṣyaṃ bastisādaṃ karoti / medodbhūtaṃ mehakṛcchaityakāri tasmān nityaṃ sarvakālaṃ niṣevyam // ājaghṛtasya guṇāḥ dīpanīyam ajāsarpiḥ cākṣuṣyaṃ balavardhanam / kāsaśvāsakṣaye vāpi pathyaṃ pāneṣu tal laghu // meṣīghṛtabhya guṇāḥ / āvikaṃ ghṛtam atīvā gurutvād varjyam eva sukumāranaraiś ca / auṣṭraghṛtasya guṇāḥ sadya eṣa balapuṣṭikaraṃ syād uṣṭrajaṃ śvayathukāsakaraṃ ca // anyac ca gavyaṃ ca pācitaṃ sarpiḥ vamipītakaphāpaham / payaso 'nuguṇaṃ meṣāṃ (pī) chāgīgardabhikāghṛtam // 7 // auṣṭrīghṛtaṃ vīryakaṭu śleṣmakrimiviṣāpaham / dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham // 8 // pāke laghvādi (vi)kaṃ sarpiḥ na ca pittaprakopanam / kaphe 'nile yonidoṣe ca śvayathau hatam (śophe kampe ca tad dhitam) // 9 // pāke laghuṣṭaṃ (ghūṣṇaṃ) vīrye ca kaṣāyaṃ kaphanāśanam / dīpanī (naṃ) laghu vīrye ca vidyād aikaśaphaṃ ghṛtam // 10 // strīghṛtam cakṣuṣyam agnidaṃ strīṇāṃ sarpiḥ syād atamṛopamam [sic!] / vṛddhiṃ karoti dehāgner laghu pāke viṣāpaham // 11 // hastinīghṛtam kaṣāyaṃ baddhaviṇmūtraṃ tatki (tikta)m agnikaraṃ laghu / kareṇujaṃ hanti sarpiḥ kaṣṭakrimiviśaṃkaram (kaphakuṣṭhaviṣakrimīn) // 12 // sarpiḥpraśaṃsā āyurvṛddhiṃ vapur api dṛḍhaṃ saukumāryaṃ karoti vyāyāmastrīnidhuvanakṛtaśrāntivicchedanīnam / pathyaṃ bālye vayasi taruṇe vārdhake cāpi pathyaṃ nānyat kiñcid bhavati puruṣe sarpiṣaḥ sthaulyakāri // 13 // yad vedāgamavedibhir nigaditaṃ sākṣād ihāyur nṛṇāṃ yad vaidyais tu rasāyanāya kathitaṃ sadyo jarānāśanam / yat sārasvatakalpakānti matimatproktaṃ dhiyaḥ siddhaye tatraikāyanaketakadyuticayaprāyaṃ mudā syād ghṛtam // 14 // vīryātiśītaṃ ca guṇe vipāke svādu tridoṣeṣu rasāyanaṃ ca / tejobalāyuṣyakaraṃ ca medhyaṃ cākṣuṣyam etad ghṛtam āhur āryāḥ // 15 // ojastejobhivṛddhiṃ janayati sukhadaṃ kāntikṛt samyag uktaṃ pāpālakṣmīśramaghnaṃ śvasanakasanahājīrṇajātajvaraghnam / śūlodāvartarogagrahaṇini ca pajā (madarujaṃ) nāśayaty āśu pittaṃ [pīḍāṃ] vātaghnaṃ pittanāśaṃ svarahati bhave śūddhame (svarakaram agadaṃ kṣudbhrame) caivasevye (vyam) // 16 // cākṣuṣyaṃ vṛṣyam āyusmṛtidhṛtikaraṇaṃ rājayakṣmāprakopaṃ [vināśaṃ] [rūkṣe kṣīṇe ca pathyaṃ valipalitaharaṃ sāmadoṣaprakope /] bhūtonmādapramatte bahutimiramade kṛtpapaśrīra [syād apasmāra] hāri sarveṣāṃ sarvadaiva prathitaguṇagaṇaṃ sādhu pathyaṃ ghṛtaṃ syāt // 17 // sadyaskaṃ kṛmipūtaṃ [?] ca mūtravasti viśodhanam / śleṣmalaṃ pittanāśaṃ ca balapuṣṭivivardhanam // 18 // purāṇaṃ timiraśvāsapīnasajvarakāsanut / mūrchākuṣṭaviṣonmadagrahāpasmāranāśanam // 19 // ugragandhi purāṇaṃ syyād daśavarṣoṣitaṃ ghṛtam / lākṣārasanibhaṃ śītaṃ tad dhi sarpagrahāpaham // 20 // madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān / pūrāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam // 21 // apasmāragrahonmādavatāṃ śastaṃ viśeṣataḥ / pūrvoktāś cādhikāṃs tāś ca [?] guṇās tad amṛtopamam // 22 // nirāmayānāṃ navayauvanānāṃ kṛtvā gavāṃ yacchata dhautamaddhiḥ / vahnau vipakvaṃ navanītanūnaṃ [yogyaṃ] yogyaṃ ghṛtaṃ tad gajarājasevitām [?] // 23 // // ity āyurvedamahodadhau suṣeṇakṛte ghṛtavargaḥ // // idānīṃ tailaguṇāḥ // / uṣṇaṃ vipāke kaṭukaṃ satiktaṃ kaphāpahaṃ vātanivāraṇaṃ ca / krimīn nihanyād balabhuktakāri tailaṃ krimiśleṣmamarutpraṇāśi // 1 // tilatailam alaṃkaroti keśyaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam / balakṛtkaphavātajaṃ ca [jantu] kharjū vraṇakaṇḍūtiharaṃ ca [kānti] dāyi // 2 // kaṇḍūharaṃ kāntivivardhanaṃ ca arśo [varco] vivṛddhi vraṇaropaṇaṃ ca / tilasya jātaṃ khalu yac ca tailaṃ bāleṣu vṛddheṣv api taila [pathya]m etat // 3 // na pittaroge na ca śoṇitotthe pathyaṃ mahāvātavikārasaṃdhau / tilodbhavaṃ tailam udaāharanti vātāśritān hanti samastadoṣān // 4 // kaṭṭhamlarvīryaṃ bahupittakāri viṇmūtrasaṅgaṃ kurute 'tidīptim / pāmādidoṣāpaharaṃ ca tailaṃ abhyañjanaṃ sarṣapasaṃbhavaṃ ca // 5 // kaṭūṣṇaṃ sārṣapaṃ tailaṃ kaphaśukrānilāpaham / tīkṣṇoṣṇaṃ picchalaṃ visraṃ raktair aṇḍodbhavaṃ tv ati {cf. aṣṭāṅgahṛdaya 5.58cd} // 6 // āmavātagajendrāṇāṃ śarīravanacāriṇām / eka evāgrāṇī [rje] hetā eraṇḍasnehakesarī // 8 // kausumbhatailaṃ krimināśanaṃ ca tejobalaṃ netravināśanaṃ ca / kharjūś ca keśaś ca karoti koṣṭhe [kaṇḍūṃ ca karoti dṛṣṭeḥ] tridoṣalaṃ vāpi samīraṇaghnam // 9 // lepāt karaṃjatailasya dṛṣṭirogavināśanam / kuṣṭhe ca pāpabhinnanāṃ sarvavātavikāranut // 10 // ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham / nāpyu (tyu)ṣṇaṃ nimbajaṃ tailaṃ krimikuṣṭharujāpaham // 11 // kṣaumaṃ sneham acākṣuṣyaṃ pittakṛd vātanāśanam / ākṣajaṃ kaphapittaghnaṃ keśyaṃ dṛkśrotratarpaṇam // 12 // adhobhāgikam airaṇḍam anyeṣāṃ tilavatsmṛtam // // ity āyurvedamahodadhau suṣeṇakṛte tailavargaḥ // atha madhuguṇāḥ kathyante / vraṇasā (śo)dhanasaṃdhānaropaṇaṃ vātalaṃ madhu / rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā // 1 // tridoṣaghnaṃ madhu proktaṃ anyasyā śrīsaṃnipātalam (?) / hikkāśvāsakaphacchardimadatṛṣṇāviṣāpaham // 2 // kṣaudraṃ jalena saṃyuktaṃ (ati) sthaulye piben naraḥ kṛśo bhavati saty āha (prāhā) llekhanaṃ tatra jāyate // 3 // lepe hitaṃ tatra gudāṅkurāṇāṃ gajoddhavaṃ lehyamahobhivṛddhiḥ (?) / sarvo guruś cāpi rasāyanānāṃ kāsāpaho vāpi madhuprayogaḥ // 4 // mehe hitaṃ syān malachardināśaḥ hikkātisāre vraṇakuṣṭhahantā / kaṇḍūvraṇaghno vraṇadīpanānāṃ (pīḍitānāṃ) divyāmṛtaṃ sādhu madhuprayogaḥ // 5 // sthāvaraṃ jaṅgamaṃ vāpi kṛtrimaṃ ca viṣāpaham (viṣaṃ haret) / balīpalitanirmuktau dehe tasmin prajāyate // 6 // kṣatakṣīṇe hitaṃ caiva pāḍukāmalarogajit / sthūla kaṣṇo (?) hitaṃ caiva rakte vāpi hitaṃ ca tat // 7 // pāke svādu madhu śreṣṭhaṃ vipāke doṣasaṃyutam / (tan madhu bhūvi ruddhānāṃ vārīṇāṃ madasaṃbhavam // 8 // saṃbhavaḥ krimikīṭānā pippalī madhunā saha / amlena madhuraṃ svādu tan madhuś cāpi doṣakṛt) (?) // 9 // // idānīṃ ikṣuguṇāḥ kathyante // snigdhaś ca saṃtarpaṇabṛṃhaṇaś ca saṃjīvanaḥ svādurasaḥ śramaghnaṃ / vṛṣyaś ca pittaśramavātahārī hy antarvidāhī kaphakṛtsitekṣuḥ // tadvat sakṛṣṇo hi bhaved guṇaiś ca vṛṣyo bhavet tarpaṇadāhahantā / sakṣārakiṃcin madhuro rasena śoṣāpahantā vraṇaśophakartā // 2 // pāṇḍuko bhīrukaś caiva vārāhaśvetapotakaḥ / kāntāras tāpasekṣuḥ syāt kāṣṭhekṣuś ca vicitrakaḥ // 3 // nepālo dīpyayantraś ca nīlayo raupyakośakṛt / ity etā jātayaḥ sthūlā guṇān vakṣyāmy ataḥ param // 4 // suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmavardhanaḥ / avidāhi gurur vṛṣyaḥ pauṇḍrako bhīrukas tathā // 5 /// anye tulyaguṇāḥ kecit sakṣāro vaṃśako mataḥ / vaṃśavacchvetapauṇḍras tu kiñcid uṣṇaḥ sa vātahā // 6 // kāntāras tāpasekṣuḥ syād vaṃśakānugato mataḥ / evaṃguṇas tu kāṣṭhekṣuḥ sa tu vātaprakopanaḥ // 7 // sūcīpatronilāporonīlāpo (nepālo) dīrghapatrakaḥ / vātaghnāḥ kaphapittaghnāḥ sakaṣāyavidāhinaḥ // 8 // kośākaro guḍaḥ śīto raktapittakṣayāpahā / atīva madhuro mūlo (le) madhye madhura eva ca // 9 // agreṣu (ṣvā) madhuro jñeyaḥ ikṣur ālavaṇaḥ smṛtaḥ / kaphakṛccāvidāhī ca raktapittanibarhaṇaḥ // 10 // śarkarāsamavīryas tu dantaniṣpīḍito rasaḥ / gurur vidāhī viṣṭambhī yāntrikaḥ parikīrtitaḥ // 11 // eko (pakvo) gurūrasaḥ snigdhaḥ satīkṣṇaḥ kaphavātanut / phāṇitaṃ guru madhuraṃ abhiṣyandi ca bṛṃhaṇam // 12 // śukraṃ kaphakaraṃ caiva pittaghnaṃ ca viśeṣataḥ / sakṣāro madhuro 'timūtrabahulo raktasya saṃśodhano medonigrahaṇas tu pittaśamano vātaghnaviṣṭambhanaḥ / śleṣmāṇaṃ jana(yet*) ca bṛṃhaṇakaro balyaḥ sadā svāsthyakṛt vātaghno viṣamo 'mlapittaśamano 'sevyo 'tireke sadā // 13 / / matsyaṇḍikādīnāṃ guṇāḥ matsyaṇḍikāyāḥ khaṇḍaḥ śarkarapāvimalonnaro digdhaḥ (?) gurur atha madhurottarottarapāko vṛṣyo raktapittavināśakṛt / yāvatī śarkarā proktā sarvadāhapraṇāśinī / raktapittapraśamanī chardimūrchā tṛṣāpahā // 15 // rūkṣo madhūkapuṣpotthaḥ phāṇito vātapittakṛt / kaphaghno madhuraḥ pāke vipāke vastiśodhanaḥ // 16 // guḍaśarkarayā tulyā vastiśodhanapācanī / pittasaṃśamanī caiva raktapittanibarhiṇī // 17 // madhurā śarkarā caiva hidhmātīsāranāśinī / rūkṣā vivchedanī caiva kaṣāyā madhurāpi ca // 18 // ikṣupraśaṃsā tadbhedāś ca / vṛṣyaḥ śītoṣṇapittaṃ śamayati madhuro bṛṃhaṇaḥ śleṣmakāri / snigdho hṛdyassaraś ca śramaśamanapaṭur mūtraśuddhiṃ karoti / medovṛddhiṃ (vidhatte) vardhate śamayati ca malān tarpaṇaṃ cendriyāṇāṃ dantau ni (dantair ni)ṣpīḍya sākṣād amṛtamayaraso (saṃ) bhakṣayed ikṣudaṇḍaḥ (ḍaṃ) // 19 // kāntāro raktavarṇaḥ syāt kośākāras tathaiva ca / śvetas tu pauṇḍrako jñeyaḥ trayaḥ śreṣṭhās tathekṣavaḥ // madhuro mūlabhāvo (ge) syān madhye madhura eva ca / agrabhāge punas tasya ikṣoḥ syāl lavaṇo laghu // 20 // bhakṣayed ikṣukaṃ kāle bhojanasyāgrato naraḥ / svabhāvān madhuro 'py eṣa śukro (bhukte) vātaprakopanaḥ // 21 // vidāhī viṣṭambhī gurur atitarāṃ śoṣaśamanaḥ kaṣāyo 'laṃkuryāt pavanajanana chardikaraṇaḥ / dhṛtaḥ kiñcit kālaṃ sakalasahamūlāgradalanād vidāhī tenāyaṃ bhavati [na] hito yāntrikarasaḥ // 22 // mūlamadhyadalanāc ca tatkṣaṇāt sī [pī]yate yadi tu yāntriko rasaḥ / vātapittaśamanas tadā bhavet tarpaṇaś ca malamūtraśodhanaḥ // 24 // guḍādīnāṃ guṇāḥ / pittaghnaḥ pavanāpaho ruvi[ci]karo hṛdyas tridauṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ / viṇmūtrāmayanāśano 'gnijananaḥ kaṇḍupramehāṃti [ta] kṛt snigdhasvāduraso laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ // 25 /// dāhaṃ nivārayati pittam apākaroti tṛṣṇāṃ chinatti vinihanti ca moharmūrchām / śoṣaṃ vighaṭṭayati tarpayatīndriyāṇi śītaḥ sadā samadhuraḥ khalu siddhakhaṇḍaḥ // 26 // tṛṣṇāmohatṛṣāsyaśopaśanī dāhajvaradhvaṃsanī śvāsacchardimadāya (tyayaklama) malaharī hṛdyā ca saṃtarpaṇī / kṣīṇe retasi pāvake ca viṣame kṣīṇe kṣate durbale durvāre 'pi ca raktapittakagade sevyā sadā śarkarā // 27 // // ity āyurvedamahodadhau suṣeṇakṛte ikṣuvargaḥ // // idānīṃ madyaguṇāḥ kathyante // saṃdīpanaṃ madyam atīva tīkṣṇaṃ uṣṇaṃ ca taṣṭāṃ (tṛṣṇā) pradapuṣṭidaṃ ca / susvādu tiktaṃ kaṭukaṃ tathāmlaṃ jambūrasaṃ susvadanīyam etat // 1 // kāpyopaṃ (?) rasabhedanaṃ balakaraṃ saśvāsakāsāpahaṃ varṣye (vṛṣyaṃ) caiva laghūṣṇaduṣṭajaraṇaṃ nidrābhivṛddhipradam / pittāsṛkkaphasārake ca viṣame kārśye tathā pīnase rūkṣaṃ śrotra (srota) viśodhanaṃ rucikaraṃ vātādisaṃśoṣaṇam // 2 // (śleṣmāṇaṃ vinihanti yuktam aniśaṃ sevyaṃ sadā prāṇinā) kṛśe sthūle hitaṃ rūkṣaṃ sūkṣmaṃ ścoto (sroto) viśodhanam / vātāśleṣmaharaṃ putrayā (yuktyā) pītaṃ viṣavad anyathā // 3 // gurutva (tad) doṣajananaṃ navaṃ jīrṇam ato 'nyathā / nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca / atha surāyā guṇāḥ / gulmodarārśograhaṇīśophahṛtsnehanī guruḥ / surānilaghnī medo 'sṛkstanyamūtrakaphāpa (va) hā // atha vāruṇyā guṇāḥ / tadguṇā vāruṇī hṛdyā laghutīkṣṇā nihanti ca / śūlakāsāruciśvāsavibandhādhmānapīnasān // 6 // grāhy uṣṇānaladā rūkṣā pācanī śophanāśanī / atha pathyābibhītakasurā / nātyarthaṃ pramadā lāghvyāṃ (ghvī) yathā (pathyā) vaibhītikī surā // 7 // vraṇe pāṇḍvāmaye kuṣṭe na cātyarthaṃ virudhyate / atha yavasurā / viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā // 8 // atha ariṣṭaguṇāḥ / yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ / grahaṇīpāṇdukuṣṭhārśaḥśoṣaśokodarajvarān // 9 // hanti gulmakri(mi) mī lohaḥ (plīhnaḥ) kaṣāyakaṭuvātalaḥ / mārdvīkaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram // 10 // ka (a)lpapittānilaṃ pāṇḍumehārśaḥkrimināśanam / (sṛṣta) dṛṣṭimūtrasa (śa) kṛdvāto gauḍas tarpaṇadīpanaḥ // 11 // bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram // 15 [sic!] // dīpanaṃ śiśirasparśaṃ pāṇḍukrimivināśanam / guḍeṣu(kṣu) madhumādhvīkasūktaṃ laghu yathottaram // 16 // kandamūlaphalādyaṃ ca tadvad vidyāt tadāsutam / śāṇḍākī cāsute(taṃ) cānyat kālāmlaṃ rocanaṃ laghu // // iti madyavargaḥ // idānīṃ kāñjikavargaḥ // dhānyāmlaṃ bhedi tīkṣṇaṃ surabhi laghutaraṃ śo (so)ṣṇasaṃsparśarśītaṃ rūkṣaṃ caiva klamaghnaṃ śramaharaviṣadaṃ vastisaṃśodhanaṃ ca / śastaṃ vāsthāpanaṃ syāt* laghu viṣaśamanaṃ śvāsarogāpanodi gaṇḍūṣo dhāraṇe syān mukhagadanivahe gandhanirnāśanaṃ ca / dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam / śramaklamaharaṃ rucyaṃ dīpanaṃ bastiśodhanam // 1 // iti kāñjikavargaḥ // // atha mūtravargaḥ // auṣṭraṃ (mūtraṃ) go 'jāvimahiṣīgajāśvoṣṭrakharodbhavam / (pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu / kṛmiśophodarānāhaśūlapāṇḍukaphānilān / gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayel laghu /) auṣṭraṃ gojāvināraṃ hayagajamahiṣīmūtravargaḥ kharoṣṇā (rāṇāṃ) tiktaṃ tīkṣṇaṃ laghūṣṇaṃ salavaṇasurasaṃ pittalaṃ bhedi rūkṣam / hṛdyaṃ rucyaṃ krimighnaṃ hutavahajananaṃ kuṣṭhamehau vināśī (śi) gulmānāhārśaśūlānilakaphaviṣajit śophapāṇḍūdaraghnam // mūtraṃ tathāṣṭādaśakuṣṭhaśophapāṇḍūdaronmādakaphāmayaghnam / sevyaṃ niddarśā (?) vikāram etat rūkṣaṃ tathāmlaṃ krimiṣu praśastam / // iti mūtravargaḥ // // atha dhānyavargaḥ // snigdho vātaharas tridoṣaśamanaḥ pathyaḥ sadā prāṇināṃ śreṣṭhaḥ pauṣṭika [śreṣṭho brīhiṣu ṣaṣṭikaḥ] śramaharaḥ kṛcchrādiḍoṣāpahā / gaura(ś cā)śvāsitagaurato 'pi nitarāṃ sevyaḥ karoty uccakaiḥ bhukta (śukraṃ) śvāsaharas tathā śramaharaḥ kāsādidoṣāpahā // 1 // rase pāke svāduḥ pavanakaphāpattopaśamanaḥ jvare 'jīrṇe pathyaḥ sakalajavarakṣābhaharaṇaḥ (?) / śiśūnā vṛddhānāṃ yuvatisukumārātisa(su)khināṃ ayaṃ sevyo rājā bhavati hi mahāśāliramalaḥ // 2 // dhānyaṃ vāpitam uttamaṃ tad akhilaṃ (chi)channodbhavaṃ madhyamaṃ jñeyaṃ dyadavargapittaṃ (tad yad avāpitaṃ) tad adhamaṃ nissāradoṣapradam // 3 // {cf. rājanighaṇṭu 16.158ab} dagdhā yadbhavicpeṣyaṃ tetha (?) vipine yad vāpitāḥ śālayaḥ ete chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ // 3 // {cf. rājanighaṇṭu 16.158cd} deśe deśe tu jātāś ca nānāvarṇāś ca śālayaḥ / teṣāṃ svataḥ pradhāno 'sau tridoṣaśamanaḥ paraḥ // 4 // rakto bhīrukapuṇḍarīkakalamas tūrṇo mahāpuṣpakaḥ dīrghaḥ kāñcanahāyano 'sitaśi (sri) taḥ puṣpapāṇḍajaḥ pāṇḍukaḥ / sāgarakhyās tapanīyakāḥ śakunako rodhras tu saugandhikaḥ dhānādyāḥ sapataṅgidūṣakayutā hṛdyāḥ śubhāḥ śālayaḥ // 5 // susabhāḥ (?) yācanadīpanā balakarā snigdhās tridoṣāpahāḥ śuklaśleṣmavivardhanā rucikarāḥ saṃdīpanās tarpaṇāḥ / pathyāḥ sarvagade hitāḥ śramaharāḥ kṣuttṛṭśramadhvaṃsinaḥ śreṣṭhā vrīhiṣu ṣaṣṭikāḥ kalapa (ma) kā raktā mahāśālayaḥ // 6 // rocanās tarpaṇā hṛdyā dīptasya (?) pācanāḥ / guravo bṛṃhaṇāḥ pathyā nānājātīyaśālayaḥ // 7 // jagaromadhayero (?) hṛdyaḥ svādusaṃjīvano laghuḥ / vṛṣyo balaprado hanyāt saghṛto 'sau malatrayam // 8 // rājānaṃ(nnaṃ) kaphavātaghnaṃ svādu pittanivāraṇam / rūpaśukramahātejaḥsatvaśuddhibalapradaṃ // 9 // kṛṣṭi [ṣṇa] śāli [stri] tridoṣaghno madhuraḥ kārśyahā tathā / pittaghnaḥ picchalaḥ śukrarūpavarṇabalapradaḥ // 10 // ete śāliguṇāḥ proktā jñātavyāḥ śāstrakovidaiḥ / sarvaṃ vanatṛṇānāṃ (nnaṃ) ca kuṣṭarogavināśanam // 11 // sarvavyādhiharaṃ śīghraṃ mukhaśodhanam eva ca / dhānye śreṣṭhaṃ ṣaṣṭikaṃ rājabhojyaṃ māṃse tv ājaṃ taittirīkaṃ hitaṃ syāt / pānīyaṃ syāt kṛṣṇamṛtsnāsam etaṃ kṣīrājyādau gavyam ādau praśastam // // iti śālivargaḥ // uṣṇārūkṣava (ta)rāḥ kaṣāyamadhurāḥ pāke laghutvādi (dhi) kāḥ śleṣmaghnāḥ pavanādipittajanakāḥ viṣṭambhinaḥ sarvadā / romākādikadhānyalakṣaṇam idaṃ proktaṃ nṛṇām agrataḥ samyak* vai balaśākasadravagullaiḥ paśrātkramaḥ saṃsthitaḥ // (?) // iti dhānyavargaḥ // // atha śimbidhānyaguṇāḥ kathyante // tatrādā mudgaguṇāḥ / mudgaḥ pittakaphāpaho vraṇaharaḥ kaṃvā(ṭhā) mayaghno laghuḥ pathyo vātaviriktijantuṣu tathā netrāmaye sarvadā / naivādhmānakaras tathānilaharo mandāni (va) le śasyate sūpānām api cottamaḥ svarakaro mūtrāmayacchedanaḥ // atha māṣaḥ / māṣaḥ snigdho balamalakaraḥ śoṣaṇaḥ śleṣmakārī vīrye coṣṇo jhaṭiti kurute raktapittaprakopam / hanyād vātaṃ gurur atiraso rocako bhakṣa (kṣya) māṇaḥ svādur nityaṃ śramasukhajuṣāṃ jīvanīyo narāṇām // 1 // {cf. rājanighaṇṭu 16.81} māṣo gurur bhinnapurīṣamūtraḥ snigdhoṣṇavīryo madhuro 'nilaghnaḥ / saṃtarpaṇastanyakaro viśeṣāt (balapradaḥ śukrakaphāvahaś ca) kaṣāyabhāvānna purīṣabhedī na mūtralo me (nai)va balāsakartā (?) // svādur vipāke madhuro 'tisāndraḥ saṃtarpaṇaḥstanyarucipradaś ca / māṣaiḥ samānāṃ phalam ātmagutma(pta) mūcuś ca kākāṇḍaphalaṃ tathaiva // // iti māṣaguṇāḥ // atha kulatthaguṇāḥ (u) kṛṣṇāḥkuluttho rasataḥ kaṣāyaḥ / kaṭur vipāke kaphumārutaghnaḥ // śrutā (śukrā)śmarīgulmaniṣūdanaś ca saṃgrāhakaḥ pīnasakāsahārī // 1 // ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca / kaphasya hantā nayanāmayaghno viśeṣato vanyakulittha (u)yuktaḥ // 2 // atha rājamāṣaguṇāḥ / rājamāṣaḥ sage rucyaḥ kaphaśukra (krāmla) mapittakṛt / susvādur vātalo rūkṣaḥ kaṣāyo 'pi mahāguruḥ // 3 // rūkṣaḥ kaṣāyo viṣaśokaśukravalāsadṛṣṭikṣayavṛddhikārī / kaṭur vipāke madhuraś ca śimbiḥ pravṛddhaviṇmūtra (mā)rutapittalaś ca // 4 // sitāsitaḥ pītakaraktavarṇā bhavanti vai naikavidhās tu śibiṃ(mbyaḥ) : // atha tilaguṇāḥ / īṣatkaṣayo madhuraḥ satikto(ktaḥ) saṃgrāhakaḥ pittakaras tathoṣṇaḥ // tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepanapathya uktaḥ // dantyo 'gnimedhājanano 'lpamūtraḥ stanyo 'tha keśyo 'nilahā guruś ca / tileṣu sarpiṣv asita [sarveṣv asitaḥ] pradhāno medhyaḥ sito hīnataras tathānyaḥ // dantyo varṇabalāgni [buddhi] jananaḥ stanyo 'nilaghno guruḥ snigdhaḥ pittakaro 'lpamūtrakaraṇaḥ keśyātipathyo vraṇe / grāhyuṣṇo dhṛtikṛt kaṣāyamadhuras tikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamo 'sito 'lparahito [guṇadaḥ] hīnās tathānye tilāḥ // 1 // iti tilaḥ // // atha yavaguṇāḥ kathyante // yavaḥ kaṣāyo madhuro himaś ca kaṭur vipāke kaphapittahāraḥ / vraṇeṣu pathyas tilavac ca nityaṃ prabaddhamūtro bahuvātavarśa [rcā]ḥ // 1 // sthairyāgnidhātusvaravarṇakṛc ca sapicchalasthūlavilekhanaś ca / medomaruttṛṭ [ḍ] haraṇo virūkṣaḥ prasādanaḥ śoṇitapittayoś ca // 2 // ebhir guṇair hīnamataś ca nityaṃ vidyād yavebhyo 'nyatha [ya] vānaśeṣaḥ / yavaḥ kaṣāyo madhuraḥ saśīto mehe hitaḥ pittakaphāmayaghnaḥ / prasṛṣṭavarco 'nyayavaḥ sabalyo balyaś ca vṛṣyaś ca male hitaś ca // 3 // śītaḥ kaṣāyaḥ surasaś ca rūkṣo mehakrimiśleṣmaviṣāpahaś ca / mādhuryayukto balavāṃs tathaiva pittāpaho veṇuyavaḥ pradiṣṭaḥ // 4 // iti veṇuyavaḥ // atha godhūmaguṇāḥ / godhūma ukto madhuro guruś ca balyaḥ sthiraḥ śukrarucipradaś ca snigdho '[ti] si śīto 'nilapītahārī [pittahantā] saṃdhānakṛcchrāśmaharaḥ saraś ca // 1 // snigdhasvāduraso vipākamadhuraḥ prāyeṇa cāmāśrayaḥ balyaḥ śītakaraḥ saro rucikaraḥ saṃdhānakārī guruḥ / śukraśleṣmavivardhano dhṛtikaraḥ pittāniladhvaṃsakṛt godhūmas tu manoharaḥ sthirakaraḥ śveto vikārāpahā // 2 // atha kusumbhaguṇāḥ / kaṭur vipāke kaṭukaḥ kaphaghno vidāhako vātaharaḥ kusumbhaḥ // atha siddhārthaguṇāḥ / uṣṇas tathā svāduraso 'nilaghnaḥ pittolbaṇaḥ syāt kaṭuko vipāke / pāke rase vāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakartā // 1 // tīkṣṇoṣṇavīryaḥ kaphamārutaghnas tathāvidhaś cāsitasarṣapo 'pi atha āḍhakīguṇāḥ / [āḍhakyaḥ] kaphamārutapraśamanā vīryeṇa coṣṇās tathā hṛtpṛṣṭhodaramārutāmapa[ya] rujāmedorujaṃ kurvate / kāsaśvāsavamītṛṣājvaraharāḥ pathyāś ca kaṇḍūrujā yā [pā]mākuṣṭhabhagandareṣu na tathā rucyās tu pathyā bhṛśam // 1 // āḍhakī kaphavātaghnī īṣanmārutakopinī // 2 // tasyaitad vidaṃ [vidhaṃ] bhojyaṃ svādu viṣṭambhanaṃ guru / dīpanaṃ kaphapittaghnaṃ sarvamehapraṇāśanam // 3 // hṛdyaṃ vāsukhaṃ datvā āḍhakī bhuddhapūṣakaḥ / [?] sūrīcaikaḍhanaṃ // [?] mudgapū [yū]ṣaguṇāḥ // jvaraharaṇabalāḍhyaṃ raktapittapraṇāśaṃ vidadhati nipuṇās te mudgapū [yū]ṣaṃ praśastam / anilam api nihanti snehasaṃskārayuktaṃ śamayati tanudāhaṃ sarvarogeṣu śastam // 1 // pittajvarātiśamanaṃ laghumudga[yū] pūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca / raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri // 2 // vyapagatamaladoṣāḥ prāṇinaḥ kṣīṇamātrā adhikataratṛṣārtā ye ca dharmaprataptāḥ / jvalanamukhavidagdhā ye 'tisārābhibhūtāḥ punar iha manujās te mudupū [yū]ṣasya yogyāḥ // 3 // kulitthapūṣa (yūṣa)guṇāḥ // vīrye colāḥ [ṣṇāḥ] kulitthāḥ kaphapavanaharāḥ pittaraktapradāś ca pāke 'mlāḥ śvāsakāsodarahṛdayaśirovastiśūlāpahāḥ syuḥ / mūtrāghātapramehāśmaribhṛśadamanāḥ śukravicchedanāś ca śreṣṭhā durnāmakuṣṭhaśvayathugudayakṛdgulmatūnīgadeṣu // 1 // masūrapū(yū)ṣaguṇāḥ // māsūrā laghavo 'tirūkṣaviśadāś cākṣuṣyamūtrāpahāḥ śleṣmāpani [pitta] nibarhaṇā rucikarā vātāmayān kārakāḥ / viṣṭambhaṃ janayanti koṣṭhadhamane [naṃ] kṛcchrāśmarīchedanaṃ sarve pittavikārajeṣu [vi] hitā hṛdyāś ca māsūryakāḥ // 1 // atha kalāyaguṇāḥ / prasū(bhū)tavā (taṃ) kuta (?) kurute 'tirūkṣaḥ kaphāpahaḥ pittaharo nitāntam / ruciprado (daḥ) śūlakaro narāṇāṃ āmānubandhī kathitaḥ kalāpa (ya)ḥ // 1 // // atha caṇakaguṇāḥ kathyante // rūkṣā vātakaraḥ pramehaśamanāḥ kṛcchrāśmarīchedanāḥ viḍbhedaṃ janayanti pittaśamanā ādhmānarogapradāḥ / kaṇṭhadhvaṃsaharāḥ subhakṣasukhadāḥ bhuktārucicchedanāḥ balyā varṇakarā vibhuktacaṇakāḥ puṃsaś ca naite hitāḥ // 1 // iti śuṣkacaṇakāḥ // ārdrā vṛṣyatamā balyāḥ śleṣmalā rucikārakāḥ vātapittaharāḥ śītā mūtrakṛcchranivāraṇāḥ // 2 // iti ārdracaṇakāḥ // laghavo bhṛṣṭacaṇakāḥ ślamaklamakarāḥ parāḥ / chardighnā rocanā nidrāsukhapuṣṭivalapradāḥ // 3 // iti bhṛṣṭacaṇakāḥ // āsitacaṇakayūṣo dāhanāśaṃ vidhatte prabalam ahitalabdhaṃ (?) sarvamehapraṇāśam / dahanamaricayogād vātarogāpahārī vidalajalavipakvaḥ sarvadoṣaprayāti (ṇāśī) // 4 // iti kṛṣṇacaṇakāḥ // pittaghnāś caṇakāḥ śvetāḥ śleṣmavātaprakopa(ṇā) nāḥ / balakṛnmalaviṣṭambhamandāgniś cāpi saṃyutam (?) // 5 // caṇodakaṃ candramarīciśītalaṃ pramehapittāsrarujāpahāri // puṣṭipradaṃ taila (naija) guṇaṃ hi pāke saṃtarpaṇaṃ sādhujanamādhurīyakam (mañjulamādhurīkam) // 6 // iti śvetacaṇakāḥ // śyāmākāḥ kodravā ye 'nye ye cānye 'nu ca śimbikāḥ / apathyās te na śaṃsanti [śasyante] sukhināṃ nirujāṃ tathā // 1 // yad yaj jīryaty atikṣipraṃ tat tal laghutaraṃ smṛtam / yavagodhūmamāṣāś ca tilāś cāpi navā hitāḥ // 2 // // iti dhānyavargaḥ // // śubhaṃ bhavatu lekhakavācakayoḥ // śrīsāmbasadāśivāya namaḥ // // śrīr astu // atha pakvānnaguṇāḥ // godhūmapheṇikā / salaghurucirakāmā pheṇikātipraśastā balayati laghujīrā chardināśaṃ karoti / badalavimukhamardhaṃ [?] cāmlapitte vidāhaṃ jaṭharabharaṇayogyā godhūmaiḥ saṃprayuktā // 1 // pheṇiyā // guravo bṛṃhaṇāḥ snigdhā balyāḥ śukrakarāḥ parāḥ / strīṣu harṣaṃ prayacchanti māṣapiṣṭikasaṃbhavāḥ // 2 // godhūmāsāṃjīlāhuḥ [ḍuḥ] // toyājyena vimarditaṃ samasitaṃ kṛtvā sutaptaṃ tathā khaṇḍājyena paced dhutāśanamṛdau kṛtvā subandhaṃ tataḥ / karpūrair maricaiḥ sasaindhavamatho śaśvaccaturjātakaiḥ puṣpālambam iti bruvanti munayo nāmnā mahāmodakam // 3 // vṛṣyās tu kandarpakarā yathāgni saṃvardhitāḥ prītirucipradāyakāḥ / vātaṃ sapittaṃ praharanti bhuktāḥ sanmodakā modakarā narāṇām // 4 // modako gurur atīva vṛṣyakaḥ śleṣmalaś ciravipākatas tathā / mandam agni janayec ca koṣṭabhṛkha (?) modako 'dhikabalapradaḥ sadā // 5 // amṛtaphalam // śamayati bahu pittaṃ śleṣmakopaṃ karoti janayati jaṭharāgniṃ vātarogān nihanti / suratajanitakhedaṃ tatkṣaṇād eva hanyād amṛtaphalam udāraṃ cāru śaṃsanti khe (vai)dyāḥ // 6 // śamayaty arśaḥkṛcchrān harati savātaṃ tathā pittam // 7 // kāpūrapaḍīyā // rucyā balyā balamalakarā hṛdyagandhā sthirā ca tejo varṇaṃ vapuṣi kurute śukravṛddhiṃ karoti / medovṛddhiṃ janayati tarāṃ pittaroge praśastaṃ sarpiḥpakvāgurumadhuyutā elayā saprayuktā // 8 // karpūrādyā vidalanakarā rājayakṣmāpahantrī viśvasyaiṣā hitakaratamalkādinī (?) bhakṣaṇīyā // ghārikiṃḍurikāpūpavaṭikā vaṭakādayaḥ / vṛṣyakā rocakā balyā guravaḥ syuḥ svayonivat // 9 // indrārikā // indrārikā // vṛṣyā rocanadīpanī balakarī gurvī abhiṣyandinī prāṇais tarpaṇakāriṇī rasavatī śleṣmāṇamābibhratī / sāvā (mā)nāhavibandhagulmaśamanī pittāsravicchedinī / snehenāpi supūritā ca satataṃ (bhakṣye) kṣa kṣeyam indrārikā // dhṛtapūram // dhṛtapūraṃ balakaraṃ vṛṣyaṃ madhuraśītalam / hanti vātaṃ raktapittaṃ śleṣmalaṃ ca viśeṣataḥ // sāḍiyā (bhā-) // kṣārakharjūrikā snigdhā śukramāṃsabalapradā / balyā ratikarā hṛdyā chardyarocakanāśanī // // kṣīravāṭikā // susnigdhā vaṭikā ca dugdhamṛditā kāntyai ca saukhyapradā tṛṣṇāśaktikarī śramapraśamanī mandāgnaye durjarā // pittāsraṃ ca vināśayet tu satataṃ bhakṣyā supuṣṭipradā prokteyaṃ vaṭikā ghṛtaplutakṛtā kāmāgnisaṃdīpanī // 13 // tailapakvakṣīravaṭikā // susnigdhā kṣīravaṭakāḥ kāntisaukhyabalapradāḥ / vātaghnās tailapakvās te vaṭakā māṃsasaṃbhavāḥ // 14 // mudgavaṭakāḥ / (bhā-) mūdgajātās tu ye kecit laghavo rucikārakāḥ / caṇakādikṛtāḥ / durjarā laghavo rūkṣāḥ caṇakādikṛtā matāḥ // 15 // kāñjīkavaṭakāḥ // kāñjike rucinikṣiptā vaṭakā māṃsasaṃbhavāḥ / vātaghnā rocakā hṛdyāḥ kaphapittaprakopanāḥ // 16 // rājikācūrṇasaṃskṛtaḥ / rājīcūrṇe vimiśraḥ kaphapavanaharo rocano dīpanaḥ syān mandāgnidhvaṃsakarttā malaviṣaśamano jārayet sarvannam / kiṃ vā toyair vimiśro guḍalavaṇayutaḥ pittaraktādihantā tṛṣṇāmūrchāli [bhi]ghātajvarapavanaharaḥ kṣudrarogasya hantā // 17 // takraṃ komalaśṛṅgaberakalikākustuṃburīsaṃyutaṃ yuktyāvartitam ardhaśoṣam aparaṃ bhāṇḍe sudhūpāvṛte / havā [?] takramanoharāś ca vaṭakās teṣāṃ ruciṃ mārdavaṃ svādaṃ saurabhabham udvahanty aharahaḥ tān vetti viśvambharā // 18 / amlavaṭakaḥ // ajājībāhlīkārdrakamaricasindhūtthabharitaḥ supākaḥ svādīyān dadhimathitatālīviracitaḥ / kṛtailāsaṃvāsaḥ kvathitamathite svair amuṣitaḥ vihantāsau sākṣād arucitarujām amlavaṭakaḥ // 19 // vaṭakaprakārāḥ / kūṣmāṇḍārdhamarīce sindhūtthamethikāsahitaiḥ / piṣṭair māṣadalotthair vihitā vaṭakāś ca vaṭikāś ca // 20 // kohalavaḍāḥ (bhā-) // godhūmamaṇḍakāḥ // ślakṣṇaṃ godhūmacūrṇaṃ śarapihitamukhaṃ svādutoyena siktaṃ saṃmardyaṃ sundarībhir dhanaparilulitaṃ golakaṃ sūkṣmapiṣṭaiḥ / antaḥ pātre sutapte karayugaracitā maṇḍakāḥ śvetadīrghā nikṣiptā bhājaneṣu cimicimiramitāḥ puṣṭayantaḥ susiddhā // 21 // te bhojyā bhaktayuktyā parivṛtasahitā mudgayūṣe vimiśrā āḍhakyair vā masūraiḥ ghṛtapiśitarasair jāṃgalānūpamāṃsaiḥ / kāle vāsantapūrve praharayugamukhe bhojanaṃ nityapathyaṃ gatrau kṣīrājyayuktā salila (lalita) narapater bhojanaṃ grīṣmakāle // 22 // godhūmamaṇḍakā rucyā laghavaś coṣṇadīpanāḥ / māṇḍepātiyā (bhā-) // maṇḍakā maṇḍikāś caiva pathyā aṃgārapācitāḥ // 23 // atyuṣṇā maṇḍakā pathyā atiśītā guruḥ smṛtā / kukūlakarparabhrāṣṭrakandvāṅgare vipācitān // 24 // (ekayor nīlladhūn vidyād apūpān uttarottaram) raktaghnā pittakopi ca svādur mārutanāśinī (?) / vṛṣṇī dīpanī vṛṣyā godhūmāṃgārapācitā (?) // 26 // atha vaṭakādibhakṣyāṇāṃ guṇāḥ // bāhlījair māricair lavaṇapūḍu (lālavaṇapṛthu) tarair ārdrakaiḥ pūrṇagarbhaḥ svinnaḥ śvāduḥ sugandhiḥ parimalabahulaḥ komalaḥ kuṅkumābhaḥ / kṣipto dantāntarāle murumuru kurute vyaktaśabdaṃ yathā vā dhanyo 'sau yat kapole praviśati vaṭakaḥ kāntayā prītidattaḥ // 27 // koravaḍā (bhā-) // dadhivaṭakāḥ // śālipiṣṭadadhikhaṇḍasaṃyutā dadhna eva vaṭakeṣu kīrtitāḥ / ghoravātaśamanā rucipradāḥ pittam apy apaharanti dāruṇam // 28 // caṇakādikṛtāḥ / durjaraṃ caṇakādīnāṃ vahnimāndyakaraṃ param / laghu rucyāgnijananaṃ dadyān māṣādipūraṇam // 29 // madhuraṃ madhurāmlaṃ tat tad eva prakaroti ca / kaphaprakopajananaṃ cāṇakyaṃ pūraṇaṃ smṛtam // 30 // veṅgaṇī (bhā-) // godhūmacūrṇadhanaveṣṭitamāṣamudgapiṣṭaṃ supakvam iti veṣṭanikā vadanti / tāṃ bhakṣayed atibalāṃ labhate (ramate) manuṣyas tailena vā saha ghṛtena sugandhinā vā // 31 // tāvad vargo 'tra bhakṣyāṇo (ṇāṃ) svadate sādhyate 'pi ca / uṣṇoṣṇāḥ sarpiṣā snātā yāvac cāṅgārapācitāḥ // 32 // guḍagodhūmayor miśraṃ tailapakvānnabhakṣaṇam / karoti śleṣmapittaṃ ca mārutaṃ cāpakarṣati //33 // tailavaḍiyā (bhā-) // laghavaḥ parya (rpa)ṭā rucyāḥ kaphaghnāḥ śālisaṃbhavāḥ / guravo rocakāś caiva śālimudgādisaṃbhavāḥ // 34 // śālimudgapāpaḍa (bhā-) // viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ / kaphapittakarī balyā kṛśarānilanāśinī // 35 // taile vipakvā vaṭikāś ca śālibhiḥ sudurjarā rocanabhakṣaṇāś ca / kaphaprakopaṃ janayanti sadyo viśeṣataḥ kūravaḍā viśīrṇāḥ // 36 // kūravaḍāḥ (bhā-) // saktavo bṛṃhaṇā vṛṣyāḥ tṛṣṇāpittakaphāpahāḥ / rucyāḥ sadyo balakarā bhedinaḥ pavanāpahāḥ // 37 // sātu (bhā-) // saṃdhānakṛtpiṣṭam annaṃ taṇḍulāḥ kṛmihetavaḥ / sudurjaraḥsvāduraso bṛṃhaṇas taṇḍulodbhavaḥ // 38 // taṇḍulapīḍha (bhā-) // // ity āyurvedamahodadhau suṣeṇakṛte kṛtānnavargaḥ // // atha phalānāṃ guṇāḥ kathyante // tatrādau dāḍimasya guṇāḥ // tridoṣaśamanaṃ pathyaṃ vṛṣyaṃ madhuraśītalam / chardyarocakatṛṣṇāghnaṃ śophapittajvarāpaham // 1 // dāhaśiktasta (pittapra)śamanaṃ sarvarogavināśanam / balavarṇakaraṃ hṛdyaṃ supakvaṃ dāḍinīphalam // 2 // atyamlaṃ madhuraṃ kaṣāyaguṇabhṛdvidvadbhir uktaṃ rase vīrye saṃśamanaṃ samīraṇaharaṃ pittāpahaṃ dīpanam / kiṃcit saṃgrahaṇaṃ kaphasya haraṇaṃ prāyo 'pi pāke punaḥ prakhyātaṃ rasavīryapākavibhavair evaṃ guṇaṃ dāḍimam // 3 // dāḍimaṃ dvividham īḍitabhāryair amlam ekam aparaṃ maduraṃ ca / tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam // 4 // dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi / grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ bhramahara rucidāyi // 5 // iti dāḍimam // atha drākṣāguṇāḥ // cakṣuṣyā raktapittaṃ śamayati madhurā śītavīryā vipāke svāduḥ snigdhā kaṣāyā gururati ca tṛṣāśoṣadoṣāpahantrī / drākṣā kṣīṇaru (kṣa)tānām apaharati vamīśvāsakāsajvarārtīs tiktāsyatvaṃ madaṃ ca pravarataraphaleṣūttamā saṃpradiṣṭā // 6 /// supakvā // drākṣā saiva nu dhātuvṛddhijananī saṃtarpaṇī doṣahat tṛṣṇārticyavanī samīraśamanī chardyāmayadhvaṃsinī / pāke 'amlā surasā rase ca madhurā (śītā) śāntā ca vīryeṇa sā sā pakvā vihitā jvare ca kaphaje viṇmūtrasaṃśodhanī // 7 // śītā pitāsta(sra) doṣaṃ śamayati madhurā svādupākādi (ti) rucyā cakṣuṣyā śvāsakāsaśramavamitra (śa)manī śoṣatṛṣṇājvaraghnī // dāhādhmānaśramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakarā kolā (kalākeli) dakṣān vidhatte // 8 // iti drākṣā // atha mātuliṅgaguṇāḥ // cakṛ (tvak) tiktā kaṭukā kaphakrimiharā snigdhāniladhvaṃsinī māṃsaṃ bṛṃhaṇavātapittaśamanaṃ vṛṣyaṃ mahādurjaram / amlaṃ kesaram agnivṛddhijananaṃ saśvāsakāsāpahaṃ hidhmāccharditṛṣāsyajāḍyaharaṇaṃ tan mātuliṅgodbhavam // 1 // tiktā snigdhā bhavati kaṭukā mātuliṃgasya sā tvak madhyaṃ snigdhaṃ ca (harati) madhuraṃ bṛṃhaṇaṃ vātapitte / māṃsaṃ bhinnaṃ (snigdhaṃ) bhavati laghu tat kesaraṃ kāsahidhmā- śvāsaśleṣmānila jaṭharajid gulmaśūlmā (lā) nilaghnam // 10 // sindhū (tthe) cchena ghanāgame (ca) vasitayā kāle śaratsaṃjñake hemante lavaṇārdrahiṅgumaricaiḥ siddhārthacūrṇānvitam / etais taiḥ śiśire madhāv api yutaṃ grīṣme guḍenānvitaṃ vaidyair bhūmipa sālu (mātu) liṃgam uditaṃ sarvartusādhāraṇam // 11 // atha jambīram // jambīram amlaṃ rasato vipāke vātāpahaṃ pittakaphapradaṃ ca / annasya pārvanva (kaṃ tva) cireṇa kuryāt surocanaṃ vahnivivardhanaṃ ca // 12 // kaṭukamadhuram amlaṃ supratītaṃ raseṣu rucikaram udarāgner dīpanaṃ vātahāri / nihata (harati) kaphasamīrau pittam āhanti vīryaṃ karaṇaphalam itīdaṃ vātapittaṃ vipakvam // 13 // (karaṇam api na hṛdyaṃ raktapittaṃ tanoti /) nimbūphalaṃ rocakam agnivṛddhiṃ karoti pittaṃ ca savātaraktam / acākṣuṣaṃ śleṣmakaraṃ viśeṣāt bhuktānnapākaṃ kurute ca sadyaḥ // 14 // nimbukaṃ krimisamūhanāśanaṃ tīkṣṇam amlamudarāpahaṃ smṛtam / vātapittakaphaśūlatāhitaṃ naṣṭadhānyarucirocakapradam // 15 // atha nāraṅgaphalam // nāraṅgasya phalaṃ balaṃ ca kurute susvādu hṛdyaṃ laghu śreṣṭhaṃ vahnikaraṃ vidāhaśamanaṃ bhuktānnapaktipradam / sarvārocakanāśanaṃ śramaharaṃ vātāpahaṃ puṣṭidaṃ bhuktvāpi pratibhakṣitaṃ na kurute kiṃcid vikāraṃ nṛṇām // 16 // īṣadrase madhuraśītalam amlatiktaṃ vīryodgamāc chamanadīpanapācanaṃ ca ārvedayati (?) kaphapittaharaṃ vipāke nāraṅgakaṃ phalam udāradhiyo munīndrāḥ // 17 // atha madhukarkaṭī // susvādu pāke rasataś ca raktapittaprakopaṃ vilayanti māndye (?) / dāhajvaraṃ nāśayatīti nityaṃ prāhuś ca vaidyā madhukarkaṭī ca // 18 // atha mocāphalam // mocaṃ svādurasaṃ vipākamadhuraṃ vīryeṇa śītaṃ jaḍaṃ pittaghnaṃ tv anilāpahaṃ gurutaraṃ pathyaṃ na mande 'nale / sadyo bhuktavivardhanaṃ klamaharaṃ tṛṣṇāpahaṃ śāntidaṃ dīptāgneḥ sukhadaṃ kaphāmayaharaṃ saṃtarpaṇaṃ prāṇinām // 19 // atha nālikerīphalam // snigdhaṃ svādurasaṃ vipākamadhuraṃ hṛdyaṃ jaraṃ(ḍa) durjaraṃ pittaghnaṃ krimivardhanaṃ madakaraṃ vātāmayadhvaṃsanam / āmaśleṣmavikopanaṃ praśamanaṃ vahner bhramadhvaṃsanaṃ kandarpasya balaṃ dadāti nitarāṃ tan nālikerīphalam nālikerodakam // susvāduvṛṣyalaghudīpanarūkṣaśītaṃ tadvātapittaharavastiviśuddhihetuḥ / syān nārikelasalilaṃ śaśikānti pathyaṃ pittajvarasya viṣahāri vadanti vaidyāḥ // 20 // atha bhavyaphalam // bhavyaṃ bhavyataraṃ svādu kiñcid amlaṃ surocanam / vātaghnaṃ sukhavairasyanāśanaṃ vahnidīpanam // 21 // atha āmalakīphalama // karamara (?) hanti (vātaṃ tad amlatvāt) vātadamlaṃ cātpittaṃ mādhuryaśaity ataḥ / kaphaṃ rukṣakapāyaṃ (yatvāt phalaṃ dhātryās tridoṣajit) // 22 // {cf. bhāvamiśra: bhāvaprakāśaḥ 41} .................. tathā kiṃcit svādurasaṃ vipākamadhuraṃ doṣatrayadhvaṃsanam / mūtravyādhiharaṃ pramehaśamanaṃ viṣṭambhavicchedanam bhuktābhūktahitaṃ sadāmṛtarasaṃ pathyaṃ ca dhātrīphalam // 23 // rūkṣaṃ svādu kaṣāyam amlakaṭukaṃ snigdhaṃ suse (?) rocanaṃ cakṣuṣyaṃ balavarṇadaṃ dhṛtikaraṃ vṛṣyaṃ ca buddhipradam / kaṇḍūkuṣṭhavināśanaṃ jvaraharaṃ tṛḍdāhatāpāpahaṃ jātaṃ kiṃbahunā tridoṣaśamanaṃ dhātrīphalaṃ prāṇinām // 24 // tridhāphale (dhātrīphalaṃ) dinaṃ (tadvini) hanti mehān arocakādīn vividhān vikārān / amlaṃ ca (mlatva) mādhuryakaṣāyataḥ kramāt doṣatrayaghnaṃ laghu śītavīryam // 25 // prācīnāmalakaphalam // pānī ya (?) malakaṃ (prācīnāmalakaṃ) vṛṣyaṃ svādu hṛdyaṃ kaphāpaham / śītalaṃ vṛṣa(ṣya)m āyuṣyaṃ dāhajvaraharaṃ param // 26 // atha āmraphalam // bālaṃ pittakaphāsravātajananaṃ badhā (ddhā)sthi tādṛgvidhaṃ pakvaṃ svādurasaṃ tridoṣaśamanaṃ kṣīṇāṅgapuṣṭipradam / dhātor vṛddhikaraṃ vipākamadhuraṃ saṃtarpaṇaṃ kāntidaṃ tṛṣṇāśoṣanivāraṇaṃ rucikaraṃ āplaṃ (mraṃ) phaleṣūttamam // 27 // santarpaṇīyaḥ sakalendriyāṇāṃ balaprado vṛṣyatamaś ca hṛdyaḥ / strīṣu praharṣaṃ vipulaṃ dadāti phalādhirājaḥ sahakāra eva // 28 // āmraṃ pākasya kāle madhuram iha raseneṣad amlaṃ ca hṛdyaṃ retovṛddhiṃ vidhatte śamayati pavanaṃ pācanaṃ dīpanaṃ ca / ānandaṃ saṃdadhāti pratidiśati balaṃ vīryataḥ suśrutādyāḥ vikhyātāḥ sarvaloke hy atijanitakaphaṃ durjaraṃ kīrtayanti // 29 // yat kāminyadharovṛṣaṃ (ṣṭhasaṃ)bhṛtam iti khyātaṃ viśiṣṭair buddhaiḥ yad daityapramukhaiḥ prayatnanirataiḥ kṛṣṭaṃ suraiḥ sāgarāt / yan nānārucibhiḥ svabhāvasadṛśaṃ khyātaṃ ca mithyaiva tat pīyūṣaṃ vidhinātha saṃśayaharaṃ sṛṣṭaṃ rasālātmakam // 30 // atha kapitthaphalam // āmaṃ kaṇṭhaharaṃ kapittham adhikaṃ jihvājaḍatvapradaṃ tad doṣatrayakopanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam / pakvaṃ śvāsavamiklamaśramatṛṣāhidhmāpanodakṣamaṃ sarvaṃ grāhi viṣāpahaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā // 31 // phaṇāsa (bhā-) // durjaro madhurāmlaś ca vātapittapraṇāśanaḥ / vātapittaharaś caiva gurur mandāgnikārakaḥ // 32 // madhurā bṛṃhaṇī vṛṣyā pittalā tvak truṭipradā / pittaghnī svāduhṛdyā ca mañjety āhur guṇottamāḥ // 33 // kaṣāyamadhuro rūkṣaḥ kaṭukaḥ śleṣmakārakaḥ / saṃgrāhidurjaro jihvāgrāhyakārī jaḍo garuḥ // 34 // ṭeṃbaru (bhā-) // atha karamardaguṇāḥ // karamardo 'timadhuraḥ supakvo 'mlarasas tathā / vātapittapraśamanaḥ śleṣmakrimivināśanaḥ // 65 // karavedaṃ (bhā-) // atha ciñcāguṇāḥ // amlikāyāḥ phalaṃ pakvaṃ raktapittakaraṃ param / tvagbhasma syāt kaṣāyoṣṇa kaphajantv anilāpaham // 36 // ciṃcā // atha bhallātakaguṇāḥ // bhallātakasya tvagmāṃsaṃ bṛṃhaṇaṃ svādu śītalam / tad asthyagnisamaṃ medhyaṃ kaphavātaharaṃ param // 37 // biṃbadām (bhā-) // atha kharjūram // kharjūro raktapittaṃ śamayati madhuraḥ svādupāko 'tiśītaḥ tṛṣṇāśoṣāpahartā viṣamamadarujāśvāsahidhmāpanodī / snigdho vṛṣyo balāsaṃ janayati nitarāṃ vahnimāndyaṃ vidhatte kāntiṃ vai puṣṭiyuttyā vapuṣi samadhikaṃ mūtrakṛcchraṃ nihanti // 38 // piṇḍakharjūramadhyaṃ ca tādṛg eva nigadyate / viśeṣād ūrdhvage rakte dāhe pitte ca śasyate // 39 // atha siṃdīphalam // sindolaṃ kaphavātapittaśamanaṃ raktātisārāpahaṃ yāmākṛṣṭa (pāmākuṣṭha) bhagandarāmaśamanaṃ tīvrāśmarīchedanam / hṛdrogeṣu hitaṃ sadā balakaraṃ kāmāgnisaṃdīpanaṃ kāse kṣīṇavirecane jvaragate (de) śastaṃ ca sindīphalam // 40 // atha suvarṇakadalīphalam // suvarṇamocā kaphapitta [vāta] hāriṇī viṣṭambhinī dīpanakāriṇī ca / stadurjaraṃ [sudujarā] dāhavidhātanaṃ [tinī] ca raktaṃ sapittaṃ praśamaṃ ca [śamayeta] niścitam // 41 // utatī (bhā-) // īṣatkaṣāyā madhurā vātapittanibarhaṇī / balyā vṛṣyā ca hṛdyā ca viśeṣād utatī guruḥ // 49 // atha pippalaphalaṃ // aśvavatthavṛkṣasya phalāni pathyāny atīva hṛdyāni suśītalāni / nighnanti pittaṃ saha śoṇitena dāhaṃ tṛṣāṃ chardim arocakaṃ ca // 43 // [kurvanti pittāsraviṣārtidāhatṛṭchardiśopārucidoṣanāśaṃ) uduṃbaraphalam // audumbaraṃ phalam atīva suśītalaṃ ca sadyo nivārayati śoṇitapittam ugram // 44 // atha umbīphalam // mūtrāvarodhaṃ kurute 'titīvraṃ viśeṣato raktasamīraṇaṃ ca // atha rājakośātakīphalam // surājakośātaki pittaghāti mahāgade śoṣamadātyaye ca / śramaklame mehabhagandare ca vraṇeṣu pitteṣv api nityapathyam // 45 // atha sirākośātakīphalam // sirākośātakī pittaharī kṣuttṛḍvināśanī / mehe hitā sadoṣṇāpi pittacchardivināśanī // 46 // ity āyurvedamahodadhau suṣeṇakṛte phalavargaḥ // atha śākavagaḥ // phalaṃ parthyāgataṃ śākam āśuṣkaṃ taruṇaṃ navam / patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā // 1 // śākaṃ ṣaḍvidham uddiṣṭaṃ sarvaṃ vidyād yathottaram / sarvaśākam ajāhyeyamabakajūṣama pairuṣam [?] // 2 // anyatraiva sumadhyasthakālaśākapunarnavā [?] // atha taṇḍulīyakaguṇāḥ // śīto rūkṣo laghuratitarāṃ pittaraktāpahantā svāduḥ pāke bhavati ca rase svādur evātihṛdyaḥ / hanti vyādhīn viṣamaviṣajān śleṣmavātaprakopaṃ sadyo mañjāmayavighaṭanas taṇḍulīyo 'tipathyaḥ // 3 // rase vipāke madhuro 'tiśīto rūkṣas tuṣāraḥ kaphanāśanaś ca / sadāhapittaṃ rudhiraṃ viṣaṃ ca viśeṣato hanti ca taṇḍulīyaḥ // atha vāstukacillīśākaṃ // vāstuko 'gnikaro rase ca madhuraḥ pittāpahaś cākṣuṣaḥ snigdho vātavināśanaḥ kṛmiharaḥ kuṣṭhādidoṣāpahaḥ / [va] carcomūtraviśodhanaḥ pramathanaḥ śleṣmāmayānāṃ tathā śākānām api yo [co]ttamo laghutaraḥ pathyaḥ sadā prāṇīnām // 5 // vāstukeṣu ca sarveṣu śasyate kaṭhavāstukaḥ / cillir vāstukavajñeyā tato nyūnā ca kiṃcana // 6 // sakṣāraḥ krimijit tridoṣaśamanaḥ saṃdīpanaḥ pācanaḥ cākṣuṣyo madhuraḥ saro rucikaro viṣṭambhiśūlāpahaḥ / varcomūtraviśodhanaḥ svarakaraḥ snigdho vipāke kaṭuḥ vāstukaḥ sakalāmayapraśamanī cillī tathaivottamā // 7 // cillitākavalā (bhā-) // atha śigruśākaṃ // kaphasya vātasya śamaṃ karoti uṣṇaṃ ca pittaṃ kurute 'gnidīptim / hṛdyaṃ krimighnaṃ ca surocakaṃ ca ādhmānaviḍbandhavināśanaṃ ca // 8 // [śigruśākaṃ] atha rājakā // rājikā kaphasamīraṇahantrī rocanāgnijananī ca vihṛdyā / kaṃva hṛdyam iva [kaṇṭharukkrimivi]nāśanakartrī uṣṇavīryam upahanti ca śūlam // 9 // madgarīyā [bhā-] // atha śatapuṣpā // śatapuṣpāmavātaghnī śūlagulmodarāpahā / dīpanī ca viśeṣeṇa kiṃcit pittaprakopinī // 10 // atha kustumbarī // sugandhir vātapittaghnī laghvī rucyā jvare hitā / vyañjanālaṅkṛtiḥ śītā sārdrā kustumbarī smṛtā // 11 // atha rājavallī // balyā vṛṣyā ca kaṇṭhyā kaphapavanaharā syāt tridoṣe praśastā laghvī mūtrātighātapraśamanavamanī syāt tathā kṛcchrahantrī / pittodreke ca rakte viṣamaviṣaharī dīpanī śākaśreṣṭhā [varyā] patrāṇāṃ rājavallī phalamarulasalānāpravṛddhiṃ [?] karoti // 12 // atha kusumbhī // dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ / viṇmūtradoṣāpaharaṃ malaghnaṃ kausumbhaśākaṃ pravaraṃ vadanti // 13 // atha sārṣapam // atyuṣṇavīrya kurute 'gnidīptiṃ raktaṃ sapittaṃ tv atha kaṇṭharogam / acākṣuṣaṃ śukrakaraṃ vidāhi na sārṣapaṃ śākam idaṃ hi pathyam // 14 // atha vārtākam // // sadāśivam (?) // sakṣāraṃ kaphapitta (vāta) hāri malakṛdvahnes tu saṃdīpanaṃ tiktoṣṇaṃ madhuraṃ tathā kaṭurasaṃ tv īṣac ca pittapradam / hṛdyaṃ vātavikiṃ na madyapathyam api tat dravye va sarve punaḥ (?) (hṛdyaṃ rucyam apittalaṃ kapham aruñjitsarvaśākottamaṃ) vārtākaṃ paripūrṇajātasarasaṃ bālaṃ na pakvaṃ hitam // 15 /// vārtākaṃ kaphavātaghnaṃ kiṃcit pittaprakopanam / sarasaṃ mūtralaṃ proktaṃ balakṛdbālam eva tat // 16 // lavaṇamaricacūrṇenādṛtaṃ rāmaṭhāḍhyaṃ dahanavadanapakvaṃ jambukāntaṃ nitāntam / harati pavanamādyaṃ śleṣmahantṛ prasiddhaṃ jaṭharabharaṇayojyaṃ cāru bhojyaṃ bharītam // 17 // vṛntāka bharita atha biṃbīphalam // bimbīphalaṃ svādu śītaṃ stambhena lepa(kha)naṃ guru / pittāsradāhaśophaghnaṃ vātādhmānavibandhakṛt // 18 // bimbīphalam // atha pharkoṭīphalam // tiktaṃ sutīvraṃ madhuraṃ tathāmlaṃ vātāpahaṃ pittavināśanaṃ ca / śleṣmākaraṃ cetanapātanaṃ (dīpanapācanaṃ) ca koṭībhavaṃ cāgnikaraṃ narāṇām // 19 // karkoṭikāphalaṃ gulmaśūlapittakaphāpaham / tridoṣamehakuṣṭhaghnam īṣanmadhuratiktakam // 20 // kāsaśvāsajvaraṃ hanti mārutaghnaṃ paraṃ laghu // kaṃkoḍā bhā- // atha mūlakaguṇāḥ // kiṃcit kṣāraṃ satiktaṃ kaṭukarasayutaṃ mūtralaṃ doṣahāri śreṣṭhaṃ gulmakṣaye ca prabalataramahāśvāsakāsāmayeṣu / kaṇṭhyaṃ śreṣṭhaṃ svarāṇām apaharati rujaṃ netrarogāpahāri syād evaṃ bālamūlaṃ mahad api ca hitaṃ snigdhapākaṃ (pakvaṃ) samīre // 21 // // mūlā bhā- // atha sūraṇaḥ // rucyo dīpanapācanaḥ krimiharo mandānaloddīpano hṛdyaḥ śleṣmakaro laghur balakaro durnāmanirnāśanaḥ / akṣāṇām api pāṭavaṃ prakurute saśvāsakāsāpahaś cākṣuṣyo 'pi ca (sū) s taraṇaḥ smṛtikaro hṛtpārśvaśūlāpahaḥ // sūraṇaḥ // atha bhūkandaḥ piṇḍāluś ca // bhūkandas tv ativātalo balakaraḥ śleṣmāṇam atyarthakṛt viṣṭambhī gurumedaso 'pi viṣamo vātāmayān kārakaḥ / mehaṃ kuṣṭharujaṃ karoti satataṃ tad vātaraktaṃ haret piṇḍāluḥ kṛmikoṣṭhakṛcchram apahṛt pittāmayadhvaṃsakaḥ (yottejanaḥ) // piṃḍāluḥ // athārdrakaṃ // ārdraṃ dīpanapācanaṃ rucikaraṃ vṛṣyaṃ kaduṣṇaṃ varaṃ sarvaṃ medakaraṃ kaphāmayaharaṃ śophāpahaṃ śūlajit / jihvākaṇṭhaviśodhanaṃ salavaṇaṃ pathyaṃ sadā bhojane nimbūtoyavimarditaṃ kaphaharaṃ saṃdīpanaṃ sāraṇam // 24 // nimbusāmudrasaṃyuktam ārdrakaṃ tv asrapittanut / dīyanīyaṃ rucikaraṃ hṛdyaṃ doṣatrayāpaham // 25 // // ārdrakam // atha kumudotpalapadmakandaguṇāḥ // kumudotpalapadmānāṃ kandā mārutakopanāḥ / kaṣāyāḥ pittaśamanāḥ vipāke madhurā himāḥ // 26 // hṛdyāḥ kaphaharāḥ kandāḥ kaṭukāḥ pittakopanāḥ / mehakuṣṭhakṛmiharā vṛṣyā balyā rasāyanāḥ // 27 // kumudotpalapadmānāṃ kandā guṇakarā himāḥ / madhurāś ca kaṣāyāś ca pittāsṛgdāhaneritāḥ (nāśanāḥ) // 28 // padmakandaḥ // atha mṛṇālaguṇāḥ // śītalaṃ raktapittaghnaṃ dāhajvaraharaṃ param / mṛṇālanālaṃ vṛṣyaṃ ca tṛṣṇāchardivināśanam // 29 // kamalanālaḥ // atha śṛṅgāṭakaguṇāḥ // śṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt / nṛ (tri)do(ṣa) tāpatrayaśoṣahantā ruciprado mehanadāhahetuḥ // 30 // atha vārikaśerukaguṇāḥ // hanty asrapittamaruciṃ vamimohadāhaṃ tṛṣṇāmadaklamaharaṃ madhuraṃ ca śītam / kaṇṭhāsyaśoṣaśamanaṃ guru raktapitte kṣīṇe ca pathyamati vārikaśeri (ru)kaṃ syāt // 31 // atha varjanīyakandakīrtanaṃ // bālaṃ hy anārtavaṃ jīrṇaṃ viddhaṃ tu kṛmibhakṣitam / kandaṃ ca varjayet sarvaṃ yo vā samyaṅ na rohati // 32 // atha kaliṅgaguṇāḥ // sarvadoṣaharaṃ hṛdyaṃ pathyaṃ retovikāriṇām / dṛṣṭiśukrakṣayakaraṃ kaliṅgaṃ kaphavātajit // 33 // // kaliṅgaṃ // atha kūṣmāṇḍaguṇāḥ // vṛṣyaṃ varṇakaraṃ balopajananaṃ pittāpahaṃ vātajit* mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanam / viṇmūtraglapanaṃ (?) tṛṣārtiśamanaṃ kṣīṇāṅgapuṣṭipradaṃ kūṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ // 34 // mūtrāvarodhaśamano bahumūtrakārī kṛcchrāśmarīpraśamano vinihanti pittam / pathyaḥ saṃśoṇitasamūbala (saśoṇitasamulbaṇa) pitraroge tṛṣṇāpahaṃ triṣu śamana (samaṃ ta)m udāharanti // 35 // athorvārukaguṇāḥ // e (u) rvārukaṃ pittaharaṃ śuśītaṃ mūtrāmayaghnaṃ rucikārakaṃ ca / susvādu dāhopaśamaṃ praśastaṃ pitte ca roge kapharogavarjyam // 36 // vālukāni ca sarvāṇi durjarāṇi gūjaṇi (gurūṇi) ca / mandāgniṃ ca prakurvanti raktapittakarāṇi ca // 37 // vāluka bhā- // atha sindhaṇī // siṃdhaṇī vātaśamanī vṛṣyā madhuraśītalā / raktapitte ca dāhe ca pittārtīnāṃ praśasyate // 38 // sindhaṇī bhā- // atha cillīkākamācīprabhṛtīnāṃ guṇāḥ // ciplī (llī) vāstukavad hṛghnā (dyā) saṃgrāhī guruvātalā / kākamācī tridoṣaghnī cāṅgerī kaphavātahṛt // 39 // vātahṛd dīpanī paṃjī bhāraṃgī nālicāṣṭakau (?) / madhurau kaphapittaghnau kausumbhaṃ sarvarogahṛt // 40 // mūlakaṃ doṣakṛc cāmaṃ pakvaṃ vātakaphāpaham / rājikā pittalā vātakaphaghnas taṇḍulīyakaḥ // 41 // carṣābhūr vātapittaghnī siddhārthaḥ kaphavātahṛt / kṛmipittakaphadhvaṃsī dīpanaḥ kāsamardakaḥ // 42 // karkoṭakaṃ savārtākāṃ paṭolaṃ kāravellakam / aṣṭa (kuṣṭha) mehajvaraśvāsakāsamedaḥkaphāpaham // 43 // sarvadoṣaharaṃ jñeyaṃ kūṣmāṇḍaṃ bastiśodhanam / rājakośātakītumbīphalam atyugrapittahṛt // 44 // trapusaṃ vātalaṃ vātaśleṣmalaṃ pittanāśanam / kāliṅgaṃ tucchakaṃ vātapittahṛc ca kaśerukam // 45 // atha śākasaṃskārakadravyanirūpaṇam // śuṃbī (śuṇṭhī) marīcapippalyaḥ kaphavātaharā matāḥ / gulmaśūlavibandhaghno hiṅgur vātakaphāpahaḥ // 45 // pacānī (yavānī) dhānyakaṃ jīvaṃ (bījaṃ) vātapittakaphāpaham / sauvarcanaṃ (laṃ) vibandhaghnaṃ saindhavaṃ ca tridoṣahṛt // 47 // etais tu saṃsrutaṃ pakvaṃ bhṛṣṭaṃ vyañjanasaurabham / peyādikaṃ ca kampādīn sarvadoṣān vyapohati // 48 // // ity āyurvedamahodadhau suṣeṇakṛte phalaśākavargaḥ // // athedānīṃ śikhariṇī kathyate // ardhāḍhakaṃ suciraparyuṣitasya dadhnaḥ khaṇḍasya ṣoḍaśa palāni śaśiprabhasya / sarpiḥ palaṃ madhu palaṃ maricaṃ dvikarṣaṃ śuṇṭhyāḥ palārdham api cārdhapalaṃ caturṇām (caturjātakasya) // ślakṣṇe paṭe lalanayā mṛdupāṇighṛṣṭā karpūracūrṇasurabhīkṛtacārusaṃsthā / eṣā vṛkodarakṛtā mu (su)rasā rasālā cāsvāditā bhagavatā madhusūdanena // 2 // triṃśatpalāni dadhnaś ca tv agelārdhapalaṃ tathā / madhvājyasya palārdhaṃ ca (rdhārdhaṃ) marīcānāṃ (cailā) palārdhakam // 3 // palāny aṣṭau ca khaṇḍasya paṭe śuddhe 'vadhāra (gāla)yet / karpūravāsite bhāṇḍe chāyāyāṃ sthāpayed idam // 4 // eṣā śikhariṇīty uktā pradīptā balavardhanī / āyuḥpravardhanī caiva sarvarogapramardanī // 5 // (nāśa) sāna śyet tṛḍrujāsthaulyaṃ narāṇāṃ sarvadā hitā / // dvitīyā śikhariṇī // kapitthamātuluṅgailāsārivārdhaka (?) bījakaiḥ / śarkarāśuṇṭhisāmudramudgacūrṇaiḥ susaṃyutaiḥ // sadā pathyā niyuñjayāc ca (ddhādhva) kṣīṇe dehe ca puṣṭidā // 7 // sujātaṃ dadhni bhedaṃ ca (nikṣiptaṃ) vastre baddhvā supīḍitam / nānāpuṣpaphalārambhaṃ kuryād dadhni manoharam // 8 // sūktaṃ dadhirasaṃ śreṣṭhaṃ tad dhṛtaṃ śodhite paṭe / lavaṇena samaṃ yuktyā śikhariṇyamṛtopamā // 9 // rasālā sarvadoṣaghnī raktapittanibarhaṇī / // anyā śikhariṇī // sanmātuliṅgasya dalaṃ tv agelāṃ saraṃgapippalyī sasamaṃ (?) sitayā sametam // vyoṣāc ca gadyāṇayugaprayuktaṃ syād vārtakaṃ (?) dṛṣṭisamaṃ sitavastrabaddham // 10 // karpūravāsāc ca tathaiva paścād yuktyā ca saṃmardma kṛtā rasālā / eṣā kṛtā śikhariṇī surasā rasālā suṣeṇadevena rathāśvahetoḥ // 11 // āsvāditā śikhariṇī parameśvareṇa doṣāṃś ca sarvān vinihanti vogrān / pittāsraraktā (sṛgutthā)n api hanti sarvān bhojyāni sarvāṇy api jārayanti // 12 // // amṛtaprāśaśikhariṇī // nāraṅgaṃ dāḍimaṃ syāt palamadhukayutaṃ mātuluṅgasya toyaṃ drākṣātoyaṃ samāṃśaṃ guḍadadhisahitaṃ śarkarājājimiśram / (śreṣṭhā pāneṣu vṛṣyā sita) śreṣṭho pāde ca vṛṣyāt sama ricayutā saindhavair vāpitaṃ tan niṣpīḍya sarvam etat kuru (racaya) śikhariṇāṃ rājayogyā yatas tāḥ // 13 // anyac ca / mātuluṅgasitājājīmarīcārdrakanāgaraiḥ / karpūrasahitair yuktyā dadhiparyuṣitāḥ samāḥ // 14 // rasaṃ yogeṣu sarveṣu badarasya samasya ca / nāgaraṃ rasasaṃmiśraṃ rasālaiṣāmṛtopamā // 15 // acche paṭe ca saṃghṛṣṭā raktapittanibarhiṇī // // candrāmṛtasrāviṇī nāma śikhariṇī // mātuliṅgakapitthāmlatittiḍīkāmladāḍimaiḥ / śarkarāsahitair yuktaṃ dadhipiṣṭaṃ śucau paṭe // 16 // yojitaṃ maricājājīcāturjātakabhūs tṛṇaiḥ / bhuktā cārdrakasaṃyuktā rasālāmṛtasaṃbhavā // 17 // sarvarogapraśamanī dāhapittanibarhaṇī / raktodrekaharī pathyā sarvavātānulomanī // 18 // eṣā śikhariṇī proktā suṣeṇena vinirmitā / // anyac ca // agryā dadhiguḍājājīnāgarārdrakayojitā // 19 // sucaturjātaghṛṣṭā ca rasālaiṣāmṛtopamā / sarvakṛcchrapraśamanī sarvātīsāranāśanī // 20 // pittodrekaharī pathyā pittātīsāranāśanī / suṣeṇadevena kṛtā rasālā hy amṛtopamā // 21 // // iti suṣeṇakṛte śikhariṇīvargaḥ // atha vyañjanavargaḥ // hiḍgūṣaṇājājimahauṣadhāni cūrṇīkṛtāni triguṇaṃ kramāc ca / sadīpyakaṃ sūraṇapūṣa (?) māṃsarasaprayogeṣu ca nityam iṣṭam // 1 // yavānijīrake tulye tayor dviguṇasūraṇam / īṣatyuṣa (?) samāyuktaṃ tato vyañjanasaurabham // 2 // sarvarogaharaṃ pathyaṃ vātadurnāmanāśanam / śuṇṭhīmarīcapippalyaḥ samaṃ nāgavicūrṇitāḥ // 3 // cavyacitrakakāpitthasārayuktaṃ susaṃskṛtam / saindhavena mamopetaṃ takrapītaṃ ca yatra cit // 4 // etad vai vyañjanaṃ śreṣṭhaṃ sarvavātanivāraṇam / mahāgulmapraśamanaṃ suṣeṇena kṛtaṃ nṛṇām // 5 // sarvavātāmaye śastaṃ nṛṇāṃ bheṣajam uttamam / // anyac ca // marīcaṃ dīpyakaṃ śuṇṭhī cavyaṃ citrakam eva ca // 6 // pippalīpippalīmūladhānyākājājisaindhavam / jīrakaṃ dāḍimaṃ pathyā cāmalaṃ hṛdyagandhakam // 7 // etat kalpasamaṃ miśraṃ paktvā takre sapiṇḍake / vātaśleṣmaharā hṛdyā paramā rucivardhinī // 8 // āmātīsāraśūlaghnī vātagulmanikṛntanī / kāsaśvāsaharā cogrā mandā medāyinī (?) parā / uktā caiva sadā pathyā sottamā kaṭhinā smṛtā // 10 // kvathikā (bhā-) // maricajaraṇaśuṇṭhīṃ pippalīmūlacavyaṃ dahanarucakadhānyaṃ pippalī saindhavaṃ ca / atrapakapitthasāraṃ dāḍimikāji (?) hiṃgur yuvatikarasupakvaṃ āmalakyaṃ sutakram // 11 // harati pavanamādyaṃ śleṣmadāhaṃ sakṛcchraṃ arucijaṭharaśūlaṃ cāmavātātisāram / viditasakalavedyo vaidyarājaḥ suṣeṇoḥ viracayati kapitthavyañjanaṃ rājagopyam // 12 // // anyac ca // trikaṭukam ajamodā saindhavaṃ jīrake dve karamathitakapitthaṃ citrakaṃ pippalī ca / samadhṛtakṛtacūrṇe tatra saṃyojitavyaṃ kvathitam iha samānaṃ yojitaṃ rāmaṭhena // 13 // kṛtalavaṇasudhānyaṃ mātuluṅgasya sāraṃ kaphapavanavikāre sarvadā vyañjanaṃ syāt / vāte 'gnimāndye 'pi ca śūlamāndye mūrchāṃ nigṛhṇāti cirapravṛddhām // suṣeṇadevena kṛtā rasālā susaurabhā rogaharāpi pathyā // 14 // // iti śrīsuṣeṇakṛte vyañjanavargaḥ // // idānīṃ māṃsaguṇāḥ kathyante // māṃsaṃ svādumatāṃ varaṃ subalakṛt snehādhikaṃ dehino nityaṃ dhātuṣu sāmyakṛc ca kathitaṃ tad varṇakṛd bṛṃhaṇam // bhuktaṃ tṛptikaraṃ ca kāmakaraṇaṃ vātādidoṣān haret tasmād āṅgikadoṣaśāntikṛtaye bhuñjīta māṃsaṃ sadā // 1 // atha lāvamāṃsaguṇāḥ // lāvā himasvādukaṣāyayuktā vṛṣyāgnikṛt snigdhalaṭī (?) prahṛdyāḥ / saṃgrāhikā vai kaṭupācitāś ca te saṃnipāteṣu hitāḥ samastāḥ // 2 // // lāvarū (bhā-) // atha kṛṣṇatittiriguṇāḥ // īṣadgurūṣṇo madhuro 'tivṛṣyo medhāgnisaṃvardhanakārakaś ca / balyo vihanyāt sa kaphajvarāṃś ca vātāmayādyān śititittiriś ca // 3 // // kṛṣṇatittira (bhā-) // atha gauratittiriḥ // gauras tittiriko 'gnikṛt kaphaharo rūkṣo 'tipittāpahaḥ śleṣmāṇaṃ vinihanti caiva balavān raktaṃ ca pittaṃ jayet / atha kāpiñjalaḥ // so 'sṛkpittaharo 'tiśītalalaghur balyo 'tivṛṣyaḥ sadā vāte syān mṛdukuṣṭhahṛt kṛmiharo mehāmayadhvaṃsanaḥ / kṣīṇe retasi medasāgnijananaḥ kāpiñjalaḥ śasyate vātāsṛgvilayaṃ karoti tarasā pittāmayadhvaṃsakaḥ // 4 // atha vārtakaguṇāḥ // pāṇḍupramehapiḍikākṛmisaṃbhaveṣu rogeṣu vātabahuleṣu ca śasyate ca / vātāsrapittakaphajān vinihanti kīlān gulmāgnimāndyam aruciṃ laghu vārtakaṃ ca // 5 // atha krakaropacakrikāguṇāḥ // laghuś ca vṛṣyā ca balopabṛṃhaṇī hṛdyā tathā krakarorucikriyā (sakrakaropacakrikā) // atha mayūramāṃsaguṇāḥ // kāṣāyaṃ kaṭukātivṛṣyajananaṃ susvādu kepyaṃ (kaṇṭhyaṃ) tathā sakṣāraṃ rucikārakaṃ viṣaharaṃ mandānaladhvaṃsakam / (svaryaṃ) śvarye medhyam atīva hṛṣṭijananaṃ śrotrendriye dārḍhyakṛt snigdhoṣṇānilahāsrapittaśamanaṃ māyūramāṃsaṃ sadā // 7 // hemantakāle śiśire vasante sevyaṃ hi māyuram uśanti māṃsam / atha kukkuṭamāṃsaguṇāḥ // uṣṇaḥ svādutaro balasvarakaro vṛṣyaḥ sadā bṛṃhaṇaḥ pāke snigdhataro mahānilaharo medaḥkaphālasyakṛt / āyuṣyaṃ kurute kṣayeṣu viṣame mehe vamau śasyate proktaḥ kukkuṭako hi doṣaśamanaḥ sarvāmayadhvaṃsakaḥ // 9 // atha kapotādiguṇāḥ // kapotapārāvatabhṛṅgarājā jaṭī kuliṅgaṃ gṛhajaṃ pikaś ca / bhedāśiḍiṃḍīśukasārivālūkākhañjarīṭā haritāḥ praśastāḥ // 10 // kaṣāyā mārutā rūkṣāḥ phalāhārā marucarāḥ / pittaśleṣmaharāḥ pittā (proktā) baddhamūtrālpavarcasaḥ // 11 // sadā doṣakaras teṣāṃ bhedāśī maladūṣakaḥ / kāṣāyā lavaṇā himāḥ kaphakarā vṛṣyāḥ sadā durjarā viṣṭambhaṃ janayanti mūtrabahulaṃ pittāsyadāhān kila / āmādhmānakarās tridoṣajananā mohāsyavairasyakāḥ kṛcchrāgner balakārakāḥ śramaharāḥ daurgandhyadāḥ sleṣmalāḥ // 12 // ete prāvṛṣi sevitāḥ pratidinaṃ doṣavrajaghnāḥ khalu / ākāśagāminaḥ sarve balyā vṛṣyāḥ sudurjarāḥ // 13 // kauliṅgaguṇāḥ // kauliṅgo madhuro 'tivṛṣyakaphakṛcchukrāśmarīchedanaḥ pittāsrātiharo 'tiśukrajananaḥ snigdhāsyamādhuryakṛt / balyo mārutanāśanaḥ kṛmiharo vāryaś ca netrāmaye durnāmapraśamī viśeṣapavanadhvaṃsī sadā durjaraḥ // 14 // grāmyāṇāṃ guṇāḥ // grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ / madhurā rasapākābhyāṃ dīpanā balavardhanāḥ // 15 // kapotaguṇāḥ // kāpotaḥ syād gururatihimaḥ snigdhamandaḥ prakopī śleṣmā pitte praṇayavijarā jarjarā caṃ cadanāt [?] / retaḥkṣīṇe śramaharavaraḥ kṛcchramūtre nidāghe mohe yojyaḥ sa bhavati nṛṇāṃ kāyakārī balāya // 16 // atha jāṅgalamāsaguṇāḥ // jāṅgalaṃ vastidoṣaghnaṃ guru pīnasanāśanam / laghupākaṃ na śītaṃ ca nātisnigdhamadāhi ca // 17 // athājāvimāṃsaguṇāḥ // [nātiśītaṃ guru snigdhaṃ māṃsamājamadoṣalam] śarīradhātusāmānyād anabhiṣyandi bṛṃhaṇam / bṛṃhaṇaṃ māṃsasaurabhraṃ pittaśleṣmāvahaṃ guru // 18 // athaiṇamāṃsaguṇāḥ // aiṇaṃ māṃsaṃ ca hṛdyaṃ balakaram api tat pittaraktaṃ nihanti pāṇḍukṣīṇe sadāhe kaphapavanarujo nāśayaty āśu kīlān / plīhānāhau vibandhaṃ jvaraharaṇaparaṃ medaso 'ntaṃ karoti retaḥkṣīṇeṣu yojyaṃ rucikaraṇalaghu śvāsakāsaṃ chinatti // 19 // medaḥ pucchodbhavaṃ syāt kaphapavanaharaṃ kāntidaṃ puṣṭidaṃ syāt vātāsṛk pittakṛt syān madaharaviṣahṛc chvāsakāsaṃ chinatti / atha śaśakamāṃsaguṇāḥ (balyaṃ vi) balābhiṣyandi tat syāt jvaraharaṇaparaṃ kṣīṇaretaḥpradhānaṃ śastaṃ vātāmayānāṃ śaśakajapiśitaṃ hanti kuṣṭhāmayāṃś ca // 20 // athauṣṭrādimāṃsaguṇāḥ // auṣṭraṃ salavaṇaṃ māṃsaṃ māṃsam ekaśaphodbhavam / alpābhiṣyandi vargo 'yaṃ jāṅgalaḥ samudāhṛtaḥ // 21 // duleḥ (?) jalapātanilayādūrapānīyagocarāḥ / ye mṛgāś ca vihaṅgāś ca mahābhiṣyandanā matāḥ // 22 // atha vanacāriṇāṃ guṇāḥ // mādhuryād guruvo 'tirūkṣadahanāḥ śoṣe madotthe viṣe śreṣṭhā mūtrapurīṣalā balakarāḥ kāsārśanāśapradāḥ / vātaṃ pittarujo haranti satataṃ snigdhāś ca kārśyāpahāḥ sarve te vanacāriṇaḥ kaphaharā mehe hitāḥ sarvadā // 23 // atha māṃsānāṃ gauravalāghavavicāraḥ // nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ / saras taḍāgajānāṃ tu viśeṣāt sāraso laghuḥ // 24 // adūragocarā yasmāt tasmād utsoda pādalāḥ (?) / kiṃcin muktāḥ śirodeśe atyarthaṃ guravas tu te // 25 // adhastād guravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ / urovicāraṇās teṣāṃ pūrvam aṅgaṃ laghu smṛtam // 26 // śiraḥ skandhaḥ kaṭiḥ pṛṣṭhaṃ sakthinī cāma āśayaḥ / guru pūrvaṃ vijānīyād vātas tupathāttaram (laghavas tu yathottaraṃ) // 27 // sarvaś ca prāṇināṃ dehe madhyo gurur udāhṛtaḥ / pūrvabhāgo guruḥ puṃsām adhobhāgas tu yoṣitām // 28 // urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam / pakṣyokṣye pāśyamāhṛṣṭo (?) madhyabhāgas tu pakṣiṇām // 29 // atīva māṃsaṃ rūkṣaṃ ca vihaṅgānāṃ palāśinām / bṛṃhaṇaṃ māṃsam atyarthaṃ khagānāṃ piśitāśinām // 30 // matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām / jāṅgalānūpagā grāmyāḥ kravyādaikaśaphās tathā // 31 // prasahā bilavāsāś ca yathāsaṃghātasaṃśitāḥ (?) / pratudā viṣkirāś caiva laghavaḥ syur yathottaram // 32 // atha vārāhamāṃsaguṇāḥ // durnāmāniladoṣahaṃ kṛmiharaṃ vārāhamāṃsaṃ sadā snigdhaṃ svedanavṛṣyaśītabalakṛd hṛdrogasaṃvardhakam / kāsaśvāsaharaṃ pramehaśamanaṃ hikkāniladhvaṃsakaṃ cākṣuṣya tu vidāhi ca bhramaharaṃ vārāhamāṃsaṃ sadā // 33 // atha śaṅkhakūrmādiguṇāḥ // śaṅkhakūrmādayaḥ svādurasapākā marutpradāḥ / snigdhāḥ śītā hitāḥ pitte varcaḥśleṣmavivardhanāḥ // 34 // kṛṣṇakarkaṭakas teṣāṃ balyaḥ ko (so)ṣṇo 'nilāpahaḥ / śuklaḥ sandhānakṛtsṛṣṭaviṇmūtro 'nilapittahā // 35 // atha matsyaguṇāḥ // nādeyā madhurā matsyā guravo māndyatāpahāḥ / raktapittakarāḥ soṣṇā vṛṣyāḥ snigdhālpavarcasaḥ // 36 // kaṣāyānurasas teṣāṃ śiṣyaḥ (śreṣṭhaḥ) śaivālabhojanaḥ / rohito mārutaharo nātyarthaṃ pittakopanaḥ // 37 // matsyā dvedhā dudvapannedvambu (?) jātās tasmāt pūrve pañcadhā kalpanīyāḥ // nadyāḥ kaupāḥ sārasā vaidyutotthās tāḍāgotthāḥ sāgarotthās tathā syuḥ // 38 // atha ṛtubhedena matsyaviśeṣāṇāṃ hitatvam // ṛtuḥ prabhai (ṛtau madhau) nirjhariṣu prajātā matsyā hitā grīṣmaṛtau ca caudyāḥ / taḍāgajāḥ prāvṛṣi sarva eva snigdhā baliṣṭāś ca sṛjanti doṣān // 39 // śarady ṛtau nirjari (rjhara ?) jāś ca kūpajā hitā hi matsyāḥ śiśire 'bdhijātāḥ // (śiśire sārasā matsyā vasante hṛdasaṃbhavāḥ / grīṣme tu cauṇḍyajā matsyāḥ prāvṛṭkāle taḍāgajāḥ // 40 // śaradi nairjharā matsyāḥ hemante kūpasaṃbhavāḥ) ṣaṭkulo nadikāvarto grahī laghutaraḥ smṛtaḥ (?) / atha sthānānusāreṇa matsyānāṃ guṇāḥ // saras taḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ // 41 // kauṣyā vṛṣyā vātahṛcchleṣmalāś ca gulmāṣṭhīlānāhakuṣṭhapradāḥ syuḥ / tāḍāgamatsyo gurubṛhaṇīyaḥ tathā ca śīto vṛṣado 'timūtraḥ / tāḍāgavannirjharajāś ca medhyā cattū (?) sthirāyuṣyabalapradāś ca // 43 // mama tadaśru (mahāsarassu) balinaḥ svalpāmbhas svabalā matāḥ / sāmudro gurur uṣṇarūkṣamadhuraḥ śleṣmalo vātahā syāt (śleṣmāghiko vātahā) sa snehābhivivardhano ba(la)karo viṣṭambhakādhmānakṛt / pittodrekakaphātyayeṣu vihito medhyo 'tihṛdyaḥ sadā viṣṭambhaṃ janayec ca śītapavanavyāpādam atyagrataḥ // 44 // tridoṣaśamano hṛdyaḥ pittaghnaḥ pavanāpahaḥ / sāmudro rohitaḥ śastaḥ sarvarogeṣu dīpanaḥ // 45 // sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ / uṣṇā vātaharā vṛṣyā varcasyā śleṣmavardhanāḥ // 46 // balāvahā viśeṣeṇa māṃsāśitrā (tvāt) t samudrajāḥ / sāmudrajebhyo nādeyāḥ syur laghutvād guṇottarāḥ // 47 // tato 'py atyanalatvāc ca caudyakaupyau guṇottarau / snigdhatvāt svādupākatvāt tato vāpyā guṇādhikāḥ // 48 // atha krakarādīnāṃ guṇāḥ // viṣṭambhādhmānamehaghnaḥ krakaraḥ kaphavātahṛt / medaḥśleṣmānilaharo hidhmādhmānavikārahā // 49 // pravaro rohito matsyaḥ pittaghnaḥ pavanāpahaḥ / bṛṃhaṇo vātaśamano vātaghno dīpano laghuḥ // 50 / matsyānāṃ ca guruḥ śreṣṭho dīpano vātanāśanaḥ / rucipradaḥ śukrakara āśmarīdoṣanāśanaḥ // 51 // gurumatsyaḥ // śṛṅgī vātavināśano rucikaro vṛṣyaḥ kaphaghno mataḥ kaṇṭāko viśado vṛṣānalakaro vāte kaphe pūjitaḥ / pāṭhīno balavṛṣyaśukrajananaḥ śleṣmākaro nityaśaḥ tasmād rohitako hito balakaro vātātmakaḥ śleṣmalaḥ // 52 // // iti mātsyāḥ // // ity āyurvedamahodadhau suṣeṇakṛte māṃsavargaḥ // // idānīṃ vyāyāmodvartanābhyaṅgavidhiguṇāḥ kathyante // śrīnārāyaṇatailacampakajapātailena cānyena vā kāryaṃ mardanakovidaiḥ kṣitibhujāṃ mallaiḥ sadā mardanam / cāturjātalavaṅgakuṅkumaniśāmustāsumāṃsībhavaiś cūrṇo (rṇaiḥ) bhṛṣṭamasūramudgasahitair udvartanaṃ kārayet // 1 // vātaghnauṣadhasiddhena tailenābhyajya mardayet / na rūkṣamardanaṃ kuryāt tad dhi vātaprakopaṇam // 2 // adhigatasukhanidraḥ suprasannendriyātmā sulaghujaṭharavṛttir bhuktayaṅktiṃ dadhānaḥ / śramabharaparikhinnaḥ snehasaṃmarditāṅgaḥ savanagurum upeyād bhūpātir mardanāya (?) // 3 // abhyaṅgaḥ śramavātahā balakaraḥ kāyasya dārḍhyāvahaḥ syād udvartanam aṅgakāntikaraṇaṃ medaḥkaphālasyajit / āyuṣyaṃ hṛdayaprasādi vapuṣaḥ kaṇḍūklamacchardikṛt (chedakṛt) snānād eva yathartu sevitam idaṃ śītair aśītair jalaiḥ // 4 // atha vyāyāmaguṇāḥ // sāmarthyaṃ sakalakriyāsu laghutām aṅgeṣu dīptiṃ parāṃ agneḥ pāṭavam indriyeṣu laghutāṃ chedaṃ paraṃ medasaḥ / utsāhaṃ manasaḥ śarīradṛḍhatāṃ śāntiṃ balād vyāpadāṃ cyāyāmaḥ śiśire vasantasamaye kuryād dhime sevitaḥ // 5 // atha vyāyāmavarjyoḥ // vātāmayaḥ pittarujānvitāś ca bālo 'tivṛddho 'pi kṛśo 'tijīrṇaḥ (py arjārṇī) / mandānalaḥ snigdharasānnavarjī vyāmāmakāleṣu vivarjanīyāḥ // 6 // sthālyāṃ yathānāvaraṇīkṛtāyāṃ asaṃhitāyāṃ na ca sādhupākaḥ / anāptanidrasya tathā narendrāḥ vyāyāmahīnasya na cānupākaḥ // 7 // atha pādamardanaguṇāḥ // vātavyādhiharaṃ kaphapraśamanaṃ kāntiprasādāvahaṃ tvagvaivarṇyavināśanaṃ rucikaraṃ sarvāṅgadārḍhyapradam / agner dīptikaraṃ balopajananaṃ prasvedamedo 'pahaṃ padbhayāṃ mardanam ādiśanti munayaḥ śreṣṭhaṃ sadā prāṇinām // 8 // atha pādamardanavarjyāḥ // sukumārasya mandāgneḥ kiṃcit kṣīṇabalasya ca / pittalasyāpi no kāryaṃ kadācit pādamardananam // 9 // vyāyāmasvinnagātrasya padbhayāṃ mardanitasya ca / vyādhayo nopasarpanti vainateyam ivoragāḥ // 10 // suvarṇavarṇaṃ kurute śarīraṃ dṛḍhatvam aṅge ca dadāti sadyaḥ / sarvakriyālāghavam ātanoti saṃmardanaṃ mallavaraiḥ kṛtaṃ yat // 11 // vātavyādhiṃ jayati kurute .......... / sarvapate mama caiṣa sagras tasyā sa eva samayaḥ kṣudhito padaiva // 12 // yaḥ kṣaudhyalobhyabhāvena kuryād āha ca bhojanam / suptavyālāṃ nilāvyādhīn dhyādīn so 'nyathā yaḥ prabodhatet // 13 // yaḥ kokavanyamadgākāmi sa naktaṃ bhoktum arhati / saṃbhoktā vāsareyaś ca rātraur etāś cakoravat (?) // 14 // atha bhojananiyamāḥ // hṛnnābhipadmasaṃkocaś caṇḍarocer apāyataḥ / ato naktaṃ na bhoktavyaṃ vaidyavidyāvidāṃ varaiḥ // 15 // devārcāṃ bhojanaṃ nidrām ākāśe na prakalpayet / nāndhakāre ca sandhyāyāṃ nāvitāne niketane // 16 // bhuktau svāde malotsarge yaḥ saṃbādhāsamākulaḥ / niḥśaṅkatvātyayāt tasya kokanasyūrmadāpamāḥ (?) // vivarṇāsvinnaviklinnavigandhivirasasthiti / atijīrṇam asātmyaṃ ca nādyād annaṃ ca vāritam // 18 // bhuktvā varjyāni // kā (bhā) sakāpotapāyasayānavāhabahupayaḥ (hūdakam) / bhojanānantaraṃ sevyaṃ na jātu hitam icchatā // 19 // bhojanavidhiḥ // hitaṃ parimitaṃ pakvaṃ netranāsārasapriyam / parīkṣitaṃ ca bhuñjīta na drutaṃ na vilambitam // 20 // atyaśanamadhyaśanaṃ śamanamaśataṃ (samaśanaviṣam āśanaṃ) ca saṃtyājyam / kuryād yac choktaśamanaṃ balajīvitapeśalaṃ kramaśaḥ (?) // 21 // bhojanakramaḥ // ādau svādu snigdhaṃ tanmadhye lavalamalāpū (lavaṇam amlam u)pabhojyam / rūkṣaṃ dravaṃ ca paścān na ca bhukte bhakṣayet kvacit kiṃcit // 22 // agneś cāturvidhyam // madhus tikto (mandas tīkṣṇo) viṣamaḥ samaś ca vahniś caturvidhaḥ puṃsām / laghu mande gurus tiktaṃ (tīkṣṇe) tvad yād viṣame samaṃ same 'py adyāt // 23 // atha bhojanasaṅkhayāprastāvaḥ // jīryaty annaṃ sukhaṃ bhuktam ekavāraṃ yad ṛcchayā / dvikālam api bhuñjīta samāgnis tv ardhamātrayā // 24 // kaṭhinaṃ durjaraṃ yac ca yad vidāhakāṃ bhavet / tat sarvaṃ niśi varjyaṃ syād dravaṃ laghu ca śīlayet // 25 // atha viṣadūṣitānnaparīkṣā // dhvāṅkṣaḥ svarān vikurute 'tra pikāṃtyakaś ca (?) babhruḥ śikhaṇḍitanayaḥ prabhavet prahṛṣṭaḥ / krauñcaḥ pramodati virauti ca tāmracūḍaḥ chardiṃ śukaḥ pratanute dahate kapiś ca // 26 // raktaśvete cakorasya locane viṣadarśanāt / gatiś ca lakṣi (skhalati) haṃsasya līyante cātra makṣikāḥ // 27 // yathā lavaṇasaṃparkāt sphuṭasphuṭati pāvakaḥ / keṣu (viṣa) duṣṭānnasaṃparkas tathā ca supratīyate // 28 // mayā suṣeṇa kṛtaṃ hitāya prāṇaṃ prasādaṃ tanayec ca (?) śīghram // ity āyurvedamahodadhau suṣeṇakṛte bhojanavidhivargaḥ // atha tāmbūlaguṇāḥ kathyante // karpūrakaṅkolalavaṅgapūgājātīphalair nāgarakhaṇḍaparṇaiḥ / sudhāśmacūrṇaṃ khadirasya sāraṃ kastūrikācandanacūrṇamiśram // 1 // tāmbūlam etat pravaraṃ vadanti saubhāgyadaṃ kāntisukhapradaṃ ca / ārogyamedhāsmṛtibuddhivṛddhiṃ karoti vahner api dīpanaṃ ca // 2 // anaṅgasaṃdīpanabhāvamadhye pradhānam etat samudāharanti / ato hi sarvaṃ(rve) sukhino manuṣyā aharniśaṃ prītikaraṃ bhajante // 3 // tāmbūlapatrāṇi haranti vātaṃ pūgīphalaṃ hanti kaphaprasekam / cūrṇaṃ nihanyāt kaphavātam uccair hanyāc ca pittaṃ khadirasya sāraḥ // 4 // itthaṃ hi tāmbūlam udāharanti doṣatrayasyāpi nivāraṇāya / ato 'tra seveta naraḥ kathañcid vicakṣaṇaḥ prākṛtamānuṣo 'pi // 5 // atha tāmbūlavarjyāḥ // na netraroge na ca raktapitte kṣate ca dīpe na viṣe na śoṣe / madātyaye nāpi na mohamūrchāśvāseṣu tāmbūlam uśanti vaidyāḥ // 5 // atha tāmbūlakālaniyamaḥ // bhuktvānnaṃ salilaṃ pītvā bhuktvā ca bahu bhojanam / pratīkṣya ghaṭikām ekāṃ tāmbūlaṃ bhakṣayen naraḥ // 6 // atha jātīphalaguṇāḥ // vātaśleṣmapraśamanaṃ hṛdyaṃ vahneś ca dīpanam / mukhavairasyaharaṇaṃ sadyo bhuktavipācanam // 7 // jātīphalaṃ pācanam agnidīpanaṃ kaphāpahaṃ kaṇṭharujāpahaṃ ca / rasekaduḥ (prasekaha) śreṣṭham ajīrṇanāśe ajīrṇanāmu (?) ca pathyam etat // 8 // kalikā dīpanī rucyā pāke cātitarāṃ himā / vātapittakaphān hanti jvaracchardinibarhaṇī // 9 // athailāguṇāḥ // elādvayaṃ chardiṣu mūtrakṛcchre made ca vai pathyam arocake ca / atha jātipatrīguṇāḥ // svāduḥ suśītā madhurā ca pāke arocakaṃ hanti ca jātipatrī // 10 // atha kramukapākakālaniyamaḥ // tāmbūlayogyaṃ kramukaṃ tu tajjñā māsatrayād ūrdhvam udāharanti / māse vyatīte tu bhavanti pūrṇāny atīva hṛdyāni manoharāṇi // 11 // atha kramukatāmbūlaviśeṣāṇāṃ guṇaviśeṣāḥ // sthūlaṃ kramukatāmbūlaṃ śleṣmalaṃ kṛmivardhanam / tadante śuklavarṇādyaṃ śleṣmalaṃ kṛmināśanam // 12 // atha karpūraguṇāḥ // tīkṣṇoṣṇaḥ pariṇāmaśītalataraḥ kaṇḍupramehāpahaḥ nāsāsrāvajalāpahaḥ kṛmiharas tṛṭśvāsakāsaṃ jayet / śleṣmaghnaś ca galagrahāpaharaṇaḥ saṃsuptajihvāgrajit karpūraḥ khalu dīpyasaurabhaguṇaḥ pittāmayaḥ sphāṭikaḥ // galagrahe suptajihve nānā śrāva (nāsāsrāva) jalādhike / śleṣmamehakṛmīn hanti karpūraś cākṣuṣo 'paraḥ // pramehatṛiḍvidāhaghno lakṣmīsaubhāgyavardhanaḥ // 16 // atha kastūriguṇāḥ // kastūrī saurabhāḍhyā kaṭukarasayutā kṣāratiktā kaṣāyā śokāṭopāpahantrī kaphapavanaharā pittakṛccākṣuṣī ca / cittaprollāsahetur viṣamaviṣagarān gātradaurgandhyahantrī kṣuttṛṣṇāpittakopaṃ praśamayati bhṛśaṃ klaibyaśoṣaṃ viṣaṃ ca // 17 // athānulepanavargaḥ // candanaṃ raktapittaghnaṃ dāhamūrchātisāranut / śītalaṃ śleṣmalaṃ hṛdyaṃ kiṃcid vātaprakopaṇam // 18 // pittāsraṃ harate sadāhadavanaṃ vyāyādayattaḥ (?) sadā mūrcchāmohatṛṣāviṣapraśamanaṃ durgandhinirṇāśanam / kaṇḍūkuṣṭhabhagandarasya sadanaṃ mūrchāṃ chinatti sphuṭaṃ mehaṃ kṛcchram api vyapohati sadā durnāmanirṇāśanam // 19 // rogānīkavidhā vyapohati sadā moṣāśrayaḥ (?) saurabhaḥ // malayādrirmohadoṣaghno raktapittanibarhaṇaḥ / mūrchāśoṣapraśamanau vaktradaurgandhyanāśanaḥ // 20 // śītaṃ pittavināśanaṃ samadhuraṃ kiṃcit satiktaṃ tathā kaṇḍūśophaviṣāpahaṃ krimiharaṃ saubhāgyakāntipradam / saugandhyaṃ kurute kim apy abhinavaṃ gātreṣu puṣṭipradaṃ saṃtoṣaṃ vidadhāti cetasi paraṃ snigdhaṃ ca tṛṣṇāharam / ṛtuṣu samayayojyaṃ candanaṃ kuṅkumaṃ vā mṛgamadadhanalepaḥ sevyate sarvadaiva / suratakusumadāmasphārakarpūracūrṇo vimaladhavalavāsaḥ sarvakālopayogyaḥ // 22 // // ity āyurvedamahodadhau suṣeṇakṛte 'nulepanavargaḥ // athāto vastraguṇāḥ kathyante // śvetaṃ dukūlaṃ vimalaṃ kaphavātānulomanam / yad vā sūtram ayaṃ vastraṃ tridoṣaśamanaṃ viduḥ // 1 // suśvetaṃ tu dukūlam atra balakṛtpittapraśāntipradam ojodīptivivardhanaṃ ratikaraṃ marmātidāhacchidaṃ / tṛṣṇādoṣavibhedanaṃ dhṛtikaraṃ kāntipradaṃ śleṣmalaṃ kṣaumaṃ śuklam atīva hṛdyam amalaṃ pittāmayadhvaṃsakam // 2 // māñjiṣṭhaṃ ca vidāhi tat kaphaharaṃ pathyaṃ ca vātāmaya- dhvaṃsaṃ cārutaraṃsadaiva kurute śleṣmaprakopaṃ jayet / uṣṇaṃ śītavighātakaṃ malaharaṃ saśleṣmavātāpahaṃ vidyāgha ..... (?) mayaharaṃ māñjiṣṭhavastraṃ sadā // 3 // // ity āyurvedamahodadhau suṣeṇakṛte vastravargaḥ samāptaḥ // // samāptāyaṃ suṣeṇakṛtagranthaḥ // // śrīsāmbasadāśivārpaṇam astu // // śubhaṃ bhavatu // // śrīsarasvatyai namaḥ //