Stūpalakṣaṇakārikāvivecana # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_stUpalakSaNakArikAvivecana.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - ed. G. Roth, "Edition of the Stūpa-lakṣaṇa-kārikā-vivecanaṃ, Including the prakīrṇaka-caitya-lakṣaṇaṃ, Dharmadūta. Mélanges offerts au Vénérable Thích Huyên-Vi à l'occasion de son soixante-dixième anniversaire, ed. Bhikkhu T. Dhammaratana, Bhikkhu Pāsādika, Paris 1997, pp. 205-231. Cf. 2nd ed. (repr.?) in: Stupa: Cult and Symbolism, Contributions by G. Roth, F.K. Ehrhard, K. Tanaka, Lokesh Chandra, New Delhi 2009 (Śata-piṭaka Series, 624), pp. 34-59. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Stūpalakṣaṇakārikāvivecana = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from stuplaku.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Stupalaksanakarikavivecanam = Slk Based on ed. G. Roth, "Edition of the Stūpa-lakṣaṇa-kārikā-vivecanaṃ, Including the prakīrṇaka-caitya-lakṣaṇaṃ, Dharmadūta. Mélanges offerts au Vénérable Thích Huyên-Vi à l'occasion de son soixante-dixième anniversaire, ed. Bhikkhu T. Dhammaratana, Bhikkhu Pāsādika, Paris 1997, pp. 205-231. Cf. 2nd ed. (repr.?) in: Stupa: Cult and Symbolism, Contributions by G. Roth, F.K. Ehrhard, K. Tanaka, Lokesh Chandra, New Delhi 2009 (Śata-piṭaka Series, 624), pp. 34-59. Input by Klaus Wille (Göttingen, Germany) NOTE The text is standardized according to the following conventions: rṇṇ → rṇ rtt → rt rddh → rdh BOLD for references ITALICS for restored passages ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text stūpa-lakṣaṇa-kārikā-vivecanaṃ including prakīrṇaka-caitya-lakṣaṇaṃ ārya-lokottaravādino yat kṛtir ācārya-bhadravyūhasya slkv p. 208 siddhaṃ namo buddhāya || slkv §1 prakīrṇakavinaye proktaṃ yal lokottaravādināṃ | yac cānyeṣāṃ nikāyānāṃ sūtrādau stūpalakṣaṇaṃ || 1 || darśitaṃ lokanāthena stokaṃ stokaṃ kvacit kvacit | slkv p. 209 sarvan tan setum iveha bhadravyūhena kathyate || 2 || abhigamye bhuvo bhāge vāstuśuddhe 'pratiṣṭhite | na khabaddhaunnate snigdhe sthāne śucini kārayet || 3 || yojanocchrek'; eka nirdiṣṭaṃ parikṣepo 'rdhayojanaḥ | krośavistārā vedikā prakīrṇavinayoditaṃ || 4 || pariṇāhena kumbhasya stūpam ucce prakīrtitaṃ | tad aṃśena tu nemy ādi yāvad yaṣṭiśiraṃ kramāt || 5 || caturasrā bhaven nemir adhastātaḥ tad ardhena | pramāṇena karaṇḍasya anubandhena cāpi kā || 6 || karaṇḍasyāṣṭabhāgena adho neminimarjanaṃ | udakodgamane yāvad ā śuddher cco bhuvaḥ smṛtāḥ || 7 || aṣṭabhāgonnataṃ - - kāryeṇa nemi mātrataḥ | maṇḍalaṃ caturasraṃ vā anyathānukārayet || 8 || tad ūrdhvaṃ vedikāḥ kāryāḥ catustridv'eka saṃkhyayā | catuṣkoṇāṣṭakoṇā vā athavā parimaṇḍalā || 9 || sārccā gṛh'; ekasaṃyuktāṃ ūrdhvāṃ vediṃ prakalpayet | karaṇḍasya samantena nānāvidyāvibhūṣitāṃ || 10 || ataś catukoṇabhāge madhyakoṣṭhapramāṇataḥ | tisras teṣāṃ tu kartavyā caturthaṃ biṃba ba || 11 || here the text breaks off, as folio 2a,b is missing. from the commentary, i am quoting the fragmentary pieces of the stanzas which were included in the text portion of folio 2a,b. slkv §2 adhaś caturthake bhāge ... [12] (§16.6a.2). bāhyakoṣṭha ṣaḍ āyāmety ādi ... [13] (§17.6a.4-5). tad anyānukramakṣīṇām iti ... [14] (§17.6a.7). adho vedyā vistāras tad vedikāyā hrasve kṛtam | ... [15] (§18.6b.7). unnāmena tathā kuryād ity ādi | [16] (§19.7a.l). tisro vedyaḥ jaṃghāvedikādyāḥ ity ādhyāhāryaṃ | [17] (§19.7a.2). na nirgacchet yathābiṃbam ity ādi | [18] (§19.7a2-3). karaṇḍake hy udgatety ādi | [19] (§20.7a.4). slkv p. 210 karaṇḍaś ca tatas tūrikām iti | [20] (§21.7a.7).aṇḍakaṃ vaṭayitavyam iti | [21] (§22.7b.l).tasyādho bāhyakoṣṭhasyeti | [22] (§23.7b.2).tatpātrākāraṃ śāntikām iti | [22a] (§23.7b.3).sarvān manāsamaṃ somyam ity ādi | [23] (§23.7b.5).tad ūrdhvaṃ bāhyakoṣṭhasyety ādi | [24] (§25.8a.l).pañcaviṃśatikoṣṭhakam ity ādi | [25] (§27.8a.45). ś catvāraṃ pudgalā matāḥ | arhanta cakravartis tu pratyekaś ca jino jinaḥ || 26 || śaikṣāṇāṃ arhataś caiva gaṇakhaḍga jinasya ca | ekādhikaṃ tu kartavyaṃ cchatrāvalyāṃ vibhūṣitaṃ || 27 || śarīre dhātubhir yuktaṃ dharmadhātuvivarjitaṃ | uṣṇīṣacandrasūryaś ca stambhā ghaṇṭadvayena ca || 28 || svabhāvaṃ kalpavedādīṃ stūpasyāsya tu kathyayet | adharā bhūmi pādāya yāvad ūrdhvaṃ krameṇa tu || 29 || slkv §3 1. dānaṃ pṛthivī 2. śīlan nemi 3. catvāry āryavaṃśā aṅgaṇāṃ 4. catvāry āryasatyāni sopānāni 5. vaiśāradyāni stambhāḥ 6. smṛtyupasthānāni adharā vedī 7. samyakprahāṇāni dvitīyā vedī slkv p. 211 8. ṛddhipādās tṛtīyā vedī 9. śraddhādīni paṃcendriyāni caturthī jaṃghāvedī 10. śraddhādīni pañcabalāni kaṇṭhakaṃ 11. anityādīni dharmamukhāni catasraḥ puṣpagrahaṇyāḥ 12. anāsravāḥ prathamadhyānabhūmijā prasrabdhisaṃbodhyaṅgaṃ kaṇṭhakaṃ 13. dvitīyatṛtīyadhyānabhūmijā prītiprīti saṃbodhyaṅgaṃ kaṇṭhakavalayaṃ valitakaṃ 14. anāgamyacaturthadhyānādibhūmijā upekṣāvedanā-upekṣāsaṃbodhyaṅgaṃ harmikā 15. smṛtidharmapravicayavīryasamādhisaṃbodhyaṅgāni catvāro lokapālāḥ slkv p. 212 16. āryāṣṭāṅgo mārgo yaṣṭiḥ 17. kṣīṇāsravabalāni trīṇi cāvenikāni smṛtyupasthānāni trayodaśa cchatravalyāḥ 18. uṣṇīṣo mahākaruṇāviśuddhiḥ (bénisti: tad upari anuttaramahākaruṇāviśuddhyā uṣṇīṣaṃ ||) 19. vimalā nirvāṇadhātuḥ sitātapatrā slkv p. 213 20. saṃvṛttisatyaṃ paramārthasatyaṃ candrasūryau 21. āryaratnam idaṃ gāthādvayam satvaviṣayātmagataṃ ghaṇṭādvayaṃ 22. sarvākārajñātājñānaṃ cchatraṃ 23. alobhātmikacetovimukti dhvajaṃ ity api sa bhagavān ity ādi 24. yaśas patākāḥ prakīrṇakacaityalakṣanaṃ samāptam || || āryalokottaravādino yat kṛtir ācārya bhadravyūhasya | slkv p. 214 slkv §4 nirjitāśeṣadoṣagaṃ guṇotvākaparāgatāḥ | jayanti jitajanmāno bhagavantas tathāgatāḥ || 1 || stūpaṃ kṛtvopadeśena yen'; artho jagataḥ kṛtaḥ | tam ahaṃ śirasā vande bhadravyūhāhvayaṃ yatiṃ || 2 || sandigdhājñaviparyastadhiyaṃ saṃpratipattaye | stūpalakṣaṇaśāstrasya vivecanam ihocyate || 3 || slkv §5 prakīrṇam ity ādi | iṣṭadevatāyā namaskāraḥ sadācārānuvṛttaye | kim artham ācāryeṇa praṇāmārambhena kṛtaḥ | kṛto hy ācāryeṇa prakīrṇavinayasaṃgrahakārikādau namaskāraḥ | yasya vāco mano dehākhatulyāḥ sarvathā muneḥ || taṃ pranasyata sātatvaṃ vakṣye vinayakārikām iti || tad ekadeśa bhūtaṃ caidam ity anena nātrābhihitaṃ | ata eva prakīrṇavinaya ity ādinā tayavatām asya sūcayati śāstrakāra ity ato na doṣaḥ | slkv §6 prakīrṇake hi yad viṃśatisahasrāyuṣiprajāyāṃ bhagavataḥ kāśyapasya kṛkina rājñā stūpaḥ kṛtaḥ yojanam uccatvena yojanaṃ pariṇāhena ardhayojana pratisareṇa krośamātrikayā vedikayā | tāmraloharaitikāya hastacāraṇāya tam upadarśayitvoktaṃ | sthale pradeśe stūpaṃ kartavyaṃ kārayatā prācīran ty evaṃ kartavyaṃ. slkv §7 athāṅgana (ms: athāṅgaṇa) vedī jaṃghā puṣpagrahaṇīyaṃ | ā yakā aṇḍakaṃ kaṇṭhakaṃ kaṇṭhikā harmikā cchatrāvalī cchatraṃ ghaṇṭā dhvajaḥ patākā stūpagṛha āgama puṣkiriṇī prākāra coktaṃ | puna prakīrṇasaṃbandhe nedam uktaṃ | cakravartibhūtena mayā yojanam uccaṃ yojanābhiveṣañ ca stūpaṃ kṛtam slkv p. 215 iti | tad anyeṣāṃ nikāyānām iti sarvāstivādināṃ stūpakalpanāsūtre kṣudrake coktaṃ | slkv §8 sagṛhastūpaḥ stambhaś catasraḥ pariṣaṇṇāḥ stambha sopāna lokapālā sthā sacandrasitāmbaraḥ patākā makaradhvajādayaḥ coktāḥ | slkv §9 kūṭāgārasūtre coktaṃ | sarṣapaphalamātra dhātor arthāya āmalakamātraṃ stūpaṃ kārayet | tasmiṃ stūpe sūcīmātraṃ yaṣṭim āropayet | badarīpatramātraṃ cchatram āropayet | slkv §10 abhigamya iti | abhigamye praśaste bahujanopasaṃkramaṇīye na vā | vāstuśuddhe vāstuvidyāpraṇītalakṣaṇānvite | apratiṣṭhite anyacaityarahite | na khādi varjitonnate madhyonnate snigdhe arūkṣe śucini amedhyarahite || ity evaṃ stūpodgamapradeśaviśeṣaṃ nirdhāya lakṣaṇaṃ samupadarśayann āha | parinahena kumbhasyety ādi | parihaṇaṃ parināhaḥ pariṇāha | madhyabhāgaparikṣepaḥ paribandha yathāroha pariṇāhasaṃpannapuruṣa iti || tatra ca ārohaśabdenoccatvaṃ kathyate | na pariṇāhaśabdenoccatvaṃ | pariṇāhaśabdenābhidhānāt || slkv §11 evam ihāpi pariṇāhaśabdena maṇḍalanābheś caturdiśaṃ | cakrāranyāyena madhyasūtraparikṣepaḥ paribandho 'bhiproktaḥ | caturthī pi kalaśādisthasaṃsthāneṣu tan mātraṃ pṛthutvasyāvyabhicārāt | kiṃ saṃbandhinā pariṇāhena kumbhasya kumbhuḥ karaṇḍaka tasya pariṇāhena stūpa dairgheṇeṣṭam ity arthaḥ | uktaṃ hi prakīrṇavinaye yojanam uccatvena yojanaṃ pariṇāheneti | caturasrā bhaven nemir ity ādi | caturasrā catuṣkoṇabhūmyāṃ kumbhaḥ karaṇḍaḥ maṇḍalānurūpyena nemivistāro bhavatīty arthaḥ | slkv §12 atra prakīrṇe coktaṃ | eṣa kaścit stūpaṃ kārayatā prācīrāntāt tāvat kārayitavyeti tad anukramārthaṃ cātra caturasrake maṇḍalasūtrapātād bāhyābāhyato madhyakoṣṭhaparikṣepo 'bhyantarataś ca | ekāsītikoṣṭhakanyāye sa vijñeyāṃ | slkv p. 216 tato 'bhyantare ca nemibhittivistārārdhena draṣṭavyam iti | karaṇḍakasyāṣṭabhāgenety adi kumbhapariṇāhāṣṭamāṃsenādhastān nemyā nimarjanaṃ | udakodbhedaṃ vā yāvad āśuddher vā bhuvaḥ pṛthivyāḥ smṛtam ity arthaḥ | aṣṭabhāgonnatam ity ādi nemimānād aṣṭamāṃsam ādāya tenājitam unnataṃ kāryam ity arthaḥ | slkv §13 yataḥ prakīrṇake h'; uktaṃ | aṃgana na khasthala kāryam iti | vistāratas tv ayā vedikād bahiḥ kumbhapariṇāhapādenaiṣṭaṃ | catur asrikā medhī vedī jaṃghāpuṭāvedī kartavyeti | slkv §14 sarvāstivādakānām āgameṣūktaṃ | catasra pariṣaṇṇāḥ kartavyā iti catus tri dv'; eka saṃkhyāyety anenena vedikābhisaṃbandhaḥ kriyate | catasraḥ parisaṇṇā kartavyāḥ | catvāri smṛtyupasthānāni prathamā vedī || yāvat paṃcendriyāṇi caturthī vedī | aneneva vinaye tatva uktā vedikānāṃ | slkv §15 katamaḥ saṃsthānābhisaṃbandhaḥ kriyate | tad āha ca catuṣkonāṣṭakoṇā vā athavā parimaṇḍaleti | sarvā gṛh'; ekasaṃyuktān ity ādinā | āyakapuṣpagrahāṇy āpekṣatāṃ | caturthī jaṃghāvedikāt kuryād ity artha | yataḥ prakīrṇake uktaṃ | caturdikṣu āyakāḥ kartavyāḥ | ayam eṣu buddhavigrahāḥ sthāpayitavyā | puṣpagrahaṇī kartavyeti | tatrāyakaśabdena pratipālakam ucyate | puṣpagrahaṇīśabdena na ca vedikābāhyata samantato vāpya paṃktyākāreṇa nānāsaṃsthānagṛhadvāramātre pūrvajātakapratimāṇāṃ racaneti || slkv §16 adhaś catuskoṇake bhāgety ādi | harmikām upādāya yo 'dhaś caturthako slkv p. 217 bāhyakoṣṭhāṃśas tatra dhānyarāśikṛtaḥ | sarveṇaiva caturthakena | tribhi pādaiḥ pātrākṛti | dvābhyāṃ pādābhyāṃ khagaṇḍākṛteḥ | pādaikena kalaśākārasyeti | madhyakoṣṭhapramāṇam iti madhyakoṣṭhapramāṇādya pramāṇagatenety ādi | etad uktaṃ bhavati | tatrāpi bhāgavibhāgena dhānyarāśy ākṛteḥ || madhyakoṣṭhapramāṇena tisro vedyaḥ kāryāḥ pariśiṣṭānāṃ tu yathā pratyanusāreneti | caturthī biṃbapaśyageti kumbhaparigrahānurodhenety arthaḥ | etad uktaṃ bhavati | adhaś caturthake bhāge kṛtānāṃ tisrāṇāṃ vedīnāṃ yāvantām apramāṇaṃ | caturthī jaṃghāvedī catuṣkoṣṭhāpi kumbhasaṃsthāneṣv ity arthaḥ | yathaḥ prakīrṇake uktaṃ | jaṃghāpuṭavedī kukṣitavyeti | jaṃghāyāḥ puṭavedī jaṃghāpuṭavedīti | jaṃghāsaṃbandhinī vā puṭāvedī kumbhasya padmavalitam ity arthaḥ | slkv §17 bāhyakoṣṭhaṣaḍāyāmety ādi | ṣaṇṇāṃ bāhyakoṣṭhānāṃ yo vistāras tad āyāmānāṃ tad dairghyām adhovedī kuryāt | atha bāhyakoṣṭhena vedikā ukteti ṣaṭsaṃkhyaparicchinna-āyāmo yasyā vedyaḥ sābāhyakoṣṭha ṣaḍāyāmamātrām adhovedīṃ kalpayet | yataḥ prakīrṇake yojanam uccasya krośamātrāvedīm ukteti | tad anyānukramakṣīṇām iti | adhovedyāyāmād upari vartinyaḥ tisro vedyaḥ | tāny anukrameṇa madhyakoṣṭhapramāṇena kuryāt | athavā catasraḥ pariṣaṇṇāḥ kartavyā iti vacanāt || merupariṣaṇḍavat | ardhardhonnati slkv p. 218 kṣīṇañ ca kalpayet | evaṃ tāvad bhūṅ gata stūpam ākhyāyādhunā bhūmimarjane stūpaṃ kṛtaṃ | bhuvas tu kalpanācalād evety arthaḥ | sthairyapuṣṭikaraṃ kila bhavatīti | ato bhūmyā nimarjanena kāraṇāyāyan darśayann āha | vetsyādiśu samaṃ | idan tu nimarjane nimarjanārthaṃ bhūmau stūpasya bhavatu unmānato kṣayo vedikānāṃ vistāras tu kim arthaṃ | stūpasyoccatvena samīkaraṇārthaṃ | yata stūpāyāmatulyo hy adho vedyā vistāra iṣyate | slkv §18 yathā hy uktaṃ mahāvastuni cakravartibhūtena mayā stūpo kṛto yojanoccatvena yojanam abhiniveśeneti | yatra hi yathā dhānyarāśyākṛteḥ kumbhasya yojanāni niveśya yojanābhiniveśo gamyate | tathā vedikāyā api tu kumbhapariṇāha pramāṇena stūpa uccābhipretaḥ | adhovedyā vistāras tad vedikāyā hrasve kṛtaṃ | kathaṃ pramāṇātikramaḥ | bhūvastukalpanābalān nemyāṅgaṇapramāṇasya pramāṇe 'ntaḥkaraṇād anatikramaḥ kalaśākṛteḥ | vedyunnāmasyālpatvāt nimarjanaṃm nākṣyaṃ | slkv §19 unnāmena tathā kuryād ity ādi | tad uktaṃ bhavati | harmikām upādāya yo 'dhaś caturthabāhyakoṣṭhāṃśas tasya yo vibhāgaḥ prākkṛtas tenaiva vibhāgenaikona tisro vedyaḥ jaṃghāvedikādyā ity āvyāhāryaṃ | na nirgacchet yathā biṃbam ity ādi | slkv §20 udakogamanena kṛtāyāṃ nemyāṃ | alpayāṃ vātha vasatyāṃ nemitaḥ | karaṇḍaṃ yathā nādhaḥ pratiset tathordhvāṃ vedīm unnatāṃ kuryāt | yato 'dhaḥ praviṣṭo nādhāya kalpate || karaṇḍakehy udgatety ādi | prādhyānyena ūrdhvavartinyāś caturthyā jaṃghāvedyā hrāsonnāmakaraṇenaiva kumbhasyodgamam adhomarjanañ ca saṃpadyate | slkv p. 219 slkv §21 vedītrayasya connāmahrāso yataḥ tasmān nām'; adhoṃgaṇe ca kumbhe hrasvāt tato kuryād ity arthaḥ | yas tu paścād vakṣati | kumbhasyodgamanaṃ tat kumbhasya dṛśyabhāgamātram apekṣati | yatas tatra paramārthato vedyā hrasyonnāmamātropalabhyate | na kumbhasyodgamanam adho nimarjanaṃ veti | karaṇḍaś ca tatas tūrikām iti jaṃghāpuṭāvedyā upari dhānyarāśy ādi saṃsthāne na kumbhaṃ vartulaṃ kuryāt || yataḥ prakīrṇe uktaṃ | slkv §22 aṇḍakaṃ vaṭayitavyam iti | navadhā vibhajitety ādi koṣṭhavibhāgakārikādvayaṃ sugamaṃ | bāhyakoṣṭhadvayonmānavedyāsanād udgato vartulārdhapauṣṭiko dhānyarāśisaṃsthāno na tu tribhāgocchritaḥ | śivasthalatvād iti || slkv §23 tasyādho bāhyakoṣṭhasyety ādi | tasya vartulārdhāṃśyo yo bāhyakoṣṭho 'rdhamānena | ardhabāhyakoṣṭhonmānavedyāsanād yan samutthitaḥ | tatpātrākāraṃ śāntikām iti | tato pī di | tasmād api pātrasaṃsthānāt | tenaivāntaroktapramāṇena bāhyakoṣṭhakonmānavedyāsanād yan samutthitaṃ | tad unnatikaraṃ khag'; aṇḍāsaṃsthānam iti | sarvonmānasamaṃ somyam ity ādi | abhiniveśamātraṃ apāsya yaḥ satvabhāvena īṣan samādhikabāhyakoṣṭhakordhvonmānāvedyāsanān samutthitaṃ | tadā puṣpakaraṇḍeṣu na kartavyetyādi | slkv §24 na kevalaṃ bodhisatvānāṃ pratimā kumbhena kāryā kāṃcaneti buddhapratimā api | yataḥ prakīrṇake uktaṃ | lakṣam iti pratimālaṃkārair hi stūpam alaṃkartum iti | yatra hi pratimālaṃkārasyāpi pratiṣedhas tatra kathaṃ pratimāyā syāt | svayaṃ bhagavatā stūpapradakṣiṇī karuṇād iti || slkv §25 tad ūrdhvaṃ bāhyakoṣṭhasyety ādi bāhyakoṣṭhasya bhāgatyāgonnāmataś caturthārdhaparityāgaḥ parigrahaḥ śeṣapādatrayasya cch (?) id unnāmas slkv p. 220 tasya ṣaṭ kṛtvā ardhāṃśaṃ kumbhāntaḥ praviṣṭam āṃśadvayaṃ kaṇṭhakaṃ | slkv §26 ekam āṃśakaṃ kaṇṭhikāvalitakāṃ harmikā yathākramaṃ | ekādaśabhāgavṛdhyā ardhāṃśavistārato vā | bāhyakoṣṭhavistārā harmikā tasyādhaḥ svonmānena samantataḥ kaṇṭhakaṃ || kṣīṇāṃ kuryāt | yathā śobhānurūpato vā anyathā kalpayed iti | se sākārikā sugamā | slkv §27 pañcaviṃśatikoṣṭham ity ādi | pañcaviṃśatikoṣṭhavibhāgena yaṣṭer mūlamadhyaśirasā parigrahaṃ sugamo harmikāyā ūrdhvaṃ catuṣṭha pi kumbhasaṃsthāneṣu bāhyakoṣṭhadvayonmāno 'dhas va yāvat | hṛdayakoṣṭhapraveśo stūpaḥ | kalaśādisaṃsthāneṣu yathākrameṇa hṛdayakoṣṭhodgamāt | yathā yaṣṭer āyāmakṣayāṃ vā pariṇāhakṣayo vāpy avagantavyam ity evaṃ yāvat | slkv §28 stūpalakṣaṇaṃ pramāṇaṃ saṃsthānatas sunirdiṣṭam | yathā śobhata athoktalakṣaṇapramāṇānatikrameṇa saṃsthānataḥ prastākumbhākrāntyā || rajatamaṇikanakaśilādārumūrtikṛd iti | surabhipradeśe praśastāmanohare | svahastena vā karmahastena vā | tathā svabuddhyā vikalpa kāryaṃ | yataḥ proktaṃ yathā syā śobhano bhavet | tathā kuryād iti | āgamesmin iti | stūpalakṣaṇaśāstrasya vastumātropadarśanāt | yan mayoparjitaṃ puṇyaṃ tenāstu stūpas tu sugato jana iti || stūpalakṣaṇakārikāyāṃ vivecanaṃ samāptaṃ || || after this follows the newārī note of a nepalese librarian. slkv §29 śrī syaṃguyāyita siyā jetanaku 35 aṃgu liḍā 5 yavanhasa 7 saaṃkanaghāva || ghātasaku 9 ku 5 ghalasaku 3 umaḍe thaṃthu ucaku 18 aṃ 5 yavanhana pramāneti madhyamādi kramena || on the top drawsheet, there are the following lines: 1 x x x x x pralase tīsijya pu manasīyā tachosathu se kho thu teya u(?)paritā na nesaṃ 2 ālayana || etad dharma x x x chela x x x x x || tad anantara draṃma (dharmma) likya buna āleyana || stupalakṣaṇakārikāyāṃ vivecanaṃ vudja (?) 2 saṃvat