Somadeva: Rasendracūḍāmaṇi 3-5, 7-16 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_somadeva-rasendracUDAmaNi-3-57-16.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rasendracūḍāmaṇi 3-5, 7-16 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rascum_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Somadeva: Rasendracudamani, chapters 3-5, 7-16 Based on the ed. by Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 Input by Oliver Hellwig ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text rcūm, 3 rasaśālāṃ prakurvīta sarvabādhāvivarjite / sarvauṣadhamaye deśe ramye kūpasamanvite // rcūm_3.1 // yakṣarājasahasrākṣadigvibhāge suśobhane / nānopakaraṇopetāṃ prākāreṇa suśobhitām // rcūm_3.2 // {rasśālā meṃ kahāṃ kyā kareṃ?} śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // rcūm_3.3 // nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // rcūm_3.4 // sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // rcūm_3.5 // {rasśālā meṃ saṃgrahaṇī upakaraṇ} sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ // rcūm_3.6 // bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // rcūm_3.7 // karaṇāni vicitrāṇi sarvāṇyapi samāharet / manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ // rcūm_3.8 // āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ / sūkṣmachidrasahasrāḍhyā dravyacālanahetave // rcūm_3.9 // cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī / mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // rcūm_3.10 // trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / śikhitrā govaraṃ caiva śarkarā ca sitopalā // rcūm_3.11 // kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ // rcūm_3.12 // kṣuraprāśca tathā pālyo yaccānyattatra yujyate / pālikā karṇikā caiva śākacchedanaśastrikā // rcūm_3.13 // śālāsammārjanārthaṃ hi rasapākāntakarma yat / tatropayogi yaccānyattatsarvaṃ paravidyayā // rcūm_3.14 // śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet / anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // rcūm_3.15 // {cālinī} cālinī trividhā proktā tatsvarūpaṃ ca kathyate / vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ // rcūm_3.16 // kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / cūrṇacālanahetośca cālanyanyāpi vaṃśajā // rcūm_3.17 // karṇikārasya śālmalyāḥ pārijātasya kambayā / caturaṅgulavistārayuktyā nirmitā śubhā // rcūm_3.18 // kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / vājivālāmbarānaddhatalā cālanikā parā // rcūm_3.19 // tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / {aṅgāra} śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ // rcūm_3.20 // kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā / {upala} piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // rcūm_3.21 // karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ / {bottle} kūpikā champikā siddhā golā caiva karaṇḍikā // rcūm_3.22 // {caṣaka} caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā / kacolī grāhikā ceti nāmānyekārthakāni hi // rcūm_3.23 // {raskarm meṃ kaisā vaidy ko rakhe} rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // rcūm_3.24 // dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / sadayaḥ padmahastaśca saṃyojyo rasavaidyake // rcūm_3.25 // patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / anāmādhaḥ stharesvāṅkaḥ sa syādamṛtahastavān // rcūm_3.26 // {alchemist:: bad variant} adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ // rcūm_3.27 // rasapākāvasāne hi sadāghoraṃ ca jāpayet / {assistant} sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ // rcūm_3.28 // bhūtavigrahamantrajñāste yojyā nidhisādhane / baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ // rcūm_3.29 // bhūtatrāsanavidyāśca te yojyāḥ balisādhane / nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // rcūm_3.30 // yaminaḥ pathyabhoktāro yojanīyā rasāyane / dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ // rcūm_3.31 // guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / {collectors of drugs} tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // rcūm_3.32 // nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / śucīnāṃ satyavākyānāmāstikānāṃ manasvinām // rcūm_3.33 // sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // rcūm_3.34 // mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // rcūm_3.35 // rcūm, 4 kathyate somadevena mugdhavaidyaprabuddhaye / paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // rcūm_4.1 // {dhānvantarabhāga} ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // rcūm_4.2 // {rudrabhāga} bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ / vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // rcūm_4.3 // pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham / dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // rcūm_4.4 // śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi / viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā // rcūm_4.5 // {kajjalī} dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // rcūm_4.6 // {rasapaṅka} sadravā marditā saiva rasapaṅka iti smṛtaḥ // rcūm_4.7 // {navanītapiṣṭī} arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // rcūm_4.8 // {piṣṭī} khalve vimardya gandhena dugdhena saha pāradam / peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // rcūm_4.9 // {pātanapiṣṭī} caturthāṃśasuvarṇena rasena kṛtapiṣṭikā / bhavetpātanapiṣṭī sā rasasyottamasiddhidā // rcūm_4.10 // {hematārayoḥ kṛṣṭī} rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ // rcūm_4.11 // {svarṇakṛṣṭī} kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // rcūm_4.12 // {varalohaka} tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / sagandhe lakucadrāve nirgataṃ varalohakam // rcūm_4.13 // {svarṇaraktī} tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam / nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / tārasya rañjanī cāpi bījarāgavidhāyinī // rcūm_4.14 // {tāraraktī} evameva prakartavyā tāraraktī manoharā / rañjanī khalu rūpyasya bījānāmapi rañjanī // rcūm_4.15 // {candrānalayor dalam} mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // rcūm_4.16 // {sitapītadala} ābhāsakṛtabaddhena rasena saha yojitam / sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // rcūm_4.17 // {ayonāga} tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam // rcūm_4.18 // tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham // rcūm_4.19 // tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ / rasena sāraṇāyantre tadīyā guṭikā kṛtā // rcūm_4.20 // sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / tathānyān netrajān rogān rogān jatrūrdhvasambhavān // rcūm_4.21 // {śulbanāga} mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // rcūm_4.22 // nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate // rcūm_4.23 // sāritastena sūtendro vadane vidhṛto nṛṇām / nihanti māsamātreṇa mehavyūhamaśeṣataḥ // rcūm_4.24 // pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // rcūm_4.25 // {piñjarī} lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // rcūm_4.26 // {candrārka} bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ / ekatrāvartitāstena candrārkamiti kathyate // rcūm_4.27 // {nirvāhaṇa/nirvāpaṇa} sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu // rcūm_4.28 // kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam / āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // rcūm_4.29 // {vāritara} mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // rcūm_4.30 // {rekhāpūrṇa} aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet / mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // rcūm_4.31 // {apunarbhava} guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // rcūm_4.32 // {niruttha} rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // rcūm_4.33 // evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi / tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // rcūm_4.34 // {bīja} nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // rcūm_4.35 // idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / {tāḍana} saṃsṛṣṭalohayor ekalohasya parināśanam / pradhmānād vaṅkanālena tattāḍanamudāhṛtam // rcūm_4.36 // {dhānyābhra} cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / niryātaṃ mardanādvastrāddhānyābhramiti kathyate // rcūm_4.37 // {sattva} kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / yastato nirgataḥ sāraḥ sattvamityabhidhīyate // rcūm_4.38 // {ekakoliśikha} koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ // rcūm_4.39 // {charcoal (syn.)} śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ / kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam // rcūm_4.40 // drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // rcūm_4.41 // {hiṅgulākṛṣṭa} vidyādharākhyayantrasthādārdrakadrāvamarditāt / samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // rcūm_4.42 // {ghoṣākṛṣṭa} svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // rcūm_4.43 // {guhyanāga} palaviṃśati nāgasya śuddhasya kṛtacakrikam / rūpikādugdhasampiṣṭaśilayā parilepitam // rcūm_4.44 // śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // rcūm_4.45 // guḍagugguluguñjājyasāraghaiḥ parimardya tat / mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // rcūm_4.46 // cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / liptvā limpetsitārkasya payasā śilayāpi ca // rcūm_4.47 // pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ / puṭe puṭe hi nāgasya kuryādutthānaṃ khalu // rcūm_4.48 // nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet / iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // rcūm_4.49 // guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / {guhyanāga:: grāsa of gold} niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // rcūm_4.50 // svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / kusumbhatailataptaṃ tat svarṇam udgariti dhruvam // rcūm_4.51 // guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ / {varanāga} tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // rcūm_4.52 // mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate / {utthāpana (def.)} mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // rcūm_4.53 // {ḍhālana} drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / {nāgasaṃbhūtacapala} triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // rcūm_4.54 // vimardya puṭayettāvadyāvat karṣāvaśeṣitam / na tatpuṭasahasreṇa kṣayamāyāti sarvadā // rcūm_4.55 // capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ / {vaṅgasaṃbhūtaś capalaḥ} itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // rcūm_4.56 // tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / sa raso dhātuvādeṣu śasyate na rasāyane // rcūm_4.57 // ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ / {capala:: preparation} bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // rcūm_4.58 // kumārīmūlatoyena mardayedekavāsaram / cāṅgerīsvarasenāpi dinamekamanāratam // rcūm_4.59 // evaṃ bhūnāgadhautena mardayeddivasatrayam / athaikapalanāgena tāvatā trapuṇāpi ca // rcūm_4.60 // daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / yojayitvātha kalkena yathāpūrvaṃ vimardayet // rcūm_4.61 // tataḥ sārarasendreṇa sattvena rasakasya ca / piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // rcūm_4.62 // agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // rcūm_4.63 // vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // rcūm_4.64 // śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu / tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // rcūm_4.65 // dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye / daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca // rcūm_4.66 // sakāñjikena saṃveṣṭya puṭayogena śoṣayet / dviniṣkapramite tasmin pūrvaproktena bhasmanā // rcūm_4.67 // aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / iyatā pūrvasūto'sau jāryate na kathaṃcana // rcūm_4.68 // capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham // rcūm_4.69 // kāravallījaṭācūrṇairdaśadhā puṭito hi sa / bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // rcūm_4.70 // mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / jīrṇagrāso raso hyeṣa dehalohakaro bhavet / so'yaṃ śrīsomadevena kathito'tīva niścitam // rcūm_4.71 // {dhauta} bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // rcūm_4.72 // {dvaṃdvana} dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / {??} bhāgādrūpyādike kṣepamanuvarṇasuvarṇake // rcūm_4.73 // {bhañjinī} dalair vā varṇikāhrāso bhañjinī vādibhirmatā / {pataṅgī} pataṃgikalkato jātā lohe tāratvahematā // rcūm_4.74 // {palikā} dināni katicit sthitvā yātyasau palikā matā / {pataṅgīrāga} rañjitaśca rasāllohād dhmānādvā cirakālataḥ / viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // rcūm_4.75 // {āvāpa, pratīvāpa, ācchādana} drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // rcūm_4.76 // {abhiṣeka} drute vahnisthite lauhe viramyāṣṭanimeṣakam / salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // rcūm_4.77 // {nirvāpa} taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat / {zeit fṃr pratīvāpa usw.} pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // rcūm_4.78 // {śuddhāvarta} yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame // rcūm_4.79 // {bījāvarta} drāvyadravyanibhā jvālā dṛśyate dhamane yadā / drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // rcūm_4.80 // {svāṅgaśītala} vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / {bahiḥśītala} agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // rcūm_4.81 // {svedana} kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // rcūm_4.82 // {mardana} uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // rcūm_4.83 // {mūrchana} mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // rcūm_4.84 // {naṣṭapiṣṭa} svarūpasya vināśena piṣṭatāpādanaṃ hi yat / vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // rcūm_4.85 // {utthāpana} svedātapādiyogena svarūpāpādanaṃ hi yat / tadutthāpanamityuktaṃ mūrchāvyāpattināśanam // rcūm_4.86 // {pātana} uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // rcūm_4.87 // {rodhana} jalasaindhavayuktasya rasasya divasatrayam / sthitirāsthāpanī kumbhe yāsau rodhanamucyate // rcūm_4.88 // {niyamana} rodhanāllabdhavīryasya capalatvanivṛttaye / kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat // rcūm_4.89 // {dīpana} dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // rcūm_4.90 // {grāsamāna} iyanmānasya sūtasya grāsadravyātmikā mitiḥ / iyatītyucyate yāsau grāsamānamitīritam // rcūm_4.91 // {jāraṇā} grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // rcūm_4.92 // grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // rcūm_4.93 // {jāraṇa:: nirmukhajāraṇā} nirmukhā jāraṇā proktā bījādānena bhāgataḥ / {bīja (-> jāraṇā)} śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // rcūm_4.94 // {mukha/samukhajāraṇā} catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / {samukharasa} evaṃ kṛte raso grāsalolupo mukhavānbhavet // rcūm_4.95 // kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // rcūm_4.96 // {rākṣasamukha} divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // rcūm_4.97 // {cāraṇā} rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / {garbhadruti} grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // rcūm_4.98 // {bāhyadruti} bahireva drutīkṛtya ghanasattvādikaṃ khalu / jāraṇāya rasendrasya sā bāhyā drutirucyate // rcūm_4.99 // {druti (substance)} nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // rcūm_4.100 // {druti (process)} tuṣadhānyādiyogena lohadhātvādikaṃ sadā / saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // rcūm_4.101 // {jāraṇā} drutagrāsaparīṇāmo viḍayantrādiyogataḥ / jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // rcūm_4.102 // {viḍa (def.)} kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // rcūm_4.103 // {rañjana} susiddhabījadhātvādijāraṇena rasasya hi / pītādirāgajananaṃ rañjanaṃ parikīrtitam // rcūm_4.104 // {sāraṇā} sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // rcūm_4.105 // {vedha} vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // rcūm_4.106 // {vedhabhedāḥ} lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / {lepavedha} lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // rcūm_4.107 // lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram / {kṣepavedha} prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // rcūm_4.108 // {kuntavedha} saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate // rcūm_4.109 // {dhūmavedha} vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // rcūm_4.110 // {śabdavedha} mukhasthitarasenālpalohasya dhamanātkhalu / svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ // rcūm_4.111 // {udghāṭana} viddhadravyasya sūtena kāluṣyādinivāraṇam / prakāśanaṃ ca varṇasya tadudghāṭanamīritam // rcūm_4.112 // {svedana} kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam // rcūm_4.113 // {saṃnyāsa} rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // rcūm_4.114 // {svedanasaṃnyāsaguṇāḥ} dvāvetau svedasaṃnyāsau rasarājasya niścitam / guṇaprabhāvajananau śīghravyāptikarau tathā // rcūm_4.115 // rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // rcūm_4.116 // paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ / rasakarmāṇi kurvāṇo na sa muhyati kutracit // rcūm_4.117 // rcūm, 5 atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ / samālokya samāsena somadevena sāmpratam // rcūm_5.1 // svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / yantryate pārado yasmāttasmādyantramitīritam // rcūm_5.2 // {dolāyantra} vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // rcūm_5.3 // saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / adhastājjvālayedagniṃ tattaduktakrameṇa hi / dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // rcūm_5.4 // {khalvayantra} khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / nirudgārāśmajaś caikastadanyo lohasambhavaḥ // rcūm_5.5 // {ardhacandrākṛtikhalva} utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // rcūm_5.6 // kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // rcūm_5.7 // asminpañcapalaḥ sūto mardanīyo viśuddhaye / tattadaucityayogena khalveṣvanyeṣu śodhayet // rcūm_5.8 // {vartulakhalva} dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ / caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // rcūm_5.9 // mardakaścipiṭo'dhastāt sugrahaśca śikhopari / {taptakhalva} lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // rcūm_5.10 // mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam / kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // rcūm_5.11 // tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // rcūm_5.12 // pradravatyativegena svedato nātra saṃśayaḥ / kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // rcūm_5.13 // {valabhīyantra} yatra lohamaye pātre pārśvayorvalayadvayam / tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam // rcūm_5.14 // pūrvapātropari nyasya svalpapātre parikṣipet / rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // rcūm_5.15 // dviyāmaṃ svedayedevaṃ rasotthāpanahetave / etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // rcūm_5.16 // sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / {ūrdhvapātanayantra} aṣṭāṅgulamitā samyak vartulā cipaṭī tale // rcūm_5.17 // caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / caturaṅgulavistāranimnayā dṛḍhabaddhayā // rcūm_5.18 // tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / navāṅgulakavistārakaṇṭhena ca samanvitā // rcūm_5.19 // pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // rcūm_5.20 // pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / ūrdhvapātanayantraṃ hi nandinā parikīrtitam // rcūm_5.21 // {adhaḥpātanayantra} uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / sthālikāṃ cipaṭībhūtatalāntarliptapāradām // rcūm_5.22 // kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / adhaḥpātanayantraṃ hi tadaitat parikīrtitam // rcūm_5.23 // {tiryakpātanayantra} kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // rcūm_5.24 // tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / adhastādrasakumbhasya jvālayettīvrapāvakam // rcūm_5.25 // itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / tiryakpātanayantraṃ hi vārttikair abhidhīyate // rcūm_5.26 // {pātanāyantras:: use} pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu / pātanaiśca vinā sūto na tarāṃ doṣamujhati // rcūm_5.27 // tribhirevordhvapātaiśca kasmāddoṣānna mucyate / vibhāgena vipāke tu dravyeṇānyena yogataḥ // rcūm_5.28 // pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / khaṇḍanyulūkhalāmbhobhis taṇḍulāḥ syur malojhitāḥ // rcūm_5.29 // pātenaiva mahāśuddhirnandinā parikīrtitā / {kacchapayantra} viśālavadane bhāṇḍe toyapūrṇe niveśayet // rcūm_5.30 // kharparaṃ pṛthukaṃ samyak prasare tasya madhyame / ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // rcūm_5.31 // ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / puṭamaucityayogena dīyate tannigadyate // rcūm_5.32 // yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / {antarālikayantra} kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // rcūm_5.33 // vitastyā saṃmitāṃ kāntalohena parinirmitām / muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // rcūm_5.34 // dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // rcūm_5.35 // pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // rcūm_5.36 // tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // rcūm_5.37 // evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam / anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // rcūm_5.38 // {tāpikāyantra} tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // rcūm_5.39 // kāntalohamayīṃ khārīṃ dadyād gandhasya copari / tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // rcūm_5.40 // tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // rcūm_5.41 // lohābhrakādikaṃ sarvaṃ rasasya parijārayet / tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // rcūm_5.42 // {pratigarbhayantra} sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // rcūm_5.43 // {garbhayantra} khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // rcūm_5.44 // kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / {pālikāyantra} caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam // rcūm_5.45 // etaddhi pālikāyantraṃ balijāraṇahetave / {ghaṭayantra} catuḥprasthajalādhāraṃ caturaṅgulakānanam // rcūm_5.46 // ghaṭayantramiti proktaṃ tadāpyāyanake matam / {iṣṭikāyantra} vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // rcūm_5.47 // vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām / gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // rcūm_5.48 // garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // rcūm_5.49 // mallapālikayormadhye mṛdā samyaṅnirudhya ca / vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // rcūm_5.50 // iṣṭikāyantrametaddhi gandhakaṃ tena jārayet / {vidyādharayantra} sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // rcūm_5.51 // ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // rcūm_5.52 // {ḍamaruyantra} yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // rcūm_5.53 // {nābhiyantra} mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // rcūm_5.54 // tataścācchādayetsamyaggostanākāramūṣayā / samyak toyamṛdā ruddhvā samyaggartoccamānayā // rcūm_5.55 // tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / nābhiyantramidaṃ proktaṃ nandinā sarvavedinā // rcūm_5.56 // anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / {toyamṛttikā} lehavat kṛtabarbūrakvāthena parimarditam // rcūm_5.57 // jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // rcūm_5.58 // {vahnimṛtsnā} khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / vahnimṛtsnā bhavedghoravahnitāpasahā khalu // rcūm_5.59 // etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva // rcūm_5.60 // nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ / vetti śrīsomadevaśca nāparaḥ pṛthivītale // rcūm_5.61 // {grastayantra} mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // rcūm_5.62 // sūtendrabandhanārthaṃ hi rasavidbhirudīritam / {tulāyantra} vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // rcūm_5.63 // prādeśamātranalikā mṛdāliptasusaṃdhikā / tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // rcūm_5.64 // nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / adho'gniṃ jvālayedetattulāyantramudāhṛtam // rcūm_5.65 // śilātālakagandhāśmajāraṇāya prakīrtitam / {sthālīyantra} sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // rcūm_5.66 // pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / {koṣṭhikāyantra} sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // rcūm_5.67 // vitastipramitotsedhāṃ tatastatra niveśayet / apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // rcūm_5.68 // ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām / pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // rcūm_5.69 // na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ / koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // rcūm_5.70 // tatastripādikāṃ lauhīṃ viniveśya sthirīkṛtām / tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // rcūm_5.71 // tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // rcūm_5.72 // adhaḥśikhena pūrvoktapidhānena pidhāya ca / saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // rcūm_5.73 // saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // rcūm_5.74 // kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / pidhānalagnadhūmo 'sau galitvā nipatedrase // rcūm_5.75 // evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // rcūm_5.76 // koṣṭhikāyantrametaddhi nandinā parikīrtitam / {vālukāyantra} pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // rcūm_5.77 // pacyate rasagolādyaṃ vālukāyantramīritam / {lavaṇayantra} evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // rcūm_5.78 // {dhūpayantra} vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // rcūm_5.79 // tiryaglohaśalākāśca tanvīstiryag vinikṣipet / tanūni svarṇapattrāṇi tāsāmupari vinyaset // rcūm_5.80 // pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // rcūm_5.81 // mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // rcūm_5.82 // rasaścarati vegena drutiṃ garbhadrutiṃ tathā / gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // rcūm_5.83 // dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // rcūm_5.84 // dhūpayecca yathāyogyai rasairuparasairapi / dhūpayantramiti proktaṃ jāraṇādravyavāhane // rcūm_5.85 // {kuṇḍakayantra = kandukayantra} sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // rcūm_5.86 // adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ // rcūm_5.87 // {kuṇḍayantra (2)} yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // rcūm_5.88 // adhastājjvālayed agnimetadvā kuṇḍayantrakam / {ḍekīyantra} bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // rcūm_5.89 // kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // rcūm_5.90 // uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / agninā tāpito nālāt toye tasmin patatyadhaḥ // rcūm_5.91 // yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi / jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // rcūm_5.92 // {somānalayantra} ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / somānalam idaṃ proktaṃ jārayed gaganādikam // rcūm_5.93 // {nālikāyantra} lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / niruddhaṃ vipacetprājño nālikāyantramīritam // rcūm_5.94 // {mūṣā} atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / vidhinā viniyogaśca somadevena kīrtyate // rcūm_5.95 // {crucible:: synonyms} mūṣā hi koṣṭhikā proktā kumudī karahārikā / pātanī vahnimitrā ca rasavādibhir īryate // rcūm_5.96 // {crucible:: nirukti} muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate / upādānaṃ bhavettasyā mṛttikā lohameva ca // rcūm_5.97 // mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / durjanapraṇipātena dhig lakṣamapi māninām // rcūm_5.98 // {saṃdhilepa} mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam / andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // rcūm_5.99 // {clay:: śarkarā} mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / cirādhmānasahā sā hi mūṣārthamati śasyate / tadabhāve ca vālmīkī kaulālī samudīryate // rcūm_5.100 // yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // rcūm_5.101 // śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // rcūm_5.102 // {vajramūṣā} mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // rcūm_5.103 // {yogamūṣā} dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / tattadviḍasamāyuktā tattadviḍavilepitā // rcūm_5.104 // tayā yā vihitā mūṣā yogamūṣeti kathyate / anayā sādhitaḥ sūto jāyate guṇavattaraḥ // rcūm_5.105 // {vajradrāvaṇamūṣā} gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // rcūm_5.106 // kothitā pakṣamātraṃ hi bahudhā parivartitā / tayā viracitā mūṣā vajradrāvaṇikeritā // rcūm_5.107 // {gāramūṣā} dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā // rcūm_5.108 // yāmayugmam atidhmānānnāsau dravati vahninā / {varamūṣā} vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // rcūm_5.109 // gāraśca mṛttikātulyaḥ sarvairetair vimarditā / varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca // rcūm_5.110 // {varṇamūṣā} raktavargarajoyuktā raktavargāmbubhāvitā / mṛt tayā lepitā mūṣā kṣitikhecaralepitā // rcūm_5.111 // varṇamūṣeti sā proktā varṇotkarṣe niyujyate / {rūpyamūṣā} evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā // rcūm_5.112 // {viḍamūṣā} tattadviḍamṛdodbhūtā tattadviḍavilepitā / dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // rcūm_5.113 // {vajradrāvanāmuṣā (ii)} gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // rcūm_5.114 // kothitā pakṣamātraṃ hi bahudhā parikīrtitā / tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // rcūm_5.115 // balābdadhāvanīmūlair vajradrāvaṇakrauñcikā / sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // rcūm_5.116 // {mūṣāpyāyana} dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // rcūm_5.117 // {vṛntākamūṣā} vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // rcūm_5.118 // aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā / anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // rcūm_5.119 // {gostanīmūṣā} mūṣā yā gostanākārā śikhāyuktapidhānakā / sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // rcūm_5.120 // {mallamūṣā} nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / parpaṭyādirasādīnāṃ svedanāya prakīrtitā // rcūm_5.121 // {pakvamūṣā} kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / pakvamūṣeti sā proktā poṭalyādivipācane // rcūm_5.122 // {golamūṣā} nirvaktragolakākārā puṭanadravyagarbhiṇī / golamūṣeti sā proktā satvaraṃ dravyarodhinī // rcūm_5.123 // {mahāmūṣā} tale yā kūrparākārā kramād upari vistṛtā / sthūlavṛntākavatsthūlā mahāmūṣetyasau matā / sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // rcūm_5.124 // {mañjūṣamūṣā} mañjūṣākāramūṣā yā nimnatāyāmavistarā / ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā / bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // rcūm_5.125 // {mūśalamūṣā} mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / mūṣā sā muśalākhyā syāccakrībaddharase hitā // rcūm_5.126 // {koṣṭhī (intr.)} sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // rcūm_5.127 // {aṅgārakoṣṭhikā} rājahastasamutsedhā tadardhāyāmavistarā / caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // rcūm_5.128 // ekabhittau caredgartaṃ vitastyābhogasaṃmitam / dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // rcūm_5.129 // dehalyadho vidhātavyaṃ dhamanāya yathocitam / prādeśapramitā bhittiruttaraṅgasya cordhvataḥ // rcūm_5.130 // dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // rcūm_5.131 // śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu / śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // rcūm_5.132 // sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // rcūm_5.133 // {pātālakoṣṭhikā} dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // rcūm_5.134 // caturaṅgulavistāranimnatvena samanvitam / gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // rcūm_5.135 // kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // rcūm_5.136 // āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī // rcūm_5.137 // dhmānasādhyapadārthānāṃ nandinā parikīrtitā / {gārakoṣṭhī} dvādaśāṅgulanimnā yā prādeśapramitā tathā // rcūm_5.138 // caturaṅgulataścordhvaṃ valayena samanvitā / bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // rcūm_5.139 // śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ / gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī // rcūm_5.140 // {vaṅkanāla} kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // rcūm_5.141 // vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / {tiryakpradhamakoṣṭhī} koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // rcūm_5.142 // dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // rcūm_5.143 // {puṭa (def.)} rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // rcūm_5.144 // lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet // rcūm_5.145 // puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / jāritādapi sūtendrāllohānām adhiko guṇaḥ // rcūm_5.146 // yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / cūrṇatvādiguṇāvāptistathā loheṣu niścitam // rcūm_5.147 // {mahāpuṭa} nimne vistarataḥ kuṇḍe dvihaste caturasrake / vanopalasahasreṇa pūrite puṭanauṣadham // rcūm_5.148 // krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / vanopalasahasrārdhaṃ krauñcikopari vinyaset // rcūm_5.149 // vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / {gajapuṭa} rājahastapramāṇena caturasraṃ ca nimnakam // rcūm_5.150 // pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / vinyaset kumudīṃ tatra puṭanadravyapūritām // rcūm_5.151 // pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet / etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // rcūm_5.152 // {vārāhapuṭa} itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // rcūm_5.153 // {kukkuṭapuṭa} puṭaṃ bhūmitale yattadvitastidvitayocchrayam / tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // rcūm_5.154 // {kapotapuṭa} yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / tad bālasūtabhasmārthaṃ kapotapuṭamucyate // rcūm_5.155 // {govara (def.; a kind of cowdung)} goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // rcūm_5.156 // {govarapuṭa} govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // rcūm_5.157 // {bhāṇḍapuṭa} sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / vahninā vihite pāke tadbhāṇḍapuṭamucyate // rcūm_5.158 // {vālukāpuṭa} adhastādupariṣṭācca krauñcikācchādyate khalu / vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // rcūm_5.159 // {bhūdharapuṭa} vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ / upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // rcūm_5.160 // {lāvakapuṭa} ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // rcūm_5.161 // {anuktapuṭa} anuktapuṭamāne tu sādhyadravyabalābalāt / puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // rcūm_5.162 // {synonyms for dried cowdung} piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // rcūm_5.163 // {upasaṃhāra} yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // rcūm_5.164 // rcūm, 7 kathyante somadevena sāmprataṃ darśino rasāḥ / śrīkaṇṭhāgamanirdiṣṭā viśiṣṭā rasasādhane // rcūm_7.1 // {68 prakār kī rasauṣadhiyāṃ} jalotpalasamaṅgā ca rasā ca jalapippalī / sthalaprasāriṇī ciñcī jālinī jalamūlakā // rcūm_7.2 // candrodakārdhacandrā ca jalāpāmārgatiktakā / tuṣāmbu kākamācī ca jalakumbhī tathā śaṭī // rcūm_7.3 // uttamā hemapuṣpī ca durgandhā sitagandhinī / māṇḍūkī mohinī māṃsī pāṣāṇī cātha śīśikā // rcūm_7.4 // sārivālambuṣā meghanādī ca śukanāsikā / potakī hīriṇī vajrakandikā cāparājitā // rcūm_7.5 // vanamālā vidārī ca kukkuṭā halinīśvarī / vārāhī bṛhatī mūrvā sarpākṣī sadacitrikā // rcūm_7.6 // mālārjunaśca gojihvā garuḍī haṃsapādikā / nandinī śikhipādī ca kāśmarī tulasī tathā // rcūm_7.7 // vanakūṣmāṇḍavallī ca vṛścikālī ca veṇukā / muśalī citrapādī ca karmasphoṭī tathā viṣā // rcūm_7.8 // ajamārī pāṭalā ca paṭolī dhanvayāsakaḥ / bhārṅgī viṣaghnī guḍūcī vāsā bhṛṅgī ca pāgavaḥ // rcūm_7.9 // aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ / bandhane māraṇe tadvajjāraṇe ca niyāmane / bandhādāne ca sūtasya sarvadoṣāpakarmaṇi // rcūm_7.10 // vindhyādrau himaparvate ca malaye gomantake śrīgirau sahyādrāvatha pāriyātrakagirau kiṣkindhanāmālaye / māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām // rcūm_7.11 // rcūm, 8 {sarpākṣyādigaṇaḥ} sarpākṣī vandhyakarkoṭī jalabimbī ca jambukī / punarnavā ca matsyākṣī bhṛṅgarājaḥ śatāvarī // rcūm_8.1 // śarapuṅkhā ca maṇḍūkaparṇikā brahmadaṇḍikā / anantā kukkuṭī jaṅghā kākamācī śikhaṇḍinī // rcūm_8.2 // sahadevī kapotī ca viṣṇukrāntā kuraṇṭakaḥ / mahābalā nāgabalā mūrvā rāsnā kuriṅginī // rcūm_8.3 // phaṇirnīlī prapunnāṭaḥ samaṅgāmalakī tathā / jvālinī meghanādaśca gojihvā padmacāriṇī // rcūm_8.4 // pāṭhā ca kokilākṣaśca tripattrā cākhukarṇikā / ekaparṇī dviparṇī ca triparṇī kṣīriṇī tathā // rcūm_8.5 // tittiḍī meṣaśṛṅgī ca tulasī śyāmaparṇikā / śvetādriparṇikā ceti sarpākṣyādigaṇo mataḥ // rcūm_8.6 // ṣaṭcatvāriṃśako nāma pāradasya niyāmakaḥ / ihauṣadhīnāṃ pañcāṅgī gṛhītavyā vidhānataḥ // rcūm_8.7 // rasādisvedane mūṣānayane śodhane tathā / aṣṭopari yathālābhaṃ grāhyā prokteṣu karmasu // rcūm_8.8 // aṣṭakādhikamādhikyaṃ guṇānāṃ kurute dhruvam / {vyāghrikādigaṇaḥ} vyāghrikā rākṣasī vahniścāṇḍālī gajakarṇikā // rcūm_8.9 // ṣaṭkārī śaṅkhapuṣpī ca bṛhatī hilamocakaḥ / śṛgālajihvikā vahnirmadanī lāṅgalī tathā // rcūm_8.10 // cakrikā vajriṇī vyāghrī kaṅkatī putrajīvikā / kañcukī caiva karkoṭī kumārī padmacāriṇī // rcūm_8.11 // ekavīrā rudantī ca lakṣmī narakasā tathā / uccaṭā raktacitrā ca nāginī nāgavallikā // rcūm_8.12 // saktukā saktuśṛṅgī ca raktasnug yajñavallikā / śākhoṭo meṣaśṛṅgī ca hemalī vyāghrapādikā // rcūm_8.13 // śamī vyāghranakhī somavallarī cārkapuṣpikā / keśinī kāsamārī ca vṛkṣarājo'jamārikā // rcūm_8.14 // koṭarākṣī hanūmantī narajīvāṅganāyakī / mālikā kākatuṇḍī ca meghapuṣpī ca kaṅguṇī // rcūm_8.15 // anyā tuvaravallī ca jagatī haṃsapādikā / kumbhinī vahnimārī ca sūryabhaktā ca vākucī // rcūm_8.16 // rasanirjīvakārī ca bhūśuṇḍī kaṭutumbikā / devadālī viśālā ca kārpāsī brahmarañjakam // rcūm_8.17 // kṛṣṇākṣīvaṃ tathā kṛṣṇadhattūro vanapīlukam / śvetārko yavaciñcā ca kāravellī ca dantikā // rcūm_8.18 // gojihvā kākajaṅghā ca śvetaguñjā ca śambarā / mahākālī sitāṅkolo māyūraśca paṭolikā // rcūm_8.19 // vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ / atroktauṣadhibījeṣu jīryate pāradaḥ pṛthak // rcūm_8.20 // {raktasnuhyādigaṇaḥ} raktasnuhī rudantī ca raktāgniḥ somavallikā / vṛddhadāru ca śākhoṭī mohinyaṅgāravallikā // rcūm_8.21 // barhikā kṣīramārjārī triśūlā kṣīrakukkuṭī / jīmūtaḥ kākamācī ca nīlikā śaṅkhapuṣpikā // rcūm_8.22 // nāgavallīdalākārapatrayuktālpakandinī / śrīśailotthā ca vajraghnī nāgakarṇīti sā smṛtā // rcūm_8.23 // jyotiṣmatī drumajyotistṛṇajyotirathoccaṭā / udumbarī tridaṇḍī ca nīlajyotistathāparā // rcūm_8.24 // hemavallarikā tāmravallarī cukra eva ca / tridaṇḍī brahmadaṇḍī ca krauñcikā sthalapadminī // rcūm_8.25 // varā vartulaparṇā ca nāgakaṇṭhī ca lāṅgalī / nāgajihvārkapatrī ca kāṣṭhodumbarikā tathā // rcūm_8.26 // kāladaṇḍī triparṇī ca raktasnuhyādiko gaṇaḥ / rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam // rcūm_8.27 // dravyaiśca sthāvarair upasparśagandharasānvitaiḥ / śodhito marditaḥ sūto mriyate badhyate sukham // rcūm_8.28 // {kadalyādigaṇaḥ} kadalī sūryabhaktaśca kaṭukoṣātakī tathā / drāviṇī kākamācī ca śigrukā kṣīrakañcukī // rcūm_8.29 // nīrapippalikā ceti kadalyādigaṇas tvayam / drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam // rcūm_8.30 // {kākamācyādigaṇaḥ} kākamācyarkapatrī ca kāsamardaḥ kṛtāñjaliḥ / lakṣmaṇā haṃsapādī ca nāginī kṣīranālikā // rcūm_8.31 // tāmbūlī vyālikā brāhmī kāravallyarjunī carā / vārāhakarṇikā meghadhvaniśca sahadevikā // rcūm_8.32 // tathā kuruvakaśceti kākamācyādiko gaṇaḥ / krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi // rcūm_8.33 // ekavīrā mahāvīrā prayogo hemadaṇḍikā / caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane // rcūm_8.34 // dehalohakaraṃ sarvaṃ mahārogāpakarṣaṇam / dhanyaṃ putrapradaṃ vṛṣyaṃ darśanasparśanādibhiḥ // rcūm_8.35 // {ekavīrā} śavapattrā bhavedvallī pāte caikaphalānvitā / ekavīreti sā proktā rasabandhakarī param // rcūm_8.36 // {mahāvīrā} ekamekaṃ phalaṃ yasyāḥ pare patre prajāyate / pravālasadṛśīcchāyā mahāvīreti sā matā // rcūm_8.37 // {prayogakanda} trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ / veṇuparṇasadṛkparṇaiḥ gajavindhyācalodbhavaḥ // rcūm_8.38 // tasya madhyamakando hi prayogo nāma rākṣasaḥ / tena saṃmarditaḥ sūto mriyate badhyate sukham // rcūm_8.39 // {hemavallī} tāmbūlīpattravatpatrā svarṇavarṇapayasvinī / phalapuṣpādihīnā ca hemavallīti sā matā // rcūm_8.40 // sambandhasevitā yena tanmūtrairbaddhapāradaḥ / saṃvatsaradhṛto vaktre pradhatte khecarāṃ gatim // rcūm_8.41 // {vajradaṇḍādivarga} vajralaśunadaṇḍaśca lohadaṇḍaśca te trayaḥ / brahmaviṣṇuśivātmāno jagattritayarakṣakāḥ // rcūm_8.42 // pathyā śuṇṭhī śilā muṇḍī nirguṇḍī ca viḍaṅgakam / citrakastrikaṭurhema mākṣikaṃ vimalaṃ tathā // rcūm_8.43 // vajradaṇḍādivargo'yaṃ śreṣṭho'tīva rasāyane / sarvavyādhiharaḥ śreṣṭho jarāmṛtyuvināśanaḥ // rcūm_8.44 // {bhūpāṭalyādivargaḥ} bhūpāṭalī paṭolī ca yogārī siṃhavallikā / śūkarī hemavallī ca nāgadhārī ca mārkavaḥ // rcūm_8.45 // bhūpāṭalyādivargo'yaṃ rasabandhavidhāyakaḥ / {pañcaratnakagaṇaḥ} pāṭalendīvarī caiva mantrasiṃhāsanī tathā // rcūm_8.46 // niśācarī ca kaṅkālakhecarī pañcaratnakam / dehalohakaraṃ sūtavadhabandhavidhāyakam / valīpalitavidhvaṃsi sarvavyādhiharaṃ param // rcūm_8.47 // rcūm, 9 {madhuratraya} ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / {mūtravargaḥ} mūtrāṇi hastikarabhamahiṣīkharavājinām // rcūm_9.1 // go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / {pañcamṛttikā} iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // rcūm_9.2 // rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / {kṣāratraya} ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ // rcūm_9.3 // {kṣāravargaḥ} palāśakadalīśigrutilāpāmārgamokṣakāḥ / mūlakas tintiḍībodhiraktarājagiris tathā // rcūm_9.4 // kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ // rcūm_9.5 // ratnādijāraṇaścāpi sarvalohādijāraṇaḥ / {amlavargaḥ} amlavetasajambīranimbukaṃ rājanimbukam // rcūm_9.6 // badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā / caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam // rcūm_9.7 // karamardaṃ ca kolāmlamamlavargo'yamucyate / rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // rcūm_9.8 // {lavaṇavargaḥ} sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca // rcūm_9.9 // lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ / drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi // rcūm_9.10 // {viṣavargaḥ} śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam / pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // rcūm_9.11 // {viṣavarga:: medic. properties} rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / ayuktyā sevitaścāyaṃ mārayatyeva niścitam // rcūm_9.12 // {upaviṣavargaḥ} lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā / nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // rcūm_9.13 // {upaviṣa:: medic. properties} dīpanaḥ pācano bhedī rase kvāpi ca yujyate / viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // rcūm_9.14 // {tailavargaḥ} tilātasīkusumbhānāṃ nimbasya karajasya ca / rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // rcūm_9.15 // madhūkasya ca tailaiśca tailavargo rase hitaḥ / {dugdhavargaḥ} hastyaśvavanitādhenugardabhīchāgikāvikāḥ // rcūm_9.16 // uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ / dugdhikā snuggaṇaṃ caitattathaivottamakarṇikā // rcūm_9.17 // eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu / {pittavargaḥ} mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ // rcūm_9.18 // kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ / proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // rcūm_9.19 // {vasāvargaḥ} bhekakūrmavarāhāhinaramāṃsasamutthayā / vasayā ca vasāvargo rasakarmaṇi śasyate // rcūm_9.20 // {viḍgaṇaḥ} pārāvatasya cāṣasya kapotasya kalāpinaḥ / gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ // rcūm_9.21 // śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu / {raktavargaḥ} kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam // rcūm_9.22 // adrī ca bandhujīvaṃ ca tathā karpūragandhinī / mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // rcūm_9.23 // {pītavargaḥ} kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / pītavargo'yamuddiṣṭo rasarājasya karmaṇi // rcūm_9.24 // {śvetavargaḥ} tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā / sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // rcūm_9.25 // {kṛṣṇavargaḥ} kadalī krūravallī ca triphalā nīlikā nalaḥ / paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // rcūm_9.26 // raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // rcūm_9.27 // {śodhanīyagaṇaḥ} kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / kāpālikāgaṇadhvaṃsī rasavādibhirucyate // rcūm_9.28 // {mṛdukaravargaḥ} mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // rcūm_9.29 // {drāvakavargaḥ} guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // rcūm_9.30 // kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // rcūm_9.31 // rcūm, 10 {mahārasāḥ} mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // rcūm_10.1 // {abhraka:: medic. properties} gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // rcūm_10.2 // rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // rcūm_10.3 // {abhrakabhedāḥ} pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / śvetādivarṇabhedena pratyekaṃ taccaturvidham // rcūm_10.4 // {abhra:: pināka} pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // rcūm_10.5 // {abhra:: nāga} nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // rcūm_10.6 // {abhra:: maṇḍūka} utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā // rcūm_10.7 // {abhra:: vajra} vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / dehalohakaraṃ tattu sarvarogaharaṃ param // rcūm_10.8 // {abhra:: subtypes:: colour} śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // rcūm_10.9 // caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // rcūm_10.10 // {abhra:: phys. properties} snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // rcūm_10.11 // {abhra:: bad types} sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / grāsitaścenna yojyo'sau lohe caiva rasāyane // rcūm_10.12 // niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // rcūm_10.13 // yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // rcūm_10.14 // sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam // rcūm_10.15 // {abhra:: śodhana} prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // rcūm_10.16 // triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ / {abhra:: māraṇa} tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // rcūm_10.17 // cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // rcūm_10.18 // abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu // rcūm_10.19 // evaṃ vāsārasenāpi taṇḍulīyarasena ca / prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // rcūm_10.20 // evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / {abhra:: māraṇa} pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // rcūm_10.21 // rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // rcūm_10.22 // bharjayetsaptavārāṇi cullīsaṃsthitakharpare / agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet // rcūm_10.23 // tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret / tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ // rcūm_10.24 // puṭedviṃśativārāṇi vārāhena puṭena hi / punarviṃśativārāṇi triphalotthakaṣāyataḥ // rcūm_10.25 // triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ / bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // rcūm_10.26 // sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / evaṃ cecchatavārāṇi puṭapākena sādhitam // rcūm_10.27 // guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā / tattadrogaharair yogaiḥ sarvaroganikṛntanam // rcūm_10.28 // {abhra:: māraṇa} dhānyābhraṃ kāsamardasya rasena parimarditam / puṭettacchatavārāṇi mriyate nātra saṃśayaḥ // rcūm_10.29 // {abhra:: māraṇa} tadvanmustārasenāpi taṇḍulīyarasena ca / śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // rcūm_10.30 // puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // rcūm_10.31 // {abhra:: māraṇa} vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā // rcūm_10.32 // payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // rcūm_10.33 // {abhrakabhasman (6)} saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram // rcūm_10.34 // evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / bhavantyatīva tīvrāṇi rasādapyadhikāni ca // rcūm_10.35 // {abhra:: bhasman:: phys. properties} raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // rcūm_10.36 // {abhra:: sattva:: pātana} kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ / matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak // rcūm_10.37 // piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ / khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam // rcūm_10.38 // pratyekamabhrakāṃśena dattvā caiva vimardayet / mardane mardane samyak śoṣayedraviraśmibhiḥ // rcūm_10.39 // pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca / kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // rcūm_10.40 // {pañcāṅga} payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // rcūm_10.41 // {abhra:: sattva:: pātana:: separating kiṭṭa and sattva} koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // rcūm_10.42 // golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // rcūm_10.43 // evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet / {abhrakasattvaśodhanam} atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // rcūm_10.44 // śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // rcūm_10.45 // iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / {abhrakasattvamṛdukaraṇam} madhutailavasājyeṣu drāvitaṃ parivāpitam // rcūm_10.46 // mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / {abhra:: sattva:: formulation} sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // rcūm_10.47 // nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // rcūm_10.48 // tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // rcūm_10.49 // dhātrīphalarasais tadvaddhātrīpatrarasena vā / bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // rcūm_10.50 // tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ / prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ // rcūm_10.51 // evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // rcūm_10.52 // vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // rcūm_10.53 // {abhrakadrutiḥ} drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam / vinā śambhoḥ prasādena na sidhyanti kathañcana // rcūm_10.54 // {rājāvartaḥ:: parīkṣā} rājāvartto'lparakto 'runīlimāmiśritaprabhaḥ / guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // rcūm_10.55 // {rājāvarta:: medic. properties} pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ // rcūm_10.56 // {rājāvarta:: śodhanam} nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // rcūm_10.57 // {rājāvarta:: māraṇa} bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / puṭanātsaptarātreṇa rājāvartto mṛto bhavet // rcūm_10.58 // {dhātu (gen.):: śodhana} sūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ / vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā / āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // rcūm_10.59 // ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ / {rājāvarta (?):: sattvapātanam} kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // rcūm_10.60 // {vaikrānta:: phys. properties} aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // rcūm_10.61 // {vaikrānta:: subtypes:: colour} śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // rcūm_10.62 // {vaikrānta:: medic. properties} āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // rcūm_10.63 // rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān / vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā // rcūm_10.64 // {vaikrānta:: śodhana} kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / {vaikrānta:: māraṇa} mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ // rcūm_10.65 // {vaikrānta:: sattvapātana} sattvapātanayogena marditaśca vaṭīkṛtaḥ / mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // rcūm_10.66 // {vaikrānta:: formulation} bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // rcūm_10.67 // {vaikrānta:: formulation} sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / mṛtābhrasattvamubhayostulitaṃ parimarditam // rcūm_10.68 // kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / rasāyanavidhānena jīveccandrārkatārakam // rcūm_10.69 // tattadrogānupānena yavamātraṃ niṣevitam / nihanti sakalānrogāndustarānanyabheṣajaiḥ // rcūm_10.70 // trisaptadivasair nḥṇāṃ gaṅgāmbha iva pātakam / {sasyaka:: myth. origin} pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā // rcūm_10.71 // viṣeṇāmṛtayuktena girau ca marutāhvaye / tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // rcūm_10.72 // {sasya:: parīkṣā:: good quality} mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // rcūm_10.73 // {sasyaka:: medic. properties} niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // rcūm_10.74 // {sasyaka/tuttha:: śodhana} dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // rcūm_10.75 // {sasyaka:: māraṇa} lakucadravagandhāśmaṭaṅkaṇena samanvitam / nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // rcūm_10.76 // {sasyaka:: sattvapātana} nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // rcūm_10.77 // {sasyaka:: sattvapātana} śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / nalikādhmānayogena sattvaṃ muñcati niścitam // rcūm_10.78 // {sasyaka:: sattva:: ring} sattvametatsamādāya varabhūnāgasattvayuk / tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // rcūm_10.79 // carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet / rāmavat somasenānī mudriketi tathākṣaram // rcūm_10.80 // mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / himālayottare pārśve aśvakarṇo mahādrumaḥ // rcūm_10.81 // tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ / mantreṇānena mudrāmbho nipītaṃ saptamantritam // rcūm_10.82 // sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam / anayā mudrayā taptaṃ tailamagnau suniścitam // rcūm_10.83 // lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // rcūm_10.84 // {vimala:: subtypes} vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // rcūm_10.85 // {vimala:: phys. properties} vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / {vimala:: medic. properties} marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // rcūm_10.86 // {vimala:: subtypes:: use} pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // rcūm_10.87 // {vimala:: śodhana} āṭarūṣajalasvinno vimalo vimalo bhavet / {vimala:: māraṇa} gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // rcūm_10.88 // {vimala:: sattva:: pātana} saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā / piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // rcūm_10.89 // ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // rcūm_10.90 // {vimala:: sattva:: medic. use} etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / vilīne gandhake kṣiptvā jārayet triguṇālakam // rcūm_10.91 // śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu / tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam // rcūm_10.92 // sarvamekatra saṃcūrṇya paṭena parigālya ca / nikṣipya kūpikāmadhye paripūrya prayatnataḥ // rcūm_10.93 // līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // rcūm_10.94 // {śilājatu:: subtypes} śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // rcūm_10.95 // sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / {śilājatu:: origin from heated rocks} grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // rcūm_10.96 // svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / {śilājatu:: from gold} svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // rcūm_10.97 // sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / {śilājatu:: from silver} rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // rcūm_10.98 // śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt / {śilājatu:: from copper} tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // rcūm_10.99 // śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / {śilājatu:: testing for purity} vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // rcūm_10.100 // {śilājatu:: medic. properties} nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // rcūm_10.101 // {śilājatu:: possesses properties of other substances} rasoparasasūtendraratnaloheṣu ye guṇāḥ / vasanti te śilādhātau jarāmṛtyujigīṣayā // rcūm_10.102 // {śilājatu:: śodhana} kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // rcūm_10.103 // {śilājatu:: māraṇa} śilayā gandhatālābhyāṃ mātuluṅgarasena ca / puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // rcūm_10.104 // {śilājatu:: mṛta:: medic. use} bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // rcūm_10.105 // seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / valīpalitanirmukto jīvedvarṣaśataṃ sukhī // rcūm_10.106 // {śilājatu:: sattva:: pātana} piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam / liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // rcūm_10.107 // sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / {karpūraśilājatu:: phys. properties} pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // rcūm_10.108 // {karpūraśilājatu:: medic. properties} mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam / {karpūraśilājatu:: śodhana} elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // rcūm_10.109 // naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / {rasaka:: subtypes} rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // rcūm_10.110 // sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ / sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // rcūm_10.111 // {rasaka:: medic. properties} rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / netrarogakṣayaghnaśca lohapāradarañjanaḥ // rcūm_10.112 // {rasaka:: high quality} nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / śreṣṭhau siddharasau syātāṃ dehalohakarau parau // rcūm_10.113 // rasaśca rasakaścobhau yenāgnisahanau kṛtau / dehalohamayī siddhirdāsī tasya na saṃśayaḥ // rcūm_10.114 // {rasaka:: śodhana} kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / bījapūrarasasyāntarnirmalatvaṃ samaśnute // rcūm_10.115 // {rasaka:: śodhana} nṛmūtre meṣamūtre vā takre vā kāñjike tathā / pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // rcūm_10.116 // {rasaka:: rañjana with ~} naramūtre sthito māsaṃ rasako rañjayed dhruvam / śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // rcūm_10.117 // {rasakasattvapātana (1)} haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // rcūm_10.118 // liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // rcūm_10.119 // kharpare'pahṛte jvālā bhavennīlā sitā yadi / tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // rcūm_10.120 // śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // rcūm_10.121 // evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret / {rasakasattvapātana (2)} yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // rcūm_10.122 // sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // rcūm_10.123 // patitaṃ sthālikānīre sattvamādāya yojayet / {rasaka:: sattva:: māraṇam} tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // rcūm_10.124 // bharjayellohadaṇḍena bhasmībhavati niścitam / {rasaka:: sattva:: mṛta:: medic. use} tadbhasma mṛtakāntena samena saha yojitam // rcūm_10.125 // aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / kāntapātrasthitaṃ rātrau tilajaprativāpakam // rcūm_10.126 // niṣevitaṃ nihantyāśu madhumehamapi dhruvam / paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // rcūm_10.127 // raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam / yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // rcūm_10.128 // {mākṣika} mākṣiko dvividho hemamākṣikastāramākṣikaḥ / {svarṇamākṣika:: origin} tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // rcūm_10.129 // {tāramākṣika:: origin} tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // rcūm_10.130 // {mākṣika:: medic. properties} mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // rcūm_10.131 // {mākṣika:: śodhanam} eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / {mākṣika:: śodhana} siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // rcūm_10.132 // {mākṣika:: śodhana} taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / {mākṣika:: māraṇa} mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // rcūm_10.133 // pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / {mākṣika:: māraṇa} eraṇḍatailagavyājyairmātuluṅgarasena ca // rcūm_10.134 // kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // rcūm_10.135 // {mākṣika:: sattvapātana} triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // rcūm_10.136 // {mākṣika:: sattva:: śodhana} saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // rcūm_10.137 // guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // rcūm_10.138 // {mākṣikarasāyana (1)} mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // rcūm_10.139 // vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam // rcūm_10.140 // saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // rcūm_10.141 // {mākṣikarasāyana (2)} mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // rcūm_10.142 // sarvamekatra saṃmelya samagandhena yojayet / nimbudraveṇa saṃmardya prapuṭeddaśavārakam // rcūm_10.143 // vanotpalaśatenaiva bhāvayet paricūrṇya tat / vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim // rcūm_10.144 // bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam / kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // rcūm_10.145 // mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // rcūm_10.146 // vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ / tattadaucityayogena prayuktairanupānakaiḥ / mahāraseṣu sarveṣu tāpyameva varaṃ matam // rcūm_10.147 // rcūm, 11 {uparasāḥ} gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // rcūm_11.1 // {sulfur:: subtypes} caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / {sulfur:: white} śveto'tra khaṭikā prokto lepane lohamāraṇe // rcūm_11.2 // {sulfur:: yellow} tathā cāmalasāraḥ syād yo bhavetpītavarṇavān / śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // rcūm_11.3 // {sulfur:: red} raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / {sulfur:: black} durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // rcūm_11.4 // {sulfur:: medic. properties} gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // rcūm_11.5 // {sulfur:: myth. origin} balinā sevitaḥ pūrvaṃ prabhūtabalahetave / vāsukiṃ karṣatastasya tanmukhajvālayā drutā // rcūm_11.6 // vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // rcūm_11.7 // tasmād balivasetyukto gandhako'timanoharaḥ / {sulfur:: śodhana} payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // rcūm_11.8 // gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // rcūm_11.9 // ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // rcūm_11.10 // apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā / {sulfur:: śodhana} gandhako drāvito bhṛṅgarase kṣipto viśudhyati // rcūm_11.11 // tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / {gandhakaśodhanam (3)} sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // rcūm_11.12 // gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // rcūm_11.13 // jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / dugdhe nipatito gandho galitvā pariśudhyati // rcūm_11.14 // itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // rcūm_11.15 // {sulfur:: druti} kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / aratnimātre vastre tadviprakīrya viveṣṭya tat // rcūm_11.16 // sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // rcūm_11.17 // druto vinipatedgandho binduśaḥ kācabhājane / tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // rcūm_11.18 // vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // rcūm_11.19 // karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām // rcūm_11.20 // āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / {sulfur:: śuddha:: medic. use} ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // rcūm_11.21 // ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // rcūm_11.22 // kṣārāmlatailasauvīravidāhidvidalaṃ tathā / śuddhagandhakasevāyāṃ tyajedrogahitena hi // rcūm_11.23 // {sulfur:: medic. use (kuṣṭha)} gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ / ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā // rcūm_11.24 // tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // rcūm_11.25 // śrīmatā somadevena samyagatra prakīrtitaḥ / {sulfur:: medic. use (skin diseases)} dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // rcūm_11.26 // athāpāmārgatoyena satailamaricena ca / vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // rcūm_11.27 // takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // rcūm_11.28 // mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // rcūm_11.29 // amunā kramayogena vinaśyatyativegataḥ / durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam // rcūm_11.30 // gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / granthavistarabhītena somadevamahībhujā // rcūm_11.31 // {haritālam:: subtypes} haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / {pattratālaka:: phys. properties} svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // rcūm_11.32 // tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / {piṇḍatālaka:: phys. properties} niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // rcūm_11.33 // {haritāla:: medic. properties} śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // rcūm_11.34 // {haritāla:: śodhanam} svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // rcūm_11.35 // {haritāla:: sattva:: pātana} kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // rcūm_11.36 // samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / ekapraharamātraṃ hi randhramācchādya gomayaiḥ // rcūm_11.37 // yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // rcūm_11.38 // sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / granthavistārabhītyā te likhitā na mayā khalu // rcūm_11.39 // sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam / rasoparasaloheṣu tadevātra nigadyate // rcūm_11.40 // {pattratāla:: sattva:: pātana} pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // rcūm_11.41 // anāvṛte pradeśe ca saptayāmāvadhi dhruvam / svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // rcūm_11.42 // {haritāla:: sattva:: pātana} chāgalasyātha bālasya malena ca samanvitam / tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // rcūm_11.43 // yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // rcūm_11.44 // tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / praveśya jvālayedagniṃ dvādaśapraharāvadhim // rcūm_11.45 // kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / {haritāla:: sattva:: pātana} palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // rcūm_11.46 // balinālipya yatnena trivāraṃ pariśoṣayet / drāvite tripale tāmre kṣipettālakapoṭṭalīm // rcūm_11.47 // bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // rcūm_11.48 // {tuvarī:: origin} saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // rcūm_11.49 // {tuvarī:: subtypes} phaṭikā phullikā ceti dvividhā parikīrtitā / {phaṭikā:: phys., medic. properties} īṣatpītā gurusnigdhā pītikā viṣanāśinī // rcūm_11.50 // vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ / {phullikā:: phys., medic. properties} nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // rcūm_11.51 // {tuvarī:: medic. properties} kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // rcūm_11.52 // {tuvarīśodhana} tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / {tuvarī:: sattva:: pātana} kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // rcūm_11.53 // {manaḥśilā:: subtypes} manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā / khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // rcūm_11.54 // {śyāmāṅgī:: phys. properties} śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / {kaṇavīrikā:: phys. properties} tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // rcūm_11.55 // {khaṇḍa:: phys. properties} cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // rcūm_11.56 // {manaḥśilā:: medic. properties} manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // rcūm_11.57 // {manaḥśilā:: śodhana} agastyapatratoyena bhāvitā saptavārakam / śṛṅgaverarasairvāpi viśudhyati manaḥśilā // rcūm_11.58 // {manaḥśilā:: sattva:: pātana} aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // rcūm_11.59 // {manaḥśilā:: sattva:: pātana} bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // rcūm_11.60 // śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // rcūm_11.61 // {añjana:: subtypes} sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // rcūm_11.62 // {sauvīra:: phys. properties} sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // rcūm_11.63 // {rasāñjana:: phys., medic. properties} rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // rcūm_11.64 // {srotoñjana:: medic. properties} sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // rcūm_11.65 // {puṣpāñjana:: medic. properties} puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / atidurdharahidhmāghnaṃ viṣajvaragadāpaham // rcūm_11.66 // {nīlāñjana:: medic. properties} nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // rcūm_11.67 // {añjana:: śodhana} añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / {añjana:: sattva:: pātana} manohvāsattvavat sattvamañjanānāṃ samāharet // rcūm_11.68 // {kaṅkuṣṭha:: place of discovery} himavatpādaśikhare kaṅkuṣṭhamupajāyate / {kaṅkuṣṭha:: subtypes} tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // rcūm_11.69 // {nalikā:: phys. properties} pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / {reṇuka:: phys. properties} śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // rcūm_11.70 // {kaṅkuṣṭha:: origin from feces} kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // rcūm_11.71 // katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / vadanti śvetapītābhaṃ tadatīva virecanam // rcūm_11.72 // {kaṅkuṣṭha:: medic. properties} rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // rcūm_11.73 // vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / {kaṅkuṣṭha:: śodhana} kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // rcūm_11.74 // {kaṅkuṣṭha:: sattva:: pātana} sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / {kaṅkuṣṭha:: medic. use} bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // rcūm_11.75 // nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ / bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // rcūm_11.76 // barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam / kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // rcūm_11.77 // {kāsīsa:: subtypes} kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / {vālukākāsīsa:: medic. properties} kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // rcūm_11.78 // {puṣpakāsīsa:: medic. properties} puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // rcūm_11.79 // {kāsīsa:: śodhana} sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / {kāsīsa:: sattva:: pātanam} tuvarīsattvavat sattvametasyāpi samāharet // rcūm_11.80 // {kāsīsasevanam} balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // rcūm_11.81 // viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // rcūm_11.82 // gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ / rasāyanavidhānena sevitaṃ vatsarāvadhi // rcūm_11.83 // āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // rcūm_11.84 // {gairika:: subtypes} pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / {pāṣāṇagairika:: phys. properties} pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // rcūm_11.85 // {pāṣāṇagairika:: medic. properties} svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // rcūm_11.86 // {svarṇagairika:: medic. properties} hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // rcūm_11.87 // {gairika:: śodhana} gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / {gairika:: sattva:: pātana} gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // rcūm_11.88 // kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // rcūm_11.89 // {sādhāraṇarasāḥ} kampillaścāparo gaurīpāṣāṇo navasārakaḥ / kapardo vahnijāraśca girisindūrahiṅgulau // rcūm_11.90 // boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ / rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // rcūm_11.91 // {kampilla:: phys. properties, place of discovery} iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // rcūm_11.92 // {kampilla:: medic. properties} pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // rcūm_11.93 // {gaurīpāṣāṇa:: phys. properties} gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / {gaurīpāṣāṇa:: medic. properties} rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // rcūm_11.94 // {navasāra:: production} karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // rcūm_11.95 // iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // rcūm_11.96 // {navasāra:: medic. properties} rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // rcūm_11.97 // {money cowrie:: phys. properties} pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // rcūm_11.98 // {money cowrie:: parīkṣā} sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // rcūm_11.99 // {money cowrie:: medic. properties} pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // rcūm_11.100 // rasendrajāraṇe proktā biḍadravyeṣu śasyate / {cowries (gen.):: medic. properties} tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // rcūm_11.101 // hatvā hatvā guṇān bhūyo vikārān kurvate na hi / {money cowrie:: śodhana} varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // rcūm_11.102 // {agnijāra:: origin} samudreṇāgninakrasya jarāyur bahirujjhitaḥ / saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // rcūm_11.103 // {agnijāra:: śodhana} tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / {agnijāra:: medic. properties} agnijāras tridoṣaghno dhanurvātādivātanut / vardhano rasavīryasya dīpano jāraṇastathā // rcūm_11.104 // {girisindūra:: origin} mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // rcūm_11.105 // {girisindūra:: medic. properties} tridoṣaśamanaṃ bhedi rasabandhanamagrimam / dehalohakaraṃ netryaṃ girisindūramīritam // rcūm_11.106 // {hiṅgula:: subtypes} hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / {śukatuṇḍa:: properties} prathamo'lpaguṇastatra carmāraḥ sa nigadyate // rcūm_11.107 // {haṃsapāka:: phys. properties} śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / {darada:: medic. properties} hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ // rcūm_11.108 // sarvarogaharo vṛṣyo jāraṇāyātiśasyate / {hiṅgulākṛṣṭa} etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // rcūm_11.109 // {darada:: śodhana} saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // rcūm_11.110 // {boddāraśṛṅga:: place of discovery} sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // rcūm_11.111 // {udāraśṛṅga:: medic. properties} sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // rcūm_11.112 // {sādhāraṇarasa:: śodhana} sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // rcūm_11.113 // {sādhāraṇarasa:: sattva:: śodhana} yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / dhmātāni śuddhivargeṇa milanti ca parasparam // rcūm_11.114 // rcūm, 12 {jewels} māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // rcūm_12.1 // grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // rcūm_12.2 // rase rasāyane dāne dhāraṇe ca devatārcane / sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // rcūm_12.3 // {ruby:: subtypes} māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / {ruby:: parīkṣā:: good quality} śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // rcūm_12.4 // vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / {nīlagandhi:: parīkṣā} nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // rcūm_12.5 // {ruby:: parīkṣā:: bad quality} randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam / cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā // rcūm_12.6 // {ruby:: medic. properties} māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // rcūm_12.7 // {mauktika:: parīkṣā:: good quality} hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // rcūm_12.8 // {mauktika:: parīkṣā:: bad quality} rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // rcūm_12.9 // {pearl:: medic. properties} kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // rcūm_12.10 // {coral:: parīkṣā:: good quality} pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // rcūm_12.11 // {coral:: parīkṣā:: bad quality} pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // rcūm_12.12 // {coral:: medic. properties} kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // rcūm_12.13 // {emerald:: parīkṣā:: good quality} haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // rcūm_12.14 // {emerald:: parīkṣā:: bad quality} kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // rcūm_12.15 // {emerald:: medic. properties} jvarachardiviṣaśvāsasannipātāgnimāndyanut / durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // rcūm_12.16 // {puṣparāga:: parīkṣā:: good quality} puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // rcūm_12.17 // {puṣparāga:: parīkṣā:: bad quality} niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet // rcūm_12.18 // {puṣparāga:: medic. properties} puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // rcūm_12.19 // {vajra:: subtypes:: gender} vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // rcūm_12.20 // {vajra:: puṃvajra} aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram / ambudendradhanurvāri naraṃ puṃvajramucyate // rcūm_12.21 // {strīvajra} tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam / {napuṃsaka} varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // rcūm_12.22 // strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // rcūm_12.23 // {vajra:: subtypes:: colour} śvetādivarṇabhedena tadekaikaṃ caturvidham / brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // rcūm_12.24 // uttamottamavarṇaṃ hi nīcavarṇe phalapradam / nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // rcūm_12.25 // {vajra:: medic. properties} āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // rcūm_12.26 // {jewels:: pañcadoṣa} grāsastrāsaśca binduśca rekhā ca jalagarbhatā / sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // rcūm_12.27 // kṣetratoyabhavā doṣā ratneṣu na laganti ca / bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // rcūm_12.28 // {vajra:: śodhana} kulatthakvāthake svinnaṃ kodravakvathitena vā / ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // rcūm_12.29 // {vajra:: māraṇa} vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // rcūm_12.30 // puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // rcūm_12.31 // anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / {vajra:: māraṇa:: vāritara} kulatthakvāthasaṃyuktalakucadravapiṣṭayā // rcūm_12.32 // śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ // rcūm_12.33 // śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // rcūm_12.34 // satyavāk somasenānīr etadvajrasya māraṇam / dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // rcūm_12.35 // {vajra:: māraṇa} viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam / kāsamardarasāpūrṇalohapātre niveśitam // rcūm_12.36 // saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu / brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // rcūm_12.37 // {vajra:: māraṇa} nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / vajraṃ bhasmatvamāyāti karmavajjñānavahninā // rcūm_12.38 // {vajra:: māraṇa} madanasya phalodbhūtarasena kṣoṇināgakaiḥ / kṛtakalkena saṃlipya puṭed viṃśativārakam // rcūm_12.39 // tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // rcūm_12.40 // kharabhūnāgasattvena viṃśenāvartayed dhruvam / tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // rcūm_12.41 // triguṇena rasenaiva vimardya guṭikīkṛtam / mukhe dhṛtaṃ karotyāśu caladantavibandhanam // rcūm_12.42 // {vajra:: mṛta:: medic. use} triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // rcūm_12.43 // {sapphire:: subtpyes} jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram / {jalanīla:: parīkṣā} śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / {indranīla:: parīkṣā} kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // rcūm_12.44 // {sapphire:: parīkṣā:: good quality} ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // rcūm_12.45 // {jalanīla:: parīkṣā} komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // rcūm_12.46 // {sapphire:: medic. properties} kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // rcūm_12.47 // {gomeda:: nirukti} gomedaḥsamarāgatvād gomedaṃ ratnamucyate / {gomeda:: parīkṣā:: good quality} susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // rcūm_12.48 // {gomeda:: parīkṣā:: bad quality} vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // rcūm_12.49 // {gomeda:: medic. properties} gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // rcūm_12.50 // {vaiḍūrya:: parīkṣā:: good quality} vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // rcūm_12.51 // {vaiḍūrya:: parīkṣā:: bad quality} śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // rcūm_12.52 // {vaiḍūrya:: medic. properties} vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / pittapradhānarogaghnaṃ dīpanaṃ malamocanam // rcūm_12.53 // {jewels:: śodhana} śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // rcūm_12.54 // puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ / taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ // rcūm_12.55 // {jewels:: māraṇa} lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // rcūm_12.56 // {jewels:: druti} rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā // rcūm_12.57 // sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / dravantī ca rudantī ca payasyā citramūlakam // rcūm_12.58 // dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / golaṃ vidhāya tanmadhye prakṣipettadanantaram // rcūm_12.59 // guṇavantyeva ratnāni jātimanti śubhāni ca / bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // rcūm_12.60 // punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // rcūm_12.61 // ahorātratrayaṃ yāvatsvedayettīvravahninā / tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // rcūm_12.62 // ratnatulyaprabhā laghvī dehalohakarī śubhā / durmelā rasarājena naikatvaṃ yāti tena sā // rcūm_12.63 // rāmaṭhādikavargeṇa pramilati na saṃśayaḥ / suprasanne mahādeve drutiḥ kasya na sidhyati // rcūm_12.64 // durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam / durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // rcūm_12.65 // sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / duḥchāyāṃcaladhūlisaṅgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // rcūm_12.66 // ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām / suratnamabravīt somo neti yadguṇitaṃ guṇī // rcūm_12.67 // varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / rase rasāyane dāne dhāraṇe cānyathānyathā // rcūm_12.68 // rcūm, 13 {māṇikyarasāyana} sujātiguṇamāṇikyabhasma karṣamitaṃ śubham / kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak // rcūm_13.1 // triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ / puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ // rcūm_13.2 // evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca / tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām // rcūm_13.3 // tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram / lohapātre paridrāvya bādareṇālpavahninā // rcūm_13.4 // māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet / athārdrakarasaistāṃ tu mardayitvātha kajjalīm // rcūm_13.5 // samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake / vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam // rcūm_13.6 // vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā / nihanti sakalān rogān jarāpalitasaṃyutān // rcūm_13.7 // jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ / kṣayādijān gadān sarvāṃstattadrogānupānataḥ // rcūm_13.8 // {mauktikarasāyanam} jayantīrasaniṣpiṣṭaṃ śukapicchena māritam / mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // rcūm_13.9 // triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam / dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam // rcūm_13.10 // puṭed viṃśativārāṇi vidrāvya paṭagālitam / sarvatulyena balinā rasena kṛtakajjalīm // rcūm_13.11 // vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet / vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam // rcūm_13.12 // saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā // rcūm_13.13 // rasāyanavidhānena kurute vatsareṇa hi / valīpalitanirmuktaṃ vārdhakyena vivarjitam // rcūm_13.14 // śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam / mattadantibalopetaṃ vivāde vijayānvitam // rcūm_13.15 // līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā / kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // rcūm_13.16 // tattadrogānupānaiśca nihanti sakalāmayān / vandhyāputrapradaṃ hyetat sūtikāmayanāśanam // rcūm_13.17 // bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam / nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ // rcūm_13.18 // haiyaṅgavīnasaṃyuktaṃ tavarājena saṃyutam / garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam // rcūm_13.19 // {pravālarasayana} catuṣpalaṃ pravālasya bhasmano mṛtatārakam / tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam // rcūm_13.20 // triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam / vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam // rcūm_13.21 // vimardya luṅgatoyena yāvaddinacatuṣṭayam / sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // rcūm_13.22 // vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā / pravālādīni bhasmāni vinikṣipya vimiśrya ca // rcūm_13.23 // nirvāpya goghṛte samyag dvādaśābdapurātane / śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ // rcūm_13.24 // vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca / vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ // rcūm_13.25 // kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale / kumbhakāmalikārogam udāvartaṃ mahodaram // rcūm_13.26 // pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam / gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ // rcūm_13.27 // smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān / vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ // rcūm_13.28 // bhūyo bhūyo visūcyartir dehino yasya jāyate / raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu / āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi // rcūm_13.29 // {tārkṣyarasāyana} tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam / mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // rcūm_13.30 // lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet / puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ // rcūm_13.31 // amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet // rcūm_13.32 // evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam / citrakārdrakarasopetaṃ pītaṃ rājikayā mitam // rcūm_13.33 // tridoṣajān gadānsarvān kaphavātodbhavānapi / asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ / karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt // rcūm_13.34 // {puṣparāgarasāyana} puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham / tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam // rcūm_13.35 // tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam / vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam // rcūm_13.36 // tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha / tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu // rcūm_13.37 // nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca / iti siddhamidaṃ proktaṃ puṣparāgarasāyanam // rcūm_13.38 // kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam // rcūm_13.39 // rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ / dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam / bahunātra kimuktena sarvarogavināśanam // rcūm_13.40 // {vajrarasāyana} ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam / tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // rcūm_13.41 // tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam / aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ // rcūm_13.42 // śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ / vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret // rcūm_13.43 // tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet / puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ // rcūm_13.44 // sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ / guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // rcūm_13.45 // vartayitvā tu taṃ golaṃ kalkenānena lepayet / ardhāṅguladalenātha pariśoṣya kharātape // rcūm_13.46 // nikṣiped vālukāyantre prapaceddinapañcakam / tatastrikoṇagaṇḍīradugdhairgandhakasaṃyutaiḥ // rcūm_13.47 // mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim / paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake // rcūm_13.48 // guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam / jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca // rcūm_13.49 // tattadrogānupānena dātavyaṃ bhiṣajā khalu / na so'sti rogo loke'sminyo hyanena na śāmyati // rcūm_13.50 // rasāyanaprakāreṇa sevito maṇḍalatrayam / dehasiddhiṃ karotyeva viśvavismayakāriṇīm / bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam // rcūm_13.51 // {nīlarasāyana} nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam / svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam // rcūm_13.52 // samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam / sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam // rcūm_13.53 // mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam / ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim // rcūm_13.54 // śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam / iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam // rcūm_13.55 // nihanti sakalānrogānguñjāmātraṃ niṣevitam / jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam // rcūm_13.56 // udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā / tattadbhaiṣajyayogena tattadroganibarhaṇam // rcūm_13.57 // {gomedarasāyana} gomedaṃ gandhayogena lakucadravayoginā / puṭitvā daśavāraiśca jātaṃ bhasma palonmitam // rcūm_13.58 // suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam / krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā // rcūm_13.59 // tāpyaṃ gandharvatailena puṭitaṃ daśavārakam / nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam // rcūm_13.60 // tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau / pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet // rcūm_13.61 // vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam / paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake // rcūm_13.62 // idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam / yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ // rcūm_13.63 // karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram / dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam / paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham // rcūm_13.64 // {vaidūryarasāyana} kāntakalkena vaidūryaṃ saha gandhena māritam / tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca // rcūm_13.65 // tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam / mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam // rcūm_13.66 // militaṃ mocasāreṇa golīkṛtya viśoṣayet / aṅgulārdhadalenaiva śilājena vimardayet // rcūm_13.67 // vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet / svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ // rcūm_13.68 // mardayitvā viśoṣyātha pīlumūlajalaistathā / tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ // rcūm_13.69 // cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam // rcūm_13.70 // ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam / dātavyaṃ citratoyairvā sannipāte visaṃjñake // rcūm_13.71 // dantabandhe tu saṃjāte vallamātramamuṃ rasam / pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt // rcūm_13.72 // jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet / śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ // rcūm_13.73 // yat kiṃcid yācate tasmai tattaddeyamabhīpsitam / āyuṣye vidyamāne sa sukhī jīvati mānavaḥ // rcūm_13.74 // tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam / palārdhasitayā yuktamanyathā hanti rogiṇam // rcūm_13.75 // ekadoṣodbhave roge saṃsargajanite tathā / na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam // rcūm_13.76 // dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni / haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam // rcūm_13.77 // harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān / āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni // rcūm_13.78 // rcūm, 14 {vargas of metals} śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī // rcūm_14.1 // {gold:: subtypes} prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // rcūm_14.2 // {prākṛta} brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / tatprākṛtamiti proktaṃ devānāmapi durlabham // rcūm_14.3 // {sahaja} brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // rcūm_14.4 // {vahnisambhava} visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // rcūm_14.5 // etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / dhāraṇādeva tat kuryāccharīram ajarāmaram // rcūm_14.6 // {khanija} tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // rcūm_14.7 // {vedhaja} rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // rcūm_14.8 // tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // rcūm_14.9 // {gold:: parīkṣā:: good quality} ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // rcūm_14.10 // {gold:: parīkṣā:: bad quality} rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // rcūm_14.11 // {miśraloha:: production} svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / {śodhana:: use of ~} svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // rcūm_14.12 // {gold:: refreshing its colour (?)} karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // rcūm_14.13 // {metals:: māraṇa:: types} lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ // rcūm_14.14 // arilohena lohasya māraṇaṃ durguṇapradam / {gold:: māraṇa} kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet // rcūm_14.15 // luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / {gold:: māraṇa} drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // rcūm_14.16 // vicūrṇya luṅgatoyena daradena samanvitam / jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // rcūm_14.17 // {gold:: māraṇa:: apunarbhava} śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // rcūm_14.18 // {gold:: māraṇa} sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // rcūm_14.19 // kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / {gold:: māraṇa} snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // rcūm_14.20 // puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate / rase rasāyane loharañjane cātiśasyate // rcūm_14.21 // {gold:: mṛta:: medic. properties} snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // rcūm_14.22 // {gold:: mṛta:: medic. use} etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // rcūm_14.23 // niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham / bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham // rcūm_14.24 // vinā bilvaphalaṃ cātra sarvamanyat praśasyate / daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // rcūm_14.25 // {silver:: subtypes} sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam / rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // rcūm_14.26 // {silver:: sahaja} kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet // rcūm_14.27 // {silver:: khanija} himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // rcūm_14.28 // {silver:: pādarūpya} śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut // rcūm_14.29 // {silver:: parīkṣā:: good quality} ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // rcūm_14.30 // {silver:: parīkṣā:: bad quality} dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // rcūm_14.31 // {silver:: śodhana} kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / tatra rūpyaṃ vinikṣipya samasīsasamanvitam // rcūm_14.32 // jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // rcūm_14.33 // {silver:: māraṇa} lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // rcūm_14.34 // svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // rcūm_14.35 // puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / {silver:: māraṇa} mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // rcūm_14.36 // triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām / {effect of māraṇa of a bhasman} rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / rañjayanti ca raktāni dehalohobhayārthakṛt // rcūm_14.37 // {silver:: mṛta:: medic. properties} rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // rcūm_14.38 // {silver:: mṛta:: medic. use} bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // rcūm_14.39 // {copper:: subtypes} mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // rcūm_14.40 // {mlecchatāmra:: phys. properties} sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // rcūm_14.41 // {nepālatāmra:: phys. properties} susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // rcūm_14.42 // {copper:: parīkṣā:: bad quality} pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // rcūm_14.43 // {copper:: aśuddha:: doṣa} utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // rcūm_14.44 // {copper:: śodhana} tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // rcūm_14.45 // pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / {tāmraśodhanam} tāmranirdalapatrāṇi viliptāni tu sindhunā // rcūm_14.46 // dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / {copper:: śodhana} nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // rcūm_14.47 // viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / {copper:: śodhana} tālapatrasamābhāni tāmrapatrāṇi kārayet // rcūm_14.48 // niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca / yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // rcūm_14.49 // dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // rcūm_14.50 // dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ // rcūm_14.51 // liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam // rcūm_14.52 // dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // rcūm_14.53 // tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // rcūm_14.54 // vilipya sāraghopetasitayā ca trivārakam / puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // rcūm_14.55 // kumārīpatramadhye tu śulbapatraṃ niveśitam / puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // rcūm_14.56 // itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / bhavedrasāyane yogyaṃ dehalohakaraṃ param // rcūm_14.57 // imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // rcūm_14.58 // {copper:: māraṇa} balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // rcūm_14.59 // vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // rcūm_14.60 // yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / {copper:: mṛta:: medic. use} tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // rcūm_14.61 // bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / jvaraṃ vināśayennḥṇāṃ śūlādhmānasamanvitam // rcūm_14.62 // viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // rcūm_14.63 // atireke 'tivāntau ca santāpe cātimātrake / tattadaucityayogena kuryācchītāṃ pratikriyām // rcūm_14.64 // ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // rcūm_14.65 // barbūratvagrasaḥ peyo vireke takrasaṃyutam / {copper:: māraṇa} śulbatulyena sūtena balinā tatsamena ca // rcūm_14.66 // tadardhāṃśena tālena śilayā ca tadardhayā / vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // rcūm_14.67 // yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet // rcūm_14.68 // {copper:: mṛta:: medic. properties} tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // rcūm_14.69 // tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // rcūm_14.70 // etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nḥṇām // rcūm_14.71 // {copper:: māraṇa} balinā palamātreṇa taddravye rajasaṃmitaiḥ / viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // rcūm_14.72 // kalihāriśilāvyoṣatālapūgakarañjakaiḥ / kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam // rcūm_14.73 // tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / kṛtakaṇṭakavedhyāni palatāmradalānyatha / liptapādāṃśasūtāni tasmin kalke nigūhayet // rcūm_14.74 // etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // rcūm_14.75 // pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ // rcūm_14.76 // {iron:: subtypes} muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / {muṇḍa:: subtypes} mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // rcūm_14.77 // {mṛdu:: phys. properties} drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham / {kuṇṭha:: phys. properties} hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / {kaḍāra:: phys. properties} yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // rcūm_14.78 // {muṇḍa:: mṛdu:: medic. properties} muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // rcūm_14.79 // {tīkṣṇaloha:: subtypes} kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram / kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // rcūm_14.80 // {kharaloha:: phys. properties} paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / namate bhaṅguraṃ yattat kharaloham udāhṛtam // rcūm_14.81 // {sāra:: phys. properties} vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // rcūm_14.82 // {honnāla:: phys. properties} kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram / chedane cātiparuṣaṃ honnālam iti kathyate // rcūm_14.83 // {bhājara:: phys. properties} yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // rcūm_14.84 // {kālaloha:: phys. properties} nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam // rcūm_14.85 // kharalohāt paraṃ sarvamekaikasmācchatottaram // rcūm_14.86 // {kharaloha:: medic. properties} rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // rcūm_14.87 // {kāntaloha:: subtypes} kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // rcūm_14.88 // {romaka:: origin} khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // rcūm_14.89 // {bhrāmaka:: origin} kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // rcūm_14.90 // {cumbaka:: origin} vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // rcūm_14.91 // {drāvaka:: origin} yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / labhyate tanmahāduḥkhāttuṣāradharaparvate // rcūm_14.92 // {kāntaloha:: parīkṣā} pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // rcūm_14.93 // {kāntaloha:: medic. properties} kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // rcūm_14.94 // lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // rcūm_14.95 // {iron:: śodhana} śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // rcūm_14.96 // {lohaśodhana (2)} sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / triphalākvathite nūnaṃ giridoṣam ayastyajet // rcūm_14.97 // {lohaśodhana (3)} ciñcāphaladalakvāthādayo doṣamudasyati / {lohaśodhana (4)} yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // rcūm_14.98 // {iron:: māraṇa:: vāritara} retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // rcūm_14.99 // piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param / dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // rcūm_14.100 // puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / {tīkṣṇaloha:: māraṇa} tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // rcūm_14.101 // dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // rcūm_14.102 // tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // rcūm_14.103 // taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // rcūm_14.104 // evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / {tīkṣṇaloha:: māraṇa} atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // rcūm_14.105 // puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // rcūm_14.106 // {lohabhasma} yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // rcūm_14.107 // śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ / raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // rcūm_14.108 // {iron:: māraṇa:: niruttha} matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ / vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // rcūm_14.109 // bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / athoddhṛtya kṣipetkvāthe triphalāgojalātmake // rcūm_14.110 // tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / punaśca pūrvavad dhmātvā mārayedakhilāyasam // rcūm_14.111 // kaṇḍayitvā tato gandhaguḍatriphalayā saha / puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam // rcūm_14.112 // {lohabhasma} samagandham ayaścūrṇaṃ kumārīvārimarditam / puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // rcūm_14.113 // {iron:: mṛta:: medic. use} etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // rcūm_14.114 // etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // rcūm_14.115 // {kālaloha, kāntaloha:: high quality of bhasman} kālalohena kāntena bhasmaitatparikalpayet / anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // rcūm_14.116 // {iron:: māraṇa} matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate // rcūm_14.117 // {iron:: mṛta:: medic. use} tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām / pacellohamaye pātre lohadarvyā vighaṭṭayet // rcūm_14.118 // itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / nihanti sakalānrogāṃstattaddoṣasamudbhavān // rcūm_14.119 // kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // rcūm_14.120 // śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // rcūm_14.121 // {kāntaloha:: medic. use} kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // rcūm_14.122 // tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // rcūm_14.123 // {iron:: māraṇa} palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // rcūm_14.124 // tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / pūrvavanmārayellohaṃ jāyate guṇavattaram // rcūm_14.125 // {iron:: mṛta:: medic. use} punarbhūsindhvapāmārgavajriṇītintiḍītvacām / kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // rcūm_14.126 // kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / {maṇḍūra} lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // rcūm_14.127 // aviśodhitalohānāṃ viṣavadvamanaṃ matam / nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // rcūm_14.128 // {iron (?):: medic. use} rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // rcūm_14.129 // {iron:: aśuddha:: medic. properties} aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // rcūm_14.130 // {tin:: subtypes} khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // rcūm_14.131 // {khuraka:: phys. properties} dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam / {miśraka:: phys. properties} niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // rcūm_14.132 // {tin:: medic. properties} vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // rcūm_14.133 // {khura:: śodhana} drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // rcūm_14.134 // {miśraka:: śodhana} amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati // rcūm_14.135 // {vaṅgamāraṇam} satālenārkadugdhena liptvā vaṅgadalānyatha / bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // rcūm_14.136 // mardayitvā caredbhasma tadrasādiṣu śasyate / {vaṅgamāraṇam (2)} pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // rcūm_14.137 // svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / mardayitvā caredbhasma tadrasādiṣu kīrtitam // rcūm_14.138 // {tin:: mṛta:: medic. use} vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / mardayetkanyakāmbhobhir nimbapatrarasair api // rcūm_14.139 // bhūpālāvartabhasmātha vinikṣipya samāṃśakam / gomūtrakaśilādhātujalaiḥ samyagvimardayet // rcūm_14.140 // tato guggulutoyena mardayitvā dināṣṭakam / viśoṣya paricūrṇyātha samabhāgena yojayet // rcūm_14.141 // bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // rcūm_14.142 // gotakrapiṣṭarajanīsāreṇa saha pāyayet / caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // rcūm_14.143 // niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate // rcūm_14.144 // {lead:: śuddha:: parīkṣā} drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // rcūm_14.145 // {lead:: medic. properties} atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // rcūm_14.146 // {sīṣaśodhana} sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // rcūm_14.147 // nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret / {bhrāṣṭrayantra} tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // rcūm_14.148 // {sīsamāraṇam} bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // rcūm_14.149 // drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // rcūm_14.150 // arjunākhyasya vṛkṣasya mahārājagirerapi / dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // rcūm_14.151 // evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ // rcūm_14.152 // raktaṃ tajjāyate bhasma kapotacchāyameva ca / nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // rcūm_14.153 // {lead:: māraṇa:: niruttha (?)} hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // rcūm_14.154 // {lead:: mṛta:: medic. use} evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // rcūm_14.155 // kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / sarvamekatra saṃcūrṇya puṭet triphalavāriṇā // rcūm_14.156 // triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet // rcūm_14.157 // madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // rcūm_14.158 // kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // rcūm_14.159 // grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam / sarvān gudajadoṣāṃśca tattadrogānupānataḥ // rcūm_14.160 // {pittala} rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / {rītikā:: parīkṣā} saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / {rājarīti:: parīkṣā} evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // rcūm_14.161 // {rītikā:: parīkṣā:: good quality} gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā // rcūm_14.162 // {rītikā:: parīkṣā:: bad quality} pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // rcūm_14.163 // {rītikā:: medic. properties} rītistiktarasā rūkṣā jantughnī sāsrapittanut / krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // rcūm_14.164 // {rājarīti:: medic. properties} kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / yakṛtplīhaharā śītavīryā ca parikīrtitā // rcūm_14.165 // {rītikā:: śodhana} taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // rcūm_14.166 // {rītimāraṇam} nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // rcūm_14.167 // {rītikā:: production of druti} suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ / chāgena kṛṣṇavarṇena mattena taruṇena ca // rcūm_14.168 // talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // rcūm_14.169 // dehalohakarī proktā yuktā rasarasāyane / {brass:: mṛta:: medic. use} mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // rcūm_14.170 // trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam / brahmabījājamodāgnibhallātatilasaṃyutam // rcūm_14.171 // sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // rcūm_14.172 // {bronze:: production} aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca / vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // rcūm_14.173 // {bronze:: parīkṣā:: good quality} tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // rcūm_14.174 // {bronze:: parīkṣā:: bad quality} yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // rcūm_14.175 // {bronze:: medic. properties} kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // rcūm_14.176 // {bronze:: suitable for vessels} ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // rcūm_14.177 // {kāṃsyaśodhanam} taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / {bronze:: māraṇa:: niruttha} mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // rcūm_14.178 // {vartaloha:: production} kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // rcūm_14.179 // {vartaloha:: medic. properties} himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam / rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // rcūm_14.180 // {vartaloha:: vessels made of ~} tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham // rcūm_14.181 // {vartalohaśodhanam} drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / {vartalohamāraṇam} mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // rcūm_14.182 // teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi / jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // rcūm_14.183 // {??} ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // rcūm_14.184 // {bhūnāga:: sattva:: used for drāvaṇa} vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // rcūm_14.185 // {bhūnāga:: sattva:: pātana} dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // rcūm_14.186 // tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // rcūm_14.187 // svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat / ravakān rājikātulyān reṇūnapi bharānvitān // rcūm_14.188 // dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // rcūm_14.189 // kharasattvamidaṃ proktaṃ rasāyanamanuttamam / dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // rcūm_14.190 // {bhūnāga:: sattva:: pātana} suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / bhujaṅgamān upādāya catuḥprasthasamanvitān // rcūm_14.191 // prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // rcūm_14.192 // krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // rcūm_14.193 // tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // rcūm_14.194 // nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // rcūm_14.195 // prakṣālya ravakānāśu samādāya prayatnataḥ / suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // rcūm_14.196 // {bhūnāga:: sattva:: ring of ~} bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // rcūm_14.197 // {aṅkolatailapātanam (1)} kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ // rcūm_14.198 // purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam / āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca // rcūm_14.199 // kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / sārdhahastapravistāre nimne garte sugarttake // rcūm_14.200 // tatra prādeśike gartte sīsapātraṃ nidhāya ca / paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // rcūm_14.201 // laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // rcūm_14.202 // {aṅkola:: oil:: (medic.) use} tena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ / kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // rcūm_14.203 // tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / vadhyate mriyate sūtastailenānena niścitam // rcūm_14.204 // tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet // rcūm_14.205 // takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / pakṣānte dālikārdhena pūrvavadrecayet khalu // rcūm_14.206 // tato dālī tripādena cūrṇārdhena tataḥ param / pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati // rcūm_14.207 // rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ // rcūm_14.208 // {aṅkola:: oil:: medic. use} bindumātreṇa tailena śuddho guñjāmito rasaḥ / mardito'hilatāpatre patreṇa saha bhakṣitaḥ // rcūm_14.209 // tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam // rcūm_14.210 // aṅkolatailametaddhi dehalohavidhāyakam / etattailavilepena śvetakuṣṭhaṃ vinaśyati // rcūm_14.211 // etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam / ghṛtavajjāyate styānaṃ tatsarvamiti kathyate // rcūm_14.212 // {aṅkolatailapātanavidhiḥ (2)} nistvacāṅkolabījāni kiṃcijjarjaritāni ca / ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // rcūm_14.213 // ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / {aṅkola:: oil:: medic. use} tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // rcūm_14.214 // kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // rcūm_14.215 // {aṅkolatailapātanavidhiḥ (3)} nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā / goṇyāṃ nikṣipya nistvañci vidhāya tadanantaram // rcūm_14.216 // bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // rcūm_14.217 // dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake // rcūm_14.218 // caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ / tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // rcūm_14.219 // tenāśu recitastriṃśadvārāṇi tadanantaram / sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // rcūm_14.220 // evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ / sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu // rcūm_14.221 // pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / {aṅkolatailapātanavidhiḥ (4)} mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ // rcūm_14.222 // kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām / tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // rcūm_14.223 // {aṅkolatailapātanavidhiḥ (5)} sampiṣyottaravāruṇyā peṭakāryā dalānyatha / kāñjikena tatastena kalkena parimardayet // rcūm_14.224 // rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // rcūm_14.225 // tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / {aṅkolatailapātanavidhiḥ (6)} aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ // rcūm_14.226 // ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // rcūm_14.227 // tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / evaṃ kandukayantreṇa sarvatailānyupāharet // rcūm_14.228 // rcūm, 15 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // rcūm_15.1 // sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // rcūm_15.2 // {mercury:: properties} āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // rcūm_15.3 // {mercury:: myth. origin} kalpādau śivayoḥ prītyā parasparajigīṣayā / sampravṛtte tu sambhoge trilokīkṣobhakāriṇi // rcūm_15.4 // devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum / kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram // rcūm_15.5 // kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam / apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam // rcūm_15.6 // taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā / srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // rcūm_15.7 // nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā // rcūm_15.8 // ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // rcūm_15.9 // amartyā nirjarāstena saṃjātās tridaśottamāḥ / tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // rcūm_15.10 // pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // rcūm_15.11 // pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / śatayojananimne'sau nyapatatkūpake khalu // rcūm_15.12 // īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / {gewinnung von hg mit nackten frauen} snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // rcūm_15.13 // {mercury:: extraction from earth} nīyamānastu gaṅgāyā vāyunā gauravena yat / apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // rcūm_15.14 // tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / ānīyate sa vijñeyaḥ pārado gadapāradaḥ // rcūm_15.15 // evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ / itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // rcūm_15.16 // rasendraśca rasaścaiva syātāṃ siddharasāvubhau / sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // rcūm_15.17 // {mercury:: nirukti} jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ / rasāsvādana ityasya dhātorarthatayā khalu // rcūm_15.18 // dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // rcūm_15.19 // pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // rcūm_15.20 // {mercury:: doṣa:: myth. origin} itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // rcūm_15.21 // indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // rcūm_15.22 // {pāradadoṣāḥ} doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // rcūm_15.23 // {mercury:: kañcukāḥ} bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // rcūm_15.24 // kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ // rcūm_15.25 // etān sūtagatān doṣān pañca sapta ca kañcukāḥ / anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // rcūm_15.26 // dvādaśaitān mahādoṣān apanīya rasaṃ dadet / sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // rcūm_15.27 // {18 saṃskāras} sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // rcūm_15.28 // atha nandipradiṣṭena vidhānena prakāśyate / doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam // rcūm_15.29 // sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ // rcūm_15.30 // {mercury:: śodhana} svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ / sarvadoṣavinirmukto rasarājaḥ prajāyate // rcūm_15.31 // svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam / sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // rcūm_15.32 // mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // rcūm_15.33 // svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / nirodho niyamaśceti śuciḥ saptavidhā matā / govindabhagavān pūjyaiḥ sūtarājasya niścitā // rcūm_15.34 // atha śrīnandinā proktaprakāreṇa viśodhanam / rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // rcūm_15.35 // {1. svedanasaṃskāra} mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // rcūm_15.36 // {2. mardanasaṃskāra} dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ / mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // rcūm_15.37 // jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // rcūm_15.38 // {3. mūrchana} vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / mūrchitastridinaṃ sūto madaṃ muñcati durdharam // rcūm_15.39 // {removal of viṣadoṣa} saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ / tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // rcūm_15.40 // {removal of darpadoṣa} sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // rcūm_15.41 // kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / rasasya kurute vīryaśaityaṃ tadvīryanāśanam // rcūm_15.42 // {removal of bhūkañcuka} kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // rcūm_15.43 // {adrikañcuka} girikarṇyā jayantyāśca svarasairbhāvito rasaḥ / tribhirvāraistyajatyeva girijām ātmakañcukām // rcūm_15.44 // {jalakañcuka} guḍaguggulunimbānāṃ kvāthena kvathitastryaham / tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // rcūm_15.45 // {tāmrakañcuka} sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // rcūm_15.46 // {ayaḥkañcuka} kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ / kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā // rcūm_15.47 // {nāga-, vaṅgakañcuka} tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // rcūm_15.48 // {vaṅgakañcuka} sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // rcūm_15.49 // itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // rcūm_15.50 // yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ / anenaiva prakāreṇa pātanīyastadā tadā // rcūm_15.51 // {mercury:: āpyāyana} svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // rcūm_15.52 // sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // rcūm_15.53 // {svedanavidhi} bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param / bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // rcūm_15.54 // aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam // rcūm_15.55 // sarvarogān haredeva śaktiyukto guṇādhikaḥ / vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // rcūm_15.56 // {saṃnyāsavidhi} kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // rcūm_15.57 // bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // rcūm_15.58 // {dīpanasaṃskāra} maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // rcūm_15.59 // navamādhyāyanirdiṣṭadīpanīyagaṇena ca / rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // rcūm_15.60 // {mukhakaraṇa} svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // rcūm_15.61 // {rākṣasavaktra} kalāṃśatāpyasattvena svarṇena dviguṇena ca / yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca // rcūm_15.62 // caṇakakṣāratoyena rājanimbukavāriṇā / mardayet taptakhalvāntarbalena mahatā khalu // rcūm_15.63 // ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ // rcūm_15.64 // aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / vinā bhāgyena tapasā prasādeneśvarasya ca // rcūm_15.65 // sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // rcūm_15.66 // {removing doṣas} trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // rcūm_15.67 // kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ / gurūpadeśato neyā nānyathā phalavāhinī // rcūm_15.68 // {nāga, vaṅga:: removal} nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / pātanā śodhayedyasmānmahāśuddharaso mataḥ // rcūm_15.69 // daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // rcūm_15.70 // daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ / mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // rcūm_15.71 // mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // rcūm_15.72 // rcūm, 16 athāto jāraṇā puṇyā rasasiddhividhāyinī / sukarā sulabhadravyā kṛtapūrvā nigadyate // rcūm_16.1 // {abhra:: jāraṇā} iha niṣpattrakagrāsaṃ yo rasāya prayacchati / toṣitastena gaurīśo jagattritayadānataḥ // rcūm_16.2 // {pakṣaccheda => bandhana} pakṣacchedamakṛtvā yo rasabandhaṃ samīhate / bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // rcūm_16.3 // {abhra:: sattva:: for pakṣaccheda} ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // rcūm_16.4 // niścandramapi patrābhraṃ jāritaṃ khalu pārade / taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // rcūm_16.5 // jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // rcūm_16.6 // yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // rcūm_16.7 // śivayoścaramo dhāturabhrakaṃ pāradastathā / etayor melanān nḥṇāṃ kva mṛtyuḥ kva daridratā // rcūm_16.8 // {mercury:: verzehrt kein reines abhrasattva} kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // rcūm_16.9 // tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // rcūm_16.10 // abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // rcūm_16.11 // {dvandvamelāpaka for metals} kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca / strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // rcūm_16.12 // {dvandvamelāpaka for metals} tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam / dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // rcūm_16.13 // {preparation of abhrasattva for jāraṇa} abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // rcūm_16.14 // {preparation of abhrasattva for jāraṇa} yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // rcūm_16.15 // {preparation of abhrasattva for cāraṇa with lead and tin} evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // rcūm_16.16 // etau pūtī mahādoṣau nāgavaṅgau niruttamau / rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu // rcūm_16.17 // {garbhadruti} tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / daśāṃśatāmrapātrastharaseśvaravimarditam // rcūm_16.18 // taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // rcūm_16.19 // kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // rcūm_16.20 // tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ // rcūm_16.21 // sarvāmlagojalopetakāñjikaiḥ svedayettryaham / tato nikṣipya lohāśmakambūnāmeva bhājane // rcūm_16.22 // kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // rcūm_16.23 // vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // rcūm_16.24 // {garbhadruti:: failure:: repetition} sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ / evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ // rcūm_16.25 // ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param / pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // rcūm_16.26 // viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // rcūm_16.27 // mardanoktavidhānena yāmamātraṃ vimardayet / nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // rcūm_16.28 // tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / saṃmardito bhavedvāpi roganāśanaśaktimān // rcūm_16.29 // {mercury:: cāraṇa} bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / {mercury:: cāraṇa} sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // rcūm_16.30 // {jāraṇa} rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // rcūm_16.31 // {biḍa for garbhadruti} kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // rcūm_16.32 // {daṇḍadhārī} vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // rcūm_16.33 // {daṇḍadhārin:: test for ~} garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // rcūm_16.34 // {mercury:: abhrajīrṇa:: medic. use} yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // rcūm_16.35 // valipalitavihīnaḥ so'pi rogādvihīnaḥ // rcūm_16.36 // tena tena hi yogena yojanīyo mahārasaḥ / {abhra:: sattva:: medic. properties} khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // rcūm_16.37 // {dvitīyo grāsaḥ = mercury:: dviguṇābhrajīrṇa~} aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // rcūm_16.38 // jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // rcūm_16.39 // {??} ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // rcūm_16.40 // {mercury:: dviguṇābhrajīrṇa:: medic. properties} dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // rcūm_16.41 // guñjāmātro rasendro'yam arkavāriniṣevitam / kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // rcūm_16.42 // {mercury:: triguṇābhrajīrṇa~} amunā kramayogena grāso deyastṛtīyakaḥ / pañcamādhyāyanirdiṣṭe yantre caivāntarālike / nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // rcūm_16.43 // {3. grāsa => jalaukā(bandha?) => ūrdhvapātana => pakṣaccheda} pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // rcūm_16.44 // {mercury:: triguṇābhrajīrṇa~:: medic. use} jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // rcūm_16.45 // siddhārthadvayamānena mūrchitas tāpyabhasmanā / hinasti sakalān rogān saptavāreṇa rogiṇam // rcūm_16.46 // {caturtho grāsaḥ} baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // rcūm_16.47 // valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam / pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // rcūm_16.48 // kandarpadarpajidrūpe pāpasantāpavarjitaḥ / jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ / sevanādramate cāsāvaṅganānāṃ śataṃ tathā // rcūm_16.49 // varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / raso'sau bandhamāyāto modayatyeva niścitam // rcūm_16.50 // mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ / nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ // rcūm_16.51 // {pañcamo grāsaḥ} evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / sa pātrastho'gnisaṃtapto na gacchati kathañcana // rcūm_16.52 // sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // rcūm_16.53 // viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // rcūm_16.54 // guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // rcūm_16.55 // {ṣaṣṭho grāsaḥ} palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // rcūm_16.56 // sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ / māsena kurute dehaṃ tacchatāyuṣajīvinam // rcūm_16.57 // baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / vārayatyapi śastrāṇi divyānyapi sahasraśaḥ // rcūm_16.58 // daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ // rcūm_16.59 // samartho na rasasyāsya guṇān vaktuṃ mahītale / ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // rcūm_16.60 // {saptamo grāsaḥ} grāsastu saptamo deyo vāradvitayayogataḥ / drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // rcūm_16.61 // ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam // rcūm_16.62 // koṭikandarparūpāḍhyaṃ śakratulyaparākramam / pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam // rcūm_16.63 // vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / kurute nātra sandeho nandino vacanaṃ yataḥ // rcūm_16.64 // rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ / dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā // rcūm_16.65 // {aṣṭamo grāsaḥ} tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // rcūm_16.66 // pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // rcūm_16.67 // saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // rcūm_16.68 // prakarotyekavāreṇa naraṃ sarvāṅgasundaram / rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // rcūm_16.69 // śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // rcūm_16.70 // rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // rcūm_16.71 // manthānabhairavādyaiśca śatakoṭipravistaraiḥ / koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // rcūm_16.72 // sādhakasyālpabhāvena śaṅkarasyāprasādataḥ / yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // rcūm_16.73 // gandhavatyaparijñānādayathāvacca sādhanāt / na sidhyati kalau sūtaḥ saṃśayena prakurvatām // rcūm_16.74 // {chinnapakṣalakṣaṇa} ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ / jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // rcūm_16.75 // {mercury:: "age" according to abhra} samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // rcūm_16.76 // vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ / bālastu kalpanīyena dehalohavidhāyakaḥ // rcūm_16.77 // kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / svarṇena sāritasūto yuvā siddhividhāyakaḥ // rcūm_16.78 // dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // rcūm_16.79 // tatra bālaḥ kumāraśca neṣyate tu rasāyane / taruṇo roganāśārthaṃ deharakṣākarastathā // rcūm_16.80 // vṛddhaścaivātivṛddhaśca dehalohakarāvubhau / {mercury:: influence of jīrṇābhra on phys. properties} kiṃcid agnisahasābho bhavettulyābhrajāritaḥ // rcūm_16.81 // dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // rcūm_16.82 // dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // rcūm_16.83 // jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / {measures against grāsājīrṇa} grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // rcūm_16.84 // tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / suvarṇasya ca bījāni vidhāya parijārayet // rcūm_16.85 // {mercury:: jāraṇa:: with copper} abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // rcūm_16.86 // tattatkṣārāmlakasvedair yatnato vihitaścaret / śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // rcūm_16.87 // jāraṇājjāyate tena drutamāṇikyasannibhaḥ / tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // rcūm_16.88 // tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam / sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / kuryādbhīmasamaṃ martyaṃ mukte ca bhuji vikramam // rcūm_16.89 // {mercury:: jāraṇa:: with tīkṣṇaloha} krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā / hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // rcūm_16.90 // samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // rcūm_16.91 // sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / uttarottaratastasya guṇaḥ keneha varṇyate / {mercury:: jāraṇa:: with kāntaloha} kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // rcūm_16.92 // dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // rcūm_16.93 // {mercury:: jāraṇa:: with gold} pādāṃśenārdhabhāgena tripādena samāṃśataḥ / dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ // rcūm_16.94 // śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / jāyate trijagatpūjyaś cintāmaṇisamodayaḥ // rcūm_16.95 // {viḍa:: for jāraṇa of mercury with gold} pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // rcūm_16.96 // {mercury:: samasvarṇajīrṇa:: medic. properties} samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ vṛkajaṭharadṛḍhāśauddāmam agniṃ ca kuryāt // rcūm_16.97 // vandhyarogam asādhyatvaṃ puruṣasya samantataḥ / vinihanti na sandehaḥ kuryācchatadhanaṃ naram // rcūm_16.98 //