Somānanda: Śāktavijñāna # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_somAnanda-zAktavijJAna.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - J.D. Zaidoo, Srinagar: Research Department, 1947. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śāktavijñāna = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from somsv_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Somananda: Saktavijnana Based on the ed. by J.D. Zaidoo Srinagar: Research Department, 1947 Input by Oliver Hellwig ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca / utthāpanaṃ bodhanaṃ ca cakraviśrāmameva ca // somsv_1 bhūmikāgamanaṃ caiva antāvasthā tathaiva ca / viśrāmaḥ pariṇāmaśca tathāgamanameva ca // somsv_2 iti trayodaśavidhaṃ śāktaṃ vijñānamuttamam / sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam // somsv_3 nābhyadho 'ṅgulāḥ pañca meḍhrasyordhvāṅguladvayam / tanmadhye kandanāmā ca cakrasthānamiti smṛtam // somsv_4 prāṇāpānanirodhena manastatraiva niḥkṣipet / samyag vāyugatiṃ jitvā yāvan madhyagatāṃ nayet // somsv_5 eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā / śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam // somsv_6 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam / etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam // somsv_7 tanmadhye nikṣipec cittaṃ yāvat tatra sthirīkṛtam / tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet // somsv_8 kandacakrasya madhyasthā tv anāhatamayī kalā / adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ // somsv_9 ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau / satyaṃ virājamānā sā sahasrārkasamaprabhā // somsv_10 tāmevālokayec chaktiṃ manāk kumbhakavṛttinā / etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param // somsv_11 juṣadrecakavṛttyā tu mantraṃ caiva samuccaret / prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm // somsv_12 ādhāramadhyādāyātā suṣumnāmārgam āśritā / utthāpanaṃ samākhyātaṃ bodhanaṃ paratastathā // somsv_13 kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham / kaṇṭhasthamacyutaṃ sākṣādrudraṃ tālutale sthitam // somsv_14 bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam / bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam // somsv_15 etadbodhanam uddiṣṭaṃ cakraviśrāmaṇaṃ tataḥ / svābhāvikaṃ dalaṃ dīptaṃ dravaṃ sthiranabhopamam // somsv_16 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca / bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila // somsv_17 vedhayantī kramāc chaktiścakre cakre pratikṣaṇam / viśramet sā mahādevī cakraviśrāma uttamaḥ // somsv_18 hṛdayaṃ kampate pūrvaṃ tālukadvārameva ca / śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam // somsv_19 ekaikaṃ bhramayaty aṅgam aṅgapratyaṅgasaṃdhiṣu / ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ // somsv_20 yāni yāni vikārāṇi avasthā kurute sataḥ / teṣu teṣu na bhetavyaṃ krīḍati parameśvarī // somsv_21 amṛte seyam unmattā vikārān kurute bahūn / malatrayavikārau bahujanmasu yatkṛtam // somsv_22 dhunoti samalān pāśāt paraśaktisamutthitān / bhūmikāgamanaṃ proktam antāvasthā tathocyate // somsv_23 yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ / granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti // somsv_24 antāvasthā samākhyātā viśrāmas tv adhunocyate / nābhicakraviniryātā yadā śaktiḥ prabudhyate // somsv_25 tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam / yadā sā paramā śaktiḥ sulīnā parame pade // somsv_26 tadā na vindate kiṃcid viṣayī viṣayāntaram / śive viśrāmyate śaktistadā viśrāma ucyate // somsv_27 yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet / tadātmā paramātmatve jñātavyo niścitātmabhiḥ // somsv_28 śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi / sadā sa varṣate divyam amṛtaṃ jantujīvanam // somsv_29 cittaṃ tatra tu saṃdhārya punardaivī viśettu sā / tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa // somsv_30