Saddharmapuṇḍarīkasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_saddharmapuNDarIkasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Saddharmapuṇḍarīkasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu036_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Saddharmapundarikasutra Based on the ed. by P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 36 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERENCE SYSTEM (added): Saddhp_n: = Saddharmapundarikasutra_parivarta (1-27) Saddhp_n.nn = Saddharmapundarikasutra_parivarta.verse (Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text saddharmapuṇḍarīkasūtram | || namaḥ sarvabuddhabodhisattvebhyaḥ | namaḥ sarvatathāgatapratyekabuddhāryaśrāvakebhyo 'tītānāgatapratyutpannebhyaśca bodhisattvebhyaḥ || saddhp_1: nidānaparivartaḥ | evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ | tadyathā - āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṃpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena | ebhiścānyaiśca mahāśrāvakaiḥ - āyuṣmatā ca ānandena śaikṣeṇa | anyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyām | mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ | yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā | aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṃ samyaksaṃbodhau, dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha śatasahasrāvaropitakuśalamūlairbuddhaśatasahasrasaṃstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ | tadyathā - mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa (vaidya 2) ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṃhena ca bodhisattvena mahāsattvena | bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham | tadyathā - bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca | evaṃpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham | śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa | tadyathā - candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa | evaṃpramukhairviśatyā ca devaputrasahasraiḥ | caturbhiśca mahārājaiḥ sārdhaṃ triṃśaddevaputrasahasraparivāraiḥ | tadyathā - virūḍhakena ca mahārājena, virūpākṣeṇa ca mahārājena, dhṛtarāṣṭreṇa ca mahārājena, vaiśravaṇena ca mahārājena | īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṃśaddevaputrasahasraparivārābhyām | brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa | tadyathā - śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā | evaṃpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ | aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ | tadyathā - nandena ca nāgarājena, upanandena ca nāgarājena, sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena | caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ | tadyathā - drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena, sudharmeṇa ca kinnararājena, dharmadhareṇa ca kinnararājena | caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ | tadyathā - manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa | caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ | tadyathā - balinā ca asurendreṇa, kharaskandhena ca asurendreṇa, vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa | caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ | tadyathā - mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa | rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham || tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūdaniñjamānena kāyena sthito 'niñjaprāptena ca cittena | samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat, bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran | (vaidya 3) sarvāvacca buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitam | tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca | te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ || atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarādūrṇākośādekā raśmirniścaritā | sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā | tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram | ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve 'śeṣeṇa saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca, te 'pi sarve saṃdṛśyante sma | yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, sa ca sarvo nikhilena śrūyate sma | ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇairupāyakauśalyairbodhisattvacaryāṃ caranti, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ te 'pi sarve saṃdṛśyante sma || atha khalu maitreyasya bodhisattvasya mahāsattvasyaitadabhūt - mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam | ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtam? bhagavāṃśca samādhiṃ samāpannaḥ | imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma | kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyam? ko nvatra samarthaḥ syādetamarthaṃ visarjayitum? tasyaitadabhūt - ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ | dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanti, anubhūtapūrvāṇi ca mahādharmasāṃkathyāni | yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam || tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāmimamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānāmadbhutaprāptānāṃ kautūhalaprāptānāmetadabhavat - kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema? atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ (vaidya 4) kumārabhūtametadavocat - ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhayavabhāsaḥ kṛtaḥ, imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante? atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtamābhirgāthābhiradhyabhāṣata - kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena / prabhāsayantī bhramukāntarātu ūrṇāya kośādiyamekaraśmiḥ // saddhp_1.1 // māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ / mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca // saddhp_1.2 // yehī mahī śobhatiyaṃ samantāt parṣāśca catvāra sulabdhaharṣāḥ / sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhirvikārehi subhīṣmarūpam // saddhp_1.3 // sā caiva raśmī purimādiśāya aṣṭādaśakṣetrasahasra pūrṇāḥ / avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ // saddhp_1.4 // yāvānavīcī paramaṃ bhavāgraṃ kṣetreṣu yāvanti ca teṣu sattvāḥ / ṣaṭsū gatīṣū tahi vidyamānā cyavanti ye cāpyupapadyi tatra // saddhp_1.5 // karmāṇi citrā vividhāni teṣāṃgatīṣu dṛśyanti sukhā dukhā ca / hīnā praṇītā tatha madhyamā ca iha sthito addaśi sarvametat // saddhp_1.6 // buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam / praśāsamānān bahusattvakoṭīḥ udāharanto madhurasvarāṃ giram // saddhp_1.7 // gambhīranirghoṣamudāramadbhutaṃ muñcanti kṣetreṣu svakasvakeṣu / dṛṣṭāntahetūnayutāna koṭibhiḥ prakāśayanto imu buddhadharmam // saddhp_1.8 // duḥkhena saṃpīḍita ye ca sattvā jātījarākhinnamanā ajānakāḥ / teṣāṃ prakāśenti praśāntanirvṛtiṃ duḥkhasya anto ayu bhikṣave ti // saddhp_1.9 // udārasthāmādhigatāśca ye narāḥ puṇyairupetāstatha buddhadarśanaiḥ / pratyekayānaṃ ca vadanti teṣāṃ saṃvarṇayanto ima dharmanetrīm // saddhp_1.10 // ye cāpi anye sugatasya putrā anuttaraṃ jñāna gaveṣamāṇāḥ / vividhāṃ kriyāṃ kurviṣu sarvakālaṃ teṣāṃ pi bodhāya vadanti varṇam // saddhp_1.11 // śṛṇomi paśyāmi ca mañjughoṣa iha sthito īdṛśakāni tatra / anyā viśeṣāṇa sahasrakoṭyaḥ pradeśamātraṃ tatu varṇayiṣye // saddhp_1.12 // paśyāmi kṣetreṣu bahūṣu cāpi ye bodhisattvā yatha gaṅgavālikāḥ / koṭīsahasrāṇi analpakāni vividhena vīryeṇa janenti bodhim // saddhp_1.13 // dadanti dānāni tathaiva kecid dhanaṃ hiraṇyaṃ rajataṃ suvarṇam / muktāmaṇiṃ śaṅkhaśilāpravālaṃ dāsāṃśca dāsī rathaaśvaeḍakān // saddhp_1.14 // śibikāstathā ratnavibhūṣitāśca dadanti dānāni prahṛṣṭamānasāḥ / pariṇāmayanto iha agrabodhau vayaṃ hi yānasya bhavema lābhinaḥ // saddhp_1.15 // traidhātuke śreṣṭhaviśiṣṭayānaṃ yadbuddhayānaṃ sugatehi varṇitam / ahaṃ pi tasyo bhavi kṣipra lābhī dadanti dānāni imīdṛśāni // saddhp_1.16 // caturhayairyuktarathāṃśca kecit savedikān puṣpadhvajairalaṃkṛtān / savaijayantān ratanāmayāni dadanti dānāni tathaiva kecit // saddhp_1.17 // dadanti putrāṃśca tathaiva putrīḥ priyāṇi māṃsāni dadanti kecit / hastāṃśca pādāṃśca dadanti yācitāḥ paryeṣamāṇā imamagrabodhim // saddhp_1.18 // śirāṃsi kecinnayanāni kecid dadanti kecitpravarātmabhāvān / datvā ca dānāni prasannacittāḥ prārthenti jñānaṃ hi tathāgatānām // saddhp_1.19 // paśyāmyahaṃ mañjuśirī kahiṃcit sphītāni rājyāni vivarjayitvā / antaḥpurān dvīpa tathaiva sarvān amātyajñātīṃśca vihāya sarvān // saddhp_1.20 // upasaṃkramī lokavināyakeṣu pṛcchanti dharmaṃ pravaraṃ śivāya / kāṣāyavastrāṇi ca prāvaranti keśāṃśca śmaśrūṇyavatārayanti // saddhp_1.21 // kāṃścicca paśyāmyahu bodhisattvān bhikṣū samānāḥ pavane vasanti / śūnyānyaraṇyāni niṣevamāṇān uddeśasvādhyāyaratāṃśca kāṃścit // saddhp_1.22 // kāṃścicca paśyāmyahu bodhisattvān girikandareṣu praviśanti dhīrāḥ / vibhāvayanto imu buddhajñānaṃ paricintayanto hyupalakṣayanti // saddhp_1.23 // utsṛjya kāmāṃśca aśeṣato 'nye paribhāvitātmāna viśuddhagocarāḥ / abhijña pañceha ca sparśayitvā vasantyaraṇye sugatasya putrāḥ // saddhp_1.24 // pādaiḥ samaiḥ sthitviha keci dhīrāḥ kṛtāñjalī saṃmukhi nāyakānām / abhistavantīha harṣaṃ janitvā gāthāsahasrehi jinendrarājam // saddhp_1.25 // smṛtimanta dāntāśca viśāradāśca sūkṣmāṃ cariṃ keci prajānamānāḥ / pṛcchanti dharmaṃ dvipadottamānāṃ śrutvā ca te dharmadharā bhavanti // saddhp_1.26 // paribhāvitātmāna jinendraputrān kāṃścicca paśyāmyahu tatra tatra / dharmaṃ vadanto bahuprāṇakoṭināṃ dṛṣṭāntahetūnayutairanekaiḥ // saddhp_1.27 // prāmodyajātāḥ pravadanti dharmaṃ samādapento bahubodhisattvān / nihatya māraṃ sabalaṃ savāhanaṃ parāhanantī imu dharmadundubhim // saddhp_1.28 // paśyāmi kāṃścit sugatasya śāsane saṃpūjitānnaramaruyakṣarākṣasaiḥ / avismayantān sugatasya putrān anunnatān śāntapraśāntacārīn // saddhp_1.29 // vanaṣaṇḍa niśrāya tathānyarūpā avabhāsu kāyātu pramuñcamānāḥ / abhyuddharanto narakeṣu sattvāṃstāṃścaiva bodhāya samādapenti // saddhp_1.30 // vīrye sthitāḥ keci jinasya putrā middhaṃ jahitvā ca aśeṣato 'nye / caṃkramyayuktāḥ pavane vasanti vīryeṇa te prasthita agrabodhim // saddhp_1.31 // ye cātra rakṣanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇiratnasādṛśam / paripūrṇacārī ca bhavanti tatra śīlena te prasthita agrabodhim // saddhp_1.32 // kṣāntībalā keci jinasya putrā adhimānaprāptāna kṣamanti bhikṣuṇām / ākrośa paribhāṣa tathaiva tarjanāṃ kṣāntyā hi te prasthita agrabodhim // saddhp_1.33 // kāṃścicca paśyāmyahu bodhisattvān krīḍāratiṃ sarva vivarjayitvā / bālān sahāyān parivarjayitvā āryeṣu saṃsargaratān samāhitān // saddhp_1.34 // vikṣepacittaṃ ca vivarjayantān ekāgracittān vanakandareṣu / dhyāyanta varṣāṇa sahasrakoṭyo dhyānena te prasthita agrabodhim // saddhp_1.35 // dadanti dānāni tathaiva kecit saśiṣyasaṃgheṣu jineṣu saṃmukham / khādyaṃ ca bhojyaṃ ca tathānnapānnaṃ gilānabhaiṣajya bahū analpakam // saddhp_1.36 // vastrāṇa koṭīśata te dadanti sahasrakoṭīśatamūlya kecit / anarghamūlyāṃśca dadanti vastrān saśiṣyasaṃghāna jināna saṃmukham // saddhp_1.37 // vihāra koṭīśata kārayitvā ratnāmayāṃśco tatha candanāmayān / prabhūtaśayyāsanamaṇḍitāṃśca niryātayanto sugatāna saṃmukham // saddhp_1.38 // ārāma caukṣāṃśca manoramāṃśca phalairupetān kusumaiśca citraiḥ / divāvihārārtha dadanti kecit saśrāvakāṇāṃ puruṣarṣabhāṇām // saddhp_1.39 // dadanti dānānimamevarūpā vividhāni citrāṇi ca harṣajātāḥ / datvā ca bodhāya janenti vīryaṃ dānena te prasthita agrabodhim // saddhp_1.40 // dharmaṃ ca kecit pravadanti śāntaṃ dṛṣṭāntahetūnayutairanekaiḥ / deśenti te prāṇasahasrakoṭināṃ jñānena te prasthita agrabodhim // saddhp_1.41 // nirīhakā dharma prajānamānā dvayaṃ pravṛttāḥ khagatulyasādṛśāḥ / anopaliptāḥ sugatasya putrāḥ prajñāya te prasthita agrabodhim // saddhp_1.42 // bhūyaśca paśyāmyahu mañjughoṣa parinirvṛtānāṃ sugatāna śāsane / utpanna dhīrā bahubodhisattvāḥ kurvanti satkāru jināna dhātuṣu // saddhp_1.43 // stūpāna paśyāmi sahasrakoṭyo analpakā yathariva gaṅgavālikāḥ / yebhiḥ sadā maṇḍita kṣetrakoṭiyo ye kāritā tehi jinātmajehi // saddhp_1.44 // ratnāna saptāna viśiṣṭa ucchritāḥ sahasra pañco paripūrṇa yojanā / dve co sahasre pariṇāhavantaśchatradhvajāsteṣu sahasrakoṭayaḥ // saddhp_1.45 // savaijayantāḥ sada śobhamānā ghaṇṭāsamūhai raṇamāna nityam / puṣpaiśca gandhaiśca tathaiva vādyaiḥ saṃpūjitā naramaruyakṣarākṣasaiḥ // saddhp_1.46 // kārāpayantī sugatasya putrā jināna dhātuṣviha pūjamīdṛśīm / yebhirdiśāyo daśa śobhitā yaḥ supuṣpitairvā yatha pārijātaiḥ // saddhp_1.47 // ahaṃ cimāśco bahuprāṇakoṭya iha sthitāḥ paśyiṣu sarvametat / prapuṣpitaṃ lokamimaṃ sadevakaṃ jinena muktā iyamekaraśmiḥ // saddhp_1.48 // aho prabhāvaḥ puruṣarṣabhasya aho 'sya jñānaṃ vipulaṃ anāsravam / yasyaikaraśmiḥ prasṛtādya loke darśeti kṣetrāṇa bahū sahasrān // saddhp_1.49 // āścaryaprāptāḥ sma nimitta dṛṣṭvā imamīdṛśaṃ cādbhutamaprameyam / vadasva mañjusvara etamarthaṃ kautūhalaṃ hyapanaya buddhaputra // saddhp_1.50 // catvārimā parṣa udagracittāstvāṃ cābhivīkṣantiha māṃ ca vīra / janehi harṣaṃ vyapanehi kāṅkṣāṃ tvaṃ vyākarohī sugatasya putra // saddhp_1.51 // kimarthameṣaḥ sugatena adya prabhāsa etādṛśako vimuktaḥ / aho prabhāvaḥ puruṣarṣabhasya aho 'sya jñānaṃ vipulaṃ viśuddham // saddhp_1.52 // yasyaikaraśmī prasṛtādya loke darśeti kṣetrāṇa bahūn sahasrān / etādṛśo artha ayaṃ bhaviṣyati yenaiṣa raśmī vipulā pramuktā // saddhp_1.53 // ye agradharmā sugatena spṛṣṭāstada bodhimaṇḍe puruṣottamena / kiṃ teha nirdekṣyati lokanātho atha vyākariṣyatyayu bodhisattvān // saddhp_1.54 // analpakaṃ kāraṇametta bheṣyati yaddarśitāḥ kṣetrasahasra neke / sucitracitrā ratanopaśobhitā buddhāśca dṛśyanti anantacakṣuṣaḥ // saddhp_1.55 // pṛccheti maitreyu jinasya putra spṛhenti te naramaruyakṣarākṣasāḥ / catvārimā parṣa udīkṣamāṇā mañjusvaraḥ kiṃ nviha vyākariṣyati // saddhp_1.56 // atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma - mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ, mahādharmavṛṣṭhayabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ | yathā mama kulaputrāḥ pratibhāti, yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt, teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhut | tenaivaṃ prajānāmi - mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ, yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān | tatkasya hetoḥ? sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ, yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati || anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt - tena kālena tena samayena candrasūryapradīpo nāma (vaidya 12) tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma | yaduta śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam | bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśayati sma || tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi | iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmekanāmadheyānāmakekulagotrāṇāṃ yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan | tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ, so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān | yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam | bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharma deśitavān || tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan | tadyathā - matiśca nāma rājakumāro 'bhūt | sumatiśca nāma rājakumāro 'bhūt | anantamatiśca nāma, ratnamatiśca nāma, viśeṣamatiśca nāma, vimatisamuddhāṭī ca nāma, ghoṣamatiśca nāma, dharmamatiśca nāma rājakumāro 'bhūt | teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasyaputrāṇāṃ vipularddhirabhūt | ekaikasya catvāro mahādvīpāḥ paribhogo 'bhūt | teṣveva ca rājyaṃ kārayāmāsuḥ | te taṃ bhagavantamabhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ | sarve ca anuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhuvan | sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan || tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā (vaidya 13) tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūdaniñjamānena kāyena sthitena aniñjamānena cittena | samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat | taṃ bhagavantaṃ saparṣadamabhyavākirat, sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitam | tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca, te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ | atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā | sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā | tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma, tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante || tena khalu punarajita samayena tasya bhagavato viṃśatibodhisattvakoṭyaḥ samanubaddhā abhuvan | ye tasyāṃ parṣadi dharmaśravaṇikāḥ, te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā || tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo 'bhūt | tasyāṣṭau śatānyantevāsināmabhūvan | sa ca bhagavāṃstataḥ samādhervyutthāya taṃ varaprabhaṃ bodhisattvamārabhya saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ saṃprakāśayāmāsa | yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo 'saṃpravedhamānena kāyena aniñjamānena cittena | sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma | na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt, na ca cittaklamathaḥ || atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭayantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇamārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt - adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti || atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma - ayaṃ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | vimalanetro nāma tathogato 'rhan samyaksaṃbuddho bhaviṣyati || atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān | aśītiṃ cāntarakalpāṃstasya bhagavataḥ parinirvṛtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān | tatra ajita ye tasya bhagavato 'ṣṭau putrā abhūvan, matipramukhāḥ, te tasyaiva varaprabhasya bodhisattvasyāntevāsino 'bhūvan | te tenaiva paripācitā abhūvannanuttarāyāṃ samyaksaṃbodhau | taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca | sarve ca te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ | paścimakaśca teṣāṃ dīpaṃkaro 'bhūttathāgato 'rhan samyaksaṃbuddhaḥ || teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo 'dhimātraṃ lābhaguruko 'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ | tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṃtiṣṭhante sma | tasya yaśaskāma ityeva saṃjñābhūt | tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan | ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni | syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ | na khalu punarevaṃ draṣṭavyam | tatkasya hetoḥ? ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ | yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ, tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ | iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse, yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ || atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata - atītamadhvānamanusmarāmi acintiye aparimitasmi kalpe / yadā jino āsi prajāna uttamaścandrasya sūryasya pradīpa nāma // saddhp_1.57 // saddharma deśeti prajāna nāyako vineti sattvāna anantakoṭyaḥ / samādapetī bahubodhisattvānacintiyānuttami buddhajñāne // saddhp_1.58 // ye cāṣṭa putrāstada tasya āsan kumārabhūtasya vināyakasya / dṛṣṭvā ca taṃ pravrajitaṃ mahāmuniṃ jahitva kāmāṃllaghu sarvi prāvrajan // saddhp_1.59 // dharmaṃ ca so bhāṣati lokanātho anantanirdeśavaraṃ ti sūtram / nāmeva vaipulyamidaṃ pravucyati prakāśayī prāṇisahasrakoṭinām // saddhp_1.60 // samanantaraṃ bhāṣiya so vināyakaḥ paryaṅka bandhitva kṣaṇasmi tasmin / anantanirdeśavaraṃ samādhiṃ dharmāsanastho muniśreṣṭha dhyāyī // saddhp_1.61 // divyaṃ ca māndāravavarṣamāsīdaghaṭṭitā dundubhayaśca neduḥ / devāśca yakṣāśca sthitāntarīkṣe kurvanti pūjāṃ dvipadottamasya // saddhp_1.62 // sarvaṃ ca kṣetraṃ pracacāla tatkṣaṇam āścaryamatyadbhutamāsi tatra / raśmiṃ ca ekāṃ pramumoca nāyako bhruvāntarāttāmatidarśanīyām // saddhp_1.63 // pūrvāṃ ca gatvā diśa sā hi raśmiraṣṭādaśakṣetrasahasra pūrṇā / prabhāsayaṃ bhrājati sarvalokaṃ darśeti sattvāna cyutopapādam // saddhp_1.64 // ratnāmayā kṣetra tathātra kecidvaiḍūryanirbhāsa tathaiva kecit / dṛśyanti citrā atidarśanīyā raśmiprabhāsena vināyakasya // saddhp_1.65 // devā manuṣyāstatha nāga yakṣā gandharva tatrāpsarakinnarāśca / ye cābhiyuktāḥ sugatasya pūjayā dṛśyanti pūjenti ca lokadhātuṣu // saddhp_1.66 // buddhāśca dṛśyanti svayaṃ svayaṃbhuvaḥ suvarṇayūpā iva darśanīyāḥ / vaiḍūryamadhye ca suvarṇabimbaṃ parṣāya madhye pravadanti dharmam // saddhp_1.67 // tahi śrāvakāṇāṃ gaṇanā na vidyate te cāpramāṇāḥ sugatasya śrāvakāḥ / ekaikakṣetrasmi vināyakānāṃ raśmiprabhā darśayate hi sarvān // saddhp_1.68 // vīryairupetāśca akhaṇḍaśīlā acchidraśīlā maṇiratnasādṛśāḥ / dṛśyanti putrā naranāyakānāṃ viharanti ye parvatakandareṣu // saddhp_1.69 // sarvasvadānāni parityajantaḥ kṣāntībalā dhyānaratāśca dhīrāḥ / bahubodhisattvā yatha gaṅgavālikāḥ sarve 'pi dṛśyanti tayā hi raśmyā // saddhp_1.70 // aniñjamānāśca avedhamānāḥ kṣāntau sthitā dhyānaratāḥ samāhitāḥ / dṛśyanti putrāḥ sugatasya aurasā dhyānena te prasthita agrabodhim // saddhp_1.71 // bhūtaṃ padaṃ śāntamanāsravaṃ ca prajānamānāśca prakāśayanti / deśenti dharmaṃ bahulokadhātuṣu sugatānubhāvādiyamīdṛśī kriyā // saddhp_1.72 // dṛṣṭvā ca tā parṣa catasra tāyinaścandrārkadīpasya imaṃ prabhāvam / harṣasthitāḥ sarvi bhavitva tatkṣaṇamanyonya pṛcchanti kathaṃ nu etat // saddhp_1.73 // acirācca so naramaruyakṣapūjitaḥ samādhito vyutthita lokanāyakaḥ / varaprabhaṃ putra tadādhyabhāṣata yo bodhisattvo vidu dharmabhāṇakaḥ // saddhp_1.74 // lokasya cakṣuśca gatiśca tvaṃ vidurvaiśvāsiko dharmadharaśca mahyam / tvaṃ hyatra sākṣī mama dharmakośe yathāhu bhāṣiṣyi hitāya prāṇinām // saddhp_1.75 // saṃsthāpayitvā bahubodhisattvān harṣitva saṃvarṇiya saṃstavitvā / prabhāṣate tajjina agradharmān paripūrṇa so antarakalpa ṣaṣṭim // saddhp_1.76 // yaṃ caiva so bhāṣati lokanātho ekāsanasthaḥ pravarāgradharmam / taṃ sarvamādhārayi so jinātmajo varaprabho yo abhu dharmabhāṇakaḥ // saddhp_1.77 // so co jino bhāṣiya agradharmaṃ praharṣayitvā janatāmanekām / tasmiṃśca divase vadate sa nāyakaḥ purato hi lokasya sadevakasya // saddhp_1.78 // prakāśitā me iya dharmanetrī ācakṣito dharmasvabhāva yādṛaśaḥ / nirvāṇakālo mama adya bhikṣavo rātrīya yāmasmiha madhyamasmin // saddhp_1.79 // bhavathāpramattā adhimuktisārā abhiyujyathā mahya imasmi śāsane / sudurlabhā bhonti jinā maharṣayaḥ kalpāna koṭīnayutāna atyayāt // saddhp_1.80 // saṃtāpajātā bahubuddhaputrā duḥkhena cogreṇa samarpitābhavan / śrutvāna ghoṣaṃ dvipadottamasya nirvāṇaśabdaṃ atikṣiprametat // saddhp_1.81 // āśvāsayitvā ca narendrarājā tāḥ prāṇakoṭyo bahavo acintiyāḥ / mā bhāyathā bhikṣava nirvṛte mayi bhaviṣyatha buddha mamottareṇa // saddhp_1.82 // śrīgarbha eṣo vidu bodhisattvo gatiṃ gato jñāni anāsravasmin / spṛśiṣyate uttamamagrabodhiṃ vimalāgranetro ti jino bhaviṣyati // saddhp_1.83 // tāmeva rātriṃ tada yāmi madhyame parinirvṛto hetukṣaye va dīpaḥ / śarīra vaistāriku tasya cābhūt stūpāna koṭīnayutā anantakā // saddhp_1.84 // bhikṣuśca tatrā tatha bhikṣuṇīyo ye prasthitā uttamamagrabodhim / analpakāste yatha gaṅgabālikā abhiyukta tasyo sugatasya śāsane // saddhp_1.85 // yaścāpi bhikṣustada dharmabhāṇako varaprabho yena sa dharma dhāritaḥ / aśīti so antarakalpa pūrṇāṃ tahi śāsane bhāṣati agradharmān // saddhp_1.86 // aṣṭāśataṃ tasya abhūṣi śiṣyāḥ paripācitā ye tada tena sarve / dṛṣṭā ca tebhirbahubuddhakoṭyaḥ satkāru teṣāṃ ca kṛto maharṣiṇām // saddhp_1.87 // caryāṃ caritvā tada ānulomikīṃ buddhā abhūvan bahulokadhātuṣu parasparaṃ te ca anantareṇa anyonya vyākarṣu tadāgrabodhaye // saddhp_1.88 // teṣāṃ ca buddhāna paraṃpareṇa dīpaṃkaraḥ paścimako abhūṣi / devātidevo ṛṣisaṃghapūjito vinītavān prāṇisahasrakoṭyaḥ // saddhp_1.89 // yaścāsi tasyo sugatātmajasya varaprabhasyo tada dharma bhāṣataḥ / śiṣyaḥ kusīdaśca sa lolupātmā lābhaṃ ca jñānaṃ ca gaveṣamāṇaḥ // saddhp_1.90 // yaśorthikaścāpyatimātra āsīt kulākulaṃ ca pratipannamāsīt / uddeśa svādhyāyu tathāsya sarvo na tiṣṭhate bhāṣitu tasmi kāle // saddhp_1.91 // nāmaṃ ca tasyo imamevamāsīd yaśakāmanāmnā diśatāsu viśrutaḥ / sa cāpi tenākuśalena karmaṇā kalmāṣabhūtenabhisaṃskṛtena // saddhp_1.92 // ārāgayī buddhasahasrakoṭyaḥ pūjāṃ ca teṣāṃ vipulāmakārṣīt / cīrṇā ca caryā vara ānulomikī dṛṣṭaśca buddho ayu śākyasiṃhaḥ // saddhp_1.93 // ayaṃ ca so paścimako bhaviṣyati anuttarāṃ lapsyati cāgrabodhim / maitreyagotro bhagavān bhaviṣyati vineṣyati prāṇasahasrakoṭyaḥ // saddhp_1.94 // kausīdyaprāptastada yo babhūva parinirvṛtasya sugatasya śāsane / tvameva so tādṛśako babhūva ahaṃ ca āsīttada dharmabhāṇakaḥ // saddhp_1.95 // imena haṃ kāraṇahetunādya dṛṣṭvā nimittaṃ idamevarūpam / jñānasya tasya prathitaṃ nimittaṃ prathamaṃ mayā tatra vadāmi dṛṣṭam // saddhp_1.96 // dhruvaṃ jinendro 'pi samantacakṣuḥ śākyādhirājaḥ paramārthadarśī / tameva yaṃ icchati bhāṣaṇāya paryāyamagraṃ tadadyo mayā śrutaḥ // saddhp_1.97 // tadeva paripūrṇa nimittamadya upāyakauśalya vināyakānām / saṃsthāpanaṃ kurvati śākyasiṃho bhāṣiṣyate dharmasvabhāvamudrām // saddhp_1.98 // prayatā sucittā bhavathā kṛtāñjalī bhāṣiṣyate lokahitānukampī / varṣiṣyate dharmamanantavarṣaṃ tarpiṣyate ye sthita bodhihetoḥ // saddhp_1.99 // yeṣāṃ ca saṃdehagatīha kācid ye saṃśayā yā vicikitsa kācit / vyapaneṣyate tā vidurātmajānāṃ ye bodhisattvā iha bodhiprasthitāḥ // saddhp_1.100 // ityāryasaddharmapuṇḍarīke dhamaparyāye nidānaparivarto nāma prathamaḥ ||1|| saddhp_2: upāyakauśalyaparivartaḥ | atha khalu bhagavān smṛtimān saṃprajānaṃstataḥ samādhervyutthitaḥ | vyutthāya āyuṣmantaṃ śāriputramāmantrayate sma - gambhīraṃ śāriputra durdṛśaṃ duranubodhaṃ buddhajñānaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratibuddham, durvijñeyaṃ sarvaśrāvakapratyekabuddhaiḥ | tatkasya hetoḥ? bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ || durvijñeyaṃ śāriputra saṃdhābhāṣyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām | tatkasya hetoḥ? svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhistairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum | mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ | asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ | mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ | alaṃ śāriputra etāvadeva bhāṣituṃ bhavatu - paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ | tathāgata eva śāriputra tathāgatasya dharmān deśayet, yān dharmāṃstathāgato jānāti | sarvadharmānapi śāriputra tathāgata eva deśayati | sarvadharmānapi tathāgata eva jānāti, ye ca te dharmāḥ, yathā ca te dharmāḥ, yādṛśāśca te dharmāḥ, yallakṣaṇāśca te dharmāḥ, yatsvabhāvāśca te dharmāḥ, ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti | teṣu dharmeṣu tathāgata eva pratyakṣo 'parokṣaḥ || atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata - aprameyā mahāvīrā loke samarumānuṣe / na śakyaṃ sarvaśo jñātuṃ sarvasattvairvināyakāḥ // saddhp_2.1 // balā vimokṣā ye teṣāṃ vaiśāradyāśca yādṛśāḥ / yādṛśā buddhadharmāśca na śakyaṃ jñātu kenacit // saddhp_2.2 // pūrve niṣevitā caryā buddhakoṭīna antike / gambhīrā caiva sūkṣmā ca durvijñeyā sudurdṛśā // saddhp_2.3 // tasyāṃ cīrṇāya caryāyāṃ kalpakoṭyo acintiyā / phalaṃ me bodhimaṇḍasmin dṛṣṭaṃ yādṛśakaṃ hi tat // saddhp_2.4 // ahaṃ ca tatprajānāmi ye cānye lokanāyakāḥ / yathā yad yādṛśaṃ cāpi lakṣaṇaṃ cāsya yādṛśam // saddhp_2.5 // na taddarśayituṃ śakyaṃ vyāhāro 'sya na vidyate / nāpyasau tādṛśaḥ kaścit sattvo lokasmi vidyate // saddhp_2.6 // yasya taṃ deśayeddharma deśitaṃ cāpi jāniyāt / anyatra bodhisattvebhyo adhimuktīya ye sthitāḥ // saddhp_2.7 // ye cāpi te lokavidusya śrāvakāḥ kṛtādhikārāḥ sugatānuvarṇitāḥ / kṣīṇāsravā antimadehadhāriṇo na teṣa viṣayo 'sti jināna jñāne // saddhp_2.8 // sa caiva sarvā iya lokadhātu pūrṇā bhavecchārisutopamānām / ekībhavitvāna vicintayeyuḥ sugatasya jñānaṃ na hi śakya jānitum // saddhp_2.9 // saceha tvaṃ sādṛśakehi paṇḍitaiḥ pūrṇā bhaveyurdaśā pi ddiśāyo / ye cāpi mahyaṃ imi śrāvakānye teṣāṃ pi pūrṇā bhavi evameva // saddhp_2.10 // ekībhavitvāna ca te 'dya sarve vicintayeyuḥ sugatasya jñānam / na śakta sarve sahitā pi jñātuṃ yathāprameyaṃ mama buddhajñānam // saddhp_2.11 // pratyekabuddhāna anāsravāṇāṃ tīkṣṇendriyāṇāntimadehadhāriṇām / diśo daśaḥ sarva bhaveyuḥ pūrṇā yathā naḍānāṃ vanaveṇunāṃ vā // saddhp_2.12 // eko bhavitvāna vicintayeyurmamāgradharmāṇa pradeśamātram / kalpāna koṭīnayutānanantānna tasya bhūtaṃ parijāni artham // saddhp_2.13 // navayānasaṃprasthita bodhisattvāḥ kṛtādhikārā bahubuddhakoṭiṣu / suviniścitārthā bahudharmabhāṇakāsteṣāṃ pi pūrṇā daśimā diśo bhavet // saddhp_2.14 // naḍāna veṇūna va nityakālamacchidrapūrṇo bhavi sarvalokaḥ / ekībhavitvāna vicintayeyuryo dharma sākṣāt sugatena dṛṣṭaḥ // saddhp_2.15 // anucintayitvā bahukalpakoṭyo gaṅgā yathā vālika aprameyāḥ / ananyacittāḥ sukhumāya prajñayā teṣāṃ pi cāsmin viṣayo na vidyate // saddhp_2.16 // avivartikā ye bhavi bodhisattvā analpakā yathariva gaṅgavālikāḥ / ananyacittāśca vicintayeyusteṣāṃ pi cāsmin viṣayo na vidyate // saddhp_2.17 // gambhīra dharmā sukhumā pi buddhā atarkikāḥ sarvi anāsravāśca / ahaṃ ca jānāmiha yādṛśā hi te te vā jinā loki daśaddiśāsu // saddhp_2.18 // yaṃ śāriputro sugataḥ prabhāṣate adhimuktisaṃpanna bhavāhi tatra / ananyathāvādi jino maharṣī cireṇa pī bhāṣati uttamārtham // saddhp_2.19 // āmantrayāmī imi sarvaśrāvakān pratyekabodhāya ca ye 'bhiprasthitāḥ / saṃsthāpitā ye maya nirvṛtīya saṃmokṣitā duḥkhaparaṃparātaḥ // saddhp_2.20 // upāyakauśalya mametadagraṃ bhāṣāmi dharmaṃ bahu yena loke / tahiṃ tahiṃ lagna pramocayāmi trīṇī ca yānānyupadarśayāmi // saddhp_2.21 // atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasaṃprasthitāḥ, teṣāṃ sarveṣāmetadabhavat - ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati? gambhīraścāyaṃ mayā dharmo 'bhisaṃbuddha iti saṃvarṇayati? durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṃvarṇayati? yathā tāvad bhagavatā ekaiva vimuktirākhyātā, vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptāḥ | asya ca vayaṃ bhagavato bhāṣitasyārtha na jānīmaḥ || atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat - ko bhagavan hetuḥ, kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānāmupāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati - gambhīraśca me dharmo 'bhisaṃbuddha iti | durvijñeyaṃ ca saṃghābhāṣyamiti punaḥ punaḥ saṃvarṇayati | na ca me bhagavato 'ntikādevaṃrūpo dharmaparyāyaḥ śrutapūrvaḥ | imāśca bhagavaṃścatasraḥ parṣado vicikitsākathaṃkathāprāptāḥ | tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti || atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata - cirasyādya narāditya īdṛśīṃ kurute kathām / balā vimokṣā dhyānāśca aprameyā mi sparśitāḥ // saddhp_2.22 // bodhimaṇḍaṃ ca kīrtesi pṛcchakaste na vidyate / saṃdhābhāṣyaṃ ca kīrtesi na ca tvāṃ kaści pṛcchati // saddhp_2.23 // apṛcchito vyāharasi caryāṃ varṇesi cātmanaḥ / jñānādhigama kīrtesi gambhīraṃ ca prabhāṣase // saddhp_2.24 // adyeme saṃśayaprāptā vaśībhūtā anāsravāḥ / nirvāṇaṃ prasthitā ye ca kimetad bhāṣate jinaḥ // saddhp_2.25 // pratyekabodhiṃ prārthentā bhikṣuṇyo bhikṣavastathā / devā nāgāśca yakṣāśca gandharvāśca mahoragāḥ // saddhp_2.26 // samālapanto anyonyaṃ prekṣante dvipadottamam / kathaṃkathī vicintentā vyākuruṣva mahāmune // saddhp_2.27 // yāvantaḥ śrāvakāḥ santi sugatasyeha sarvaśaḥ / ahamatra pāramīprāpto nirdiṣṭaḥ paramarṣiṇā // saddhp_2.28 // mamāpi saṃśayo hyatra svake sthāne narottama / kiṃ niṣṭhā mama nirvāṇe atha caryā mi darśitā // saddhp_2.29 // pramuñca ghoṣaṃ varadundubhisvarā udāharasvā yatha eṣa dharmaḥ / ime sthitā putra jinasya aurasā vyavalokayantaśca kṛtāñjalī jinam // saddhp_2.30 // devāśca nāgāśca sayakṣarākṣasāḥ koṭīsahasrā yatha gaṅgavālikāḥ / ye cāpi prārthenti samagrabodhiṃ sahasraśītiḥ paripūrṇa ye sthitāḥ // saddhp_2.31 // rājāna ye mahipati cakravartino ye āgatāḥ kṣetrasahasrakoṭibhiḥ / kṛtāñjalī sarvi sagauravāḥ sthitāḥ kathaṃ nu caryāṃ paripūrayema // saddhp_2.32 // evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - alaṃ śāriputra | kimanenārthena bhāṣitena? tatkasya hetoḥ? utrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe | dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma - bhāṣatāṃ bhagavān, bhāṣatāṃ sugata etamevārtham | tatkasya hetoḥ? santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti, yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti || atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata - vispaṣṭu bhāṣasva jināna uttamā santīha parṣāya sahasra prāṇinām / śrāddhāḥ prasannāḥ sugate sagauravā jñāsyanti ye dharmamudāhṛtaṃ te // saddhp_2.33 // atha khalu bhagavān dvaitīyakamapyāyuṣmantaṃ śāriputrametadavocat - alaṃ śāriputra anenārthena prakāśitena | utrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe | abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti || atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata - alaṃ hi dharmeṇiha bhāṣitena sūkṣmaṃ idaṃ jñānamatarkikaṃ ca / abhimānaprāptā bahu santi bālā nirdiṣṭadharmasmi kṣipe ajānakāḥ // saddhp_2.34 // traitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma - bhāṣatāṃ bhagavān, bhāṣatāṃ sugata etamevārtham | mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante, anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi, yāni bhagavatā pūrvabhaveṣu paripācitāni, tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgahīṣyanti | teṣāṃ tadbhabhaviṣyati dīrgharātramarthāya hitāya sukhāyeti || atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata - bhāṣasva dharmaṃ dvipadānamuttamā ahaṃ tvāmadhyeṣami jyeṣṭhaputraḥ / santīha prāṇīna sahasrakoṭayo ye śraddadhāsyanti te dharma bhāṣitam // saddhp_2.35 // ye ca tvayā pūrvabhaveṣu nityaṃ paripācitāḥ sattva sudīrgharātram / kṛtāñjalī te pi sthitātra sarve ye śraddadhāsyanti tavaita dharmam // saddhp_2.36 // asmādṛśā dvādaśime śatāśca ye cāpi te prasthita agrabodhaye / tān paśyamānaḥ sugataḥ prabhāṣatāṃ teṣāṃ ca harṣaṃ paramaṃ janetu // saddhp_2.37 // atha khalu bhagavāṃstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṃ viditvā āyuṣmantaṃ śāriputrametadavocat - yadidānīṃ tvaṃ śāriputra yāvatraitīyakamapi tathāgatamadhyeṣase | evamadhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi ? tena hi śāriputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye 'haṃ te || samanantarabhāṣitā ceyaṃ bhagavatā vāk, atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnāmupāsakānāmupāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado 'pakrāmanti sma, yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṃjñino 'nadhigate 'dhigatasaṃjñinaḥ | te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado 'pakrāntāḥ | bhagavāṃśca tūṣṇīṃbhāvenādhivāsayati sma || atha khalu bhagavānāyuṣmantaṃ śāriputramāmantrayate sma - nippalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā | sādhu śāriputra eteṣāmābhimānikānāmato 'pakramaṇam | tena hi śāriputra bhāṣiṣye etamartham | sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt || bhagavānetadavocat - kadācit karhicicchāriputra tathāgata evaṃrūpāṃ dharmadeśanāṃ kathayati | tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate, evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati | śraddadhata me śāriputra, bhūtavādyahamasmi, tathāvādyahamasmi, ananyathāvādyahamasmi | durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam | tatkasya hetoḥ? nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ | atarko 'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ | tatkasya hetoḥ? ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena | katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate? yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate | tathāgatajñānadarśanasaṃdarśanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate | tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate | tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate | tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate | idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya | iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyam, tattathāgataḥ karoti | tatkasya hetoḥ? tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra, tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra, tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra, tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra, tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra | ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharma deśayāmi yadidaṃ buddhayānam | na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ vā yānaṃ saṃvidyate | sarvatraiṣā śāriputra dharmatā daśadigloke | tatkasya hetoḥ? ye 'pi tu śāriputra atīta 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśitavantaḥ | te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ, yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ | yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutaḥ, te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino 'bhūvan || ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, ye ca nānābhirnihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayiṣyanti, te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti | ye 'pi te śāriputra sattvāsteṣāmanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti, te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti || ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti ghriyante yāpayanti, dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayanti, te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti | ye 'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti, te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti || ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayāmi | ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayāmi | ye 'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti, te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti | tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ, kutaḥ punastṛtīyasya || api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhā kalpakaṣāye (vaidya 29) votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante | evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti | tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādapanāṃ na śṛṇvanti nāvataranti nāvabudhyanti, na te śāriputra tathāgatasya śrāvakā veditavyāḥ, nāpyarhanto nāpi pratyekabuddhā veditavyāḥ | api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyāt, anuttarāyāṃ samyaksaṃbodhau praṇidhānamaparigṛhya ucchinno 'smi buddhayānāditi vadet, etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vadet, ābhimānikaṃ taṃ śāriputra prajānīyāḥ | tatkasya hetoḥ? asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃḥ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya | tatkasya hetoḥ? na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti | anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṃbuddheṣu niḥsaṃśayā bhaviṣyanti | imeṣu buddhadharmeṣu śraddadhādhvaṃ me śāriputra pattīyata avakalpayata | na hi śāriputra tathāgatānāṃ mṛṣāvādaḥ saṃvidyate | ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam || atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata - athābhimānaprāptā ye bhikṣubhikṣuṇyupāsakāḥ / upāsikāśca aśrāddhāḥ sahasrāḥ pañcanūnakāḥ // saddhp_2.38 // apaśyanta imaṃ doṣaṃ chidraśikṣāsamanvitāḥ / vraṇāṃśca parirakṣantaḥ prakrāntā bālabuddhayaḥ // saddhp_2.39 // parṣatkaṣāyatāṃ jñātvā lokanātho 'dhivāsayi / tatteṣāṃ kuśalaṃ nāsti śṛṇuyurdharma ye imam // saddhp_2.40 // śuddhā ca niṣpalāvā ca susthitā pariṣanmama / phalguvyapagatā sarvā sārā ceyaṃ pratiṣṭhitā // saddhp_2.41 // śṛṇohi me śārisutā yathaiṣa saṃbuddha dharmaḥ puruṣottamehi / yathā ca buddhāḥ kathayanti nāyakā upāyakauśalyaśatairanekaiḥ // saddhp_2.42 // yathāśayaṃ jāniya te cariṃ ca nānādhimuktāniha prāṇakoṭinām / citrāṇi karmāṇi viditva teṣāṃ purākṛtaṃ yatkuśalaṃ ca tehi // saddhp_2.43 // nānāniruktīhi ca kāraṇehi saṃprāpayāmī ima teṣa prāṇinām / hetūhi dṛṣṭāntaśatehi cāhaṃ tathā tathā toṣayi sarvasattvān // saddhp_2.44 // sūtrāṇi bhāṣāmi tathaiva gāthā itivṛttakaṃ jātakamadbhutaṃ ca / nidāna aupamyaśataiśca citrairgeyaṃ ca bhāṣāmi tathopadeśān // saddhp_2.45 // ye bhonti hīnābhiratā avidvasū acīrṇacaryā bahubuddhakoṭiṣu / saṃsāralagnāśca suduḥkhitāśca nirvāṇa teṣāmupadarśayāmi // saddhp_2.46 // upāyametaṃ kurute svayaṃbhūrbauddhasya jñānasya prabodhanārtham / na cāpi teṣāṃ pravade kadācid yuṣme 'pi buddhā iha loki bheṣyatha // saddhp_2.47 // kiṃ kāraṇaṃ kālamavekṣya tāyī kṣaṇaṃ ca dṛṣṭvā tatu paśca bhāṣate / so 'yaṃ kṣaṇo adya kathaṃci labdho vadāmi yeneha ca bhūtaniścayam // saddhp_2.48 // navāṅgametanmama śāsanaṃ ca prakāśitaṃ sattvabalābalena / upāya eṣo varadasya jñāne praveśanārthāya nidarśito me // saddhp_2.49 // bhavanti ye ceha sadā viśuddhā vyaktā śucī sūrata buddhaputrāḥ / kṛtādhikārā bahubuddhakoṭiṣu vaipulyasūtrāṇi vadāmi teṣām // saddhp_2.50 // tathā hi te āśayasaṃpadāya viśuddharūpāya samanvitābhūn / vadāmi tān buddha bhaviṣyatheti anāgate 'dhvāni hitānukampakāḥ // saddhp_2.51 // śrutvā ca prītisphuṭa bhonti sarve buddhā bhaviṣyāma jagatpradhānāḥ / punaśca haṃ jāniya teṣa caryāṃ vaipulyasūtrāṇi prakāśayāmi // saddhp_2.52 // ime ca te śrāvaka nāyakasya yehi śrutaṃ śāsanametamagryam / ekāpi gāthā śruta dhāritā vā sarveṣa bodhāya na saṃśayo 'sti // saddhp_2.53 // ekaṃ hi yānaṃ dvitiyaṃ na vidyate tṛtiyaṃ hi naivāsti kadāci loke / anyatrupāyā puruṣottamānāṃ yadyānanānātvupadarśayanti // saddhp_2.54 // bauddhasya jñānasya prakāśanārthaṃ loke samutpadyati lokanāthaḥ / ekaṃ hi kāryaṃ dvitiyaṃ na vidyate na hīnayānena nayanti buddhāḥ // saddhp_2.55 // pratiṣṭhito yatra svayaṃ svayaṃbhūryaccaiva buddhaṃ yatha yādṛśaṃ ca / balāśca ye dhyānavimokṣa-indriyāstatraiva sattvā pi pratiṣṭhapeti // saddhp_2.56 // mātsaryadoṣo hi bhaveta mahyaṃ spṛśitva bodhiṃ virajāṃ viśiṣṭām / yadi hīnayānasmi pratiṣṭhapeyamekaṃ pi sattvaṃ na mamate sādhu // saddhp_2.57 // mātsarya mahyaṃ na kahiṃci vidyate īrṣyā na me nāpi ca chandarāgaḥ / ucchinna pāpā mama sarvadharmāstenāsmi buddho jagato 'nubodhāt // saddhp_2.58 // yathā hyahaṃ citritu lakṣaṇehi prabhāsayanto imu sarvalokam / puraskṛtaḥ prāṇiśatairanekairdeśemimāṃ dharmasvabhāvamudrām // saddhp_2.59 // evaṃ ca cintemyahu śāriputra kathaṃ nu evaṃ bhavi sarvasattvāḥ / dvātriṃśatīlakṣaṇarūpadhāriṇaḥ svayaṃprabhā lokavidū svayaṃbhūḥ // saddhp_2.60 // yathā ca paśyāmi yathā ca cintaye yathā ca saṃkalpa mamāsi pūrvam / paripūrṇametat praṇidhānu mahyaṃ buddhā ca bodhiṃ ca prakāśayāmi // saddhp_2.61 // sacedahaṃ śārisutā vadeyaṃ sattvāna bodhāya janetha chandam / ajānakāḥ sarva bhrameyuratra na jātu gṛhṇīyu subhāṣitaṃ me // saddhp_2.62 // tāṃścaiva haṃ jāniya evarūpān na cīrṇacaryāḥ purimāsu jātiṣu / adhyoṣitāḥ kāmaguṇeṣu saktāstṛṣṇāya saṃmūrchita mohacittāḥ // saddhp_2.63 // te kāmahetoḥ prapatanti durgatiṃ ṣaṭsū gatīṣū parikhidyamānāḥ / kaṭasī ca vardhenti punaḥ punaste duḥkhena saṃpīḍita alpapuṇyāḥ // saddhp_2.64 // vilagna dṛṣṭīgahaneṣu nityamastīti nāstīti tathāsti nāsti / dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā asanta bhāvaṃ parigṛhya te sthitāḥ // saddhp_2.65 // duḥśodhakā mānina dambhinaśca vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ / te naiva śṛṇvanti subuddhaghoṣaṃ kadāci pi jātisahasrakoṭiṣu // saddhp_2.66 // teṣāmahaṃ śārisutā upāyaṃ vadāmi duḥkhasya karotha antam / duḥkhena saṃpīḍita dṛṣṭva sattvān nirvāṇa tatrāpyupadarśayāmi // saddhp_2.67 // evaṃ ca bhāṣāmyahu nityanirvṛtā ādipraśāntā imi sarvadharmāḥ / caryāṃ ca so pūriya buddhaputro anāgate 'dhvāni jino bhaviṣyati // saddhp_2.68 // upāyakauśalya mamaivarūpaṃ yat trīṇi yānānyupadarśayāmi / ekaṃ tu yānaṃ hi nayaśca eka ekā ciyaṃ deśana nāyakānām // saddhp_2.69 // vyapanehi kāṅkṣāṃ tatha saṃśayaṃ ca yeṣāṃ ca keṣāṃ ciha kāṅkṣa vidyate / ananyathāvādina lokanāyakā ekaṃ idaṃ yānu dvitīyu nāsti // saddhp_2.70 // ye cāpyabhūvan purimāstathāgatāḥ parinirvṛtā buddhasahasra neke / atītamadhvānamasaṃkhyakalpe teṣāṃ pramāṇaṃ na kadāci vidyate // saddhp_2.71 // sarvehi tehi puruṣottamehi prakāśitā dharma bahū viśuddhāḥ / dṛṣṭāntakaiḥ kāraṇahetubhiśca upāyakauśalyaśatairanekaiḥ // saddhp_2.72 // sarve ca te darśayi ekayānamekaṃ ca yānaṃ avatārayanti / ekasmi yāne paripācayanti acintiyā prāṇisahasrakoṭyaḥ // saddhp_2.73 // anye upāyā vividhā jinānāṃ yehī prakāśentimamagradharmam / jñātvādhimuktiṃ tatha āśayaṃ ca tathāgatā loki sadevakasmin // saddhp_2.74 // ye cāpi sattvāstahi teṣa saṃmukhaṃ śṛṇvanti dharmaṃ atha vā śrutāvinaḥ / dānaṃ ca dattaṃ caritaṃ ca śīlaṃ kṣāntyā ca saṃpādita sarvacaryāḥ // saddhp_2.75 // vīryeṇa dhyānena kṛtādhikārāḥ prajñāya vā cintita eti dharmāḥ / vividhāni puṇyāni kṛtāni yehi te sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.76 // parinirvṛtānāṃ ca jināna teṣāṃ ye śāsane kecidabhūṣi sattvāḥ / kṣāntā ca dāntā ca vinīta tatra te sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.77 // ye cāpi dhātūna karonti pūjāṃ jināna teṣāṃ parinirvṛtānām / ratnāmayān stūpasahasra nekān suvarṇarūpyasya ca sphāṭikasya // saddhp_2.78 // ye cāśmagarbhasya karonti stūpān karketanāmuktamayāṃśca kecit / vaiḍūryaśreṣṭhasya tathendranīlān te sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.79 // ye cāpi śaileṣu karonti stūpān ye candanānāmagurusya kecit / ye devadārūsya karonti stūpān ye dārusaṃghātamayāṃśca kecit // saddhp_2.80 // iṣṭāmayān mṛttikasaṃcitān vā prītāśca kurvanti jināna stūpān / uddiśya ye pāṃsukarāśayo 'pi aṭavīṣu durgeṣu ca kārayanti // saddhp_2.81 // sikatāmayān vā puna kūṭa kṛtvā ye keciduddiśya jināna stūpān / kumārakāḥ krīḍiṣu tatra tatra te sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.82 // ratnāmayā bimba tathaiva kecid dvātriṃśatīlakṣaṇarūpadhāriṇaḥ / uddiśya kārāpita yehi cāpi te sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.83 // ye saptaratnāmaya tatra kecid ye tāmrikā vā tatha kāṃsikā vā / kārāpayīṣu sugatāna bimbā te sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.84 // sīsasya lohasya ca mṛttikāya vā kārāpayīṣu sugatāna vigrahān / ye pustakarmāmaya darśanīyāṃste sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.85 // ye citrabhittīṣu karonti vigrahān paripūrṇagātrān śatapuṇyalakṣaṇān / likhetsvayaṃ cāpi likhāpayedvā te sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.86 // ye cāpi kecittahi śikṣamāṇāḥ krīḍāratiṃ cāpi vinodayantaḥ / nakhena kāṣṭhena kṛtāsi vigrahān bhittīṣu puruṣā ca kumārakā vā // saddhp_2.87 // sarve ca te kārūṇikā abhūvan sarve 'pi te tārayi prāṇikoṭyaḥ / samādapentā bahubodhisatvāṃste sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.88 // dhātūṣu yaiścāpi tathāgatānāṃ stūpeṣu vā mṛttikavigraheṣu vā / ālekhyabhittīṣvapi pāṃsustūpe puṣpā ca gandhā ca pradatta āsīt // saddhp_2.89 // vādyā ca vādāpita yehi tatra bheryo 'tha śaṅkhāḥ paṭahāḥ sughoṣakāḥ / nirnāditā dundubhayaśca yehi pūjāvidhānāya varāgrabodhinām // saddhp_2.90 // vīṇāśca tālā paṇavāśca yehi mṛdaṅga vaṃśā tuṇavā manojñāḥ / ekotsavā vā sukumārakā vā te sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.91 // vādāpitā jhallariyo 'pi yehi jalamaṇḍakā carpaṭamaṇḍakā vā / sugatāna uddiśyatha pūjanārthaṃ gītaṃ sugītaṃ madhuraṃ manojñam // saddhp_2.92 // sarve ca te buddha abhūṣi loke kṛtvāna tāṃ bahuvidhadhātupūjām / kimalpakaṃ pi sugatāna dhātuṣu ekaṃ pi vādāpiya vādyabhāṇḍam // saddhp_2.93 // puṣpeṇa caikena pi pūjayitvā ālekhyabhittau sugatāna bimbān / vikṣiptacittā pi ca pūjayitvā anupūrva drakṣyanti ca buddhakoṭyaḥ // saddhp_2.94 // yaiścāñjalistatra kṛto 'pi stūpe paripūrṇa ekā talasaktikā vā / unnāmitaṃ śīrṣamabhūnmuhūrtamavanāmitaḥ kāyu tathaikavāram // saddhp_2.95 // namo 'stu buddhāya kṛtaikavāraṃ yehī tadā dhātudhareṣu teṣu / vikṣiptacittairapi ekavāraṃ te sarvi prāptā imamagrabodhim // saddhp_2.96 // sugatāna teṣāṃ tada tasmi kāle parinirvṛtānāmatha tiṣṭhatāṃ vā / ye dharmanāmāpi śruṇiṃsu sattvāste sarvi bodhāya abhūṣi lābhinaḥ // saddhp_2.97 // anāgatā pī bahubuddhakoṭyo acintiyā yeṣu pramāṇu nāsti / te pī jinā uttamalokanāthāḥ prakāśayiṣyanti upāyametam // saddhp_2.98 // upāyakauśalyamanantu teṣāṃ bhaviṣyati lokavināyakānām / yenā vineṣyantiha prāṇakoṭyo bauddhasmi jñānasmi anāsravasmin // saddhp_2.99 // eko 'pi sattvo na kadāci teṣāṃ śrutvāna dharmaṃ na bhaveta buddhaḥ / praṇidhānametaddhi tathāgatānāṃ caritva bodhāya carāpayeyam // saddhp_2.100 // dharmāmukhā koṭisahasra neke prakāśayiṣyanti anāgate 'dhve / upadarśayanto imamekayānaṃ vakṣyanti dharmaṃ hi tathāgatatve // saddhp_2.101 // sthitikā hi eṣā sada dharmanetrī prakṛtiśca dharmāṇa sadā prabhā[sate] / viditva buddhā dvipadānamuttamā prakāśayiṣyanti mamekayānam // saddhp_2.102 // dharmasthitiṃ dharmaniyāmatāṃ ca nityasthitāṃ loki imāmakampyām / buddhāśca bodhiṃ pṛthivīya maṇḍe prakāśayiṣyanti upāyakauśalam // saddhp_2.103 // daśasū diśāsū naradevapūjitāstiṣṭhanti buddhā yatha gaṅgavālikāḥ / sukhāpanārthaṃ iha sarvaprāṇināṃ te cāpi bhāṣantimamagrabodhim // saddhp_2.104 // upāyakauśalya prakāśayanti vividhāni yānānyupadarśayanti / ekaṃ ca yānaṃ paridīpayanti buddhā imāmuttamaśāntabhūmim // saddhp_2.105 // caritaṃ ca te jāniya sarvadehināṃ yathāśayaṃ yacca purā niṣevitam / vīryaṃ ca sthāmaṃ ca viditva teṣāṃ jñātvādhimuktiṃ ca prakāśayanti // saddhp_2.106 // dṛṣṭāntahetūn bahu darśayanti bahukāraṇān jñānabalena nāyakāḥ / nānādhimuktāṃśca viditva sattvān nānābhinirhārupadarśayanti // saddhp_2.107 // ahaṃ pi caitarhi jinendranāyako utpanna sattvāna sukhāpanārtham / saṃdarśayāmī ima buddhabodhiṃ nānābhinirhārasahasrakoṭibhiḥ // saddhp_2.108 // deśemi dharmaṃ ca bahuprakāraṃ adhimuktimadhyāśaya jñātva prāṇinām / saṃharṣayāmī vividhairupāyaiḥ pratyātmikaṃ jñānabalaṃ mamaitat // saddhp_2.109 // ahaṃ pi paśyāmi daridrasattvān prajñāya puṇyehi ca viprahīṇān / praskanna saṃsāri niruddha durge magnāḥ punarduḥkhaparaṃparāsu // saddhp_2.110 // tṛṣṇāvilagnāṃścamarīva bāle kāmairihāndhīkṛta sarvakālam / na buddhameṣanti mahānubhāvaṃ na dharma mārganti dukhāntagāminam // saddhp_2.111 // gatīṣu ṣaṭsu pariruddhacittāḥ kudṛṣṭidṛṣṭīṣu sthitā akampyāḥ / duḥkhātu duḥkhānupradhāvamānāḥ kāruṇya mahyaṃ balavantu teṣu // saddhp_2.112 // so 'haṃ viditvā tahi bodhimaṇḍe saptāha trīṇi paripūrṇa saṃsthitaḥ / arthaṃ vicintemimamevarūpaṃ ullokayan pādapameva tatra // saddhp_2.113 // prekṣāmi taṃ cānimiṣaṃ drumendraṃ tasyaiva heṣṭhe anucaṃkramāmi / āścaryajñānaṃ ca idaṃ viśiṣṭaṃ sattvāśca mohāndha avidvasū ime // saddhp_2.114 // brahmā ca māṃ yācati tasmi kāle śakraśca catvāri ca lokapālāḥ / maheśvaro īśvara eva cāpi marudgaṇānāṃ ca sahasrakoṭayaḥ // saddhp_2.115 // kṛtāñjalī sarvi sthitāḥ sagauravā arthaṃ ca cintemi kathaṃ karomi / ahaṃ ca bodhīya vadāmi varṇān ime ca duḥkhairabhibhūta sattvāḥ // saddhp_2.116 // te mahya dharmaṃ kṣipi bālabhāṣitaṃ kṣipitva gaccheyurapāyabhūmim / śreyo mamā naiva kadāci bhāṣituṃ adyaiva me nirvṛtirastu śāntā // saddhp_2.117 // purimāṃśca buddhān samanusmaranto upāyakauśalyu yathā ca teṣām / yaṃ nūna haṃ pi ima buddhabodhiṃ tridhā vibhajyeha prakāśayeyam // saddhp_2.118 // evaṃ ca me cintitu eṣa dharmo ye cānye buddhā daśasu ddiśāsu / darśiṃsu te mahya tadātmabhāvaṃ sādhuṃ ti ghoṣaṃ samudīrayanti // saddhp_2.119 // sādhū mune lokavināyakāgra anuttaraṃ jñānamihādhigamya / upāyakauśalyu vicintayanto anuśikṣase lokavināyakānām // saddhp_2.120 // vayaṃ pi buddhāya paraṃ tadā padaṃ tṛdhā ca kṛtvāna prakāśayāmaḥ / hīnādhimuktā hi avidvasū narā bhaviṣyathā buddha na śraddadheyuḥ // saddhp_2.121 // tato vayaṃ kāraṇasaṃgraheṇa upāyakauśalya niṣevamāṇāḥ / phalābhilāṣaṃ parikīrtayantaḥ samādapemo bahubodhisattvān // saddhp_2.122 // ahaṃ cudagrastada āsi śrutvā ghoṣaṃ manojñaṃ puruṣarṣabhāṇām / udagracitto bhaṇi teṣa tāyināṃ na mohavādī pravarā maharṣī // saddhp_2.123 // ahaṃ pi evaṃ samudācariṣye yathā vadantī vidu lokanāyakāḥ / ahaṃ pi saṃkṣobhi imasmi dāruṇe utpanna sattvāna kaṣāyamadhye // saddhp_2.124 // tato hyahaṃ śārisutā viditvā vārāṇasīṃ prasthitu tasmi kāle / tahi pañcakānāṃ pravadāmi bhikṣuṇāṃ dharmaṃ upāyena praśāntabhūmim // saddhp_2.125 // tataḥ pravṛttaṃ mama dharmacakraṃ nirvāṇaśabdaśca abhūṣi loke / arhantaśabdastatha dharmaśabdaḥ saṃghasya śabdaśca abhūṣi tatra // saddhp_2.126 // bhāṣāmi varṣāṇi analpakāni nirvāṇabhūmiṃ cupadarśayāmi / saṃsāraduḥkhasya ca eṣa anto evaṃ vadāmī ahu nityakālam // saddhp_2.127 // yasmiṃśca kāle ahu śāriputra paśyāmi putrān dvipadottamānām / ye prasthitā uttamamagrabodhiṃ koṭīsahasrāṇi analpakāni // saddhp_2.128 // upasaṃkramitvā ca mamaiva antike kṛtāñjalīḥ sarvi sthitāḥ sagauravāḥ / yehī śruto dharma jināna āsīt upāyakauśalyu bahuprakāram // saddhp_2.129 // tato mamā etadabhūṣi tatkṣaṇaṃ samayo mamā bhāṣitumagradharmam / yasyāhamarthaṃ iha loki jātaḥ prakāśayāmī tamihāgrabodhim // saddhp_2.130 // duḥśraddadhaṃ etu bhaviṣyate 'dya nimittasaṃjñāniha bālabuddhinām / adhimānaprāptāna avidvasūnāṃ ime tu śroṣyanti hi bodhisattvāḥ // saddhp_2.131 // viśāradaścāhu tadā prahṛṣṭaḥ saṃlīyanāṃ sarva vivarjayitvā / bhāṣāmi madhye sugatātmajānāṃ tāṃścaiva bodhāya samādapemi // saddhp_2.132 // saṃdṛśya caitādṛśabuddhaputrāṃstavāpi kāṅkṣā vyapanīta bheṣyati / ye cā śatā dvādaśime anāsravā buddhā bhaviṣyantimi loki sarve // saddhp_2.133 // yathaiva teṣāṃ purimāṇa tāyināṃ anāgatānāṃ ca jināna dharmatā / mamāpi eṣaiva vikalpavarjitā tathaiva haṃ deśayi adya tubhyam // saddhp_2.134 // kadāci kahiṃci kathaṃci loke utpādu bhoti puruṣarṣabhāṇām / utpadya cā loki anantacakṣuṣaḥ kadācidetādṛśu dharma deśayuḥ // saddhp_2.135 // sudurlabho īdṛśu agradharmaḥ kalpāna koṭīnayutairapi syāt / sudurlabhā īdṛśakāśca sattvāḥ śratvāna ye śraddadhi agradharmam // saddhp_2.136 // audumbaraṃ puṣpa yathaiva durlabhaṃ kadāci kahiṃci kathaṃci dṛśyate / manojñarūpaṃ ca janasya tadbhavedāścaryu lokasya sadevakasya // saddhp_2.137 // ataśca āścaryataraṃ vadāmi śrutvāna yo dharmamimaṃ subhāṣitam / anumodi ekaṃ pi bhaṇeya vācaṃ kṛta sarvabuddhāna bhaveya pūjā // saddhp_2.138 // vyapanehi kāṅkṣāmiha saṃśayaṃ ca ārocayāmi ahu dharmarājā / samādapemi ahamagrabodhau na śrāvakāḥ kecidihāsti mahyam // saddhp_2.139 // tava śāriputraitu rahasyu bhotu ye cāpi me śrāvaka mahya sarve / ye bodhisattvāśca ime pradhānā rahasyametanmama dhārayantu // saddhp_2.140 // kiṃ kāraṇaṃ pañcakaṣāyakāle kṣudrāśca duṣṭāśca bhavanti sattvāḥ / kāmairihāndhīkṛta bālabuddhayo na teṣa bodhāya kadāci cittam // saddhp_2.141 // śrutvā ca yānaṃ mama etadekaṃ prakāśitaṃ tena jinena āsīt / anāgate 'dhvāni bhrameyu sattvāḥ sūtraṃ kṣipitvā narakaṃ vrajeyuḥ // saddhp_2.142 // lajjī śucī ye ca bhaveyu sattvāḥ saṃprasthitā uttamamagrabodhim / viśārado bhūtva vademi teṣāmekasya yānasya anantavarṇān // saddhp_2.143 // etādṛśī deśana nāyakānāmupāyakauśalyamidaṃ variṣṭham / bahūhi saṃdhāvacanehi coktaṃ durbodhyametaṃ hi aśikṣitehi // saddhp_2.144 // tasmāddhi saṃdhāvacanaṃ vijāniyā buddhāna lokācariyāṇa tāyinām / jahitva kāṅkṣāṃ vijahitva saṃśayaṃ bhaviṣyathā buddha janetha harṣam // saddhp_2.145 // ityāryasaddharmapuṇḍarīke dharmaparyāye upāyakauśalyaparivarto nāma dvitīyaḥ || saddhp_3: aupamyaparivartaḥ | atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat - āścaryādbhutaprāpto 'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato 'ntikād ghoṣaṃ śrutvā | tatkasya hetoḥ? aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye, bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarād jñānadarśanāt | yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya, tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi | tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ | evaṃ ca me bhagavaṃstasmin samaye bhavati - asmākamevaiṣo 'parādhaḥ, naiva bhagavato 'parādhaḥ | tatkasya hetoḥ? sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamānaḥ, yadidamanuttarāṃ samyaksaṃbodhimārabhya, teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma | yatpunarbhagavan asmābhiranupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānaistvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā | so 'haṃ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṃdivānyatināmayāmi | adyāsmi bhagavan nirvāṇaprāptaḥ | adyāsmi bhagavan parinirvṛtaḥ | adya me bhagavan arhattvaṃ prāptam | adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ | apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmamaśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā || atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata - āścaryaprāpto 'smi mahāvināyaka audbilyajāto imu ghoṣa śrutvā / kathaṃkathā mahya na bhūya kācit paripācito 'haṃ iha agrayāne // saddhp_3.1 // āścaryabhūtaḥ sugatāna ghoṣaḥ kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām / kṣīṇāsravasyo mama yaśca śoko vigato 'sti sarvaṃ śruṇiyāna ghoṣam // saddhp_3.2 // divāvihāramanucaṃkramanto vanaṣaṇḍa ārāmatha vṛkṣamūlam / girikandarāṃścāupyupasevamāno anucintayāmī imameva cintām // saddhp_3.3 // aho 'smi parivañcitu pāpacittaistulyeṣu dharmeṣu anāsraveṣu / yannāma traidhātuki agradharmaṃ na deśayiṣyāmi anāgate 'dhve // saddhp_3.4 // dvātriṃśatī lakṣaṇa mahya bhraṣṭā suvarṇavarṇacchavitā ca bhraṣṭā / balā vimokṣāścimi sarvi riñcitā tulyeṣu dharmeṣu aho 'smi mūḍhaḥ // saddhp_3.5 // anuvyañjanā ye ca mahāmunīnāmaśīti pūrṇāḥ pravarā viśiṣṭāḥ / aṣṭādaśāveṇika ye ca dharmāste cāpi bhraṣṭā ahu vañcito 'smi // saddhp_3.6 // dṛṣṭvā ca tvāṃ lokahitānukampī divāvihāraṃ parigamya caikaḥ / hā vañcito 'smīti vicintayāmi asaṅgajñānātu acintiyātaḥ // saddhp_3.7 // rātriṃdivāni kṣapayāmi nātha bhūyiṣṭha so eva vicintayantaḥ / pṛcchāmi tāvad bhagavantameva bhraṣṭo 'hamasmītyatha vā na veti // saddhp_3.8 // evaṃ ca me cintayato jinendra gacchanti rātriṃdiva nityakālam / dṛṣṭvā ca anyān bahubodhisattvān saṃvarṇitāṃllokavināyakena // saddhp_3.9 // śrutvā ca so 'haṃ imu buddhadharmaṃ saṃghāya etatkila bhāṣitaṃ ti / atarkikaṃ sūkṣmamanāsravaṃ ca jñānaṃ praṇetī jina bodhimaṇḍe // saddhp_3.10 // dṛṣṭīvilagno hyahamāsi pūrvaṃ parivrājakastīrthikasaṃmataśca / tato mamā āśayu jñātva nātho dṛṣṭīvimokṣāya bravīti nirvṛtim // saddhp_3.11 // vimucya tā dṛṣṭikṛtāni sarvaśaḥ śūnyāṃśca dharmānahu sparśayitvā / tato vijānāmyahu nirvṛto 'smi na cāpi nirvāṇamidaṃ pravucyati // saddhp_3.12 // yadā tu buddho bhavate 'grasattvaḥ puraskṛto naramaruyakṣarākṣasaiḥ / dvātriṃśatīlakṣaṇarūpadhārī aśeṣato nirvṛtu bhoti tatra // saddhp_3.13 // vyapanīta sarvāṇi mi manyitāni śrutvā ca ghoṣaṃ ahamadya nirvṛtaḥ / yadāpi vyākurvasi agrabodhau purato hi lokasya sadevakasya // saddhp_3.14 // balavacca āsīnmama chambhitatvaṃ prathamaṃ giraṃ śrutva vināyakasya / mā haiva māro sa bhavedviheṭhako abhinirmiṇitvā bhuvi buddhaveṣam // saddhp_3.15 // yadā tu hetūhi ca kāraṇaiśca dṛṣṭāntakoṭīnayutaiśca darśitā / suparisthitā sā varabuddhabodhistato 'smi niṣkāṅkṣu śruṇitva dharmam // saddhp_3.16 // yadā ca me buddhasahasrakoṭyaḥ kīrteṣyatī tān parinirvṛtān jinān / yathā ca tairdeśitu eṣa dharma upāyakauśalya pratiṣṭhihitvā // saddhp_3.17 // anāgatāśco bahu buddha loke tiṣṭhanti ye co paramārthadarśinaḥ / upāyakauśalyaśataiśca dharmaṃ nidarśayiṣyantyatha deśayanti ca // saddhp_3.18 // tathā ca te ātmana yādṛśī carī abhiniṣkramitvā prabhṛtīya saṃstutā / buddhaṃ ca te yādṛśu dharmacakraṃ tathā ca te 'vasthita dharmadeśanā // saddhp_3.19 // tataśca jānāmi na eṣa māro bhūtāṃ cariṃ darśayi lokanāthaḥ / na hyatra mārāṇa gatī hi vidyate mamaiva cittaṃ vicikitsaprāptam // saddhp_3.20 // yadā tu madhureṇa gabhīravalgunā saṃharṣito buddhasvareṇa cāham / tadā mi vidhvaṃsita sarvasaṃśayā vicikitsa naṣṭā ca sthito 'smi jñāne // saddhp_3.21 // niḥsaṃśayaṃ bheṣyi tathāgato 'haṃ puraskṛto loki sadevake 'smin / saṃghāya vakṣye imu buddhabodhiṃ samādapento bahubodhisattvān // saddhp_3.22 // evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - ārocayāmi te śāriputra, prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ | mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito 'nuttarāyāṃ samyaksaṃbodhau | mama ca tvaṃ śāriputra dīrgharātramanuśikṣito 'bhūt | sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ | sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi | nirvṛto 'smīti manyase | so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi || api khalu punaḥ śāriputra, bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpairacintyairapramāṇairbahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi (vaidya 48) vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān || tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham | teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ || so 'pi śāriputra padmaprabhastathāgato 'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati | kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate, api tu praṇidhānavaśena dharmaṃ deśayiṣyati | mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati | tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate? ratnāni śāriputra buddhakṣetre bodhisattvā ucyante | te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā | tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate || tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti | anādikarmikāśca te bodhisattvā bhaviṣyanti | ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ | bhūyiṣṭhena śāriputra evaṃrūpāṇāṃ bodhisattvānāṃ paripūrṇaṃ tadbuddhakṣetraṃ bhaviṣyati || tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam | teṣāṃ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati | sa ca śāriputra padmaprabhastathāgato dvādaśānāmantarakalpānāmatyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati | ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṃrūpameva buddhakṣetraṃ bhaviṣyati || tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati | tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - bhaviṣyase śārisutā tuhaṃ pi anāgate 'dhvāni jinastathāgataḥ / padmaprabho nāma samantacakṣurvineṣyase prāṇisahasrakoṭyaḥ // saddhp_3.23 // bahubuddhakoṭīṣu karitva satkriyāṃ caryābalaṃ tatra upārjayitvā / utpādayitvā ca daśo balāni spṛśiṣyase uttamamagrabodhim // saddhp_3.24 // acintiye aparimitasmi kalpe prabhūtaratnastada kalpu bheṣyati / virajā ca nāmnā tada lokadhātuḥ kṣetraṃ viśuddhaṃ dvipadottamasya // saddhp_3.25 // vaidūryasaṃstīrṇa tathaiva bhūmiḥ suvarṇasūtrapratimaṇḍitā ca / ratnāmayairvṛkṣaśatairupetā sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ // saddhp_3.26 // smṛtimanta tasmin bahubodhisattvāḥ caryābhinirhārasukovidāśca / ye śikṣitā buddhaśateṣu caryāṃ te tatra kṣetre upapadya santi // saddhp_3.27 // so cejjinaḥ paścimake samucchraye kumārabhūmīmatināmayitvā / jahitva kāmānabhiniṣkamitvā spṛśiṣyate uttamamagrabodhim // saddhp_3.28 // sama dvādaśā antarakalpa tasya bhaviṣyate āyu tadā jinasya / manujānapī antarakalpa aṣṭa āyuṣpramāṇaṃ tahi teṣa bheṣyati // saddhp_3.29 // parinirvṛtasyāpi jinasya tasya dvātriṃśatiṃ antarakalpa pūrṇām / saddharma saṃsthāsyati tasmi kāle hitāya lokasya sadevakasya // saddhp_3.30 // saddharmi kṣīṇe pratirūpako 'sya dvātriṃśatī antarakalpa sthāsyati / śarīravaistārika tasya tāyinaḥ susatkṛto naramarutaiśca nityam // saddhp_3.31 // etādṛśaḥ so bhagavān bhaviṣyati prahṛṣṭa tvaṃ śārisutā bhavasva / tvameva so tādṛśako bhaviṣyasi anābhibhūto dvipadānamuttamaḥ // saddhp_3.32 // atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantamabhicchādayāmāsuḥ | śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrairabhicchādayāmāsuḥ | divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma | divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma | divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma | mahāntaṃ ca puṣpavarṣamabhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma - pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam | idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam | te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṣanta - dharmacakraṃ pravartesi loke apratipudgala / vārāṇasyāṃ mahāvīra skandhānāmudayaṃ vyayam // saddhp_3.33 // prathamaṃ pravartitaṃ tatra dvitīyamiha nāyaka / duḥśraddadheya yasteṣāṃ deśito 'dya vināyaka // saddhp_3.34 // bahu dharmaḥ śruto 'smābhiarlokanāthasya saṃmukham / na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana // saddhp_3.35 // anumodāma mahāvīra saṃdhābhāṣyaṃ maharṣiṇaḥ / yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ // saddhp_3.36 // vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ / saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām // saddhp_3.37 // yacchrutaṃ kṛtamasmābhirasmiṃlloke paratra vā / ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye // saddhp_3.38 // atha khalvāyuṣmān śāriputro bhagavantametadavocat - niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau | yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ | ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām, te bhagavato 'ntikādimamevaṃrūpamaśrutapūrvaṃ dharma śrutvā kathaṃkathāmāpannāḥ | tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārtha yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ || evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati | imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati | api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham | tatkasya hetoḥ? upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti || tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo 'nuprāpta āḍhyo mahādhano mahābhogaḥ | mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ | ekadvāraṃ ca tanniveśanaṃ bhavet | tṛṇasaṃchannaṃ ca bhavet | vigalitaprāsādaṃ ca bhavet | pūtistambhamūlaṃ ca bhavet | saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet | tacca sahasaiva mahātāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet | tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṃśatirvā | sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt || atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahātāgniskandhena samantāt saṃprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhavet, evaṃ cānuvicintayet - pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum | api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayanti, imaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante, saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti, nāpi nirgamanamanasikāramutpādayanti || sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ | sa evamanuvicintayet - ahamasmi balavān bāhubalikaśca | yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam | sa punarevamanuvicintayet - idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva | kumārakāścapalāścañcalā bālajātīyāśca | mā haiva paribhrameyuḥ | te 'nena mahatāgniskandhenānayavyasanamāpadyeran | yannūnamahametān saṃcodayayam | iti pratisaṃkhyāya tān kumārakānāmantrayate sma - āgacchata bhavantaḥ kumārakāḥ, nirgacchata | ādīptamidaṃ gṛhaṃ mahatā agniskandhena | mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha | atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante, na vicintayanti na nirdhāvanti, nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti | anyatra tena tenaiva dhāvanti vidhāvanti, punaḥ punaśca taṃ pitaramavalokayanti | tatkasya hetoḥ? yathāpīdaṃ bālabhāvatvāt || atha khalu sa puruṣa evamanuvicintayet - ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam | mā haivāhaṃ ceme ca kumārakā ihaivānena mahātāgniskandhena anayavyasanamāpatsyāmahe | yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam | sa ca puruṣasteṣāṃ kumārakāṇāmāśayajño bhavet, adhimuktiṃ ca vijānīyāt | teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni, tāni ca durlabhāni bhaveyuḥ || atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat - yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni, yeṣāmalābhāt saṃtapyatha, nānāvarṇāni bahuprakārāṇi | tadyathā gorathakānyajarathakāni mṛgarathakāni | yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni | tāni ca mayā sarvāṇi bahinirveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ | āgacchantu bhavanto nirdhāvantvasmānniveśanāt | ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati, tasmai tasmai tatpradāsyāmi | āgacchata śīghraṃ teṣāṃ kāraṇam, nirdhāvata | atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyāstasmādādīptādagārāt kṣiprameva nirdhāvitāḥ || atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet | atha khalu te kumārakā yena sa pitā tenopasaṃkrāman, upasaṃkramyaivaṃ vadeyuḥ - dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni | tadyathā - gorathakānyajarathakāni mṛgarathakāni | atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasaṃpannān (vaidya 53) gorathakānevānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān | savaijayantān gorathakāneva vātabalajavasaṃpannānekavarṇānekavidhānekaikasya dārakasya dadyāt | tatkasya hetoḥ? tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca | sa evaṃ manyeta - alaṃ ma eṣāṃ kumārakāṇāmanyairyānairdattairiti | tatkasya hetoḥ? sarva evaite kumārakā mamaiva putrāḥ, sarve ca me priyā manaāpāḥ | saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni | samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam | ahamapi bahukoṣakoṣṭhāgāraḥ | sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyām, kimaṅga punaḥ svakānāṃ putrāṇām | te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ | tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syāt, yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāni, udārayānānyeva dattāni? śāriputra āha - na hyetad bhagavan, na hyetat sugata | anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitāḥ, jīvitena ca abhicchāditāḥ | tatkasya hetoḥ? ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti | yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt, tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet | tatkasya hetoḥ? tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam - upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti | anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet | kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni, yaduta mahāyānāni | nāsti bhagavaṃstasya puruṣasya mṛṣāvādaḥ || evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - sādhu sādhu śāriputra | evametacchāriputra, evametad yathā vadasi | evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ | tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitāḥ, mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ | sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetoranuttarāyāṃ (vaidya 54) samyaksaṃbodhau samādāpanahetoḥ | sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, paribhoganimittaṃ ca kāmahetunidānaṃ ca anekāvidhāni duḥkhāni pratyanubhavanti | dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti | devamanuṣyadāridryamaniṣṭasaṃyogamiṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti | tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante | tatraiva ca ādīptāgārasadṛśe traidhātuke 'bhiramanti, tena tenaiva vidhāvanti | tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñāmutpādayanti || tatra śāriputra tathāgata evaṃ paśyati - ahaṃ khalveṣāṃ sattvānāṃ pitā | mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyāḥ, mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyam, yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti, vikrīḍitāni ca kariṣyanti || tatra śāriputra tathāgata evaṃ paśyati - sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam, naite sattvā ebhirdharbhairniryāyeyuḥ | tatkasya hetoḥ? adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām | aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | dahyante pacyante tapyante paritapyante | anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante? tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam, upāyakauśalyena tān kumārakāṃstasmādādīptādagārānniṣkāsayet, niṣkāsayitvā sa teṣāṃ paścādudārāṇi mahāyānāni dadyāt, evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhastathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam, upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yadut śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti | tribhiśca yānaiḥ sattvāṃllobhayati, evaṃ caiṣāṃ vadati - mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu | atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha | nirdhāvadhvamasmāt traidhātukāt | trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti | ahaṃ vo 'tra sthāne pratibhūḥ | ahaṃ vo dāsyāmyetāni trīṇi yānāni | abhiyujyadhve traidhātukānni 'saraṇahetoḥ | evaṃ caitāṃllobhayāmi - etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca | akṛpaṇametairbhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha | indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṣyatha | mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha || tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti, te tathāgatasya lokapiturabhiśraddadhanti | abhiśraddadhitvā ca tathāgataśāsane 'bhiyujyante udyogamāpadyante | tatra kecit sattvā paraghoṣaśravānugamanamākāṅkṣamāṇā ātmaparinirvāṇahetoścaturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante | te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti | tadyathāpi nāma tasmādādīptādagārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ | anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante, te ucyante pratyekabuddhayānamākāṅkṣamāṇāstraidhātukānnirdhāvanti | tadyathāpi nāma tasmādādīptādagārādanyatare dārakā ajarathamāṅkṣamāṇā nirdhāvitāḥ | apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānamanācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetostathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante | te ucyante mahāyānamākāṅkṣamāṇāstraidhātukānnirdhāvanti | tena kāraṇenocyante bodhisattvā mahāsattvā iti | tadyathāpi nāma tasmādādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ | tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmādādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet, evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho yadā paśyati - anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktāstathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyaḥ | nirvṛtisukhaprāptāḥ nirvṛtisukhāprāptāḥ | tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati | na ca kasyacit sattvasya pratyātmikaṃ parinirvāṇaṃ vadati | sarvāṃśca tān sattvāṃstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati | ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti, teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīrāryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti, sarvāṇyetānyekavarṇāni | tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhavet, yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitamekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet | evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati, yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati | tatkasya hetoḥ? tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ (vaidya 56) dharmamupadarśayitum | anenāpi śāriputra paryāyeṇaivaṃ veditavyam, yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - yathā hi puruṣasya bhavedagāraṃ jīrṇaṃ mahantaṃ ca sudurbalaṃ ca / viśīrṇa prāsādu tathā bhaveta stambhāśca mūleṣu bhaveyu pūtikāḥ // saddhp_3.39 // gavākṣaharmyā galitaikadeśā viśīrṇa kuḍayaṃ kaṭalepanaṃ ca / jīrṇu pravṛddhoddhṛtavedikaṃ ca tṛṇacchadaṃ sarvata opatantam // saddhp_3.40 // śatāna pañcāna anūnakānāṃ āvāsu so tatra bhaveta prāṇinām / bahūni cā niṣkuṭasaṃkaṭāni uccārapūrṇāni jugupsitāni // saddhp_3.41 // gopānasī vigalita tatra sarvā kuḍayāśca bhittīśca tathaiva srastāḥ / gṛdhrāṇa koṭyo nivasanti tatra pārāvatolūka tathānyapakṣiṇaḥ // saddhp_3.42 // āśīviṣā dāruṇa tatra santi deśapradeśeṣu mahāviṣogrāḥ / vicitrikā vṛścikamūṣikāśca etāna āvāsu suduṣṭaprāṇinām // saddhp_3.43 // deśe ca deśe amanuṣya bhūyo uccāraprasrāvavināśitaṃ ca / kṛmikīṭakhadyotakapūritaṃ ca śvabhiḥ śṛgālaiśca nināditaṃ ca // saddhp_3.44 // bheruṇḍakā dāruṇā tatra santi manuṣyakuṇapāni ca bhakṣayantaḥ / teṣāṃ ca niryāṇu pratīkṣamāṇāḥ śvānāḥ śṛgālāśca vasantyaneke // saddhp_3.45 // te durbalā nitya kṣudhābhibhūtā deśeṣu deśeṣu vikhādamānāḥ / kalahaṃ karontāśca ninādayanti subhairavaṃ tadgṛhamevarūpam // saddhp_3.46 // suraudracittā pi vasanti yakṣā manuṣyakuṇapāni vikaḍḍhamānāḥ / deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāśca vyālāḥ // saddhp_3.47 // deśeṣu deśeṣu ca nikṣipanti te potakānyālayanāni kṛtvā / nyastāni nyastāni ca tāni teṣāṃ te yakṣa bhūyo paribhakṣayanti // saddhp_3.48 // yadā ca te yakṣa bhavanti tṛptāḥ parasattva khāditva suraudracittāḥ / parasattvamāṃsaiḥ paritṛptagātrāḥ kalahaṃ tadā tatra karonti tīvram // saddhp_3.49 // vidhvastaleneṣu vasanti tatra kumbhāṇḍakā dārūṇaraudracittāḥ / vitastimātrāstatha hastamātrā dvihastamātrāścanucaṃkramanti // saddhp_3.50 // te cāpi śvānān parigṛhya pādairuttānakān kṛtva tathaiva bhūmau / grīvāsu cotpīḍya vibhartsayanto vyābādhayantaśca ramanti tatra // saddhp_3.51 // nānāśca kṛṣṇāśca tathaiva durbalā uccā mahantāśca vasanti pretāḥ / jighatsitā bhojana mārgamāṇā ārtasvaraṃ krandiṣu tatra tatra // saddhp_3.52 // sūcīmukhā goṇamukhāśca kecit manuṣyamātrāstatha śvānamātrāḥ / prakīrṇakeśāśca karonti śabdamāhāratṛṣṇāparidahyamānāḥ // saddhp_3.53 // caturdiśaṃ cātra vilokayanti gavākṣa-ullokanakehi nityam / te yakṣa pretāśca piśācakāśca gṛdhrāśca āhāra gaveṣamāṇāḥ // saddhp_3.54 // etādṛśaṃ bhairavu tad gṛhaṃ bhavet mahantamuccaṃ ca sudurbalaṃ ca / vijarjaraṃ durbalamitvaraṃ ca puruṣasya ekasya parigrahaṃ bhavet // saddhp_3.55 // sa ca bāhyataḥ syātpuruṣo gṛhasya niveśanaṃ tacca bhavetpradīptam / sahasā samantena caturdiśaṃ ca jvālāsahasraiḥ paridīpyamānam // saddhp_3.56 // vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam / pradīpta stambhāśca tathaiva bhittayo yakṣāśca pretāśca mucanti nādam // saddhp_3.57 // jvālūṣitā gṛdhraśatāśca bhūyaḥ kumbhāṇḍakāḥ ploṣṭamukhā bhramanti / samantato vyālaśatāśca tatra nadanti krośanti ca dahyamānāḥ // saddhp_3.58 // piśācakāstatra bahū bhramanti saṃtāpitā agnina mandapuṇyāḥ / dantehi pāṭitva ti anyamanyaṃ rudhireṇa siñcanti ca dahyamānāḥ // saddhp_3.59 // bherūṇḍakāḥ kālagatāśca tatra khādanti sattvāśca ti anyamanyam / uccāra dahyatyamanojñagandhaḥ pravāyate loki caturdiśāsu // saddhp_3.60 // śatāpadīyo prapalāyamānāḥ kumbhāṇḍakāstāḥ paribhakṣayanti / pradīptakeśāśca bhramanti pretāḥ kṣudhāya dāhena ca dahyamānāḥ // saddhp_3.61 // etādṛśaṃ bhairava tanniveśanaṃ jvālāsahasrairhi viniścaradbhiḥ / puruṣaśca so tasya gṛhasya svāmī dvārasmi asthāsi vipaśyamānaḥ // saddhp_3.62 // śṛṇoti cāsau svake atra putrān krīḍāpanaiḥ krīḍanasaktabuddhīn / ramanti te krīḍanakapramattā yathāpi bālā avijānamānāḥ // saddhp_3.63 // śrutvā ca so tatra praviṣṭu kṣipraṃ pramocanārthāya tadātmajānām / mā mahya bālā imi sarva dārakā dahyeyu naśyeyu ca kṣiprameva // saddhp_3.64 // sa bhāṣate teṣamagāradoṣān duḥkhaṃ idaṃ bhoḥ kulaputra dāruṇam / vividhāśca sattveha ayaṃ ca agni mahantikā duḥkhaparaṃparā tu // saddhp_3.65 // āśīviṣā yakṣa suraudracittāḥ kumbhāṇḍa pretā bahavo vasanti / bheruṇḍakāḥ śvānaśṛgālasaṃghā gṛdhrāśca āhāra gaveṣamāṇāḥ // saddhp_3.66 // etādṛśāsmin bahavo vasanti vināpi cāgneḥ paramaṃ subhairavam / duḥkhaṃ idaṃ kevalamevarūpaṃ samantataścāgnirayaṃ pradīptaḥ // saddhp_3.67 // te codyamānāstatha bālabuddhayaḥ kumārakāḥ krīḍanake pramattāḥ / na cintayante pitaraṃ bhaṇantaṃ na cāpi teṣāṃ manasīkaronti // saddhp_3.68 // puruṣaśca so tatra tadā vicintayet suduḥkhito 'smī iha putracintayā / kiṃ mahya putrehi aputrakasya mā nāma dahyeyurihāgninā ime // saddhp_3.69 // upāyu so cintayi tasmi kāle lubdhā ime krīḍanakeṣu bālāḥ / na cātra krīḍā ca ratī ca kācid bālāna ho yādṛśu mūḍhabhāvaḥ // saddhp_3.70 // sa tānavocachṛṇuthā kumārakā nānāvidhā yānaka yā mamāsti / mṛgairajairgoṇavaraiśca yuktā uccā mahantā samalaṃkṛtā ca // saddhp_3.71 // tā bāhyato asya niveśanasya nirdhāvathā tehi karotha kāryam / yuṣmākamarthe maya kāritāni niryātha taistuṣṭamanāḥ sametya // saddhp_3.72 // te yāna etādṛśakā niśāmya ārabdhavīryāstvaritā hi bhūtvā / nirdhāvitāstatkṣaṇameva sarve ākāśi tiṣṭhanti dukhena muktāḥ // saddhp_3.73 // puruṣaśca so nirgata dṛṣṭva dārakān grāmasya madhye sthitu catvarasmin / upaviśya siṃhāsani tānuvāca aho ahaṃ nirvṛtu adya mārṣāḥ // saddhp_3.74 // ye duḥkhalabdhā mama te tapasvinaḥ putrā priyā orasa viṃśa bālāḥ / te dārūṇe durgagṛhe abhūvan bahūjantūpūrṇe ca subhairave ca // saddhp_3.75 // ādīptake jvālasahasrapūrṇe ratā ca te krīḍaratīṣu āsan / mayā ca te mocita adya sarve yenāhu nirvāṇu samāgato 'dya // saddhp_3.76 // sukhasthitaṃ taṃ pitaraṃ viditvā upagamya te dāraka evamāhuḥ / dadāhi nastāta yathābhibhāṣitaṃ trividhāni yānāni manoramāṇi // saddhp_3.77 // sacettava satyaka tāta sarvaṃ yadbhāṣitaṃ tatra niveśane te / trividhāni yānāni ha saṃpradāsye dadasva kālo 'yamihādya teṣām // saddhp_3.78 // puruṣaśca so kośabalī bhaveta suvarṇarūpyāmaṇimuktakasya / hiraṇya dāsāśca analpakāḥ syurupasthape ekavidhā sa yānā // saddhp_3.79 // ratnāmayā goṇarathā viśiṣṭā savedikāḥ kiṅkiṇijālanaddhāḥ / chatradhvajebhiḥ samalaṃkṛtāśca muktāmaṇījālikachāditāśca // saddhp_3.80 // suvarṇapuṣpāṇa kṛtaiśca dāmairdeśeṣu deśeṣu pralambamānaiḥ / bastrairudāraiḥ parisaṃvṛtāśca pratyāstṛtā dūṣyavaraiśca śuklaiḥ // saddhp_3.81 // mṛdukān paṭṭāna tathaiva tatra varatūlikāsaṃstṛta ye 'pi te rathāḥ / pratyāstṛtāḥ koṭisahasramūlyairvaraiśca kockairbakahaṃsalakṣaṇaiḥ // saddhp_3.82 // śvetāḥ supuṣṭā balavanta goṇā mahāpramāṇā abhidarśanīyāḥ / ye yojitā ratnaratheṣu teṣu parigṛhītāḥ puruṣairanekaiḥ // saddhp_3.83 // etādṛśān so puruṣo dadāti putrāṇa sarvāṇa varān viśiṣṭān / te cāpi tuṣṭāttamanāśca tehi diśāśca vidiśāśca vrajanti krīḍakāḥ // saddhp_3.84 // emeva haṃ śārisutā maharṣī sattvāna trāṇaṃ ca pitā ca bhomi / putrāśca te prāṇina sarvi mahyaṃ traidhātuke kāmavilagna bālāḥ // saddhp_3.85 // traidhātukaṃ co yatha tanniveśanaṃ subhairavaṃ duḥkhaśatābhikīrṇam / aśeṣataḥ prajvalitaṃ samantājjātījarāvyādhiśatairanekaiḥ // saddhp_3.86 // ahaṃ ca traidhātukamukta śānto ekāntasthāyī pavane vasāmi / traidhātukaṃ co mamidaṃ parigraho ye hyatra dahyanti mamaiti putrāḥ // saddhp_3.87 // ahaṃ ca ādīnava tatra darśayī viditva trāṇaṃ ahameva caiṣām / na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu vilagnabuddhayaḥ // saddhp_3.88 // upāyakauśalyamahaṃ prayojayī yānāni trīṇi pravadāmi caiṣām / jñātvā ca traidhātuki nekadoṣān nirdhāvanārthāya vadāmyupāyam // saddhp_3.89 // māṃ caiva ye niśrita bhonti putrāḥ ṣaḍabhijña traividya mahānubhāvāḥ / pratyekabuddhāśca bhavanti ye 'tra avivartikā ye ciha bodhisattvāḥ // saddhp_3.90 // samāna putrāṇa hu teṣa tatkṣaṇamimena dṛṣṭāntavareṇa paṇḍita / vadāmi ekaṃ imu buddhayānaṃ parigṛhṇathā sarvi jinā bhaviṣyatha // saddhp_3.91 // taccā variṣṭhaṃ sumanoramaṃ ca viśiṣṭarūpaṃ ciha sarvaloke / buddhāna jñānaṃ dvipadottamānāmudārarūpaṃ tatha vandanīyam // saddhp_3.92 // balāni dhyānāni tathā vimokṣāḥ samādhināṃ koṭiśatā ca nekā / ayaṃ ratho īdṛśako variṣṭho ramanti yeno sada buddhaputrāḥ // saddhp_3.93 // krīḍanta etena kṣapenti rātrayo divasāṃśca pakṣānṛtavo 'tha māsān / saṃvatsarānantarakalpameva ca kṣapenti kalpāna sahasrakoṭyaḥ // saddhp_3.94 // ratnāmayaṃ yānamidaṃ variṣṭhaṃ gacchanti yeno iha bodhimaṇḍe / vikrīḍamānā bahubodhisattvā ye co śṛṇonti sugatasya śrāvakāḥ // saddhp_3.95 // evaṃ prajānāhi tvamadya tiṣya nāstīha yānaṃ dvitiyaṃ kahiṃcit / diśo daśā sarva gaveṣayitvā sthāpetvupāyaṃ puruṣottamānām // saddhp_3.96 // putrā mamā yūyamahaṃ pitā vo mayā ca niṣkāsita yūya duḥkhāt / paridahyamānā bahukalpakoṭayastraidhātukāto bhayabhairavātaḥ // saddhp_3.97 // evaṃ ca haṃ tatra vadāmi nirvṛtimanirvṛtā yūya tathaiva cādya / saṃsāraduḥkhādiha yūya muktā bauddhaṃ tu yānaṃ va gaveṣitavyam // saddhp_3.98 // ye bodhisattvāśca ihāsti kecicchṛṇvanti sarve mama buddhanetrīm / upāyakauśalyamidaṃ jinasya yeno vinetī bahubodhisattvān // saddhp_3.99 // hīneṣu kāmeṣu jugupsiteṣu ratā yadā bhontimi atra sattvāḥ / duḥkhaṃ tadā bhāṣati lokanāyako ananyathāvādirihāryasatyam // saddhp_3.100 // ye cāpi duḥkhasya ajānamānā mūlaṃ na paśyantiha bālabuddhayaḥ / mārgaṃ hi teṣāmanudarśayāmi samudāgamastṛṣṇa dukhasya saṃbhavaḥ // saddhp_3.101 // tṛṣṇānirodho 'tha sadā aniśritā nirodhasatyaṃ tṛtiyaṃ idaṃ me / ananyathā yena ca mucyate naro mārgaṃ hi bhāvitva vimukta bhoti // saddhp_3.102 // kutaśca te śārisutā vimuktā asantagrāhātu vimukta bhonti / na ca tāva te sarvata mukta bhonti anirvṛtāṃstān vadatīha nāyakaḥ // saddhp_3.103 // kikāraṇaṃ nāsya vadāmi mokṣamaprāpyimāmuttamamagrabodhim / mamaiṣa chando ahu dharmarājā sukhāpanārthāyiha loki jātaḥ // saddhp_3.104 // iya śāriputrā mama dharmamudrā yā paścime kāli mayādya bhāṣitā / hitāya lokasya sadevakasya diśāsu vidiśāsu ca deśayasva // saddhp_3.105 // yaścāpi te bhāṣati kaści sattvo anumodayāmīti vadeta vācam / mūrdhnena cedaṃ pratigṛhya sūtraṃ avivartikaṃ taṃ naru dhārayestvam // saddhp_3.106 // dṛṣṭāśca teno purimāstathāgatāḥ satkāru teṣāṃ ca kṛto abhūṣi / śrutaśca dharmo ayamevarūpo ya eta sūtraṃ abhiśraddadheta // saddhp_3.107 // ahaṃ ca tvaṃ caiva bhaveta dṛṣṭo ayaṃ ca sarvo mama bhikṣusaṃghaḥ / dṛṣṭāśca sarve imi bodhisattvā ye śraddadhe bhāṣitameta mahyam // saddhp_3.108 // sūtraṃ imaṃ bālajanapramohanamabhijñajñānāna mi etu bhāṣitam / viṣayo hi naivāstiha śrāvakāṇāṃ pratyekabuddhāna gatirna cātra // saddhp_3.109 // adhimuktisārastuva śāriputra kiṃ vā punarmahya ime 'nyaśrāvakāḥ / ete 'pi śraddhāya mamaiva yānti pratyātmikaṃ jñānu na caiva vidyate // saddhp_3.110 // mā caiva tvaṃ stambhiṣu mā ca māniṣu māyuktayogīna vadesi etat / bālā hi kāmeṣu sadā pramattā ajānakā dharmu kṣipeyu bhāṣitam // saddhp_3.111 // upāyakauśalya kṣipitva mahyaṃ yā buddhanetrī sada loki saṃsthitā / bhṛkuṭiṃ karitvāna kṣipitva yānaṃ vipāku tasyeha śṛṇohi tīvram // saddhp_3.112 // kṣipitva sūtraṃ idamevarūpaṃ mayi tiṣṭhamāne parinirvṛte vā / bhikṣūṣu vā teṣu khilāni kṛtvā teṣāṃ vipākaṃ mamihaṃ śṛṇohi // saddhp_3.113 // cyutvā manuṣyeṣu avīci teṣāṃ pratiṣṭha bhotī paripūrṇakalpāt / tataśca bhūyo 'ntarakalpa nekāṃścyutāścyutāstatra patanti bālāḥ // saddhp_3.114 // yadā ca narakeṣu cyutā bhavanti tataśca tiryakṣu vrajanti bhūyaḥ / sudurbalāḥ śvānaśṛgālabhūtāḥ pareṣa krīḍāpanakā bhavanti // saddhp_3.115 // varṇena te kālaka tatra bhonti kalmāṣakā vrāṇika kaṇḍulāśca / nirlomakā durbala bhonti bhūyo vidveṣamāṇā mama agrabodhim // saddhp_3.116 // jugupsitā prāṇiṣu nitya bhonti loṣṭaprahārābhihatā rudantaḥ / daṇḍena saṃtrāsita tatra tatra kṣudhāpipāsāhata śuṣkagātrāḥ // saddhp_3.117 // uṣṭrātha vā gardabha bhonti bhūyo bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ / āhāracintāmanucintayanto ye buddhanetrī kṣipi bālabuddhayaḥ // saddhp_3.118 // punaśca te kroṣṭuka bhonti tatra bībhatsakāḥ kāṇaka kuṇṭhakāśca / utpīḍitā grāmakumārakehi loṣṭaprahārābhihatāśca bālāḥ // saddhp_3.119 // tataścyavitvāna ca bhūyu bālāḥ pañcāśatīnāṃ sama yojanānām / dīrghātmabhāvā hi bhavanti prāṇino jaḍāśca mūḍhāḥ parivartamānāḥ // saddhp_3.120 // apādakā bhonti ca kroḍasakkino vikhādyamānā bahuprāṇikoṭibhiḥ / sudāruṇāṃ te anubhonti vedanāṃ kṣipitva sūtraṃ idamevarūpam // saddhp_3.121 // puruṣātmabhāvaṃ ca yada labhante te kuṇṭhakā laṅgaka bhonti tatra / kubjātha kāṇā ca jaḍā jaghanyā aśraddadhantā ima sūtra mahyam // saddhp_3.122 // apratyanīyāśca bhavanti loke pūtī mukhātteṣa pravāti gandhaḥ / yakṣagraho ukrami teṣa kāye aśraddadhantānima buddhabodhim // saddhp_3.123 // daridrakā peṣaṇakārakāśca upasthāyakā nitya parasya durbalāḥ / ābādha teṣāṃ bahukāśca bhonti anāthabhūtā viharanti loke // saddhp_3.124 // yasyaiva te tatra karonti sevanāmadātukāmo bhavatī sa teṣām / dattaṃ pi co naśyati kṣiprameva phalaṃ hi pāpasya imevarūpam // saddhp_3.125 // yaccāpi te tatra labhanti auṣadhaṃ suyuktarūpaṃ kuśalehi dattam / tenāpi teṣāṃ ruja bhūyu vardhate so vyādhirantaṃ na kadāci gacchati // saddhp_3.126 // anyehi cauryāṇi kṛtāni bhonti ḍamarātha ḍimbāstatha vigrahāśca / dravyāpahārāśca kṛtāstathānyairnipatanti tasyopari pāpakarmaṇaḥ // saddhp_3.127 // na jātu so paśyati lokanāthaṃ narendrarājaṃ mahi śāsamānam / tasyākṣaṇeṣveva hi vāsu bhoti imāṃ kṣipitvā mama buddhanetrīm // saddhp_3.128 // na cāpi so dharma śṛṇoti bālo badhiraśca so bhoti acetanaśca / kṣipitva bodhīmimamevarūpāmupaśānti tasyo na kadāci bhoti // saddhp_3.129 // sahasra nekā nayutāṃśca bhūyaḥ kalpāna koṭyo yatha gaṅgavālikāḥ / jaḍātmabhāvo vikalaśca bhoti kṣipitva sūtraṃ imu pāpakaṃ phalam // saddhp_3.130 // udyānabhūmī narako 'sya bhoti niveśanaṃ tasya apāyabhūmiḥ / kharasūkarā kroṣṭuka bhūmisūcakāḥ pratiṣṭhitasyeha bhavanti nityam // saddhp_3.131 // manuṣyabhāvatvamupetya cāpi andhatva badhiratva jaḍatvameti / parapreṣya so bhoti daridra nityaṃ tatkāli tasyābharaṇānimāni // saddhp_3.132 // vastrāṇi co vyādhayu bhonti tasya vraṇāna koṭīnayutāśca kāye / vicarcikā kaṇḍu tathaiva pāmā kuṣṭhaṃ kilāsaṃ tatha āmagandhaḥ // saddhp_3.133 // satkāyadṛṣṭiśca ghanāsya bhoti udīryate krodhabalaṃ ca tasya / saṃrāgu tasyātibhṛśaṃ ca bhoti tiryāṇa yonīṣu ca so sadā ramī // saddhp_3.134 // sacedahaṃ śārisutādya tasya paripūrṇakalpaṃ pravadeya doṣān / yo hī mamā etu kṣipeta sūtraṃ paryantu doṣāṇa na śakya gantum // saddhp_3.135 // saṃpaśyamāno idameva cārthaṃ tvāṃ saṃdiśāmī ahu śāriputra / mā haiva tvaṃ bālajanasya agrato bhāṣiṣyase sūtramimevarūpam // saddhp_3.136 // ye tū iha vyakta bahuśrutāśca smṛtimanta ye paṇḍita jñānavantaḥ / ye prasthitā uttamamagrabodhiṃ tān śrāvayestvaṃ paramārthametat // saddhp_3.137 // dṛṣṭāśca yehī bahubuddhakoṭyaḥ kuśalaṃ ca yai ropitamaprameyam / adhyāśayāścā dṛḍha yeṣa co syāttān śrāvayestvaṃ paramārthametat // saddhp_3.138 // ye vīryavantaḥ sada maitracittā bhāventi maitrīmiha dīrgharātram / utsṛṣṭakāyā tatha jīvite ca teṣāmidaṃ sūtra bhaṇeḥ samakṣam // saddhp_3.139 // anyonyasaṃkalpa sagauravāśca teṣāṃ ca bālehi na saṃstavo 'sti / ye cāpi tuṣṭā girikandareṣu tān śrāvayestvaṃ ida sūtra bhadrakam // saddhp_3.140 // kalyāṇamitrāṃśca niṣevamāṇāḥ pāpāṃśca mitrān parivarjayantaḥ / yānīdṛśān paśyasi buddhaputrāṃsteṣāmidaṃ sūtra prakāśayesi // saddhp_3.141 // acchidraśīlā maṇiratnasādṛśā vaipulyasūtrāṇa parigrahe sthitāḥ / paśyesi yānīdṛśa buddhaputrāṃsteṣāgrataḥ sūtramidaṃ vadesi // saddhp_3.142 // akrodhanā ye sada ārjavāśca kṛpāsamanvāgata sarvaprāṇiṣu / sagauravā ye sugatasya antike teṣāgrataḥ sūtramidaṃ vadesi // saddhp_3.143 // yo dharmu bhāṣe pariṣāya madhye asaṅgaprāpto vadi yuktamānasaḥ / dṛṣṭāntakoṭīnayutairanekaistasyeda sūtraṃ upadarśayesi // saddhp_3.144 // mūrdhnāñjaliṃ yaśca karoti baddhvā sarvajñabhāvaṃ parimārgamāṇaḥ / daśo diśo yo 'pi ca caṃkrameta subhāṣitaṃ bhikṣu gaveṣamāṇaḥ // saddhp_3.145 // vaipulyasūtrāṇi ca dhārayeta na cāsya rucyanti kadācidanye / ekāṃ pi gāthāṃ na ca dhāraye 'nyatastaṃ śrāvayestvaṃ varasūtrametat // saddhp_3.146 // tathāgatasyo yatha dhātu dhārayettathaiva yo mārgati koci taṃ naraḥ / emeva yo mārgati sūtramīdṛśaṃ labhitva yo mūrdhani dhārayeta // saddhp_3.147 // anyeṣu sūtreṣu na kāci cintā lokāyatairanyataraiśca śāstraiḥ / bālāna etādṛśa bhonti gocarāstāṃstvaṃ vivarjitva prakāśayeridam // saddhp_3.148 // pūrṇaṃ pi kalpaṃ ahu śāriputra vadeyamākāra sahasrakoṭyaḥ / ye prasthitā uttamamagrabodhiṃ teṣāgrataḥ sūtramidaṃ vadesi // saddhp_3.149 // ityāryasaddharmapuṇḍarīke dharmaparyāye aupamyaparivarto nāma tṛtīyaḥ || saddhp_4: adhimuktiparivartaḥ | atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpamaśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptā stasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman | upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukhamullokayamānā avanakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan - vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smaḥ, aprativīryārambhāḥ smaḥ | yadāpi bhagavān dharmaṃ deśayati, ciraṃ niṣaṇṇaśca bhagavān bhavati, vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmaḥ, tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti, saṃdhivisaṃdhayaśca duḥkhanti | tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ | nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā | tatkasya hetoḥ? yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñinaḥ, vayaṃ ca jarājīrṇāḥ | tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhau, anuśiṣṭāśca | na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt | te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ | bhagavannadya sahasaivemamevaṃrūpamaśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ | bhagavan aprameyaratnapratilabdhāśca smaḥ | bhagavan amārgitamaparyeṣṭamacintitamaprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham | pratibhāti no bhagavan, pratibhāti naḥ sugata | tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet | so 'pakramya anyataraṃ janapadapradeśaṃ gacchet | sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā | atha sa bhagavan mahān puruṣo bhavet | sa ca daridraḥ syāt | sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṃ janapadapradeśaṃ gacchet | tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt | bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet | bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet | bahudāsīdāsakarmakarapauruṣeyaśca bhavet | bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet | mahāparivāraśca bhavet | mahājanapadeṣu ca dhanikaḥ syāt | āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet || athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet | atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret | samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṃ saṃtapyet, evaṃ ca cintayet - ahamasmi jīrṇo vṛddho mahallakaḥ | prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate | na ca me putraḥ kaścidasti | mā haiva mama kālakriyā bhavet | sarvamidamaparibhuktaṃ vinaśyet | sa taṃ punaḥ punaḥ putramanusmaret - aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta || atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet | atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt | adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛdhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam | dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa - sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ | nāstyasmākamiha kiṃcit karma | gacchāmo vayaṃ yena daridravīthī, tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate | alaṃ me ciraṃ vilambitena | mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṃ vā doṣamanuprāpnuyām || atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṃtiṣṭhet | atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt | dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṃ ca cintayet - āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ | ahaṃ caitameva punaḥ punaḥ samanusmarāmi | ayaṃ ca svayamevehāgataḥ | ahaṃ ca jīrṇo vṛddho mahallakaḥ || atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet - gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam | atha khalu bhagavaṃste puruṣāḥ rsava eva javena pradhāvitāstaṃ daridrapuruṣamadhyālambeyuḥ | atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṃ muñcedāraved viravet | nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta | atha khalu te puruṣā balātkāreṇa taṃ (vaidya 73) daridrapuruṣaṃ viravantamapyākarṣeyuḥ | atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet - mā tāvadahaṃ vadhyo daṇḍayo bhaveyam | naśyāmīti | sa mūrchito dharaṇyāṃ prapatet, visaṃjñaśca syāt | āsanne cāsya sa pitā bhavet | sa tān puruṣānevaṃ vadet - mā bhavanta etaṃ puruṣamānayantviti | tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet | tatkasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatāmātmanaścodārasthāmatām | jānīte ca mamaiṣa putra iti || atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet - mamaiṣa putra iti | atha khalu bhagavan sa gṛhapatiranyataraṃ puruṣamāmantrayet - gaccha tvaṃ bhoḥ puruṣa | enaṃ daridrapuruṣamevaṃ vadasva - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi | mukto 'si | evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet | upasaṃkramya taṃ daridrapuruṣamevaṃ vadet - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi | mukto 'sīti | atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet | sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmedāhāracīvaraparyeṣṭihetoḥ | atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet | sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau - gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt, taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām | sacet sa evaṃ vadet - kiṃ karma kartavyamiti, sa yuvābhyāmevaṃ vaktavyaḥ - saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyāmiti | atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām | atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ | tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ | sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam | dṛṣṭvā ca punarāścaryaprāpto bhavet || atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva saṃbhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet | upasaṃkramyaivaṃ vadet - vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṃsūni | anenopāyena taṃ putramālapet saṃlapecca | enaṃ vadet - ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva | mā bhūyo 'nyatra gamiṣyasi | saviśeṣaṃ te 'haṃ vetanakaṃ dāsyāmi | yena yena ca te kārya bhavet, tadviśrabdhaṃ māṃ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena | asti me bhoḥ puruṣa jīrṇaśāṭī | sacettayā te kāryaṃ syāt, yāceḥ, ahaṃ te 'nupradāsyāmi | yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa, taṃ tamevāhaṃ te sarvamanupradāsyāmi | nirvṛtastvaṃ bhoḥ puruṣa bhava | yādṛśaste pitā, tādṛśaste 'haṃ mantavyaḥ | tatkasya hetoḥ? ahaṃ (vaidya 74) ca vṛddhaḥ, tvaṃ ca daharaḥ | mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā | na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā | sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma, yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante | yādṛśo me putra aurasaḥ, tādṛśastvaṃ mama adyāgreṇa bhavasi || atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt | sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet | anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet | atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet || atha khalu bhagavaṃstasya gṛhapaterglānyaṃ pratyupasthitaṃ bhavet | sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet | sa taṃ daridrapuruṣamevaṃ vadet - āgaccha tvaṃ bhoḥ puruṣa | idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti | ahaṃ bāḍhaglānaḥ | icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet, sarvaṃ saṃjānīyāḥ | tatkasya hetoḥ? yādṛśa eva ahamasya dravyasya svāmī, tādṛśastvamapi | mā ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi || atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt | ātmanā ca tato niḥspṛho bhavet | na ca tasmāt kiṃcit prārthayet, antaśaḥ saktuprasthamūlyamātramapi | tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet, tāmeva daridracintāmanuvicintayamānaḥ || atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet - śṛṇvantu bhavantaḥ, ayaṃ mama putra auraso mayaiva janitaḥ | amukaṃ nāma nagaram | tasmādeṣa pañcāśadvarṣo naṣṭaḥ | amuko nāmaiṣa nāmnā | ahamapyamuko nāma | tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ | eṣa mama putraḥ, ahamasya pitā | yaḥ kaścinmamopabhogo 'sti, taṃ sarvamasmai puruṣāya niryātayāmi | yacca me kiṃcidasti pratyātmakaṃ dhanam, tatsarvameṣa eva jānāti || atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet | evaṃ ca vicintayet - sahasaiva mayedameva tāvad hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti || evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ | tathāgataśca asmākamevaṃ vadati - putrā mama yūyamiti, yathā sa gṛhapatiḥ | vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma | katamābhistisṛbhiḥ? yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca | saṃsāre ca hīnādhimuktikāḥ | tato vayaṃ bhagavatā bahūn dharmān pratyavarān saṃkāradhānasadṛśānanuvicintayitāḥ | teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ | nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ | tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ | bahu ca labdhamiti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā | prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatām, tataśca bhagavānasmānupekṣate, na saṃbhinatti, nācaṣṭe - yo 'yaṃ tathāgatasya jñānakośaḥ, eṣa eva yuṣmākaṃ bhaviṣyatīti | bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati | niḥspṛhāśca vayaṃ bhagavan | tata evaṃ jānīma - etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe | te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ | tathāgatajñānaṃ vivarāmo darśayāma upadarśayāmaḥ | vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ | tatkasya hetoḥ? upāyakauśalyena tathāgato 'smākamadhimuktiṃ prajānāti | tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam - yathā vayaṃ bhagavato bhūtāḥ putrāḥ, bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān | tatkasya hetoḥ? yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ iti, api tu khalu punarhīnādhimuktāḥ | saced bhagavānasmākaṃ paśyedadhimuktibalam, bodhisattvaśabdaṃ bhagavānasmākamudāharet | vayaṃ punarbhagavatā dve kārye kārāpitāḥ - bodhisattvānāṃ cāgrato hīnādhimuktikā ityuktāḥ, te codārāyāṃ buddhabodhau samādāpitāḥ, asmākaṃ cedānīṃ bhagavānadhimuktibalaṃ jñātvā idamudāhṛtavān | anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ - sahasaivāsmābhirniḥspṛhairākāṅkṣitamamārgitamaparyeṣitamacintitamaprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ || atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat - āścaryabhūtāḥ sma tathādbhutāśca audbilyaprāptāḥ sma śruṇitva ghoṣam / sahasaiva asmābhirayaṃ tathādya manojñaghoṣaḥ śrutu nāyakasya // saddhp_4.1 // viśiṣṭaratnāna mahantarāśirmuhūrtamātreṇayamadya labdhaḥ / na cintito nāpi kadāci prārthitastaṃ śrutva āścaryagatāḥ sma sarve // saddhp_4.2 // yathāpi bālaḥ puruṣo bhaveta utplāvito bālajanena santaḥ / pituḥ sakāśātu apakrameta anyaṃ ca deśaṃ vraji so sudūram // saddhp_4.3 // pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putram / śocantu so digvidiśāsu añce varṣāṇi pañcāśadanūnakāni // saddhp_4.4 // tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā / niveśanaṃ māpiya tatra tiṣṭhet samarpito kāmugaṇehi pañcabhiḥ // saddhp_4.5 // bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ dhānyaṃ dhanaṃ śaṅkhaśilāpravālam / hastī ca aśvāśca padātayaśca gāvaḥ paśūścaiva tathaiḍakāśca // saddhp_4.6 // prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ / susatkṛtaḥ prāṇisahasrakoṭibhī rājñaśca so vallabhu nityakālam // saddhp_4.7 // kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ / bahuvāṇijāstasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ // saddhp_4.8 // etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca / sa putraśokaṃ anucintayantaḥ kṣapeya rātriṃdiva nityakālam // saddhp_4.9 // sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi tadā palānakaḥ / ayaṃ ca kośo vipulo mamāsti kālakriyā co mama pratyupasthitā // saddhp_4.10 // so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nityakālam / grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta athāpi colam // saddhp_4.11 // paryeṣamāṇo 'pi kadāci kiṃcillabheta kiṃcit puna naiva kiṃcit / sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ // saddhp_4.12 // so ca vrajettaṃ nagaraṃ yahiṃ pitā anupūrvaśo tatra gato bhaveta / bhaktaṃ ca colaṃ ca gaveṣamāṇo niveśanaṃ yatra pituḥ svakasya // saddhp_4.13 // so cāpi āḍhyaḥ puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ / parivāritaḥ prāṇiśatairanekairvitāna tasyā vitato 'ntarīkṣe // saddhp_4.14 // āpto janaścāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit / kecittu lekhānapi lekhayanti kecit prayogaṃ ca prayojayanti // saddhp_4.15 // so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛhapatino niveśanam / kahiṃ nu adya ahamatra āgato rājā ayaṃ bheṣyati rājamātraḥ // saddhp_4.16 // mā dāni doṣaṃ pi labheyamatra gṛhṇitva veṣṭiṃ pi ca kārayeyam / anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ // saddhp_4.17 // so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsanasthaśca bhavet prahṛṣṭaḥ / sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridram // saddhp_4.18 // samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ca mūrccha gacchet / dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya colenatha bhojanena vā // saddhp_4.19 // dṛṣṭvā ca so paṇḍitu taṃ mahādhanī hīnādhimukto ayu bāla durmatiḥ / na śraddadhī mahyamimāṃ vibhūṣitāṃ pitā mamāyaṃ ti na cāpi śraddadhīt // saddhp_4.20 // puruṣāṃśca so tatra prayojayeta vaṅkāśca ye kāṇaka kuṇṭhakāśca / kucelakāḥ kṛṣṇaka hīnasattvāḥ paryeṣathā taṃ naru karmakārakam // saddhp_4.21 // saṃkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca / taṃ śodhanārthāya karohi karma dviguṇaṃ ca te vetanakaṃ pradāsye // saddhp_4.22 // etādṛśaṃ ghoṣa śruṇitva so naro āgatya saṃśodhayi taṃ pradeśam / tatraiva so āvasathaṃ ca kuryānniveśanasyopalikuñcike 'smin // saddhp_4.23 // so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣaolokanake 'pi nityam / hīnādhimukto ayu mahya putraḥ saṃkāradhānaṃ śucikaṃ karoti // saddhp_4.24 // sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā / upasaṃkramettasya narasya antike avabhartsayanto na karotha karma // saddhp_4.25 // dviguṇaṃ ca te vetanakaṃ dadāmi dviguṇāṃ ca bhūyastatha pādamrakṣaṇam / saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi // saddhp_4.26 // evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayettaṃ punareva paṇḍitaḥ / suṣṭhuṃ khalū karma karoṣi atra putro 'si vyaktaṃ mama nātra saṃśayaḥ // saddhp_4.27 // sa stokastokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyam / viṃśacca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ // saddhp_4.28 // hiraṇyu so mauktiku sphāṭikaṃ ca pratisāmayettatra niveśanasmin / sarvaṃ ca so saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta // saddhp_4.29 // bahirdhā so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ / daridracintāmanucintayeta na me 'sti etādṛśa bhoga kecit // saddhp_4.30 // jñātvā ca so tasya imevarūpamudārasaṃjñābhigato mi putraḥ / sa ānayitvā suhṛjñātisaṃghaṃ niryātayiṣyāmyahu sarvamartham // saddhp_4.31 // rājāna so naigamanāgarāṃśca samānayitvā bahuvāṇijāṃśca / uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ // saddhp_4.32 // pañcāśa varṣāṇi supūrṇakāni anye ca 'to viṃśatiye mi dṛṣṭaḥ / amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivamāgataḥ // saddhp_4.33 // sarvasya dravyasya ayaṃ prabhurme etasya niryātayi sarvaśeṣataḥ / karotu kāryaṃ ca piturdhanena sarvaṃ kuṭumbaṃ ca dadāmi etat // saddhp_4.34 // āścaryaprāptaśca bhavennaro 'sau daridrabhāvaṃ purimaṃ smaritvā / hīnādhimuktiṃ ca pituśca tān guṇāṃllabdhvā kuṭumbaṃ sukhito 'smi adya // saddhp_4.35 // tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna / na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ // saddhp_4.36 // asmāṃśca adhyeṣati lokanātho ye prasthitā uttamamagrabodhim / teṣāṃ vade kāśyapa mārga nuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ // saddhp_4.37 // vayaṃ ca teṣāṃ sugatena preṣitā bahubodhisattvāna mahābalānām / anuttaraṃ mārga pradarśayāma dṛṣṭāntahetūnayutāna koṭibhiḥ // saddhp_4.38 // śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgamagryam / te vyākriyante ca kṣaṇasmi tasmin bhaviṣyathā buddha imasmi loke // saddhp_4.39 // etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharmakośam / prakāśayantaśca jinātmajānāṃ vaiśvāsikastasya yathā naraḥ saḥ // saddhp_4.40 // daridracintāśca vicintayāma viśrāṇayanto imu buddhakośam / na caiva prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ // saddhp_4.41 // pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānamidaṃ na bhūyaḥ / nāsmāka harṣo 'pi kadācia bhoti kṣetreṣu buddhāna śruṇitva vyūhān // saddhp_4.42 // śāntāḥ kilā sarvimi dharmanāsravā nirodhautpādavivarjitāśca / na cātra kaścidbhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā // saddhp_4.43 // suniḥspṛhā smā vaya dīrgharātraṃ bauddhasya jñānasya anuttarasya / praṇidhānamasmāka na jātu tatra iyaṃ parā niṣṭha jinena uktā // saddhp_4.44 // nirvāṇaparyanti samucchraye 'smin paribhāvitā śūnyata dīrgharātram / parimukta traidhātukaduḥkhapīḍitāḥ kṛtaṃ ca asmābhi jinasya śāsanam // saddhp_4.45 // yaṃ hi prakāśema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau / teṣāṃ ca yatkiṃci vadāma dharmaṃ spṛha tatra asmāka na jātu bhoti // saddhp_4.46 // taṃ cāsma lokācariyaḥ svayaṃbhūrupekṣate kālamavekṣamāṇaḥ / na bhāṣate bhūtapadārthasaṃdhiṃ adhimuktimasmāku gaveṣamāṇaḥ // saddhp_4.47 // upāyakauśalya yathaiva tasya mahādhanasya puruṣasya kāle / hīnādhimuktaṃ satataṃ dameti damiyāna cāsmai pradadāti vittam // saddhp_4.48 // suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāśayantaḥ / hīnādhimuktān damayantu putrān dametva ca jñānamidaṃ dadāti // saddhp_4.49 // āścaryaprāptāḥ sahasā sma adya yathā daridro labhiyāna vittam / phalaṃ ca prāptaṃ iha buddhāśāsane prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca // saddhp_4.50 // yacchīlamasmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane / asmābhi labdhaṃ phalamadya tasya śīlasya pūrvaṃ caritasya nātha // saddhp_4.51 // yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya / tasyo viśiṣṭaṃ phalamadya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca // saddhp_4.52 // adyo vayaṃ śrāvakabhūta nātha saṃśrāvayiṣyāmatha cāgrabodhim / bodhīya śabdaṃ ca prakāśayāmasteno vayaṃ śrāvaka bhīṣmakalpāḥ // saddhp_4.53 // arhantabhūtā vayamadya nātha arhāmahe pūja sadevakātaḥ / lokātsamārātu sabrahmakātaḥ sarveṣa sattvāna ca antikātaḥ // saddhp_4.54 // ko nāma śaktaḥ pratikartu tubhyamudyuktarūpo bahukalpakoṭyaḥ / suduṣkarāṇīdṛśakā karoṣi suduṣkarān yāniha martyaloke // saddhp_4.55 // hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarakaṃ hi kartum / śireṇa aṃsena ca yo dhareta paripūrṇakalpān yatha gaṅgavālikāḥ // saddhp_4.56 // khādyaṃ dadedbhojanavastrapānaṃ śayanāsanaṃ co vimalottaracchadam / vihāra kārāpayi candanāmayān saṃstīrya co dūṣyayugehi dadyāt // saddhp_4.57 // gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam / dadeya kalpān yatha gaṅgavālikā naivaṃ kadācit pratikartu śakyam // saddhp_4.58 // mahātmadharmā atulānubhāvā maharddhikāḥ kṣāntibale pratiṣṭhitāḥ / buddhā mahārāja anāsravā jinā sahanti bālāna imīdṛśāni // saddhp_4.59 // anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam / dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ // saddhp_4.60 // pratipatti darśeti bahuprakāraṃ sattvāna sthānāni prajānamānaḥ / nānādhimuktiṃ ca viditva teṣāṃ hetūsahasrehi bravīti dharmam // saddhp_4.61 // tathāgataścarya prajānamānaḥ sarveṣa sattvānatha pudgalānām / bahuprakāraṃ hi bravīti dharmaṃ nidarśayanto imamagrabodhim // saddhp_4.62 // ityāryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ || saddhp_5: oṣadhīparivartaḥ | atha khalu bhagavānāyuṣmantaṃ mahākāśyapaṃ tāṃścānyān sthavirān mahāśrāvakānāmantrayāmāsa - sādhu sādhu mahākāśyapa | sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve | ete ca kāśyapa tathāgatasya bhūtā guṇāḥ | ataścānye 'prameyā asaṃkhyeyāḥ, yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ | dharmasvāmī kāśyapa tathāgataḥ, sarvadharmāṇāṃ rājā prabhurvaśī | yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati, sa tathaiva bhavati | sarvadharmāśca kāśyapa tathāgato yuktyopanikṣipati | tathāgatajñānenopanikṣipati | yathā te dharmāḥ sarvajñabhūmimeva gacchanti | sarvadharmārthagatiṃ ca tathāgato vyavalokayati | sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ || tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā | meghaśca mahāvāriparipūrṇa unnamet, unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet | saṃchādya ca sarvatra samakālaṃ vāri pramuñcet | tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau, tatra ye taruṇāḥ komalanālaśākhāpatrapalāśāstṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ, sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayamabdhātuṃ pratyāpibanti | te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante, tathā ca puṣpaphalāni prasavanti | te ca pṛthak pṛthagū nānānāmadheyāni pratilabhante | ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ | evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho loka utpadyate | yathā mahāmeghaḥ unnamate, tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati | tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayati, evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati, ghoṣamanuśrāvayati - tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhaḥ, tīrṇastārayāmi, mukto mocayāmi, āśvasta āśvāsayāmi, parinirvṛtaḥ parinirvāpayāmi | ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī | upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya | ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ | tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṃkrāmanti | atha tathāgato 'pi teṣāṃ sattvānāmindriyavīryaparāparavaimātratāṃ (vaidya 85) jñātvā tāṃstān dharmaparyāyānupasaṃharati, tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām | yayā kathaya te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti, kālaṃ ca kṛtvā sugatīṣūpapadyante, yatra prabhūtāṃśca kāmān paribhuñjante, dharmaṃ ca śṛṇvanti | śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavanti | anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṃ yathāviṣayaṃ yathāsthānam || tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati, sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati | yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti, svakasvakāṃ ca jātipramāṇatāṃ gacchanti | evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate, sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ | tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante, na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā | tatkasya hetoḥ? tathāgata eva kāśyapa tān sattvāṃstathā jānāti, ye ca te, yathā ca te, yādṛśāśca te | yaṃ ca te cintayanti, yathā ca te cintayanti, yena ca te cintayanti | yaṃ ca te bhāvayanti, yathā ca te bhāvayanti, yena ca te bhāvayanti | yaṃ ca te prāpnuvanti, yathā ca te prāpnuvanti, yena ca te prāpnuvanti | tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām | so 'haṃ kāśyapa ekarasadharma viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānāmanurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi | āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum | tatkasya hetoḥ? durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti || atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata - dharmarājā ahaṃ loke utpanno bhavamardanaḥ / dharmaṃ bhāṣāmi sattvānāmadhimuktiṃ vijāniya // saddhp_5.1 // dhīrabuddhī mahāvīrā ciraṃ rakṣanti bhāṣitam / rahasyaṃ cāpi dhārenti na ca bhāṣanti prāṇinām // saddhp_5.2 // durbodhyaṃ cāpi tajjñānaṃ sahasā śrutva bāliśāḥ / kāṅkṣāṃ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te // saddhp_5.3 // yathāviṣayu bhāṣāmi yasya yādṛśakaṃ balam / anyamanyehi arthehi dṛṣṭiṃ kurvāmi ujjukām // saddhp_5.4 // yathāpi kāśyapā megho lokadhātūya unnataḥ / sarvamonahatī cāpi chādayanto vasuṃdharām // saddhp_5.5 // so ca vārisya saṃpūrṇo vidyunmālī mahāmbudaḥ / nirnādayanta śabdena harṣayet sarvadehinaḥ // saddhp_5.6 // sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam / hastaprāpto 'vatiṣṭhanto vāri muñcet samantataḥ // saddhp_5.7 // sa caiva mama muñceta āpaskandhamanalpakam / prākharantaḥ samantena tarpayenmedinīmimām // saddhp_5.8 // iha yā kāci medinyāṃ jātā oṣadhayo bhavet / tṛṇagulmavanaspatyo drumā vātha mahādrumāḥ // saddhp_5.9 // sasyāni vividhānyeva yadvāpi haritaṃ bhavet / parvate kandare caiva nikuñjeṣu ca yadbhavet // saddhp_5.10 // sarvān saṃtarpayenmeghastṛṇagulmavanaspatīn / tṛṣitāṃ dharaṇīṃ tarpet pariṣiñcati cauṣadhīḥ // saddhp_5.11 // tacca ekarasaṃ vāri meghamuktamihasthitam / yathābalaṃ yathāviṣayaṃ tṛṇagulmā pibanti tat // saddhp_5.12 // drumāśca ye keci mahādrumāśca khudrāka madhyāśca yathāvayāśca / yathābalaṃ sarve pibanti vāri pibanti vardhanti yathecchakāmāḥ // saddhp_5.13 // kāṇḍena nālena tvacā yathaiva śākhāpraśākhāya tathaiva patraiḥ / vardhanti puṣpehi phalehi caiva meghābhivṛṣṭena mahauṣadhīyaḥ // saddhp_5.14 // yathābalaṃ tā viṣayaśca yādṛśo yāsāṃ ca yad yādṛśakaṃ ca bījam / svakasvakaṃ tāḥ prasavaṃ dadanti vāriṃ ca taṃ ekarasaṃ pramuktam // saddhp_5.15 // emeva buddho 'pi ha loke kāśyapa utpadyate vāridharo va loke / utpadya ca bhāṣati lokanātho bhūtāṃ cariṃ darśayate ca prāṇinām // saddhp_5.16 // evaṃ ca saṃśrāvayate maharṣiḥ puraskṛto loke sadevake 'smin / tathāgato 'haṃ dvipadottamo jino utpannu lokasmi yathaiva meghaḥ // saddhp_5.17 // saṃtarpayiṣyāmyahu sarvasattvān saṃśuṣkagātrāṃstribhave vilagnān / duḥkhena śuṣyanta sukhe sthapeyaṃ kāmāṃśca dāsyāmyahu nirvṛtiṃ ca // saddhp_5.18 // śṛṇotha me devamanuṣyasaṃghā upasaṃkramadhvaṃ mama darśanāya / tathāgato 'haṃ bhagavānanābhibhūḥ saṃtāraṇārthaṃ iha loki jātaḥ // saddhp_5.19 // bhāṣāmi ca prāṇisahasrakoṭināṃ dharmaṃ viśuddhaṃ abhidarśanīyam / ekā ca tasyo samatā tathatvaṃ yadidaṃ vimuktiścatha nirvṛtī ca // saddhp_5.20 // svareṇa caikena vadāmi dharmaṃ bodhiṃ nidānaṃ kariyāna nityam / samaṃ hi etadviṣamatva nāsti na kaści vidveṣu na rāgu vidyate // saddhp_5.21 // anunīyatā mahya na kācidasti premā ca doṣaśca na me kahiṃcit / samaṃ ca dharmaṃ pravadāmi dehināṃ yathaikasattvasya tathā parasya // saddhp_5.22 // ananyakarmā pravadāmi dharmaṃ gacchantu tiṣṭhantu niṣīdamānaḥ / niṣaṇṇa śayyāsanamāruhitvā kilāsitā mahya na jātu vidyate // saddhp_5.23 // saṃtarpayāmī imu sarvalokaṃ megho va vāriṃ sama muñcamānaḥ / āryeṣu nīceṣu ca tulyabuddhirduḥśīlabhūteṣvatha śīlavatsu // saddhp_5.24 // vinaṣṭacāritra tathaiva ye narāścāritraācārasamanvitāśca / dṛṣṭisthitā ye ca vinaṣṭadṛṣṭī samyagdṛśo ye cāviśuddhadṛṣṭayaḥ // saddhp_5.25 // hīneṣu cotkṛṣṭamatīṣu cāpi mṛdvindriyeṣu pravadāmi dharmam / kilāsitāṃ sarva vivarjayitvā samyak pramuñcāmyahu dharmavarṣam // saddhp_5.26 // yathābalaṃ ca śruṇiyāna mahyaṃ vividhāsu bhūmīṣu pratiṣṭhihanti / deveṣu martyeṣu manorameṣu śakreṣu brahmeṣvatha cakravartiṣu // saddhp_5.27 // kṣudrānukṣudrā ima oṣadhīyo kṣudrīka etā iha yāva loke / anyā ca madhyā mahatī ca oṣadhī śṛṇotha tāḥ sarva prakāśayiṣye // saddhp_5.28 // anāsravaṃ dharma prajānamānā nirvāṇaprāptā viharanti ye narāḥ / ṣaḍabhijña traividya bhavanti ye ca sā kṣudrikā oṣadhi saṃpravuttā // saddhp_5.29 // girikandeṣū viharanti ye ca pratyekabodhiṃ spṛhayanti ye narāḥ / ye īdṛśā madhyaviśuddhabuddhayaḥ sā madhyamā oṣadhi saṃpravuttā // saddhp_5.30 // ye prārthayante puruṣarṣabhatvaṃ buddho bhaviṣye naradevanāthaḥ / vīryaṃ ca dhyānaṃ ca niṣevamāṇāḥ sā oṣadhī agra iyaṃ pravuccati // saddhp_5.31 // ye cāpi yuktāḥ sugatasya putrā maitrīṃ niṣevantiha śāntacaryām / niṣkāṅkṣaprāptā puruṣarṣabhatve ayaṃ drumo vucyati evarūpaḥ // saddhp_5.32 // avivarticakraṃ hi pravartayantā ṛddhībalasmin sthita ye ca dhīrāḥ / pramocayanto bahu prāṇikoṭī mahādrumo so ca pravuccate hi // saddhp_5.33 // samaśca so dharma jinena bhāṣito meghena vā vāri samaṃ pramuktam / citrā abhijñā ima evarūpā yathauṣadhīyo dharaṇītalasthāḥ // saddhp_5.34 // anena dṛṣṭāntanidarśanena upāyu jānāhi tathāgatasya / yathā ca so bhāṣati ekadharmaṃ nānāniruktī jalabindavo vā // saddhp_5.35 // mamāpi co varṣatu dharmavarṣaṃ loko hyayaṃ tarpitu bhoti sarvaḥ / yathābalaṃ cānuvicintayanti subhāṣitaṃ ekarasaṃ pi dharmam // saddhp_5.36 // tṛṇagulmakā vā yatha varṣamāṇe madhyā pi vā oṣadhiyo yathaiva / drumā pi vā te ca mahādrumā vā yatha śobhayante daśadikṣu sarve // saddhp_5.37 // iyaṃ sadā lokahitāya dharmatā tarpeti dharmeṇimu sarvalokam / saṃtarpitaścāpyatha sarvalokaḥ pramuñcate oṣadhi puṣpakāṇi // saddhp_5.38 // madhyāpi ca oṣadhiyo vivardhayī arhanta ye te sthita āsravakṣaye / pratyekabuddhā vanaṣaṇḍacāriṇo niṣpādayī dharmamimaṃ subhāṣitam // saddhp_5.39 // bahubodhisattvāḥ smṛtimanta dhīrāḥ sarvatra traidhātuki ye gatiṃgatāḥ / paryeṣamāṇā imamagrabodhiṃ drumā va vardhanti ti nityakālam // saddhp_5.40 // ye ṛddhimantaścatudhyānadhyāyino ye śūnyatāṃ śrutva janenti prītim / raśmīsahasrāṇi pramuñcamānāste caiva vuccanti mahādrumā iha // saddhp_5.41 // etādṛśī kāśyapa dharmadeśanā meghena vā vāri samaṃ pramuktam / bahvī vivardhanti mahauṣadhīyo manuṣyapuṣpāṇi anantakāni // saddhp_5.42 // svapratyayaṃ dharma prakāśayāmi kālena darśemi ca buddhabodhim / upāyakauśalyu mamaitadagraṃ sarveṣa co lokavināyakānām // saddhp_5.43 // paramārtha evaṃ mayaṃ bhūtabhāṣito te śrāvakāḥ sarvi na enti nirvṛtim / caranti ete vara bodhicārikāṃ buddhā bhaviṣyantimi sarvaśrāvakāḥ // saddhp_5.44 // punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ | tadyathā kāśyapa candrasuryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi, sā sarvatra samaṃ prabhā nipatati na viṣamam, evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate | na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya saṃbhavati | na santi kāśyapa trīṇi yānāni | kevalamanyonyacaritāḥ sattvāḥ, tena trīṇi yānāni prajñapyante || evamukte āyuṣmān mahākāśyapo bhagavantametadavocat - yadi bhagavan na santi trīṇi yānāni, kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate? evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat - tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti | tatra kānicid guḍabhājanāni bhavanti, kānicid ghṛtabhājanāni, kānicid dadhikṣīrabhājanāni, kānicid hīnānyaśucibhājanāni bhavanti, na ca mṛttikāyā nānātvam, atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate | evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam | na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate || evamukte āyuṣmān mahākāśyapo bhagavantametadavocat - yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ, kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā? bhagavānāha - sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam | taccaikam, na dve na trīṇi | tena hi kāśyapa upamāṃ te kariṣyāmi | upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti | tadyathā kāśyapa jātyandhaḥ puruṣaḥ | sa evaṃ brūyānna santi suvarṇadurvaṇāni rūpāṇi, na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ, na staḥ sūryācandramasau, na santi nakṣatrāṇi, na santi grahāḥ, na santi grahāṇāṃ draṣṭāraḥ | athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ - santi suvarṇadurvarṇāni rūpāṇi, santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ, staḥ sūryācandramasau, santi nakṣatrāṇi, santi grahāḥ, santi grahāṇāṃ draṣṭāraḥ | sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyāt, noktaṃ gṛhṇīyāt | atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt | sa taṃ jātyandhaṃ puruṣaṃ paśyet | tasyaivaṃ syāt - tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ | ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ - vātikāḥ paittikāḥ ślaiḥmikāḥ sāṃnipātikāśca | atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet | tasyaivaṃ syāt - yāni khalvimāni dravyāṇi pracaranti, na taiḥ śakyo 'yaṃ vyādhiścikitsitum | santi tu himavati parvatarāje catasra oṣadhayaḥ | katamāścatasraḥ? tadyathā - prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma, tṛtīyā sarvaviṣavināśanī nāma, caturthī yathāsthānasthitasukhapradā nāma | imāścatasraḥ oṣadhayaḥ | atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayet, yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantam | gatvā cordhvamapyārohet, adho 'pyavataret, tiryagapipravicinuyāt | sa evaṃ pravicinvaṃstāścatasra oṣadhīrārāgayet | ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt, kāṃcit peṣayitvā dadyāt, kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt, kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt, kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt, kāṃcidagninā paridāhya dadyāt, kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt | atha sa jātyandhapuruṣastenopāyayogena cakṣuḥ pratilabheta | sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet | evaṃ ca vadet - aho batāhaṃ mūḍhaḥ, yo 'haṃ pūrvamācakṣamāṇānāṃ na śraddadhāmi, noktaṃ (vaidya 92) gṛhṇāmi | so 'hamidānīṃ sarvaṃ paśyāmi | mukto 'smi andhabhāvāt | pratilabdhacakṣuścāsmi | na ca me kaścid viśiṣṭataro 'stīti | tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ, te taṃ puruṣamevaṃ vadeyuḥ - kevalaṃ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham | na tu bhavān kiṃcijjānāti | kuto 'bhimānaste samutpannaḥ? na ca te 'sti prajñā | na cāsi paṇḍitaḥ | tamenamevaṃ vadeyuḥ - yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi, na ca jānāsi, nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā | na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya | bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi, na śṛṇoṣi | krośāntaramapyanutkṣipya pādau na śaknoṣi gantum | jātasaṃvṛddhaścāsi mātuḥ kukṣau | tāṃ ca kriyāṃ na smarasi | tatkathamasi paṇḍitaḥ? kathaṃ ca sarvaṃ paśyāmīti vadasi? tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe, yacca prakāśaṃ tadandhakāramiti saṃjānīṣe || atha sa puruṣastān ṛṣīnevaṃ vadet - ka upāyaḥ, kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya, yuṣmākaṃ prasādāccaitān guṇān pratilabheya? atha khalu te ṛṣayastasya puruṣasyaivaṃ kathayeyuḥ - yadīcchasi, araṇye vasa | parvataguhāsu vā niṣaṇṇo dharmaṃ cintaya | kleśāśca te prahātavyāḥ | tathā dhūtaguṇasamanvāgato 'bhijñāḥ pratilapsyase | atha sa puruṣastamarthaṃ gṛhītvā pravrajitaḥ | araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt | pratilabdhābhijñaśca cintayet - yadahaṃ pūrvamanyatkarma kṛtavān, tena me na kaścid guṇo 'dhigataḥ | idānīṃ yathācintitaṃ gacchāmi | pūrvaṃ cāhamalpaprajño 'lpapratisaṃvedī andhabhūto 'smyāsīt || iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye | ayaṃ ca punaratrārtho draṣṭavyaḥ | jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanam, ye saddharmaṃ na jānanti, kleśatamondhakāraṃ ca saṃvardhayanti | te cāvidyāndhāḥ | avidyāndhāśca saṃskārānupavicinvati, saṃskārapratyayaṃ ca nāmarūpam, yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | evamavidyāndhāstiṣṭhanti sattvāḥ saṃsāre | tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati | na ca te saṃsārānniḥsaraṇaṃ prajānanti | atha bhagavāṃstān prajñācakṣuṣā paśyati | dṛṣṭvā ca jānāti - amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgāḥ, mandarāgāstīvradveṣāḥ, kecidalpaprajñāḥ, kecit paṇḍitāḥ, kecitparipākaśuddhāḥ, kecinmithyādṛṣṭayaḥ | teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati | tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣaḥ, evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante || tatra yathāsau mahāvaidyaḥ, evaṃ tathāgato draṣṭavyaḥ | yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ | yathā vātapittaśleṣmāṇaḥ, evaṃ rāgadveṣamohāḥ, dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni | yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam | yathā yathā dravyāṇyupayujyante, tathā tathā vyādhayaḥ praśāmyantīti | evaṃ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti | avidyānirodhāt saṃskāranirodhaḥ, yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati | evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe || yathā andhaścakṣuḥ pratilabhate, tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ | saṃsārakleśabandhanāni cchinatti | kleśabandhanānnirmuktaḥ pramucyate ṣaṅgatikāt traidhātukāt | tena śrāvakayānīyaḥ evaṃ jānāti, evaṃ ca vācaṃ bhāṣate - na santyapare dharmā abhisaṃboddhavyāḥ | nirvāṇaprāpto 'smīti | atha khalu tathāgatastasmai dharmaṃ deśayati | yena sarvadharmā na prāptāḥ, kutastasya nirvāṇamiti? taṃ bhagavān bodhau samādāpayati | sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati | so 'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati | sa sarvadharmānanutpannānaniruddhān abaddhānamuktān atamondhakārān naprakāśān paśyati | ya evaṃ gambhīrān dharmān paśyati, sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam || atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata - candrasūryaprabhā yadvannipatanti samaṃ nṛṣu / guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā // saddhp_5.45 // tathāgatasya prajñābhā samā hyādityacandravat / sarvasattvān vinayate na conā naiva cādhikā // saddhp_5.46 // yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi / bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām // saddhp_5.47 // aśuceḥ kānicittatra dadhno 'nyāni bhavanti tu / mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ // saddhp_5.48 // yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate / sattvāviśeṣe 'pi tathā rucibhedāttathāgatāḥ // saddhp_5.49 // yānabhedaṃ varṇayanti buddhayānaṃ tu niṃścitam / saṃsāracakrasyājñānānnirvṛtiṃ na vijānate // saddhp_5.50 // yastu śūnyān vijānāti dharmānātmavivarjitān / saṃbuddhānāṃ bhagavatāṃ bodhiṃ jānāti tattvataḥ // saddhp_5.51 // prajñāmadhyavyavasthānāt pratyekajina ucyate / śūnyajñānavihīnatvācchrāvakaḥ saṃprabhāṣyate // saddhp_5.52 // sarvadharmāvabodhāttu samyaksaṃbuddha ucyate / tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām // saddhp_5.53 // yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ / apaśyannevamāhāsau nāsti rūpāṇi sarvaśaḥ // saddhp_5.54 // jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha / himavantaṃ sa gatvāna tiryagūrdhvamadhastathā // saddhp_5.55 // sarvavarṇarasthānā nagāllabhata oṣadhīḥ / evamādīścatasro 'tha prayogamakarottataḥ // saddhp_5.56 // dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām / sūcyagreṇa praveśyāṅge jātyandhāya prayojayet // saddhp_5.57 // sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ / evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam // saddhp_5.58 // evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi / pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ // saddhp_5.59 // evamajñānasaṃmūḍhe loke sarvaviduttamaḥ / tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ // saddhp_5.60 // upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau / anuttarāṃ buddhabodhiṃ deśayatyagrayānike // saddhp_5.61 // prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ / saṃsārabhīrave bodhimanyāṃ saṃvarṇayatyapi // saddhp_5.62 // traidhātukānniḥsṛtasya śrāvakasya vijānataḥ / bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam // saddhp_5.63 // tāmeva tatra prakāśemi naitannirvāṇamucyate / sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam // saddhp_5.64 // maharṣayo yathā tasmai karuṇāṃ saṃniveśya vai / kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham // saddhp_5.65 // abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake / bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ // saddhp_5.66 // yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam / so adyāpi na jānāti kutastvaṃ vetsyase 'lpadhīḥ // saddhp_5.67 // pañcayojanamātraṃ tu yaḥ śabdo niścarediha / taṃ śrotuṃ na samartho 'si prāgevānyaṃ vidūrataḥ // saddhp_5.68 // tvayi ye pāpacitta vā anunītāstathāpare / te na śakyaṃ tvayā jñātumabhimānaḥ kuto 'sti te // saddhp_5.69 // krośamātre 'pi gantavye padavīṃ na vinā gatiḥ / mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te // saddhp_5.70 // abhijñā yasya pañcaitāḥ sa sarvajña ihocyate / tvaṃ mohādapyakiṃcijjñaḥ sarvajño 'smīti bhāṣase // saddhp_5.71 // sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ / taṃ cābhijñābhinirhāramaraṇyastho vicintaya / dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase // saddhp_5.72 // so 'rthaṃ gṛhya gato 'raṇyaṃ cintayet susamāhitaḥ / abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ // saddhp_5.73 // tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ / jino 'tha deśayettasmai viśrāmo 'yaṃ na nirvṛtiḥ // saddhp_5.74 // upāya eṣa buddhānāṃ vadanti yadimaṃ nayam / sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha // saddhp_5.75 // tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ / śūnyatāmanimittaṃ ca praṇidhānavivarjitam // saddhp_5.76 // bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ / sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ // saddhp_5.77 // brahmavihārāścatvāraḥ saṃgrahā ye ca kīrtitāḥ / sattvānāṃ vinayārthāya kīrtitāḥ paramarṣibhiḥ // saddhp_5.78 // yaśca dharmān vijānāti māyāsvapnasvabhāvakān / kadalīskandhaniḥsārān pratiśrutkāsamānakān // saddhp_5.79 // tatsvabhāvaṃ ca jānāti traidhātukamaśeṣataḥ / abaddhamavimuktaṃ ca na vijānāti nirvṛtim // saddhp_5.80 // sarvadharmān samān śūnyānnirnānākaraṇātmakān / na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati // saddhp_5.81 // sa paśyati mahāprajño dharmakāyamaśeṣataḥ / nāsti yānatrayaṃ kiṃcidekayānamihāsti tu // saddhp_5.82 // sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā / evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam // saddhp_5.83 // ityāryasaddharmapuṇḍarīke dharmaparyāye oṣadhīparivarto nāma pañcamaḥ || saddhp_6: vyākaraṇaparivartaḥ | atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma - ārocayāmi vo bhikṣavaḥ, prativedayāmi | ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ saddharmaṃ dhārayiṣyati | sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati | viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati | viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati | taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyamapagataśvabhraprapātamapagatasyandanikāgūtholigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam | bahūni ca tatra bodhisattvaśatasahasrāṇyutpatsyante | aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti | na ca tatra māraḥ pāpīyānavatāraṃ lapsyate, na ca māraparṣat prajñāsyate | bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca | api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - paśyāmyahaṃ bhikṣava buddhacakṣuṣā sthaviro hyayaṃ kāśyapa buddha bheṣyati / anāgate 'dhvāni asaṃkhyakalpe kṛtvāna pūjāṃ dvipadottamānām // saddhp_6.1 // triṃśatsahasrāḥ paripūrṇakoṭyo jinānayaṃ drakṣyati kāśyapo hyayam / cariṣyatī tatra ca brahmacaryaṃ bauddhasya jñānasya kṛtena bhikṣavaḥ // saddhp_6.2 // kṛtvāna pūjāṃ dvipadottamānāṃ samudāniya jñānamidaṃ anuttaram / sa paścime cocchrayi lokanātho bhaviṣyate apratimo maharṣiḥ // saddhp_6.3 // kṣetraṃ ca tasya pravaraṃ bhaviṣyati vicitra śuddhaṃ śubha darśanīyam / manojñarūpaṃ sada premaṇīyaṃ suvarṇasūtraiḥ samalaṃkṛtaṃ ca // saddhp_6.4 // ratnāmayā vṛkṣa tahiṃ vicitrā aṣṭāpadasmiṃ tahi ekameke / manojñagandhaṃ ca vimuñcamānā bheṣyanti kṣetrasmi imasmi bhikṣo // saddhp_6.5 // puṣpaprakāraiḥ samalaṃkṛtaṃ ca vicitrapuṣpairupaśobhitaṃ ca / śvabhraprapātā na ca tatra santi samaṃ śivaṃ bheṣyati darśanīyam // saddhp_6.6 // tahi bodhisattvāna sahasrakoṭyaḥ sudāntacittāna maharddhikānām / vaipulyasūtrāntadharāṇa tāyināṃ bahū bhaviṣyanti sahasra neke // saddhp_6.7 // anāsravā antimadehadhāriṇo bheṣyanti ye śrāvaka dharmarājñaḥ / pramāṇu teṣāṃ na kadāci vidyate divyena jñānena gaṇitva kalpān // saddhp_6.8 // so dvādaśa antarakalpa sthāsyati saddharma viṃśāntarakalpa sthāsyati / pratirūpakaścāntarakalpa viṃśatiṃ raśmiprabhāsasya viyūha bheṣyati // saddhp_6.9 // atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma | tasyāṃ ca velāyāṃ pṛthak pṛthaṅamanaḥsaṃgītyā imā gāthā abhāṣanta - arhanta he mahāvīra śākyasiṃha narottama / asmākamanukampāya buddhaśabdamudīraya // saddhp_6.10 // avaśyamavasaraṃ jñātvā asmākaṃ pi narottama / amṛteneva siñcitvā vyākuruṣva vibhojana // saddhp_6.11 // durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam / pratīkṣa bhūya ucyeta hastaprāptasmi bhojane // saddhp_6.12 // evamevotsukā asmo hīnayānaṃ vicintaya / duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe // saddhp_6.13 // na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ / yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam // saddhp_6.14 // evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram / vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ // saddhp_6.15 // vyākarohi mahāvīra hitaiṣī anukampakaḥ / api dāridryacittānāṃ bhavedanto mahāmune // saddhp_6.16 // atha khalu bhagavāṃsteṣā mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma - ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati | tatra ca brahmacaryaṃ cariṣyati, bodhiṃ ca samudānayiṣyati | evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati | ratnāvabhāsaśca nāma sa kalpo bhaviṣyati | samaṃ ca tad buddhakṣetraṃ bhaviṣyati, ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam | kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti | bahavaścāsya śrāvakā bhaviṣyantyaparimāṇāḥ, yeṣāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum | bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviḥyanti | tasya ca bhagavato dvādaśāntarakalpānāyuḥpramāṇaṃ bhaviḥyati | viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati | viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati | sa ca bhagavān vaihāyasamantarīkḥe sthitvā abhīkḥṇaṃ dharmaṃ deśayiḥyati, bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineḥyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - ārocayāmi ahamadya bhikṣavaḥ prativedayāmyadya mamā śṛṇotha / sthaviraḥ subhūtirmama śrāvako 'yaṃ bhaviṣyate buddha anāgate 'dhvani // saddhp_6.17 // buddhāṃśca paśyitva mahānubhāvān triṃśacca pūrṇānayutāna koṭīḥ / cariṣyate carya tadānulomikīmimasya jñānasya kṛtena caiṣaḥ // saddhp_6.18 // sa paścime vīra samucchrayasmin dvātriṃśatīlakṣaṇarūpadhārī / suvarṇayūpapratimo maharṣirbhaviṣyate lokahitānukampī // saddhp_6.19 // sudarśanīyaṃ ca sukṣetra bheṣyati iṣṭaṃ manojñaṃ ca mahājanasya / vihariṣyate yatra sa lokabandhustāritva prāṇīnayutāna koṭīḥ // saddhp_6.20 // bahubodhisattvātra mahānubhāvā avivartyacakrasya pravartitāraḥ / tīkṣṇendriyāstasya jinasya śāsane ye śobhayiṣyanti ta buddhakṣetram // saddhp_6.21 // bahuśrāvakāstasya na saṃkhya teṣāṃ pramāṇu naivāsti kadāci teṣām / ṣaḍabhijña traividya maharddhikāśca aṣṭāvimokṣeṣu pratiṣṭhitāśca // saddhp_6.22 // acintiyaṃ ṛddhibalaṃ ca bheṣyati prakāśayantasyimamagrabodhim / devā manuṣyā yatha gaṅgavālikā bheṣyanti tasyo satataṃ kṛtāñjalī // saddhp_6.23 // so dvādaśo antarakalpa sthāsyapi saddharmu viṃśāntarakalpa sthāsyati / pratirūpako viṃśatimeva sthāsyati kalpāntarāṇi dvipadottamasya // saddhp_6.24 // atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma - ārocayāmi vo bhikṣayaḥ, prativedayāmi | ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati | parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśad yojanāni pariṇāhena saptānāṃ ratnānām | tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmargabhasya musāragalvasya saptamasya ratnasya | teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca (vaidya 101) | tataśca bhūyaḥ pareṇa paratareṇa punarviśatīnāṃ buddhakoṭīnāmantike evarūpameva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati | sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavan | pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrācchoḍitaṃ puṣpasaṃstarasaṃstṛtamapagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaḥatasahasropaḥobhitaṃ bahubodhisattvaḥatasahasrālaṃkṛtam | dvādaḥa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati | viṃḥatiṃ cāsya antarakalpān saddharmaḥ sthāsyati | viṃḥatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - śṛṇotha me bhikṣava adya sarve udāharantasya girāmananyathām / kātyāyanaḥ sthaviru ayaṃ mi śrāvakaḥ kariṣyate pūja vināyakānām // saddhp_6.25 // satkāru teṣāṃ ca bahuprakāraṃ bahūvidhaṃ lokavināyakānām / stūpāṃśca kārāpayi nirvṛtānāṃ puṣpehi gandhehi ca pūjayiṣyati // saddhp_6.26 // labhitva so paścimakaṃ samucchrayaṃ pariśuddhakṣetrasmi jino bhaviṣyati / paripūrayitvā imameva jñānaṃ deśeṣyate prāṇisahasrakoṭinām // saddhp_6.27 // sa satkṛto loki sadevakasmin prabhākaro buddha vibhurbhaviṣyati / jāmbūnadābhāsu sa cāpi nāmnā saṃtārako devamanuṣyakoṭinām // saddhp_6.28 // bahubodhisattvāstatha śrāvakāśca amitā asaṃkhyā pi ca tatra kṣetre / upaśobhayiṣyanti ti buddhaśāsanaṃ bhavaprahīṇā vibhavāśca sarve // saddhp_6.29 // atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma - ārocayāmi vo bhikṣavaḥ, prativedayāmi | ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati | parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān | tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya | yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena | teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ | tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati | paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | manobhirāmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati | ratiprapūrṇaśca nāma sa kalpo bhaviṣyati | pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati, samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca | caturviśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati | catvāriṃśacca antarakalpān saddharmaḥ sthāsyati | catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - maudgalyagotro mama śrāvako 'yaṃ jahitva mānuṣyakamātmabhāvam / viṃśatsahasrāṇi jināna tāyināmanyāṃśca aṣṭau virajāna drakṣyati // saddhp_6.30 // cariṣyate tatra ca brahmacaryaṃ bauddhaṃ imaṃ jñāna gaveṣamāṇaḥ / satkāru teṣāṃ dvipadottamānāṃ vividhaṃ tadā kāhi vināyakānām // saddhp_6.31 // saddharmu teṣāṃ vipulaṃ praṇītaṃ dhāretva kalpāna sahasrakoṭyaḥ / pūjāṃ ca stūpeṣu kariṣyate tadā parinirvṛtānāṃ sugatāna teṣām // saddhp_6.32 // ratnāmayān stūpa savaijayantān kariṣyate teṣa jinottamānām / puṣpehi gandhehi ca pūjayanto vādyehi vā lokahitānukampinām // saddhp_6.33 // tatpaścime caiva samucchrayasmin priyadarśane tatra manojñakṣetre / bhaviṣyate lokahitānukampī tamālapatracandanagandha nāmnā // saddhp_6.34 // caturviśapūrṇāntarakalpa tasya āyuṣpramāṇaṃ sugatasya bheṣyati / prakāśayantasyima buddhanetrīṃ manujeṣu deveṣu ca nityakālam // saddhp_6.35 // bahuśrāvakātasya jinasya tatra koṭī sahasrā yatha gaṅgavālikāḥ / ṣaḍabhijña traividya maharddhikāśca abhijñaprāptāḥ sugatasya śāsane // saddhp_6.36 // avaivartikāśco bahubodhisattvā ārabdhavīryāḥ sada saṃprajānāḥ / abhiyuktarūpāḥ sugatasya śāsane teṣāṃ sahasrāṇi bahūni tatra // saddhp_6.37 // parinirvṛtasyāpi jinasya tasya saddharmu saṃsthāsyati tasmi kāle / viṃśacca viṃśāntarakalpa pūrṇā etatpramāṇaṃ pratirūpakasya // saddhp_6.38 // maharddhikāḥ pañca mi śrāvakā ye nirdiṣṭa ye te maya agrabodhaye / anāgate 'dhvāni jināḥ svayaṃbhuvasteṣāṃ ca caryāṃ śṛṇuthā mamāntikāt // saddhp_6.39 // ityāryasaddharmapuṇḍarīke dharmaparyāye vyākaraṇaparivarto nāma ṣaṣṭhaḥ || saddhp_7: pūrvayogaparivartaḥ | bhūtapūrva bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥ pareṇa paratareṇa yadāsīt - tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstāḥ devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe | kiyaccirotpannaḥ sa bhikṣavastathāgato 'bhūt | tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātuḥ, taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryāt, maṣiṃ kuryāt | atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet | atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet | anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi | tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum? ta āhuḥ - no hīdaṃ bhagavan, no hīdaṃ sugata | bhagavānāha - śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantum, yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi, yeṣu vā nopanikṣiptāni | na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum | yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvastathāgatasya parinirvṛtasya, etāvān sa kālo 'bhūdevamacintyaḥ, evamapramāṇaḥ | taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - abhū atītā bahu kalpakoṭyo anusmarāmi dvipadānamuttamam / abhijñajñānābhibhūvaṃ mahāmunimabhūṣi tatkālamanuttamo jinaḥ // saddhp_7.1 // yathā trisāhasrima lokadhātuṃ kaścid rajaṃ kurya aṇupramāṇam / paramāṇumekaṃ ca tato gṛhītvā kṣetraṃ sahasraṃ gamiyāna nikṣipet // saddhp_7.2 // dvitīyaṃ tṛtīyaṃ pi ca eva nikṣipet sarvaṃ pi so nikṣipi taṃ rajogatam / riktā bhavetā iya lokadhātuḥ sarvaśca so pāṃsu bhaveta kṣīṇaḥ // saddhp_7.3 // yo lokadhātūṣu bhaveta tāsu pāṃsu rajo yasya pramāṇu nāsti / rajaṃ karitvāna aśeṣatastaṃ lakṣyaṃ dade kalpaśate gate ca // saddhp_7.4 // evāprameyā bahu kalpakoṭyaḥ parinirvṛtasya sugatasya tasya / paramāṇu sarve na bhavanti lakṣyāstāvadbahu kṣīṇa bhavanti kalpāḥ // saddhp_7.5 // tāvacciraṃ nirvṛtu taṃ vināyakaṃ tān śrāvakāṃstāṃśca pi bodhisattvān / etādṛśaṃ jñānu tathāgatānāṃ smarāmi vṛttaṃ yatha adya śvo vā // saddhp_7.6 // etādṛśaṃ bhikṣava jñānametadanantajñānaśca tathāgatasya / buddhaṃ mayā kalpaśatairanekaiḥ smṛtīya sūkṣmāya anāsravāya // saddhp_7.7 // tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt | pūrve ca sa bhagavān mahābhijñānābhibhūstathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragrata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt | prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmiti na ca tāvattasya te dharmā āmukhībhavanti sma | sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt | dvitīyamapyantarakalpasthāt | na ca tāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarādavyutthitaḥ | aniñjamānena cittena acalamānena avepamānena kāyenāsthāt | na ca tāvadasya te dharmā āmukhībhavanti sma || tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa, yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe, atha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ | bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti, ye taṃ jīrṇapuṣpamavakarṣayanti | yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti | paripūrṇān daśāntarakalpān taṃ bhagavantamabhyavakiranti (vaidya 106) sma | tathā pravarṣitaṃ ca tatpuḥpavarḥaṃ pravarḥayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantamabhyavakiranti | cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ | tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niḥaṇṇasya | tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt || atha khalu bhikṣavo daśānāmantarakalpānāmatyayena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasāḥ, jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt | teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni | atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā, taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā, mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragataḥ, tenopasaṃkrāmanti sma | tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ | upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma - mahābhiṣaṭko 'si anuttaro 'si anantakalpaiḥ samudāgato 'si / uttāraṇārthāyiha sarvadehināṃ paripūrṇa saṃkalpu ayaṃ ti bhadrakaḥ // saddhp_7.8 // suduṣkarā antarakalpimān daśa kṛtāni ekāsani saṃniṣadya / na ca te 'ntarā kāyu kadāci cālito na hastapādaṃ na pi cānyadaṅgam // saddhp_7.9 // cittaṃ pi te śāntagataṃ susaṃsthitamaniñjyabhūtaṃ sada aprakampyam / vikṣepu naivāsti kadāci pi tava atyantaśāntasthitu tvaṃ anāsravaḥ // saddhp_7.10 // diṣṭayāsi kṣemeṇa ca svastinā ca aviheṭhitaḥ prāpta imāgrabodhim / asmākamṛddhī iyamevarūpā diṣṭayā ca vardhāma narendrasiṃha // saddhp_7.11 // anāyikeyaṃ praja sarva duḥkhitā utpāṭitākṣī va nihīnasaukhyā / mārgaṃ na jānanti dukhāntagāminaṃ na mokṣahetorjanayanti vīryam // saddhp_7.12 // apāya vardhanti ca dīrgharātraṃ divyāśca kāyāḥ parihāṇadharmāḥ / na śrūyate jātu jināna śabdastamondhakāro ayu sarvalokaḥ // saddhp_7.13 // prāptaṃ ca te lokavidū ihādya śivaṃ padaṃ uttama nāsravaṃ ca / vayaṃ ca lokaśca anugṛhītaḥ śaraṇaṃ ca tvā eti vrajāma nātha // saddhp_7.14 // atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakāḥ, taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyabhīrgāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai - deśayatu bhagavān dharmam, deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tasyāṃ ca velāyāmimā gāthā abhāṣanta - deśehi dharmaṃ śatapuṇyalakṣaṇā vināyakā apratimā maharṣe / labdhaṃ ti jñānaṃ pravaraṃ viśiṣṭaṃ prakāśayā loki sadevakasmin // saddhp_7.15 // asmāṃśca tārehi imāṃśca sattvān nidarśaya jñānu tathāgatānām / yathā vayaṃ pi imamagrabodhiṃ anuprāpnuyāmo 'tha ime ca sattvāḥ // saddhp_7.16 // caryāṃ ca jñānaṃ pi ca sarva jānasi adhyāśayaṃ pūrvakṛtaṃ ca puṇyam / adhimukti jānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ anuttaram // saddhp_7.17 // iti || tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvaikaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūīvan, mahatā cāvabhāsena sphuṭānyabhūvan | sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrāḥ yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavataḥ, varṇenāpi varṇaṃ tejasāpi tejo nānubhavataḥ, tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt | ye 'pi tāsu lokāntarikāsu sattvā upapannāḥ, te 'pyanyonyamevaṃ paśyanti anyonyamevaṃ saṃjānanti - anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ | anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti | sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca, yāvad brahmalokād ṣaḍvikāraṃ prakampitānyabhūvan, mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam | iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt || atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti, śrīmanti aujasvīni ca | atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat - imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti aujasvīni ca | kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ || atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata - atīva no harṣita adya sarve vimānaśreṣṭhā imi prajvalanti / śriyā dyutīyā ca manoramā ye kiṃ kāraṇaṃ īdṛśu bheṣyate 'dya // saddhp_7.18 // sādhu gaveṣāmatha etamarthaṃ ko devaputro upapannu adya / yasyānubhāvo ayamevarūpo abhūtapūrvo ayamadya dṛśyate // saddhp_7.19 // yadi vā bhaved buddha narendrarājā utpannu lokasmi kahiṃcidadya / yasyo nimittaṃ imamevarūpaṃ śriyā daśo dikṣu jvalanti adya // saddhp_7.20 // atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ | adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai | dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma, taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam | abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ - parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya | paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya || atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma - āścaryabhūto jina aprameyo utpanna lokasmi hitānukampī / nātho 'si śāstāsi gurūsi jāto anugṛhītā daśimā diśo 'dya // saddhp_7.21 // pañcāśatī koṭisahasra pūrṇā yā lokadhātūna ito bhavanti / yato vayaṃ vandana āgatā jinaṃ vimānaśreṣṭhān prajahitva sarvaśaḥ // saddhp_7.22 // pūrveṇa karmeṇa kṛtena asmin vicitracitrā hi ime vimānāḥ / pratigṛhya asmākamanugrahārthaṃ paribhuñjatāṃ lokavidū yatheṣṭam // saddhp_7.23 // atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānabhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ - pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṃ loke | deśayatu bhagavān nirvṛtim | tārayatu bhagavān sattvān | anugṛhṇātu bhagavānimaṃ lokam | deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca || atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta - deśehi bhagavan dharmaṃ deśehi dvipadottama / maitrībalaṃ ca deśehi sattvāṃstārehi duḥkhitān // saddhp_7.24 // durlabho lokapradyotaḥ puṣpamaudumbaraṃ yathā / utpanno 'si mahāvīra adhyeṣāmastathāgatam // saddhp_7.25 // atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma || tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca | atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat - imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca | kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ | atha khalu bhikṣavo 'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata - kasya pūrvanimittena māriṣā atha dṛśyate / vimānāḥ sarvi bhrājanti adhimātraṃ yaśasvinaḥ // saddhp_7.26 // yadi vā devaputro 'dya puṇyavanta ihāgataḥ / yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ // saddhp_7.27 // atha vā buddha loke 'sminnutpanno dvipadottamaḥ / anubhāvena yasyādya vimānā imi īdṛśāḥ // saddhp_7.28 // sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam / na khalvetādṛśaṃ pūrvaṃ nimittaṃ jātu dṛśyate // saddhp_7.29 // caturdiśaṃ prapadyāmo añcāmaḥ kṣetrakoṭiyo / vyaktaṃ loke 'dya buddhasya prādurbhāvo bhaviṣyati // saddhp_7.30 // atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaḥatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃḥca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaḥcimaṃ digbhāgaṃ prakrāntāḥ | adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaḥcime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭa parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiḥca putraiḥ ṣoḍaḥabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai | dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastenopasaṃkrantāḥ | upasaṃkramya ca tasya bhagavataḥ pādau ḥirobhirvanditvā taṃ bhagavantamanekaḥatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daḥayojanapramāṇam | abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ - parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya | paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya || atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma - namo 'stu te apratimā maharṣe devātidevā kalaviṅkasusvarā / vināyakā loki sadevakasmin vandāmi te lokahitānukampī // saddhp_7.31 // āścaryabhūto 'si kathaṃciloke utpannu adyo sucireṇa nātha / kalpāna pūrṇā śata śūnya āsīdaśīti buddhairayu jīvalokaḥ // saddhp_7.32 // śūnyaśca āsīddvipadottamehi apāyabhūmī tada utsadāsi / divyāśca kāyāḥ parihāyiṣū tadā aśīti kalpāna śatā supūrṇā // saddhp_7.33 // so dāni cakṣuśca gatiśca leṇaṃ trāṇaṃ pitā co tatha bandhubhūtaḥ / utpannu lokasmi hitānukampī asmāka puṇyairiha dharmarājā // saddhp_7.34 // atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ - pravartayatu bhagavān dharmacakram | pravartayatu sugato dharmacakraṃ loke | deśayatu bhagavān nirvṛtim | tārayatu bhagavān sattvān | anugṛhṇātu bhagavānimaṃ lokam | deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurayāḥ | tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca || atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta - pravartayā cakravaraṃ mahāmune prakāśayā dharmu daśādiśāsu / tārehi sattvān dukhadharmapīḍitān prāmodya harṣaṃ janayasva dehinām // saddhp_7.35 // yaṃ śrutva bodhīya bhaveyu lābhino divyāni sthānāni vrajeyu cāpi / hāyeyu co āsurakāya sarve śāntāśca dāntāśca sukhī bhaveyuḥ // saddhp_7.36 // atha khalu bhikṣavaḥ sa bhagavāṃsteṣāmapi mahābrahmaṇāṃ tūṣṇībhāvenādhivāsayati sma || tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti, śrīmanti ojasvīni ca | atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat - imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca | kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ | atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata - nāhetu nākāraṇamadya mārṣāḥ sarve vimānā iha jājvalanti / nimitta darśenti ha kiṃ pi loke sādhu gaveṣāma tametamartham // saddhp_7.37 // anūna kalpāna śatā hyatītā naitādṛśaṃ jātu nimittamāsīt / yadi vopapanno iha devaputro utpannu loke yadi veha buddhaḥ // saddhp_7.38 // atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ | adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaṣabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai | dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam | abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ - parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya | paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya || atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma - sudurlabhaṃ darśana nāyakānāṃ svabhyāgataṃ te bhavarāgamardana / sucirasya te darśanamadya loke paripūrṇa kalpāna śatebhi dṛśyase // saddhp_7.39 // tṛṣitāṃ prajāṃ tarpaya lokanātha adṛṣṭapūrvo 'si kathaṃci dṛśyase / audumbaraṃ puṣpa yathaiva durlabhaṃ tathaiva dṛṣṭo 'si kathaṃci nāyaka // saddhp_7.40 // vimāna asmākamimā vināyaka tavānubhāvena viśobhitādya / parigṛhya etāni samantacakṣuḥ paribhuñja cāsmākamanugrahārtham // saddhp_7.41 // atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyabhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ - pravartayatu bhagavān dharmacakraṃ loke | deśayatu bhagavān nirvṛtim | tārayatu bhagavān sattvān | anugṛhṇātu bhagavānimaṃ lokam | deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ (vaidya 114) prajāyāḥ sadevamānuṣāsurāyāḥ | tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca || atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta - deśehi dharmaṃ bhagavan vināyaka pravartayā dharmamayaṃ ca cakram / nirnādayā dharmamayaṃ ca dundubhiṃ taṃ dharmaśaṅkhaṃ ca prapūrayasva // saddhp_7.42 // saddharmavarṣaṃ varṣayasva loke valgusvaraṃ bhāṣa subhāṣitaṃ ca / adhyeṣito dharmamudīrayasva mocehi sattvā nayutāna koṭyaḥ // saddhp_7.43 // atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma | peyālam | evaṃ dakṣiṇapaścimāyāṃ diśi, evaṃ paścimāyāṃ diśi, evaṃ paścimottarasyāṃ diśi, evamuttarasyāṃ diśi, evamuttarapūrvasyāṃ diśi, evamadhodiśi || atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca | atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat - imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca | kasya khalvidamevaṃrūpaṃ pūrvaṃnimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ || atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata - kiṃ kāraṇaṃ mārṣa idaṃ bhaviṣyati yenā vimānāni parisphuṭāni / ojena varṇena dyutīya cāpi adhimātra vṛddhāni kimatra kāraṇam // saddhp_7.44 // na īdṛśaṃ no abhidṛṣṭapūrvaṃ śrutaṃ ca keno tatha pūrva āsīt / oja 'sphuṭāni yatha adya etā adhimātra bhrājanti kimatra kāraṇam // saddhp_7.45 // yadi vā nu kaścidbhavi devaputraḥ śubhena karmeṇa samanvito iha / upapannu tasyo ayamānubhāvo yadi vā bhaved buddha kadāci loke // saddhp_7.46 // atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ | adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai | dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam | abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ - pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya | paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti || atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma - sādhu darśana buddhāna lokanāthāna tāyinām / tradhātukasmi buddhā vai sattvānāṃ ye pramocakāḥ // saddhp_7.47 // samantacakṣu lokendrā vyavalokenti diśo daśa / vivaritvāmṛtadvāramotārenti bahūn janān // saddhp_7.48 // śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū / adarśanājjinendrāṇāṃ andhā āsīddiśo daśa // saddhp_7.49 // vardhanti narakāstīvrāstiryagyonistathāsurāḥ / preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ // saddhp_7.50 // divyāḥ kāyāśca hīyante cyutā gacchanti durgatim / aśrutvā dharma buddhānāṃ gatyeṣāṃ bhoti pāpikā // saddhp_7.51 // caryāśuddhigatiprajñā hīyante sarvaprāṇinām / sukhaṃ vinaśyatī teṣāṃ sukhasaṃjñā ca naśyati // saddhp_7.52 // anācārāśca te bhonti asaddharme pratiṣṭhitāḥ / adāntā lokanāthena durgatiṃ prapatanti te // saddhp_7.53 // dṛṣṭo 'si lokapradyota sucireṇāsi āgataḥ / utpannu sarvasattvānāṃ kṛtena anukampakaḥ // saddhp_7.54 // diṣṭayā kṣemeṇa prāpto 'si buddhajñānamanuttaram / vayaṃ te anumodāmo lokaścaiva sadevakaḥ // saddhp_7.55 // vimānāni sucitrāṇi anubhāvena te vibho / dadāma te mahāvīra pratigṛhṇa mahāmune // saddhp_7.56 // asmākamanukampārthaṃ paribhuñja vināyaka / vayaṃ ca sarvasattvāśca agrāṃ bodhiṃ spṛśemahi // saddhp_7.57 // atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ - pravartayatu bhagavān dharmacakram | pravartayatu sugato dharmacakram | deśayatu bhagavān nirvṛtim | tārayatu bhagavān sarvasattvān | anugṛhṇātu bhagavānimaṃ lokam | deśayatu bhagavān | dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ | tadbhaviṣyati bahujanahitāya bahujanasukhāya lokanukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca || atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta - pravartayā cakravaramanuttaraṃ parāhanasvā amṛtasya dundubhim / pramocayā duḥkhaśataiśca sattvān nirvāṇamārgaṃ ca pradarśayasva // saddhp_7.58 // asmābhiradhyeṣitu bhāṣa dharmamasmānanugṛhṇa imaṃ ca lokam / valgusvaraṃ co madhuraṃ pramuñca samudānitaṃ kalpasahasrakoṭibhiḥ // saddhp_7.59 // atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇām, tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāramapravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa | yadidaṃ (vaidya 117) duḥkham, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti | pratītyasamutpādapravṛttiṃ ca vistareṇa saṃprakāśayāmāsa - iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | avidyānirodhāt saṃskāranirodhaḥ, saṃskāranirodhād vijñānanirodhaḥ, vijñānanirodhānnāmarūpanirodhaḥ, nāmarūpanirodhāt ṣaḍāyatananirodhaḥ, ṣaḍāyatananirodhāt sparśanirodhaḥ, sparśanirodhād vedanānirodhaḥ, vedanānirodhāttṛṣṇānirodhaḥ, tṛṣṇānirodhādupādānanirodhaḥ, upādānanirodhād bhavanirodhaḥ, bhavanirodhājjātinirodhaḥ, jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante | evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati || sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt, atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni | sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṃvṛttāḥ | punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt, tṛtīyāmapi dharmadeśanāmakārṣīt, caturthīmapi dharmadeśanāmakārṣīt || atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni | tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṃgho 'bhūt || tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārādanāgārikāṃ pravrajitāḥ | sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ | atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ - imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni | tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu, yadvayamapi tathāgatasyānuśikṣemahi | arthino vayaṃ bhagavaṃstathāgatajñānadarśanena | bhagavānevāsmākamasminnevārthe sākṣī | tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti || tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāraḥ, tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi || atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām || tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣodaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ || atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau | tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ | te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan || atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya | tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt || atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ | tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavānavatāritavān || atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānastasmāt samādhervyuttiṣṭhat | vyutthāya ca sa bhagavān mahābhijñājñānābhibhūstathāgato yena taddharmāsanaṃ tenopasaṃkrāmat | upasaṃkramya prajñapta evāsane nyaṣīdat | samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane, atha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃghamāmantrayāmāsaāścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhājñānāvatārakā buddhajñānasaṃdarśakāḥ | paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ | ye kecid bhikṣavaḥ (vaidya 119) śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti | na pratibādhiṣyante, sarve te kṣipramanuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti, sarve ca te tathāgatajñānamanuprāpsyanti || taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito 'bhūt | taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan, sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni | tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ | taiścatvāriṃśad buddhakoṭīsahasrāṇyārāgitāni | kecidadyāpyārāgayanti || ārocayāmi vo bhikṣavaḥ, prativedayāmi vaḥ | ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan, sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ | sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti | daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti | yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato 'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato 'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | paścimāyāṃ diśi bhikṣavo 'mitāyuśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato 'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato 'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanarakaraśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ || ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvāṃ dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau, tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni | paripācyanta evānuttarāyāṃ samyaksaṃbodhau | eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṃbodherabhisaṃbodhanāya | tatkasya hetoḥ? evaṃ duradhimocyaṃ hi bhikṣavastathāgatajñānam (vaidya 120) | katame ca te bhikṣavaḥ sattvāḥ, ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni? yūyaṃ te bhikṣavastena kālena tena samayena sattvā abhūvan || ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti, bodhisattvacaryāṃ ca śroṣyanti, na cāvabhotsyante bodhisattvā vayamiti, kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti, api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi, tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ | tatra ca te punarevaitāṃ kriyāṃ śroṣyanti | ekameva tathāgatānāṃ parinirvāṇam | nāstyanyad dvitīyamito bahirnirvāṇam | tathāgatānāmetadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca | yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati, pariśuddhaṃ ca parṣadaṃ paśyati adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm, atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati | na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā, kaḥ punarvādastṛtīyasya? upāyakauśalyaṃ khalvidaṃ bhikṣavastathāgatānāmarhatām - dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnān, tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante || tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram | mahāṃścātra janakāyaḥ pratipanno bhaved ratnadīpaṃ gamanāya | deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām | sa ca taṃ sārthamaṭavīmavakrāmayet | atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet - yat khalvārya deśika pariṇāyaka jānīyāḥ - vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ | punareva pratinivartayiṣyāmaḥ | atidūramito 'ṭavīkāntāramiti | atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet - mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti | sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet | tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaramabhinirmimīyāt | tatastān puruṣānevaṃ vadet - mā bhavanto bhaiṣṭa, mā nivartadhvam | ayamasau mahājanapadaḥ | atra viśrāmyata | atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam | atra nirvāṇaprāptā viharadhvamatra viśrāntāḥ | yasya punaḥ kāryaṃ bhaviṣyati, sa taṃ mahāratnadvīpaṃ gamiṣyati || atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ - muktā vayamaṭavīkāntārāt | iha nirvāṇaprāptā vihariṣyāma iti | atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyuḥ, āgatasaṃjñinaśca bhaveyuḥ, nistīrṇasaṃjñinaśca bhaveyuḥ | nirvṛtāḥ śītībhūtā sma iti manyeran | tatastān deśiko viśrāntān viditvā tadṛddhimayaṃ nagaramantardhāpayet | antardhāpayitvā ca tān puruṣānevaṃ vadet - āgacchantu bhavantaḥ sattvāḥ | abhyāsanna eṣa mahāratnadvīpaḥ | idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti || evameva bhikṣavastathāgato 'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ | atha khalu bhikṣavastathāgato 'rhan samyaksaṃbuddha evaṃ paśyati - mahadidaṃ kleśakāntāraṃ nirgantavyaṃ niṣkrāntavyaṃ prahātavyam | mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyuḥ, naivopasaṃkrameyuḥ | bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyamiti | tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaramabhinirmitīte teṣāṃ sattvānāṃ viśrāmaṇārtham, viśrāntānāṃ caiṣāmevaṃ kathayati - idaṃ khalu ṛddhimayaṃ nagaramiti, evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca | yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanti, atha khalu bhikṣavastathāgato 'pyevaṃ saṃśrāvayati - na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ | api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ | itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam | yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam, api tu khalu punarūpāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti || atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata - abhijñajñānābhibhu lokanāyako yadbodhimaṇḍasmi niṣaṇṇa āsīt / daśeha so antarakalpa pūrṇān na lapsi bodhiṃ paramārthadarśī // saddhp_7.60 // devātha nāgā asurātha guhyakā udyukta pūjārtha jinasya tasya / puṣpāṇa varṣaṃ pramumocu tatra buddhe ca bodhiṃ naranāyake 'smin // saddhp_7.61 // upariṃ ca khe dundubhayo vineduḥ satkārapūjārtha jinasya tasya / suduḥkhitā cāpi jinena tatra cirabudhyamānena anuttaraṃ padam // saddhp_7.62 // daśāna co antarakalpa atyayāt spṛśe sa bodhiṃ bhagavānanābhibhūḥ / hṛṣṭā udagrāstada āsu sarve devā manuṣyā bhujagāsurāśca // saddhp_7.63 // vīrāḥ kumārā atha tasya ṣoḍaśa putrā guṇāḍhyā naranāyakasya / upasaṃkramī prāṇīsahasrakoṭibhiḥ puraskṛtāstaṃ dvipadendramagryam // saddhp_7.64 // vanditva pādau ca vināyakasya adhyeṣiṣū dharma prakāśayasva / asmāṃśca tarpehi imaṃ ca lokaṃ subhāṣiteneha narendrasiṃha // saddhp_7.65 // cirasya lokasya daśaddiśe 'smin vidito 'si utpannu mahāvināyaka / nimittasaṃcodanahetu prāṇināṃ brāhmā vimānāni prakampayantaḥ // saddhp_7.66 // diśāya pūrvāya sahasrakoṭyaḥ kṣetrāṇa pañcāśadabhūṣi kampitāḥ / tatrāpi ye brāhma vimāna agrāste tejavanto adhimātramāsi // saddhp_7.67 // viditva te pūrvanimittamīdṛśamupasaṃkramī lokavināyakendram / puṣpairihābhyokiriyāṇa nāyakamarpenti te sarva vimāna tasya // saddhp_7.68 // adhyeṣiṣū cakrapravartanāya gāthābhigītena abhisaṃstaviṃsu / tūṣṇīṃ ca so āsi narendrarājā na tāva kālo mama dharma bhāṣitum // saddhp_7.69 // evaṃ diśi dakṣiṇiyāṃ pi tatra atha paścimā heṣṭima uttarasyām / upariṣṭimāyāṃ vidiśāsu caiva āgatya brahmāṇa sahasrakoṭyaḥ // saddhp_7.70 // puṣpebhi abhyokiriyāṇa nāyakaṃ pādau ca vanditva vināyakasya / niryātayitvā ca vimāna sarvānabhiṣṭavitvā punarabhyayāci // saddhp_7.71 // pravartayā cakramanantacakṣuḥ sudurlabhastvaṃ bahukalpakoṭibhiḥ / darśehi maitrībala pūrvasevitamapāvṛṇohī amṛtasya dvāram // saddhp_7.72 // adhyeṣaṇāṃ jñātva anantacakṣuḥ prakāśate dharma bahuprakāram / catvāri satyāni ca vistareṇa pratītya sarve imi bhāva utthitāḥ // saddhp_7.73 // avidya ādīkariyāṇa cakṣumān prabhāṣate sa maraṇāntaduḥkham / jātiprasūtā imi sarvadoṣā mṛtyuṃ ca mānuṣyamimeva jānatha // saddhp_7.74 // samanantaraṃ bhāṣitu dharma tena bahuprakārā vividhā anantāḥ / śrutvānaśītī nayutāna koṭyaḥ sattvāḥ sthitāḥ śrāvaka bhūtale laghum // saddhp_7.75 // kṣaṇaṃ dvitīyaṃ aparaṃ abhūṣi jinasya tasyo bahu dharma bhāṣataḥ / viśuddhasattvā yatha gaṅgavālukāḥ kṣaṇena te śrāvakabhūta āsīt // saddhp_7.76 // tatottarī agaṇiyu tasya āsīt saṃghastadā lokavināyakasya / kalpāna koṭīnyayutā gaṇenta ekaika no cāntu labheya teṣām // saddhp_7.77 // ye cāpi te ṣoḍaśa rājaputrā ye aurasā cailakabhūta sarve / te śrāmaṇerā avaciṃsu taṃ jinaṃ prakāśayā nāyaka agradharmam // saddhp_7.78 // yathā vayaṃ lokavidū bhavema yathaiva tvaṃ sarvajinānamuttama / ime ca sattvā bhavi sarvi eva yathaiva tvaṃ vīra viśuddhacakṣuḥ // saddhp_7.79 // so cā jino āṃśayu jñātva teṣāṃ kumārabhūtāna tathātmajānām / prakāśayī uttamamagrabodhiṃ dṛṣṭāntakoṭīnayutairanekaiḥ // saddhp_7.80 // hetūsahasrairupadarśayanto abhijñajñānaṃ ca pravartayantaḥ / bhūtāṃ cariṃ darśayi lokanātho yathā caranto vidu bodhisattvāḥ // saddhp_7.81 // idameva saddharmapuṇḍarīkaṃ vaipulyasūtraṃ bhagavānuvāca / gāthāsahasrehi analpakehi yeṣāṃ pramāṇaṃ yatha gaṅgavālikāḥ // saddhp_7.82 // so cā jino bhāṣiya sūtrametadvihāru praviśitva vilakṣayīta / pūrṇānaśītiṃ caturaśca kalpān samāhitaikāsani lokanāthaḥ // saddhp_7.83 // te śrāmaṇerāśca viditva nāyakaṃ vihāri āsannamaniṣkramantam / saṃśrāvayiṃsu bahuprāṇikoṭināṃ bauddha imaṃ jñānamanāsravaṃ śivam // saddhp_7.84 // pṛthak pṛthagāsana prajñapitvā abhāṣi teṣāmidameva sūtram / sugatasya tasya tada śāsanasmin adhikāra kurvanti mamevarūpam // saddhp_7.85 // gaṅgā yathā vāluka aprameyā sahasra ṣaṣṭiṃ tada śrāvayiṃsu / ekaiku tasya sugatasya putro vineti sattvāni analpakāni // saddhp_7.86 // tasyo jinasya parinirvṛtasya caritva te paśyisu buddhakoṭyaḥ / tehī tadā śrāvitakehi sārdhaṃ kurvanti pūjāṃ dvipadottamānām // saddhp_7.87 // caritva caryāṃ vipulāṃ viśiṣṭāṃ buddhā ca te bodhi daśaddiśāsu / te ṣoḍaśā tasya jinasya putrā diśāsu sarvāsu dvayo dvayo jināḥ // saddhp_7.88 // ye cāpi saṃśrāvitakā tadāsī te śrāvakā teṣa jināna sarve / imameva bodhiṃ upanāmayanti kramakrameṇa vividhairupāyaiḥ // saddhp_7.89 // ahaṃ pi abhyantari teṣa āsīnmayāpi saṃśrāvita sarvi yūyam / teno mama śrāvaka yūyamadya bodhāvupāyeniha sarvi nemi // saddhp_7.90 // ayaṃ khu hetustada pūrva āsīdayaṃ pratyayo yena hu dharma bhāṣe / nayāmyahaṃ yena mamāgrabodhiṃ mā bhikṣavo utrasatheha sthāne // saddhp_7.91 // yathāṭavī ugra bhaveya dāruṇā śūnyā nirālamba nirāśrayā ca / bahuśvāpadā caiva apāniyā ca bālāna sā bhīṣaṇikā bhaveta // saddhp_7.92 // purūṣāṇa co tatra sahasra nekā ye prasthitāstāmaṭavīṃ bhaveyuḥ / aṭavī ca sā śūnya bhaveta dīrghā pūrṇāni pañcāśata yojanāni // saddhp_7.93 // puruṣaśca āḍhyaḥ smṛtimantu vyakto dhīro vinītaśca viśāradaśca / yo deśikasteṣa bhaveta tatra aṭavīya durgāya subhairavāya // saddhp_7.94 // te cāpi khinnā bahuprāṇikoṭya uvāca taṃ deśika tasmi kāle / khinnā vayaṃ ārya na śaknuyāma nivartanaṃ adyiha rocate naḥ // saddhp_7.95 // kuśalaśca so pi tada paṇḍitaśca praṇāyakopāya tadā vicintayet / dhikkaṣṭa ratnairimi sarvi bālā bhraśyanti ātmāna nivartayantaḥ // saddhp_7.96 // yannūnahaṃ ṛddhibalena vādya nagaraṃ mahantaṃ abhinirmiṇeyam / pratimaṇḍitaṃ veśmasahasrakoṭibhirvihāraudyānupaśobhitaṃ ca // saddhp_7.97 // vāpī nadīyo abhinirmiṇeyam ārāmapuṣpaiḥ pratimaṇḍitaṃ ca / prākāradvārairupaśobhitaṃ ca nārīnaraiścāpratimairupetam // saddhp_7.98 // nirmāṇu kṛtva iti tān vadeya mā bhāyathā harṣa karotha caiva / prāptā bhavanto nagaraṃ variṣṭhaṃ praviśya kāryāṇi kuruṣva kṣipram // saddhp_7.99 // udagracittā bhaṇatheha nirvṛtā nistīrṇa sarvā aṭavī aśeṣataḥ / āśvāsanārthāya vadeti vācaṃ kathaṃ na pratyāgata sarvi asyā // saddhp_7.100 // viśrāntarūpāṃśca viditva sarvān samānayitvā ca punarbravīti / āgacchatha mahya śṛṇotha bhāṣato ṛddhīmayaṃ nagaramidaṃ vinirmitam // saddhp_7.101 // yuṣmāka khedaṃ ca mayā vitdivā nivartanaṃ mā ca bhaviṣyatīti / upāyakauśalyamidaṃ mameti janetha vīryaṃ gamanāya dvīpam // saddhp_7.102 // emeva haṃ bhikṣava deśiko vā praṇāyakaḥ prāṇisahasrakoṭinām / khidyanta paśyāmi tathaiva prāṇinaḥ kleśāṇḍakośaṃ na prabhonti bhettum // saddhp_7.103 // tato mayā cintitu eṣa artho viśrāmabhūtā imi nirvṛtīkṛtāḥ / sarvasya duḥkhasya nirodha eṣa arhantabhūmau kṛtakṛtya yūyam // saddhp_7.104 // samaye yadā tu sthita atra sthāne paśyāmi yūyāmarhanta tatra sarvān / tadā ca sarvāniha saṃnipātya bhūtārthamākhyāmi yathaiṣa dharmaḥ // saddhp_7.105 // upāyakauśalya vināyakānāṃ yad yāna deśenti trayo maharṣī / ekaṃ hi yānaṃ na dvitīyamasti viśrāmaṇārthaṃ tu dviyāna deśitā // saddhp_7.106 // tato vademi ahamadya bhikṣavo janetha vīryaṃ paramaṃ udāram / sarvajñajñānena kṛtena yūyaṃ naitāvatā nirvṛti kāci bhoti // saddhp_7.107 // sarvajñajñānaṃ tu yadā spṛśiṣyatha daśo balā ye ca jināna dharmāḥ / dvātriṃśatīlakṣaṇarūpadhārī buddhā bhavitvāna bhavetha nirvṛtāḥ // saddhp_7.108 // etādṛśī deśana nāyakānāṃ viśrāmahetoḥ pravadanti nirvṛtim / viśrānta jñātvāna ca nirvṛtīye sarvajñajñāne upanenti sarvān // saddhp_7.109 // ityāryasaddharmapuṇḍarīke dharmaparyāye pūrvayogaparivarto nāma saptamaḥ || saddhp_8: pañcabhikṣuśatavyākaraṇaparivartaḥ | atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt | mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān - āścaryaṃ bhagavan, āścaryaṃ sugata | paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti, ya imaṃ nānādhātukaṃ lokamanuvartayante, bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti, tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti | kimatra bhagavan asmābhiḥ śakyaṃ kartum? tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca | sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ saṃprekṣamāṇaḥ || atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṣusaṃghamāmantrayate sma - paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭaḥ, bahubhiśca bhūtairguṇairabhiṣṭutaḥ, bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ | catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayā, alamasya dharmasyākhyātā, alamanugrahītā sabrahmacāriṇām | muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum | tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti? na khalu punarbhikṣavo yuṣmābhirevaṃ draṣṭavyam | tatkasya hetoḥ? abhijānāmyahaṃ bhikṣavo 'tīte 'dhvani navanavatīnāṃ buddhakoṭīnām, yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ | tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt, sarvatra ca śūnyatāgatiṃ gato 'bhūt | sarvatra ca pratisaṃvidāṃ lābhī abhūt, sarvatra ca bodhisattvābhijñāsu gatiṃ gato 'bhūt | suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt | teṣāṃ ca buddhānāṃ bhagavatāṃ śāsane yāvadāyuṣpramāṇaṃ brahmacaryaṃ caritavān | sarvatra ca śrāvaka iti saṃjñāyate sma | sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīt, aprameyānasaṃkhyeyāṃśca sattvān paripācitavānanuttarāyāṃ samyaksaṃbodhau | sarvatra ca buddhakṛtyena sattvānāṃ pratyupasthito 'bhūt | sarvatra cātmano buddhakṣetraṃ pariśodhayati sma | sattvānāṃ ca paripākāyābhiyukto 'bhūt | eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptamaḥ, eṣa evāgryo dharmakathikānāmabhūt || yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasram, teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati, saddharmaparigrāhakaśca bhaviṣyati | evamanāgate 'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyati, aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyati, aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau | satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya | sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyairasaṃkhyeyaiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | asminneva buddhakṣetra utpatsyate || tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamāstrisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati | samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati | devavimānāni cākāśasthitāni bhaviṣyanti | devā api manuṣyān drakṣyanti, manuṣyā api devān drakṣyanti | tena khalu punarbhikṣavaḥ samayena idaṃ buddhakṣetramapagatapāpaṃ bhaviṣyati apagatamātṛgrāmaṃ ca | sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ | tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṃ sattvānāṃ dvāvāhārau bhaviṣyataḥ | katamau dvau? yaduta dharmaprītyāhāro dhyānaprītyāhāraśca | aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām | gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ | evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati | ratnāvabhāsaśca nāma sa kalpo bhaviṣyati | suviśuddhā ca nāma sā lokadhāturbhaviṣyati | aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati | parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya saddharmaścirasthāyī bhaviṣyati | ratnamayaiśca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati | evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati || idamavocadbhagavān | idaṃ vaditvā sugato hyathāparametaduvāca śāstā - śṛṇotha me bhikṣava etamarthaṃ yathā carī mahya sutena cīrṇā / upāyakauśalyasuśikṣitena yathā ca cīrṇā iya bodhicaryā // saddhp_8.1 // hīnādhimuktā ima sattva jñātvā udārayāne ca samuttrasanti / tatu śrāvakā bhontimi bodhisattvāḥ pratyekabodhiṃ ca nidarśayanti // saddhp_8.2 // upāyakauśalyaśatairanekaiḥ paripācayanti bahubodhisattvān / evaṃ ca bhāṣanti vayaṃ hi śrāvakā dūre vayaṃ uttamamagrabodhiyā // saddhp_8.3 // etāṃ cariṃ teṣvanuśikṣamāṇāḥ paripāku gacchanti hi sattvakoṭyaḥ / hīnādhimuktāśca kusīdarūpā anupūrva te sarvi bhavanti buddhāḥ // saddhp_8.4 // ajñānacaryāṃ ca caranti ete vayaṃ khalu śrāvaka alpakṛtyāḥ / nirviṇṇa sarvāsu cyutopapattiṣu svakaṃ ca kṣetraṃ pariśodhayanti // saddhp_8.5 // sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca / dṛṣṭīvilagnāṃśca viditva sattvāṃsteṣāṃ pi dṛṣṭiṃ samupāśrayanti // saddhp_8.6 // evaṃ caranto bahu mahya śrāvakāḥ sattvānupāyena vimocayanti / unmādu gaccheyu narā avidvasū sa caiva sarvaṃ caritaṃ prakāśayet // saddhp_8.7 // pūrṇo ayaṃ śrāvaka mahya bhikṣavaścarito purā buddhasahasrakoṭiṣu / teṣāṃ ca saddharma parigrahīṣīd bauddhaṃ idaṃ jñāna gaveṣamāṇaḥ // saddhp_8.8 // sarvatra caiṣo abhu agraśrāvako bahuśrutaścitrakathī viśāradaḥ / saṃharṣakaścā akilāsi nityaṃ sada buddhakṛtyena ca pratyupasthitaḥ // saddhp_8.9 // mahāabhijñāsu sadā gatiṃgataḥ pratisaṃvidānāṃ ca abhūṣi lābhī / sattvāna co indriyagocarajño dharmaṃ ca deśeti sadā viśuddham // saddhp_8.10 // saddharma śreṣṭhaṃ ca prakāśayantaḥ paripācayī sattvasahasrakoṭyaḥ / anuttarasminniha agrayāne kṣetraṃ svakaṃ śreṣṭhu viśodhayantaḥ // saddhp_8.11 // anāgate cāpi tathaiva adhve pūjeṣyatī buddhasahasrakoṭyaḥ / saddharma śreṣṭhaṃ ca parigrahīṣyati svakaṃ ca kṣetraṃ pariśodhayiṣyati // saddhp_8.12 // deśeṣyatī dharma sadā viśārado upāyakauśalyasahasrakoṭibhiḥ / bahūṃśca sattvān paripācayiṣyati sarvajñajñānasmi anāsravasmin // saddhp_8.13 // so pūja kṛtvā naranāyakānāṃ saddharma śreṣṭhaṃ sada dhārayitvā / bhaviṣyatī buddha svayaṃbhu loke dharmaprabhāso diśatāsu viśrutaḥ // saddhp_8.14 // kṣetraṃ ca tasya suviśuddha bheṣyatī ratnāna saptāna sadā viśiṣṭam / ratnavabhāsaśca sa kalpu bheṣyatī suviśuddha so bheṣyati lokadhātuḥ // saddhp_8.15 // bahubodhisattvāna sahasrakoṭyo mahāabhijñāsu sukovidānām / yehi sphuṭo bheṣyati lokadhātuḥ suviśuddha śuddhehi maharddhikehi // saddhp_8.16 // atha śrāvakāṇāṃ pi sahasrakoṭyaḥ saṃghastadā bheṣyati nāyakasya / maharddhikānaṣṭavimokṣadhyāyināṃ pratisaṃvidāsū ca gatiṃgatānām // saddhp_8.17 // sarve ca sattvāstahi buddhakṣetre śuddhā bhaviṣyanti ca brahmacāriṇaḥ / upapādukāḥ sarvi suvarṇavarṇā dvātriṃśatīlakṣaṇarūpadhāriṇaḥ // saddhp_8.18 // āhārasaṃjñā ca na tatra bheṣyati anyatra dharme rati dhyānaprītiḥ / na mātṛgrāmo 'pi ca tatra bheṣyati na cāpyapāyāna ca durgatībhayam // saddhp_8.19 // etādṛśaṃ kṣetravaraṃ bhaviṣyati pūrṇasya saṃpūrṇaguṇānvitasya / ākīrṇa sattvehi subhadrakehi yatkiṃcimātraṃ pi idaṃ prakāśitam // saddhp_8.20 // atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat - āścaryaprāpta sma, adbhutaprāptāḥ sma | sacedasmākamapi bhagavān yatheme 'nye mahāśrāvakā vyākṛtāḥ, evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt | atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ mahākāśyapamāmantrayate sma - imāni kāśyapa dvādaśa vaśībhūtaśatāni, yeṣāmahametarhi saṃmukhībhūtaḥ | sarvāṇyetānyahaṃ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṃ vyākaromi | tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti | ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti | tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṃpramukhāni pañca vaśībhūtaśatāni || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - kauṇḍinyagotro mama śrāvako 'yaṃ tathāgato bheṣyati lokanāthaḥ / anāgate 'dhvāni anantakalpe vineṣyate prāṇisahasrakoṭyaḥ // saddhp_8.21 // samantaprabho nāma jino bhaviṣyati kṣetraṃ ca tasya pariśuddha bheṣyati / anantakalpasmi anāgate 'dhvani dṛṣṭvāna buddhān bahavo hyanantān // saddhp_8.22 // prabhāsvaro buddhabalenupeto vighuṣṭaśabdo daśasu ddiśāsu / puraskṛtaḥ prāṇisahasrakoṭibhirdeśeṣyatī uttamamagrabodhim // saddhp_8.23 // tatu bodhisattvā abhiyuktarūpā vimānaśreṣṭhānyabhiruhya cāpi / viharanta tatra anucintayanti viśuddhaśīlā sada sādhuvṛttayaḥ // saddhp_8.24 // śrutvāna dharmaṃ dvipadottamasya anyāni kṣetrāṇyapi co sadā te / vrajanti te buddhasahasravandakāḥ pūjāṃ ca teṣāṃ vipulāṃ karonti // saddhp_8.25 // kṣeṇena te cāpi tadāsya kṣetraṃ pratyāgamiṣyanti vināyakasya / prabhāsanāmasya narottamasya caryābalaṃ tādṛśakaṃ bhaviṣyati // saddhp_8.26 // ṣaṣṭiḥ sahasrā paripūrṇakalpānāyuṣpramāṇaṃ sugatasya tasya / tataśca bhūyo dviguṇena tāyinaḥ parinirvṛtasyeha sa dharma sthāsyati // saddhp_8.27 // pratirūpakaścāsya bhaviṣyate punastriguṇaṃ tato ettakameva kālam / saddharmabhraṣṭe tada tasya tāyino dukhitā bhaviṣyanti narā marū ca // saddhp_8.28 // jināna teṣāṃ samanāmakānāṃ samantaprabhāṇāṃ puruṣottamānām / paripūrṇa pañcāśata nāyakānāṃ ete bhaviṣyanti paraṃparāya // saddhp_8.29 // sarveṣa etādṛśakāśca vyūhā ṛddhibalaṃ ca tatha buddhakṣetram / gaṇaśca saddharma tathaiva īdṛśaḥ saddharmasthānaṃ ca samaṃ bhaviṣyati // saddhp_8.30 // sarveṣametādṛśakaṃ bhaviṣyati nāmaṃ tadā loki sadevakasmin / yathā mayā pūrvi prakīrtitāsīt samantaprabhāsasya narottamasya // saddhp_8.31 // paraṃparā eva tathānyamanyaṃ te vyākariṣyanti hitānukampī / anantarāyaṃ mama adya bheṣyati yathaiva śāsāmyahu sarvalokam // saddhp_8.32 // evaṃ khu ete tvamihādya kāśyapa dhārehi pañcāśatanūnakāni / vaśibhūta ye cāpi mamānyaśrāvakāḥ kathayāhi cānyeṣvapi śrāvakeṣu // saddhp_8.33 // atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasa pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ - atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhirbhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam - idamasmākaṃ parinirvāṇam | parinirvṛtā vayamiti | yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ | tatkasya hetoḥ? yairnāma asmābhirbhagavaṃstathāgatajñāne 'bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma | tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt - asyedaṃ maṇiratnaṃ bhavatviti | atha khalu bhagavan sa puruṣa utthāyāsanāt prakāmet | so 'nyaṃ janapadapradeśaṃ prapadyeta | sa tatra kṛcchraprāpto bhavet | āhāracīvaraparyeṣṭihetoḥ kṛcchramāpadyeta | mahatā ca vyāyāmena kathaṃcit kaṃcidāhāraṃ pratilabheta | tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ | atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddham, sa taṃ punareva paśyet | tamevaṃ vadet - kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetoḥ, yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham | niryātitaṃ te bhoḥ puruṣa mamaitanmaṇiratnam | tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam | na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase - kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā (vaidya 135) baddhametat? bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase | gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayastva | tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti || evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan | tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe | te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ | vayaṃ kṛcchraṃ jīvāmaḥ, yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣamāpadyāmaḥ | sarvajñajñānapraṇidhānena sadā avinaṣṭena | te vayaṃ bhagavaṃstathāgatena saṃbodhyamānāḥ - mā yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam | saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni | etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve | evaṃ ca vayaṃ bhagavatā saṃbodhayitvā adyānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ || atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyamimā gāthā abhāṣanta - hṛṣṭā prahṛṣṭā sma śruṇitva etāṃ āśvāsanāmīdṛśikāmanuttarām / yaṃ vyākṛtāḥ sma paramāgrabodhaye namo 'stu te nāyaka nantacakṣuḥ // saddhp_8.34 // deśemahe atyayu tubhyamantike yathaiva bālā avidū ajānakāḥ / yaṃ vai vayaṃ nirvṛtimātrakeṇa parituṣṭa āsīt sugatasya śāsane // saddhp_8.35 // yathāpi puruṣo bhavi kaścideva praviṣṭa sa syādiha mitraśālam / mitraṃ ca tasya dhanavantamāḍhyaṃ so tasya dadyād bahū khādyabhojyam // saddhp_8.36 // saṃtarpayitvāna ca bhojanena anekamūlyaṃ ratanaṃ ca dadyāt / baddhvāntarīye vasanānti granthiṃ datvā ca tasyeha bhaveta tuṣṭaḥ // saddhp_8.37 // so cāpi prakrāntu bhaveta bālo utthāya so 'nyaṃ nagaraṃ vrajeta / so kṛcchraprāptaḥ kṛpaṇo gaveṣī āhāra paryeṣati khidyamānaḥ // saddhp_8.38 // paryeṣitaḥ bhojananirvṛtaḥ syād bhaktaṃ udāraṃ avicintayantaḥ / taṃ cāpi ratnaṃ hi bhaveta vismṛtaṃ baddhvāntarīye smṛtirasya nāsti // saddhp_8.39 // tameva so paśyati pūrvamitro yenāsya dattaṃ ratanaṃ gṛhe sve / tameva suṣṭhū paribhāṣayitvā darśeti ratnaṃ vasanāntarasmin // saddhp_8.40 // dṛṣṭvā ca so paramasukhaiḥ samarpito ratnasya tasyo anubhāva īdṛśaḥ / mahādhanī kośabalī ca so bhavet samarpitaḥ kāmaguṇehi pañcahi // saddhp_8.41 // emeva bhagavan vayamevarūpam ajānamānā praṇidhānapūrvakam / tathāgatenaiva idaṃ hi dattaṃ bhaveṣu pūrveṣviha dīrgharātram // saddhp_8.42 // vayaṃ ca bhagavanniha bālabuddhayo ajānakāḥ smo sugatasya śāsane / nirvāṇamātreṇa vayaṃ hi tuṣṭā na uttarī prārthayi nāpi cintayī // saddhp_8.43 // vayaṃ ca saṃbodhita lokabandhunā na eṣa etādṛśa kāci nirvṛtiḥ / jñānaṃ praṇītaṃ puruṣottamānāṃ yā nirvṛtīyaṃ paramaṃ ca saukhyam // saddhp_8.44 // idaṃ cudāraṃ vipulaṃ bahūvidhaṃ anuttaraṃ vyākaraṇaṃ ca śrutvā / prītā udagrā vipulā sma jātāḥ parasparaṃ vyākaraṇāya nātha // saddhp_8.45 // ityāryasaddharmapuṇḍarīke dharmaparyāye pañcabhikṣuśatavyākaraṇaparivarto nāmāṣṭamaḥ || saddhp_9: ānandādivyākaraṇaparivartaḥ | atha khalvāyuṣmānānandastasyāṃ velāyāmevaṃ cintayāmāsa - apyeva nāma vayamevaṃrūpaṃ vyākaraṇaṃ pratilabhemahi | evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya, āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata - asmākamapi tāvad bhagavan avasaro bhavatu | asmākamapi tāvat sugata avasaro bhavatu | asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca | vayaṃ hi bhagavan sadevamānuṣāsure loke 'tīva citrīkṛtāḥ - bhagavataścaite putraḥ bhagavataścopasthāyakāḥ bhagavataśca dharmakośaṃ dhārayantīti | tannāma bhagavan kṣiprameva pratirūpaṃ bhaved yad bhagavānasmākaṃ vyākuryādanuttarāyāṃ samyaksaṃbodhau || anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatuḥ etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam - apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti || atha khalu bhagavānāyuṣmantamānandamāmantrayate sma - bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā, gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā, teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā, śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi | sa tvamānanda anuttarāṃ samyaksaṃbodhiṃ saṃbuddhaḥ samāno viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṃ samyaksaṃbodhau | samṛddhaṃ ca te buddhakṣetraṃ bhaviṣyati vaiḍūryamayaṃ ca | anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati | manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati | aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati, yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum | tāvadasaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṃ bhaviṣyati | yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati, taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati | yāvāṃstasya bhagavataḥ saddharmaḥ sthāsyati, taddviguṇaḥ saddharmapratirūpakaṃ sthāsyati | tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - ārocayāmi ahu bhikṣusaṃghe ānandabhadro mama dharmadhārakaḥ / anāgate 'dhvāni jino bhaviṣyati pūjitva ṣaṣṭiṃ sugatāna koṭyaḥ // saddhp_9.1 // nāmena so sāgarabuddhidhārī abhijñaprāpto iti tatra viśrutaḥ / pariśuddhakṣetrasmi sudarśanīye anonatāyāṃ dhvajavaijayantyām // saddhp_9.2 // tahi bodhisattvā yathā gaṅgavālikāstataśca bhūyo paripācayiṣyati / maharddhikaśco sa jino bhaviṣyati daśaddiśe lokavighuṣṭaśabdaḥ // saddhp_9.3 // amitaṃ ca tasyāyu tadā bhaviṣyati yaḥ sthāsyate lokahitānukampakaḥ / parinirvṛtasyāpi jinasya tāyino dviguṇaṃ ca saddharmu sa tasya sthāsyati // saddhp_9.4 // pratirūpakaṃ taddviguṇena bhūyaḥ saṃsthāsyate tasya jinasya śāsane / tadāpi sattvā yathā gaṅgavālikā hetuṃ janeṣyantiha buddhabodhau // saddhp_9.5 // atha khalu tasyāṃ parṣadi navayānasaṃprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat - na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvam, kaḥ punarvādaḥ śrāvakāṇām? kaḥ khalvatra heturbhaviṣyati, kaḥ pratyaya iti? atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥ parivitarkamājñāya tān bodhisattvānāmantrayāmāsa - samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham | tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto 'bhūt, ahaṃ ca vīryārambhe 'bhiyuktaḥ | tena mayā kṣiprataramanuttarā samyaksaṃbodhirabhisaṃbuddhā | ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma - yaduta bodhisattvānāṃ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti || atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau, ātmanaśca buddhakṣetraguṇavyūhān śrutvā, pūrvapraṇidhānacaryāṃ ca śrutvā, tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt | tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ saddharmamanusmarati sma, ātmanaśca purvapraṇidhānam || atha khalvāyuṣmānānandastasyāṃ velāyāmimā gāthā abhāṣata - āścaryabhūtā jina aprameyā ye smārayanti mama dharmadeśanām / parinirvṛtānāṃ hi jināna tāyināṃ samanusmarāmī yatha adya śvo vā // saddhp_9.6 // niṣkāṅkṣaprāpto 'smi sthito 'smi bodhaye upāyakauśalya mamedamīddaśam / paricārako 'haṃ sugatasya bhomi saddharma dhāremi ca bodhikāraṇāt // saddhp_9.7 // atha khalu bhagavānāyuṣmantaṃ rāhulabhadramāmantrayate sma - bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā | sadā teṣāṃ buddhānāṃ bhagavatāṃ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi | tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyati, evaṃ rūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti | tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi | tataḥ paścāt pareṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasīti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - ayaṃ mamā rāhula jyeṣṭhaputro yo auraso āsi kumārabhāve / bodhiṃ pi prāptasya mamaiṣa putro dharmasya dāyādyadharo maharṣiḥ // saddhp_9.8 // anāgate 'dhve bahubuddhakoṭyo yān drakṣyase yeṣa pramāṇu nāsti / sarveṣa teṣāṃ hi jināna putro bhaviṣyatī bodhi gaveṣamāṇaḥ // saddhp_9.9 // ajñātacaryā iya rāhulasya praṇidhānametasya ahaṃ prajānami / karoti saṃvarṇana lokabandhuṣu ahaṃ kilā putra tathāgatasya // saddhp_9.10 // guṇāna koṭīnayutāprameyāḥ pramāṇu yeṣāṃ na kadācidasti / ye rāhulasyeha mamaurasatya tathā hi eṣo sthitu bodhikāraṇāt // saddhp_9.11 // adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte | atha khalu bhagavāṃstasyāṃ velāyāmāyuṣmantamānandamāmantrayate sma - paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām? āha - paśyāmi bhagavan, paśyāmi sugata | bhagavānāha - sarva evaite ānanda dve bhikṣu sahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti, pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharma ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti | paripūrṇaṃ caiṣāṃ kalpamāyuṣpramāṇaṃ bhaviṣyati | samāścaiṣāṃ buddhakṣetraguṇavyūhā bhaviṣyanti | samaḥ śrāvakagaṇo bodhisattvagaṇaśca bhaviṣyati | samaṃ caiṣāṃ parinirvāṇaṃ bhaviṣyati | samaścaiṣāṃ saddharmaḥ sthāsyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - dve vai sahasre ime śrāvakāṇāṃ ānanda ye te mama agrataḥ sthitāḥ / tān vyākaromī ahamadya paṇḍitānanāgate 'dhvāni tathāgatatve // saddhp_9.12 // ananta aupamyanidarśanehi buddhāna agryāṃ kariyāṇa pūjām / ārāgayiṣyanti mamāgrabodhiṃ sthihitva carimasmi samucchrayasmin // saddhp_9.13 // ekena nāmena daśaddiśāsu kṣaṇasmi ekasmi tathā muhūrte / niṣadya ca drumapravarāṇa mūle buddhā bhaviṣyanti spṛśitva jñānam // saddhp_9.14 // ekaṃ ca teṣāmiti nāma bheṣyati ratnasya ketūtiha loki viśrutāḥ / samāni kṣetrāṇi varāṇi teṣāṃ samo gaṇaḥ śrāvakabodhisattvāḥ // saddhp_9.15 // ṛddhiprabhūtā iha sarvi loke samantataste daśasu ddiśāsu / dharmaṃ prakāśetva yadāpi nirvṛtāḥ saddharmu teṣāṃ samameva sthāsyati // saddhp_9.16 // atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta - tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam / amṛtena yathā siktāḥ sukhitāḥ sama tathāgata // saddhp_9.17 // nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ / adyāsmābhiḥ sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ idam // saddhp_9.18 // ityāryasaddharmapuṇḍarīke dharmaparyāye ānandarāhulābhyāmanyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ vyākaraṇaparivarto nāma navamaḥ || saddhp_10: dharmabhāṇakaparivartaḥ | atha khalu bhagavan bhaiṣajyarājaṃ bodhisattvaṃ mahāsattvamārabhya tānyaśītiṃ bodhisattvasahasrāṇyāmantrayate sma - paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayāniyān bodhisattvayānīyāṃśca, yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ? āha - paśyāmi bhagavan, paśyāmi sugata | bhagavānāha - sarve svalvete bhaiṣajyarāja bodhisattvā mahāsattvāḥ, yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutā, ekapadamapi śrutam, yairvā punarantaśa ekacittotpādenāpyanumoditamidaṃ sūtram | sarvā etā ahaṃ bhaiṣajyarāja catasraḥ parṣado vyākaromyanuttarāyāṃ samyaksaṃbodhau | ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanti, antaśa ekagāthāmapi śrutvā, antaśa ekenāpi cittotpādena abhyamumodayiṣyanti, tānapyahaṃ bhaiṣajyarāja kulaputrān va kuladuhitṛrvā vyākaromyanuttarāyāṃ samyaksaṃbodhau | paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaiṣyanti | buddhakoṭīnayutaśatasahasrakṛtapraṇidhānāste bhaiṣajyarājakulaputrā vā kuladuhitaro vā bhaviṣyanti | sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyāḥ, ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti, likhitvā cānusmariṣyanti, kālena ca kālaṃ vyavalokayiṣyanti | tasmiṃśca pustake tathāgatagauravamutpādayiṣyanti, śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti | taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhirnamaskārāñjalikarmabhiśca pūjayiṣyanti | ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā, sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau || tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo vā strī vā evaṃ vadet - kīdṛśāḥ khalvapi te sattvā bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā iti? tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyaḥ, ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye | ayaṃ sa kulaputro vā kuladuhitā vā, yo hyanāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati | evaṃ paśya | tatkasya hetoḥ? sa hi bhaiṣajyarāja kulaputro vā kuladuhitā va tathāgato veditavyaḥ sadevakena lokena | tasya ca tathāgatasyaivaṃ satkāraḥ kartavyaḥ, yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet, kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāpta mudgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā, likhitvā cānusmaret | tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ | pariniṣpannaḥ (vaidya 143) sa bhaiṣajyarāja kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau veditavyaḥ | tathāgatadarśī ca veditavyaḥ | lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyaiḥ | yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ | tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ | tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyaḥ, ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayet, antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā || yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣet, yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vā, ida māgāḍhataraṃ pāpakaṃ karmeti vadāmi | tatkasya hetoḥ? tathāgatabhāraṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ | tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati, ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati | sa yena yenaiva prakrāmet, tena tenaiva sattvairañjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānairagraprāptaiśca divyai ratnarāśibhiḥ | sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ, divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyāḥ | tatkasya hetoḥ? apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayet, yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - buddhatve sthātukāmena svayaṃbhūjñānamicchatā / satkartavyāśca te sattvā ye dhārenti imaṃ nayam // saddhp_10.1 // sarvajñatvaṃ ca yo icchet kathaṃ śīrghaṃ bhavediti / sa imaṃ dhārayet sūtraṃ satkuryādvāpi dhārakam // saddhp_10.2 // preṣito lokanāthena sattvavaineyakāraṇāt / sattvānāmanukampārthaṃ sūtraṃ yo vācayedidam // saddhp_10.3 // upapattiṃ śūbhāṃ tyaktvā sa dhīra iha āgataḥ / sattvānāmanukampārthaṃ sūtraṃ yo dhārayedidam // saddhp_10.4 // upapatti vaśā tasya yena so dṛśyate tahi / paścime kāli bhāṣanto idaṃ sūtraṃ niruttaram // saddhp_10.5 // divyehi puṣpehi ca satkareta mānuṣyakaiścāpi hi sarvagandhaiḥ / divyehi vastrehi ca chādayeyā ratnehi abhyokiri dharmabhāṇakam // saddhp_10.6 // kṛtāñjalī tasya bhaveta nityaṃ yathā jinendrasya svayaṃbhuvastathā / yaḥ paścime kāli subhairave 'smin parinirvṛtasya ida sutra dhārayet // saddhp_10.7 // khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vihāraśayyāsanavastrakoṭyaḥ / dadeya pūjārtha jinātmajasya apyekavāraṃ pi vadeta sūtram // saddhp_10.8 // tathāgatānāṃ karaṇīya kurvate mayā ca so preṣita mānuṣaṃ bhavam / yaḥ sūtrametaccarimasmi kāle likheya dhāreya śruṇeya vāpi // saddhp_10.9 // yaścaiva sthitveha jinasya saṃmukhaṃ śrāvedavarṇaṃ paripūrṇakalpam / praduṣṭacitto bhṛkuṭiṃ karitvā bahuṃ naro 'sau prasaveta pāpam // saddhp_10.10 // yaścāpi sūtrāntadharāṇa teṣāṃ prakāśayantāniha sūtrametat / avarṇamākrośa vadeya teṣāṃ bahūtaraṃ tasya vadāmi pāpam // saddhp_10.11 // naraśca yo saṃmukha saṃstaveyā kṛtāñjalī māṃ paripūrṇakalpam / gāthāna koṭīnayutairanekaiḥ paryeṣamāṇo imamagrabodhim // saddhp_10.12 // bahuṃ khu so tatra labheta puṇyaṃ māṃ saṃstavitvāna praharṣajātaḥ / ataśca so bahutarakaṃ labheta yo varṇa teṣāṃ pravadenmanuṣyaḥ // saddhp_10.13 // aṣṭādaśa kalpasahasrakoṭyo yasteṣu pusteṣu karoti pūjām / śabdehi rūpehi rasehi cāpi divyaiśca gandhaiśca sparśaiśca divyaiḥ // saddhp_10.14 // karitva pustāna tathaiva pūjāṃ aṣṭādaśa kalpasahasrakoṭyaḥ / yadi śruṇo ekaśa eta sūtraṃ āścaryalābho 'sya bhavenmahāniti // saddhp_10.15 // ārocayāmi te bhaiṣajyarāja, prativedayāmi te | bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitāḥ, bhāṣāmi bhāṣiṣye ca | sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ | tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitamapratibhinnapūrvamanācakṣitapūrvamanākhyātamidaṃ sthānam | bahujanapratikṣipto 'yaṃ bhaiṣajyarāja dharmaparyāyastiṣṭhato 'pi tathāgatasya, kaḥ punarvādaḥ parinirvṛtasya || api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ | anyalokadhātusthitaiśca tathāgatairavalokitāśca adhiṣṭhitāśca | pratyātmikaṃ ca teṣāṃ śraddhābalaṃ bhaviṣyati, kuśalamūlabalaṃ ca praṇidhānabalaṃ ca | tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti, tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti, ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti || yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā, tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam | na ca tasminnavaśyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni | tatkasya hetoḥ? ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati, yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet | tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ | sarvagītavādyanṛtyatūryatālāvacarasaṃgītisaṃpravāditaiḥ pūjā karaṇīyā | ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā, sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ | tatkasya hetoḥ? bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca (vaidya 146) bodhisattvacaryāṃ caranti, na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā | na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti, yāvannemaṃ dharmaparyāyaṃ śṛṇvanti | ye tvimaṃ dharmaparyāyaṃ śṛṇvanti, śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti, tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau, abhyāśībhūtāḥ || tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī | sa udakārthamujjaṅgale pṛthivīpradeśe udapānaṃ khānayet | sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānam, tāvajjānīyāt, dūra itastāvadūdakamiti | atha pareṇa samayena sa puruṣa ārdrapaṃsumudakasaṃniśraṃ kardamapaṅkabhutamudakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet, tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān, atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ - āsannamidaṃ khalūdakamiti | evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau, yāvannemaṃ dharmaparyāyaṃ śṛṇvanti, nodgṛhṇanti nāvataranti nāvagāhante na cintayanti | yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhavayanti, tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau | sattvānāmito bhaiṣajyarāja dharmaparyāyādanuttarā samyaksaṃbodhirājāyate | tatkasya hetoḥ? paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ | dharmanigūḍhasthānamākhyātaṃ bodhisattvānāṃ mahāsattvānāṃ pariniṣpattihetoḥ | yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyotraset saṃtraset saṃtrāsamāpadyet, navayānasaṃprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ | sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyotraset saṃtraset saṃtrāsamāpadyeta, adhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ || yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet, tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ | katamaśca bhaiṣajyarāja tathāgatalayanam? sarvasattvamaitrīvihāraḥ svalu punarbhaiṣajyarāja tathāgatalayanam | tatra tena kulaputreṇa praveṣṭavyam | katamacca bhaiṣajyarāja tathāgatacīvaram? mahākṣāntisauratyaṃ khalu punarbhaiṣajyarāja tathāgatacīvaram | tattena kulaputreṇa vā kuladuhitrā vā prāvaritavyam | katamacca bhaiṣajyarāja tathāgatasya dharmāsanam? sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam | tatra tena kulaputreṇa niṣattavyam, niṣadya cāyaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ | anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasaṃprasthitānāṃ catasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ | anyalokadhātusthitaścāhaṃ bhaiṣajyarāja tasya kulaputrasya nirmitaiḥ (vaidya 147) parṣadaḥ samāvartayiṣyāmi | nirmitāṃśca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃpreṣayiṣyāmi dharmaśravaṇāya | te tasya dharmabhāṇakasya bhāṣitaṃ na pratibādhiṣyanti, na pratikṣepsyanti | sacetkhalu punararaṇyagato bhaviṣyati, tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya | anyalokadhātusthitaścāhaṃ bhaiṣajyarāja tasya kulaputrasya mukhamupadarśayiṣyāmi | yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti, tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - līyanāṃ sarva varjitvā śṛṇuyāt sūtramīdṛśam / durlabho vai śravo hyasya adhimuktī pi durlabhā // saddhp_10.16 // udakārthī yathā kaścit khānayet kūpa jaṅgale / śuṣkaṃ ca pāṃsu paśyeta khānyamāne punaḥ punaḥ // saddhp_10.17 // so dṛṣṭvā cintayettatra dūre vāri ito bhavet / idaṃ nimittaṃ dūre syāt śuṣkapāṃsuritotsṛtaḥ // saddhp_10.18 // yadā tu ārdraṃ paśyeta pāṃsuṃ snigdhaṃ punaḥ punaḥ / niṣṭhā tasya bhavettatra nāsti dūre jalaṃ iha // saddhp_10.19 // evameva tu te dūre buddhajñānasya tādṛśāḥ / aśṛṇvanta idaṃ sūtramabhāvitvā punaḥ punaḥ // saddhp_10.20 // yadā tu gambhīramidaṃ śrāvakāṇāṃ viniścayam / sūtrarājaṃ śruṇiṣyanti cintayiṣyanti vā sakṛt // saddhp_10.21 // te bhonti saṃnikṛṣṭā vai buddhajñānasya paṇḍitāḥ / yathaiva cārdre pāṃsusmin āsannaṃ jalamucyate // saddhp_10.22 // jinasya lenaṃ praviśitvā prāvaritvā mi cīvaram / mamāsane niṣīditvā abhīto bhāṣi paṇḍitaḥ // saddhp_10.23 // maitrībalaṃ ca layanaṃ kṣāntisauratya cīvaram / śūnyatā cāsanaṃ mahyamatra sthitvā hi deśayet // saddhp_10.24 // loṣṭaṃ daṇḍaṃ vātha śaktī ākrośa tarjanātha vā / bhāṣantasya bhavettatra smaranto mama tā sahet // saddhp_10.25 // kṣetrakoṭīsahasresu ātmabhāvo dṛḍho mama / deśemi dharma sattvānāṃ kalpakoṭīracintiyāḥ // saddhp_10.26 // ahaṃ pi tasya vīrasya yo mahya parinirvṛte / idaṃ sūtraṃ prakāśeyā preṣeṣye bahu nirmitān // saddhp_10.27 // bhikṣavo bhikṣuṇīyā ca upāsakā upāsikāḥ / tasya pūjāṃ kariṣyanti parṣadaśca samā api // saddhp_10.28 // loṣṭaṃ daṇḍāṃstathākrośāṃstarjanāṃ paribhāṣaṇām / ye cāpi tasya dāsyanti vāreṣyanti sma nirmitāḥ // saddhp_10.29 // yadāpi caiko viharan svādhyāyanto bhaviṣyati / narairvirahite deśe aṭavyāṃ parvateṣu vā // saddhp_10.30 // tato 'sya ahaṃ darśiṣye ātmabhāva prabhāsvaram / skhalitaṃ cāsya svādhyāyamuccāriṣye punaḥ punaḥ // saddhp_10.31 // tahiṃ ca sya viharato ekasya vanacāriṇaḥ / devān yakṣāṃśca preṣiṣye sahāyāṃstasya naikaśaḥ // saddhp_10.32 // etādṛśāstasya guṇā bhavanti caturṇa parṣāṇa prakāśakasya / eko vihāre vanakandareṣu svādhyāya kurvantu mamāhi paśyet // saddhp_10.33 // pratibhāna tasya bhavatī asaṅgaṃ nirukti dharmāṇa bahū prajānāti / toṣeti so prāṇisahasrakoṭyaḥ yathāpi buddhena adhiṣṭhitatvāt // saddhp_10.34 // ye cāpi tasyāśrita bhonti sattvāste bodhisattvā laghu bhonti sarve / tatsaṃgatiṃ cāpi niṣevamāṇāḥ paśyanti buddhāna yatha gaṅgavālikāḥ // saddhp_10.35 // ityāryasaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakaparivarto nāma daśamaḥ || saddhp_11: stūpasaṃdarśanaparivartaḥ | atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena | abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ | tena ca gandhena sarvāvatīyaṃ lokadhātuḥ saṃmūrcchitābhūt | chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī, tadyathā - suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya | tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyairmāndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti | tasmācca ratnastūpādevaṃrūpaḥ śabdo niścarati sma - sādhu sādhu bhagavan śākyamune | subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ | evametat bhagavan, evametat sugata || atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ || atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat - ko bhagavan hetuḥ, kaḥ pratyayaḥ, asyaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya? ko vā bhagavan asmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati? evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat - asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ | tasyaiṣa stūpaḥ | sa eṣa śabdaṃ niścārayati | asti mahāpratibhāna adhastāyāṃ diśi asaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ | tasyāṃ prabhūtaratno nāma tathāgato 'rhan samyaksaṃbuddho 'bhūt | tasyaitadbhagavataḥ purvapraṇidhānamabhūt - ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau, yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt | yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutaḥ, tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau | tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam - mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ | śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ | tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitadadhiṣṭhānamabhūt - ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ (vaidya 150) saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta, teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet | taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet | teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt | tadayaṃ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpaḥ | asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma || atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat - paśyāma vayaṃ bhagavan etaṃ tathāgatavigrahaṃ bhagavato 'nubhāvena | evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat - tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya praṇidhānaṃ gurukamabhūt | etadasya praṇidhānam - yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyuḥ, tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam | yadā punaste buddhā bhagavanto mamātmabhāvavigrahamuddhāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām, atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyāḥ, teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti, tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samuddhāṭya upadarśayitavyaścatasṛṇāṃ parṣadām | tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitāḥ, ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti | te sarve khalvihānayitavyā bhaviṣyanti || atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat - tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai || atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcat, yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te sarve saṃdṛśyante sma | tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma, ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma, dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni | teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma | bodhisattvaśatasahasraiśca paripūrṇāni tāni buddhakṣetrāṇi saṃdṛśyante sma | evaṃ pūrvadakṣiṇasyāṃ diśi | evaṃ dakṣiṇasyāṃ diśi | evaṃ dakṣiṇapaścimāyāṃ diśi | evaṃ paścimāyāṃ diśi | evaṃ paścimottarāyāṃ diśi | evamuttarāyāṃ diśi | evamuttarapūrvasyāṃ diśi | evamadhastāyāṃ diśi | evamūrdhvāyāṃ diśi | evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti, te sarve saṃdṛśyante sma || atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma - gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātum, bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikam, prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya | atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma | iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūt, apagatedavamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā | iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvāḥ, te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan, sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan | atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma | āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma | ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ | ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam | tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt | anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan || tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt | na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan | atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇāmāgatāgatānāmavakāśaṃ nirmimīte sma | samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni | sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇyapagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni | tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca (vaidya 152) vṛkṣaiścitritam | teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ | sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt | teṣu ratnavṛkṣamūleṣvāgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma | anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇyekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānāmāgatānāmavakāśārtham | tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇyaikaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni | te ca sarvasattvā anyeṣu lokadhātuṣūpanikṣiptāḥ | tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni | sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ | pañcayojanapramāṇāni ca siṃhāsanānyabhinirmitāni | tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā || tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu, te sarve samāgatā daśabhyo digbhyaḥ | te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan | tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan | atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam | ratnapuṣpapuṭān datvā evaṃ vadanti sma - gacchata yūyaṃ gṛdhrakūṭaṃ parvatam | gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanādalpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena | anena ca ratnarāśinā abhyavakiradhvam, evaṃ ca vadadhvam - dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samuddhāṭane | evaṃ te tathāgatāḥ sarve svān svānupasthāyakān saṃpreṣayāmāsuḥ || atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā, pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā, tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā, chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā, tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat | tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo 'ñjalīḥ parigṛhya bhagavato mukhamullokayantyastasthuḥ | atha khalu bhagavāṃstaṃ (vaidya 153) mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samuddhāṭayati sma | samuddhāṭya ca dve bhittī pravisārayati sma | tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete, evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samuddhāṭya apāvṛṇoti sma | samanantaravivṛtasya khalu punastasya mahāratnastūpasya, atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma | evaṃ ca vācamabhāṣata - sādhu sādhu bhagavan śākyamune | subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ | sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase | asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ || atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan | tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddha taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma | atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt, tasyaiva mahāratnastūpābhyantare, evaṃ ca vadati - ihaiva bhagavān śākyamunistathāgato niṣīdatu | atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham | ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete || atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat - dūrasthā vayamābhyāṃ tathāgatābhyām | yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti | atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma | atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma - ko bhikṣavo yuṣmākamutsahate tasyāṃ sahāyāṃ lokadhātau imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum? ayaṃ sa kālaḥ, ayaṃ sa samayaḥ | saṃmukhībhūtastathāgataḥ | parinirvāyitukābho bhikṣavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṣipya || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - ayamāgato nirvṛtako maharṣī ratanāmayaṃ stūpa praviśya nāyakaḥ / śravaṇārtha dharmasya imasya bhikṣavaḥ ko dharmahetorna janeta vīryam // saddhp_11.1 // bahukalpakoṭīparinirvṛto 'pi so nāma adyāpi śṛṇoti dharmam / tahiṃ tahiṃ gacchati dharmahetoḥ sudurlabho dharma yamevarūpaḥ // saddhp_11.2 // praṇidhānametasya vināyakasya niṣevitaṃ pūrvabhave yadāsīt / parinirvṛto 'pī imu sarvalokaṃ paryeṣatī sarvadaśaddiśāsu // saddhp_11.3 // ime ca sarve mama ātmabhāvāḥ sahasrakoṭyo yatha gaṅgavālikāḥ / te dharmakṛtyasya kṛtena āgatāḥ parinirvṛtaṃ ca imu draṣṭu nātham // saddhp_11.4 // choritva kṣetrāṇi svakasvakāni tatha śrāvakāntara marutaśca sarvān / saddharmasaṃrakṣaṇahetu sarve kathaṃ ciraṃ tiṣṭhiya dharmanetrī // saddhp_11.5 // eteṣu buddhāna niṣīdanārthaṃ bahulokadhātūna sahasrakoṭyaḥ / saṃkrāmitā me tatha sarvasattvā ṛddhībalena pariśodhitāśca // saddhp_11.6 // etādṛśī utsukatā iyaṃ me kathaṃ prakāśediya dharmanetrī / ime ca buddhā sthita aprameyā drumāṇa mūle yatha padmarāśiḥ // saddhp_11.7 // drumamūlakoṭīya analpakāyo siṃhāsanasthehi vināyakehi / śobhanti tiṣṭhanti ca nityakālaṃ hutāśaneneva yathāndhakāram // saddhp_11.8 // gandho manojño daśasū diśāsu pravāyate lokavināyakānām / yenā ime mūrcchita sarvasattvā vāte pravāte iha nityakālam // saddhp_11.9 // mayi nirvṛte yo etaṃ dharmaparyāyu dhārayet / kṣipraṃ vyāharatāṃ vācaṃ lokanāthāna saṃmukham // saddhp_11.10 // parinirvṛto hi saṃbuddhaḥ prabhūtaratano muniḥ / siṃhanādaṃ śruṇe tasya vyavasāyaṃ karoti yaḥ // saddhp_11.11 // ahaṃ dvitīyo bahavo ime ca ye koṭiyo āgata nāyakānām / vyavasāya śroṣyāmi jinasya putrāt yo utsaheddharmamimaṃ prakāśitum // saddhp_11.12 // ahaṃ ca tena bhavi pūjitaḥ sadā prabhūtaratnaśca jinaḥ svayaṃbhūḥ / yo gacchate diśavidiśāsu nityaṃ śravaṇāya dharmaṃ imamevarūpam // saddhp_11.13 // ime ca ye āgata lokanāthā vicitritā yairiya śobhitā bhūḥ / teṣāṃ pi pūjā vipula analpakā kṛtā bhavetsūtraprakāśanena // saddhp_11.14 // ahaṃ ca dṛṣṭo iha āsanasmin bhagavāṃśca yo 'yaṃ sthitu stūpamadhye / ime ca anye bahulokanāthā ye āgatāḥ kṣetraśatairanekaiḥ // saddhp_11.15 // cintetha kulaputrāho sarvasatvānukampayā / suduṣkaramidaṃ sthānamutsahanti vināyakāḥ // saddhp_11.16 // bahusūtrasahasrāṇi yathā gaṅgāya vālikāḥ / tāni kaścitprakāśeta na tadbhavati duṣkaram // saddhp_11.17 // sumeruṃ yaśca hastena adhyālambitva muṣṭinā / kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram // saddhp_11.18 // yaśca imāṃ trisāhasrīṃ pādāṅguṣṭhena kampayet / kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram // saddhp_11.19 // bhavāgre yaśca tiṣṭhitvā dharmaṃ bhāṣennaro iha / anyasūtrasahasrāṇi na tadbhavati duṣkaram // saddhp_11.20 // nirvṛtasmiṃstu lokendre paścātkāle sudāruṇe / ya idaṃ dhārayet sūtraṃ bhāṣedvā tatsuduṣkaram // saddhp_11.21 // ākāśadhātuṃ yaḥ sarvāmekamuṣṭiṃ tu nikṣipet / prakṣipitvā ca gaccheta na tadbhavati duṣkaram // saddhp_11.22 // yastu īdṛśakaṃ sūtraṃ nirvṛtasmiṃstadā mayi / paścātkāle likheccāpi idaṃ bhavati duṣkaram // saddhp_11.23 // pṛthivīdhātuṃ ca yaḥ sarvaṃ nakhāgre saṃpraveśayet / prakṣipitvā ca gaccheta brahmalokaṃ pi āruhet // saddhp_11.24 // na duṣkaraṃ hi so kuryānna ca vīryasya tattakam / taṃ duṣkaraṃ karitvāna sarvalokasyihāgrataḥ // saddhp_11.25 // ato 'pi duṣkarataraṃ nirvṛtasya tadā mama / paścātkāle idaṃ sūtraṃ vadeyā yo muhūrtakam // saddhp_11.26 // na duṣkaramidaṃ loke kalpadāhasmi yo naraḥ / madhye gacchedadahyantastṛṇabhāraṃ vaheta ca // saddhp_11.27 // ato 'pi duṣkarataraṃ nirvṛtasya tadā mama / dhārayitvā idaṃ sūtramekasattvaṃ pi śrāvayet // saddhp_11.28 // dharmaskandhasahasrāṇi caturaśīti dhārayet / sopadeśān yathāproktān deśayet prāṇikoṭinām // saddhp_11.29 // na hyetaṃ duṣkaraṃ bhoti tasmin kālasmi bhikṣuṇām / vinayecchrāvakān mahyaṃ pañcābhijñāsu sthāpayet // saddhp_11.30 // tasyedaṃ duṣkarataraṃ idaṃ sūtraṃ ca dhārayet / śraddadhedadhimucyedvā bhāṣedvāpi punaḥ punaḥ // saddhp_11.31 // koṭīsahasrān bahavaḥ arhattve yo 'pi sthāpayet / ṣaḍabhijñān mahābhāgān yathā gaṅgāya vālikāḥ // saddhp_11.32 // ato bahutaraṃ karma karoti sa narottamaḥ / nirvṛtasya hi yo mahyaṃ sūtraṃ dhārayate varam // saddhp_11.33 // lokadhātusahasreṣu bahu me dharma bhāṣitāḥ / adyāpi cāhaṃ bhāṣāmi buddhajñānasya kāraṇāt // saddhp_11.34 // idaṃ tu sarvasūtreṣu sūtramagraṃ pravucyate / dhāreti yo idaṃ sūtraṃ sa dhāre jinavigraham // saddhp_11.35 // bhāṣadhvaṃ kulaputrāho saṃmukhaṃ vastathāgataḥ / ya utsahati vaḥ kaścit paścātkālasmi dhāraṇam // saddhp_11.36 // mahatpriyaṃ kṛtaṃ bhoti lokanāthāna sarvaśaḥ / durādhāramidaṃ sutraṃ dhārayedyo muhūrtakam // saddhp_11.37 // saṃvarṇitaśca so bhoti lokanāthehi sarvadā / śūraḥ śauṭīryavāṃścāpi kṣiprābhijñaśca bodhaye // saddhp_11.38 // dhurāvāhaśca so bhoti lokanāthāna aurasaḥ / dāntabhūmimanuprāptaḥ sūtraṃ dhāreti yo idam // saddhp_11.39 // cakṣubhūtaśca so bhoti loke sāmaramānuṣe / idaṃ sutraṃ prakāśitvā nirvṛte naranāyake // saddhp_11.40 // vandanīyaśca so bhoti sarvasattvāna paṇḍitaḥ / paścime kāli yo bhāṣet sūtramekaṃ muhūrtakam // saddhp_11.41 // atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantraya etadavocat - bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavānakhinno 'viśrāntaḥ | pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ | na ca me cittavyāvṛttirabhūt | ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbham usāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā | na ca me kadācidāgrahacittamutpannam | tena ca samayena ayaṃ loko dīrghāyurabhat | anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān, na viṣayārtham | so 'haṃ jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto 'bhūvam | evaṃ ghaṇṭayā ghoṣāpayitavān - yo me jyeṣṭhaṃ dharmamanupradāsyati, arthaṃ cākhyāsyati, tasyāhaṃ dāso bhūyāsam | tena ca kālena ṛṣirabhūt | sa māmetadavocat - asti mahārāja saddharmapuṇḍarīkaṃ nāma sutraṃ jyeṣṭhadharmanirdeśakam | tadyadi dāsyamabhyupagacchasi, tataste 'haṃ taṃ dharmaṃ śrāvayiṣyāmi | so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān | upetyāvocat - yatte dāsena karma karaṇīyaṃ tatkaromi | so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān, yāvad dvārādhyakṣo 'pyahamāsam | divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi | na ca me kāyaklamo na cetasi klamo 'bhūt | evaṃ ca me kurvataḥ paripūrṇaṃ varṣāsahasraṃ gatam || atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata - kalpānatītān samanusmarāmi yadāhamāsaṃ dhārmiko dharmarājā / rājyaṃ came dharmahetoḥ kṛtaṃ tanna ca kāmahetorjyeṣṭhadharmahetoḥ // saddhp_11.42 // caturdiśaṃ me kṛta ghoṣaṇo 'yaṃ dharmaṃ vadedyastasya dāsyaṃ vrajeyam / āsīdṛṣistena kālena dhīmān sūtrasya saddharmanāmnaḥ pravaktāḥ // saddhp_11.43 // sa māmavocadyadi te dharmakāṅkṣā upehi dāsyaṃ dharmamataḥ pravakṣye / tuṣṭaścāhaṃ vacanaṃ taṃ niśāmya karmākaroddāsayogyaṃ tadā yam // saddhp_11.44 // na kāyacittaklamatho spṛśenmāṃ saddharmahetordāsamāgatasya / praṇidhistadā me bhavi sattvahetornātmānamuddiśya na kāmahetoḥ // saddhp_11.45 // sa rāja āsīttadā abdhavīryo ananyakarmāṇi daśaddiśāsu / paripūrṇa kalpāna sahasrakhinno yāvatsūtraṃ labdhavān dharmanāmam // saddhp_11.46 // tatkiṃ manyadhve bhikṣavaḥ anyaḥ sa tena kālena tena samayena rājābhūt? na khalu punarevaṃ draṣṭavyam | tatkasya hetoḥ? ahaṃ sa tena kālena tena samayena rājābhūvam | syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt? na khalu punarevaṃ draṣṭavyam | ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhut | devadatto hi bhikṣavo mama kalyāṇamitram | devadattameva cāgamya mayā ṣaṭū pāramitāḥ paripūritāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā | dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā, sarvametaddevadattamāgasya | ārocayāmi vo bhikṣavaḥ, prativedayāmi - eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho (vaidya 159) bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau | devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati | vistareṇa ca dharmaṃ deśayiṣyati | gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti | aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti | gaṅgānadīvālukāsamāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanti, avaivartikakṣāntipratilabdhāśca bhaviṣyanti | devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati | na ca śarīraṃ dhātubhedena bhetsyate | ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam | sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati, catvāriṃśadyojanānyāyāmena | sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirgāthābhiḥ | tena cābhiṣṭoṣyanti | ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā, teṣāṃ kecidagraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyācāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti || atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma - yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati, śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati, viśuddhacittaścādhimokṣyate, tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati ḥ narakatiryagyoniyamalokopapattiṣu na patiṣyati | daśadigbuddhakṣetropapannaścedameva sūtraṃ janmani janmani śroṣyati | devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati | yasmiṃśca buddhakṣetra upapatsyate, tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham || atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ | sa taṃ prabhūtaratnaṃ tathāgatametadavocat - gacchāmo bhagavan svakaṃ buddhakṣetram | atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat - muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi | atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ | atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ | upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat | atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat - samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ? mañjuśrīrāha - anekānyaprameyāṇyasaṃkhyeyāni sattvāni vinītāni | tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum (vaidya 160) | muhūrtaṃ tāvat kulaputra āgamayasva yāvat pūrvanimittaṃ drakṣyasi | samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk, tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam | teṣu ca padmeṣvanekāni bodhisattvasahasrāṇi saṃniṣaṇṇāni | atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntāḥ | upasaṃkramya tataścopari vaihāyasaṃ sthitāḥ saṃdṛśyante sma | sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau | tatra ye bodhisattvā mahāyānasaṃprasthitāḥ pūrvamabhūvan, te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti | ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṃvarṇayanti | sarve ca te sarvadharmān śūnyāniti saṃjānanti sma, mahāyānagūṇāṃśca | atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat - sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ | sa cāyaṃ saṃdṛśyate | atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati - mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya / sattvā amī kasya cāyaṃ prabhāvastadbūhi pṛṣṭo naradeva tvametat // saddhp_11.47 // kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam / yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ // saddhp_11.48 // mañjuśrīrāha - samudramadhye saddharmapuṇḍarīkaṃ sūtraṃ bhāṣitavān, na cānyat | prajñākūṭa āha - idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśam, na cānena sutreṇa kiṃcidanyat sūtraṃ samamasti | asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum? mañjuśrīrāha - asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī | bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā | na ca tebhyaḥ parihīyate | smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate | sā samyaksaṃbodhimabhisaṃboddhuṃ samarthāṃ | prajñākūṭo bodhisattva āha - dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān | anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān | trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ | paścād bodhimabhisaṃbuddha | ka evaṃ śraddadhyāt, yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum?(vaidya 161) atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma | sā bhagavataḥ pādau śirasābhivandya ekānte 'sthāt | tasyāṃ velāyāmimā gāthā abhāṣata - puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ / sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam // saddhp_11.49 // anuvyajanayuktaṃ ca sarvasattvanamaskṛtam / sarvasattvābhigamyaṃ ca antarāpaṇavadyathā // saddhp_11.50 // yathecchayā me saṃbodhiḥ sākṣī me 'tra tathāgataḥ / vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam // saddhp_11.51 // atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitarametadavocat - kevalaṃ kulaputri bodhāya cittamutpannam | avivartyāprameyaprajñā cāsi | samyaksaṃbuddhatvaṃ tu durlabham | asti kulaputri strī na ca vīryaṃ sraṃsayati, anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti, ṣaṭ pāramitāḥ paripūrayati, na cādyāpi buddhatvaṃ prāpnoti | kiṃ kāraṇam? pañca sthānāni strī adyāpi na prāpnoti | katamāni pañca? prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamamavaivartikabodhisattvasthānam || atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti, yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate | sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ | sa bhagavatā ca anukampāmupādāya pratigṛhītaḥ | atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat - yo 'yaṃ maṇirmayā bhagavato dattaḥ, sa ca bhagavatā śīrghraṃ pratigṛhīto veti? sthavira āha - tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigṛhītaḥ | sāgaranāgarājaduhitā āha - yadyahaṃ bhadanta śāriputra maharddhikī syām, śīghrataraṃ samyaksaṃbodhimabhisaṃbudhyeyam | na cāsya maṇeḥ pratigrāhakaḥ syāt || atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati | tasyāṃ velāyāṃ dakṣiṇāṃ diśaṃ prakrāntaḥ | atha dakṣiṇasyāṃ diśi vimalā nāma lokadhātuḥ | tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma, dvātriṃśallakṣaṇadharaṃ sarvānuvyajanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam | ye ca sahāyāṃ lokadhātau sattvāḥ, te sarve taṃ tathāgataṃ paśyanti sma, sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyairnamasyamānaṃ dharmadeśanāṃ ca kurvantam | ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti, sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau | sā ca vimalā lokadhātuḥ, iyaṃ ca sahā lokadhātuḥ ṣaḍvikāraṃ prākampat | bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt | trayāṇāṃ ca prāṇiśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho 'bhūt | atha prajñākūṭo bodhisattvo mahāsattvaḥ sthaviraśca śāriputrastūṣṇīmabhūtām || ityāryasaddharmapuṇḍarīke dharmaparyāye stūpasaṃdarśanaparivarto nāmaikādaśamaḥ || saddhp_12: utsāhaparivartaḥ | atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām - alpotsuko bhagavān bhavatvasminnarthe | vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ saṃprakāśayiṣyāmaḥ | kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti, parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulāḥ, api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ | alpotsuko bhagavān bhavatviti || atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavanta metadūcuḥ - vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum, api tu khalu punarbhagavan anyāsu lokadhātuṣviti | atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, aṣṭau bhikṣusahasrāṇi, sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ - alpotsuko bhagavān bhavatu | vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu | tatkasya hetoḥ? asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ || atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhirbhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhirbhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt | atha khalu bhagavāṃstasyāṃ velāyāṃ mahāprajāpatīṃ gautamīmāmantrayāmāsa - kiṃ tvaṃ gautami durmanasvinī sthitā tathāgataṃ vyavalokayasi? nāhaṃ parikīrtitā vyākṛtā ca anuttarāyāṃ samyaksaṃbodhau | api tu khalu punargautami sarvaparṣadvayākaraṇena vyākṛtāsi | api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā bodhisattvā mahāsattvo dharmabhāṇako bhaviṣyasi | imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti | tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | sa ca gautami sarvasattvapriyadarśanastathāgato 'rhan samyaksaṃbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṃparāvyākaraṇena vyākariṣyatyanuttarāyāṃ samyaksaṃbodhau || atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat - na me bhagavatā nāmadheyaṃ parikīrtitam | atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat - ārocayāmi te yaśodhare, prativedayāmi te | tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi | bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasaṃpannaḥ sugatolokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau | aparimitaṃ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati || atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta - bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya / āśvāsadātā naradevapūjito vayaṃ pi saṃtoṣita adya nātha // saddhp_12.1 // atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ - vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye, api tvanyāsu lokadhātuṣviti || atha khalu bhagavān yena tānyaśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānāmavaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa | atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃstenāñjaliṃ praṇāmyaivaṃ cintayāmāsuḥ - asmākaṃ bhagavān adhyeṣati asya dharmaparyāyasya saṃprakāśanatāyai | te khalvevamanuvicintya saṃprakampitāḥ parasparamūcuḥ - kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate 'dhvani saṃprakāśanatāyai? atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca purvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma - vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaścintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena | bhagavāṃśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṃ kariṣyati || atha khalu te bodhisattvā mahāsattvāḥ samasaṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta -(vaidya 164) alpotsukastvaṃ bhagavan bhavasva vayaṃ tadā te parinirvṛtasya / svaṃ paścime kāli subhairavasmin prakāśayiṣyāmida sūtramuttamam // saddhp_12.2 // ākrośāṃstarjanāṃścaiva daṇḍa-udgūraṇāni ca / bālānāṃ saṃsahiṣyāmo 'dhivāsiṣyāma nāyaka // saddhp_12.3 // durbuddhinaśca vaṅkāśca śaṭhā bālādhimāninaḥ / aprāpte prāptasaṃjñī ca ghore kālasmi paścime // saddhp_12.4 // araṇyavṛttakāścaiva kanthāṃ prāvariyāṇa ca / saṃlekhavṛtticāri sma evaṃ vakṣyanti durmatī // saddhp_12.5 // raseṣu gṛddha saktāśca gṛhīṇāṃ dharma deśayī / satkṛtāśca bhaviṣyanti ṣaḍabhijñā yathā tathā // saddhp_12.6 // raudracittāśca duṣṭāśca gṛhavittavicintakāḥ / araṇyaguptiṃ praviśitvā asmākaṃ parivādakāḥ // saddhp_12.7 // asmākaṃ caiva vakṣyanti lābhasatkāraniśritāḥ / tīrthikā batime bhikṣū svāni kāvyāni deśayuḥ // saddhp_12.8 // svayaṃ sūtrāṇi granthitvā lābhasatkārahetavaḥ / parṣāya madhye bhāṣante asmākamanukuṭṭakāḥ // saddhp_12.9 // rājeṣu rājaputreṣu rājāmātyeṣu vā tathā / viprāṇāṃ gṛhapatīnāṃ ca anyeṣāṃ cāpi bhikṣuṇām // saddhp_12.10 // vakṣyantyavarṇamasmākaṃ tīrthyavādaṃ ca kārayī / sarvaṃ vayaṃ kṣamiṣyāmo gauraveṇa maharṣiṇām // saddhp_12.11 // ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī / ime buddhā bhaviṣyanti kṣamiṣyāmatha sarvaśaḥ // saddhp_12.12 // kalpasaṃkṣobhamīṣmasmin dāruṇasmi mahābhaye / yakṣarūpā bahu bhikṣū asmākaṃ paribhāṣakāḥ // saddhp_12.13 // gauraveṇeha lokendre utsahāma suduṣkaram / kṣāntīya kakṣyāṃ bandhitvā sūtrametaṃ prakāśaye // saddhp_12.14 // anarthikāḥ sma kāyena jīvitena ca nāyaka / arthikāśca sma bodhīya tava nikṣepadhārakāḥ // saddhp_12.15 // bhagavāneva jānīte yādṛśāḥ pāpabhikṣavaḥ / paścime kāli bheṣyanti saṃdhābhāṣyamajānakāḥ // saddhp_12.16 // bhṛkuṭī sarva soḍhavyā aprajñaptiḥ punaḥ punaḥ / niṣkāsanaṃ vihārebhyo bandhakuṭṭī bahūvidhā // saddhp_12.17 // ājñaptiṃ lokanāthasya smarantā kāli paścime / bhāṣiṣyāma idaṃ sūtraṃ parṣanmadhye viśāradāḥ // saddhp_12.18 // nagareṣvatha grāmeṣu ye bheṣyanti ihārthikāḥ / gatvā gatvāsya dāsyāmo nikṣepaṃ tava nāyaka // saddhp_12.19 // preṣaṇaṃ tava lokendra kariṣyāmo mahāmune / alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ // saddhp_12.20 // sarve ca lokapradyotā āgatā ye diśo daśa / satyāṃ vācaṃ prabhāṣāmo adhimuktiṃ vijānasi // saddhp_12.21 // ityāryasaddharmapuṇḍarīke dharmaparyāye utsāhaparivarto nāma dvādaśamaḥ || saddhp_13: sukhavihāraparivartaḥ | atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata - duṣkaraṃ bhagavan paramaduṣkaramebhirbodhisattvairmahāsattvairutsoḍhaṃ bhagavato gauraveṇa | kathaṃ bhagavan ebhirbodhisattvairmahāsattvairayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ? evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat - caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ | katameṣu caturṣu? iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaṃ paścime kāle paścime samaye saṃprakāśayitavyaḥ | kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati? yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati, dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyakaḥ, yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati, yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati | yā khalveṣu dharmeṣvavicāraṇā avikalpanā, ayamucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ | katamaśca mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ? yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate, na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati, nānyatīrthyāścarakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate, na bhajate na paryupāste, na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste, na ca taiḥ sārdhaṃ saṃstavaṃ karoti | na cāṇḍalān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān | anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati | na ca taiḥ sārdhaṃ saṃstavaṃ karoti | anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate, taṃ cāniśrito bhāṣate | śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste, na ca taiḥ sārdhaṃ saṃstavaṃ karoti | na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā | anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate, taṃ cāniśrito bhāṣate | ayaṃ mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ || punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati, na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati | na ca kulānyupasaṃkramati, na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate, na pratisaṃmodayati | na ca paṇḍakasya dharmaṃ deśayati, na ca tena sārdhaṃ saṃstavaṃ karoti, na ca pratisaṃmodayati | na caikākī bhikṣārthamantargṛhaṃ praviśati anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ | sacetpunarmātṛgrāmasya dharmaṃ deśayati, sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ (vaidya 167) deśayati, kaḥ punarvādaḥ strīsaṃrāgeṇa | nāntaśo dantāvalīmapyupadarśayati, kaḥ punarvāda audārikamukhavikāram | na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati, na ca taiḥ sārdhaṃ saṃstavaṃ karoti, na ca saṃlāpaṃ karoti | sa ca pratisaṃlayanaguruko bhavati, abhīkṣṇaṃ ca pratisaṃlayanaṃ sevate | ayamucyate mañjuśrīrbodhisattvasya mahāsattvasya prathamo gocaraḥ || punaraparaṃ mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati, yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitānacalānakampyānavivartyānaparivartān sadā yathābhūtasthitānākāśasvabhāvānniruktivyavahāravivarjitānajātānabhutān anasaṃbhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtānasaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān | evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharati anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati | ayaṃ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ || atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata - yo bodhisattva iccheyā paścātkāle sudāruṇe / idaṃ sūtraṃ prakāśetuṃ anolīno viśāradaḥ // saddhp_13.1 // ācāragocaraṃ rakṣedasaṃsṛṣṭaḥ śucirbhavet / varjayetsaṃstavaṃ nityaṃ rājaputrehi rājabhiḥ // saddhp_13.2 // ye cāpiṃ rājapuruṣāḥ kuryāttehi na saṃstavam / caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ // saddhp_13.3 // adhimānīnna seveta vinaye cāgame sthitān / arhantasaṃmatān bhikṣūn duḥśīlāṃścaiva varjayet // saddhp_13.4 // bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām / upāsikāśca varjeta prākaṭā yā avasthitāḥ // saddhp_13.5 // yā nirvṛtiṃ gaveṣanti dṛṣṭe dharme upāsikāḥ / varjayet saṃstavaṃ tābhiḥ ācāro ayamucyate // saddhp_13.6 // yaścainamupasaṃkramya dharmaṃ pṛcche 'grabodhaye / tasya bhāṣet sadā dhīro anolīno aniśritaḥ // saddhp_13.7 // strīpaṇḍakāśca ye sattvāḥ saṃstavaṃ tairvivarjayet / kuleṣu cāpi vadhukāṃ kumāryaśca vivarjayet // saddhp_13.8 // na tā saṃmodayejjātu kauśalyaṃ hāsa pṛcchitum / saṃstavaṃ tehi varjeta saukaraurabhrikaiḥ saha // saddhp_13.9 // ye cāpi vividhān prāṇīn hiṃseyurbhogakāraṇāt / māṃsaṃ sūnāya vikrenti saṃstavaṃ tairvivarjayet // saddhp_13.10 // strīpoṣakāśca ye sattvā varjayettehi saṃstavam / naṭebhirjhallamallebhirye cānye tādṛśā janāḥ // saddhp_13.11 // vāramukhyā na seveta ye cānye bhogavṛttinaḥ / pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet // saddhp_13.12 // yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍitaḥ / na caikaḥ praviśettatra nāpi hāsyasthito bhavet // saddhp_13.13 // yadāpi praviśed grāmaṃ bhojanārthī punaḥ punaḥ / dvitīyaṃ bhikṣu mārgeta buddhaṃ vā samanusmaret // saddhp_13.14 // ācāragocaro hyeṣa prathamo me nidarśitaḥ / viharanti yena saprajñā dhārentā sūtramīdṛśam // saddhp_13.15 // yadā na carate dharmaṃ hīnautkṛṣṭamadhyame / saṃskṛtāsaṃskṛte cāpi bhūtābhūte ca sarvaśaḥ // saddhp_13.16 // strīti nācarate dhīro puruṣeti na kalpayet / sarvadharma ajātatvād gaveṣanto na paśyati // saddhp_13.17 // ācāro hi ayaṃ ukto bodhisattvāna sarvaśaḥ / gocaro yādṛśasteṣāṃ taṃ śṛṇotha prakāśataḥ // saddhp_13.18 // asantakā dharma ime prakāśitā aprādubhūtāśca ajāta sarve / śūnyā nirīhā sthita nityakālaṃ ayaṃ gocaro ucyati paṇḍitānām // saddhp_13.19 // viparītasaṃjñīhi ime vikalpitā asantasantā hi abhūtabhūtataḥ / anutthitāścāpi ajātadharmā jātātha bhūtā viparītakalpitāḥ // saddhp_13.20 // ekāgracitto hi samāhitaḥ sadā sumerukūṭo yatha susthitaśca / evaṃ sthitaścāpi hi tān nirīkṣedākāśabhūtānima sarvadharmān // saddhp_13.21 // sadāpi ākāśasamānasārakān aniñjitān manyanavarjitāṃśca / sthitā hi dharmā iti nityakālaṃ ayu gocaro ucyati paṇḍitānām // saddhp_13.22 // īryāpathaṃ yo mama rakṣamāṇo bhaveta bhikṣū mama nirvṛtasya / prakāśayet sūtramidaṃ hi loke na cāpi saṃlīyana tasya kācit // saddhp_13.23 // kālena vā cintayamānu paṇḍitaḥ praviśya lenaṃ tatha ghaṭṭayitvā / vipaśya dharmaṃ imu sarva yoniśo utthāya deśeta alīnacittaḥ // saddhp_13.24 // rājāna tasyeha karonti rakṣāṃ ye rājaputrāśca śṛṇonti dharmam / anye 'pi co gṛhapati brāhmaṇāśca parivārya sarve 'sya sthitā bhavanti // saddhp_13.25 // punaraparaṃ mañjuśrirbodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati | sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā | pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati, na cānyān dharmabhāṇakān bhikṣūn parivadati, na cāvarṇaṃ bhāṣate, na cāvarṇaṃ niścārayati, na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvā avarṇa bhāṣate, na cāvarṇaṃ cārayati, na ca teṣāmantike pratyarthikasaṃjñī bhavati | tatkasya hetoḥ? yathāpīdaṃ sukhasthānavasthitatvāt | sa āgatāgatānāṃ dhārmaśrāvaṇikānāmanuparigrāhikayā anabhyasūyayā (vaidya 170) dharmaṃ deśayati | avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati | api tu khalu punastathā visarjayati, yathā buddhajñānamabhisaṃbudhyate || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - sukhasthito bhoti sadā vicakṣaṇaḥ sukhaṃ niṣaṇṇastatha dharmu bhāṣate / udāra prajñapta karitva āsanaṃ caukṣe manojñe pṛthivīpradeśe // saddhp_13.26 // caukṣaṃ cāsau cīvara prāvaritvā suraktaraṅgaṃ supraśastaraṅgaiḥ / āsevakāṃ kṛṣṇa tathādaditvā mahāpramāṇaṃ ca nivāsayitvā // saddhp_13.27 // sapādapīṭhasmi niṣadya āsane vicitradūṣyehi susaṃstṛtasmin / sudhautapādaśca upāruhitvā snigdhena śīrṣeṇa mukhena cāpi // saddhp_13.28 // dharmāsane cātra niṣīdiyāna ekāgrasattveṣu samāgateṣu / upasaṃhareccitrakathā bahūśca bhikṣūṇa co bhikṣūṇikāna caiva // saddhp_13.29 // upāsakānāṃ ca upāsikānāṃ rājñāṃ tathā rājasutāna caiva / vicitritārthāṃ madhurāṃ katheyā anabhyasūyantu sadā sa paṇḍitaḥ // saddhp_13.30 // pṛṣṭo 'pi cāsau tada praśna tehi anulomamarthaṃ punarnirdiśeta / tathā ca deśeya tamarthajātaṃ yatha śrutva bodhīya bhaveyu lābhinaḥ // saddhp_13.31 // kilāsitāṃ cāpi vivarjayitvā na cāpi utpādayi khedasaṃjñām / aratiṃ ca sarvāṃ vijaheta paṇḍito maitrībalaṃ cā pariṣāya bhāvayet // saddhp_13.32 // bhāṣecca rātriṃdivamagradharmaṃ dṛṣṭāntakoṭīnayutaiḥ sa paṇḍitaḥ / saṃharṣayetparṣa tathaiva toṣayenna cāpi kiṃcittatu jātu prārthayet // saddhp_13.33 // khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vastrāṇi śayyāsana cīvaraṃ vā / gilānabhaiṣajya na cintayeta na vijñapeyā pariṣāya kiṃcit // saddhp_13.34 // anyatra cinteya sadā vicakṣaṇo bhaveya buddho 'hamime ca sattvāḥ / etanmamo sarvasukhopadhānaṃ yaṃ dharma śrāvemi hitāya loke // saddhp_13.35 // yaścāpi bhikṣū mama nirvṛtasya anīrṣuko eta prakāśayeyā / na tasya duḥkhaṃ na ca antarāyo śokopayāsā na bhavetkadācit // saddhp_13.36 // na tasya saṃtrāsana kaści kuryānna tāḍanāṃ nāpi avarṇa bhāṣet / na cāpi nipkāsana jātu tasya tathā hi so kṣāntibale pratiṣṭhitaḥ // saddhp_13.37 // sukhasthitasyo tada paṇḍitasya evaṃ sthitasyo yatha bhāṣitaṃ mayā / guṇāna koṭīśata bhontyaneke na śakyate kalpaśate hi vaktum // saddhp_13.38 // punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī, na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate, nāpavadati nāvasādayati | na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati - dūre yūyaṃ kulaputrā anuttarāyāḥ samyaksaṃbodheḥ, na tasyāṃ yūyaṃ (vaidya 172) sadṛśyadhve | atyantapramādavihāriṇo yūyam | na yūyaṃ pratibalāstaṃ jñānamabhisaṃboddhum | ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati | na ca dharmavivādābhirato bhavati, na ca dharmavivādaṃ karoti, sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti | sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati, sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati | ye ca daśasu dikṣu loke bodhisattvā mahāsattvāḥ, tānabhīkṣṇamadhyāśayena gauraveṇa ca namaskurute | dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā, na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karoti imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ || anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharati, aviheṭhitaścemaṃ dharmaparyāyaṃ saṃprakāśayati | bhavanti cāsya dharmasaṃgītyāṃ sahāyakāḥ | utpatsyante cāsya dhārmaśrāvaṇikāḥ, ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti, pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti, pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti || idamavocad bhagavān | idaṃ vaditvā sugato hyathāparametaduvāca śāstā - śāṭhyaṃ ca mānaṃ tatha kūṭanāṃ ca aśeṣato ujjhiya dharmabhāṇakaḥ / īrṣyāṃ na kuryāttatha jātu paṇḍito ya icchate sūtramidaṃ prakāśitum // saddhp_13.39 // avarṇa jātū na vadeya kasyaciddṛṣṭīvivādaṃ ca na jātu kuryāt / kaukṛtyasthānaṃ ca na jātu kuryānna lapsyase jñānamanuttara tvam // saddhp_13.40 // sadā ca so ārjavu mardāvaśca kṣāntaśca bhotī sugatasya putraḥ / dharmaṃ prakāśetuḥ punaḥ punaścimaṃ na tasya khedo bhavatī kadācit // saddhp_13.41 // ye bodhisattvā daśasū diśāsu sattvānukampāya caranti loke / te sarvi śāstāra bhavanti mahyaṃ gurugauravaṃ teṣu janeta paṇḍitaḥ // saddhp_13.42 // smaritva buddhāna dvipadānamuttamān jineṣu nityaṃ pitṛsaṃjña kuryāt / adhimānasaṃjñāṃ ca vihāya sarvāṃ na tasya bhotī tada antarāyaḥ // saddhp_13.43 // śruṇitva dharmaṃ imamevarūpaṃ sa rakṣitavyastada paṇḍitena / sukhaṃ vihārāya samāhitaśca surakṣito bhoti ca prāṇikoṭibhiḥ // saddhp_13.44 // punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyam, maitrīvihāreṇa ca vihartavyam | ye ca sattvā bodhāya saṃprasthitā bhavanti, teṣāṃ sarveṣāmantike spṛhotpādayitavyā | evaṃ cānena cittamutpādayitavyam | mahāduṣprajñajātīyā bateme sattvāḥ, ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante | kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti, na budhyante, api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati, taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi || anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rajaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām | antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato 'nubaddhā bhaviṣyanti dharmaśravaṇāya | devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā | upasaṃkramiṣyanti rātriṃdivaṃ dharmaṃ paripṛcchakāḥ | tasya ca vyākaraṇenaṃ tuṣṭā udagrā āttamanaskā bhaviṣyanti | tatkasya hetoḥ? sarvabuddhādhiṣṭhito 'yaṃ mañjuśrīrdharmaparyāyaḥ | atītānāgatapratyutpannairmañjuśrīstathāgatairarhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ | durlabho 'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā || tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī, balena taṃ svakaṃ rājyaṃ nirjināti | tato 'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti | atha tasya rājño balacakravartino vividhā yodhā bhavanti | te taiḥ śatrubhiḥ sārdhaṃ yudhyante | atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ | sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti | tadyathā grāmaṃ vā grāmakṣetrāṇi (vaidya 174) vā dadāti, nagaraṃ nagarakṣetrāṇi vā dadāti, vastrāṇi dadāti, veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti, hastyaśvarathapattidāsīdāsānapi dadāti, yānāni śibikāśca dadāti | na punaḥ kasyaciccūḍāmaṇiṃ dadāti | tatkasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī | yadā punarmañjuśrī rājā tamapi cūḍāmaṇiṃ dadāti, tadā sa sarvo rājñaścaturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ | evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati | tasya māraḥ pāpīyāṃstraidhātukamākrāmati | atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante | atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham | nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti | nirvṛtyā cainān pralobhayati sma | na punarimamevaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma | tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam | yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī, evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānān, taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukānniḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati, tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānasteṣāmāryḥṇḥṃ yodhḥnḥmimamevaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokḥśraddheyamabhḥṣitapūrvamanirdiṣṭapūrvaṃ dharmaparyḥyaṃ bhḥṣate sma | sarveṣḥṃ sarvajñatḥhḥrakaṃ mahḥcūḍḥmaṇiprakhyaṃ tathḥgataḥ śrḥvakebhyo 'nuprayacchati sma | eṣḥ hi mañjuśrīstathḥgatḥnḥṃ paramḥ dharmadeśanḥ, ayaṃ paścimastathḥgatḥnḥṃ dharmaparyḥyaḥ | sarveṣḥṃ dharmaparyḥyḥṇḥmayaṃ dharmaparyḥyaḥ sarvagambhīraḥ sarvalokavipratyanīkaḥ, yo 'yaṃ mañjuśrīstathḥgatena adya tenaiva rḥjñḥ balacakravartinḥ ciraparirakṣitaścūḍḥmaṇiravamucya yodhebhyo dattaḥ | evameva mañjuśrīstathḥgato 'pīmaṃ dharmaguhyaṃ cirḥnurakṣitaṃ sarvadharmaparyḥyḥṇḥṃ mūrdhasthḥyi tathḥgatavijñeyam | tadidaṃ tathḥgatenḥdya saṃprakḥśitamiti || atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata - maitrībalaṃ co sada darśayantaḥ kṛpāyamāṇaḥ sada sarvasattvān / prakāśayeddharmamimevarūpaṃ sūtraṃ viśiṣṭaṃ sugatehi varṇitam // saddhp_13.45 // gṛhastha ye pravrajitāśca ye syuratha bodhisattvāstada kāli paścime / sarveṣu maitrībala so hi darśayī mā haiva kṣepsyanti śruṇitva dharmam // saddhp_13.46 // ahaṃ tu bodhimanuprāpuṇitvā yadā sthito bheṣyi tathāgatatve / tato upāneṣyi upāyi sthitvā saṃśrāvayiṣye imamagrabodhim // saddhp_13.47 // yathāpi rājā balacakravartī yodhāna dadyādvividhaṃ hiraṇyam / hastīṃśca aśvāṃśca rathān padātīn nagarāṇi grāmāṃśca dadāti tuṣṭaḥ // saddhp_13.48 // keṣāṃci hastābharaṇāni prīto dadāti rūpyaṃ ca suvarṇasūtram / muktāmaṇiṃ śaṅkhaśilāpravālaṃ vividhāṃśca dāsān sa dadāti prītaḥ // saddhp_13.49 // yadā tu so uttamasāṃhasena vismāpito kenaci tatra bhoti / vijñāya āścaryamidaṃ kṛtaṃ ti mukuṭaṃ sa muñcitva maṇiṃ dadāti // saddhp_13.50 // tathaiva buddho ahu dharmarājā kṣāntībalaḥ prajñaprabhūtakośaḥ / dharmeṇa śāsāmimu sarvalokaṃ hitānukampī karūṇāyamānaḥ // saddhp_13.51 // sattvāṃśca dṛṣṭvātha vihanyamānān bhāṣāmi sūtrāntasahasrakoṭyaḥ / parākramaṃ jāniya teṣa prāṇināṃ ye śuddhasattvā iha kleśaghātinaḥ // saddhp_13.52 // atha dharmarājāpi mahābhiṣaṭkaḥ paryāyakoṭīśata bhāṣamāṇaḥ / jñātvā ca sattvān balavantu jñānī cūḍāmaṇiṃ vā ima sūtra deśayī // saddhp_13.53 // imu paścimu loki vadāmi sūtraṃ sūtrāṇa sarveṣa mamāgrabhūtam / saṃrakṣitaṃ me na ca jātu proktaṃ taṃ śrāvayāmyadya śṛṇotha sarve // saddhp_13.54 // catvāri dharmā imi evarūpāḥ mayi nirvṛte ye ca niṣevitavyāḥ / ye cārthikā uttamamagrabodhau vyāpāraṇaṃ ye ca karonti mahyam // saddhp_13.55 // na tasya śoko na pi cāntarāyo daurvarṇikaṃ nāpi gilānakatvam / na ca cchavī kṛṣṇika tasya bhoti na cāpi hīne nagarasmi vāsaḥ // saddhp_13.56 // priyadarśano 'sau satataṃ maharṣī tathāgato vā yatha pūjya bhoti / upasthāyakāstasya bhavanti nityaṃ ye devaputrā daharā bhavanti // saddhp_13.57 // na tasya śastraṃ na viṣaṃ kadācit kāye krame nāpi ca daṇḍaloṣṭam / saṃmīlitaṃ tasya mukhaṃ bhaveya yo tasya ākrośamapī vadeyā // saddhp_13.58 // so bandhubhūto bhavatīha prāṇināmālokajāto vicarantu medinīm / timiraṃ haranto bahuprāṇakoṭināṃ yo sūtradhāre imu nirvṛte mayi // saddhp_13.59 // supinasmi so paśyati bhadrarūpaṃ bhikṣūṃśca so paśyati bhikṣuṇīśca / sihāsanasthaṃ ca tathātmabhāvaṃ dharmaṃ prakāśentu bahuprakāram // saddhp_13.60 // devāṃśca yakṣān yatha gaṅgāvālikā asurāṃśca nāgāṃśca bahuprakārān / teṣāṃ ca so bhāṣati agradharmaṃ supinasmi sarveṣa kṛtāñjalīnām // saddhp_13.61 // tathāgataṃ so supinasmi paśyati deśenta dharmaṃ bahuprāṇikoṭinām / raśmīsahasrāṇi pramuñcamānaṃ valgusvaraṃ kāñcanavarṇanātham // saddhp_13.62 // so cā tahī bhoti kṛtāñjalisthito abhiṣṭuvanto dvipaduttamaṃ munim / so cā jino bhāṣati agradharmaṃ caturṇa parṣāṇa mahābhiṣaṭūkaḥ // saddhp_13.63 // so ca prahṛṣṭo bhavatī śruṇitvā prāmodyajātaśca karoti pūjām / supine ca so dhāraṇi prāpuṇoti avivartiyaṃ jñāna spṛśitva kṣipram // saddhp_13.64 // jñātvā ca so āśayu lokanāthastaṃ vyākarotī puruṣarṣabhatve / kulaputra tvaṃ pīha anuttaraṃ śivaṃ spṛśiṣyasi jñānamanāgate 'dhvani // saddhp_13.65 // tavāpi kṣetraṃ vipulaṃ bhaviṣyati parṣāśca catvāri yathaiva mahyam / śroṣyanti dharmaṃ vipulaṃ anāsravaṃ sagauravā bhūtva kṛtāñjalī ca // saddhp_13.66 // punaśca so paśyati ātmabhāvaṃ bhāventa dharmaṃ girikandareṣu / bhāvitva dharmaṃ ca spṛśitva dharmatāṃ samādhi so labdhu jinaṃ ca paśyati // saddhp_13.67 // suvarṇavarṇaṃ śatapuṇyalakṣaṇaṃ supinasmi dṛṣṭvā ca śṛṇoti dharmam / śrutvā ca taṃ parṣadi saṃprakāśayī supino khu tasyo ayamevarūpaḥ // saddhp_13.68 // svapne 'pi sarvaṃ prajahitva rājyamantaḥpuraṃ jñātigaṇaṃ tathaiva / abhiniṣkramī sarva jahitva kāmānupasaṃkramī yena ca bodhimaṇḍam // saddhp_13.69 // siṃhāsane tatra niṣīdiyāno drumasya mūle tahi bodhiarthikaḥ / divasāna saptāna tathātyayena anuprāpsyate jñānu tathāgatānām // saddhp_13.70 // bodhiṃ ca prāptastatu vyutthahitvā pravartayī cakramanāsravaṃ hi / caturṇa parṣāṇa sa dharma deśayī acintiyā kalpasahasrakoṭyaḥ // saddhp_13.71 // prakāśayitvā tahi dharma nāsravaṃ nirvāpayitvā bahu prāṇikoṭyaḥ / nirvāyatī hetukṣaye va dīpaḥ supino ayaṃ so bhavatevarūpaḥ // saddhp_13.72 // bahu ānuśaṃsāśca anantakāśca ye mañjughoṣā sada tasya bhonti / yo paścime kāli iamamagradharmaṃ sūtraṃ prakāśeya mayā sudeśitam // saddhp_13.73 // ityāryasaddharmapuṇḍarīke dharmaparyāye sukhavihāraparivarto nāma trayodaśamaḥ || saddhp_14: bodhisattvapṛthivīvirasamudgamaparivartaḥ | atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan | te 'ñjaliṃ pragṛhya bhagavato 'bhimukhā bhagavantaṃ namasyamānā bhagavantametadūcuḥ - saced bhagavānasmākamanujānīyāt, vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśeyama vācayema lekhayema pūjayema, asmiṃśca dharmaparyāye yogamāpadyemahi | tatsādhu bhagavānasmākamapīmaṃ dharmaparyāyamanujānātu | atha khalu bhagavāṃstān bodhisattvānetadavocat - alaṃ kulaputrāḥ | kiṃ yuṣmākamanena kṛtyena? santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ | evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi, yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti || samanantarabhāṣitā ceyaṃ bhagavatā vāk, atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt | tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma | imāmeva sahāṃ lokadhātuṃ niśritya te khalvimamevaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaṃ samutthitāḥ, yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācaryaḥ | tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi, ye itaḥ sahāyā lokadhātordharaṇīvivarebhyaḥ samunmajjante sma | kaḥ punarvādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścatvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādastriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo 'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścaturbhāga-ṣaḍbhāgāṣṭabhāga-daśabhāga-viṃśatibhāga-triṃśadbhāga-catvāriṃśadbhāga-pañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? (vaidya 180) kaḥ punarvādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścatuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcāśadbodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? peyālam | kaḥ punarvādaścatvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo 'parivārāṇāmekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām? na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate, ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma | te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthitaḥ, yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ, bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇaḥ, tenopasaṃkrāmanti sma | upasaṃkramya ca ubhayayostathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitāḥ, nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ, tān sarvānabhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārairbodhisattvastavairabhiṣṭutya ekānte tasthuḥ | añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhamabhisaṃmukhaṃ namaskurvanti sma || tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārairbodhisattvastavairabhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma | tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhastūṣṇīmabhūt | tāścatasraḥ parṣadastāneva pañcāśadantakalpāṃstūṣṇīṃbhāvenāvasthitā abhūvan | atha khalu bhagavāṃstathārūpamṛddhyabhisaṃskāramakarot, yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tāścatasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma | imāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇāmadrākṣuḥ | tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvāḥ, ye pramukhā abhūvan, tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvaḥ, anantacāritraśca nāma bodhisattvo mahāsattvaḥ, viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ, supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ | ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan | atha khalu catvāro bodhisattvā mahāsattvāstasya mahato (vaidya 181) bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ - kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca? kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ? mā haiva bhagavataḥ khedamutpādayanti || atha khalu te catvāro bodhisattvā mahāsattvā bhagavantāmābhyāṃ gāthābhyāmadhyabhāṣanta - kaccit sukhaṃ viharasi lokanātha prabhaṃkara / ābādhavipramukto 'si sparśaḥ kāye tavānagha // saddhp_14.1 // svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ / mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ // saddhp_14.2 // atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat - evametat kulaputrāḥ, evametat | sukhasaṃsparśavihāro 'smi alpābādho mandaglānaḥ | svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ | na ca me khedaṃ janayanti viśodhyamānāḥ | tatkasya hetoḥ? mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇaḥ | darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante, buddhajñānamavataranti avagāhante | yatra ye 'pi śrāvakabhūmau vā pratekabuddhabhūmau vā kṛtaparicaryā abhuvan, te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham || atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe abhāṣanta - sādhu sādhu mahāvīra anumodāmahe vayam / svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ // saddhp_14.3 // ye cedaṃ jñāna gambhīraṃ śṛṇvanti tava nāyaka / śrutvā ca adhimucyante uttaranti ca nāyaka // saddhp_14.4 // evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt - sādhu sādhu kulaputrāḥ, ye yūyaṃ tathāgatamabhinandatha iti || tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāmetadabhavat - adṛṣṭapūrvo 'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ | aśrutapūrvaśca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante | kutaḥ khalvime bodhisattvā mahāsattvā āgatā iti?(vaidya 182) atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥ parivitarkamājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma - bahusahasrā nayutāḥ koṭīyo ca anantakāḥ / apūrvā bodhisattvānāmakhyāhi dvipadottama // saddhp_14.5 // kuto ime kathaṃ vāpi āgacchanti maharddhikāḥ / mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ // saddhp_14.6 // dhṛtimantāścime sarve smṛtimanto maharṣayaḥ / priyadarśanāśca rūpeṇa kuta eteṣa āgamaḥ // saddhp_14.7 // ekaikasya ca lokendra bodhisattvasya vijñinaḥ / aprameyaḥ parivāro yathā gaṅgāya vālikāḥ // saddhp_14.8 // gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ / parivāro bodhisattvasya sarve bodhāya prasthitāḥ // saddhp_14.9 // evaṃrūpāṇa vīrāṇāṃ parṣavantāna tāyinām / ṣaṣṭireva pramāṇena gaṅgāvālikayā ime // saddhp_14.10 // ato bahutarāścānye parivārairanantakaiḥ / pañcāśatīya gaṅgāya catvāriṃśacca triṃśati // saddhp_14.11 // samo viṃśati gaṅgāyā parivāraḥ samantataḥ / ato bahutarāścānye yeṣāṃ daśa ca pañca ca // saddhp_14.12 // ekaikasya parīvāro buddhaputrasya tāyinaḥ / kuto 'yamīdṛśī parṣadāgatādya vināyaka // saddhp_14.13 // catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ / ekaikasya parīvārā ye 'nuśikṣā sahāyakāḥ // saddhp_14.14 // ato bahutarāścānye gaṇanā yeṣvanantikā / kalpakoṭīsahasreṣu upametuṃ na śaknuyāt // saddhp_14.15 // ardhagaṅgā tribhāgaśca daśaviṃśatibhāgikaḥ / parivāro 'tha vīrāṇāṃ bodhisattvāna tāyinām // saddhp_14.16 // ato bahutarāścānye pramāṇaiṣāṃ na vidyate / ekaikaṃ gaṇayantena kalpakoṭīśatairapi // saddhp_14.17 // ato bahutarāścānye parivārairanantakaiḥ / koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca // saddhp_14.18 // gaṇanāvyativṛttāśca anye bhūyo maharṣiṇām / bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ // saddhp_14.19 // parivārasahasraṃ ca śatapañcāśadeva ca / gaṇanā nāsti eteṣāṃ kalpakoṭīśatairapi // saddhp_14.20 // viṃśatiddaśa pañcātha catvāri trīṇi dve tathā / parivāro 'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate // saddhp_14.21 // carantyekātmakā ye ca śāntiṃ vindanti caikakāḥ / gaṇanā teṣa naivāsti ye ihādya samāgatāḥ // saddhp_14.22 // gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ / śalākāṃ gṛhya hastena paryantaṃ naiva so labhet // saddhp_14.23 // mahātmanāṃ ca sarveṣāṃ vīryantāna tāyinām / bodhisattvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ // saddhp_14.24 // kenaiṣāṃ deśito dharmaḥ kena bodhīya sthāpitāḥ / rocanti śāsanaṃ kasya kasya śāsanadhārakāḥ // saddhp_14.25 // bhittvā hi pṛthivīṃ sarvāṃ samantena caturdiśam / unmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ // saddhp_14.26 // jarjarā lokadhātveyaṃ samantena kṛtā mune / unmajjamānairetairhi bodhisattvairviśāradaiḥ // saddhp_14.27 // na hyete jātu asmābhirdṛṣṭapūrvāḥ kadācana / ākhyāhi no tasya nāma lokadhātorvināyaka // saddhp_14.28 // daśādiśā hi asmābhirañcitāyo punaḥ punaḥ / na ca dṛṣṭā ime 'smābhirbodhisattvāḥ kadācana // saddhp_14.29 // dṛṣṭo na jāturasmābhireko 'pi tanayastava / ime 'dya sahasā dṛṣṭā ākhyāhi caritaṃ mune // saddhp_14.30 // bodhisattvasahasrāṇi śatāni nayutāni ca / sarve kautūhalaprāptāḥ paśyanti dvipadottamam // saddhp_14.31 // vyākuruṣva mahāvīra aprameya niropadhe / kuta enti ime śūrā bodhisattvā viśāradaḥ // saddhp_14.32 // tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitāḥ, ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma, ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhāḥ, teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakāḥ, te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitam, te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ - kuto bhagavan iyanto bodhisattvā mahāsattvā āgacchantyaprameyā asaṃkhyeyāḥ? evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ - āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam | eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhametamarthaṃ paripṛcchati | eṣa ca bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddho vyākariṣyati | tato yūyaṃ śroṣyatheti || atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - sādhu sādhu ajita | udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi | atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma - tena hi kulaputrāḥ sarva eva prayatā bhavadhvam | susaṃnaddhā dṛḍhasthāmāśca bhavadhvam, sarvaścāyaṃ bodhisattvagaṇaḥ | tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati, tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - prayatā bhavadhvaṃ kulaputra sarva imāṃ pramuñcāmi girāmananyathām / mā khū viṣādaṃ kurutheha paṇḍitā acintiyaṃ jñānu tathāgatānām // saddhp_14.33 // dhṛtimanta bhūtvā smṛtimanta sarve samāhitāḥ sarviḥ sthitā bhavadhvam / apūrvadharmo śruṇitavyu adya āścaryabhūto hi tathāgatānām // saddhp_14.34 // vicikitsa mā jātu kurudhva sarve ahaṃ hi yuṣmān parisaṃsthapemi / ananyathāvādirahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā // saddhp_14.35 // gambhīra dharmāḥ sugatena buddhā atarkiyā yeṣa premāṇu nāsti / tānadya haṃ dharma prakāśayiṣye śṛṇotha me yādṛśakā yathā ca te // saddhp_14.36 // atha khalu bhagavānimā gāthā bhāṣitvā tasyāṃ velāyāṃ maitrayaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - ārocayāmi te ajita, prativedayāmi | ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyāḥ, ye yuṣmābhiradṛṣṭapūrvāḥ, ya etarhi pṛthivīvirebhyo niṣkrāntāḥ, mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitāḥ, anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ | mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ | ete ca ajita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātau adhastādākāśadhātuparigrahe prativasanti | svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ | ete ajita kulaputrā vivekārāmā vivekābhiratāḥ | naite kulaputrā devamanuṣyānupaniśrāya viharanti asaṃsargacaryābhiratāḥ | ete kulaputrā dharmārāmābhiratā buddhajñāne 'bhiyuktāḥ || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - ye bodhisattvā ime aprameyā acintiyā yeṣa pramāṇu nāsti / ṛddhīya prajñāya śrutenupetā bahukalpakoṭīcaritāśca jñāne // saddhp_14.37 // paripācitāḥ sarvi mayaiti bodhaye mamaiva kṣetrasmi vasanti caite / paripācitāḥ sarvi mayaiva ete mamaiva putrāścimi bodhisattvāḥ // saddhp_14.38 // sarve ti āraṇyadhutābhiyuktāḥ saṃsargabhūmiṃ sada varjayanti / asaṅgacārī ca mamaiti putrā mamottamāṃ caryanuśikṣamāṇāḥ // saddhp_14.39 // vasanti ākāśaparigrahe 'smin kṣetrasya heṣṭhā paricāri vīrāḥ / samudānayantā imamagrabodhiṃ udyukta rātriṃdivamapramattāḥ // saddhp_14.40 // ārabdhavīryāḥ smṛtimanta sarve prajñābalasmin sthita aprameye / viśāradā dharmu kathenti caite prabhāsvarā putra mamaiti sarve // saddhp_14.41 // mayā ca prāpya imamagrabodhiṃ nagare gayāyāṃ drumamūli tatra / anuttaraṃ vartiya dharmacakraṃ paripācitāḥ sarvi ihāgrabodhau // saddhp_14.42 // anāsravā bhūta iyaṃ mi vācā śruṇitva sarve mama śraddadhadhvam / evaṃ ciraṃ prāpta mayāgrabodhi paripācitāścaiti mayaiva sarve // saddhp_14.43 // atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇyāścaryaprāptānyabhūvan, adbhutaprāptāni vismayaprāptāni - kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ, paripācitāśca anuttarāyāṃ samyaksaṃbodhau | atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat - kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarānniṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā? tasyādya bhagavan kālasya sātiriṃkāṇi catvāriṃśadvarṣāṇi | tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtam, tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ, yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca? asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrairapyanto nopalabhyate | evamaprameyā bhagavan ime bodhisattvā mahāsattvāḥ, evamasaṃkhyeyāściracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ || tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet | sa varṣaśatikān putrānādarśayet, evaṃ ca vadet - ete kulaputrā mama putrā iti | te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ - eṣo 'smākaṃ pitā janaka iti | tasya ca puruṣasya bhagavaṃstadvacanamaśraddheyaṃ bhavellokasya duḥśraddheyam | evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim, ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryāḥ, dīrgharātraṃ hi kṛtaniścayāḥ, buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ (vaidya 187) paṇḍitā buddhabhūmau, saṃgītakuśalāstathāgatadharmāṇām, āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ | tāṃśca bhagavānevaṃ vadati - mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ, pariṇāmitāśca asyāṃ bodhisattvabhūmāviti | anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti | kiṃcāpi vayaṃ bhagavaṃstathāgatasya vacanaṃ śraddhayāgamiṣyāmaḥ - ananyathāvādī tathāgata iti | tathāgata evaitamarthaṃ jānīyāt | navayānasaṃprasthitāḥ khalu punarbhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante | atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti | tataste bhagavan dharmavyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti | tatsādhu bhagavan etamevārtha deśaya, yadvayaṃ niḥsaṃśayā asmin dharme bhavema, anāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsāmāpadyeranniti || atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata - yadāsi jāto kapilāhvayasmin śākyādhivāse abhiniṣkramitvā / prāpto 'si bodhiṃ nagare gayāhvaye kālo 'yamalpo 'tra tu lokanātha // saddhp_14.44 // ime ca te ārya viśāradā bahū ye kalpakoṭīcaritā mahāgaṇī / ṛddhībale ca sthita aprakampitāḥ suśikṣitāḥ prajñabale gatiṃgatāḥ // saddhp_14.45 // anūpaliptāḥ padumaṃ va vāriṇā bhittvā mahīṃ ye iha adya āgatāḥ / kṛtāñjalī sarvi sthitāḥ sagauravāḥ smṛtimanta lokādhipatisya putrāḥ // saddhp_14.46 // kathaṃ imaṃ adbhutamīdṛśaṃ te taṃ śraddadhiṣyantimi bodhisattvāḥ / vicikitsanirghātanahetu bhāṣa taṃ tvaṃ caiva deśehi yathaiva arthaḥ // saddhp_14.47 // yathā hi puruṣo iha kaścideva daharo bhaveyā śiśu kṛṣṇakeśaḥ / jātyā ca so viṃśatiruttare vā darśeti putrān śatavarṣajātān // saddhp_14.48 // valīhi palitehi ca te upetā eṣo ca no dehakaro ti brūyuḥ / duḥśraddadhaṃ tadbhavi lokanātha daharasya putrā imi evarūpāḥ // saddhp_14.49 // emeva bhagavāṃśca navo vayasthaḥ ime ca vijñā bahubodhisattvāḥ / smṛtimanta prajñāya viśāradāśca suśikṣitāḥ kalpasahasrakoṭiṣu // saddhp_14.50 // dhṛtimanta prajñāya vicakṣaṇāśca prāsādikā darśaniyāśca sarve / viśāradā dharmaviniścayeṣu parisaṃstutā lokavināyakehi // saddhp_14.51 // asaṅgacārī pavaneva santi ākāśadhātau satataṃ aniśritāḥ / jānenti vīryaṃ sugatasya putrāḥ paryeṣamāṇā ima buddhabhūmim // saddhp_14.52 // kathaṃ nu śraddheyamidaṃ bhaveyā parinirvṛte lokavināyakasmin / vicikitsa asmāka na kācidasti śṛṇomathā saṃmukha lokanāthā // saddhp_14.53 // vicikitsa kṛtvāna imasmi sthāne gaccheyu mā durgati bodhisattvāḥ / tvaṃ vyākuruṣvā bhagavan yathāvat katha bodhisattvāḥ paripācitā ime // saddhp_14.54 // ityāryasaddharmapuṇḍarīke dharmaparyāye bodhisattvapṛthivīvivarasamudgamaparivarto nāma caturdaśamaḥ || saddhp_15: tathāgatāyuṣpramāṇaparivartaḥ | atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ | dvitīyakamapi bhagavāṃstān bodhisattvānāmantrayate sma - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhutāṃ vācaṃ vyāharataḥ | tṛtīyakamapi bhagavāṃstan bodhisattvānāmantrayate sma - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ | atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat - bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ | vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ | dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat - bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ | vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ | tṛtīyakamapi sa sarvāṃvān bodhisattvagaṇo bhagavantametadavocat - bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ | vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāma iti || atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ yāvattṛtīyakamapyadhyeṣaṇāṃ viditvā tān bodhisattvānāmantrayate sma - tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānam, yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte - sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti | naivaṃ draṣṭavyam | api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya | tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ, atha khalu kaścideva puruṣa utpadyate | sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet | anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūna vyapagatapṛthivīdhātūn kuryāt, sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet | tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā? evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat - asaṃkhyeyāste bhagavaṃllokadhātavaḥ, agaṇanīyāścittabhūmisamatikrāntāḥ | sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā | asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānāmasmin sthāne cittagocaro na pravartate | tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti || evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat - ārocayāmi vaḥ kulaputrāḥ, prativedayāmi vaḥ | yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni, yeṣu ca nopanikṣiptāni, sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante, yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya | yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmi, anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu, ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayaḥ, teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni, mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni | api tu khalu punaḥ kulaputrāḥ, tathāgata āgatāgatānāṃ sattvānāmindriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati | tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati, tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ | tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati - daharo 'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ | acirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbodhim | yatkhalu punaḥ kulaputrāḥ, tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati - acirābhisaṃbuddho 'hamasmīti, nānyatra sattvānāṃ paripācanārtham | avatāraṇārthamete dharmaparyāyā bhāṣitāḥ | sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ | yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vā, ātmārambaṇena vā parārambanena vā yatkiṃcittathāgato vyāharati, sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ | nāstyatra tathāgatasya mṛṣāvādaḥ | tatkasya hetoḥ? dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam | na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti, na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā | na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti | pratyakṣadharmā tathāgataḥ khalvasmin sthāne 'saṃpramoṣadharmā | tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati, sarvaṃ tatsatyaṃ na mṛṣā nānyathā | api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati | yaddhi kulaputrāstathāgatena kartavyaṃ tattathāgataḥ karoti | tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ | aparinirvṛtastathāgataḥ parinirvāṇamādarśayati vaineyavaśena | na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryāṃ pariniṣpāditā | āyuṣpramāṇamapyaparipūrṇam | api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt | idānīṃ (vaidya 191) khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi | tatkasya hetoḥ? sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi - mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyuḥ, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ - āsannā vayaṃ tathāgatasyeti | vīryaṃ nārabheyustraidhātukānniḥsaraṇārtham, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ | tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma | tatkasya hetoḥ? tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā | tataḥ khalvahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi - durlabhaprādurbhāvā hi bhikṣavastathāgatā iti | te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti, śokasaṃjñāmutpādayiṣyanti | apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya | teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti | etamarthaṃ viditvā tathāgato 'parinirvāyanneva parinirvāṇamārocayati sattvānāṃ vaineyavaśamupādāya | tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati | nāstyatra tathāgatasya mṛṣāvādaḥ || tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya | tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā | sa ca vaidyaḥ pravāsagato bhavet, te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ | tena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirabhitūrṇā bhaveyuḥ | te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ | atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet | te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ | kecidviparītasaṃjñino bhaveyuḥ, kecidaviparītasaṃjñino bhaveyuḥ | sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyuḥ, evaṃ cainaṃ vadeyuḥ - diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ | tadasmākamasmādātmoparodhād garādvā viṣādvā parimocayasva | dadasva nastāta jīvitamiti | atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānān, tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca, śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyāt, evaṃ cainān vadet - pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam | idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve, svasthā bhaviṣyatha arogāśca | tatra ye tasya vaidyasya putrā aviparītasaṃjñinaḥ te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ | te cābhyavaharantastasmādābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ | ye punastasya putrā viparītasaṃjñinaḥ te taṃ pitaramabhinandeyuḥ, enaṃ caivaṃ vadeyuḥ - diṣṭayāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti | (vaidya 192) te caivaṃ vācaṃ bhāṣeran, tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ | tatkasya hetoḥ? tathā hi teṣāṃ tayā viparītasaṃjñyā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate, gandhenāpi rasenāpi na rocate | atha khalu sa vaidyapuruṣa evaṃ cintayet - ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ | te khalvidaṃ mahābhaiṣajyaṃ na pibanti, māṃ cābhinandanti | yannavahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti | atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet - jīrṇo 'hamasmi kulaputrāḥ, vṛddho mahallakaḥ | kālakriyā ca me pratyupasthitā | mā ca yūyaṃ putrāḥ śociṣṭha, mā ca klamamāpadhvam | idaṃ vo mayā mahābhaiṣajyamupanītam | sacedākāṅkṣadhve, tadeva bhaiṣajyaṃ pibadhvam | sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ | tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet, te tasmin samaye 'tīva śocayeyuḥ, atīva parideveyuḥ - yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagataḥ, te 'dya vayamanāthāḥ saṃvṛttāḥ | te khalvanāthabhūtamātmānaṃ samanupaśyanto 'śaraṇamātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ | teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet | yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tadvarṇagandharasopetameva saṃjānīyuḥ | tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ | te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ | atha khalu sa vaidyastān putrānābādhavimuktān viditvā punarevātmānamupadarśayet | tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet? āhuḥ - no hīdaṃ bhagavan, no hīdaṃ sugata | āha - evameva kulaputrāḥ ahamapyaprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim | api tu khalu punaḥ kulaputrāḥ ahamantarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham | na ca me kaścidatra sthāne mṛṣāvādo bhavati || atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata - acintiyā kalpasahasrakoṭyo yāsāṃ pramāṇaṃ na kadāci vidyate / prāptā mayā eṣa tadāgrabodhirdharmaṃ ca deśemyahu nityakālam // saddhp_15.1 // samādapemī bahubodhisattvān bauddhasmi jñānasmi sthapemi caiva / sattvāna koṭīnayutānanekān paripācayāmī bahukalpakoṭyaḥ // saddhp_15.2 // nirvāṇabhūmiṃ cupadarśayāmi vinayārtha sattvāna vadāmyupāyam / na cāpi nirvāmyahu tasmi kāle ihaiva co dharmu prakāśayāmi // saddhp_15.3 // tatrāpi cātmānamadhiṣṭhahāmi sarvāṃśca sattvāna tathaiva cāham / viparītabuddhī ca narā vimūḍhāḥ tatraiva tiṣṭhantu na paśyiṣū mām // saddhp_15.4 // parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ dhātūṣu pūjāṃ vividhāṃ karonti / māṃ cā apaśyanti janenti tṛṣṇāṃ tatorjukaṃ citta prabhoti teṣām // saddhp_15.5 // ṛjū yadā te mṛdumārdavāśca utsṛṣṭakāmāśca bhavanti sattvāḥ / tato ahaṃ śrāvakasaṃgha kṛtvāḥ ātmāna darśemyahu gṛdhrakūṭe // saddhp_15.6 // evaṃ ca haṃ teṣa vadāmi paścāt ihaiva nāhaṃ tada āsi nirvṛtaḥ / upāyakauśalya mameti bhikṣavaḥ punaḥ puno bhomyahu jīvaloke // saddhp_15.7 // anyehi sattvehi puraskṛto 'haṃ teṣāṃ prakāśemi mamāgrabodhim / yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ anyatra so nirvṛtu lokanāthaḥ // saddhp_15.8 // paśyāmyahaṃ sattva vihanyamānān na cāhu darśemi tadātmabhāvam / spṛhentu tāvanmama darśanasya tṛṣitāna saddharmu prakāśayiṣye // saddhp_15.9 // sadādhiṣṭhānaṃ mama etadīdṛśaṃ acintiyā kalpasahasrakoṭyaḥ / na ca cyavāmī itu gṛdhrakūṭāt anyāsu śayyāsanakoṭibhiśca // saddhp_15.10 // yadāpi sattvā ima lokadhātuṃ paśyanti kalpenti ca dahyamānam / tadāpi cedaṃ mama buddhakṣetraṃ paripūrṇa bhotī marumānuṣāṇām // saddhp_15.11 // krīḍā ratī teṣa vicitra bhoti udyānaprāsādavimānakoṭyaḥ / pratimaṇḍitaṃ ratnamayaiśca parvatairdrumaistathā puṣpaphalairupetaiḥ // saddhp_15.12 // upariṃ ca devābhihananti tūryān mandāravarṣaṃ ca visarjayanti / mamaṃ ca abhyokiri śrāvakāṃśca ye cānya bodhāviha prasthitā vidū // saddhp_15.13 // evaṃ ca me kṣetramidaṃ sadā sthitaṃ anye ca kalpentimu dahyamānam / subhairavaṃ paśyiṣu lokadhātuṃ upadrutaṃ śokaśatābhikīrṇam // saddhp_15.14 // na cāpi me nāma śṛṇonti jātu tathāgatānāṃ bahukalpakoṭibhiḥ / dharmasya vā mahya gaṇasya cāpi pāpasya karmasya phalevarūpam // saddhp_15.15 // lyadā tu sattvā mṛdu mārdavāśca utpanna bhontīha manuṣyaloke / utpannamātrāśca śubhena karmaṇā paśyanti māṃ dharmu prakāśayantam // saddhp_15.16 // na cāhu bhāṣāmi kadāci teṣāṃ imāṃ kriyāmīdṛśikīmanuttarām / teno ahaṃ dṛṣṭa cirasya bhomi tato 'sya bhāṣāmi sudurlabhā jināḥ // saddhp_15.17 // etādṛśaṃ jñānabalaṃ mayedaṃ prabhāsvaraṃ yasya na kaścidantaḥ / āyuśca me dīrghamanantakalpaṃ samupārjitaṃ pūrva caritva caryām // saddhp_15.18 // mā saṃśayaṃ atra kurudhva paṇḍitā vicikitsitaṃ co jahathā aśeṣam / bhūtāṃ prabhāṣāmyahameta vācaṃ mṛṣā mamā naiva kadāci vāg bhavet // saddhp_15.19 // yathā hi so vaidya upāyaśikṣito viparītasaṃjñīna sutāna hetoḥ / jīvantamātmāna mṛteti brūyāt taṃ vaidyu vijño na mṛṣeṇa codayet // saddhp_15.20 // yameva haṃ lokapitā svayaṃbhūḥ cikitsakaḥ sarvaprajāna nāthaḥ / viparīta mūḍhāṃśca viditva bālān anirvṛto nirvṛta darśayāmi // saddhp_15.21 // kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād viśraddha bhontī abudhā ajānakāḥ / viśvasta kāmeṣu pramatta bhontī pramādahetoḥ prapatanti durgatim // saddhp_15.22 // cariṃ cariṃ jāniya nityakālaṃ vadāmi sattvāna tathā tathāham / kathaṃ nu bodhāvupanāmayeyaṃ katha buddhadharmāṇa bhaveyu lābhinaḥ // saddhp_15.23 // ityāryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto nāma pañcadaśamaḥ || saddhp_16: puṇyaparyāyaparivartaḥ | asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt | atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāmanutpattikadharmakṣāntirutpannā | ebhyaḥ sahasraguṇena yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho 'bhūt | anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho 'bhūt | anyeṣāṃ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho 'bhūt | anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā avaivartyadharmacakraṃ pravartayāmāsuḥ | anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā vimalanirbhāsacakraṃ pravartayāmāsuḥ | anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā aṣṭajāti[prati]baddhā abhūvan anuttarāyāṃ samyaksaṃbodhau | anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau | anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau | anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvḥ mahḥsattvḥ imaṃ dharmaparyḥyaṃ śrutvḥ dvijḥtipratibaddhḥ abhūvannanuttarḥyḥṃ samyaksaṃbodhau | anye caikacḥturdvīpikḥ lokadhḥtuparamḥṇurajaḥsamḥ bodhisattvḥ mahḥsattvḥ imaṃ dharmaparyḥyaṃ śrutvḥ ekajḥtipratibaddhḥ abhūvannanuttarḥyḥṃ samyaksaṃbodhau | aṣṭatrisḥhasramahḥsḥhasralokadhḥtuparamḥṇurajaḥsamaiśca bodhisattvairmahḥsattvairimaṃ dharmaparyḥyaṃ śrutvḥ anuttarḥyḥṃ samyaksaṃbodhau cittḥnyutpḥditḥni || atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne, atha tāvadevoparivaihāyasādantarīkṣānmāndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam | teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni, tāni sarvāṇi cāvakiranti sma, abhyavakiranti sma, abhiprakiranti sma | bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭamavakiranti sma, abhyavakiranti sma, abhiprakiranti sma | taṃ ca sarvāvantaṃ bodhisattvagaṇaṃ tāścatasraḥ parṣado 'vakiranti sma, abhyavakiranti sma, abhiprakiranti sma | divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma | upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedurmanojñamadhuragambhīranirghoṣāḥ (vaidya 197)| divyāni ca dūṣyayugmaśatasahasrāṇyupariṣṭādantarīkṣāt prapatanti sma | hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭādvaihāyasamantarīkṣe samantāt savāsu dikṣu pralambanti sma | samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma | ekaikasya ca tathāgatasya ratnamayīṃ chatrāvalīṃ yāvad brahmalokādupari vaihāyasamantarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ | anena paryāyeṇa sarveṣāṃ teṣāmaprameyāṇāmasaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvadbrahmalokādupari vaihāyasamantarīkṣe dhārayāmāsuḥ | pṛthak pṛthag gāthābhinirhārairbhūtairbuddhastavaistāṃstathāgatānābhiṣṭuvanti sma || atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimā gāthā abhāṣata - āścarya dharmaḥ sugatena śrāvito na jātu asmābhiḥ śrutaiṣa pūrvam / mahātmatā yādṛśi nāyakānāṃ āyuṣpramāṇaṃ ca yathā anantam // saddhp_16.1 // evaṃ ca dharmaṃ śruṇiyāna adya vibhajyamānaṃ sugatena saṃmukham / prītisphuṭāḥ prāṇasahasrakoṭyo ya aurasā lokavināyakasya // saddhp_16.2 // avivartiyā keci sthitāgrabodhau keci sthitā dhāraṇiye varāyām / asaṅgapratibhāṇi sthitāśca kecit koṭīsahasrāya ca dhāraṇīye // saddhp_16.3 // paramāṇukṣetrasya tathaiva cānye ye prasthitā uttamabuddhajñāne / kecicca jātībhi tathaiva cāṣṭabhi jinā bhaviṣyanti anantadarśinaḥ // saddhp_16.4 // kecittu catvāri atikramitvā kecitribhiścaiva dvibhiśca anye / lapsyanti bodhiṃ paramārthadarśinaḥ śruṇitva dharmaṃ imu nāyakasya // saddhp_16.5 // ke cāpi ekāya sthihitva jātyā sarvajña bhoṣyanti bhavāntareṇa / śruṇitva āyu imu nāyakasya etādṛśaṃ labdhu phalaṃ anāsravam // saddhp_16.6 // aṣṭāna kṣetrāṇa yathā rajo bhavet evāpramāṇā gaṇanāya tattakāḥ / yāḥ sattvakoṭyo hi śruṇitva dharmaṃ utpādayiṃsū varabodhicittam // saddhp_16.7 // etādṛśaṃ karma kṛtaṃ maharṣiṇā prakāśayantenima buddhabodhim / anantakaṃ yasya pramāṇu nāsti ākāśadhātū ca yathāprameyaḥ // saddhp_16.8 // māndāravāṇāṃ ca pravarṣi varṣaṃ bahudevaputrāṇa sahasrakoṭyaḥ / śakrāśca brahmā yathā gaṅgavālikā ye āgatā kṣetrasahasrakoṭibhiḥ // saddhp_16.9 // sugandhacūrṇāni ca candanasya agarusya cūrṇāni ca muñcamānāḥ / caranti ākāśi yathaiva pakṣī abhyokirantā vidhivajjinendrān // saddhp_16.10 // upariṃ ca vaihāyasu dundubhīyo ninādayanto madhurā aghaṭṭitāḥ / divyāna dūṣyāṇa sahasrakoṭyaḥ kṣipanti bhrāmenti ca nāyakānām // saddhp_16.11 // anarghamūlyasya ca dhūpanasya ratnāmayī ghaṭikasahasrakoṭyaḥ / svayaṃ samantena viceru tatra pūjārtha lokādhipatisya tāyinaḥ // saddhp_16.12 // uccān mahantān ratanāmayāṃśca chatrāṇa koṭīnayutānanantān / dhārantime paṇḍita bodhisattvāḥ avataṃsakān yāvat brahmalokāt // saddhp_16.13 // savaijayantāṃśca sudarśanīyān dhvajāṃśca oropayi nāyakānām / gāthāsahasraiśca abhiṣṭuvanti prahṛṣṭacittāḥ sugatasya putrāḥ // saddhp_16.14 // etādṛśāścaryaviśiṣṭa adbhutā vicitra dṛśyantimi adya nāyakāḥ / āyuṣpramāṇasya nidarśanena prāmodyalabdhā imi sarvasattvāḥ // saddhp_16.15 // vipulo 'dya artho daśasū diśāsu ghoṣaśca abhyudgatu nāyakānām / saṃtarpitāḥ prāṇasahasrakoṭyaḥ kuśalena bodhāya samanvitāśca // saddhp_16.16 // atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - yairajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvairekacittotpādikāpyadhimuktirutpāditā, abhiśraddadhānatā vā kṛtā, kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye 'haṃ yāvat puṇyaṃ prasavantīti | tadyathāpi nāma ajitakaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret | tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā, yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtā, asya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate | evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - yaśca pāramitāḥ pañca samādāyehi vartate / idaṃ jñānaṃ gaveṣanto buddhajñānamanuttaram // saddhp_16.17 // kalpakoṭīsahasrāṇi aṣṭau pūrṇāni yujyate / dānaṃ dadanto buddhebhyaḥ śrāvakebhyaḥ punaḥ punaḥ // saddhp_16.18 // pratyekabuddhāṃstarpento bodhisattvāna koṭiyaḥ / khādyabhojyānnapānehi vastraśayyāsanehi ca // saddhp_16.19 // pratiśrayān vihārāṃśca candanasyeha kārayet / ārāmān ramaṇīyāṃśca caṃkramasthānaśobhitān // saddhp_16.20 // etādṛśaṃ daditvāna dānaṃ citra bahūvidham / kalpakoṭīsahasrāṇi datvā bodhāya nāmayet // saddhp_16.21 // punaśca śīlaṃ rakṣeta śuddhaṃ saṃbuddhavarṇitam / akhaṇḍaṃ saṃstutaṃ vijñairbuddhajñānasya kāraṇāt // saddhp_16.22 // punaśca kṣānti bhāveta dāntabhūmau pratiṣṭhitaḥ / dhṛtimān smṛtimāṃścaiva paribhāṣāḥ kṣame bahūḥ // saddhp_16.23 // ye copalambhikāḥ sattvā adhimāne pratiṣṭhitāḥ / kutsanaṃ ca sahetteṣāṃ buddhajñānasya kāraṇāt // saddhp_16.24 // nityodyuktaśca vīryasmin abhiyukto dṛḍhasmṛtiḥ / ananyamanasaṃkalpo bhaveyā kalpakoṭiyaḥ // saddhp_16.25 // araṇyavāsi tiṣṭhanto caṃkramaṃ abhiruhya ca / styānamiddhaṃ ca varjitvā kalpakoṭyo hi yaścaret // saddhp_16.26 // yaśca dhyāyī mahādhyāyī dhyānārāmaḥ samāhitaḥ / kalpakoṭyaḥ sthito dhyāyet sahasrāṇyaṣṭanūnakāḥ // saddhp_16.27 // tena dhyānena so vīraḥ prārthayed bodhimuttamām / ahaṃ syāmiti sarvajño dhyānapāramitāṃ gataḥ // saddhp_16.28 // yacca puṇyaṃ bhavetteṣāṃ niṣevitvā imāṃ kriyām / kalpakoṭīsahasrāṇi ye pūrvaṃ parikīrtitāḥ // saddhp_16.29 // āyuṃ ca mama yo śrutvā strī vāpi puruṣo 'pi vā / ekakṣaṇaṃ pi śraddhāti idaṃ puṇyamanantakam // saddhp_16.30 // vicikitsāṃ ca varjitvā iñjitā manyitāni ca / adhimucyenmuhūrtaṃ pi phalaṃ tasyedamīdṛśam // saddhp_16.31 // bodhisattvāśca ye bhonti caritāḥ kalpakoṭiyaḥ / na te trasanti śrutvedaṃ mama āyuracintiyam // saddhp_16.32 // mūrdhena ca namasyanti ahamapyedṛśo bhavet / anāgatasminnadhvāni tāreyaṃ prāṇikoṭiyaḥ // saddhp_16.33 // yathā śākyamunirnāthaḥ śākyasiṃho mahāmuniḥ / bodhimaṇḍe niṣīditvā siṃhanādamidaṃ nadet // saddhp_16.34 // ahamapyanāgate 'dhvāni satkṛtaḥ sarvadehinām / bodhimaṇḍe niṣīditvā āyuṃ deśeṣyamīdṛśam // saddhp_16.35 // adhyāśayena saṃpannāḥ śrutādhārāśca ye narāḥ / saṃdhābhāṣyaṃ vijānanti kāṅkṣā teṣāṃ na vidyate // saddhp_16.36 // punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta, so 'smādaprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam | kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayeda dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryāt, gurukuryānmānayet pūjayet satkārayedvā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapātakābhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā, bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam || yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāya śrutvā adhyāśayenādhimucyate, tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam - yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam | idaṃ ca me buddhakṣetraṃ sahāṃ lokadhātuṃ vaiḍūryamayīṃ samaprastarāṃ drakṣyati suvarṇasūtrāṣṭāpadavinaddhāṃ ratnavṛkṣairvicitritām | kūṭāgāraparibhogeṣu ca atra bodhisattvān nivasato drakṣyati | idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhiturvā adhyāśayalakṣaṇaṃ veditavyam || api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi, ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti | kaṃḥ punarvādo ye dhārayiṣyanti vācayiṣyanti | tatastathāgataṃ soṃ 'sena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati | na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyāḥ, na vihārā kartavyāḥ, na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārāstenānupradeyā bhavanti | tatkasya hetoḥ? kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā, saptaratnamayāśca stūpāḥ kāritāḥ, yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratāḥ, teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhirvividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhirvādyatālaninādarnirghoṣaśabdairnānāvidhaiśca gītanṛtyalāsyaprakārairbahubhiraparimitairbahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati | imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā (vaidya 202) prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ | pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsāḥ | ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ | te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā | te ca mama saṃmukhaṃ śrāvakasaṃghasya niryātitāḥ, te ca mayā paribhuktā veditavyāḥ | ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayedvā, tadanenāhamajitaparyāyeṇa evaṃ vadāmi - na me tena parinirvṛtasya dhātustūpāḥ kārayitavyāḥ, na saṃghapūjā | kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā saṃpādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā saṃpādayet, bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyamaprameyamasaṃkhyeyamaparyantam | tadyathāpi nāma ajita ākāśa dhāturaparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣu, evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayedvā vācayedvā deśayedvā likhedvā likhāpayedvā | tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet, tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta, bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet, pareṣāṃ ca saṃprakāśayet, kṣāntyā ca saṃpādayet, śīlavāṃśca bhavet, kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhavet, dāntaśca bhavedanabhyasūyakaśca, apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhavet, vīryavāṃśca nityābhiyuktaśca bhavet, buddhadharmaparyeṣṭyā dhyāyī ca bhavet, pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet, praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā | yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ, so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ - bodhimaṇḍasaṃprasthito 'yaṃ kulaputro vā kuladuhitā vā bodhimabhisaṃboddhuṃ bodhivṛkṣamūlaṃ gacchati | yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṃkramedvā, tatra ajita tathāgatamuddiśya caityaṃ kartavyam, tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - puṇyaskandho aparyanto varṇito me punaḥ punaḥ / ya idaṃ dhārayetsūtraṃ nirvṛte naranāyake // saddhp_16.37 // pūjāśca me kṛtāstena dhātustūpāśca kāritāḥ / ratnāmayā vicitrāśca darśanīyaḥ suśobhanāḥ // saddhp_16.38 // brahmalokasamā uccā chatrāvalibhiranvitāḥ / pariṇāhavantaḥ śrīmanto vaijayantīsamanvitāḥ // saddhp_16.39 // paṭughaṇṭā raṇantaśca paṭṭadāmopaśobhitāḥ / vāteritāstathā ghaṇṭā śobhanti jinadhātuṣu // saddhp_16.40 // pūjā ca vipulā teṣāṃ puṣpagandhavilepanaiḥ / kṛtā vādyaiśca vastraiśca dundubhībhiḥ punaḥ puna // saddhp_16.41 // madhurā vādyabhāṇḍā ca vāditā teṣu dhātuṣu / gandhatailapradīpāśca dattāste 'pi samantataḥ // saddhp_16.42 // ya idaṃ dhārayet sūtraṃ kṣayakāli ca deśayet / īdṛśī me kṛtā tena vividhā pūjanantikā // saddhp_16.43 // agrā vihārakoṭyo 'pi bahuścandanakāritāḥ / dvātriṃśatī ca prāsādā uccaistvenāṣṭavattalāḥ // saddhp_16.44 // śayyāsanairupastabdhāḥ khādyabhojyaiḥ samanvitāḥ / praveṇī praṇīta prajñaptā āvāsāśca sahasraśaḥ // saddhp_16.45 // ārāmāścaṃkramā dattāḥ puṣpārāmopaśobhitāḥ / bahu ucchadakāścaiva bahurūpavicitritāḥ // saddhp_16.46 // saṃghasya vividhā pūjā kṛtā me tena saṃmukham / ya idaṃ dhārayetsūtraṃ nirvṛtasmin vināyake // saddhp_16.47 // adhimuktisāro yo syādato bahutaraṃ hi saḥ / puṇyaṃ labheta yo etatsūtraṃ vācellikheta vā // saddhp_16.48 // likhāpayennaraḥ kaścit suniruktaṃ ca pustake / pustakaṃ pūjayettacca gandhamālyavilepanaiḥ // saddhp_16.49 // dīpaṃ ca dadyādyo nityaṃ gandhatailasya pūritam / jātyutpalātimuktaiśca prakaraiścampakasya ca // saddhp_16.50 // kuryādetādṛśīṃ pūjāṃ pustakeṣu ca yo naraḥ / bahu prasavate puṇyaṃ pramāṇaṃ yasya no bhavet // saddhp_16.51 // yathaivākāśadhātau hi pramāṇaṃ nopalabhyate / diśāsu daśasū nityaṃ puṇyaskandho 'yamīdṛśaḥ // saddhp_16.52 // kaḥ punarvādo yaśca syāt kṣānto dāntaḥ samāhitaḥ / śīlavāṃścaiva dhyāyī ca pratisaṃlānagocaraḥ // saddhp_16.53 // akrodhano apiśunaścaityasmin gaurave sthitaḥ / bhikṣūṇāṃ praṇato nityaṃ nādhimānī na cālasaḥ // saddhp_16.54 // prajñavāṃścaiva dhīraśca praśnaṃ pṛṣṭo na kupyati / anulomaṃ ca deśeti kṛpābuddhī ca prāṇiṣu // saddhp_16.55 // ya īdṛśo bhavetkaścid yaḥ sūtraṃ dhārayedidam / na tasya puṇyaskandhasya pramāṇamupalabhyate // saddhp_16.56 // yadi kaścinnaraḥ paśyedīdṛśaṃ dharmabhāṇakam / dhārayantamidaṃ sūtraṃ kuryādvai tasya satkriyām // saddhp_16.57 // divyaiśca puṣpaistatha okireta divyaiśca vastrairabhicchādayeta / mūrdhena vanditva ca tasya pādau tathāgato 'yaṃ janayeta saṃjñām // saddhp_16.58 // dṛṣṭvā ca taṃ cintayi tasmi kāle gamiṣyate eṣa drumasya mūlam / budhyiṣyate bodhimanuttarāṃ śivāṃ hitāya lokasya sadevakasya // saddhp_16.59 // yasmiṃśca so caṃkrami tādṛśo viduḥ tiṣṭheta vā yatra niṣīdayedvā / śayyāṃ ca kalpeya kahiṃci dhīro bhāṣantu gāthāṃ pi tu ekasūtrāt // saddhp_16.60 // yasmiṃśca stūpaṃ puruṣottamasya kārāpayeccitrasudarśanīyam / uddiśya buddhaṃ bhagavanta nāyakaṃ pūjāṃ ca citrāṃ tahi kārayettathā // saddhp_16.61 // mayā sa bhuktaḥ pṛthivīpradeśo mayā svayaṃ caṃkramitaṃ ca tatraṃ / tatropaviṣṭo ahameva ca syāṃ yatra sthitaḥ so bhavi buddhaputraḥ // saddhp_16.62 // iti śrīsaddharmapuṇḍarīke dharmaparyāye puṇyaparyāyaparivarto nāma ṣoḍaśamaḥ || saddhp_17: anumodanāpuṇyanirdeśaparivartaḥ | atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat - yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā, kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti? atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṣata - yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam / śrutvā cābhyanumodeyā kiyantaṃ kuśalaṃ bhavet // saddhp_17.1 // atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat - yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāya deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā, kumārikā vā, śrutvā ca abhyanumodeta, sacettato dharmaśravaṇādutthāya prakrāmet, sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalamaparasya sattvasyācakṣīta māturvā piturvā jñātervā, saṃmoditasya vā anyasya vā saṃstutasya kasyacit, so 'pi yadi śrutvā anumodeta, anumodya ca punaranyasmai ācakṣīta | so 'pi yadi śrutvānumodeta, anumodya ca so 'pyaparasmai ācakṣīta, so 'pi taṃ śrutvānumodeta | ityanena paryāyeṇa yāvat pañcāśat paraṃparayā | atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakaḥ, tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāramabhinirdekṣyāmi | taṃ śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye 'haṃ te || tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannāḥ, aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti | atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt | ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya, hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān | anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt | atha khalvajita sa puruṣo dānapatirmahādānapatirevaṃ cintayet - ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṃ jivāpitāḥ | ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā (vaidya 206) aśītivarṣikā jātyā | abhyāśībhūtāścaite kālakriyāyāḥ | yannvahametāṃstathāgatapravedite dharmavinaye 'vatārayeyamanuśāsayeyam | atha khalvajita sa puruṣastān sarvasattvān samādāpayet | samādāpayitvā ca tathāgatapravedite dharmavinaye 'vatārayed grāhayet | tasya te sattvāstaṃ ca dharmaṃ śṛṇuyuḥ | śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ, sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyuryāvadarhanto bhaveyuḥ, kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ | tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatistatonidānaṃ bahu puṇyaṃ prasavedaprameyamasaṃkhyeyam? evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat - evametat bhagavan, evametat sugata | anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatirmahādānapatirbahu puṇyaṃ prasavet, yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt | kaḥ punarvādo yaduttariarhattve pratiṣṭhāpayet || evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat - ārocayāmi te ajita, prativedayāmi | yaśca sa dānapatirmahādānapatiḥ puruṣaścaturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasavet, yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta | yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu, yacca tasya puruṣasya dānapatermahādānapaterdānasahagatamarhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastu, idameva tato bahutaram | yo 'yaṃ puruṣaḥ pañcāśattamaḥ, tataḥ puruṣaparaṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet | asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥasau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti | saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniḥadamapi na kḥamate | evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruḥa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati | kaḥ punarvādo 'jita yo 'yaṃ mama saṃmukhamimaṃ dharmaparyāyaṃ śṛṇuyāt, śrutvā cābhyanumodet, aprameyataramasaṃkhyayetaraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi || yaḥ khalu punarajita asya dharmaparyāyasya śravāṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet | sa ca gattvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā | sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyati, aśvarathānāṃ hastirathānāṃ śibikānāṃ goyanānāmṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati | sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt, (vaidya 207) paraṃ vā niṣādayet, āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya, tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisaṃhāsanānām | sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṃ puruṣamevaṃ vadet - āgaccha tvaṃ bhoḥ puruṣa | saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ śṛṇuṣva | sa ca puruṣastasya tāṃ protsāhanāmāgamya yadi muhūrtamātramapi śṛṇuyāt, sa sattvastena protsāhena kuśalamūlenābhisaṃskṛtena dhāraṇīpratilabdhairbodhisattvaiḥ sārdhaṃ samavadhānaṃ pratilabhate | ajaḍaśca bhavati, tīkṣṇendriyaḥ prajñāvān | na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi | nāpyasya jihvārogo bhavati, na mukharogo bhavati | na ca śyāmadanto bhavati, na viṣamadanto bhavati, na pītadanto bhavati, na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati | na cipīṭanāso bhavati, na vakranāso bhavati | na dīrghamukho bhavati, na vaṅkamukho bhavati, na kṛṣṇamukho bhavati, nāpriyadarśanamukhaḥ | api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ | praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati | suparipūrṇapuruṣavyañjanapratilābhī ca bhavati | tathāgataṃ ca avavādānuśāsakaṃ pratilabhate | kṣipraṃ ca buddhairbhagavadbhiḥ saha samavadhānaṃ pratilabhate | paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati | kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt, satkṛtya vācayet, satkṛtya deśayet, satkṛtya prakāśayediti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - pañcāśimo yaśca paraṃparāyāṃ sūtrasyimasyo śṛṇutekagāthām / anumodayitvā ca prasannacittaḥ śṛṇuṣva puṇyaṃ bhavi yattakaṃ tat // saddhp_17.2 // sa caiva puruṣo bhavi dānadātā sattvān koṭīnayuteṣu nityam / ye pūrvamaupamyakṛtā mayā vai tān sarvi tarpeya aśīti varṣān // saddhp_17.3 // so dṛṣṭva teṣāṃ ca jarāmupasthitāṃ valī ca khaṇḍaṃ ca śiraśca pāṇḍaram / hāhādhimucyanti hi sarvasattvā yannūna dharmeṇa hu ovadeyam // saddhp_17.4 // so teṣa dharmaṃ vadatīha paścānnirvāṇabhūmiṃ ca prakāśayeta / sarve bhavāḥ phenamarīcikalpā nirvidyathā sarvabhaveṣu kṣipram // saddhp_17.5 // te sarvasattvāśca śruṇitva dharmaṃ tasyaiva dātuḥ puruṣasya antikāt / arhantabhūtā bhavi ekakāle kṣīṇāsravā antimadehadhāriṇaḥ // saddhp_17.6 // puṇyaṃ tato bahutaru tasya hi syat paraṃparātaḥ śruṇi ekagāthām / anumodi vā yattaku tasya puṇyaṃ kala puṇyaskandhaḥ purimo na bhoti // saddhp_17.7 // evaṃ bahu tasya bhaveta puṇyaṃ anantakaṃ yasya pramāṇu nāsti / gāthāṃ pi śrutvaika paraṃparāya kiṃ vā punaḥ saṃmukha yo śruṇeyā // saddhp_17.8 // yaścaikasattvaṃ pi vadeya tatra protsāhaye gaccha śṛṇuṣva dharmam / sudurlabhaṃ sutramidaṃ hi bhoti kalpāna koṭīnayutairanekaiḥ // saddhp_17.9 // sa cāpi protsāhitu tena sattvaḥ śruṇeya sūtrema muhūrtakaṃ pi / tasyāpi dharmasya phalaṃ śṛṇohi mukharoga tasya na kadāci bhoti // saddhp_17.10 // jihvāpi tasya na kadāci duḥkhati na tasya dantā patitā bhavanti / śyāmātha pītā viṣamā ca jātu bībhatsitoṣṭho na ca jātu bhoti // saddhp_17.11 // kuṭilaṃ ca śuṣkaṃ ca na jātu dīrghaṃ mukhaṃ na cipiṭaṃ sya kadāci bhoti / susaṃsthitā nāsa tathā lalāṭaṃ dantā ca oṣṭho mukhamaṇḍalaṃ ca // saddhp_17.12 // priyadarśano bhoti sadā narāṇāṃ pūrtiṃ ca vakraṃ na kadāci bhoti / yathotpalasyeha sadā sugandhiḥ pravāyate tasya mukhasya gandhaḥ // saddhp_17.13 // gṛhādvihāraṃ hi vrajitva dhīro gaccheta sūtraṃ śravaṇāya etat / gatvā ca so tatra śṛṇe muhūrtaṃ prasannacittasya phalaṃ śṛṇotha // saddhp_17.14 // sugauru tasyo bhavatetmabhāvaḥ pariyāti co aśvarathehi dhīraḥ / hastīrathāṃśco abhiruhya uccān ratanehi citrānanucaṃkrameyā // saddhp_17.15 // vibhūṣitāṃ so śibikāṃ labheta narairanekairiha vāhyamānām / gatvāpi dharmaṃ śravaṇāya tasya phalaṃ śubhaṃ bhoti ca evarūpam // saddhp_17.16 // niṣadya cāsau pariṣāya tatra śuklena karmeṇa kṛtena tena / śakrāsanānāṃ bhavate sa lābhī brahmāsanānāṃ ca nṛpāsanānām // saddhp_17.17 // iti śrīsaddharmapuṇḍarīke dharmaparyāye anumodanāpuṇyanirdeśaparivarto nāma saptadaśamaḥ || saddhp_18: dharmabhāṇakānuśaṃsāparivartaḥ | atha khalu bhagavān satatasamitābhiyuktaṃ bodhisattvaṃ mahāsattvamāmantrayāmāsa - yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati va, sa kulaputro vā kuladuhitā va aṣṭau cakṣurguṇaśatāni pratilapsyate, dvādaśa śrotraguṇaśatāni pratilapsyate, aṣṭau ghrāṇaguṇaśatāni pratilapsyate, dvādaśa jihvāguṇaśatāni pratilapsyate, aṣṭau kāyaguṇaśatāni pratilapsyate, dvādaśa manoguṇaśatāni pratilapsyate | tasyaibhirbahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati | sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā | ye ca tasmin sattvā upapannāḥ, tān sarvān drakṣyati, karmavipākaṃ ca teṣāṃ jñāsyatīti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - ya imaṃ sūtra bhāṣeta parṣāsu ca viśāradaḥ / anolīnaḥ prakāśeyā guṇāṃstasya śṛṇuṣva me // saddhp_18.1 // aṣṭau guṇaśatāastasya cakṣuṣo bhonti sarvaśaḥ / yenāsya vimalaṃ bhoti śuddhaṃ cakṣuranāvilam // saddhp_18.2 // sa māṃsacakṣuṣā tena mātāpitṛkasaṃbhunā / paśyate lokadhātvemāṃ saśailavanakānanām // saddhp_18.3 // meruṃ sumeru sarvā ca cakravālā sa paśyati / ye cānye parvatāḥ khaṇḍāḥ samudrāṃścāpi paśyati // saddhp_18.4 // yāvānavīci heṣṭhena bhavāgraṃ copariṣṭataḥ / sarvaṃ sa paśyate dhīro māṃsacakṣusya īdṛśam // saddhp_18.5 // na tāva divyacakṣu sya bhoti no cāpi jāyate / viṣayo māṃsacakṣusya bhavettasyāyamīdṛśaḥ // saddhp_18.6 // punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānastairdvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahiḥ, tadyathā - hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā (vaidya 211) dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā, yāvantaḥ kecitrisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti, tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti | na ca tāvaddivyaṃ śrotramabhinirharati | teṣāṃ teṣāṃ ca sattvānāṃ rutānyavabudhyate, vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa | teṣāṃ teṣāṃ ca sattvānāṃ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṃ nābhibhūyate | evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati, na ca tāvaddivyaṃ śrotramabhinirharati || idamavocadbhagavān | idaṃ vaditvā sugato hyathāparametaduvāca śāstā - śrotrendriyaṃ tasya viśuddhu bhoti anāvilaṃ prākṛtakaṃ ca tāvat / vividhān hi yeneha śṛṇoti śabdāniha lokadhātau hi aśeṣato 'yam // saddhp_18.7 // hastīna aśvāna śṛṇoti śabdān rathāna goṇāna ajaiḍakānām / bherīmṛdaṅgāna sughoṣakānāṃ vīṇāna veṇūnatha vallakīnām // saddhp_18.8 // gītaṃ manojñaṃ madhuraṃ śṛṇoti na cāpi so sajjati tatra dhīraḥ / manuṣyakoṭīna śṛṇoti śabdān bhāṣanti yaṃ yaṃ ca yahiṃ yahiṃ te // saddhp_18.9 // devāna co nitya śṛṇoti śabdān gītasvaraṃ ca madhuraṃ manojñam / puruṣāṇa istrīṇa rutāni cāpi tatha dārakāṇāmatha dārikāṇām // saddhp_18.10 // ye parvateṣveva guhānivāsī kalaviṅkakā kokila barhiṇaśca / pakṣīṇa ye jīvakajīvakā hi teṣāṃ ca valgū śṛṇute hi śabdān // saddhp_18.11 // narakeṣu ye vedana vedayanti sudāruṇāṃścāpi karonti śabdān / āhāraduḥkhairavapīḍitānāṃ yān preta kurvanti tathaiva śabdān // saddhp_18.12 // asurāśca ye sāgaramadhyavāsino muñcanti ghoṣāṃstatha cānyamanyān / sarvānihastho sa hi dharmabhāṇakaḥ śṛṇoti śabdānna ca ostarīyati // saddhp_18.13 // tiryāṇa yonīṣu rutāni yāni anyonyasaṃbhāṣaṇatāṃ karonti / iha sthitastānapi so śṛṇoti vividhāni śabdāni bahūvidhāni // saddhp_18.14 // ye brahmaloke nivasanti devā akaniṣṭha ābhāsvara ye ca devāḥ / ye cānyamanyasya karonti ghoṣān śṛṇoti tatsarvamaśeṣato 'sau // saddhp_18.15 // svādhyāya kurvantiha ye ca bhikṣavaḥ sugatāniha śāsani pravrajitvā / parṣāsu ye deśayate ca dharmaṃ teṣāṃ pi śabdaṃ śṛṇute sa nityam // saddhp_18.16 // ye bodhisattvāściha lokadhātau svādhyāya kurvanti paraspareṇa / saṃgīti dharmeṣu ca ye karonti śṛṇoti śabdān vividhāṃśca teṣām // saddhp_18.17 // bhagavān pi buddho naradamyasārathiḥ parṣāsu dharmaṃ bruvate yamagram / taṃ cāpi so śṛṇvanti ekakāle yo bodhisattvo imu sūtra dhārayet // saddhp_18.18 // sarve trisāhasri imasmi kṣetre ye sattva kurvanti bahūṃ pi śabdān / abhyantareṇāpi ca bāhireṇa avīciparyanta bhavāgramūrdhvam // saddhp_18.19 // sarveṣa sattvāna śṛṇoti śabdān naṃ cāpi kṣetraṃ uparudhyate 'sya / paṭvindriyo jānati sthānasthānaṃ śrotrendriyaṃ prākṛtakaṃ hi tāvat // saddhp_18.20 // na ca tāva divyasmi karoti yatnaṃ prakṛtya saṃtiṣṭhati śrotrametat / sūtraṃ hi yo dhārayate viśārado guṇā sya etādṛśakā bhavanti // saddhp_18.21 // punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ dhārayataḥ prakāśayataḥ svādhyāyato likhato 'ṣṭābhirguṇaśataiḥ samanvāgataṃ ghrāṇendriyaṃ pariśuddhaṃ bhavati | sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante, tadyathā - pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhāḥ, tadyathā - jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati | jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati, tadyathā - utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati | vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati, tadyathā - candanatamālapatratagarāgarusurabhigandhān ghrāyati | nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati | sattvānāmapi vividhān gandhān ghrāyati, tadyathā - hastyaśvagaveḍakapaśugandhān ghrāyati | vividhānāṃ ca tiryagyonigatānāṃ prāṇināmātmabhāvagandhān ghrāyati | strīpuruṣātmabhāvagandhān ghrāyati | dārakadārikātmabhāvagandhān ghrāyati | dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati | bhūtān gandhān vandati, na ca tairgandhaiḥ saṃhriyate, na saṃmuhyati | sa ihasthita eva devānāmapi gandhān ghrāyati, tadyathā - pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati | divyānāmagarucūrṇacandanacūrṇānāṃ gandhān ghrāyati | divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati, nāmāni caiṣāṃ saṃjānīte | devaputrātmabhāvagandhān ghrāyati, tadyathā - śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati | taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya | anyeṣāṃ ca devaputrāṇāṃ (vaidya 214) pṛthakpṛthagātmabhāvagandhān ghrāyati | devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati | devakumārāṇāmapi ātmabhāvagandhān ghrāyati | devakumārikāṇāmapi ātmabhāvagandhān ghrāyati | na ca tairgandhaiḥ saṃhriyate | anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānāmātmabhāvagandhān ghrāyati | brahmakāyikānāmapi devaputrāṇāṃ mahābrahmaṇāmapi cātmabhāvagandhān ghrāyati | anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati | śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati | tathāgatāsanānāmapi gandhān ghrāyati | yasmiṃśca sthāne te tathāgatā arhantaḥ samyaksaṃbuddhā viharanti, tacca prajānāti | na cāsya tad ghrāṇendiyaṃ taistairvividhairgandhaiḥ pratihanyate, nopahanyate, na saṃpīḍyate | ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti | na cāsya smṛtirupahanyate || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - ghrāṇendriyaṃ tasya viśuddha bhoti vividhāṃśca gandhān bahu ghrāyate 'sau / ye lokadhātau hi imasmi sarve sugandha durgandha bhavanti kecit // saddhp_18.22 // jātīya gandho atha mallikāyā tamālapatrasya ca candanasya / tagarasya gandho agarusya cāpi vividhāna puṣpāṇa phalāna cāpi // saddhp_18.23 // sattvāna gandhān pi tathaiva jānati narāṇa nārīṇa ca dūrataḥ sthitaḥ / kumārakāṇāṃ ca kumārikāṇāṃ gandhena so jānati teṣa sthānam // saddhp_18.24 // rājñāṃ pi so jānati cakravartināṃ balacakravartīnatha maṇḍalīnām / kumārakāmātya tathaiva teṣāṃ gandhena cāntaḥpura sarva jānati // saddhp_18.25 // paribhogaratnāni bahūvidhāni kupyāni bhūmau nihitāni yāni / strīratnabhūtāni bhavanti yāpi gandhena so jānati bodhisattvaḥ // saddhp_18.26 // teṣāṃ ca yā ābharaṇā bhavanti kāyasmi āmukta vicitrarūpā / vastraṃ ca mālyaṃ ca vilepanaṃ ca gandhena so jānati bodhisattvaḥ // saddhp_18.27 // sthitāṃ niṣaṇṇāṃ śayitāṃ tathaiva krīḍāratiṃ ṛddhibalaṃ ca sarvam / so jānatī ghrāṇabalena dhīro yo dhārayet sūtramidaṃ variṣṭham // saddhp_18.28 // sugandhatailāna tathaiva gandhān nānāvidhān puṣpaphalāna gandhān / sakṛtasthito jānati ghrāyate ca amukasmi deśasmi imasmi gandhān // saddhp_18.29 // ye parvatānāṃ vivarāntareṣu bahu candanā puṣpita tatra santi / ye cāpi tasminnivasanti sattvāḥ sarveṣa gandhena vidurvijānati // saddhp_18.30 // ye cakravālasya bhavanti pārśve ye sāgarasyo nivasanti madhye / pṛthivīya ye madhyi vasanti sattvāḥ sarvān sa gandhena vidurvijānati // saddhp_18.31 // surāṃśca jānāti tathāsurāṃśca asurāṇa kanyāśca vijānate 'sau / asurāṇa krīḍāśca ratiṃ ca jānati ghrāṇasya tasyedṛśakaṃ balaṃ hi // saddhp_18.32 // aṭavīṣu ye keci catuṣpadāsti siṃhāśca vyāghrāstatha hastināgāḥ / mahiṣā gavā ye gavayaśca tatra ghrāṇena so jānati teṣa vāsam // saddhp_18.33 // striyaśca yā gurviṇikā bhavanti kumārakāṃ vāpi kumārikāṃ vā / dhārenti kukṣau hi kilāntakāyā gandhena so jānati yaṃ tahiṃ syāt // saddhp_18.34 // āpannasattvāṃ pi vijānate 'sau vināśadharmāṃ pi vijānate 'sau / iyaṃ pi nārī vyapanītaduḥkhā prasaviṣyate puṇyamayaṃ kumāram // saddhp_18.35 // puruṣāṇa abhiprāyu bahuṃ vijānate abhiprāyagandhaṃ ca tathaiva ghrāyate / raktāna duṣṭāna tathaiva mrakṣiṇāṃ upaśāntacittāna ca gandha ghrāyate // saddhp_18.36 // pṛthivīya ye cāpi nidhāna santi ghanaṃ hiraṇyaṃ ca suvarṇarūpyam / mañjūṣa lohī ca tathā supūrṇā gandhena so ghrāyati bodhisattvaḥ // saddhp_18.37 // hārārdhahārān maṇimuktikāśca anarghaprāptā vividhā ca ratnā / gandhena so jānati tāni sarvā anarghanāmaṃ dyutisaṃsthitaṃ ca // saddhp_18.38 // upariṃ ca deveṣu tathaiva puṣpā mandāravāṃścaiva mañjūṣakāṃśca / yā pārijātasya ca santi puṣpā iha sthito ghrāyati tā sa dhīraḥ // saddhp_18.39 // vimāna ye yādṛśakāśca yasya udāra hīnāstatha madhyamāśca / vicitrarūpāśca bhavanti yatra iha sthito ghrāṇabalena ghrāyati // saddhp_18.40 // udyānabhūmiṃ ca tathā prajānate sudharma devāsani vaijayante / prāsādaśreṣṭhe ca tathā vijānate ye co ramante tahi devaputrāḥ // saddhp_18.41 // iha sthito ghrāyati gandhu teṣāṃ gandhena so jānati devaputrān / yo yatra karmā kurute sthito vā śete vā gacchati yatra vāpi // saddhp_18.42 // yā devakanyā bahupuṣpamaṇḍitā āmuktamālyābharaṇā alaṃkṛtāḥ / ramanti gacchanti ca yatra yatra gandhena so jānati bodhisattvaḥ // saddhp_18.43 // yāvadbhavāgrādupariṃ ca devā brahmā mahābrahma vimānacāriṇaḥ / tāṃścāpi gandhena tahiṃ prajānate sthitāṃśca dhyāne atha vyutthitān vā // saddhp_18.44 // ābhāsvarān jānati devaputrān cyutopapannāṃśca apūrvakāṃśca / ghrāṇendriyaṃ īdṛśa tasya bhoti yo bodhisattvo imu sūtra dhārayet // saddhp_18.45 // ya keci bhikṣū sugatasya śāsane abhiyuktarūpā sthita cakrameṣu / uddeśasvādhyāyaratāśca bhikṣavo sarvān hi so jānati bodhisattvaḥ // saddhp_18.46 // ye śrāvakā bhonti jinasya putrā viharanti kecit sada vṛkṣamūle / gandhena sarvān vidu jānate tān amutra bhikṣū amuko sthito ti // saddhp_18.47 // ye bodhisattvāḥ smṛtimanta dhyāyino uddeśasvādhyāyaratāśca ye sadā / parṣāsu dharmaṃ ca prakāśayanti gandhena tān jānati bodhisattvaḥ // saddhp_18.48 // yasyāṃ diśāyāṃ sugato mahāmunirdharmaṃ prakāśeti hitānukampakaḥ / puraskṛtaḥ śrāvakasaṃghamadhye gandhena so jānati lokanātham // saddhp_18.49 // ye cāpi sattvā sya śṛṇoti dharmaṃ śrutvā ca ye prītamanā bhavanti / iha sthito jānati bodhisattvo jinasya parṣāmapui tatra sarvām // saddhp_18.50 // etādṛśaṃ ghrāṇabalaṃ sya bhoti na ca tāva divyaṃ bhavate sya ghrāṇam / pūrvaṃgamaṃ tasya tu eta bhoti divyasya ghrāṇasya anāsravasya // saddhp_18.51 // punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate | sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati, yān yān rasān jihvendriye upanikṣepsati, sarve te divyaṃ mahārasaṃ mokṣyante | tathā ca āsvādayiṣyati yathā na kaṃcid rasamamanaāpamāsvādayiṣyati | ye 'pi amanaāpā rasāste 'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante | yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagataḥ, tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ | madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ | tenāsya te sattvāstuṣṭā udagracittā bhaviṣyanti | yeṣāṃ ca dharmaṃ deśayiṣyati, te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravanāya ca | devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | śakrā api brahmāṇo 'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | garūḍā garūḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | kinnarāḥ kinnarakanyā api, mahoragā mahoragakanyā api, yakṣā yakṣakanyā api, piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | te cāsya satkāraṃ kariṣyanti, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyanti | bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti | rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti | balacakravartino 'pi rājānaḥ, cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ | tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena | anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya (vaidya 219) satatasamitaṃ samanubaddhā bhaviṣyanti yāvadāyuṣparyavasānam | tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti | pratyekabuddhā apyasya darśanakāmā bhaviṣyanti | buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti | yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati, tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati, buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati | evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - jihvendriyaṃ tasya viśiṣṭu bhoti na jātu hīnaṃ rasa svādayeta / nikṣiptamātrāśca bhavanti divyā rasena divyena samanvitāśca // saddhp_18.52 // valgusvarāṃ madhura prabhāṣate girāṃ śravaṇīyamiṣṭāṃ ca manoramāṃ ca / parṣāya madhyasmi ha premaṇīyaṃ gambhīraghoṣaṃ ca sadā prabhāṣate // saddhp_18.53 // yaścāpi dharmaṃ śṛṇute 'sya bhāṣato dṛṣṭāntakoṭīnayutairanekaiḥ / prāmodya tatrāpi janeti so 'graṃ pūjāṃ ca tasya kurute 'prameyām // saddhp_18.54 // devā pi nāgāsuraguhyakāśca draṣṭuṃ tamicchanti ca nityakālam / śṛṇvanti dharmaṃ ca sagauravāśca ime guṇāstasya bhavanti sarve // saddhp_18.55 // ākāṅkṣamāṇaśca ima lokadhātuṃ svareṇa sarvāmabhivijñapeyā / snigdhaḥ svaro 'sya madhuraśca bhoti gambhīra valguśca supremaṇīyaḥ // saddhp_18.56 // rājāna ye kṣitipati cakravartinaḥ pūjārthikāstasyupasaṃkramanti / saputradārā kariyāṇa añjaliṃ śṛṇvanti dharmasya ca nityakālam // saddhp_18.57 // yakṣāṇa co bhoti sadā puraskṛto nāgāna gandharvagaṇāna caiva / piśācakānāṃ ca piśācikānāṃ susatkṛto mānitu pūjitaśca // saddhp_18.58 // brahmāpi tasya vaśavarti bhoti maheśvaro īśvara devaputraḥ / śakrastathānye 'pi ca devaputrā bahudevakanyāścupasaṃkramanti // saddhp_18.59 // buddhāśca ye lokahitānukampakāḥ saśrāvakāstasya niśāmya ghoṣam / karonti rakṣāṃ mukhadarśanāya tuṣṭāśca bhonti bruvato 'sya dharmam // saddhp_18.60 // punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati | tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati, priyadarśanaḥ sattvānām | sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati | ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca, hīnāḥ praṇītāśca, suvarṇā durvarṇāḥ, sugatau durgatau, ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti, ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti, tān sarvān sva ātmabhāve drakṣyati | ye cāpi kecidasmiṃstrisāhasramahāsāhasre lokadhātrau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti, yaṃ ca te tathāgatā dharmaṃ deśayanti, ye ca sattvāstāṃstathāgatān paryupāsante, sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati | tatkasya hetoḥ? yathāpīdaṃ pariśuddhatvādātmabhāvasyeti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - pariśuddha tasyo bhavatetmabhāvo yathāpi vaiḍūryamayo viśuddhaḥ / sattvāna nityaṃ priyadarśanaśca yaḥ sūtra dhāreti idaṃ udāram // saddhp_18.61 // ādarśapṛṣṭhe yatha vimbu paśyet loko 'sya kāye ayu dṛśyate tathā / svayaṃbhu so paśyati nānyi sattvāḥ pariśuddhi kāyasmi ima evarūpā // saddhp_18.62 // ye lokadhātau hi ihāsti sattvā manuṣya devāsura guhyakā vā / narakeṣu preteṣu tiraścayoniṣu pratibimbu saṃdṛśyati tatra kāye // saddhp_18.63 // vimāna devāna bhavāgra yāvacchailaṃ pi co parvatacakravālam / himavān sumeruśca mahāṃśca meruḥ kāyasmi dṛśyantimi sarvathaiva // saddhp_18.64 // buddhān pi so paśyati ātmabhāve saśrāvakān buddhasutāṃstathānyān / ye bodhisattvā viharanti caikakā gaṇe ca ye dharma prakāśayanti // saddhp_18.65 // etādṛśī kāyaviśuddhi tasya yahi dṛśyate sarviya lokadhātuḥ / na ca tāva so divya na prāpuṇoti prakṛtīya kāyasyiyamīdṛśī bhavet // saddhp_18.66 // punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatastairdvādaśabhirmanaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati | sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati, tasya bahvarthamājñāsyati | sa tāvamabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati, caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati | yaṃ ca dharmaṃ bhāṣiṣyati, so 'sya smṛto na sa saṃpramoṣaṃ yāsyati | ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā, sarvāṃstān dharmanayena saṃsyandayiṣyati | yāvantaśca kecitrisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti, sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati | iñjitamanyitaprapañcitāni jñāsyati praviciniṣyati | apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati || yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati, sarvaṃ tad bhūtaṃ deśayiṣyati | sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - manaindriyaṃ tasya viśuddha bhoti prabhāsvaraṃ śuddhamanāvilaṃ ca / so tena dharmān vividhān prajānati hīnānathotkṛṣṭa tathaiva madhyamān // saddhp_18.67 // ekāmapi gātha śruṇitva dhīro artha bahuṃ jānati tasya tatra / samitaṃ ca bhūtaṃ ca sadā prabhāṣate māsān pi catvāri tathāpi varṣam // saddhp_18.68 // ye cāpi sattvā iha lokadhātau abhyantare bāhiri ye vasanti / devā manuṣyāsuraguhyakāśca nāgāśca ye cāpi tiraścayoniṣu // saddhp_18.69 // ṣaṭsu gatīṣu nivasanti sattvā vicintitaṃ teṣa bhaveta yaṃ ca / ekakṣaṇe sarvi vidurvijānate dhāretva sūtraṃ ima ānuśaṃsāḥ // saddhp_18.70 // yaṃ cāpi buddhaḥ śatapuṇyalakṣaṇo dharmaṃ prakāśedida sarvaloke / tasyāpi śabdaṃ śṛṇute viśuddhaṃ yaṃ cāpi so bhāṣati gṛhyate tat // saddhp_18.71 // bahūn vicinteti ca agradharmān bahūṃśca so bhāṣati nityakālam / na cāsya saṃmoha kadāci bhoti dhāretva sūtraṃ imi ānuśaṃsāḥ // saddhp_18.72 // saṃdhiṃ visaṃdhiṃ ca vijānate 'sau sarveṣu dharmeṣu vilakṣaṇāni / prajānate artha niruktayaśca yathā ca taṃ jānati bhāṣate tathā // saddhp_18.73 // yaṃ bhāṣitaṃ bhotiha dīrgharātraṃ pūrvehi lokācariyehi sūtram / taṃ dharma so bhāṣati nityakālaṃ asaṃtrasanto pariṣāya madhye // saddhp_18.74 // manaindriyaṃ īdṛśamasya bhoti dhāretva sūtraṃ imu vācayitvā / na ca tāva asaṅgaṃ labhate ha jñānaṃ pūrvaṃgamaṃ tasya imaṃ tu bhoti // saddhp_18.75 // ācāryabhūmau hi sthitaśca bhoti sarveṣa sattvāna katheya dharmam / niruktikoṭīkuśalaśca bhoti imu dhārayanto sugatasya sutram // saddhp_18.76 // iti śrīsaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakānuśaṃsāparivarto nāmāṣṭādaśamaḥ || saddhp_19: sadāparibhūtaparivartaḥ | atha khalu bhagavān mahāsthāmaprāptaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - anenāpi tāvanmahāsthāmaprāpta paryāyeṇa evaṃ veditavyam - yathā ya imamevaṃrūpaṃ dharmaparyāyaṃ pratikṣepsyanti, evaṃrūpāṃśca sūtrāntadhārakāṃśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti, asatyayā paruṣayā vācā samudācariṣyanti, teṣāmevamaniṣṭo vipāko bhaviṣyati, yo na śakyaṃ vācā parikīrtayitum | ye ca imamaevaṃrūpaṃ sūtrāntaṃ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, teṣāmevamiṣṭo vipāko bhaviṣyati yādṛśo mayā pūrvaṃ parikīrtitaḥ | evaṃrūpāṃ ca cakṣuḥśrotraghrāṇajihvākāyamanaḥ - pariśuddhimadhigamiṣyanti || bhūtapūrvaṃ mahāsthāmaprāpta atīte 'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt - tena kālena samayena bhīṣmagarjitasvararājo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vinirbhoge kalpe mahāsaṃbhavāyāṃ lokadhātau | sa khalu punarmahāsthāmaprāpta bhagavān bhīṣmagarjitasvararājastathāgato 'rhan samyaksaṃbuddhastasyāṃ mahāsaṃbhavāyāṃ lokadhātau sadevamānuṣāsurasya lokasya purato dharmaṃ deśayati sma | yadidaṃ śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsasamatikramāya nirvāṇaparyavasānaṃ pratītyasamutpādapravṛttim | bodhisattvānāṃ mahāsattvānāṃ ṣaṭpāramitāpratisaṃyuktānāmanuttarāṃ samyaksaṃbodhimārabhya tathāgatajñānadarśanaparyavasānaṃ dharmaṃ deśayati sma | tasya khalu punarmahāsthāmaprāpta bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya catvāriṃśadgaṅgānadīvālikāsamāni kalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt | parinirvṛtasya jambudvīpaparamāṇurajaḥsamāni kalpakoṭīnayutaśatasahasrāṇi saddharmaḥ sthito 'bhūt | caturdvīpaparamāṇurajaḥsamāni kalpakoṭīnayutasahasrāṇi saddharmapratirūpakaḥ sthito 'bhūt | tasyāṃ khalu punarmahāsthāmaprāpta mahāsaṃbhavāyāṃ lokadhātau bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmapratirūpake ca antarhite aparo 'pi bhīṣmagarjitasvararāja eva tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | anayā mahāsthāmaprāpta paraṃparayā tasyāṃ mahāsaṃbhavāyāṃ lokadhātau bhīṣmagarjitasvararājanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatikoṭīnayutaśatasahasrāṇyabhūvan | tatra mahāsthāmaprāpta yo 'sau tathāgataḥ sarvapūrvako 'bhūd bhīṣmagarjitasvararājo nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān, tasya bhagavataḥ parinirvṛtasya saddharme 'ntarhite saddharmapratirūpake ca antardhīyamāne tasmin śāsane 'dhimānikabhikṣvadhyākrānte (vaidya 225) sadāparibhūto nāma bodhisattvo bhikṣurabhūt | kena kāraṇena mahāsthāmaprāpta sa bodhisattvo mahāsattvaḥ sadāparibhūta ityucyate? sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvo yaṃ yameva paśyati bhikṣuṃ vā bhikṣūṇīṃ vā upāsakaṃ vā upāsikāṃ vā, taṃ tamupasaṃkramya eva vadati - nāhamāyuṣmanto yuṣmākaṃ paribhavāmi | aparibhūtā yūyam | tatkasya hetoḥ? sarve hi bhavanto bodhisattvacaryāṃ carantu | bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhā iti | anena mahāsthāmaprāpta paryāyeṇa sa bodhisattvo mahāsattvo bhikṣubhūto noddeśaṃ karoti, na svādhyāya karoti, anyatra yaṃ yameva paśyati dūragatamapi, sarvaṃ tamupaṃsakramya evaṃ saṃśrāvayati bhikṣuṃ vā bhikṣuṇīṃ vā upāsakaṃ vā upāsikāṃ vā, taṃ tamupasaṃkramyaivaṃ vadati - nāhaṃ bhaginyo yuṣmākaṃ paribhavāmi | aparibhūtā yūyam | tatkasya hetoḥ? sarvā yūyaṃ bodhisattvacaryāṃ caradhvam | bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ | yaṃ yameva mahāsthāmaprāpta sa bodhisattvo mahāsattvastasmin samaye bhikṣuṃ vā bhikṣuṇīṃ vā upāsakaṃ vā upāsikāṃ vā evaṃ saṃśrāvayati, sarve 'sya yadbhūyastvena krudhyanti, vyāpādanti aprasādamutpādayanti ākrośanti paribhāṣante - kuto 'yamapṛṣṭo bhikṣuraparibhavacittamityasmākamupadarśayati? paribhūtamātmānaṃ karoti yadasmākaṃ vyākarotyanuttarāyāṃ samyaksaṃbodhau asantamanākāṅkṣitaṃ ca | atha khalu mahāsthāmaprāpta tasya bodhisattvasya mahāsattvasya bahūni varṣāṇi tathā ākruśyataḥ paribhāṣyamāṇasya gacchanti | na ca kasyacit krudhyati, na vyāpādacittamutpādayati | ye cāsya evaṃ saṃśrāvayato loṣṭaṃ vā daṇḍaṃ vā kṣipanti, sa teṣāṃ dūrata eva uccaiḥsvaraṃ kṛtvā saṃśrāvayati sma - nāhaṃ yuṣmākaṃ paribhavāmīti | tasya tābhirabhimānikabhikṣubhikṣuṇyupāsakopāsikābhiḥ satatasamitaṃ saṃśrāvyamāṇābhiḥ sadāparibhūta iti nāma kṛtamabhūt || tena khalu punarmahāsthāmaprāpta sadāparibhūtena bodhisattvena mahāsattvena kālakriyāyāṃ pratyupasthitāyāṃ maraṇakālasamaye pratyupasthite ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śruto 'bhūt | tena ca bhagavatā bhīṣmagarjitasvararājena tathāgatenārhatā samyaksaṃbuddhena ayaṃ dharmaparyāyo viṃśatibhirgāthāviṃśatikoṭīnayutaśatasahasrairbhāṣito 'bhūt | sa ca sadāparibhūto bodhisattvo mahāsattvo maraṇakālasamaye pratyupasthite antarīkṣanirghoṣādimaṃ dharmaparyāyamaśrauṣīt | yena kenacid bhāṣitamantarīkṣānnirghoṣaṃ śrutvā imaṃ dharmaparyāyamudgṛhītavān, imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ śrotraviśuddhiṃ ghrāṇaviśuddhiṃ jihvāviśuddhiṃ kāyaviśuddhiṃ manoviśuddhiṃ ca pratilabdhavān | sahapratilabdhābhirviśuddhibhiḥ punaranyāni viṃśativarṣakoṭīnayutaśatasahasrāṇi ātmano jīvitasaṃskāramadhiṣṭhāya imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśitavān | ye ca te 'bhimānikāḥ sattvā bhikṣubhikṣuṇyupāsakopāsikāḥ, ye pūrvaṃ nāhaṃ yuṣmākaṃ paribhavāmīti saṃśrāvitāḥ, yairasyedaṃ sadāparibhūta iti nāma kṛtamabhūt, tasyodārarddhibalasthāmaṃ pratijñāpratibhānabalasthāmaṃ prajñābalasthāmaṃ (vaidya 226) ca dṛṣṭvā sarve 'nusahāyībhūtā abhūvan dharmaśravaṇāya | sarve tena anyāni ca bahūni prāṇikoṭīnayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau samādāpitānyabhūvan || sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvastataścyavitvā candrasvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatikoṭīśatānyārāgitavān, sarveṣu ca imaṃ dharmaparyāyaṃ saṃprakāśayāmāsa | so 'nupūrveṇa tenaiva pūrvakeṇa kuśalamūlena punarapyanupūrveṇa dundubhisvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatimeva tathāgatakoṭīnayutaśatasahasrāṇyārāgitavān | sarveṣu ca imameva saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavān, saṃprakāśitavāṃścatasṛṇāṃ parṣadām | so 'nenaiva pūrvakeṇa kuśalamūlena punarapyapūrveṇa meghasvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatimeva tathāgatakoṭīśatasahasrāṇyārāgitavān, sarveṣu ca imameva saddharmapuṇḍarīkaṃ dharmaparyāyamāragitavān, saṃprakāśitavāṃścatasṛṇāṃ parṣadām | sarveṣu ca evaṃrūpayā cakṣuḥpariśuddhayā samanvāgato 'bhūt, śrotrapariśuddhyā ghrāṇapariśuddhayā jihvāpariśuddhayā kāyapariśuddhayā manaḥpariśuddhayā samanvāgato 'bhūt || sa khalu punarmahāsthāmaprāpta sadāparibhūto bodhisattvo mahāsattva iyatāṃ tathāgata koṭīnayutaśatasahasrāṇāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā anyeṣāṃ ca bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā, sarveṣu ca teṣu imameva saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavān, ārāgayitvā sa tenaiva pūrvakeṇa kuśalamūlena paripakvena anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | syātkhalu punaste mahāsthāmaprāpta evaṃ kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo 'bhūt, yastasya bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya śāsane catasṛṇāṃ parṣadāṃ sadāparibhūtaḥ saṃmato 'bhūt, yena te tāvantastathāgatā arhantaḥ samyaksaṃbuddhā ārāgitā abhūvan? na khalu punaste mahāsthāmaprāpta evaṃ draṣṭavyam | tatkasya hetoḥ? ahameva sa mahāsthāmaprāpta tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo 'bhūvam | yadā mayā mahāsthāmaprāpta pūrvamayaṃ dharmaparyāyo nodgṛhīto 'bhaviṣyat, na dhāritaḥ, nāhamevaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'bhaviṣyam | yataścāhaṃ mahāsthāmaprāpta paurvikāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikādimaṃ dharmaparyāyaṃ dhāritavān vācitavān deśitavān, tato 'hamevaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | yānyapi tāni mahāsthāmaprāpta tena sadāparibhūtena bodhisattvena mahāsattvena bhikṣuśatāni bhikṣuṇīśatāni ca upāsakaśatāni upāsikāśatāni ca tasya bhagavataḥ śāsane imaṃ dharmaparyāyaṃ saṃśrāvitānyabhūvan - nāhaṃ yuṣmākaṃ paribhavāmīti | sarve bhavanto bodhisattvacaryāṃ carantu | bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ | yaistasya bodhisattvasyāntike vyāpādacittamutpāditamabhūt, (vaidya 227) tairviśatikalpakoṭīnayutaśatasahasrāṇi na jātu tathāgato dṛṣṭo 'bhūt, nāpi dharmaśabdo na saṃghaśabdaḥ śruto 'bhūt | daśa ca kalpasahasrāṇyavīcau mahānarake dāruṇāṃ vedanāṃ vedayāmāsuḥ | te ca sarve tasmāt karmāvaraṇāt parimuktāḥ | tenaiva bodhisattvena mahāsattvena paripācitā anuttarāyāṃ samyaksaṃbodhau | syātkhalu punaste mahāsthāmaprāpta kāṅkṣā vā vimatirvā vicikitsā vā - katame tena kālena tena samayena te sattvā abhūvan ye te taṃ bodhisattvaṃ ptahāsattvamullāpitavanta uccagghitavantaḥ? asyāmeva mahāsthāmaprāpta parṣadi bhadrapālapramukhāṇi pañca bodhisattvaśatāni siṃhacandrāpramukhāni pañcabhikṣuṇīśatāni sugatacetanāpramukhāni pañcopāsikāśatāni sarvāṇyavaivartikāni kṛtāni anuttarāyāṃ samyaksaṃbodhau | evamiyaṃ mahāsthāmaprāpta mahārthasya dharmaparyāyasya dhāraṇā vācanā deśanā bodhisattvānāṃ mahāsattvānāmanuttarāyāḥ samyaksaṃbodherāhārikā saṃvartate | tasmāttarhi mahāsthāmaprāpta ayaṃ dharmaparyāyo bodhisattvairmahāsattvaistathāgate parinirvṛte abhīkṣṇaṃ dhārayitavyo vācayitavyo deśayitavyaḥ saṃprakāśayitavya iti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - atītamadhvānamanusmarāmi bhīṣmasvaro rāja jino yadāsi / mahānubhāvo naradevapūjitaḥ praṇāyako naramaruyakṣarakṣasām // saddhp_19.1 // tasya jinasya parinirvṛtasya saddharma saṃkṣobha vrajanti paścime / bhikṣū abhūṣī tada bodhisattvo nāmena so sadaparibhūta ucyate // saddhp_19.2 // upasaṃkramitvā tada bhikṣu anyān upalambhadṛṣṭīna tathaiva bhikṣuṇī / paribhāva mahyaṃ na kadācidasti yūyaṃ hi caryāṃ carathāgrabodhaye // saddhp_19.3 // evaṃ ca saṃśrāvayi nityakālaṃ ākrośa paribhāṣa sahantu teṣām / kālakriyāyāṃ samupasthitāyāṃ śrutaṃ idaṃ sūtramabhūṣi tena // saddhp_19.4 // akṛtva kālaṃ tada paṇḍitena adhiṣṭhihitvā ca sudīrghamāyuḥ / prakāśitaṃ sūtramidaṃ tadāsīt tahi śāsane tasya vināyakasya // saddhp_19.5 // te cāpi sarve bahu opalambhikā bodhīya tena paripācitāsīt / tataścyavitvāna sa bodhisattvo ārāgayī buddhasahasrakoṭyaḥ // saddhp_19.6 // anupūrva puṇyena kṛtena tena prakāśayitvā imu sūtra nityam / bodhiṃ sa saṃprāpta jinasya putro ahameva so śākyamunistadāsīt // saddhp_19.7 // ye cāpi bhikṣū tada opalambhikā yā bhikṣuṇī ye ca upāsakā vā / upāsikāstatra ca yā tadāsīd ye bodhi saṃśrāvita paṇḍitena // saddhp_19.8 // te cāpi dṛṣṭvā bahubuddhakoṭya ime ca te pañcaśatā anūnakāḥ / tathaiva bhikṣūṇa ca bhikṣuṇī ca upāsikāścāpi mi mahya saṃmukham // saddhp_19.9 // sarve mayā śrāvita agradharmā te caiva sarve paripācitā me / mayi nirvṛte cāpimi sarvi dhīrā imu dhārayiṣyanti ha sūtramagram // saddhp_19.10 // kalpāna koṭyo bahubhīracintyairna kadācidetādṛśa dharma śrūyate / buddhāna koṭīśata caiva bhonti na ca te pimaṃ sūtra prakāśayanti // saddhp_19.11 // tasmācchrūṇitvā idamevarūpaṃ parikīrtitaṃ dharmu svayaṃ svayaṃbhūvā / ārāgayitvā ca punaḥ punaścimaṃ prakāśayet sūtra mayīha nirvṛte // saddhp_19.12 // iti śrīsaddharmapuṇḍarīke dharmaparyāye sadāparibhūtaparivarto nāmaikonaviṃśatimaḥ || saddhp_20: tathāgataddharyabhisaṃskāraparivartaḥ | atha khalu yāni tāni sāhasralokadhātuparamāṇurajaḥsamāni bodhisattvakoṭīnayutaśatasahasrāṇi pṛthivīvivarebhyo niṣkrāntāni, tāni sarvāṇi bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ - vayaṃ bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya sarvabuddhakṣetreṣu yāni yāni bhagavato buddhakṣetrāṇi, yatra yatra bhagavān parinirvṛto bhaviṣyati, tatra tatra saṃprakāśayiṣyāmaḥ | arthino vayaṃ bhagavan anenaikavamudāreṇa dharmaparyāyeṇa dhāraṇāya vācanāya deśanāya saṃprakāśanāya vā likhanāya || atha khalu mañjuśrīpramukhāni bahūni bodhisattvakoṭīnayutaśatasahasrāṇi yāni asyāṃ sahāyāṃ lokadhātau vāstavyāni, bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣāgandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāḥ, bahavaśca gaṅgānadīvālikopamā bodhisattvā mahāsattvā bhagavantametadūcuḥ - vayamapi bhagavan imaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya addaṣṭenātmabhāvena, bhagavan antarīkṣe sthitā ghoṣaṃ saṃśrāvayiṣyāmaḥ, anavaropitakuśalamūlānāṃ ca sattvānāṃ kuśalamūlānyavaropayiṣyāmaḥ || atha khalu bhagavāṃstasyāṃ velāyāṃ teṣāṃ paurvikāṇāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇināṃ mahāgaṇināṃ gaṇācāryāṇāmekaṃ pramukhaṃ viśiṣṭacāritraṃ nāma bodhisattvaṃ mahāsattvaṃ mahāgaṇinaṃ gaṇācāryamāmantrayāmāsa - sādhu sādhu viśiṣṭacāritra | evaṃ yuṣmābhiḥ karaṇīyamasya dharmaparyāyasyārthe | yūyaṃ tathāgatena paripācitāḥ || atha khalu bhagavān śākyamunistathāgataḥ sa ca bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ stūpamadhye | siṃhāsanopaviṣṭau dvāvapi smitaṃ prāduṣkṛrutaḥ, mukhavivarāntarābhyāṃ ca jihvendriyaṃ nirṇāmayataḥ | tābhyāṃ ca jihvendriyābhyāṃ yāvad brahmalokamanuprāpnutaḥ | tābhyāṃ ca jihvendriyābhyāṃ bahūni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma | tāsu ca raśmiṣvekaikasyā raśmerbahūni bodhisattvakoṭīnayutaśatasahasrāṇi niśceruḥ | suvarṇavarṇāḥ kāyairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ padmagarbhe siṃhāsane niṣaṇṇāḥ | te ca bodhisattvā digvidikṣu lokadhātuśatasahasreṣu visṛtāḥ, sarvāsu digvidikṣvantarīkṣe sthitā dharmaṃ deśayāmāsuḥ | yathaiva bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddho jihvendriyeṇa ṛddhiprātihāryaṃ karoti prabhūtaratnaśca tathāgato 'rhan samyaksaṃbuddhaḥ tathaiva te sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ye te 'nyalokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā ratnavṛkṣamūleṣu pṛthak pṛthak siṃhāsanopaviṣṭā jihvendriyeṇa ṛddhiprātihāryaṃ kurvanti || atha khalu bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhaḥ te ca sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ tamṛddhayabhisaṃskāraṃ paripūrṇaṃ varśaśatasahasraṃ kṛtavantaḥ | atha khalu varṣaśatasahasrasyātyayena te tathāgatā arhantaḥ samyaksaṃbuddhāstāni jihvendriyāṇi punarevopasaṃhṛtya ekasminneva kṣaṇalavamuhūrte samakālaṃ sarvairmahāsiṃhotkāsanaśabdaḥ kṛtaḥ, ekaścācchaṭāsaṃghātaśabdaḥ (vaidya 230) kṛtaḥ | tena ca mahotkāsanaśabdena mahācchaṭāsaṃghātaśabdena yāvanti daśasu dikṣu buddhakṣetrakoṭīnayutaśatasahasrāṇi, tāni sarvāṇyākampitānyabhūvan, prakampitāni saṃprakampitāni calitāni pracalitāni saṃpracalitāni vedhitāni pravedhitāni saṃpravedhitāni | teṣu ca sarveṣu buddhakṣetreṣu yāvantaḥ sarvasattvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ, te 'pi sarve buddhānubhāvena tatrasthā evamimāṃ sahāṃ lokadhātuṃ paśyanti sma | tāni ca sarvatathāgatakoṭīnayutaśatasahasrāṇi ratnavṛkṣamūleṣu pṛthak pṛthak siṃhāsanopaviṣṭāni bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭaṃ bhagavatā śākyamuninā tathāgatena sārdhaṃ niṣaṇṇāṃ tāśca tisraḥ parṣadaḥ paśyanti sma | dṛṣṭvā ca āścaryaprāptā adbhutaprāptā audbilyaprāptā abhūvan | evaṃ ca antarīkṣād ghoṣamaśrauṣuḥ - eṣa mārṣā aprameyāṇyasaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya sahā nāma lokadhātuḥ | tasyāṃ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddhāḥ | sa etarhi saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bodhisattvānāṃ mahāsattvānāṃ saṃprakāśayati | taṃ yūyamadhyāśayena anumodadhvam, taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ namaskurudhvam || atha khalu te sarvasattvā imamevaṃrūpamantarīkṣānnirghoṣaṃ śrutvā tatrasthā eva namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāyeti vācaṃ bhāṣante sma añjaliṃ pragṛhya | vividhāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyo yeneyaṃ sahā lokadhātustena kṣipanti sma, nānavidhāni cābharaṇāni pindhāṇi hārārdhahāramaṇiratnānyapi kṣipanti sma, bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya | tāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyastāni ca hārārdhahāramaṇiratnāni kṣiptāni imāṃ sahāṃ lokadhātumāgacchanti sma | taiśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīrāśibhirhārārdhahārairmaṇiratnaiśca asyāṃ sahāyāṃ lokadhātau sārdhaṃ tairanyarlokadhātukoṭīnayutaśatasahasrairekībhūtairye teṣu tathāgatāḥ saṃniṣaṇṇāḥ, teṣu sarveṣu vaihāyase 'ntarīkṣe samantānmahāpuṣpavitānaṃ parisaṃsthitamabhūt || atha khalu bhagavāṃstān viśiṣṭacāritrapramukhān bodhisattvān mahāsattvānāmantrayāmāsa - acintyaprabhāvāḥ kulaputrāstathāgatā arhantaḥ samyaksaṃbuddhāḥ | bahūnyapyahaṃ kulaputrāḥ kalpakoṭīnayutaśatasahasrāṇi asya dharmaparyāyasya parīndanārthaṃ nānādharmapramukhairbahūnānuśaṃsān bhāṣeyam | na cāhaṃ guṇānāṃ pāraṃ gaccheyamasya dharmaparyāyasya bhāṣamāṇaḥ | saṃkṣepeṇa kulaputrāḥ sarvabuddhavṛṣabhitā sarvabuddharahasyaṃ sarvabuddhagambhīrasthānaṃ mayā asmin dharmaparyāye deśitam | tasmāttarhi kulaputrā yuṣmābhistathāgatasya parinirvṛtasya satkṛtya ayaṃ dharmaparyāyo dhārayitavyo deśayitavyo likhitavyo vācayitavyaḥ prakāśayitavyo bhāvayitavyaḥ pūjayitavyaḥ | (vaidya 231) yasmiṃśca kulaputrāḥ pṛthivīpradeśe ayaṃ dharmaparyāyo vācyeta vā prakāśyeta vā deśyeta vā likhyeta vā cintyeta vā bhāṣyeta vā svādhyāyeta vā pustakagato vā tiṣṭhat ārāme vā vihāre vā gṛhe vā vane vā nagare vā vṛkṣamūle vā prāsāde vā layane vā guhāyāṃ vā, tasmin pṛthivīpradeśe tathāgatamudiśya caityaṃ kartavyam | tatkasya hetoḥ? sarvatathāgatānāṃ hi sa pṛthivīpradeśo bodhimaṇḍo veditavyaḥ | tasmiṃśca pṛthivīpradeśe sarvatathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā iti veditavyam | tasmiṃśca pṛthivīpradeśe sarvatathāgatairdharmacakraṃ pravartitam, tasmiṃścapṛthivīpradeśe sarvatathāgatāḥ parinirvṛtā iti veditavyam || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - acintiyā lokahitāna dharmatā abhijñajñānasmi pratiṣṭhitānām / ye ṛddhi darśenti anantacakṣuṣaḥ prāmodyahetoriha sarvadehinām // saddhp_20.1 // jihvendriyaṃ prāpiya brahmalokaṃ raśmīsahasrāṇi pramuñcamānāḥ / āścaryabhūtā iha ṛddhidarśitāḥ te sarvi ye prasthita agrabodhau // saddhp_20.2 // utkāsitaṃ cāpi karonti buddhā ekācchaṭā ye ca karonti śabdam / te vijñapentī imu sarvalokaṃ daśo diśāyāṃ ima lokadhātum // saddhp_20.3 // etāni cānyāni ca prātihāryā guṇānnidarśenti hitānukampakāḥ / kathaṃ nu te harṣita tasmi kāle dhāreyu sūtraṃ sugatasya nirvṛte // saddhp_20.4 // bahū pi kalpāna sahasrakoṭyo vadeya varṇaṃ sugatātmajānām / ye dhārayiṣyantima sūtramagraṃ parinirvṛte lokavināyakasmin // saddhp_20.5 // na teṣa paryanta bhavedguṇānāṃ ākāśadhātau hi yathā diśāsu / acintiyā teṣā guṇā bhavanti ye sūtra dhārenti idaṃ śubhaṃ sadā // saddhp_20.6 // dṛṣṭo ahaṃ sarva ime ca nāyakā ayaṃ ca yo nirvṛtu lokanāyakaḥ / ime ca sarve bahubodhisattvāḥ parṣāśca catvāri anena dṛṣṭāḥ // saddhp_20.7 // ahaṃ ca ārāgitu tenihādya ime ca ārāgita sarvi nāyakāḥ / ayaṃ ca yo nirvṛtako jinendro ye cāpi anye daśasū diśāsu // saddhp_20.8 // anāgatātīta tathā ca buddhāḥ tiṣṭhanti ye cāpi daśasu ddiśāsu / te sarvi dṛṣṭāśca supūjitāśca bhaveyu yo dhārayi sūtrametat // saddhp_20.9 // rahasyajñānaṃ puruṣottamānāṃ yaṃ bodhimaṇḍasmi vicintitāsīt / anucintayetso pi tu kṣiprameva yo dhārayet sūtrimu bhūtadharmam // saddhp_20.10 // pratibhānu tasyāpi bhavedanantaṃ yathāpi vāyurna kahiṃci sajjati / dharme 'pi cārthe ca nirukti jānati yo dhārayet sutramidaṃ viśiṣṭam // saddhp_20.11 // anusaṃdhisūtrāṇa sadā prajānati saṃdhāya yaṃ bhāṣitu nāyakehi / parinirvṛtasyāpi vināyakasya sūtrāṇa so jānati bhutamartham // saddhp_20.12 // candropamaḥ sūryasamaḥ sa bhāti ālokapradyotakaraḥ sa bhoti / vicarantu so medini tena tena samādapetī bahubodhisattvān // saddhp_20.13 // tasmāddhi ye paṇḍita bodhisattvāḥ śrutvānimānīddaśa ānuśaṃsān / dhāreyu sūtraṃ mama nirvṛtasya na teṣa bodhāya bhaveta saṃśayaḥ // saddhp_20.14 // iti śrīsaddharmapuṇḍarīke dharmaparyāye tathāgataddharyabhisaṃskāraparivarto nāma viṃśatitamaḥ || saddhp_21: dhāraṇīparivartaḥ | atha khalu bhaiṣajyarājo bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat kiyad bhagavan sa kulaputro vā kuladuhitā vā puṇyaṃ prasavet, ya imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ dhārayet, kāyagataṃ vā pustakagataṃ vā kṛtvā? evamukte bhagavān bhaiṣajyarājaṃ bodhisattvaṃ mahāsattvametadavocat - yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā aśītigaṅgānadīvālikāsamāni tathāgatakoṭīnayutaśatasahasrāṇi satkuryād gurukuryānmānayet pūjayet, takiṃ manyase bhaiṣajyarāja kiyatkulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? bhaiṣajyarājo bodhisattvo mahāsattva āha - bahu bhagavan, bahu sugata | bhagavānāha - ārocayāmi te bhaiṣajyarāja, prativedayāmi | yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā asmāt saddharmapuṇḍarīkāddharmaparyāyādantaśa ekāmapi catuṣpadīgāthāṃ dhārayet, vācayet, paryavāpnuyāt, pratipattyā ca saṃpādayet, ataḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet || atha khalu bhaiṣajyarājo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantametadavocat - dāsyāmo vayaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā yeṣāmayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ kāyagato vā syāt, pustakagato vā, rakṣāvaraṇaguptaye dhāraṇīmantrapadāni | tadyathā - anye manye mane mamane citte carite same samitā viśānte mukte muktatame same aviṣame samasame jaye kṣaye akṣaye akṣiṇe śānte samite dhāraṇi ālokabhāṣe pratyavekṣaṇi nidhiru abhyantaraniviṣṭe abhyantarapāriśuddhimutkule araḍe paraḍe sukāṅkṣi asamasame buddhavilokite dharmaparīkṣite saṃghanirghoṣaṇi nirghoṇi bhayābhayaviśodhani mantre mantrākṣayate rute rutakauśalye akṣaye akṣayavanatāye vakkule valoḍra amanyanatāye svāhā || imāni bhagavan mantradhāraṇīpadāni dvāṣaṣṭibhirgaṅgānadīvālikāsamairbuddhairbhagavadbhirbhāṣitāni | te sarve buddhā bhagavantastena drugdhāḥ syuḥ, ya evaṃrupān dharmabhāṇakānevaṃrūpān sūtrāntadhārakānatikrāmet || atha khalu bhagavān bhaiṣajyarājāya bodhisattvāya mahāsattvāya sādhukāramadāt sādhu sādhu bhaiṣajyarāja, sattvānāmarthaḥ kṛtaḥ | dhāraṇīpadāni bhāṣitāni sattvānāmanukampāmupādaya | rakṣāvaraṇaguptiḥ kṛtā || atha khalu pradānaśūro bodhisattvo mahāsattvo bhagavantametadavocat - ahamapi bhagavan evaṃrūpāṇāṃ dharmabhāṇakānāmarthāya dhāraṇīpadāni dāsyāmi, yatteṣāmevaṃrūpāṇāṃ dharmabhāṇakānāṃ na kaścidavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate | tadyathā yakṣo vā rākṣaso vā pūtano vā kṛtyo vā kumbhāṇḍo vā preto vā avatāraprekṣī avatāragaveṣī avatāraṃ na lapsyata iti || atha khalu pradānaśūro bodhisattvo mahāsattvastasyāṃ velāyāmimāni dhāraṇīmantrapadāni bhāṣate sma | tadyathā - jvale mahājvale ukke tukke mukke aḍe aḍāvati nṛtye nṛtyāvati iṭṭini viṭṭini ciṭṭini nṛtyani nṛtyāvati svāhā || imāni bhagavan dhāraṇīpadāni gaṅgānadīvālikāsamaistathāgatairarhadbhiḥ samyaksaṃbuddhairbhāṣitāni, anumoditāni ca | te sarve tathāgatāstena drugdhāḥ syuḥ, yastānevaṃrūpān dharmabhāṇakānatikrameta || atha khalu vaiśravaṇo mahārājo bhagavantametadavocat - ahamapi bhagavan dhāraṇīpadāni bhāṣiṣye teṣāṃ dharmabhāṇakānāṃ hitāya sukhāya anukampāyai rakṣāvaraṇaguptaye || tadyathā - aṭṭe taṭṭe naṭṭe vanaṭṭe anaḍe nāḍi kunaḍi svāhā || ebhirbhagavan dhāraṇīpadaisteṣāṃ dharmabhāṇakānāṃ pudgalānāṃ rakṣāṃ karomi, yojanaśatāccāhaṃ teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca evaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ rakṣā kṛtā bhaviṣyati, svastyayanaṃ kṛtaṃ bhaviṣyati || atha khalu virūḍhako mahārājo tasyāmeva parṣadi saṃnipatito 'bhūt saṃniṣaṇṇaśca kumbhāṇḍakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ | sa utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat - ahamapi bhagavan dhāraṇīpadāni bhāṣiṣye bahujanahitāya | teṣāṃ ca tathārūpāṇāṃ dharmabhāṇakānāmevaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ rakṣāvaraṇaguptaye dhāraṇīmantrapadāni | tadyathā - agaṇe gaṇe gauri gandhāri caṇḍāli mātaṅgi pukkasi saṃkule vrūsali sisi svāhā || imāni tāni bhagavan dhāraṇīmantrapadāni, yāni dvācatvāriṃśadbhirbuddhakoṭībhirbhāṣitāni | te sarve tena drugdhāḥ syuḥ, yastānevaṃrūpān dharmabhāṇakānatikrameta || atha khalu lambā ca nāma rākṣasī vilambā ca nāma rākṣasī kūṭadantī ca nāma rākṣasī puṣpadantī ca nāma rākṣasī makuṭadantī ca nāma rākṣasī keśinī ca nāma rākṣasī acalā ca nāma rākṣasī mālādhārī ca nāma rākṣasī kuntī ca nāma rākṣasī sarvasattvojohārī ca nāma rākṣasī hḥrītī ca nḥma rḥkṣasī saputraparivḥrḥ etḥḥ sarvḥ rḥkṣasyo yena bhagavḥṃstenopasaṃkrḥntḥḥ | upasaṃkramya sarvḥstḥ rḥkṣasya ekasvareṇa bhagavantametadavocan - vayamapi bhagavaṃsteṣḥmevaṃrūpḥṇḥṃ sūtrḥntadhḥrakḥṇḥṃ dharmabhḥṇakḥnḥṃ rakṣḥvaraṇaguptiṃ kariṣyḥmaḥ, svastyayanaṃ ca kariṣyḥmaḥ | yathḥ teṣḥṃ dharmabhḥṇakḥnḥṃ na kaścidavatḥraprekṣī avatḥragaveṣī avatḥraṃ lapsyatīti || atha khalu tāḥ sarvā rākṣasya ekasvareṇa samaṃ saṃgītyā bhagavata imāni dhāraṇīmantrapadāni prayacchanti sma | tadyathā -(vaidya 235) iti me iti me iti me iti me iti me | nime nime nime nime nime | ruhe ruhe ruhe ruhe ruhe | stuhe stuhe stuhe stuhe stuhe svāhā || imaṃ śīrṣaṃ samāruhya mā kaścid drohī bhavatu dharmabhāṇakānāṃ yakṣo vā rākṣaso vā preto vā piśāco vā pūtano vā kṛtyo va vetālo vā kumbhāṇḍo vā stabdho vā omārako vā ostārako vā apasmārako vā yakṣakṛtyo vā amanuṣyakṛtyo vā manuṣyakṛtyo vā ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā | antaśaḥ svapnāntaragatasyāpi strīrūpāṇi vā puruṣarūpāṇi vā dārakarūpāṇi vā dārikārūpāṇi vā viheṭhāṃ kuryuḥ, nedaṃ sthānaṃ vidyate || atha khalu tā rākṣasya evasvareṇa samaṃ saṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta - saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī / ya imaṃ mantra śrutvā vai atikrameddharmabhāṇakam // saddhp_21.1 // yā gatirmātṛghātīnāṃ pitṛghātīna yā gatiḥ / tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet // saddhp_21.2 // yā gatistilapīḍānāṃ tilakūṭānāṃ ca yā gatiḥ / tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet // saddhp_21.3 // yā gatistulakūṭānāṃ kāṃsyakūṭāna yā gatiḥ / tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet // saddhp_21.4 // evamuktvā tāḥ kuntipramukhā rākṣasyo bhagavantametadūcuḥ - vayamapi bhagavaṃsteṣāmevaṃrūpāṇāṃ dharmabhāṇakānāṃ rakṣāṃ kariṣyāmaḥ, svastyayanaṃ daṇḍaparihāraṃ viṣadūṣaṇaṃ kariṣyāma iti | evamukte bhagavāṃstā rākṣasya etadavocat - sādhu sādhu bhaginyaḥ | yad yūyaṃ teṣāṃ dharmabhāṇakānāṃ rakṣāvaraṇaguptiṃ kariṣyadhve ye 'sya dharmaparyāyasya antaśo nāmadheyamātramapi dhārayiṣyanti | kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptaṃ dhārayiṣyanti, pustakagataṃ vā satkuryuḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā campakatailapradīpairvā vārṣikatailapradīpairvā utpalatailapradīpairvā sumanātailapradīpairvā īddaśairbahuvidhaiḥ pūjāvidhānaśatasahasraiḥ satkariṣyanti gurukariṣyanti, te tvayā kunti saparivārayā rakṣitavyāḥ || asmin khalu punardhāraṇīparivarte nirdiśyamāne aṣṭāṣaṣṭīnāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt || iti śrīsaddharmapuṇḍarīke dharmaparyāye dhāraṇīparivarto nāmaikaviṃśatimaḥ || saddhp_22: bhaiṣajyarājapūrvayogaparivartaḥ | atha khalu nakṣatrarājasaṃkusumitābhijño bodhisattvo mahāsattvo bhagavantametadavocat - kena kāreṇena bhagavan bhaiṣajyarājo bodhisattvo mahāsattvo 'syāṃ sahāyāṃ lokadhātau pravicarati, bahūni cāsya bhagavan duṣkarakoṭīnayutaśatasahasrāṇi saṃdṛśyante? tatsādhu bhagavān deśayatu tathāgato 'rhan samyaksaṃbuddho bhaiṣajyarājasya bodhisattvasya mahāsattvasya yat kiṃciccaryāpradeśamātram, yacchrutvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāstadanyalokadhātvāgatāśca bodhisattvā mahāsattvā ime ca mahāśrāvakāḥ śrutvā sarve prītāstuṣṭā udagrā āttamanaso bhaveyuriti || atha khalu bhagavān nakṣatrarājasaṃkusumitābhijñasya bodhisattvasya mahāsattvasya adhyeṣaṇāṃ viditvā tasyāṃ velāyāṃ nakṣatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ mahāsattvametadavocat - bhūtapurvaṃ kulaputra atīte 'dhvani gaṅgānadīvālikāsamaiḥ kalpairyadāsīt | tena kālena tena samayena candrasūryavimalaprabhāsaśrīrnāma tathāgato 'rhan samyaksaṃbuddho loka udapādividyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tasya khalu punarnakṣatrarājasaṃkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya aśītikoṭyo bodhisattvānāṃ mahāsattvānāṃ mahāsaṃnipāto 'bhūt dvāsaptatigaṅgānadīvālikāsamāścāsya śrāvakasaṃnipāto 'bhūt | apagamātṛgrāmaṃ ca tatpravacanamabhūt, apagatanirayatiryagyonipretāsurakāyaṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ ca tadbuddhakṣetramabhūt, divyavaiḍūryamayabhūmibhāgaṃ ratnacandanavṛkṣasamalakṛtaṃ ca ratnajālasamīritaṃ ca avasaktapaṭṭadāmābhipralambitaṃ ca ratnagandhaghaṭikānirdhūpitaṃ ca | sarveṣu ca ratnavṛkṣamūleṣu iṣukṣepamānamātre ratnavyomakāni saṃsthitānyabhūvan | sarveṣu ca ratnavyomakamūrdhneṣu koṭīśataṃ devaputrāṇāṃ tūryatālāvacarasaṃgītisaṃprabhāṇitena avasthitamabhūt tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya pūjākarmaṇe | sa ca bhagavānimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ teṣāṃ mahāśrāvakāṇāṃ teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ vistareṇa saṃprakāśayati sma, sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā | tasya khalu punarnakṣatrarājasaṃkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya dvācatvāriṃśatkalpasahasrāṇyāyuṣpramāṇamabhūt, teṣāṃ ca bodhisattvanāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tāvadevāyuṣpramāṇamabhūt | sa ca sarvasattvapriyadarśano bodhisattvo mahāsattvastasya bhagavataḥ pravacane duṣkaracaryābhiyukto 'bhūt | sa dvādaśavarṣasahasrāṇi caṃkramābhiruḍho 'bhūt, mahāvīryārambheṇa yogābhiyukto 'bhūt | sa dvādaśānāṃ varṣasahasrāṇāmatyayena sarvarūpasaṃdarśanaṃ nāma samādhiṃ pratilabhate sma | sahapratilambhācca tasya samādheḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastasyāṃ velāyāmevaṃ cintayāmāsa - imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamāgamya ayaṃ mayā sarvarūpasaṃdarśanaḥ (vaidya 237) samādhiḥ pratilabdhaḥ | tasyāṃ velāyāṃ sa sarvasattvapriyadarśano bodhisattvo mahāsattva evaṃ cintayati sma - yannvahaṃ bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṃ kuryāmū, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya | sa tasyāṃ velāyāṃ tathārūpaṃ samādhiṃ samāpannaḥ yasya samādheḥ samanantarasamāpannasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya, adya tāvadevoparyandarīkṣānmāndāravamahāmāndāravāṇāṃ puṣpāṇāṃ mahantaṃ puṣpavarṣamabhipravṛṣḥam | kālānusāricandanameghaḥ kṛtaḥ | uragasāracandanavarṣanabhipravṛṣḥam | tādṛśī ca nakṣatrarājasaṃkusumitābhijña sā gandhajātiḥ, yasyā ekaḥ karṣa imāṃ sahālokadhātuṃ mūlyena kṣamati || atha khalu punarnakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvaḥ smṛtimān saṃprajānaṃstasmāt samādhervyudatiṣṭhat | vyutthāya caivaṃ ciantayāmāsa - na tadarddhiprātihāryasaṃdarśanena bhagavataḥ pūjā kṛtā bhavati, yathā ātmabhāvaparityāgeneti | atha khalu punarnakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāmagaruturuṣkakundurukarasaṃ bhakṣayati sma, campakatailaṃ ca pibati sma | tena khalu punarnakṣatrarājasaṃkusumitābhijña paryāyeṇa tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya satatasamitaṃ gandhaṃ bhakṣayataścampakatailaṃ ca pibato dvādaśa varṣāṇyatikrāntānyabhūvan | atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvasteṣāṃ dvādaśānāṃ varṣāṇāmatyayena taṃ svamātmabhāvaṃ divyairvastraiḥ pariveṣṭaya gandhatailaplutaṃ kṛtvā svakamadhiṣṭhānamakarot | svakamadhiṣṭhānaṃ kṛtvā svaṃ kāyaṃ prajvālayāmāsa tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya pūjārtham | atha khalu nakṣatrarājasaṃkusumitābhijña tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya tābhiḥ kāyapradīpaprabhājvālābhiraśītigaṅgānadīvālikāsamā lokadhātavaḥ sphuṭā abhuvan | tāsu ca lokadhātuṣu aśītigaṅgānadīvālikāsamā eva buddhā bhagavantaste sarve sādhukāraṃ dadanti sma - sādhu sādhu kulaputra, sādhu khalu punastvaṃ kulaputra, ayaṃ sa bhūto bodhisattvānāṃ mahāsattvānāṃ vīryārambhaḥ | iyaṃ sā bhūtā tathāgatapūjā dharmapūjā | na tathā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāpūjā, nāpyāmiṣapūjā nāpyuragasāracandanapūjā | iyaṃ tatkulaputra agrapradānam | na tathā rājyaparityāgadānaṃ na priyaputrabhāryāparityāgadānam | iyaṃ punaḥ kulaputra viśiṣṭā agrā varā pravarā praṇītā dharmapūjā, yo 'yamātmabhāvaparityāgaḥ | atha khalu punarnakṣatrarājasaṃkusumitābhijña te buddhā bhagavanta imāṃ vācaṃ bhāṣitvā tūṣṇīmabhūvan || tasya khalu punarnakṣatrarājasaṃkusumitābhijña sarvasattvapriyadarśanātmabhāvasya dīpyato dvādaśa varṣaśatānyatikrāntānyabhūvan, na ca praśamaṃ gacchati sma | sa paścāddvādaśānāṃ varṣaśatānāmatyayāt praśānto 'bhūt | sa khalu punarnakṣatrarājasaṃkusumitābhijña sarvasattvapriyadarśano bodhisattvo mahāsattva evaṃrūpāṃ tathāgatapūjāṃ ca dharmapūjāṃ ca kṛtvā tataścyutastasyaiva bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya pravacane rājño vimaladattasya gṛhe (vaidya 238) upapanna aupapādikaḥ | utsaṅge paryaṅkeṇa prādurbhūto 'bhūt | samanantaropapannaśca khalu punaḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ svamātāpitarau gāthayādhyabhāṣata - ayaṃ mamā caṃkramu rājaśreṣṭha yasmin mayā sthitva samādhi labdhaḥ / vīryaṃ dṛḍhaṃ ārabhitaṃ mahāvrataṃ parityajitvā priyamātmabhāvam // saddhp_22.1 // atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattva imāṃ gāthāṃ bhāṣitvā svamātāpitarāvetadavocat - adyāpyamba tāta sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato 'rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ deśayati, yasya mayā bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṃ kṛtvā sarvarutakauśalyadhāraṇī pratilabdhā, ayaṃ ca saddharmapuṇḍarīko dharmaparyāyo 'śītibhirgāthākoṭīnayutaśatasahasraiḥ kaṅkaraiśca vivaraiśca akṣobhyaiśca tasya bhagavato 'ntikācchruto 'bhūt | sādhu amba tāta gamiṣyāmyahaṃ tasya bhagavato 'ntikam, tasmiṃśca gatvā bhūyastasya bhagavataḥ pūjāṃ kariṣyāmīti | atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ saptatālamātraṃ vaihāyasamabhyudgamya saptaratnamaye kūṭāgāre paryaṅkamābhujya tasya bhagavataḥ sakāśamupasaṃkrāntaḥ | upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantaṃ saptakṛtvaḥ pradakṣiṇīkṛtya yena sa bhagavāṃstenāñjaliṃ praṇāmya taṃ bhagavantaṃ namaskṛtvā anayā gāthāyābhiṣṭauti sma - suvimalavadanā narendra dhīrā tava prabha rājatiyaṃ daśaddiśāsu / tubhya sugata kṛtva agrapūjāṃ ahamiha āgatu nātha darśanāya // saddhp_22.2 // atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāṃ bhāṣitvā taṃ bhagavantaṃ candrasūryavimalaprabhāsaśriyaṃ saṃkusumitābhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato 'rhan samyaksaṃbuddhastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvametadavocat - parinirvāṇakālasamayo me kulaputra anuprāptaḥ, kṣayāntakālo me kulaputra anuprāptaḥ | tadgaccha tvaṃ kulaputra, mama mañcaṃ prajñapayasva, parinirvāyiṣyāmīti || atha khalu nakṣatrarājasaṃkusumitābhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgatastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvametadavocat - idaṃ ca te kulaputra śāsanamanuparindāmi, (vaidya 239) imāṃśca bodhisattvān mahāsattvān, imāṃśca mahāśrāvakān, imāṃ ca buddhabodhim, imāṃ ca lokadhātum, imāni ca ratnavyomakāni, imāni ca ratnavṛkṣāṇi, imāṃśca devaputrān, mamopasthāyakānanuparindāmi | parinirvṛtasya ca me kulaputra ye dhātavastānanuparindāmi | ātmanā ca tvayā kulaputra mama dhātūnāṃ vipulā pūjā kartavyā | vaistārikāśca te dhātavaḥ kartavyāḥ | stūpānāṃ ca bahūni sahasrāṇi kartavyāni | atha khalu nakṣatrarājasaṃkusumitābhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato 'rhan samyaksaṃbuddhastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamevamanuśiṣya tasyāmeva rātryāṃ paścime yāme anupadhiśeṣe nirvāṇadhātau parinirvṛto 'bhūt || atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṃ bhagavanta candrasūryavimalaprabhāsaśriyaṃ tathāgataṃ parinirvṛtaṃ viditvā uragasāracandanacittāṃ kṛtvā taṃ tathāgatātmabhāvaṃ saṃprajvālayāmāsa | dagdhaṃ niśāntaṃ ca tathāgatātmabhāvaṃ viditvā tato dhātūn gṛhītvā rodati krandati paridevate sma | atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvo ruditvā kranditvā paridevitvā saptaratnamayāni caturaśītikumbhasahasrāṇi kārayitvā teṣu tāṃstathāgatadhātūn prakṣipya saptaratnamayāni caturaśītistūpasahasrāṇi pratiṣṭhāpayāmāsa, yāvad brahmalokamuccaistvena, chatrāvalīsamalaṃkṛtāni paṭṭaghaṇṭāsamīritāni ca | sa tān stūpān pratiṣṭhāpya evaṃ cintayāmāsa - kṛtā mayā tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya dhātūnāṃ pūjā | ataśca bhūya uttari viśiṣṭatarāṃ tathāgatadhātūnāṃ pūjāṃ kariṣyāmīti | atha khalu punarnakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṃ sarvāvantaṃ bodhisattvagaṇaṃ tāṃśca mahāśrāvakāṃstāṃśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagaṇānāmantrayāmāsa - sarve yūyaṃ kulaputrāḥ samanvāharadhvam | tasya bhagavato dhātūnāṃ pūjāṃ kariṣyāma iti | atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ teṣāṃ caturaśītīnāṃ tathāgatadhātustūpasahasrāṇāṃ purastācchatapuṇyavicitritaṃ svaṃ bāhumādīpayāmāsa | ādīpya ca dvāsaptativarṣasahasrāṇi teṣāṃ tathāgatadhātustūpānāṃ pūjāmakarot | pūjāṃ ca kurvatā tasyāḥ parṣado 'saṃkhyeyāni śrāvakakoṭīnayutaśatasahasrāṇi vinītāni | sarvaiśca tairbodhisattvaiḥ sarvarūpasaṃdarśanasamādhiḥ pratilabdho 'bhūt || atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvāvān bodhisattvagaṇaḥ, te ca sarve mahāśrāvakāḥ, taṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamaṅgahīnaṃ dṛṣṭvā aśrumukhā rudantaḥ krandantaḥ paridevamānāḥ parasparametadūcuḥ - ayaṃ sarvasattvapriyadarśano bodhisattvo mahāsattvo 'smākamācāryo 'nuśāsakaḥ | so 'yaṃ sāṃpratamaṅgahīno bāhuhīnaḥ saṃvṛtta iti | atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastān bodhisattvāṃstāṃśca mahāśrāvakāṃstāṃśca devaputrānāmantrayāmāsa - mā yūyaṃ kulaputrā māmaṅgahīnaṃ dṛṣṭvā rudata, mā (vaidya 240) kradanta, mā paridevadhvam | eṣo 'haṃ kulaputrā ye keciddaśasu dikṣu anantāparyantāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, tān sarvān buddhān bhagavataḥ sākṣiṇaḥ kṛtvā teṣāṃ purataḥ sattvādhiṣṭhānaṃ karomi, yena satyena satyavacanena svaṃ mama bāhuṃ tathāgatapūjākarmaṇe parityajya suvarṇavarṇo me kāyo bhaviṣyati | tena satyena satyavacanena ayaṃ mama bāhuryathāpaurāṇo bhavatu, iyaṃ ca mahāpṛthivī ṣaḍvikāraṃ prakampatu, antarīkṣagatāśca devaputrā mahāpuṣpavarṣaṃ pravarṣantu | atha khalu nakṣatrarājasaṃkusumitābhijña samanantarakṛte 'smin satyādhiṣṭhāne tena sarvasattvapriyadarśanena bodhisattvena mahāsattvena, atha khalviyaṃ trisāhasramahāsāhasrī lokadhātuḥ ṣaḍvikāraṃ prakampitā, uparyantarīkṣācca mahāpuṣpavarṣamabhipravarṣitam | tasya ca sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya sa bāhuryathāpaurāṇaḥ saṃsthito 'bhūt, yaduta tasyaiva bodhisattvasya mahāsattvasya jñānabalādhānena puṇyabalādhānena ca | syāt khalu punaste nakṣatrarājasaṃkusumitābhijña kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo 'bhūt? na khalu punaste nakṣatrarājasaṃkusumitābhijña evaṃ draṣṭavyam | tatkasya hetoḥ? ayaṃ sa nakṣatrarājasaṃkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvastena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo 'bhūt | iyanti nakṣatrarājasaṃkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvo duṣkarakoṭīnayutaśatasahasrāṇi karoti, ātmabhāvaparityāgāṃśca karoti | bahutaraṃ khalvapi sa nakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā imāmanuttarāṃ samyaksaṃbodhimākāṅkṣamāṇo yaḥ pādāṅguṣṭhaṃ tathāgatacaityeṣvādīpayet | ekāṃ hastāṅguliṃ pādāṅguliṃ vā ekāṅgaṃ vā bāhumādīpayet, bodhisattvayānasaṃprasthitaḥ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyābhisaṃskāraṃ prasavati | na tveva rājyaparityāgānna priyaputraduhitṛbhāryāparityāgānna trisāhasramahāsāhasrīlokadhātoḥ savanasamudraparvatotsasarastaḍāgakūpārāmāyāḥ parityāgāt | yaśca khalu punarnakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā imāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyo dānaṃ dadyāt, sa nakṣatrarājasaṃkusumitābhijña kulaputro vā kuladuhitā vā tāvat puṇyaṃ prasavati, yāvat sa kulaputro vā kuladuhitā vā yaḥ itaḥ saddharmapuṇḍarīkāddharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayet, imaṃ tasya bahutaraṃ puṇyābhisaṃskāraṃ vadāmi | na tvevaṃ imāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā dānaṃ dadatastasya sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyaḥ || tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāmutsasarastaḍāgānāṃ mahāsamudro mūrdhaprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāmayaṃ saddharmapuṇḍarīko dharmaparyāyo mūrdhaprāptaḥ | tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ kālaparvatānāṃ cakravālānāṃ mahācakravālānāṃ ca sumeruḥ parvatarājo mūrdhaprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña (vaidya 241) ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāṃ rājā mūrdhaprāptaḥ | tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ nakṣatrāṇāṃ candramāḥ prabhākaro 'graprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāmayaṃ saddharmapuṇḍarīko dharmaparyāyaścandrakoṭīnayutaśatasahasrātirekaprabhākaro 'graprāptaḥ | tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sūryamaṇḍalaṃ sarvaṃ tamondhakāraṃ vidhamati, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvākuśalatamondhakāraṃ vidhamati | tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña trāyastriṃśānāṃ devānāṃ śakro devānāmindraḥ, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāmindraḥ | tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña brahmā sahāṃpatiḥ sarveṣāṃ brahmakāyikānāṃ devānāṃ rājā brahmaloke pitṛkāryaṃ karoti, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ sattvānāṃ śaikṣāśaikṣāṇāṃ ca sarvaśrāvakāṇāṃ pratyekabuddhānāṃ bodhisattvayānasaṃprasthitānāṃ ca pitṛkāryaṃ karoti | tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarvabālapṛthagjanānatikrāntaḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddhaśca, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvāṃstathāgatabhāṣitān sūtrāntānatikramya abhyudgato mūrdhaprāpto veditavyaḥ | te 'pi nakṣatrarājasaṃkusumitābhijña sattvā mūrdhaprāptā veditavyāḥ, ye khalvimaṃ sūtrarājaṃ dhārayiṣyanti | tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarvaśrāvakapratyekabuddhānāṃ bodhisattvo 'gra ākhyāyate, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sutrāntānāmagra ākhyāyate | tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ śrāvakapratyekabuddhabodhisattvānāṃ tathāgato dharmarājaḥ paṭṭabaddhaḥ, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyastathāgatabhūto bodhisattvayānasaṃprasthitānām | trātā khalvapi nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvasattvānāṃ sarvabhayebhyaḥ, vimocakaḥ sarvaduḥkhebhyaḥ | taḍāga iva tṛṣitānāmagniriva śītārtānāṃ cailamiva nagnānāṃ sārthavāha iva vaṇijānāṃ māteva putrāṇāṃ nauriva pāragāmināṃ vaidya iva āturāṇāṃ dīpa iva tamondhakārāvṛtānāṃ ratnamiva dhanārthināṃ cakravartīva sarvakoṭṭarājānāṃ samudra iva saritāmulkeva sarvatamondhakāravidhamanāya | evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvaduḥkhapramocakaḥ sarvavyādhicchedakaḥ sarvasaṃsārabhayabandhanasaṃkaṭapramocakaḥ | yena cāyaṃ nakṣatrarājasaṃkusumitābhijña saddharmapuṇḍarīko dharmaparyāyaḥ śruto bhaviṣyati, yaśca likhati, yaśca lekhayati, eṣāṃ nakṣatrarājasaṃkusumitābhijña puṇyābhisaṃskārāṇāṃ bauddhena jñānena na śakyaṃ paryanto 'dhigantum, yāvantaṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaviṣyati | ya imaṃ dharmaparyāyaṃ dhārayitvā vācayitvā vā deśayitvā vā śrutvā vā likhitvā (vaidya 242) vā pustakagataṃ vā kṛtvā satkuryāt gurukuryānmānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākavaijayantībhirvādyavastrāñjalikarmabhirvā ghṛtapradīpairvā gandhatailapradīpairvācampakatailapradīpairvā sumanātailapradīpairvā pāṭalatailapradipairvā vārṣikatailapradīpairvā navamālikātailapradīpairvā bahuvidhābhiśca pūjābhiḥ satkāraṃ kuryād gurukāraṃ kuryāt mānanāṃ kuryāt pūjanāṃ kuryāt, bahu sa nakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati ya imaṃ bhaiṣajyarājapūvayogaparivartaṃ dhārayiṣyati vācayiṣyati śroṣyati | sacet punarnakṣatrarājasaṃkusumitābhijña mātṛgrāma imaṃ dharmaparyāyaṃ śrutvā udgahīṣyati dhārayiṣyati tasya sa eva paścimaḥ strībhāvo bhaviṣyati | yaḥ kaścinnakṣatrarājasaṃkusumitābhijña imaṃ bhaiṣajyarājapūrvayogaparivartaṃ paścimāyāṃ pañcāśatyāṃ śrutvā mātṛgrāmaḥ pratipatsyate sa khalvataścyutaḥ sukhāvatyāṃ lokadhātāvupapatsyate yasyāṃ sa bhagavānamitāyustathāgato 'rhan samyaksaṃbuddho bodhisattvagaṇaparivṛtastiṣṭhati dhriyate yāpayati | sa tasyāṃ padmagarbhe siṃhāsane niṣaṇṇa upapatsyate | na ca tasya rāgo vyābādhiṣyate, na dveṣo na moho na māno na mātsaryaṃ na krodho na vyāpādaḥ | sahopapannāśca pañcābhijñāḥ pratilapsyate | anutpattikadharmakṣāntiṃ ca pratilapsyate | anutpattikadharmakṣāntipratilabdhaḥ sa khalu punarnakṣatrarājasaṃkusumitābhijña bodhisattvo mahāsattvo dvāsaptatigaṅgānadīvālikāsamāṃstathāgatān drakṣyati | tādṛśaṃ cāsya cakṣurindriyaṃ pariśuddhaṃ bhaviṣyati, yena cakṣurindriyeṇa pariśuddhena tān buddhān bhagavato drakṣyati | te cāsya buddhā bhagavantaḥ sādhukāramanupradāsyanti - sādhu sādhu kulaputra, yattvayā saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śrutvā tasya bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya pravacane uddiṣṭaṃ svādhyāyitaṃ bhāvitaṃ cintitaṃ manasi kṛtaṃ parasattvānāṃ ca saṃprakāśitam, ayaṃ te kulaputra puṇyābhisaṃskāro na śakyamagninā dagdhuṃ nodakena hartum | ayaṃ te kulaputra puṇyābhisaṃskāro na śakyaṃ buddhasahesreṇāpi nirdeṣṭum | vihatamārapratyarthikastvaṃ kulaputra uttīrṇabhayasaṃgrāmo marditaśatrukaṇṭakaḥ | buddhaśatasahasrādhiṣṭhito 'si | na tava kulaputra sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadṛśo vidyate tathāgatamekaṃ vinirmucya | nānyaḥ kaścicchrāvako vā pratyekabuddho vā bodhisattvo vā yastvāṃ śaktaḥ puṇyena vā prajñayā vā samādhinā vā abhibhavitum | evaṃ jñānabalādhānaprāptaḥ sa nakṣatrarājasaṃkusumitābhijña bodhisattvo bhaviṣyati || yaḥ kaścinnakṣatrarājasaṃkusumitābhijña imaṃ bhaiṣajyarājapūrvayogaparivartaṃ bhāṣyamāṇaṃ śrutvā sādhukāramanupradāsyati, tasyotpalagandho mukhādvāsyati, gātrebhyaścāsya candanagandho bhaviṣyati | ya iha dharmaparyāye sādhukāraṃ dāsyati, tasyema evaṃrūpā dṛṣṭadhārmikā guṇānuśaṃsā bhaviṣyanti, (vaidya 243) ye mayaitarhi nirdiṣṭāḥ | tasmāttarhi nakṣatrarājasaṃkusumitābhijña anuparindāmyahamimaṃ sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya pūrvayogaparivartam, yathā paścime kāle paścime samaye paścimāyāṃ pañcāśatyāṃ vartamānāyāmasmin jambudvīpe pracaret, nāntardhānaṃ gacchet, na ca māraḥ pāpīyānavatāraṃ labhet, na mārakāyikā devatāḥ, na nāgā na yakṣā na gandharvā na kumbhāṇḍā avatāraṃ labheyuḥ | tasmāttarhi nakṣatrarājasaṃkusumitābhijña adhitiṣṭhāmīmaṃ dharmaparyāyamasmin jambudvīpe | bhaiṣajyabhūto bhaviṣyati glānānāṃ sattvānāṃ vyādhispṛṣṭānām | imaṃ dharmaparyāyaṃ śrutvā vyādhiḥ kāye na kramiṣyati, na jarā nākālamṛtyuḥ | sacet punarnakṣatrarājasaṃkusumitābhijña yaḥ kaścid bodhisattvayānasaṃprasthitaḥ paśyedevaṃrūpaṃ sūtrāntadhārakaṃ bhikṣum, taṃ candanacūrṇairnīlotpalairabhyakiret, abhyavakīrya caivaṃ cittamutpādayitavyam - gamiṣyatyayaṃ kulaputro bodhimaṇḍam | grahīṣyatyayaṃ tṛṇāni | prajñapayiṣyatyayaṃ bodhimaṇḍe tṛṇasaṃstaram | kariṣyatyayaṃ mārayakṣaparājayam | prapūrayiṣyatyayaṃ dharmaśaṅkham | parāhaniṣyatyayaṃ dharmabherīm | uttariṣyatyayaṃ bhavasāgaram | evaṃ nakṣatrarājasaṃkusumitābhijña tena bodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā evaṃrūpaṃ sūtrāntadhārakaṃ bhikṣuṃ dṛṣṭvā evaṃ cittamutpādayitavyam - ityetādṛśāścāsya guṇānuśaṃsā bhaviṣyanti yādṛśāstathāgatena nirdiṣṭāḥ || asmin khalu punarbhaiṣajyapūrvayogaparivarte nirdiśyamāne caturaśītīnāṃ bodhisattvasahasrāṇāṃ sarvarutakauśalyānugatāyā dhāraṇyāḥ pratilambho 'bhūt | sa ca bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ sādhukāramadāt - sādhu sādhu nakṣatrarājasaṃkusumitābhijña, yatra hi nāma tvamevamacintyaguṇadharmastathāgatena nirdiṣṭaḥ, tvaṃ cācintyaguṇadharmasamanvāgataṃ tathāgataṃ paripṛcchasīti || iti śrīsaddharmapuṇḍarīke dharmaparyāye bhaiṣajyarājapūrvayogaparivarto nāma dvāviṃśatimaḥ || saddhp_23: gadgadasvaraparivartaḥ | atha khalu bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhastasyāṃ velāyāṃ mahāpuruṣalakṣaṇād bhrūvivarāntarādūrṇākośāt prabhāṃ pramumoca, yayā prabhayā pūrvasyāṃ diśi aṣṭādaśagaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi ābhayā sphuṭānyabhūvan | tāni ca aṣṭādaśagaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya vairocanaraśmipratimaṇḍitā nāma lokadhātuḥ, tatra kamaladalavimalanakṣatrarājasaṃkusumitābhijño nāma tathāgato 'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati vipulenāyuṣpramāṇena | vipulena bodhisattvasaṃghena sārdhaṃ parivṛtaḥ puraskṛto dharmaṃ deśayati sma | atha khalu yā bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhenorṇākośāt prabhā pramuktāḥ, sā tasyāṃ velāyāṃ vairocanaraśmipratimaṇḍitāṃ lokadhātuṃ mahatyā ābhayā spharati sma | tasyāṃ khalu punarvairocanaraśmipratimaṇḍitāyāṃ lokadhātau gadgadasvaro nāma bodhisattvo mahāsattvaḥ prativasati sma avaropitakuśalamūlaḥ | dṛṣṭapūrvāśca tena bahūnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpā raśmyavabhāsāḥ | bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ | tadyathā dhvajāgrakeyūrasamādhipratilabdhaḥ saddharmapuṇḍarīkasamādhipratilabdho vimaladattasamādhipratilabdho nakṣatrarājavikrīḍitasamādhipratilabdhaḥ anilambhasamādhipratilabdho jñānamudrāsamādhipratilabdhaḥ candrapradīpasamādhipratilabdhaḥ sarvarutakauśalyasamādhipratilabdhaḥ sarvapuṇyasamuccayasamādhipratilabdhaḥ prasādavatīsamādhipratilabdhaḥ ṛddhivikrīḍitasamādhipratilabdho jñānolkāsamādhipratilabdho vyūharājasamādhipratilabdho vimalaprabhāsasamādhipratilabdho vimalagarbhasamādhipratilabdho 'pkṛtsnasamādhipratilabdhaḥ sūryāvartasamādhipratilabdhaḥ | peyālaṃ yāvad gaṅgānadīvālikopamasamādhikoṭīnayutaśatasahasrapratilabdho gadgadasvaro bodhisattvo mahāsattvaḥ | tasya khalu punargadgadasvarasya bodhisattvasya mahāsattvasya sā prabhā kāye nipatitābhūt | atha khalu gadgadasvaro bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya taṃ bhagavantaṃ kamaladalavimalanakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat - gamiṣyāmyahaṃ bhagavaṃstāṃ sahāṃ lokadhātuṃ taṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ darśanāya vandanāya paryupāsanāya, taṃ ca mañjuśriyaṃ kumārabhūtaṃ darśanāya, taṃ ca bhaiṣajyarājaṃ bodhisattvaṃ darśanāya, taṃ ca pradānaśūraṃ bodhisattvaṃ darśanāya, taṃ ca nakṣatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ darśanāya, taṃ ca viśiṣṭacāritraṃ bodhisattvaṃ darśanāya, taṃ ca vyūharājaṃ bodhisattvaṃ darśanāya, taṃ ca bhaiṣajyarājasamudgataṃ bodhisattvaṃ darśanāya || atha khalu bhagavān kamaladalavimalanakṣatrarājasaṃkusumitābhijñastathāgato 'rhan samyaksaṃbuddhastaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvametadavocat - na tvayā kulaputra tasyāṃ sahāyāṃ lokadhātau gatvā hīnasaṃjñotpādayitavyā | sā khalu punaḥ kulaputra lokadhāturutkūlanikūlā (vaidya 245) mṛnmayī kālaparvatākīrṇā gūthoḍillaparipūrṇā | sa ca bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddho hrasvakāyaḥ, te ca bodhisattvā hrasvakāyāḥ | tava ca kulaputra dvācatvāriṃśadyojanaśatasahasrāṇyātmabhāvapratilābhaḥ | mama ca kulaputra aṣṭaṣaṣṭiyojanaśatasahasrāṇyātmabhāvapratilābhaḥ | tvaṃ ca kulaputra prāsādiko darśanīyo 'bhirūpaḥ, paramaśubhavarṇapuṣkaratayā samanvāgataḥ, puṇyaśatasahasrātirekalakṣmīkaḥ | tasmāttarhi kulaputra tāṃ sahāṃ lokadhātuṃ gatvā mā hīnasaṃjñāmutpādayiṣyasi tathāgate ca bodhisattveṣu ca tasmiṃśca buddhakṣetre || evamukte gadgadasvaro bodhisattvo mahāsattvastaṃ bhagavantaṃ kamaladalavimalanakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat - tathāhaṃ bhagavan kariṣye, yathā tathāgata ājñāpayati | gamiṣyāmyahaṃ bhagavaṃstāṃ sahāṃ lokadhātuṃ tathāgatādhiṣṭhānena tathāgatabalādhānena tathāgatavikrīḍitena tathāgatavyūhena tathāgatābhyudgatajñānena | atha khalu gadgadasvaro bodhisattvo mahāsattvastasyāṃ velāyāmanuccalita eva tasmād buddhakṣetrādanutthitaścaiva tasmādāsanāt tathārūpaṃ samādhiṃ samāpadyate sma, yasya samādheḥ samanantarasamāpannasya gadgadasvarasya bodhisattvasya atha tāvadeveha sahāyāṃ lokadhātau gṛdhrakūṭe parvate tasya tathāgatadharmāsanasya purastāccaturaśītipadmakoṭīnayutaśatasahasrāṇi prādurbhūtānyabhūvan suvarṇadaṇḍāni rupyapatrāṇi padmakiṃśukarvaṇāni saṃdṛśyante sma || atha khalu mañjuśrīḥ kumārabhūtastaṃ padmavyūhaprādurbhāvaṃ dṛṣṭvā bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat - kasyedaṃ bhagavan pūrvanimittaṃ yenemāni caturaśītipadmakoṭīnayutaśatasahasrāṇi saṃdṛśyante sma suvarṇadaṇḍāni rūpyapatrāṇi padmakiṃśukavarṇāni? evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat - eṣa mañjuśrīḥ pūrvasmāddigbhāgādvairocanaraśmipratimaṇḍitāyā lokadhātostasya bhagavataḥ kamaladalavimalanakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetrād gadgadasvaro bodhisatvo mahāsattvaścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛta imāṃ sahāṃ lokadhātumāgacchati mama darśanāya vandanāya paryupāsanāya, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya | atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat - kastena bhagavan kulaputreṇa kuśalasaṃbhāraḥ kṛtaḥ, yena sa kuśalasaṃbhāreṇa kṛtenopacitena ayaṃ viśeṣaḥ pratilabdhaḥ? katamasmiṃśca bhagavan samādhau sa bodhisattvaścarati? taṃ vayaṃ bhagavan samādhiṃ śṛṇuyāma, tatra ya vayaṃ bhagavan samādhau carema | taṃ ca vayaṃ bhagavan bodhisattvaṃ mahāsattvaṃ paśyema, kīdṛśastasya bodhisattvasya varṇaḥ, kīdṛg rūpam, kīdṛg liṅgam, kīdṛkū saṃsthānam, ko 'syācāra iti | tatsādhu bhagavan karotu tathāgatastathārūpaṃ nimittaṃ yena nimittena saṃcoditaḥ samānaḥ sa bodhisattvo mahāsattva imāṃ sahāṃ lokadhātumāgacchet || atha khalu bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtametadavocat - karotu bhagavāṃstathārūpaṃ nimittaṃ yena (vaidya 246) gadgadasvaro bodhisattvo mahāsattva imāṃ sahāṃ lokadhātumāgacchet | atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛtastasyāṃ velāyāṃ tathārūpaṃ nimittaṃ prāduścakāragadgadasvarasya bodhisattvasya mahāsattvasya saṃcodanārtham - āgaccha kulaputra imāṃ sahāṃ lokadhātum | ayaṃ tu mañjuśrīḥ kumārabhūto darśanamabhinandati | atha khalu gadgadasvaro bodhisattvo mahāsattvastasya bhagavataḥ kamaladalavimalanakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya triḥ pradakṣiṇīkṛtya sārdhaṃ taiścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtastasyā vairocanaraśmipratimaṇḍitāyā lokadhātorantarhitaḥ imāṃ sahāṃ lokadhātumāgacchati sma, prakampadbhiḥ kṣetraiḥ, pravarṣadbhiḥ padmaiḥ, pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, nīlotpalapadmanetreṇa vadanena, suvarṇavarṇena kāyena, puṇyaśatasahasrālaṃkṛtenātmabhāvena, śriyā jājvalyamānaḥ, tejasā dedīpyamānaḥ, lakṣaṇairvicitritagātro nārāyaṇasaṃhananakāyaḥ | saptaratnamayaṃ kūṭāgāramabhiruhya vaihāyase saptatālamātreṇa bodhisattvagaṇaparivṛtaḥ puraskṛta āgacchati sma | sa yeneyaṃ sahā lokadhātuḥ, yena ca gṛdhrakūṭaḥ parvatarājastenopasaṃkrāmat | upasaṃkramya tasmāt kūṭāgārādavatīrya śatasahasramūlyaṃ muktāhāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāmat | upasaṃkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya taṃ muktāhāraṃ bhagavataḥ pūjākarmaṇe niryātayāmāsa | niryātya ca bhagavantametadavocat - kamaladalavimalanakṣatrarājasaṃkusumitābhijño bhagavāṃstathāgato 'rhan samyaksaṃbuddho bhagavataḥ paripṛcchati alpābādhatām ālpataṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasaṃsparśavihāratām | evaṃ ca sa bhagavānavocat - kaccitte bhagavan kṣamaṇīyam, kaccid yāpanīyam, kacciddhātavaḥ pratikurvanti, kaccitte sattvāḥ svākārāḥ suvaineyāḥ sucikitsāḥ, kaccicchucikāyā mā atīva rāgacaritāḥ, mā atīva dveṣacaritā mā atīva mohacaritā mā atīva bhagavan sattvā īrṣyālukā mā matsariṇo mā amātṛjñā mā apitṛjñā mā aśrāmaṇya mā abrāhmaṇyā mā mithyādṛṣṭyo mā adāntacittā mā aguptendriyāḥ | kaccitte bhagavan nihatamārapratyarthikā ete sattvāḥ | kaccid bhagavan prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ imāṃ sahāṃ lokadhātumāgato dharmaśravaṇāya saptaratnamaye stūpe madhyagataḥ | taṃ ca bhagavantaṃ tathāgatarmahantaṃ samyaksaṃbuddhaṃ sa bhagavān paripṛcchati - kaccidbhagavaṃstasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya kṣamaṇīyam, kaccid yāpanīyam, kaccid bhagavan prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaściraṃ sthāsyati | vayamapi bhagavaṃstasya prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya dhātuvigrahaṃ paśyema | tatsādhu bhagavān darśayatu tathāgatastasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya dhātuvigrahamiti || atha khalu bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhastaṃ bhagavantaṃ prabhūtaratnaṃ (vaidya 247) tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtametadavocat - ayaṃ bhagavan gadgadasvaro bodhisattvo mahāsattvo bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ draṣṭukāmaḥ | atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhastaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvametadavocat - sādhu sādhu kulaputra, yatra hi nāma tvaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ draṣṭukāmo 'bhyāgataḥ, imaṃ ca saddharmapuṇḍarīkaṃ dharmaparyāya śrāvaṇāya mañjuśriyaṃ ca kumārabhūtaṃ darśanāyeti || atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat - kīdṛśaṃ bhagavan gadgadasvareṇa bodhisattvena mahāsattvena pūrvaṃ kuśalamūlamavaropitam, kasya vā tathāgatasyāntike? atha khalu bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhaḥ padmaśriyaṃ bodhisattvaṃ mahāsattvametadavocat - bhūtapūrvaṃ kulaputra atīte 'dhvani asaṃkhyeye kalpe asaṃkhyeyatare vipule aprameye apramāṇe yadāsīt | tena kālena tena samayena meghadundubhisvararājo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān sarvarūpasaṃdarśanāyāṃ lokadhātau priyadarśane kalpe | tasya khalu punaḥ kulaputra bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya gadgadasvareṇa bodhisattvena mahāsattvena tūryaśatasahasrapravāditena dvādaśavarṣaśatasahasrāṇi pūjā kṛtābhūt | saptaratnamayānāṃ ca bhājanānāṃ caturaśītisahasrāṇi dattānyabhūvan | tatra kulaputra meghadundubhisvararājasya tathāgatasya pravacane gadgadasvareṇa bodhisattvena mahāsattvena iyamīdṛśī śrīḥ prāptā | syāt khalu punaste kulaputra kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena gadgadasvaro nāma bodhisattvo mahāsattvo 'bhūt, yena sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjā kṛtā, tāni caturaśītibhājanasahasrāṇi dattāni? na khalu punaste kulaputra evaṃ draṣṭavyam | tatkasya hetoḥ? ayameva sa kulaputra gadgadasvaro bodhisattvo mahāsattvo 'bhūt, yena sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjā kṛtā, tāni caturaśitibhājanasahasrāṇi dattāni | evaṃ bahubuddhaparyupāsitaḥ kulaputra gadgadasvaro bodhisattvo mahāsattvaḥ bahubuddhaśatasahasrāvaropitakuśalamūlaḥ kṛtabuddhaparikarmā | dṛṣṭapūrvāścānena gadgadasvareṇa bodhisattvena mahāsattvena gaṅgānadīvālikāsamā buddhā bhagavantaḥ | paśyasi tvaṃ padmaśrīretaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvam? padmaśrīrāha - paśyāmi bhagavan, paśyāmi sugata | bhagavānāha - eṣa khalu punaḥ padmaśrīrgadgadasvaro bodhisattvo mahāsattvo bahubhī rūpairimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayati sma | tadyathā - kvacid brahmarūpeṇa, kvacid rūdrarūpeṇa, kvacicchakrarūpeṇa, kvacidīśvararūpeṇa, kvacit senāpatirūpeṇa, kvacid vaiśravaṇarūpeṇa, kvaciccakravartirūpeṇa, kvacit koṭṭarājarūpeṇa, kvacicchreṣṭhirūpeṇa, kvacid gṛhapatirūpeṇa, kvacinnaigamarūpeṇa, kvacid brāhmaṇarūpeṇa imaṃ saddharmapuṇḍarīkaṃ (vaidya 248) dharmaparyāyaṃ deśayati sma | kvacid bhikṣurūpeṇa, kvacid bhikṣuṇīrūpeṇa, kvacidupāsakarūpeṇa, kvacidupāsikārūpeṇa kvacicchreṣṭhibhāryārūpeṇa, kvacid gṛhapatibhāryārūpeṇa, kvacinnaigamabhāryārūpeṇa, kvaciddārakarūpeṇa, kvaciddārikārūpeṇa, gadgadasvaro bodhisattvo mahāsattvaḥ imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma | iyadbhiḥ kulaputra rūpasaṃdarśanairgadgadasvaro bodhisatvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma | yāvat keṣāṃcid yakṣarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma | keṣāṃcit surarūpeṇa, keṣāṃcid garūḍarūpeṇa, keṣāṃcit kinnararūpeṇa, keṣāṃcinmahoragarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma | yāvannirayatiryagyoniyamalokākṣaṇopapannānāmapi sattvānāṃ gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayaṃstrātā bhavati | yāvadantaḥpuramadhyagatānāmapi sattvānāṃ gadgadasvaro bodhisattvo mahāsattvaḥ strīrūpamabhinirmāya ima saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma | asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayati sma | trātā khalvapi padmaśrīrgadgadasvaro bodhisattvo mahāsattvaḥ sahāyāṃ lokadhātāvupapannānāṃ sattvānām | tasyāṃ ca sahāyāṃ lokadhātāveva sa gadgadasvaro bodhisattvo mahāsattva iyadbhī rūpanimittairimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati | na cāsya satpuruṣasya ṛddhihānirnāpi prajñāhāniḥ | iyadbhiḥ kulaputra jñānāvabhāsairgadgadasvaro bodhisattvo mahāsattvo 'syāṃ sahāyāṃ lokadhātau prajñāyate | anyeṣu ca gaṅgānadīvālikāsameṣu lokadhātuṣu bodhisattvavaineyānāṃ sattvānāṃ bodhisattvarūpeṇa dharmaṃ deśayati | śrāvakavaineyānāṃ sattvānāṃ śrāvakarūpeṇa dharmaṃ deśayati | pratyekabuddhavaineyānāṃ sattvānāṃ pratyekabuddharūpeṇa dharmaṃ deśayati | tathāgatavaineyānāṃ sattvānāṃ tathāgatarūpeṇa dharmaṃ deśayati | yāvattathāgatadhātuvaineyānāṃ sattvānāṃ tathāgatadhātuṃ darśayati | yāvat parinirvāṇavaineyānāṃ sattvānāṃ parinirvṛtamātmānaṃ darśayati | evaṃ jñānabalādhānaprāptaḥ khalu punaḥ padmaśrīrgadgadasvaro bodhisattvo mahāsattvaḥ || atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat - avaropitakuśalamūlo 'yaṃ bhagavan gadgadasvaro bodhisattvo mahāsattvaḥ | katama eṣa bhagavan samādhiryasmin samādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvena iyantaḥ sattvā vinītā iti? evamukte bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhaḥ padmaśriyaṃ bodhisattvaṃ mahāsattvametadavocat - eṣa hi kulaputra sarvarūpasaṃdarśano nāma samādhiḥ | asmin samādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvena evamaprameyaḥ sattvārthaḥ kṛtaḥ || asmin khalu punargadgadasvaraparivarte nirdiśyamāne yāni gadgadasvareṇa bodhisattvena mahāsattvena sārdhaṃ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇi imāṃ sahāṃ lokadhātumāgatāni, sarveṣāṃ teṣāṃ sarvarūpasaṃdarśanasya samādheḥ pratilambho 'bhūt | asyāṃ ca sahāyāṃ lokadhātau (vaidya 249) gaṇanāsamatikrāntānāṃ bodhisattvānāṃ mahāsattvānāṃ yeṣāṃ sarvarūpasaṃdarśanasya samādheḥ pratilambho 'bhūt || atha khalu gadgadasvaro bodhisattvo mahāsattvo bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasya ca bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya dhātustūpe vipulāṃ vistīrṇāṃ pūjāṃ kṛtvā punarapi saptaratnamaye kūṭāgāre 'bhiruhya prakampadbhiḥ kṣetraiḥ pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ sārdhaṃ taiścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ punarapi svaṃ buddhakṣetramabhigataḥ | samabhigamya ca taṃ bhagavantaṃ kamaladalavimalanakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat - kṛto me bhagavan sahāyāṃ lokadhātau sattvārthaḥ | tasya ca bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya dhātustūpo dṛṣṭaḥ vanditaśca | sa ca bhagavān śākyamunistathāgato dṛṣṭo vanditaśca | sa ca mañjuśrīḥ kumārabhūto dṛṣṭaḥ | sa ca bhaiṣajyarājo bodhisattvo mahāsattvo vīryabalabegaprāptaḥ, sa ca pradānaśūro bodhisattvo mahāsattvo dṛṣṭaḥ | sarveṣāṃ ca teṣāṃ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇāṃ sarvarūpasaṃdarśanasya samādheḥ pratilambho 'bhūt || asmin khalu punargadgadasvarasya bodhisattvasya mahāsattvasya gamanāgamanaparivarte bhāṣyamāṇe dvācatvāriṃśatāṃ bodhisattvasahasrāṇāmanutpattikadharmakṣāntipratilambho 'bhūt | padmaśriyaśca bodhisattvasya mahāsattvasya saddharmapuṇḍarīkasya samādheḥ pratilambho 'bhūt || iti śrīsaddharmapuṇḍarīke dharmaparyāye gadgadasvaraparivarto nāma trayoviṃśatimaḥ || saddhp_24: samantamukhaparivartaḥ || atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat - kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo 'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat - iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran | ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato 'gniskandhāt parimucyeran | sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryuḥ, sarvāstā nadyasteṣāṃ sattvānāṃ gādhaṃ dadyuḥ | sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṃ kṛtanidhīnāṃ sa potasteṣāṃ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṃśca kaścidevaikaḥ sattvaḥ syāt yo 'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, sarve te parimucyeraṃstasmād rākṣasīdvīpāt | anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo 'valokiteśvara iti saṃjñāyate || sacet kulaputra kaścideva vadhyotsṛṣṭo 'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, tāni teṣāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran | sacet khalu punaḥ kulaputra ayaṃ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te 'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ | sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṃ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti | īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || sacetkulaputra ayaṃ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṃścaikaḥ sārthavāho mahāntaṃ sārthaṃ ratnāḍhyamanardhyaṃ gṛhītvā gacchet | te gacchantastāṃścaurān dhūrtān śatrūṃśca śastrahastān paśyeyuḥ | dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṃ saṃjānīyuḥ | sa ca sārthavāhastaṃ sārthamevaṃ brūyāt - mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṃdadamavalokiteśvaraṃ bodhisattvaṃ mahāsattvamekasvareṇa sarve samākrandadhvam | tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve | atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet - namo namastasmai abhayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti (vaidya 251)| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet | īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || ye kulaputra rāgacaritāḥ sattvāḥ, te 'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatarāgā bhavanti | ye dveṣacaritāḥ sattvāḥ, te 'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatadveṣā bhavanti | ye mohacaritāḥ sattvāḥ, te 'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatamohā bhavanti | evaṃ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ || yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṃ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ | putralakṣaṇasamanvāgato bahujanapriyo manāpo 'varopitakuśalamūlaśca bhavati | yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā - lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati | īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyanti, nāmadheyaṃ ca dhārayiṣyanti, teṣāmamoghaphalaṃ bhavati | yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyati, nāmadheyaṃ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ namaskāraṃ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṃ bhagavatāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṃ kuryāt, tatkiṃ manyase kulaputra kiyantaṃ sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyābhisaṃskāraṃ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat - bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ bahuṃ puṇyābhisaṃskāraṃ prasavet | bhagavānāha - yaśca kulaputra tāvatāṃ buddhānāṃ bhagavatāṃ satkāraṃ kṛtvā puṇyābhisaṃskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, samo 'nadhiko 'natirekaḥ puṇyābhisaṃskāraḥ ubhayato bhavet | yaśca teṣāṃ dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ satkāraṃ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṃ kalpakoṭīnayutaśatasahasrairapi | evamaprameyaṃ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam || atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat - kathaṃ bhagavan avalokiteśvaro bodhisattvo mahāsattvo 'syāṃ sahāyāṃ lokadhātau pravicarati? kathaṃ sattvānāṃ dharmaṃ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat - santi kulaputra lokadhātavaḥ (vaidya 252) yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṃ dharmaṃ deśayati | santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṃ dharmaṃ deśayati | keṣāṃcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | keṣāṃcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | keṣāṃcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | keṣāṃcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṃ deśayati | keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati | īśvaravaineyānāṃ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati | cakravartirājavaineyānāṃ sattvānāṃ cakravartirājarūpeṇa dharmaṃ deśayati | piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa dharmaṃ deśayati | vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati | senāpativaineyānāṃ sattvānāṃ senāpatirūpeṇa dharmaṃ deśayati | brāhmaṇavaineyānāṃ sattvānāṃ brāhmaṇarūpeṇa dharmaṃ deśayati | vajrapāṇivaineyānāṃ sattvānāṃ vajrapāṇirūpeṇa dharmaṃ deśayati | evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ | tasmāttarhi kulaputra avalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam | eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṃ sattvānāmabhayaṃ dadāti | anena kāraṇena abhayaṃdada iti saṃjñāyate iha sahāyāṃ lokadhātau || atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat - dāsyāmo vayaṃ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṃ dharmācchādam | bhagavānāhayasyedānīṃ kulaputra kālaṃ manyase | atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma - pratīccha satpuruṣa imaṃ dharmācchādaṃ mamāntikāt | sa na pratīcchati sma | atha khalvakṣayamatirbodhisattvo mahāsattvo 'valokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat - pratigṛhāṇa tvaṃ kulaputra imaṃ muktāhāramasmākamanukampāmupādāya | atha khalvavalokiteśvaro bodhisattvo mahāsattvo 'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṃ muktāhāraṃ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṃ ca catasṛṇāṃ parṣadāṃ teṣāṃ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya | pratigṛhya ca dvau pratyaṃśau kṛtavān | kṛtvā caikaṃ pratyaṃśaṃ bhagavate śākyamunaye dadāti sma, dvitīyaṃ pratyaṃśaṃ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpe samupanāmayāyāsa | īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo 'syāṃ sahāyāṃ lokadhātāvanuvicarati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - citradhvaja akṣayomatī etamarthaṃ paripṛcchi kāraṇāt / kenā jinaputra hetunā ucyate hi avalokiteśvaraḥ // saddhp_24.1 // atha sa diśatā vilokiyā praṇidhīsāgaru akṣayomati / citradhvajo 'dhyabhāṣata śṛṇu caryāmavalokiteśvare // saddhp_24.2 // kalpaśata nekakoṭyacintiyā bahubuddhāna sahasrakoṭibhiḥ / praṇidhāna yathā viśodhitaṃ statha śṛṇvāhi mama pradeśataḥ // saddhp_24.3 // śravaṇo atha darśano 'pi ca anupūrvaṃ ca tathā anusmṛtiḥ / bhavatīha amogha prāṇināṃ sarvaduḥkhabhavaśokanāśakaḥ // saddhp_24.4 // saci agnikhadāya pātayed ghatanārthāya praduṣṭamānasaḥ / smarato avalokiteśvaraṃ abhisikto iva agni śāmyati // saddhp_24.5 // saci sāgaradurgi pātayennāgamakarasurabhūta-ālaye / smarato avalokiteśvaraṃ jalarāje na kadācisīdati // saddhp_24.6 // saci merutalātu pātayed ghatanārthāya praduṣṭamānasaḥ / smarato avalokiteśvaraṃ sūryabhūto va nabhe pratiṣṭhati // saddhp_24.7 // vajrāmaya parvato yadi ghatanārthāya hi mūrdhni oṣaret / smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum // saddhp_24.8 // saci śatrugaṇaiḥ parīvṛtaḥ śastrahastairvihiṃsacetasaiḥ / smarato avalokiteśvaraṃ maitracitta tada bhonti tatkṣaṇam // saddhp_24.9 // saci āghatane upasthito vadhyaghātanavaśaṃgato bhavet / smarato avalokiteśvaraṃ khaṇḍakhaṇḍa tada śastra gacchiyuḥ // saddhp_24.10 // saci dārumayairayomayairhaḍinigaḍairiha baddhabandhanaiḥ / smarato avalokiteśvaraṃ kṣiprameva vipaṭanti bandhanā // saddhp_24.11 // mantrā bala vidya oṣadhī bhūta vetāla śarīranāśakā / smarato avalokiteśvaraṃ tān gacchanti yataḥ pravartitāḥ // saddhp_24.12 // saci ojaharaiḥ parīvṛto nāgayakṣasurabhūtarākṣasaiḥ / smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum // saddhp_24.13 // saci vyālamṛgaiḥ parīvṛtastīkṣṇadaṃṣṭranakharairmahābhayaiḥ / smarato avalokiteśvaraṃ kṣipra gacchanti diśā anantataḥ // saddhp_24.14 // saci dṛṣṭiviṣaiḥ parīvṛto jvalanārciśikhiduṣṭadāruṇaiḥ / smarato avalokiteśvaraṃ kṣiprameva te bhonti nirviṣāḥ // saddhp_24.15 // gambhīra savidyu niścarī meghavajrāśani vāriprasravāḥ / smarato avalokiteśvaraṃ kṣiprameva praśamanti tatkṣaṇam // saddhp_24.16 // bahuduḥkhaśatairupadrutān sattva dṛṣṭva bahuduḥkhapīḍitān / śubhajñānabalo vilokiyā tena trātaru gaje sadevake // saddhp_24.17 // ṛddhībalapāramiṃgato vipulajñāna upāyaśikṣitaḥ / sarvatra daśaddiśī jage sarvakṣetreṣu aśeṣa dṛśyate // saddhp_24.18 // ye ca akṣaṇadurgatī bhayā narakatiryagyamasya śāsane / jātījaravyādhipīḍitā anupūrvaṃ praśamanti prāṇinām // saddhp_24.19 // atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata - śubhalocana maitralocanā prajñājñānaviśiṣṭalocanā / kṛpalocana śuddhalocanā premaṇīya sumukhā sulocanā // saddhp_24.20 // amalāmalanirmalaprabhā vitimira jñānadivākaraprabhā / apahṛtānilajvalaprabhā pratapanto jagatī virocase // saddhp_24.21 // kṛpasadguṇamaitragarjitā śubhaguṇa maitramanā mahāghanā / kleśāgni śamesi prāṇināṃ dharmavarṣaṃ amṛtaṃ pravarṣasi // saddhp_24.22 // kalahe ca vivādavigrahe narasaṃgrāmagate mahābhaye / smarato avalokiteśvaraṃ praśameyā arisaṃgha pāpakā // saddhp_24.23 // meghasvara dundubhisvaro jaladharagarjita brahmasusvaraḥ / svaramaṇḍalapāramiṃgataḥ smaraṇīyo avalokiteśvaraḥ // saddhp_24.24 // smarathā smarathā sa kāṅkṣathā śuddhasattvaṃ avalokiteśvaram / maraṇe vyasane upadrave trāṇu bhoti śaraṇaṃ parāyaṇam // saddhp_24.25 // sarvaguṇasya pāramiṃgataḥ sarvasattvakṛpamaitralocano / guṇabhūta mahāguṇodadhī vandanīyo avalokiteśvaraḥ // saddhp_24.26 // yo 'sau anukampako jage buddha bheṣyati anāgate 'dhvani / sarvaduḥkhabhayaśokanāśakaṃ praṇamāmī avalokiteśvaram // saddhp_24.27 // lokeśvara rājanāyako bhikṣudharmākaru lokapūjito / bahukalpaśatāṃścaritva ca prāptu bodhi virajāṃ anuttarām // saddhp_24.28 // sthita dakṣiṇavāmatastathā vījayanta amitābhanāyakam / māyopamatā samādhinā sarvakṣetre jina gatva pūjiṣu // saddhp_24.29 // diśi paścimataḥ sukhākarā lokadhātu virajā sukhāvatī / yatra eṣa amitābhanāyakaḥ saṃprati tiṣṭhati sattvasārathiḥ // saddhp_24.30 // na ca istriṇa tatra saṃbhavo nāpi ca maithunadharma sarvaśaḥ / upapāduka te jinorasāḥ padmagarbheṣu niṣaṇṇa nirmalāḥ // saddhp_24.31 // so caiva amitābhanāyakaḥ padmagarbhe viraje manorame / siṃhāsani saṃniṣaṇṇako śālarajo va yathā virājate // saddhp_24.32 // so 'pi tathā lokanāyako yasya nāsti tribhavesmi sādṛśaḥ / yanme puṇya stavitva saṃcitaṃ kṣipra bhomi yatha tvaṃ narottama // saddhp_24.33 // iti || atha khalu dharaṇiṃdharo bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat - na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye 'valokiteśvarasya bodhisattvasya mahāsattvasyemaṃ dharmaparyāyaparivartaṃ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṃ samantamukhaparivartaṃ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam || asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṃ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannānyabhūvan || iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvaravikurvaṇanirdeśaścaturviśatimaḥ || saddhp_25: śubhavyūharājapūrvayogaparivartaḥ | atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayāmāsa - bhūtapūrvaṃ kulaputra atīte 'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairyadāsīt | tena kālena tena samayena jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijño nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṃ lokadhātau | tasya khalu punaḥ kulaputrā jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasya pravacane śubhavyūho nāma rājābhūt | tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya vimaladattā nāma bhāryābhūt | tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya dvau putrāvabhūtām - eko vimalagarbho nāma, dvitīyo vimalanetro nāma | tau ca dvau dārakāvṛddhimantau cābhūtām, prajñāvantau ca puṇyavantau ca jñānavantau ca bodhisattvacaryāyāṃ ca abhiyuktāvabhūtām | tadyathā - dānapāramitāyāmabhiyuktāvabhūtām, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāmupāyakauśalyapāramitāyāṃ maitryāṃ karuṇāyāṃ muditāyāmupekṣāyāṃ yāvat saptatriṃśatsu bodhipakṣikeṣu dharmeṣu | sarvatra pāraṃgatāvabhūtām, vimalasya samādheḥ pāraṃgatau, nakṣatrarājādityasya samādheḥ pāraṃgatau, vimalanirbhāsasya samādheḥ pāraṃgatau, vimalabhāsasya samādheḥ pāraṃgatau, alaṃkāraśubhasya samādheḥ pāraṃgatau, mahātejogarbhasya samādheḥ pāraṃgatāvabhūtām | sa ca bhagavāṃstena kālena tena samayena imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayāmāsa teṣāṃ sattvānāmanukampāyai, tasya ca rājñaḥ śubhavyūhasyānukampāyai | atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako yena svamātā janayitrī, tenopasaṃkrāmatām | upasaṃkramya daśanakhamañjaliṃ pragṛhya janayitrīmetadavocatām ehyamba gamiṣyāvastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśam taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ darśanāya vandanāya paryupāsanāya | tatkasya hetoḥ? eṣa hyamba sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato 'rhan samyaksaṃbuddhaḥ sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ visteraṇa saṃprakāśayati, taṃ śravaṇāya gamiṣyāvaḥ | evamukte kulaputrā vimaladattā rājabhāryā vimalagarbhaṃ dārakaṃ vimalanetraṃ ca dārakametadavocat - eṣa khalu kulaputrau yuvayoḥ pitā rājā śubhavyūho brāhmaṇeṣvabhiprasannaḥ | tasmānna lapsyatha taṃ tathāgataṃ darśanāyābhigantum | atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako daśanakhamañjaliṃ pragṛhya tāṃ svamātaraṃ janayitrīmetadavocatām - mithyādṛṣṭikule 'sminnāvāṃ jātau? āvāṃ punardharmarājaputrāviti | atha khalu kulaputrā vimaladattā rājabhāryā tau dvau dārakāvetadavocat - sādhu sādhu kulaputrau (vaidya 259)| yuvāṃ tasya svapitū rājñaḥ śubhavyūhasyānukampāyai kiṃcideva prātihāryaṃ saṃdarśayatam | apyeva nāma yuvayorantike prasādaṃ kuryāt | prasannacittaśca asmākamanujānīyāt tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhamabhigantum || atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṃ velāyāṃ saptatālamātraṃ vaihāyasamabhyudgamya tasya pitū rājñaḥ śubhavyūhasyānukampāyai buddhānujñātāni yamakāni prātihāryāṇyakurutām | tau tatraivāntarīkṣe gatau śayyāmakalpayatām | tatraivāntarīkṣe caṃkramataḥ, tatraivāntarīkṣe rajo vyadhunītām, tatraivāntarīkṣe 'dhaḥkāyādvāridhārāṃ pramumocatuḥ, ūrdhvakāyādagniskandhaṃ prajvālayataḥ sma | ūrdhvakāyādvāridhārāṃ pramumocatuḥ, adhaḥkāyādagniskandhaṃ prajvālayataḥ sma | tau tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavataḥ, khuḍḍakau bhūtvā mahāntau bhavataḥ | tasminnevāntarīkṣe 'ntardhāyataḥ | pṛthivyāmunmajjataḥ | pṛthivyāmunmajjitvā ākāśaunmajjataḥ | iyadbhiḥ khalu punaḥ kulaputrā ṛddhiprātihāryaistābhyāṃ dvābhyāṃ dārakābhyāṃ sa śubhavyūho rājā svapitā vinītaḥ | atha khalu kulaputrāḥ sa rājā śubhavyūhastayordārakayostamṛddhiprātihāryaṃ dṛṣṭvā tasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto daśanakhamañjaliṃ pragṛhya tau dārakāvetadavocat - ko yuvayoḥ kulaputrau śāstā, kasya vā yuvāṃ śiṣyāviti? atha khalu kulaputrāstau dvau dārakau taṃ rājānaṃ śubhavyūhametadavocat - eṣa sa mahārāja bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato 'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati ratnamaye bodhivṛkṣamūle dharmāsanopaviṣṭaḥ | sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ vistareṇa saṃprakāśayati | sa āvayorbhagavān śāstā | tasyāvāṃ mahārāja śiṣyau | atha khalu kulaputrāḥ sa rājā śubhavyūhastau dārakāvetadavocat - paśyāmo vayaṃ kulaputrau taṃ yuvayoḥ śāstāram | gamiṣyāmo vayaṃ tasya bhagavataḥ sakāśam || atha khalu kulaputrāstau dvau dārakau tato 'ntarīkṣādavatīrya yena svamātā janayitrī tenopasaṃkrāmatām | upasaṃkramya daśanakhamañjaliṃ pragṛhya svamātaraṃ janayitrīmetadavocatām - eṣa āvābhyāmamba vinītaḥ svapitā anuttarāyāṃ samyaksaṃbodhau | kṛtamāvābhyāṃ pituḥ śāstṛkṛtyam | tadidānīmutsraṣṭumarhasi | āvāṃ tasya bhagavataḥ sakāśe pravrajiṣyāva iti || atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṃ velāyāṃ svamātaraṃ janayitrīṃ gāthābhyāmadhyabhāṣatām - anujānīhyāvayoramba pravrajyāmanagārikām / āvāṃ vai pravrajiṣyāvo durlabho hi tathāgataḥ // saddhp_25.1 // audumbaraṃ yathā puṣpaṃ sudurlabhataro jinaḥ / utsṛjya pravrajiṣyāvo durlabhā kṣaṇasaṃpadā // saddhp_25.2 // vimaladattā rājabhāryā āha - utsṛjāmi yuvāmadya gacchathā sādhu dārakau / vayaṃ pi pravrajiṣyāmo durlabho hi tathāgataḥ // saddhp_25.3 // iti || atha khalu kulaputrāstau dvau dārakāvime gāthe bhāṣitvā tau mātāpitarāvetadavocatām - sādhu amba tāta eta | vayaṃ sarve sahitā bhūtvā gamiṣyāmastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśam | upasaṃkramiṣyāmastaṃ bhagavantaṃ darśanāya vandanāya paryupāsanāya dharmaśravaṇāya | tatkasya hetoḥ? durlabho hyamba tāta buddhotpādaḥ, udumbarapuṣpasadṛśo mahārṇavyugacchidrakūrmagrīvāpraveśavat | durlabhaprādurbhāvā amba buddhā bhagavantaḥ | tasmāttarhi amba tāta paramapuṇyopastabdhā vayamīdṛśe pravacane upapannāḥ | tat sādhu amba tāta utsṛjadhvam | āvāṃ gamiṣyāvaḥ | tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśe pravrajiṣyāvaḥ | durlabhaṃ hi amba tāta tathāgatānāṃ darśanam | durlabho hyadya kālaḥ | īdṛśo dharmarājā | paramadurlabhedṛśī kṣaṇasaṃpat || tena khalu punaḥ kulaputrāḥ samayena tasya rājñaḥ śūbhavyūhasya antaḥpurāccaturaśītirantaḥpurikāsahasrāṇi asya saddharmapuṇḍarīkasya dharmaparyāyasya bhājanabhutānyabhūvan | vimalanetraśca dārako 'smin dharmaparyāye caritāvī | vimalagarbhaśca dārako bahukalpakoṭīnayutaśatasahasrāṇi sarvasattvapāpajahane samādhau carito 'bhūt kimiti sarvasattvāḥ sarvapāpaṃ jaheyuriti | sā ca tayordārakayormātā vimaladattā rājabhāryā sarvabuddhasaṃgītiṃ sarvabuddhadharmaguhyasthānāni ca saṃjānīte sma | atha khalu kulaputrā rājā śubhavyūhastābhyāṃ dvābhyāṃ dārakābhyāṃ tathāgataśāsane vinītaḥ, avatāritaśca, paripācitaśca sarvasvajanaparivāraḥ | sā ca vimaladattā rājabhāryā sarvasvajanaparivārā tau ca dvau dārakau rājñaḥ śubhavyūhasya putrau dvācatvāriṃśadbhiḥ prāṇisahasraiḥ sārdhaṃ sāntapurau sāmātyau sarve sahitāḥ samagrāḥ yena bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato 'rhan samyaksaṃbuddhaḥ, tenopasaṃkrāman | upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya ekānte tasthuḥ || atha khalu kulaputrāḥ sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato 'rhan samyaksaṃbuddho rājānaṃ śubhavyūhaṃ saparivāramupasaṃkrāntaṃ viditvā dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | atha khalu kulaputrā rājā śubhavyūhastena bhagavatā dhārmyā kathayā sādhu ca suṣṭhu ca saṃdarśitaḥ samādāpitaḥ samuttejitaḥ (vaidya 261) saṃpraharṣitastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ kanīyaso bhrātuḥ paṭṭaṃ baddhvā rājye pratiṣṭhāpya saputrasvajanaparivāraḥ, sā ca vimaladattā rājabhāryā sarvastrīgaṇaparivārā, tau ca dvau dārakau sārdhaṃ tairdvācatvāriṃśadbhiḥ prāṇisahasraiḥ, sarve sahitāḥ samagrāstasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane śraddhayā agārādanagārikāṃ pravrajitāḥ | pravrajitvā ca rājā śubhavyūhaḥ saparivāraścaturaśītivarṣasahasrāṇyabhiyukto vijahāra imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ cintayan bhāvayan paryavadāpayan | atha khalu kulaputrāḥ sa rājā śubhavyūhasteṣāṃ caturaśītīnāṃ varṣasahasrāṇāmatyayena sarvaguṇālaṃkāravyūhaṃ nāma samādhiṃ pratilabhate sma | sahapratilabdhāccāsya samādheḥ, atha tāvadeva saptatālamātraṃ vaihāyasamabhyudgacchati sma || atha khalu kulaputrāḥ sa rājāḥ śubhavyūho gaganatale sthitastaṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat - imau bhagavan mama putrau śāstārau bhavataḥ | yadahamābhyāmṛddhiprātihāryeṇa tasmānmahato dṛṣṭigatādvinivartitaḥ, tathāgataśāsane ca pratiṣṭhapitaḥ, paripācitaśca avatāritaśca, tathāgatadarśanāya ca saṃcoditaḥ | kalyāṇamitrau bhagavan mama tau dvau dārakau putrarūpeṇa mama gṛha upapannau, yaduta pūrvakuśalamūlasmaraṇārtham || evamukte bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato 'rhan samyaksaṃbuddhastaṃ rājānaṃ śubhavyūhametadavocat - evametanmahārāja, evametad yathā vadasi | avaropitakuśalamūlānāṃ hi mahārāja kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarveṣu bhavagaticyutyupapattyāyataneṣūpapannānāṃ sulabhāni bhavanti kalyāṇamitrāṇi, yāni śāstṛkṛtyena pratyupasthitāni bhavanti, yānyanuttarāyāṃ samyaksaṃbodhau śāsakānyavatārakāṇi paripācakāni bhavanti | udārametanmahārāja sthānaṃ yaduta kalyāṇamitraparigrahastathāgatadarśanasamādāpakaḥ | paśyasi tvaṃ mahārāja etau dvau dārakau? āha - paśyāmi bhagavan, paśyāmi sugata | bhagavānāha - etau khalu punarmahārāja kulaputrau pañcaṣṭīnāṃ gaṅgānadīvālikāsamānḥṃ tathḥgatḥnḥmarhatḥṃ samyaksaṃbuddhḥnḥmantike pūjḥṃ kariṣyataḥ, imaṃ ca saddharmapuṇḍarīkaṃ dharmaparyḥyaṃ dhḥrayiṣyataḥ sattvḥnḥmanukampḥyai, mithyḥdṛṣṭīnḥṃ ca sattvḥnḥṃ samyagdṛṣṭaye vīryasaṃjananḥrtham || atha khalu kulaputrāḥ sa rājā śubhavyūhastato gaganatalādavatīrya daśanakhamañjaliṃ pragṛhya taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat - tatsādhu bhagavan | nirdiśatu tathāgataḥ - kīdṛśena jñānena samanvāgatastathāgato 'rhan samyaksaṃbuddho yena mūrdhni uṣṇīṣo vibhāti, vimalanetraśca bhagavān, bhruvormadhye corṇā vibhāti śaśiśaṅkhapāṇḍarābhā, sā ca samasahitā dantāvalī vadanāntare virājati, bimboṣṭhaśca bhagavāṃścārunetraśca sugataḥ || atha khalu kulaputrāḥ sa rāja śubhavyūha iyadbhirguṇaistaṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhamabhiṣṭutya anyaiśca guṇakoṭīnayutaśatasahasraistaṃ bhagavantamabhiṣṭutya tasyāṃ velāyāṃ taṃ bhagavantaṃ jaladharagarjitabhoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat - āścaryaṃ bhagavan yāvanmahārthamidaṃ tathāgataśāsanam, acintyaguṇasamanvāgataśca tathāgatapravedito dharmavinayaḥ, yāvat suprajñaptā ca tathāgataśikṣā | adyāgreṇa vayaṃ bhagavanna bhūyaścittasya vaśagā bhaviṣyāmaḥ, na bhūyo mithyādṛṣṭervaśagā bhaviṣyāmaḥ, na bhūyaḥ krodhasya vaśagā bhaviṣyāmaḥ, na bhūyaḥ pāpakānāṃ cittotpādānāṃ vaśagā bhaviṣyāmaḥ | ebhirahaṃ bhagavan iyadbhirakuśalaidharmaiḥ samanvāgato necchāmi bhagavato 'ntikamupasaṃkramitum | sa tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrajasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya antarīkṣagata evāsthāt || atha khalu sa rājā śubhavyūhaḥ sā ca vimaladattā rājabhāryā śatasahasramūlyaṃ muktāhāraṃ bhagavata uparyantarīkṣe 'kṣaipsīt | samanantarakṣiptaśca sa muktāhārastasya bhagavato mūrdhni muktāhāraḥ kūṭāgāraḥ saṃsthito 'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyaḥ | tasmiṃśca kūṭāgāre paryaṅkaḥ prādurbhūto 'nekadūṣyaśatasahasrasaṃstṛtaḥ | tasmiṃśca paryaṅke tathāgatavigrahaḥ paryaṅkabaddhaṃ saṃdṛśyate sma | atha khalu rājñaḥ śubhavyūhasyaitadabhavat - mahānubhāvamidaṃ buddhajñānam, acintyaguṇasamanvāgataśca tathāgataḥ | yatra hi nāma ayaṃ tathāgatavigrahaḥ kūṭāgāramadhyagataḥ saṃdṛśyate prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkaratayā samanvāgataḥ || atha khalu bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgataścatasraḥ parṣadaḥ āmantrayate sma - paśyatha bhikṣavo yūyaṃ śubhavyūhaṃ rājānaṃ gaganatalasthaṃ siṃhanādaṃ nadantam? āhuḥ - paśyāmo bhagavan | bhagavānāha - eṣa khalu bhikṣavaḥ śubhavyūho rājā mama śāsane bhikṣubhāvaṃ kṛtvā śālendrarājo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vistīrṇavatyāṃ lokadhātau | abhyudgatarājo nāma sa kalpo bhaviṣyati | tasya khalu punarbhikṣavaḥ śālendrarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya aprameyo bodhisattvasaṃgho bhaviṣyati, aprameyaḥ śrāvakasaṃghaḥ | samā pāṇitalajātā ca vaidūryamayī sā vistīrṇavatī lokadhāturbhaviṣyati | evamacintyaḥ sa tathāgato 'rhan samyaksaṃbuddho bhaviṣyati | syāt khalu punaḥ kulaputrāḥ yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena śubhavyūho nāma rājābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam | tatkasya hetoḥ? ayameva sa padmaśrīrbodhisattvo mahāsattvastena kālena tena samayena śubhavyūho nāma rājābhut | syātkhalu punaḥ kulaputrā yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā - anyā sā tena kālena tena samayena vimaladattā nāma (vaidya 263) rājabhāryābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam | tatkasya hetoḥ? ayaṃ sa vairocanaraśmipratimaṇḍitadhvajarājo nāma bodhisattvo mahāsattvastena kālena tena samayena vimaladattā nāma rājabhāryābhut | tasya rājñaḥ śubhavyūhasyānukampāyai teṣāṃ ca sattvānāṃ rājñaḥ śubhavyūhasya bhāryātvamabhyupagato 'bhūt | syātkhalu punaḥ kulaputrā yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā - anyau tau tena kālena tena samayena dvau dārakāvabhūtām? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam | tatkasya hetoḥ? imau tau bhaiṣajyarājaśca bhaiṣajyasamundataśca tena kālena tena samayena tasya rājñaḥ śubhavyūhasya putrāvabhūtām | evamacintyaguṇasamanvāgatau kulaputrā bhaiṣajyarājo bhaiṣajyasamudgataśca bodhisattvau mahāsattvau, bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlau etāvubhāvapi satpuruṣāvacintyadharmasamanvāgatau | ye ca etayoḥ satpuruṣayornāmadheyaṃ dhārayiṣyanti, te sarve namaskaraṇīyā bhaviṣyanti sadevakena lokena || asmin khalu punaḥ pūrvayogaparivarte bhāṣyamāṇe caturaśītīnāṃ prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham || iti śrīsaddharmapuṇḍarīke dharmaparyāye śubhavyūharājapūrvayogaparivarto nāma pañcaviṃśatimaḥ || saddhp_26: samantabhadrotsāhanaparivartaḥ | atha khalu samantabhadro bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi gaṇanāsamatikrāntairbodhisattvairmahāsattvaiḥ sārdhaṃ parivṛtaḥ puraskṛtaḥ prakampadbhiḥ kṣetrai pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, mahatā bodhisattvānubhāvena mahatyā bodhisattvavikurvayā mahatyā bodhisattvaddharyā mahata bodhisattvamāhātmyena mahatā bodhisattvasamāhitena mahatā bodhisattvatejasā jājvalyamānena, mahatā bodhisattvayānena, mahatā bodhisattvaprātihāryeṇa, mahadbhirdevanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ parivṛtaḥ puraskṛtaḥ evamacintyairṛddhiprātihāryaiḥ samantabhadro bodhisattvo mahāsattva imāṃ lokadhātuṃ saṃprāptaḥ | sa yenagṛdhrakūṭaḥ parvatarājaḥ yena ca bhagavāṃstenopasaṃkrāmat | upasaṃkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya bhagavantametadavocat - ahaṃ bhagavaṃstasya bhagavato ratnatejobhyudgatarājasya tathāgatasya buddhakṣetrādihāgataḥ iha bhagavan sahāyāṃ lokadhātāvayaṃ saddharmapuṇḍarīko dharmaparyāyo deśyata iti | tamahaṃ śravaṇāyāgato bhagavataḥ śākyamunestathāgatasya sakāśam | amūni ca bhagavannetāvanti bodhisattvaśatasahasrāṇi imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śravaṇāyāgatāni | tatsādhu bhagavān deśayatu tathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍārīkaṃ dharmaparyāyameṣāṃ bodhisattvānāṃ mahāsattvānāṃ vistareṇa | evamukte bhagavān samantabhadraṃ bodhisattvaṃ mahāsattvametadavocat - uddhaṭitajñā hi kulaputra ete bodhisattvā mahāsattvāḥ | api tvayaṃ saddharmapuṇḍarīko dharmaparyāyo yaduta asaṃbhinnatathatā | te bodhisattvā āhuḥ - evametad bhagavan, evametatsugata | atha khalu yāstasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikāśca saṃnipatitāḥ, tāsāṃ saddharmapuṇḍarīke dharmaparyāye pratiṣṭhāpanārthaṃ punarapi bhagavān samantabhadraṃ bodhisattvaṃ mahāsattvametadavocat - caturbhiḥ kulaputra dharmaiḥ samanvāgatasya mātṛgrāmasya ayaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati | katamaiścaturbhiḥ? yaduta buddhairbhagavadbhiradhiṣṭhito bhaviṣyati, avaropitakuśalamūlaśca bhaviṣyati, nirayarāśivyavasthitaśca bhaviṣyati, sarvasattvaparitrāṇārthamanuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyati | ebhiḥ kulaputra caturbhirdharmaiḥ samanvāgatasya mātṛgrāmasya ayaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati || atha khalu samantabhadro bodhisattvo mahāsattvo bhagavantametadavocat - ahaṃ bhagavan paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmevaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ bhikṣūṇāṃ rakṣāṃ kariṣyāmi, svastyayanaṃ kariṣyāmi, daṇḍaparihāraṃ kariṣyāmi, viṣadūṣaṇaṃ kariṣyāmi, yathā na kaścitteṣāṃ dharmabhāṇakānāmavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate | na māraḥ pāpīyānavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate, na māraputrā na mārakāyikā devaputrā na mārakanyā na mārapārṣadyā yāvanna bhūyo māraparyutthito bhaviṣyati | na devaputrā na yakṣā na pretā na pūtanā na kṛtyā na vetālāstasya dharmabhāṇakasyāvatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ lapsyante | ahaṃ bhagavaṃstasya dharmabhāṇakasya satatasamitaṃ nityakālaṃ rakṣāṃ (vaidya 265) kariṣyāmi | yadā ca sa dharmabhāṇako 'smin dharmaparyāye cintāyogamanuyuktaścaṃkramābhirūḍho bhaviṣyati, tadāhaṃ bhagavaṃstasya dharmabhāṇakasyāntike śvetaṣaḍdantaṃ gajarājamabhiruhya tasya dharmabhāṇakasya caṃkramakuṭīmupasaṃkramiṣyāmi bodhisattvagaṇaparivṛto 'sya dharmaparyāyasyārakṣāyai | yadā punastasya dharmabhāṇakasya asmin dharmaparyāye cintāyogamanuyuktasya sataḥ ito dharmaparyāyadantaśaḥ padavyañjanaṃ paribhraṣṭaṃ bhaviṣyati, tadāhaṃ tasmin śvetaṣaḍdante gajarāje 'bhiruhya tasya dharmabhāṇakasya saṃmukhamupadarśayitvā imaṃ dharmaparyāyamavikalaṃ pratyuccārayiṣyāmi | sa ca dharmabhāṇako mamātmabhāvaṃ dṛṣṭvā imaṃ ca dharmaparyāyamavikalaṃ mamāntikācchrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, mama ca sahadarśanena samādhiṃ pratilapsyate, dhāraṇyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate, koṭīśatasahasrāvartāṃ ca nāma dhāraṇīṃ pratilapsyate, sarvarutakauśalyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate || ye ca bhagavan paścime kāle paścime samaye paścimāyāṃ pañcāśatyāṃ bhikṣavo vā bhikṣūṇyo vā upāsakā vā upāsikā vā evaṃ sūtrāntadhārakā evaṃ sūtrāntalekhakā evaṃ sūtrāntamārgakā evaṃ sūtrāntavācakā ye paścime kāle paścime samaye paścimāyāṃ pañcaśatyāmasmin dharmaparyāye trisaptāhamekaviṃśatidivasāni caṃkramābhirūḍhā abhiyuktā bhaviṣyanti, teṣāmahaṃ sarvasattvapriyadarśanamātmabhāvaṃ saṃdarśayiṣyāmi | tameva śvetaṃ ṣaḍdantaṃ gajarājamabhiruhya bodhisattvagaṇaparivṛtaḥ ekaviṃśatime divase teṣāṃ dharmabhāṇakānāṃ caṃkramamāgamiṣyāmi | āgatya ca tān dharmabhāṇakān parisaṃharṣayiṣyāmi samādāpayiṣyāmi samuttejayiṣyāmi saṃpraharṣayiṣyāmi | dhāraṇīṃ caiṣāṃ dāsyāmi, yathā te dharmabhāṇakā na kenaciddharṣaṇīyā bhaviṣyanti | na caiṣāṃ manuṣyā vā amanuṣyā vā avatāraṃ lapsyante, na ca nāryo 'pasaṃhariaṣyanti | rakṣāṃ caiṣāṃ kariṣyāmi, svastyayanaṃ kariṣyāmi, daṇḍaparihāraṃ kariṣyāmi, viṣadūṣaṇaṃ kariṣyāmi | teṣāṃ vayaṃ bhagavan dharmabhāṇakānāmimāni dhāraṇīpadāni dāsyāmi | tāni bhagavan dhāraṇīpadāni | tadyathā - adaṇḍe daṇḍapati daṇḍāvartani daṇḍakuśale daṇḍasudhāri sudhārapati buddhapaśyane sarvadhāraṇi āvartani saṃvartani saṃghaparīkṣite saṃghanirghātani dharmaparīkṣite sarvasattvarutakauśalyānugate siṃhavikrīḍite anuvarte vartani vartāli svāhā || imāni tāni bhagavan dhāraṇīpadāni yasya bodhisattvasya mahāsattvasya śrotrendriyasyāvabhāsamāgamiṣyanti, veditavyametat samantabhadrasya bodhisattvasya mahāsattvasyādhiṣṭhānamiti || ayaṃ ca bhagavan saddharmapuṇḍarīko dharmaparyāyo 'smin jambudvīpe pracaramāṇo yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ hastagato bhaviṣyati, tairbhagavan dharmabhāṇakairevaṃ veditavyam - samantabhadrasya bodhisattvasya mahāsattvasyānubhāvena yadasmākamayaṃ dharmaparyāyo hastagataḥ samantabhadrasya bodhisattvasya mahāsattvasya tejasā | samantabhadrasya bodhisattvasya (vaidya 266) mahāsattvasya caryāyāste bhagavan sattvā lābhino bhaviṣyanti | bahubuddhāvaropitakuśalamūlāśca te sattvā bhaviṣyanti | tathāgatapāṇiparimārjitamūrdhānaśca te bhagavan sattvā bhaviṣyati | ye idaṃ sūtraṃ likhiṣyanti dhārayiṣyanti, mama tairbhagavan priyaṃ kṛtaṃ bhaviṣyati | ya idaṃ sūtraṃ likhisyanti, ye ca asyārthamanubhotsyante, likhitvā ca te bhagavannidaṃ sūtramitaścyutvā trāyastriṃśatāṃ devānāṃ sabhāgatāya upapatsyante, sahopapannānāṃ caiṣāṃ caturaśītirapsarasāṃ sahasrāṇyupasaṃkramiṣyanti | bherīmātreṇa mukuṭena te devaputrāstāsāmapsarasāṃ madhye sthāsyanti | īdṛśaḥ kulaputrā imaṃ dharmaparyāyaṃ likhitvā puṇyaskandhaḥ | kaḥ punarvādo ye etamuddekṣyanti svādhyāyiṣyanti cintayiṣyanti manasi kariṣyanti | tasmāttarhi kulaputrāḥ satkṛtya ayaṃ saddharmapuṇḍarīko dharmaparyāyo likhitavyaḥ, sarvadetaḥ samanvāhṛtya | yaśca avikṣiptena manasikāreṇa likhiṣyati, tasya buddhasahasraṃ hastamupanāmayiṣyati, maraṇakāle cāsya buddhasahasraṃ saṃmukhamupadarśanaṃ kariṣyati | na ca durgativinipātagāmī bhaviṣyati | itaścyutaśca tuṣitānāṃ devānāṃ sabhāgatāyopapatsyate, yatra sa maitreyo bodhisattvo mahāsattvastiṣṭhati, dvātriṃśadvaralakṣaṇo bodhisattvasattvagaṇaparivṛto 'psaraḥkoṭīnayutaśatasahasrapuraskṛto dharmaṃ deśayati | tasmāttarhi kulaputrāḥ paṇḍitena kulaputreṇa vā kuladuhitā vā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ satkṛtya likhitavyaḥ satkṛtyoddeṣṭavyaḥ, satkṛtya svādhyāyitavyaḥ, satkṛtya manasikartavyaḥ | imaṃ kulaputrā dharmaparyāyaṃ likhitvā uddiśya svādhyāyitvā bhāvayitvā manasikṛtvā evamaprameyā guṇā bhaviṣyanti | tasmāttarhi tena paṇḍitena bhagavan kulaputreṇa vā kuladuhitrā vā ayaṃ saddharmapuṇḍarīko dharmaparyāyo dhārayitavyaḥ | etāvantasteṣāṃ guṇānuśaṃsā bhaviṣyanti | tasmāttarhi bhagavan ahamapi tāvadimaṃ dharmaparyāyamadhiṣṭhāsyāmi, yathā bhagavan mamādhiṣṭhānena ayaṃ dharmaparyāyo 'smin jambudvīpe pracariṣyati || atha khalu tasyāṃ velāyāṃ bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhaḥ samantabhadrāya bodhisattvāya mahāsattvāya sādhukāramadāt - sādhu sādhu samantabhadra, yatra hi nāma tvamevaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya pratipannaḥ | evamacintyadharmasamanvāgato 'si mahākaruṇāsaṃgṛhītenādhyāśayena, acintyasaṃgṛhītena cittotpādena, yastvaṃ svayameva teṣāṃ dharmabhāṇakānāmadhiṣṭhānaṃ karoṣi | ye kecit kulaputrāḥ samantabhadrasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, veditavyaṃ taiḥ śākyamunistathāgato dṛṣṭa iti | ayaṃ ca saddharmapuṇḍarīko dharmaparyāyastasya bhagavataḥ śākyamunerantikācchrutaḥ | śākyamuniśca tathāgatastaiḥ pūjitaḥ | śākyamuneśca tathāgatasya dharmaṃ deśayataḥ sādhukāro 'nupradattaḥ | anumoditaścāyaṃ dharmaparyāyo bhaviṣyati śākyamuninā ca tathāgatena teṣāṃ mūrdhni pāṇiḥ pratiṣṭhāpito bhaviṣyati | bhagavāṃśca śākyamunistaiścīvarairavacchādito bhaviṣyati | tathāgataśāsanaparigrāhakāśca te samantabhadra kulaputrā vā kuladuhitaro (vaidya 267) vā veditavyāḥ | na ca teṣāṃ lokāyate rucirbhaviṣyati, na kāvyaprasṛtāḥ sattvāsteṣāmabhirucitā bhaviṣyanti, na nṛttakā na mallā na nartakā na śauṇḍikaurabhrikakaukkuṭikasaukarikastrīpoṣakāḥ sattvāsteṣāmabhirucitā bhaviṣyanti | īdṛśāṃśca sūtrāntān śrutvā likhitvā dhārayitvā vācayitvā vā na teṣāmanyadabhirucitaṃ bhaviṣyati | svabhāvadharmasamanvāgatāśca te sattvā veditavyāḥ | pratyātmikaśca teṣāṃ yoniśomanasikāro bhaviṣyati | svapuṇyabalādhārāśca te sattvā bhaviṣyanti, priyadarśanāśca te bhaviṣyanti sattvānām | evaṃ sūtrāntadhārakāśca ye bhikṣavo bhaviṣyanti, na teṣāṃ rāgo vyābādhiṣyati, na dveṣo na moho nerṣyā na mātsaryaṃ na mrakṣo na māno nādhimāno na mithyāmānaḥ | svalābhasaṃtuṣṭāśca te samantabhadra dharmabhāṇakā bhaviṣyanti | yaḥ samantabhadra paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmasya saddharmapuṇḍarīkasya dharmaparyāyasya dhārakaṃ bhikṣuṃ paśyet, evaṃ cittamutpādayitavyam - gamiṣyatyayaṃ kulaputro bodhimaṇḍam, nirjeṣyatyayaṃ kulaputro mārakalicakram, pravartayiṣyatyayaṃ dharmacakram, parāhaniṣyatyayaṃ dharmadundubhim, prapūrayiṣyatyayaṃ dharmaśaṅkham, pravarṣayiṣyatyayaṃ dharmavarṣam, abhirokṣyatyayaṃ dharmasiṃhāsanam | ya imaṃ dharmaparyāyaṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ dhārayiṣyanti, na te bhikṣavo lubdhā bhaviṣyanti, na cīvaragṛddhā na pātragṛddhā bhaviṣyanti | ṛjukāśca te dharmabhāṇakā bhaviṣyanti | trivimokṣalābhinaśca te dharmabhāṇakā bhaviṣyanti | dṛṣṭadhārmikaṃ ca teṣāṃ nivartiṣyati | ya evaṃ sūtrāntadhārakāṇāṃ dharmabhāṇakānāṃ bhikṣūṇāṃ mohaṃ dāsyanti, jātyandhāste sattvā bhaviṣyanti | ye caivaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ bhikṣūṇāmavarṇaṃ saṃśrāvayiṣyanti, teṣāṃ dṛṣṭa eva dharme kāyaścitro bhaviṣyati | ya evaṃ sūtrāntalekhakānāmuccagghanaṃ kariṣyanti ullapiṣyanti, te khaṇḍadantāśca bhaviṣyanti, varaladantāśca bhaviṣyanti, bībhatsoṣṭhāśca bhaviṣyanti, cipiṭanāsāśca bhaviṣyanti, viparītahastapādāśca bhaviṣyanti, viparītanetrāśca bhaviṣyanti, durgandhikāyāśca bhaviṣyanti, gaṇḍapiṭakavicarcidadrukaṇḍvākīrṇaśarīrāśca bhaviṣyanti | ye īdṛśānāṃ sūtrāntalekhakānāṃ sūtrāntavācakānāṃ ca sūtrāntadhārakāṇāṃ ca sūtrāntadeśakānāṃ ca apriyāṃ vācaṃ bhūtāmabhūtāṃ vā saṃśrāvayiṣyanti, teṣāmidamāgāḍhataraṃ pāpakaṃ karma veditavyam | tasmāttarhi samantabhadra asya dharmaparyāyasya dhārakāṇāṃ bhikṣūṇāṃ dūrata eva pratyutthātavyam | yathā tathāgatasyāntike gauravaṃ kartavyam, tathā teṣāmeva sūtrāntadhārakāṇāṃ bhikṣūṇāmevaṃ gauravaṃ kartavyam || asmin khalu punaḥ samantabhadrotsāhanaparivarte nirdiśyamāne gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīśatasahasrāvartāyā dhāraṇyāḥ pratilambho 'bhūt || iti śrīsaddharmapuṇḍarīke dharmaparyāye samantabhadrotsāhanaparivarto nāma ṣaḍviṃśatimaḥ || saddhp_27: anuparīndanāparivartaḥ | atha khalu bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddha utthāya tasmāddharmāsanāt sarvāṃstān bodhisattvāan piṇḍīkṛtya dakṣiṇena pāṇinā ṛddhayabhisaṃskārapariniṣpannena dakṣiṇahasteṣvadhyālambya tasyāṃ velāyāmetadavocat - imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi nikṣipāmi upanikṣipāmi | yathā vipulā vaistārikī bhavet, tathā yuṣmābhiḥ kulaputrāḥ karaṇīyam | dvaitīyakamapi traitīyakamapi bhagavān sarvāvantaṃ bodhisattvagaṇaṃ dakṣiṇena pāṇināadhyālambyaitadavocat - imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi nikṣipāmi upanikṣipami | yuṣmābhiḥ kulaputra udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā deśayitavyā prakāśayitavyā | sarvasattvānāṃ ca saṃśrāvayitavyā | amātsaryo 'haṃ kulaputrā aparigṛhītacitto viśārado buddhajñānasya dātā, tathāgatajñānasya svayaṃbhūjñānasya dātā | mahādānapatirahaṃ kulaputrāḥ | yuṣmābhirapi kulaputrā mamaivānuśikṣitavyam | amatsaribhirbhūtvemaṃ tathāgatajñānadarśanaṃ mahopāyakauśalyamāgatānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca ayaṃ dharmaparyāyaḥ saṃśrāvayitavyaḥ | ye ca aśrāddhāḥ sattvāste 'smin dharmaparyāye samādāpayitavyāḥ | evaṃ yuṣmābhiḥ kulaputrāstathāgatānāṃ pratikāraḥ kṛto bhaviṣyati || evamuktāste bodhisattva mahāsattva bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena mahatā prītiprāmodyena sphutā abhūvan | mahacca gauravamutpādya yena bhagavān śākyamunistathāgato 'rhana samyaksaṃbuddhastenāvanatakāyāḥ praṇatakāyāḥ saṃnatakāyāḥ śirāṃsyavanāmya añjaliṃ pragṛhya sarva ekasvaranirghoṣeṇa bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ - tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati | sarveṣāṃ ca tathāgatānāmājñāṃ kariṣyāmaḥ, paripūrayiṣyāmaḥ | alpotsuko bhagavān bhavatu yathāsukhavihārī | dvaitīyakamapi, traitīyakamapi sa sarvāvān bodhisattvagaṇa ekasvaranirghoṣeṇa evaṃ bhāṣate sma - alpotsuko bhagavān bhavatu yathāsukhavihārī | tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati | sarveṣāṃ ca tathāgatānāmājñāṃ paripūrayiṣyāmaḥ || atha khalu bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhaḥ sarvāṃstāṃstathāgatānarhataḥ samyaksaṃbuddhānanyebhyo lokadhātubhyaḥ samāgatān visarjayati sma | yathāsukhavihāraṃ ca teṣāṃ tathāgatānāmārocayati sma - yathāsukhaṃ tathāgatā viharantvarhantaḥ samyaksaṃbuddhā iti | taṃ ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpaṃ yathābhūmau sthāpayāmāsa | tasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya yathāsukhavihāramārocayāmāsa || idamavocad bhagavānāttamanāḥ | te cāprameyā asaṃkhyeyāstathāgatā arhantaḥ samyaksaṃbuddhā anyalokadhātvāgatā ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ, prabhutaratnaśca tathāgato 'rhan samyaksaṃbuddhaḥ sa ca sarvāvān bodhisattvagaṇaḥ, te ca viśiṣṭacāritrapramukhā aprameyā asaṃkhyeyā bodhisattva mahāsattvā ye pṛthivīvivarebhyo 'bhyudgatāḥ, te ca mahāśrāvakāḥ tāśca catasraḥ parṣadaḥ, sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti || iti śrīsaddharmapuṇḍarīke dharmaparyāye 'nuparīndanāparivarto nāma saptaviṃśatimaḥ samāptaḥ || * * * * * * ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat | teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||