Saṃyuktāgama (966-972 according to the Chinese canon) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_saMyuktAgama-966-972-according-to-the-chinese-canon.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - the following editions: SĀ(Hos1) = N. Hosoda, "Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama (I)", Indian Philosophy and Buddhism, Essays in Honour of Professor Kotatsu Fujita, Kyḥto 1989. pp. 185-206. SĀ(Hos2) = N. Hosoda, "Bonbun 'Zḥagongyḥ'; Busshosetsuhon Gedḥsḥḥ (II)" ['Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama (2)'], Hokkaidḥ Journal of Indological and Buddhist Studies 4 (1989), pp. 140-153. SĀ(Hos3) = N. Hosoda, "Bonbun 'Zḥagongyḥ'; Busshosetsuhon Gedḥsḥḥ (III)" ['Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama (3)'], Hokkaidḥ Journal of Indological and Buddhist Studies 6 (1991), pp. 172-191. cf. N. Hosoda, "A Study of the Xylographic Fragments of the Saṃyuktāgama from Chinese Turkestan, Published by R. Pischel", IBK 37.2 (1989), S. 540-546. cf. BrSK = R. Pischel, "Bruchstücke des Sanskritkanons der Buddhisten aus Idykutḥari, Chinesisch-Turkestān", SPAW 1904, pp. 807_827. Vgl. hierzu SĀ(Hos1), SĀ(Hos2), SĀ(Hos3). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Saṃyuktāgama (966-972 according to the Chinese canon) = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from samyu_wu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Samyuktagama (966-972 according to the Chinese canon) Based on the following editions: SĀ(Hos1) = N. Hosoda, "Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama (I)", Indian Philosophy and Buddhism, Essays in Honour of Professor Kotatsu Fujita, Kyḥto 1989. pp. 185-206. SĀ(Hos2) = N. Hosoda, "Bonbun 'Zḥagongyḥ'; Busshosetsuhon Gedḥsḥḥ (II)" ['Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama (2)'], Hokkaidḥ Journal of Indological and Buddhist Studies 4 (1989), pp. 140-153. SĀ(Hos3) = N. Hosoda, "Bonbun 'Zḥagongyḥ'; Busshosetsuhon Gedḥsḥḥ (III)" ['Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama (3)'], Hokkaidḥ Journal of Indological and Buddhist Studies 6 (1991), pp. 172-191. cf. N. Hosoda, "A Study of the Xylographic Fragments of the Saṃyuktāgama from Chinese Turkestan, Published by R. Pischel", IBK 37.2 (1989), S. 540-546. cf. BrSK = R. Pischel, "Bruchstücke des Sanskritkanons der Buddhisten aus Idykutḥari, Chinesisch-Turkestān", SPAW 1904, pp. 807_827. Vgl. hierzu SĀ(Hos1), SĀ(Hos2), SĀ(Hos3). Input by Klaus Wille, Göttingen (Germany) ITALICS for restored passages ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bl. 157v1-r5 pūrṇika sā(hos1) 4. athāyuṣmān pūrṇiko 'ciraprakrāntān saṃbahulān anyatīrthikaparivrājakān viditvā yena bhagavāṃs tenopajagāma. upetya bhagavatpādau śirasā vanditvā, ekānte nyaṣīdat. ekāntaniṣanna āyuṣmān pūrṇiko yāvad evāsyābhūt. saṃbahulair anyatīrthikaparivrājakaiḥ sārdham antarākathāsamudāhāras tat sarvaṃ bhagavato vistareṇārocayati. evaṃ cāha. 5. kaccid ahaṃ bhadanta evaṃ vyākurvāṇo no ca bhagavantam abhyācakṣe. nātisarāmy uktavādī cāhaṃ bhagavato dharmavādī ca dharmasya cānudharmaṃ vyākaromi. na ca me kaścid āgacchet parataḥ saha dharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ. 6. tatthyaṃ tvaṃ pūrṇika vyākurvāṇo no ca mām abhyācakṣase. nātisarāsy uktavādī ca tvaṃ mama dharmavādī ca dharmasya cānudharmaṃ vyākarosi. na ca te kaścid āgacchet parataḥ saha dharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ / 7. tat kasmād dhetoḥ. pūrvaṃ pūrṇika ......... anabhisamayāt* śvāṃtrakulajātā guḍaguṃjijātā muṃjabalbajajātā ājavaṃjavasamāpannā asmāl lokāt paraṃ lokaṃ parāl lokād imaṃ lokaṃ sandhāvaṃti saṃsaraṃti saṃsārān na vyativartaṃte. 8. mithyāmāneṣu pūrṇika ....... apariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet sarvasyāḥ prajāyā dīrgharātram arthāya hitāya sukhāya // bl. 157r5-159v2: kokanada sā(hos1) 1. bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe. athāyuṣmān ānandaḥ sa rātryā paścime yāme vyutthāya yena nadī tapodā tenopajagāma. upetya nadyās tapodāyās tīre cīvarakāṇy upanikṣipya nadīṃ tapodām abhyavagāhya gātrāṇi pariṣicya nadīṃ tapodāṃ pratyutthāya, ekacīvaraka asthād gātrāṇy āvāpayamānaḥ 2. tena khalu samayena kokanadaḥ parivrājako yena nadī tapodā tenopajagāma. aśrauṣīd āyuṣmān ānandaḥ kokanadasya parivrājakasya pariṣiñcanaśabdam. śrutvā ca punar āyuṣmatānandenotkāśanaśabdaḥ kṛtaḥ. aśrauṣīt kokanadaḥ parivrājako tasyotkāśanaśabdaṃ. śrutvā ca punar evam āha. 3. ko 'sy āyuṣman. ahaṃ śramaṇo 'smi. katameṣāṃ śramaṇānām. śākyaputrīyāṇām. pṛccheyam aham āyuṣmāṃ kañcid eva pradeśāmi saced avakāśaṃ kuryāḥ praśnasya vyākaraṇāya. pṛcchāyuṣman. śrutva te vedayiṣyāmi. 4. kin nv āyuṣman bhavati tathāgataḥ paraṃ maraṇāt. avyākṛtaṃ bhagavatā bhavati tathāgataḥ paraṃ maraṇāt. kin nv āyuṣman na bhavati bhavati ca na bhavati naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. avyākṛtaṃ bhagavatā na bhavati bhavati ca na na bhavati naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. 5. kin nv āyuṣman bhavati tathāgataḥ paraṃ maraṇād iti pṛṣṭa avyākṛtam iti vadasi. na bhavati bhavati ca na na bhavati naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇād iti pṛṣṭaḥ avyākṛtam iti vadasi. kinv āyuṣman na jānāsi na paśyasi. nāham āyuṣman na jānāmi na paśyāmi. jānāmy ahaṃ paṣyāmi. kin nv āyuṣman jānāsi paśyasi. 6. ........ dṛṣṭir dṛṣṭisthānaṃ dṛṣṭisthāna ...... tam ahaṃ jānāmi tam ahaṃ paśyāmi. evaṃ cāham āyuṣman jānāmy evaṃ paśyāmi. kin nv ahaṃ na jānāmi na paśyāmi. 7. ko nāmāyuṣmaṃ. ānanda iti. āścaryaṃ yāvan mahācāryasya śrāvakeṇa sārdham antarākathāsamudāhāraḥ. saced ahaṃ sañjānīyām āyuṣmān ānanda iti etāvat pratibhāsya na haṃta bh. ...... evam uktvā prakrāntaḥ // bl. 159v2-162v1: anāthapiṇḍada sā(hos1) 1. // bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme. tena khalu samayena anāthapiṇḍado gṛhapatir divāditaḥ śrāvastyā niṣkramati bhagavaddarśanāya bhagavantaṃ paryupāsanāyai. 2. athānāthapiṇḍadasya gṛhapater etad abhavat*. atiprātas tāvad etarhi bhagavaddarśanāya bhagavantaṃ paryupāsanāyai. bhagavāñ ca bhikṣavaś ca pratisaṃlīnā bhavanti. yan nv ahaṃ yenānyatīrthikaparivrājakānām ārāmaḥ tenopagaccheyam. 3. athānāthapiṇḍado gṛhapatir yenānyatīrthikaparivrājakānām ārāmaḥ tenopajagāma. upetyānyatīrthikaparivrājakaiḥ sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ kathāṃ vividhān upasaṃhṛtya, ekānte nyaṣīdat. 4. athānyatīrthikaparivrājakā idam avocan. gṛhapate śramaṇasya gautamasya dṛṣṭiṃ vadasi. kā gautamasya dṛṣṭiḥ kiṃ paśyati gautamaḥ. nāham api bhavanto jānāmi kā bhagavato dṛṣṭiḥ kiṃ paśyati bhagavāṃ. tena hi gṛhapate bhikṣusaṃghasya dṛṣṭiṃ vadasi. kā bhikṣusaṃghasya dṛṣṭiḥ kiṃ paśyati bhikṣusaṃghaḥ. nāham api bhavanto jānāmi kā bhikṣusaṃghasya dṛṣṭiḥ kiṃ paśyati bhikṣusaṃghaḥ. tena hi gṛhapate kā gṛhapater dṛṣṭiḥ kiṃ paśyati gṛhapatir. aṅga bhavantas tāvat* svakasvakāṃ dṛṣṭiṃ vyākurvantu. paścān mama dṛṣṭiṃ vyākarotuṃ na duṣkaraṃ bhaviṣyati. 5. athānyataro 'nyatīrtikaparivrājako 'nāthapiṇḍadaṃ gṛhapatim idam avocat. mama dṛṣṭiḥ śāsvato loka idaṃ satyaṃ moham anyat. apara evam āha mama dṛṣṭiṛ aśāśvato loka idaṃ satyaṃ mohaṃ anyat* apara evam āha śāśvataś cāśāśvataś ca loka. apara evam āha naiva śāśvato nāśāśvataś ca lokaḥ. antavān lokaḥ. anantavān. antavāṃś cānantavāṃś ca. naivāntavāṃ nānantavāṃ. yo jīvas tac charīram. anyo jīvo 'nyac charīram. bhavati tathāgataḥ paraṃ maraṇāt. na bhavati. bhavati ca na bhavati ca. apara evam āha mama dṛṣṭir naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. idaṃ satyaṃ moham anyat. 6. athānyatīrthikaparivrājakā anāthapiṇḍadaṃ gṛhapatim idam avocan* vyākurvāma vayaṃ gṛhapate svakasvakāṃ dṛṣṭim. vyākarotu gṛhapate kā gṛhapater dṛṣṭiḥ kiṃ paśyati gṛhapatir. 7. mama bhavanto dṛṣṭir bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkhaṃ. evaṃ viditvā tasmād aham imāṃ dṛṣṭiṃ sarveṇa sarvaṃ nābhyupagatam. 8. ........ dṛṣṭiḥ śāśvato loka idaṃ satyaṃ moham anyat. imā dṛṣṭir bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkham. tasmād ayam āyuṣmāṃ duḥkham evālīnaḥ. duḥkham evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. duḥkham eva pratipannaḥ. 9. ............ evaṃvādī śāśvato loka idam eva satyaṃ moham anyat. evṃ doṣaṃ bhavati. pūrvavad yāvat, naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. idaṃ satyaṃ moham anyat* imā dṛṣṭir bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkhaṃ. tasmād ayam āyuṣmāṃ duḥkham evālīnaḥ. duḥkham evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. duḥkham eva pratipannaḥ. ............ evaṃvādī naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. idaṃ satyaṃ moham anyat. 10. athānyataro 'nyatīrthikaparivrājako 'nāthapiṇḍadaṃ gṛhapatim idam avocat*. nanu gṛhapater api dṛṣṭir bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkhaṃ. tasmād gṛhapatir api duḥkham evālīnaḥ duḥkham evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. duḥkham eva pratipannaḥ. 11. mama bhavanto dṛṣṭir bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkhaṃ. evaṃ viditvā tasmād aham imāṃ dṛṣṭiṃ sarveṇa sarvaṃ nābhyupagatam. evam eva gṛhapate. 12. athānāthapiṇḍado gṛhapatir anyatīrthikaparivrājakānām ārāme paraprativādāṃ nigṛhya svakaṃ vādaṃ dīpayitvā pariṣadi siṃhanādaṃ naditvā, utthāyāsanāt prakrāntaḥ. athānāthapiṇḍado gṛhapatir yena bhagavāṃs tenopajagāma. upetya bhagavatpādau śirasā vanditvā ekānte nyaṣīdat. ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatir yāvad evāsyābhūt. saṃbahulair anyatīrthikaparivrājakaiḥ sārdham antarākathāsamudāhāras tat sarvaṃ bhagavato vistareṇārocayati. 13. evam ukto bhagavān anāthapiṇḍadaṃ gṛhapatim idam avocat*. sādhu sādhu gṛhapate kālena kālaṃ .......... bl. 162v2-166r5: dīrghanakha sā(hos2) 1. // bhagavāṃ rājagṛhe viharati veṇuvane kalandakanivāpe. atha dīrghanakhaḥ parivrājako yena bhagavāṃs tenopajagāma. upetya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃraṃjanīṃ kathāṃ vividhām upasaṃhṛtya, ekānte nyaṣīdad. ekāntaniṣaṇṇo dīrghanakhaḥ parivrājako bhagavantam idam avocat. 2. sarvaṃ me bho gautama na kṣamati. eṣāpi te, agnivaiśyāyana dṛṣṭir na kṣamati yeyaṃ dṛṣṭiḥ sarvaṃ me na kṣamati, eṣāpi me dṛṣṭir na kṣamati, yeyaṃ me dṛṣṭiḥ sarvaṃ me na kṣamati. 3. api nu te agnivaiśyāyana, evaṃ jānata evaṃ paśyato 'syāś ca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratiniḥsargo vyantibhāvaḥ, anyasyāś ca dṛṣṭer apratisandhir anupādānam aprādurbhāvaḥ. api me bho gautama, evaṃ jānata evaṃ paśyato 'syāś ca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratiniḥsargo vyantibhāvaḥ, anyasyāś ca dṛṣṭer apratisandhir anupādānam aprādurbhāvaḥ. 4. bahujanena te, agnivaiśyāyana saṃsyadiṣyati, bahujano 'pi evaṃdṛṣṭir bhavati, evaṃvādī. tvam api syāt tādṛśa eva ye kecid agnivaiśyāyana śramaṇā vā brāhmaṇā vā imāṃ ca dṛṣṭiṃ pratiniḥsṛjanty anyāṃ ca dṛṣṭiṃ nopādante. ima ucyante śramaṇā vā brāhmaṇā vā tanubhyas tanutarā loke. 5. traya ime, agnivaiśyāyana dṛṣṭisaṃniśrayāḥ. katame trayaḥ. ihāgnivaiśyāyana, eka evaṃdṛṣṭir bhavati. evaṃvādī. sarvaṃ me kṣamati. punar aparam ihaika evaṃdṛṣṭir bhavati, evaṃvādī. sarvaṃ me na kṣamati. punar aparam ihaika evaṃdṛṣṭir bhavati, evaṃvādī. ekatyaṃ me kṣamati. ekatyaṃ me na kṣamati. 6. tatrāgnivaiśyāyana yeyaṃ dṛṣṭiḥ sarvaṃ me kṣamati. iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya saṃdveṣāya nāsaṃdveṣāya saṃmohāya nāsaṃmohāya saṃyogāya nāsaṃyogāya saṃkleśāya na vyavadānāya saṃcayāya nāpacayāya, abhinandanāyopādānāya, adhyavasānāya saṃvartate. 7. yeyaṃ dṛṣṭiḥ sarvaṃ me na kṣamati. iyaṃ dṛṣṭir asaṃrāgāya saṃvartate na saṃrāgāya. asaṃdveṣāya na saṃdveṣāya, asaṃmohāya na saṃmohāya, asaṃyogāya na saṃyogāya, vyavadānāya na saṃkleśāya, asaṃcayāya na saṃcayāya. anabhinandanāyānupādānāya, anadhyavasānāya saṃvartate. 8. tatrāgnivaiśyāyana yeyaṃ dṛṣṭiḥ ekatyaṃ me kṣamati. ekatyaṃ me na kṣamati yat tāvad asya kṣamati tat saṃrāgāya saṃvartate nāsaṃrāgāya pūrvavad yāvad adhyavasānāya saṃvartate yad asya na kṣamati tad asaṃrāgāya saṃvartate na saṃrāgāya pūrvavad yāvad anadhyavasānāya saṃvartate. 9. tatra śrutavān āryaśrāvaka itaḥ pratisaṃśikṣati. ahaṃ ced evaṃdṛṣṭiḥ syām evaṃvādī sarvaṃ me kṣamati, dvābhyāṃ me sārdhaṃ syād vigrahaḥ syād vivādaḥ. yaś caivaṃdṛṣṭir evaṃvādī sarvaṃ me na kṣamati. yaś caivaṃdṛṣṭir evaṃvādī, ekatyaṃ me kṣamati, ekatyaṃ na me kṣamati, vigrahe sati vivādo vivāde sati vihiṃsā. iti sa vigrahaṃ ca vivādaṃ ca vhiṃsāñ ca samanupaśyann imāṃ ca dṛṣṭiṃ pratinisṛjaty anyāṃ ca dṛṣṭiṃ nopādatte. evam asyāś ca dṛṣṭer prahāṇaṃ bhavati pratiniḥsargo vyantibhāva anyasyāś ca dṛṣṭer apratisandhir anupādānam aprādurbhāvaḥ. 10. tatra śrutavān āryaśrāvaka itaḥ pratisaṃśikṣati, ahaṃ ced evaṃdṛṣṭiḥ syām evaṃvādī sarvaṃ me na kṣamati, dvābhyāṃ me sārdhaṃ syād vigrahaḥ syād vivādaḥ. yaś caivaṃdṛṣṭir evaṃvādī sarvaṃ me kṣamati. yaś caivaṃdṛṣṭir evaṃvādī. ekatyaṃ me kṣamati. ekatyaṃ me na kṣamati. vigrahe sati vivādo vivāde sati vihiṃsā pūrvavad yāvad apratisandhir anupādānam aprādurbhāvaḥ. 11. tatra śrutavān āryaśrāvaka itaḥ pratisaṃśikṣati, ahaṃ ced evaṃdṛṣṭiḥ syām evaṃvādī, ekatyaṃ me kṣamati, ekatyaṃ me na kamati, dvābhyāṃ me sārdhaṃ syād vigrahaḥ syād vivādo yaś caivaṃdṛṣṭir evaṃvādī sarvaṃ me kṣamati yaś caivaṃdṛṣṭir evaṃvādī sarvaṃ me na kṣamati. vigrahe sati vivādaḥ pūrvavad yāvad apratisandhir anupādānam aprādurbhāvaḥ. 12. ayaṃ khalv agnivaiśyāyana kāyo rūpī audārikaś cāturmahābhūtika āryaśrāvakeṇa, abhīkṣaṇam anityānupaśyinā vihartavyam vyayānupaśyinā virāgānupaśyinā nirodhānupaśyinā pratiniḥsargānupaśyinā vihartavyam. yatrāryaśrāvakasyānityānupaśyino viharato vyayānupaśyino virāgānupaśyino nirodhānupaśyinaḥ pratiniḥsargānupaśyino viharato yo 'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ kāyapremā kāyālayaḥ kāyaviṣaktiḥ kāyādhyavasānaṃ tac cāsya cittaṃ na paryādāya tiṣṭhati. 13. tisra imā agnivaiśyāyana vedanāḥ. katamās tisraḥ. sukhā vedanā duḥkhā vedanā, aduḥkhāsukhā vedanā ca. itīmās tisro vedanāḥ kiṃnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhavāḥ. itīmā vedanā sparśanidānāḥ sparśasamudayāḥ sparśajātīyāḥ sparśaprabhavās tasya tasya sparśasya samudayāt tās tā vedanāḥ samudayanti. tasya tasya sparśasya nirodhāt tās tā vedanā nirudhyante vyupaśamanti śītībhavanti astaṃgacchanti. 14. sa yāṃ kāṃcid vedanāṃ vedayati sukhāṃ vā duḥkhāṃ vā, aduḥkhāsukhāṃ vā tāsāṃ vedanānāṃ samudayaṃ cāstaṃgamaṃ cāsvādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ prajānāmīti. sa tāsāṃ vedanānāṃ samudayam cāstaṃgamaṃ cāsvādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ prajānaṃ tāsu utpannāsu vedanāsv anityānupaśyī viharati vyayānupaśyī virāgānupaśyī nirodhānupaśyī pratiniḥsargānupaśyī viharati. 15. sa kāyaparyantikāṃ vedanāṃ vedayānaḥ kāyaparyantikāṃ vedanāṃ vedayāmīti yathābhūtaṃ prajānāti. jīvitaparyantikāṃ vedanāṃ vedayāno jīvitaparyantikāṃ vedanāṃ vedayāmīti yathābhūtaṃ prajānāti. bhedāc ca kāyasyordhvaṃ jīvitaparyādānād ihaivāsya sarvāṇi vedayitāny apariśeṣaṃ nirudhyante. apariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchanti. 16. tasyaivaṃ bhavati sukhām api vedanāṃ vedayāno bhedāt kāyasya bhaviṣyati, eṣa evānto duḥkhasya. duḥkhām apy aduḥkhāsukhām api vedanāṃ vedayāno bhedāt kāyasya bhaviṣyati, eṣaivānto duḥkhasya. sa sukhām api vedanāṃ vedayati visaṃyukto vedayati na saṃyuktaḥ. duḥkhām apy aduḥkhāsukhām api vedanāṃ vedayati visaṃyukto vedayati na saṃyuktaḥ. kena visaṃyuktaḥ. visaṃyukto rāgeṇa dveṣeṇa mohena visaṃyukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo visaṃyukto duḥkhād iti vadāmi. 17. tena khalu samayenāyuṣmāñ chāriputro 'rdhamāsopasaṃpanno bhagavataḥ pṛṣṭhataḥ sthito 'bhūd vyajanaṃ gṛhītvā bhagavantaṃ vījayan. athāyuṣmataḥ śāriputrasyaitad abhavat. bhagavāṃs teṣāṃ dharmāṇāṃ prahāṇam eva varṇayati virāgam eva nirodham eva pratiniḥsargam eva varṇayati. athāyuṣmataḥ śāriputrasyaiṣāṃ dharmāṇām anityatānupaśyinaḥ viharato vyayānupaśyino virāgānupaśyino nirodhānupaśyinaḥ pratiniḥsargānupaśyino viharataḥ. anupādāyāsravebhaś cittaṃ vimuktaṃ. 18. dīrghanakhasya ca parivrājakasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam. atha dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṃkṣas tīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāpta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat*. 19. labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam. careyam ahaṃ bhagavato 'ntike brahmacaryaṃ. labdhavāṃ dīrghanakhaḥ parivrājakaḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam. evaṃ pravrajitaḥ sa āyuṣmāṃ yasyārthe kulaputrāḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajanti. pūrvavad yāvad arhan babhūva suvimuktacittaḥ. ......... api nu tava jānato ......... ......... yogaḥ śāriputreṇa ........ bl. 167v1-170v3: śarabha sā(hos3) 1. // bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe. tena khalu samayena tasmin rājagṛhe śarabho nāmaḥ parivrājakaḥ prativasati sumāgadhāyāḥ puṣkaraṇyās tīre. ....... sa evaṃ pariṣadi vācaṃ bhāṣate. ājñāto me śramaṇānāṃ śākyaputrīyāṇāṃ dharmaḥ. ājñāyaivāhaṃ tasmād dharmavinayād apakrāntaḥ. 2. atha saṃbahulā bhikṣavaḥ pūrvāhne nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāviśan. aśrauṣuḥ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ. asmiṃ rājagṛhe śarabho nāmaḥ parivrājakaḥ prativasati. sa evaṃ pariṣadi vācaṃ bhāṣate. pūrvavat. śrutvā ca punar rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātaḥ pratikrāntāḥ pātracīvaraṃ pratiśamya pādau prakṣālya yena bhagavāṃs tenopajagmuḥ. upetya bhagavatpādau śirasā vanditvā ekānte nyaṣīdan. ekāṃtaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantam idam avocan. 3. iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāviśāma. aśrauṣma vayaṃ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ. asmiṃ rājagṛhe śarabho nāmaḥ parivrājakaḥ prativasati. sa evaṃ pariṣadi vācaṃ bhāṣate. pūrvavat. sādhu bhagavān yena sumāgadhāyāḥ puṣkaraṇyās tīraṃ tenopasaṃkrameta anukampām upādāya. adhivāsayati bhagavān saṃbahulānāṃ bhikṣūṇāṃ tūṣṇīṃbhavena. 4. atha bhagavān sāyāhne pratisaṃlayanād vyutthāya yena śarabhaḥ parivrājakaḥ sumāgadhāyāḥ puṣkaraṇyās tīre tenopajagāma. adrākṣīc charabhaḥ parivrājako bhagavantaṃ dūrata eva. dṛṣṭvā ca punar bhagavato 'rthāyāsanaṃ prajñapayaty evaṃ cāha. niṣīdatāṃ bhagavān prajñapta evāsane. nyaṣīdad bhagavān prajñapta evāsane. niṣadya bhagavāṃ śarabhaṃ parivrājakam idam avocat. 5. satyaṃ khalu tvaṃ śarabha, evaṃ vadasi. ājñāto me śramaṇānāṃ śākyaputrīyāṇāṃ dharmaḥ. ājñāyaivāhaṃ tasmād dharmavinayād apakrānta. 6. evam uktaḥ śarabhaḥ parivrājakaḥ tūṣṇīm evābhūt. ........ tvaṃ śarabha kim asi tūṣṇīṃ. sacet te paripūrṇaṃ bhaviṣyati vayam anumodayiṣyāmaḥ. sacet te aparipūrṇaṃ bhaviṣyati vayaṃ te paripūrṇayiṣyāmaḥ. apīdānīṃ śarabhaḥ parivrājako ..... tūṣṇīm evābhūt. dvir api trir api śarabhaḥ parivrājakaḥ tūṣṇīm evābhūt. 7. atha śarabhasya parivrājakasya svakāḥ sabrahmacāriṇaḥ śarabhaṃ parivrājakam idam avocan. yad eva tvaṃ śramaṇaṃ gautamam upasaṃkramyeyaiva tad eva te śramaṇaḥ gautama upasaṃkramyaivaṃ vadati vyākuru vyākuru ... sacet te paripūrṇaṃ bhaviṣyati vayam anumodayiṣyāmaḥ sacet te aparipūrṇaṃ bhaviṣyati vayaṃ te paripūrṇayiṣyāmaḥ. tvaṃ śarabha kim asi tūṣṇīṃ. ... apīdānīṃ śarabhaḥ parivrājako ... tūṣṇīm evābhūd dvir api trir api śarabhaḥ parivrājakaḥ tūṣṇīm evābhūt. 8. atha bhagavān śarabhaṃ parivrājakam idam avocat. yo me saced evaṃ vadet, na śramaṇasya gautamasya tathāgataḥ samyaksaṃbuddhas. tam ahaṃ sādhu ca suṣṭhu ca samanuyuñjyāṃ samanugāhyāṃ. tasya sādhu ca suṣṭhu ca samanuyuñjyamānasya samanugāhyamānasya, anyenānyaṃ pratisareta bahirdhā ... kopaṃ ca doṣaṃ cāpratyayaṃ ca prāduṣkuryāt. ... tūṣṇīṃbhūto vā syān madgubhūtaḥ srastaskandhaḥ, adhomukho niṣpratibhānaḥ pradhyānaparamaḥ tadyathā tvam etarhi śarabha. 9. yo me saced evaṃ vadet* na śramaṇasya gautamasya dharmavinayaḥ, tam ahaṃ sādhu ca suṣṭhu ca samanuyuñjyāṃ samanugāhyāṃ. pūrvavad yāvat tadyathā tvam etarhi śarabha. yo me saced evaṃ vadet, na śramaṇasya gautamasya śrāvakaḥ supratipannaḥ, tam ahaṃ sādhu ca suṣṭḥu ca samanuyuñjyāṃ samanugāhyāṃ pūrvavat* yāvat tadyathā tvam etarhi śarabha. ... 10. atha bhagavān sumāgadhāyāḥ puṣkaraṇyās tīre pariṣadi samyaksiṃhanādaṃ naditvā utthāyāsanāt prakrāntaḥ. 11. atha śarabhasya parivrājakasya svakāḥ sabrahmacāriṇaḥ śarabhaṃ parivrājakam idam avocan*. tadyathā śarabha. ṛṣabhaś chinnaviṣāṇaḥ śūnyāyāṃ gośālāyāṃ mahānādaṃ naditavyaṃ manyeta, evam eva tvam anyatra śramaṇād gautamāt pariṣadi siṃhanādaṃ naditavyaṃ manyase. tadyathā śarabha bhaḍḍalikā puṃrutakaṃ raviṣyāmīti bhaḍḍalikārutakam eva ravati. ... na bhaḍḍalikāvad asi .. tvam anyatra śramaṇād gautamāt pariṣadi siṃhanādaṃ naditavyaṃ manyase. tadyathā śarabha śṛgālo bheraṇḍākāravitakaṃ v. raviṣyāmīti śṛgālaravitakaṃ ravati. evam eva tvam anyatra śramaṇād gautamāt pariśadi siṃhanādaṃ manyase. 12. atha śarabhasya parivrājakasya svakāḥ sabrahmacāriṇaḥ ... cotthāyāsanāt prakrāntāḥ. śarabha iti sūtraṃ // bl. 170v3-172v2: pīṭha sā(hos3) 1. // bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe. tena khalu samayena tasmin rājagṛhe pīṭho nāmaḥ parivrājakaḥ prativasati sumāgadhāyāḥ puṣkariṇyās –hier immer puṣkaraṇyās erg.– tīre. sa evaṃ pariṣadi vācaṃ bhāṣate. ... yo me sacet tāṃ gāthāṃ gītam anugāsyati tasyāham antike brahmacaryaṃ cariṣyāmīti. 2. atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāviśan. aśrauṣuḥ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ, asmiṃ rājagṛhe sumāgadhāyāḥ puṣkaraṇyās tīre pīṭho nāmaḥ parivrājakaḥ prativasati. sa evaṃ pariṣadi vācaṃ bhāṣate. pūrvavat. ekānte nyaṣīdan. ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantam idam avocan* 3. iha vayaṃ bhadanta pūrvavat. adhivāsayati bhagavān saṃbahulānāṃ bhikṣūṇāṃ tūṣṇīṃbhavena. 4. atha bhagavān sāyāhne pratisaṃlayanād vyutthāya yena pīṭhaḥ parivrājakaḥ sumāgadhāyāḥ puṣkaraṇyās tīre tenopajagāma. adrākṣīt pīṭhaḥ parivrājako bhagavantaṃ dūrata eva. dṛṣṭvā ca punar bhagavato 'rthāyāsanaṃ prajñapayaty evaṃ cāha. niṣīdatāṃ bhagavān prajñapta evāsane. nyaṣīdad bhagavān prajñapta evāsane. niṣadya bhagavāṃ pīṭhaṃ parivrājakam idam avocat. 5. satyaṃ khalu tvaṃ pīṭha, evaṃ vadasi. ... yo me sacet tāṃ gāthāṃ gītam anugāsyati tasyāham antike brahmacaryaṃ cariṣyāmīti. .. ahaṃ tāṃ gāthāṃ gītam anugāsyāmi. 6. atha pīṭhaḥ parivrājakāḥ pīṭhasyopari pīṭhaṃ ... tasyāṃ velāyāṃ gāthāṃ babhāṣe // ... na viheṭhayet prāṇinaḥ / kāṃścid vi .... ... duṣkṛtam* saṃvṛtas triṣu sthāneṣu ... 7. atha bhagavāṃ cetasā pīṭhasya parivrājakasya cittam ājñāya tasyāṃ velāyāṃ gāthāṃ babhāṣe // ya + + + + + + + + + + + + + + + / + + + + + + + + + + + + + + + + // ... mā ca viheṭhaya prāṇinaḥ / kāṃ ... yasya kāyena vācā ca manasā nāsti duṣkṛtam* saṃvṛtas triṣu sthāneṣu + + + + + + + + // 8. atha pīṭhasya parivrājakasya etad abhavad iti me śramaṇo gautamaś cetasā cittam ājānāti. ... yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat. 9. labheyāhaṃ bho gautama svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam. labdhavāṃ te svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam. evaṃ pravrajitaḥ sa pīṭhaḥ parivrājakaḥ yasyārthe kulaputrāḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajanti. pūrvavad yāvad arhan babhūva suvimuktacittaḥ. pīṭha iti sūtraṃ // bl. 172v2-173r5: brāhmaṇasatyāni sā(hos3) 1. // bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe. atha saṃbahulānāṃ brāhmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣkariṇyās tīre sanniṣaṇṇānāṃ sannipatitānām ayaṃ evaṃrūpo 'bhūd antarākathāsamudāhāra ity api brāhmaṇasatyāni. ity api brāhmaṇasatyāni. 2. aśrauṣīd bhagavāṃs teṣāṃ saṃbahulānāṃ brāhmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣkariṇyās tīre sanniṣaṇṇānāṃ sannipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāro divāvihāropagato divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa. śrutvā ca punar yena sumāgadhāyāḥ puṣkariṇyās tīraṃ tenopajagāma. 3. adrākṣuḥ saṃbahulā brāhmaṇaparivrājakā bhagavantaṃ dūrata eva. dṛṣṭvā ca punar bhagavato 'rthāyāsanaṃ prajñapayanty evaṃ cāhur. niṣīdataṃ bhagavān prajñapta evāsane. nyaṣīdad bhagavān prajñapta evāsane. niṣadya bhagavān saṃbahulān brāhmaṇaparivrājakān idam avocat. 4. kā nu yuṣmākaṃ saṃbahulānāṃ brāhmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣkariṇyās tīre sanniṣannānāṃ sannipatitānām antarākathā viprakṛtā. kayā cātha kathayaitarhi sanniṣaṇṇāḥ sannipatitāḥ. ihāsmākaṃ bho gautama saṃbahulānāṃ brāhmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣkariṇyās tīre sanniṣaṇṇānāṃ sannipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāra ity api brāhmaṇasatyāni. ity api brāhmaṇasatyāni. iyam asmākaṃ bho gautama saṃbahulānāṃ brāhmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣkariṇyās tīre sanniṣaṇṇānāṃ sannipatitānām antarākathā viprakṛtā. tayā ca bho gautama kathayaitarhi sanniṣaṇṇāḥ saṃnipatitāḥ 5. trīṇi imāni brāhmaṇasatyāni. yāni mayā svayam abhijñāya sākṣīkṛtvopasaṃpadya praveditāni. katamāni trīṇi. 6. brāhmaṇā evam āhuḥ. sarve prāṇino 'vadhā iti vadamānā brāhmaṇāḥ satyam āhur na mṛśā. śreyāṃsaḥ sma iti manyante sadṛśā sma iti manyante hīnā sma iti manyante yad atra satyaṃ tad anabhiniveśya sarvaloke maitrāsahagatena cittena viharanti. idaṃ prathamaṃ brāhmaṇasatyaṃ yan mayā svayam abhijñāya sākṣīkṛtvopasaṃpadya praveditaṃ. 7. brāhmaṇā evam āhuḥ. yat kiṃcit samudayadharmaṃ sarvaṃ nirodhadharmakam iti vadamānā brāhmaṇāḥ satyam āhur na mṛśā. pūrvavad yāvad iti yad atra satyaṃ tad anabhiniviśya sarvaloke udayavyayānudarśino viharaṃti. idaṃ dvitīyaṃ brāhmaṇasatyaṃ yan mayā svayam abhijñāya sākṣīkṛtvopasaṃpadya praveditaṃ. 8. brāhmaṇā evam āhur. na mama kvacana kaścana kiñcanam asti nāsya kvacana kaścana kiñcanam astīti vadamānā brāhmaṇāḥ satyam āhur na mṛśā. pūrvavad yāvad iti yad atra satyaṃ tad anabhiniviśya sarvaloke amamāyanto viharaṃti. idaṃ tritīyaṃ brāhmaṇasatyaṃ yan mayā svayam abhijñāya sākṣīkṛtvopasaṃpadya praveditaṃ.