Sātvatatantra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_sAtvatatantra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - A. Phadke, Benares : Chowkhamba Sanskrit Series Office, 1934. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sātvatatantra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from satvtanu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Satvatatantra Based on the edition by A. Phadke, Benares : Chowkhamba Sanskrit Series Office, 1934 Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sātvatatantra, prathamaḥ paṭalaḥ śrīsūta uvāca / ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate / tam ahaṃ śaraṇaṃ yāmi paramānandavigraham // satvt_1.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param / nāradaḥ paripapraccha sarvabhūtahite rataḥ // satvt_1.2 bhagavan śrotum icchāmi harer adbhutakarmaṇaḥ / śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ // satvt_1.3 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ / gṛhṇāti bhagavān svasthas tan mamākhyātum arhasi // satvt_1.4 avatāranimittaṃ yac cirād vigrahasambhavam / prathamaṃ tattvato brūhi tvaṃ parāparavittamaḥ // satvt_1.5 śrīśiva uvāca / pṛṣṭaṃ mahābhāga tvayā bhāgavatottama / yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane // satvt_1.6 śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate / kathane naiva paśyāmi pāraṃ varṣaśatair api / tathāpi sāram uddhṛtya tantrarūpeṇa nārada // satvt_1.7 varṇayāmi yathaivoktam īśvareṇa dayālunā / jayapūrvaṃ namaskṛtya goparūpiṇam īśvaram // satvt_1.8 vakṣye sātvatatantrākhyaṃ bhagavadbhaktivardhanam / yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam // satvt_1.9 brahmeti yad vidur vijñā bhagavān iti sātvatāḥ / tadāsantam ivātmānaṃ matvā dṛśya vinā vibhuḥ // satvt_1.10 dviprakāram abhūt satyaṃ sattābhūtvā svayaṃ svayam / tac cicchaktisvarūpeṇa prakṛtiḥ puruṣo mahān // satvt_1.11 sarvalokaikanilayo bhagavān iti śabdyate / tasyaiva śaktiḥ prakṛtiḥ kāryakāraṇarūpiṇī // satvt_1.12 guṇatrayasvarūpeṇa yā svayaṃ bhidyate punaḥ / yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām // satvt_1.13 yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā / jīvasya yasmād bhavati śubhāśubhaphalagrahaḥ // satvt_1.14 tat karma mahato janmahetur avyaktamūrtimat / bhāvānāṃ pariṇāmo hi yato bhavati sarvadā // satvt_1.15 tam evāhur vedavidaḥ sūkṣmarūpaṃ svabhāvakam / ukto 'yaṃ puruṣaḥ sākṣād īśvaro bhagavattanuḥ // satvt_1.16 kālakarmasvabhāvasthaḥ prakṛtiṃ prati noditaḥ / puruṣādhiṣṭhitā devī prakṛtir guṇasaṃgrahā // satvt_1.17 mahattattvam abhūt tattatparijñānakriyātmakam / tasmāj jāto hy ahaṃkāras trividho daivanoditāt // satvt_1.18 vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ / vaikārikān manodevā jātā jñānakriyādhipāḥ // satvt_1.19 marutkeśau diśaḥ sūryo nāsatyo jñānanodakāḥ / vahnīndramitrakopetā ete karmāpanodakāḥ // satvt_1.20 rājasād viṣayagrāhajñānakarmasvarūpiṇaḥ / tvagrasajñā śrutiś cakṣur ghrāṇaṃ buddhiś ca tanmayāḥ // satvt_1.21 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ / tāmasāt pañcabhūtāni tanmātrāṇi ca bhāgaśaḥ // satvt_1.22 prathamaṃ tāmasāj jajñe śabdas tasmād abhūn nabhaḥ / śabdarūpāt tu nabhasaḥ sparśas tasmād abhūn marut // satvt_1.23 maruto 'bhūt tatas tejas tejaso rūpam uttamam / rūpamātrād raso jajñe tasmād āpo 'bhavan śucīḥ // satvt_1.24 adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata / mahattattvam ahaṃkāraḥ saśabdasparśatejasaḥ // satvt_1.25 rasagandhāv ime sarve smṛtā prakṛtivikriyāḥ / śabdasya prakṛter eva saṃdṛśyante yato budhaiḥ // satvt_1.26 ato 'bhavan prakṛtayo vikārān vikṛtīr viduḥ / ākāśe śabdamātraṃ syād vāyau sparśaḥ saśabdakaḥ // satvt_1.27 rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā / rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi // satvt_1.28 kāraṇānāṃ yataḥ kārye samanvayavidhis tataḥ / dṛśyate tv adhikas tatra guṇo yāvati kaś ca ha // satvt_1.29 mahadādīni tattvāni puruṣasya mahātmanaḥ / kāryāvatārarūpāṇi jānīhi dvijasattama // satvt_1.30 sarvāṇy etāni saṃgṛhya puruṣasyecchayā yā / aṃśair utpādayāmāsur virājaṃ bhuvanātmakam // satvt_1.31 tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam / daśottarādhikair etaiḥ saptabhir bahir āvṛtam // satvt_1.32 tam āhuḥ puruṣasyaiva gehaṃ yatrāviśat svayam / yato 'cetanam evāsīt kevalaṃ sarvavistaram // satvt_1.33 narād utpannatattvānāṃ saṃgrahe nārasaṃjñake / ayanaṃ tasya yad abhūt tasmān nārāyaṇaḥ smṛtaḥ // satvt_1.34 virāḍdehe yad avasad bhagavān purasaṃjñake / ataḥ puruṣanāmānam avāpa puruṣaḥ paraḥ // satvt_1.35 yadā sa bhagavān devo mūlaprakṛtivistaraḥ / nārāyaṇena rūpeṇa virajam aviśat svayam // satvt_1.36 tadā cetanam āpādya cirād vigraha utthitaḥ / samaṣṭiśabdatāvācyo dvisaptabhuvanāśrayaḥ // satvt_1.37 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmāhares tanūḥ / tatra lokamayaṃ yāvat taṃ virājaṃ vido viduḥ // satvt_1.38 tasyābhimāninaṃ jīvaṃ vairājaṃ puruṣābhidham / tadantaryāmiṇaṃ devaṃ nārāyaṇam anāmayam // satvt_1.39 sarvajīvaikanilayaṃ bhagavantaṃ pracakṣate / avatārasahasrāṇāṃ nidhānaṃ bījam avyayam // satvt_1.40 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata / viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat // satvt_1.41 tamasā rudrarūpo 'bhūt pratisaṃcaraṇo vibhuḥ / ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ // satvt_1.42 eṣām aṃśāvatārān me nibodha gadato mama / brahmaṇo 'ṃśena samabhūn marīcir atrir aṅgirāḥ // satvt_1.43 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama / bhṛgur vasiṣṭho 'tharvā ca kardamādyāḥ prajeśvarāḥ // satvt_1.44 eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ / sṛṣṭyartham udgatāḥ sarve bhagavadvīryasaṃyutāḥ // satvt_1.45 viṣṇor aṃśena samabhūd dharmo yajño bṛhattrivṛt / svāyambhuvādyā manavo dvisaptā lokaviśrutāḥ // satvt_1.46 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ / viṣṇvaṃśayuktā lokānāṃ pālakāḥ kathitā mayā // satvt_1.47 rudrasyāṃśena śataśo jātā rudragaṇāḥ pṛthak / sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ // satvt_1.48 ete saṃkṣepataḥ proktā rudrasyāṃśās tamojuṣaḥ / saṃhāriṇo 'sya jagato ghorarūpā vilakṣaṇāḥ // satvt_1.49 atha te sampravakṣyāmi līlādehān hareḥ pṛthak / śuddhasattvamayān śāntān lokapremāspadān śṛṇu // satvt_1.50 ya īśa eko bhagavān ananto brahmasvarūpī puruṣo 'dhiyajñaḥ / pātuṃ punar viśvam asau svakāryaṃ bheje tanūs taṃ praṇamāmi kṛṣṇam // satvt_1.51 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ // satvt_1.52 sātvatatantra, dvitīyaḥ paṭalaḥ śrīsiva uvāca / sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā / hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ // satvt_2.1 lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai / provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra // satvt_2.2 deveṣu nāradatanur bhagavān viśuddhaṃ naiṣkarmyayogam avahat khalu pāñcarātram / dharmaṃ tathā bhagavatā kathitaṃ viśeṣaśiṣyeṣv asau paramanirvṛtim ādadhānam // satvt_2.3 ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva / nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ // satvt_2.4 bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam / yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ // satvt_2.5 tasmād adhaḥ kamaṭha āsa viśālarūpī brahmāṇḍabhāṇḍaparivistṛtādivyakāyaḥ / śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai // satvt_2.6 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam / bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai // satvt_2.7 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ / tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham // satvt_2.8 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ / trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ // satvt_2.9 siddheśvaraś ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatāna tasyai / yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham // satvt_2.10 yogeśvaro 'tritanayo bhagavān ananto dattākhya āsa samatāvavadat svacaryām / prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ // satvt_2.11 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām / dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam // satvt_2.12 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ / dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra // satvt_2.13 dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ / provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām // satvt_2.14 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt / lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai // satvt_2.15 dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam / tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena // satvt_2.16 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ / tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ // satvt_2.17 saṃvatsarasya tanayaḥ sa ha yāminīnām ālokanādivividhaṃ mudam ācikīrṣuḥ / śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma // satvt_2.18 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ / dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ // satvt_2.19 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ / yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān // satvt_2.20 dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ / śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ // satvt_2.21 turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam / nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ // satvt_2.22 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ / vaikuṇṭhadarśanam akārayad aprameyas tasyāu pañcamamanoḥ samaye prasiddham // satvt_2.23 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ / vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim // satvt_2.24 devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ / bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm // satvt_2.25 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam / āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām // satvt_2.26 dhanvantarer amṛtapūrṇaghaṭe svavārā cūrṇīyamāna amare śaraṇaṃ praviṣṭe / mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ // satvt_2.27 satyavratāya janatarpaṇataḥ svarūpaṃ mātsyaṃ mahākaruṇayā pravitatya sadyaḥ / kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ // satvt_2.28 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ / dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra // satvt_2.29 yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā / saṃyācya sammitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ // satvt_2.30 bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva bhūvivare praviṣṭaḥ / vairocaner gṛham arakṣayad aprameyo nāmnā gadādhara iti kṣapayan dayāvān // satvt_2.31 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam / kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe // satvt_2.32 vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ / devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja // satvt_2.33 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām / gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ // satvt_2.34 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan / hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām // satvt_2.35 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam / ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā // satvt_2.36 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā / chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī // satvt_2.37 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ / udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam // satvt_2.38 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm / tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra // satvt_2.39 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt / bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ // satvt_2.40 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ / dīneṣu daityalavaṇāntaka āryasevī svānyeṣu sāmyamatirājanatābhirāmaḥ // satvt_2.41 mārkaṇḍanāmamunaye bhuvanāni deṣṭuṃ māyālaye tanutare jaṭhare mukundaḥ / nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ // satvt_2.42 vṛtrasya ghoravapuṣā paritāpitānāṃ saṃrakṣaṇāya bhagavān yudhi nirjarāṇām / ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ // satvt_2.43 aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān / brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān // satvt_2.44 duṣyantabījam adhigamya śakuntalāyāṃ jāto hy ajo 'pi bhagavān adhiyajñakart / vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ // satvt_2.45 sarvān janān kaliyuge balabuddhihīnān dṛṣṭvā kṛpāparavaśo vasuvīryajāyām / jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma // satvt_2.46 vṛṣṇeḥ kule tu bhagavān baladevanāmā yasmād balān atibalān adalat surārīn / yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā // satvt_2.47 bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ / jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ // satvt_2.48 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ / bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā // satvt_2.49 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim / dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā // satvt_2.50 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ / tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā // satvt_2.51 vṛndāvane surabhivādyavilāsagītair godhugvadhūjanamanojajavaṃ dadhānaḥ / kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām // satvt_2.52 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya / cāṇūraśūraśamanaṃ sahakaṃsamājau kartā dvipaṃ kuvalayaṃ sahasā nihatya // satvt_2.53 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā / śrīrukmiṇīprabhṛtidāraśataṃ vivāhya tābhyaḥ sutān daśadaśānu janiṣyati sma // satvt_2.54 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ / gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā // satvt_2.55 bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn / jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā // satvt_2.56 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ / trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe // satvt_2.57 kāmena snehabhayarāgakuṭubasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya / dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye // satvt_2.58 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam / kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām // satvt_2.59 gaṅgāditīrthatapahomavratādikebhyaḥ kīrtiṃ svakīyam adhikāṃ samudīrya loke / atyunnataṃ dvijakulaṃ dvijaśāpavyājād dhatvā svalokam amalaṃ tanunābhigantā // satvt_2.60 tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ // satvt_2.61 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan / tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi // satvt_2.62 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ / vyāsād bhaviṣyati [... au2 ṇeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram // satvt_2.63 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yac chraddhayā kalijanā api yānti śāntim / buddhāvatāram adhigamya kalāvalakṣair veṣair mater ativimohakaraṃ pralobham // satvt_2.64 pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān gayāyām / pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne // satvt_2.65 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā / sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt // satvt_2.66 kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ / āyuḥ karo navamanoḥ samaye janānāṃ nītiṃ vidhātum amarārivināśanāya // satvt_2.67 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ / bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ // satvt_2.68 pātāmarān [... au3 ṇeichenjh] viśvak [... au1 ṇeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ / manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ // satvt_2.69 hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ / jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai // satvt_2.70 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ / bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām // satvt_2.71 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ / satrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ // satvt_2.72 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ / ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ / sampūrṇatāṃśakalayā paribhāvanīyā jñānakriyābalasamādibhir ābhivyaktāḥ // satvt_2.73 yal līlātanubhir nityaṃ pālyate sacarācaram / tam ahaṃ śaraṇaṃ yāmi kṛṣṇaṃ brahmāṇḍanāyakam // satvt_2.74 sātvatatantra, tṛtīyaḥ paṭalaḥ śrīnārada uvāca / kathitā bhagavān viṣṇor avatārā mahātmanaḥ / sampūrṇāṃśakalābhedair bhāvanīyās tvayā prabho // satvt_3.1 nirvikalpasya kṛṣṇasya brahmaṇaḥ paramātmanaḥ / katham aṃśakalābhāga etad varṇaya no vibho // satvt_3.2 śrīśiva uvāca / satyam uktaṃ tvayā brahman kṛṣṇasya jagadātmanaḥ / avatāreṣu sarveṣu bhedād aṃśakalāḥ svataḥ // satvt_3.3 na varṇayanti nipuṇā jñānino bhagavatparāḥ / avikārād acyutāc ca nirbhedād brahmarūpiṇaḥ // satvt_3.4 kiṃ tu jñānaprabhāvādeḥ pūrṇāṃśāṃśānudarśanāt / pūrṇam aṃśakalābhāgaṃ vadanti jagadīśituḥ // satvt_3.5 santi yady api sarvatra jñānavīryaguṇādayaḥ / tathāpi kāryataḥ kecid dṛśyante na hi sarvataḥ // satvt_3.6 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā / eṣāṃ saṃdarśanāt sākṣāt pūrṇo vidvadbhir ucyate // satvt_3.7 eteṣām api bhāgānām alpālpadarśanād asau / vibhāty aṃśakalābhedo bhagavān bhagabhedadhṛk // satvt_3.8 aṃśas turīyo bhāgaḥ syāt kalā tu ṣoḍaśī matā / śatabhāgo vibhūtiś ca varṇyate kavibhiḥ pṛthak // satvt_3.9 ato jñānasya dharmasya vairāgyaiśvaryayoḥ śriyaḥ / yaśasaḥ pṛthagbhedaṃ mattaḥ śṛṇu dvijottama // satvt_3.10 utpattipralayau caiva vidyāvidye gatāgatī / eṣāṃ jñānaṃ vadanty aṅga jñānaṃ ṣaḍvidham uttamam // satvt_3.11 satyaṃ śaucaṃ dayā maunaṃ dharmaś cāturvidhaḥ smṛtaḥ / amāno vyatirekaś ca aindriyas tu vaśīkṛtaḥ // satvt_3.12 evaṃ caturvidho bhadra vairāgyaḥ samudāhṛtaḥ / aṇimā laghimā caiva mahimā tadanantaram // satvt_3.13 prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā / kāmasyāvasitā hy ete aṣṭaiśvaryāḥ prakīrtitāḥ // satvt_3.14 bhṛtyāmātyasuhṛdbandhuputrapautrakalatrakāḥ / vāsobhūṣaṇakośāś ca senikā caturaṅgiṇī // satvt_3.15 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ / yaśas tu puṃso bhavati karmato guṇatas tathā // satvt_3.16 karma caturvidhaṃ proktaṃ sṛṣṭisthitilayātmakam / tayā līlāvatārāṇāṃ caritaṃ paramādbhutam // satvt_3.17 guṇāny aparimeyāṇi kīrtitāni manīṣibhiḥ / tathāpy ahaṃ dviṣaṣṭhīṃ te varṇayāmy anupūrvaśaḥ // satvt_3.18 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca / dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā // satvt_3.19 durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā / akṣobhyatvaṃ svatantratvaṃ nairapekṣyaṃ svasauṣṭhavam // satvt_3.20 śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā / gāmbhīryaṃ praśrayaḥ śīlaṃ prāgalbhyam ṛtamaṅgalam // satvt_3.21 śamo damo balaṃ dākṣyaṃ kṣemaṃ harṣo 'nahaṃkṛtiḥ / saṃtoṣa ārjavaṃ sāmyaṃ manobhāgyaṃ śrutaṃ sukham // satvt_3.22 tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ / dhṛtiḥ kṣamā smṛtir lajjā śraddhā maitrī dayonnatiḥ // satvt_3.23 śāntiḥ puṣṭiḥ svavākśuddhir buddhir vidyā svarakṣatā / ete te bhagabhedās tu kathitā hy anupūrvaśaḥ // satvt_3.24 eṣāṃ prakāśo yatrāsīt sa pūrṇaḥ parikīrtitaḥ / aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā // satvt_3.25 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ / nirvikalpasya satyasya parabrahmasvarūpiṇaḥ // satvt_3.26 nārāyaṇasya śuddhasya śrīkṛṣṇasya mahātmanaḥ / yataḥ kṛṣṇāvatāreṇa bhagabhedāḥ pṛthak pṛthak // satvt_3.27 saṃdarśitāḥ pṛthakkārye tasmāt sampūrṇa ucyate / hayagrīvādyavatāre tasmād alpatarā yataḥ // satvt_3.28 darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ / yato rāmo matsyakūrmavarāhā narakesarī // satvt_3.29 manvantarāvatārāś ca yajñādyā hayaśīrṣavān / tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān // satvt_3.30 naranārāyaṇo dattaḥ kalau ca buddhakalkinau / jñānakarmaprabhāvādyair aṃśā viṣṇoḥ prakīrtitāḥ // satvt_3.31 kumāranāradavyāsā brahmarātādayaḥ kalāḥ / jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ // satvt_3.32 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ / guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ // satvt_3.33 eṣā mayā te kathitā sampūrṇāṃśakalābhidā / kāryānurūpā viprendra bhagabhedapradarśanāt // satvt_3.34 na brahmaṇo bhidā vipra śrīkṛṣṇasya ca sattama / nārāyaṇasya vā saumya hy avatārisvarūpiṇaḥ // satvt_3.35 śrīnārada uvāca / avatārisvarūpaṃ me varṇayasva sadāśiva / kiṃ brahma paramaṃ sākṣāt kiṃ vā nārāyaṇo vibhuḥ // satvt_3.36 kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ / kim ekatattvam eteṣām athavā kiṃ pṛthak pṛthak // satvt_3.37 śrīśiva uvāca // satvt_3.38 śṛṇu tat paramaṃ guhyaṃ brahmadāyāda sattama / avatārisvarūpaṃ me yathā varṇayato dvija // satvt_3.39 ekam eva paraṃ tattvam avatāri sanātanam / śrīkṛṣṇabrahmapuruṣaiḥ saṃjñābhir dīyate pṛthak // satvt_3.40 yathā bhānoḥ prakāśasya maṇḍalasyāpṛthaksthitiḥ / tathā śrīkṛṣṇadevasya brahmaṇaḥ puruṣasya ca // satvt_3.41 ataḥ sātvatatantrajñā bhaktiniṣṭhā vilakṣaṇāḥ / śrīkṛṣṇākhyaṃ paraṃ dhāma paramānandam uttamam // satvt_3.42 vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham / vadanti śāśvataṃ satyaṃ svabhaktagaṇasevitam // satvt_3.43 vedāntino jñānaniṣṭhā jñānaśāstrānusārataḥ / vadanti brahma paramaṃ prakāśātmakam avyayam // satvt_3.44 apāṇipādanayanaśrotratvagghrāṇavigraham / sarvaśaktiyutaṃ tejomayaṃ vāṅmanasāpadam // satvt_3.45 ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam / hairaṇyagarbhās traividyā nārāyaṇam anāmayam // satvt_3.46 sahasraśirasaṃ devaṃ paramānandam avyayam / anantaśaktiṃ sarveṣāṃ puruṣaṃ prakṛteḥ param // satvt_3.47 vadanti karmaparamāḥ sthityutpattyantabhāvanam / sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam // satvt_3.48 ataḥ kṛṣṇasya devasya brahmaṇaḥ puruṣasya ca / vastuto naiva bhedo hi varṇyate tair api dvija // satvt_3.49 yathārtho bahudhā bhāti nānākaraṇavṛttibhiḥ / tathā sa bhagavān kṛṣṇo nāneva paricakṣate // satvt_3.50 ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ / līlāmānuṣarūpeṇa devakījaṭharaṃ gataḥ // satvt_3.51 ataḥ sarvāvatārāṇāṃ kāraṇaṃ kṛṣṇa ucyate / sṛṣṭyādyanekakāryāṇi darśitāni yataḥ svataḥ // satvt_3.52 sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ / muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ // satvt_3.53 atas taṃ puruṣā nityaṃ bhaktibhedena nityadā / bhajanti hy apavargeśaṃ pareśaṃ tadakāmyayā // satvt_3.54 mayā te kathitā vipra avatārā mahātmanaḥ / kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ // satvt_3.55 sātvatatantra, caturthaḥ paṭalaḥ śrīnārada uvāca / nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ / yaśaḥ paramakalyāṇam avatārakathāśrayam // satvt_4.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama / bhaktibhedaṃ bhagavato bhāvanīyaṃ sadā nṛbhiḥ // satvt_4.2 brūhi me bhagavan viṣṇor bhaktibhedaṃ sadāśiva / yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho // satvt_4.3 śrīśiva uvāca / sādhu pṛṣṭaṃ tvayā sādho paraṃ guhyatamaṃ yataḥ / anyasmai na mayā proktaṃ vinā bhāgavatān narāt // satvt_4.4 yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ / tadaivāhaṃ niṣiddho 'smi abhaktoktau kṛpālunā // satvt_4.5 tadā cāhaṃ tasya pādapaṅkaje śirasā nataḥ / babhāṣa etad bhagavān bhaktān nirdeṣṭum arhasi // satvt_4.6 tadā prītamanā devo mām uvāca satāṃ gatiḥ / śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān // satvt_4.7 maddhyānaniṣṭhān matprāṇān madyaśaḥśravaṇotsukān / bhaktān jānīhi me deva sarvalokapraṇāmakān // satvt_4.8 tebhyaḥ paramasaṃtuṣṭo bhaktibhedaṃ sasādhanam / bravīmi śiva te bhaktis tenaiva samprasidhyati // satvt_4.9 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva / tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ // satvt_4.10 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam / yato bhāgavataśreṣṭho bhagavatkīrtanapriyaḥ // satvt_4.11 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ / nirguṇatvād akhaṇḍatvād ānandatvād dvijottama // satvt_4.12 kiṃ tu jñānakriyālīlābhedaiḥ sā trividhā matā / tān śṛṇuṣvānupūrvyeṇa mattaḥ svavahito dvija // satvt_4.13 sarvāntaryāmiṇi harau manogatir avicyutā / sā nirguṇajñānamayī sākṣād api garīyasī // satvt_4.14 sarvendriyāṇāṃ sarveśe viṣṇau gatir anuttamā / svābhāvikī bhāgavatī karmajā muktihelinī // satvt_4.15 harilīlāśrutoccāre jātā premamayī tu yā / satsaṅgajānyāsād grāhyā sarvadā sā hy anuttamā // satvt_4.16 tāsāṃ sādhanasāmagrī kramataḥ śṛṇu sattama / yām āśritya samāpnoti jano bhaktiṃ janārdane // satvt_4.17 svānurūpasvadharmeṇa vāsudevārpaṇena ca / hiṃsārahitayogena bhagavatpratimādiṣu // satvt_4.18 śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ / viṣayāṇāṃ virāgeṇa svaguroḥ paricaryayā // satvt_4.19 nivṛttiśāstraśravaṇair uttameṣu kṣamādibhiḥ / sameṣu mitrabhāvena dīneṣu dayayā tathā // satvt_4.20 bhagavanmūrtyabhidhyānair yaśasāṃ śrutikīrtanāt / bhūteṣu bhagavaddṛṣṭyā nirguṇā bhaktir ucyate // satvt_4.21 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate / muktiḥ saivety abhihitā bhagavadbhāvakāriṇī // satvt_4.22 atha bhāgavatībhakteḥ sādhanaṃ śṛṇu sattama / yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā // satvt_4.23 śrīguror upadeśena bhagavadbhaktitatparaiḥ / yathākāryaṃ svakaraṇair bhagavatpādasevanam // satvt_4.24 vācoccāro harer nāmnāṃ karṇābhyāṃ karmaṇāṃ śrutiḥ / hastābhyāṃ bhagavaddehapratimādiṣu sevanam // satvt_4.25 jihvayā bhagavaddattanaivedyaharaṇaṃ mudā / nāsayā kṛṣṇapādābjalagnagandhānujighraṇam // satvt_4.26 bhagavadgātranirmālyaharaṇaṃ śirasā tathā / dṛṣṭvā viṣṇujanādīnām īkṣaṇaṃ sādareṇa ca // satvt_4.27 manasā bhagavadrūpacintanaṃ śirasorasā / bāhupādādibhir viṣṇor vandanaṃ parayā mudā // satvt_4.28 arthādīnām ānayanam īśvarārthena sarvaśaḥ / etaiḥ svasādhanair nityaṃ bhagavatpādasevanam // satvt_4.29 āśu sampadyate bhaktiḥ kṛṣṇe bhāgavatī satī / yadendriyāṇāṃ sarveṣāṃ kṛṣṇe paramapūruṣe // satvt_4.30 svābhāvikī ratir abhūt sā vai bhāgavatī matā / etadbhaktiparo vipra cāturvargyaṃ na manyate // satvt_4.31 tasyām antaḥ sarvasukham adhikaṃ vāpi labhyate / atha premamayībhakteḥ kāraṇaṃ dvijasattama // satvt_4.32 śṛṇu viśvāsam āpanno niścayātmikayā dhiyā / sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ // satvt_4.33 caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām / teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam // satvt_4.34 vacasā grahaṇaṃ teṣāṃ tatparāṇāṃ praśaṃsanam / yady aśakto bhavet kīrtau smaraṇe cāpi sarvaśaḥ // satvt_4.35 tadā tu bhagavannāmnām āvṛttau vṛttayet sadā / sadā śaśvat prītiyukto yaḥ kuryād etad anvaham // satvt_4.36 tasyāśu bhaktiḥ śrīkṛṣṇe jāyate sadbhir ādṛtā / evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ // satvt_4.37 āśu sampadyate śāntiṃ paramānandadāyinīm / labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ // satvt_4.38 nānusaṃdhatta etā vai vinā bhaktiṃ janārdane / yady anyasādhanāny anyabhaktau kuryād atantritaḥ // satvt_4.39 na tatra kaścid doṣaḥ syād dharisevā yataḥ kṛtā / kiṃ tu yad bhaktiniṣṭhā syāt tām evāpnoti mānavaḥ // satvt_4.40 phalabhedena bhedaḥ syāt sādhanena na bhidyate / pṛthag eṣa mayākhyāto bhaktibhedaḥ sasādhanaḥ // satvt_4.41 niṣkāmaḥ phalarūpaś ca nityo mokṣasukhādhikaḥ / sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ // satvt_4.42 kiṃ bhūyaḥ kathayāmy adya vada māṃ dvijasattama / śrīnārada uvāca / vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama / niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat // satvt_4.43 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca / kathayasva mahādeva śraddhāsevāparāya me // satvt_4.44 śrīśiva uvāca / bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune / niṣedhanīyaṃ tat tāsāṃ bhaktānāṃ puruṣottame // satvt_4.45 dehapravāhād ādhikyaṃ viṣayādaraṇaṃ ca yat / bhaktistambhakaraṃ proktaṃ bhaktiniṣṭhe dvijottama // satvt_4.46 samāsena mayā proktaṃ niṣedhastambhanaṃ tava / bhaktighnadoṣaṃ śṛṇu taṃ sarvathā varjanaṃ nṛṇām // satvt_4.47 nirguṇāyāṃ prāṇihiṃsā bhāgavatyām ahaṃkṛtiḥ / premamayyāṃ satāṃ dveṣo bhaktināśakarā ime // satvt_4.48 sarvabhaktivyatikaraḥ svaguror vāganādaraḥ / dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ // satvt_4.49 doṣadṛṣṭyā doṣavān syāt tatra doṣaphalaṃ bhavet / martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat // satvt_4.50 sarvasādhanamukhyā hi gurusevā sadādṛtā / yayā bhaktir bhagavati hy añjasā syāt sukhāvahā // satvt_4.51 tasmāt sarvaprayatnena guror vāgādareṇa vai / kāryā saiva tu tat sarvā bhagavadbhaktivardhinī // satvt_4.52 nirguṇā bhaktiniṣṭhena kāryā bhūtadayā sadā / bhāgavatyāṃ kāyamanovacasāṃ pariniṣṭhitā // satvt_4.53 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ / mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama // satvt_4.54 sarvamūlaṃ kṛṣṇapādaśaraṇaṃ parikīrtitam / yad vinā sravate bhaktir āmabhāṇḍāt payo yathā // satvt_4.55 śrīnārada uvāca / kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama / vinā yena pumān yāti kurvan bhaktim api śramam // satvt_4.56 śrīśiva uvāca / kāyavāṅmanasāṃ sākṣāt kṛṣṇe paramapūruṣe / pariniṣṭhāśrayaṃ yad vai śaraṇaṃ parikīrtitam // satvt_4.57 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama / prathamaṃ madhyamaṃ śreṣṭhaṃ kramaśaḥ śṛṇu tan mune // satvt_4.58 dharme tīrthe ca devādau rakṣakatvamaghāditaḥ / yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam // satvt_4.59 kalatraputramitreṣu dhane gehagavādiṣu / yan mamatvāśrayaṃ kṛṣṇe kṛtaṃ tan madhyamaṃ smṛtam // satvt_4.60 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat / tat sarvaṃ kṛṣṇapādābje kṛtaṃ śreṣṭhaṃ prakīrtitam // satvt_4.61 īśvaraṃ tadadhīnaṃ ca taddharmaṃ ca sanātanam / hitvānyad āśrayaṃ tasya vastuto naiva dṛśyate // satvt_4.62 etaccharaṇasampanno bhaktimān puruṣottame / punāti sarvabhuvanaṃ hṛdisthenācyutena saḥ // satvt_4.63 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ / kim utānye vibhūtādyāḥ paramānandarūpiṇaḥ // satvt_4.64 śrīnārada uvāca / bhaktānāṃ lakṣaṇaṃ sākṣād brūhi me surattama / tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ // satvt_4.65 śrīśiva uvāca / bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune / vaiṣṇavair eva tad vedyaṃ padāny ahir aher iva // satvt_4.66 tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam / vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān // satvt_4.67 maccittā nirahaṃkārā mamakāravivarjitāḥ / śāstrānuvartinaḥ śāntāḥ suhṛdaḥ sarvadehinām // satvt_4.68 yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana / na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ // satvt_4.69 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam / vāsudevaparā dehageha indriyavṛttayaḥ // satvt_4.70 rāgadveṣādirahitā mānāmānavivarjitāḥ / sadā saṃtuṣṭamanaso bhaktā bhāgavatā matāḥ // satvt_4.71 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ / traivargikaparālāpasnehasaṅgavivarjitāḥ // satvt_4.72 sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ / hariprītiparā ete bhaktā lokapraṇāmakāḥ // satvt_4.73 bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam / idānīm ātmajijñāsyaṃ lakṣaṇaṃ trividhaṃ śṛṇu // satvt_4.74 sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ / sevāparo dveṣahīno janeṣu sa ca sattamaḥ // satvt_4.75 jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān / śreṣṭhamadhyamanīceṣu hy ātmanaḥ sa tu madhyamaḥ // satvt_4.76 pratimādiṣv eva harau prītimān na tu sarvage / prāṇiprāṇavadhatyāgī prākṛtaḥ sa tu vaiṣṇavaḥ // satvt_4.77 yasyendriyāṇāṃ sarveṣāṃ harau svābhāvikī ratiḥ / sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ // satvt_4.78 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate / sa vai bhāgavato vipraḥ madhyamaḥ samudāhṛtaḥ // satvt_4.79 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā / sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ // satvt_4.80 harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā / sa vai mahābhāgavato hy uttamo lokapāvanaḥ // satvt_4.81 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ / kuryād aharahaḥ śaśvat prītimān sa ca madhyamaḥ // satvt_4.82 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ / prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate // satvt_4.83 yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ / tathāpi niṣṭhām ālakṣya taṃ taṃ jānīhi sattama // satvt_4.84 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama / tatprasaṅgādyanuṣṭhānaṃ tatprīteḥ kāraṇaṃ param // satvt_4.85 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ / teṣu prītir mahābhāga duṣkareti mayocyate // satvt_4.86 harilīlāśrutopacārapareṣu satataṃ tvayā / kāryā prītis tava harer yathā bhaktir na naśyati // satvt_4.87 ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak / bhakteṣu prītikaraṇaṃ janānāṃ muktikāraṇam // satvt_4.88 sādhanena mayā bāla bhaktibhedo nirūpitaḥ / sa sārvavarṇikaḥ śuddhaḥ sarvāśramiśramāpahaḥ // satvt_4.89 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ / caturyugeṣv abhimato bhagavatpriyasādhakaḥ // satvt_4.90 sātvatatantra, pañcamaḥ paṭalaḥ śrīnārada uvāca / kathitaṃ me suraguro bhagavadbhaktilakṣaṇam / caturyuge 'py abhimataṃ sarvalokasukhāvaham // satvt_5.1 adhunā vada deveśa janānāṃ hitakāmyayā / yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam // satvt_5.2 prajānāṃ lakṣaṇaṃ viṣṇor bhūtir liṅgaṃ pṛthagvidham / dharmaṃ ca nāmasaṃkhyā ca samāsena sureśvara // satvt_5.3 śrīśiva uvāca / kṛte yuge prajāḥ sarvāḥ śuddhā rāgādivarjitāḥ / autpattikena yogena śāntāḥ śamadṛśo matāḥ // satvt_5.4 teṣāṃ tu bhagavaddhyānaṃ saṃsārārṇavatārakam / tad eva paramo dharmas tadyugasya mahāmate // satvt_5.5 taddhyānaṃ trividhaṃ proktaṃ daśabhir nāmabhir yutam / nirālambaṃ sāvalambaṃ sarvāntaryāmidhāraṇam // satvt_5.6 tatṣaḍaṅgayutaṃ kuryāt samādhyavadhim uttamam / duḥkhagrahaṃ nirālambaṃ prathamaṃ śṛṇu sattama // satvt_5.7 ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ / asteyo 'saṃcayo maunam asaṅgam abhayaṃ dayā // satvt_5.8 dharme sthairyaṃ ca viśvāso yamā dvādaśa sattama / yamādyam aṅgaṃ prathamaṃ kuryād dhyātā hy atandritaḥ // satvt_5.9 dehaśaucaṃ manaḥśaucaṃ jāpyaṃ homaṃ tapo vratam / śrāddham atithiśuśrūṣāṃ tīrthasevāṃ sutuṣṭidām // satvt_5.10 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam / kuryād dhyānaṃ dvitīyāṅgaṃ tṛtīyāṅgaṃ ca me śṛṇu // satvt_5.11 svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare / utsaṅgamadhye hastau dvau tat sthānam āsanaṃ smṛtam // satvt_5.12 praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ / viparyayeṇa vā kuryāt turyāṅgaṃ prāṇasaṃyamam // satvt_5.13 viṣayebhyas tv indriyāṇāṃ saṃyamaṃ manasā hṛdi / kuryād atandrito yogī pratyāhāraṃ tu pañcamam // satvt_5.14 prāṇena manasaḥ sākṣāt sthairyaṃ dhyānāṅgam uttamam / kuryāt samāhito yogī svanāsāgrāvalokanaḥ // satvt_5.15 tejomayaṃ svaprakāśam avāṅmanasagocaram / lakṣīkṛtya dhiyā tiṣṭhed yāvan naiva prakāśate // satvt_5.16 evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ / cirāt prāpnoti paramāṃ samādhiṃ brahmaṇaḥ padam // satvt_5.17 sāvaśeṣaṃ harer dhyānaṃ śṛṇu vipra samāsataḥ / tenaiva vidhinā yukto manasā cintayed yathā // satvt_5.18 hṛtpadmakarṇikāmadhye śuddhasattvatanuṃ harim / puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham // satvt_5.19 jaṭādharaṃ valkalinaṃ kṛṣṇasārājinottaram / akṣamālāṃ yajñasūtraṃ tathā daṇḍakamaṇḍalum // satvt_5.20 bibhrāṇaṃ hṛdyugārādhyaṃ brahmacāriṇam avyayam / mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam // satvt_5.21 suvarṇaśakalābhātaṃ sudvijaṃ kambukaṃdharam / dīrghāyatacaturbāhuṃ karapallavaśobhitam // satvt_5.22 sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam / nimnanābhiṃ sucārūrujānujaṅghāpadaṃ śubham // satvt_5.23 cārvaṅgulidalākāraṃ nakhacandradyutiprabham / evaṃ cintayato rūpaṃ viṣṇor lokamanoharam // satvt_5.24 tasyāśu paramānandaḥ sampad āśu bhaviṣyati / āśusiddhikaraṃ cātaḥ sarvāntaryāmidhāraṇam // satvt_5.25 śṛṇu svavahito vipra mānastambhavivarjitam / sarvaṃ carācaram idaṃ bhagavadrūpādhiṣṭhitam // satvt_5.26 bhāvayed dveṣahīnena kāyavāṅmanasā dvija / uttamān mānayed bhaktyā samān mitratayā dvija // satvt_5.27 adhamān dayayā śatrūn upekṣeta dayānvitaḥ / evaṃ bhāvayatas tasya yāvat sarvātmadarśanam // satvt_5.28 acirāt paramānandasaṃdohaṃ manasāpnuyāt / tretāyāṃ prāṇinaḥ sarve japahomaparāyaṇāḥ // satvt_5.29 suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ / teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ // satvt_5.30 sa eva paramo dharmas tretāyāṃ dvijasattama / tasmin yajanti raktābhaṃ yajñamūrtiṃ jagadgurum // satvt_5.31 nityanaimittikaiḥ sattrair yāgair nāmāṣṭakāyutaiḥ / traividyena vidhānena yānti muktiṃ tadā janāḥ // satvt_5.32 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ / bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ // satvt_5.33 bhagavatpūjanaṃ teṣāṃ mokṣasādhanam uttamam / sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam // satvt_5.34 tad eva paramo dharmo dvāparasya yugasya vai / tasmin yajanti puruṣā mahārājoktalakṣaṇam // satvt_5.35 pītavarṇaṃ vedamantrair nāmnāṃ dvādaśabhiḥ samam / kalau prajā mandabhāgyā alasā duḥkhasaṃyutāḥ // satvt_5.36 śiśnodaraparāḥ kṣudrā dīnā malinacetasaḥ / teṣām ekavidhaṃ proktam añjasā muktikāraṇam // satvt_5.37 sarvasaukhyakaraṃ cāpi kṛṣṇanāmānukīrtanam / yataḥ kaliyugasyādau bhagavān puruṣottamaḥ // satvt_5.38 avatīrya yaśas tene śuddhaṃ kalimalāpaham / dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ // satvt_5.39 svakīye yaśasi sthāpya gato vaikuṇṭham uttamam / sa tāta paramo devo devakīdevinandanaḥ // satvt_5.40 indranīlasamaḥ śyāmas tantramantrair ya ijyate / tasmin kaliyuge vipra śrutvā hariyaśo 'malāḥ // satvt_5.41 prāyo bhaktā bhaviṣyanti tasmāc chreṣṭhayugaḥ kaliḥ / ataḥ kṛtādiṣu prajāḥ kalau sambhavam ātmanaḥ // satvt_5.42 vāñchanti dharmaparamā bhagavadbhaktikāraṇam / dhyāneneṣṭayā pūjanena yat phalaṃ labhyate janaiḥ // satvt_5.43 kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate / na deśakālakartṇāṃ niyamaḥ kīrtane smṛtaḥ // satvt_5.44 tasmāt kalau paro dharmo harikīrteḥ sukīrtanam / yataḥ kaliṃ praśasanti śiṣṭāstriyugavartinaḥ // satvt_5.45 yatra kīrtanamātreṇa prāpnoti paramaṃ padam / kṛtādāv api ye jīvā na muktā nijadharmataḥ // satvt_5.46 te 'pi muktiṃ prayāsyanti kalau kīrtanamātrataḥ / kaler doṣasamudrasya guṇa eko mahān yataḥ // satvt_5.47 nāmnāṃ saṃkīrtanenaiva cāturvargaṃ jano 'śnute / kṛtādiṣv api viprendra harināmānukīrtanam // satvt_5.48 tapādisādhyaṃ tad bhūyaḥ kalāv ubhayatāṃ gatam / tasmāt kaliyuge viṣṇor nāmakīrtanam uttamam // satvt_5.49 sādhanaṃ bhaktiniṣṭhānāṃ sādhyaṃ caiva prakīrtitam / yena kenāpi bhāvena kīrtayan satataṃ harim // satvt_5.50 hitvā pāpaṃ gatiṃ yānti kim utacchraddhayā gṛṇan / kalau nāmaparā eva satataṃ dvijasattama // satvt_5.51 uktā mahābhāgavatā bhagavatpriyakāriṇaḥ / tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam // satvt_5.52 śraddhayā satataṃ yukta etad eva mahāphalam // satvt_5.53 sātvatatantra, ṣaṣṭhaḥ paṭalaḥ śrīnārada uvāca / kathitaṃ me tvayā deva harināmānukīrtanam / pāpāpahaṃ mahāsaukhyaṃ bhagavadbhaktikāraṇam // satvt_6.1 tatrāhaṃ yāni nāmāni kīrtayāmi surottama / tāny ahaṃ jñātum icchāmi sākalyena kutūhalāt // satvt_6.2 śrīśiva uvāca / bhūmyambutejasāṃ ye vai paramāṇūn api dvija / śakyante gaṇituṃ bhūyo janmabhir na harer guṇān // satvt_6.3 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam / nāmnāṃ sahasraṃ pārvatyai yadi hoktaṃ kṛpālunā // satvt_6.4 samādhiniṣṭhaṃ māṃ dṛṣṭvā pārvatī varavarṇinī / apṛcchat paramaṃ devaṃ bhagavantaṃ jagadgurum // satvt_6.5 tadā tasyai mayā prokto matparo jagadīśvaraḥ / nāmnāṃ sahasraṃ ca tathā guṇakarmānusārataḥ // satvt_6.6 tad ahaṃ te 'bhivakṣyāmi mahābhāgavato bhavān / yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt // satvt_6.7 udyannavīnajaladābham akuṇṭhadhiṣṇyaṃ vidyotitānalamanoharapītavāsam / bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam // satvt_6.8 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam / gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi // satvt_6.9 oṃ namo vāsudevāya kṛṣṇāya paramātmane / praṇatakleśasaṃhartre paramānandadāyine // satvt_6.10 oṃ śrīkṛṣṇaḥ śrīpatiḥ śrīmān śrīdharaḥ śrīsukhāśrayaḥ / śrīdātā śrīkaraḥ śrīśaḥ śrīsevyaḥ śrīvibhāvanaḥ // satvt_6.11 paramātmā paraṃ brahma pareśaḥ parameśvaraḥ / parānandaḥ paraṃ dhāma paramānandadāyakaḥ // satvt_6.12 nirālambo nirvikāro nirlepo niravagrahaḥ / nityānando nityamukto nirīho nispṛhapriyaḥ // satvt_6.13 priyaṃvadaḥ priyakaraḥ priyadaḥ priyasaṃjanaḥ / priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ // satvt_6.14 mahātyāgī mahābhogī mahāyogī mahātapāḥ / mahātmā mahatāṃ śreṣṭho mahālokapatir mahān // satvt_6.15 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhasādhanaḥ / siddheśaḥ siddhamārgāgraḥ siddhalokaikapālakaḥ // satvt_6.16 iṣṭo viśiṣṭaḥ śiṣṭeṣṭo mahiṣṭho jiṣṇur uttamaḥ / jyeṣṭhaḥ śreṣṭhaś ca sarveṣṭo viṣṇur bhrājiṣṇur avyayaḥ // satvt_6.17 vibhuḥ śambhuḥ prabhur bhūmā svabhūḥ svānandamūrtimān / prītimān prītidātā ca prītidaḥ prītivardhanaḥ // satvt_6.18 yogeśvaro yogagamyo yogīśo yogapāragaḥ / yogadātā yogapatir yogasiddhividhāyakaḥ // satvt_6.19 satyavrataḥ satyaparaḥ trisatyaḥ satyakāraṇaḥ / satyāśrayaḥ satyaharaḥ satpāliḥ satyavardhanaḥ // satvt_6.20 sarvānandaḥ sarvaharaḥ sarvagaḥ sarvavaśyakṛt / sarvapātā sarvasukhaḥ sarvaśrutigaṇārṇavaḥ // satvt_6.21 janārdano jagannātho jagattrātā jagatpitā / jagatkartā jagaddhartā jagadānandamūrtimān // satvt_6.22 dharāpatir lokapatiḥ svarpatir jagatāṃpatiḥ / vidyāpatir vittapatiḥ satpatiḥ kamalāpatiḥ // satvt_6.23 caturātmā caturbāhuś caturvargaphalapradaḥ / caturvyūhaś caturdhāmā caturyugavidhāyakaḥ // satvt_6.24 ādidevo devadevo deveśo devadhāraṇaḥ / devakṛd devabhṛd devo deveḍitapadāmbujaḥ // satvt_6.25 viśveśvaro viśvarūpī viśvātmā viśvatomukhaḥ / viśvasūr viśvaphalado viśvago viśvanāyakaḥ // satvt_6.26 bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ / bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ // satvt_6.27 nārāyaṇo nāraśāyī nārasūr nārajīvanaḥ / nāraikaphalado nāramuktido nāranāyakaḥ // satvt_6.28 sahasrarūpaḥ sāhasranāmā sāhasravigrahaḥ / sahasraśīrṣā sāhasrapādākṣibhujaśīrṣavān // satvt_6.29 padmanābhaḥ padmagarbhaḥ padmī padmanibhekṣaṇaḥ / padmaśāyī padmamālī padmāṅkitapadadvayaḥ // satvt_6.30 vīryavān sthairyavān vāgmī śauryavān dhairyavān kṣamī / dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ // satvt_6.31 jayanto vijayo jetā jayado jayavardhanaḥ / amāno mānado mānyo mahimāvān mahābalaḥ // satvt_6.32 saṃtuṣṭas toṣado dātā damano dīnavatsalaḥ / jñānī yaśasvān dhṛtimān sahaojobalāśrayaḥ // satvt_6.33 hayagrīvo mahātejā mahārṇavavinodakṛt / madhukaiṭabhavidhvaṃsī vedakṛd vedapālakaḥ // satvt_6.34 sanatkumāraḥ sanakaḥ sanandaś ca sanātanaḥ / akhaṇḍabrahmavratavān ātmā yogavivecakaḥ // satvt_6.35 śrīnārado devaṛṣiḥ karmākarmapravartakaḥ / sātvatāgamakṛl lokahitāhitaprasūcakaḥ // satvt_6.36 ādikālo yajñatattvaṃ dhātṛnāsāpuṭodbhavaḥ / dantāgranyastabhūgolo hiraṇyākṣabalāntakaḥ // satvt_6.37 pṛthvīpatiḥ śīghravego romāntargatasāgaraḥ / śvāsāvadhūtahemādriḥ prajāpatipatistutaḥ // satvt_6.38 ananto dharaṇībhartā pātālatalavāsakṛt / kāmāgnijavano nāgarājarājo mahādyutiḥ // satvt_6.39 mahākūrmo viśvakāyaḥ śeṣabhṛk sarvapālakaḥ / lokapitṛgaṇādhīśaḥ pitṛstutamahāpadaḥ // satvt_6.40 kṛpāmayaḥ svayaṃ vyaktir dhruvaprītivivardhanaḥ / dhruvastutapado viṣṇulokado lokapūjitaḥ // satvt_6.41 śuklaḥ kardamasaṃtaptas tapastoṣitamānasaḥ / mano'bhīṣṭaprado harṣabindvañcitasarovaraḥ // satvt_6.42 yajñaḥ suragaṇādhīśo daityadānavaghātakaḥ / manutrātā lokapālo lokapālakajanmakṛt // satvt_6.43 kapilākhyaḥ sāṃkhyapātā kardamāṅgasamudbhavaḥ / sarvasiddhagaṇādhīśo devahūtigatipradaḥ // satvt_6.44 datto 'tritanayo yogī yogamārgapradarśakaḥ / anasūyānandakaraḥ sarvayogijanastutaḥ // satvt_6.45 nārāyaṇo naraṛṣir dharmaputro mahāmanāḥ / maheśaśūladamano maheśaikavarapradaḥ // satvt_6.46 ākalpāntatapodhīro manmathādimadāpahaḥ / ūrvaśīsṛgjitānaṅgo mārkaṇḍeyapriyapradaḥ // satvt_6.47 ṛbhavo nābhisukhado merudevīpriyātmajaḥ / yogirājadvijasraṣṭā yogacaryāpradarśakaḥ // satvt_6.48 aṣṭabāhur dakṣayajñapāvano 'khilasatkṛtaḥ / dakṣeśadveṣaśamano dakṣajñānapradāyakaḥ // satvt_6.49 priyavratakulotpanno gayanāmā mahāyaśāḥ / udārakarmā bahuvinmahāguṇagaṇārṇavaḥ // satvt_6.50 haṃsarūpī tattvavaktā guṇāguṇavivecakaḥ / dhātṛlajjāpraśamano brahmacārijanapriyaḥ // satvt_6.51 vaiśyaḥ pṛthuḥ pṛthvidogdhā sarvajīvanadohakṛt / ādirājo janāvāsakārako bhūsamīkaraḥ // satvt_6.52 praceto'bhiṣṭutapadaḥ śāntamūrtiḥ sudarśanaḥ / divārātrigaṇādhīśaḥ ketumān ajanāśrayaḥ // satvt_6.53 śrīkāmadevaḥ kamalākāmakelivinodakṛt / svapādaratido 'bhīṣṭasukhado duḥkhanāśanaḥ // satvt_6.54 vibhur dharmabhṛtāṃ śreṣṭho vedaśīrṣo dvijātmajaḥ / aṣṭāśītisahasrāṇāṃ munīnām upadeśadaḥ // satvt_6.55 satyaseno yakṣarakṣodahano dīnapālakaḥ / indramitraḥ surārighnaḥ sūnṛtādharmanandanaḥ // satvt_6.56 harir gajavaratrātā grāhapāśavināśakaḥ / trikūṭādrivanaślāghī sarvalokahitaiṣaṇaḥ // satvt_6.57 vaikuṇṭhaśubhrāsukhado vikuṇṭhāsundarīsutaḥ / ramāpriyakaraḥ śrīmān nijalokapradarśakaḥ // satvt_6.58 vipraśāpaparīkhinnanirjarārtinivāraṇaḥ / dugdhābdhimathano vipro virājatanayo 'jitaḥ // satvt_6.59 mandārādridharaḥ kūrmo devadānavaśarmakṛt / jambūdvīpasamaḥ sraṣṭā pīyūṣotpattikāraṇam // satvt_6.60 dhanvantarī rukśamano 'mṛtadhuk rukpraśāntakaḥ / āyurvedakaro vaidyarājo vidyāpradāyakaḥ // satvt_6.61 devābhayakaro daityamohinī kāmarūpiṇī / gīrvāṇāmṛtapo duṣṭadaityadānavavañcakaḥ // satvt_6.62 mahāmatsyo mahākāyaḥ śalkāntargatasāgaraḥ / vedāridaityadamano vrīhibījasurakṣakaḥ // satvt_6.63 pucchāghātabhramatsindhuḥ satyavratapriyapradaḥ / bhaktasatyavratatrātā yogatrayapradarśakaḥ // satvt_6.64 narasiṃho lokajihvaḥ śaṅkukarṇo nakhāyudhaḥ / saṭāvadhūtajalado dantadyutijitaprabhaḥ // satvt_6.65 hiraṇyakaśipudhvaṃsī bahudānavadarpahā / pravadastutapādābjo bhaktasaṃsāratāpahā // satvt_6.66 brahmendrarudrabhītighno devakāryaprasādhakaḥ / jvalajjvalanasaṃkāśaḥ sarvabhītivināśakaḥ // satvt_6.67 mahākaluṣavidhvaṃsī sarvakāmavarapradaḥ / kālavikramasaṃhartā grahapīḍāvināśakaḥ // satvt_6.68 sarvavyādhipraśamanaḥ pracaṇḍaripudaṇḍakṛt / ugrabhairavasaṃtrastaharārtivinivārakaḥ // satvt_6.69 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ / dvādaśādityaśīrṣaikamaṇir dikpālabhūṣaṇaḥ // satvt_6.70 vāmano 'ditibhītighno dvijātigaṇamaṇḍanaḥ / tripadavyājayāñcāptavalitrailokyasampadaḥ // satvt_6.71 pannakhakṣatabrahmāṇḍakaṭāho 'mitavikramaḥ / svardhunītīrthajanano brahmapūjyo bhayāpahaḥ // satvt_6.72 svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ / balipriyakaro bhaktasvargadogdhā gadādharaḥ // satvt_6.73 jāmadagnyo mahāvīryaḥ parśubhṛt kārtavīryajit / sahasrārjunasaṃhartā sarvakṣatrakulāntakaḥ // satvt_6.74 niḥkṣatrapṛthvīkaraṇo vīrajid viprarājyadaḥ / droṇāstravedapravado maheśagurukīrtidaḥ // satvt_6.75 sūryavaṃśābjataraṇiḥ śrīmaddaśarathātmajaḥ / śrīrāmo rāmacandraś ca rāmabhadro 'mitaprabhaḥ // satvt_6.76 nīlavarṇapratīkāśaḥ kausalyāprāṇajīvanaḥ / padmanetraḥ padmavakraḥ padmāṅkitapadāmbujaḥ // satvt_6.77 pralambabāhuś cārvaṅgo ratnābharaṇabhūṣitaḥ / divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ // satvt_6.78 nistriṃśapāṇivīreśo 'parimeyaparākramaḥ / viśvāmitragurur dhanvī dhanurvedavid uttamaḥ // satvt_6.79 ṛjumārganimitteṣu saṃghatāḍitatāḍakaḥ / subāhur bāhuvīryāḍhyabahurākṣasaghātakaḥ // satvt_6.80 prāptacaṇḍīśadordaṇḍacaṇḍakodaṇḍakhaṇḍanaḥ / janakānandajanako jānakīpriyanāyakaḥ // satvt_6.81 arātikuladarpaghno dhvastabhārgavavikramaḥ / pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ // satvt_6.82 virādharādhadamanaś citrakūṭādrimandiraḥ / dvijaśāpasamucchannadaṇḍakāraṇyakarmakṛt // satvt_6.83 caturdaśasahasrograrākṣasaghnaḥ kharāntakaḥ / triśiraḥprāṇaśamano duṣṭadūṣaṇadūṣaṇaḥ // satvt_6.84 chadmamārīcamathano jānakīvirahārtihṛt / jaṭāyuṣaḥ kriyākārī kabandhavadhakovidaḥ // satvt_6.85 ṛṣyamūkaguhāvāsī kapipañcamasakhyakṛt / vāmapādāgranikṣiptadundubhyasthibṛhadgiriḥ // satvt_6.86 sakaṇṭakāradurbhedasaptatālaprabhedakaḥ / kiṣkindhādhipavālighno mitrasugrīvarājyadaḥ // satvt_6.87 āñjaneyasvalāṅgūladagdhalaṅkāmahodayaḥ / sītāvirahavispaṣṭaroṣakṣobhitasāgaraḥ // satvt_6.88 girikūṭasamutkṣepasamudrādbhutasetukṛt / pādaprahārasaṃtrastavibhīṣaṇabhayāpahaḥ // satvt_6.89 aṅgadoktiparikliṣṭaghorarāvaṇasainyajit / nikumbhakumbhadhūmrākṣakumbhakarṇādivīrahā // satvt_6.90 kailāsasahanonmattadaśānanaśiroharaḥ / agnisaṃsparśasaṃśuddhasītāsaṃvaraṇotsukaḥ // satvt_6.91 kapirākṣasarājāṅgaprāptarājyanijāśrayaḥ / ayodhyādhipatiḥ sarvarājanyagaṇaśekharaḥ // satvt_6.92 acintyakarmā nṛpatiḥ prāptasiṃhāsanodayaḥ / duṣṭadurbuddhidalano dīnahīnaikapālakaḥ // satvt_6.93 sarvasampattijananas tiryaṅnyāyavivecakaḥ / śūdraghoratapaḥpluṣṭadvijaputraikajīvanaḥ // satvt_6.94 duṣṭavākkliṣṭahṛdayaḥ sītānirvāsakārakaḥ / turaṃgamedhakratuyāṭ śrīmatkuśalavātmajaḥ // satvt_6.95 satyārthatyaktasaumitriḥ sūnnītajanasaṃgrahaḥ / satkarṇapūrasatkīrtiḥ kīrtyālokāghanāśanaḥ // satvt_6.96 bharato jyeṣṭhapādābjaratityaktanṛpāsanaḥ / sarvasadguṇasampannaḥ koṭigandharvanāśakaḥ // satvt_6.97 lakṣmaṇo jyeṣṭhanirato devavairigaṇāntakaḥ / indrajitprāṇaśamano bhrātṛmān tyaktavigrahaḥ // satvt_6.98 śatrughno 'mitraśamano lavaṇāntakakārakaḥ / āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ // satvt_6.99 vaṭapattrapuṭasthāyī śrīmukundo 'khilāśrayaḥ / tanūdarārpitajaganmṛkaṇḍatanayaḥ khagaḥ // satvt_6.100 ādyo devagaṇāgraṇyo mitastutinatipriyaḥ / vṛtraghoratanutrastadevasanmantrasādhakaḥ // satvt_6.101 brahmaṇyo brāhmaṇaślāghī brahmaṇyajanavatsalaḥ / goṣpadāpsugaladgātravālakhilyajanāśrayaḥ // satvt_6.102 dausvastir yajvanāṃ śreṣṭho nṛpavismayakārakaḥ / turaṃgamedhabahukṛd vadānyagaṇaśekharaḥ // satvt_6.103 vāsavītanayo vyāso vedaśākhānirūpakaḥ / purāṇabhāratācāryaḥ kalilokahitaiṣaṇaḥ // satvt_6.104 rohiṇīhṛdayānando balabhadro balāśrayaḥ / saṃkarṣaṇaḥ sīrapāṇiḥ musalāstro 'maladyutiḥ // satvt_6.105 śaṅkhakundenduśvetāṅgas tālabhid dhenukāntakaḥ / muṣṭikāriṣṭahanano lāṅgalākṛṣṭayāmunaḥ // satvt_6.106 pralambaprāṇahā rukmīmathano dvividāntakaḥ / revatīprītido rāmāramaṇo balvalāntakaḥ // satvt_6.107 hastināpurasaṃkarṣī kauravārcitasatpadaḥ / brahmādistutapādābjo devayādavapālakaḥ // satvt_6.108 māyāpatir mahāmāyo mahāmāyānideśakṛt / yaduvaṃśābdhipūrṇendur baladevapriyānujaḥ // satvt_6.109 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ / sarvajñānādisampūrṇaḥ pūrṇānandaḥ purātanaḥ // satvt_6.110 pītāmbaraḥ pītanidraḥ pītaveśmamahātapāḥ / mahoraskomahābāhur mahārhamaṇikuṇḍalaḥ // satvt_6.111 lasadgaṇḍasthalīhaimamaulimālāvibhūṣitaḥ / sucārukarṇaḥ subhrājanmakarākṛtikuṇḍalaḥ // satvt_6.112 nīlakuñcitasusnigdhakuntalaḥ kaumudīmukhaḥ / sunāsaḥ kundadaśano lasatkokanadādharaḥ // satvt_6.113 sumandahāso rucirabhrūmaṇḍalavilokanaḥ / kambukaṇṭho bṛhadbrahmā valayāṅgadabhūṣaṇaḥ // satvt_6.114 kaustubhī vanamālī ca śaṅkhacakragadābjabhṛt / śrīvatsalakṣmyālakṣyāṅgaḥ sarvalakṣaṇalakṣaṇaḥ // satvt_6.115 dalodaro nimnanābhir niravadyo nirāśrayaḥ / nitambabimbavyālabbikiṅkiṇīkāñcimaṇḍitaḥ // satvt_6.116 samajaṅghājānuyugmaḥ sucārurucirājitaḥ / dhvajavajrāṅkuśāmbhojaśarāṅkitapadāmbujaḥ // satvt_6.117 bhaktabhramarasaṃghātapītapādāmbujāsavaḥ / nakhacandramaṇijyotsnāprakāśitamahāmanāḥ // satvt_6.118 pādāmbujayuganyastalasanmañjīrarājitaḥ / svabhaktahṛdayākāśalasatpaṅkajavistaraḥ // satvt_6.119 sarvaprāṇijanānando vasudevanutipriyaḥ / devakīnandano lokanandikṛd bhaktabhītibhit // satvt_6.120 śeṣānugaḥ śeṣaśāyī yaśodānatimānadaḥ / nandānandakaro gopagopīgokulabāndhavaḥ // satvt_6.121 sarvavrajajanānandī bhaktavallabhavavallabhaḥ / valyavyaṅgalasadgātro ballavībāhumadhyagaḥ // satvt_6.122 pītapūtanikāstanyaḥ pūtanāprāṇaśoṣaṇaḥ / pūtanorasthalasthāyī pūtanāmokṣadāyakaḥ // satvt_6.123 samāgatajanānandī śakaṭoccāṭakārakaḥ / prāptaviprāśiṣodhīśo laghimādiguṇāśrayaḥ // satvt_6.124 tṛṇāvartagalagrāhī tṛṇāvartaniṣūdanaḥ / jananyānandajanako jananyāmukhaviśvadṛk // satvt_6.125 bālakrīḍārato bālabhāṣālīlādinirvṛtaḥ / gopagopīpriyakaro gītanṛtyānukārakaḥ // satvt_6.126 navanītaviliptāṅgo navanītalavapriyaḥ / navanītalavāhārī navanītānutaskaraḥ // satvt_6.127 dāmodaro 'rjunonmūlo gopaikamatikārakaḥ / vṛndāvanavanakrīḍo nānākrīḍāviśāradaḥ // satvt_6.128 vatsapucchasamākarṣī vatsāsuraniṣūdanaḥ / bakārir aghasaṃhārī bālādyantakanāśanaḥ // satvt_6.129 yamunānilasaṃjuṣṭasumṛṣṭapulinapriyaḥ / gopālabālapūgasthaḥ snigdhadadhyannabhojanaḥ // satvt_6.130 gogopagopīpriyakṛd dhanabhṛn mohakhaṇḍanaḥ / vidhātur mohajanako 'tyadbhutaiśvaryadarśakaḥ // satvt_6.131 vidhistutapadāmbhojo gopadārakabuddhibhit / kālīyadarpadalano nāganārīnutipriyaḥ // satvt_6.132 dāvāgniśamanaḥ sarvavrajabhṛj janajīvanaḥ / muñjāraṇyapraveśāptakṛcchradāvāgnidāraṇaḥ // satvt_6.133 sarvakālasukhakrīḍo barhibarhāvataṃsakaḥ / godhugvadhūjanaprāṇo veṇuvādyaviśāradaḥ // satvt_6.134 gopīpidhānārundhāno gopīvratavarapradaḥ / vipradarpapraśamano viprapatnīprasādadaḥ // satvt_6.135 śatakratuvaradhvaṃsī śakradarpamadāpahaḥ / dhṛtagovardhanagirir vrajalokābhayapradaḥ // satvt_6.136 indrakīrtilasatkīrtir govindo gokulotsavaḥ / nandatrāṇakaro devajaleśeḍitasatkathaḥ // satvt_6.137 vrajavāsijanaślāghyo nijalokapradarśakaḥ / suveṇunādamadanonmattagopīvinodakṛt // satvt_6.138 godhugvadhūdarpaharaḥ svayaśaḥkīrtanotsavaḥ / vrajāṅganājanārāmo vrajasundarīvallabhaḥ // satvt_6.139 rāsakrīḍārato rāsamahāmaṇḍalamaṇḍanaḥ / vṛndāvanavanāmodī yamunākūlakelikṛt // satvt_6.140 gopikāgītikāgītaḥ śaṅkhacūḍaśiroharaḥ / mahāsarpamukhagrastatrastanandavimocakaḥ // satvt_6.141 sudarśanārcitapado duṣṭāriṣṭavināśakaḥ / keśidveṣo vyomahantā śrutanāradakīrtanaḥ // satvt_6.142 akrūrapriyakṛt krūrarajakaghnaḥ suveśakṛt / sudāmadattamālāḍhyaḥ kubjācandanacarcitaḥ // satvt_6.143 mathurājanasaṃharṣī caṇḍakodaṇḍakhaṇḍakṛt / kaṃsasainyasamucchedī vaṇigvipragaṇārcitaḥ // satvt_6.144 mahākuvalayāpīḍaghātī cāṇuramardanaḥ / rāgaśālāgatāpāranaranārīkṛtotsavaḥ // satvt_6.145 kaṃsadhvaṃsakaraḥ kaṃsasvasārūpyagatipradaḥ / kṛtograsenanṛpatiḥ sarvayādasaukhyakṛt // satvt_6.146 tātamātṛkṛtānando nandagopaprasādadaḥ / śritasāṃdīpanigurur vidyāsāgarapāragaḥ // satvt_6.147 daityapañcajanadhvaṃsī pāñcajanyadarapriyaḥ / sāṃdīpanimṛtāpatyadātā kālayamārcitaḥ // satvt_6.148 sairandhrīkāmasaṃtāpaśamano 'krūraprītidaḥ / śārṅgacāpadharo nānāśarasaṃdhānakovidaḥ // satvt_6.149 abhedyadivyakavacaḥ śrīmaddārukasārathiḥ / khagendracihnitadhvajaś cakrapāṇir gadādharaḥ // satvt_6.150 nandakīyadusenāḍhyo 'kṣayabāṇaniṣaṅgavān / surāsurājeyaraṇyo jitamāgadhayūthapaḥ // satvt_6.151 māgadhadhvajinīdhvaṃsī mathurāpurapālakaḥ / dvārakāpuranirmātā lokasthitiniyāmakaḥ // satvt_6.152 sarvasampattijananaḥ svajanānandakārakaḥ / kalpavṛkṣākṣitamahiḥ sudharmānītabhūtalaḥ // satvt_6.153 yavanāsurasaṃhartā mucukundeṣṭasādhakaḥ / rukmiṇīdvijasaṃmantrarathaikagatakuṇḍinaḥ // satvt_6.154 rukmiṇīhārako rukmimuṇḍamuṇḍanakārakaḥ / rukmiṇīpriyakṛt sākṣād rukmiṇīramaṇīpatiḥ // satvt_6.155 rukmiṇīvadanāmbhojamadhupānamadhuvrataḥ / syamantakanimittātmabhaktarkṣādhipajit śuciḥ // satvt_6.156 jāmbavārcitapādābjaḥ sākṣāj jāmbavatīpatiḥ / satyabhāmākaragrāhī kālindīsundarīpriyaḥ // satvt_6.157 sutīkṣṇaśṛṅgavṛṣabhasaptajid rājayūthabhit / nagnajit tanayāsatyānāyikānāyakottamaḥ // satvt_6.158 bhadreśo lakṣmaṇākānto mitravindāpriyeśvaraḥ / murujit pīṭhasenānīnāśano narakāntakaḥ // satvt_6.159 dharārcitapadāmbhojo bhagadattabhayāpahā / narakāhṛtadivyastrīratnavāhādināyakaḥ // satvt_6.160 aṣṭottaraśatadvyaṣṭasahastrastrīvilāsavān / satyabhāmābalāvākyapārijātāpahārakaḥ // satvt_6.161 devendrabalabhij jāyājātanānāvilāsavān / rukmiṇīmānadalanaḥ strīvilāsāvimohitaḥ // satvt_6.162 kāmatātaḥ sāmbasuto 'saṃkhyaputraprapautravān / uśāśāgatapautrārthabāṇabāhusasrachit // satvt_6.163 nandyādipramathadhvaṃsī līlājitamaheśvaraḥ / mahādevastutapado nṛgaduḥkhavimocakaḥ // satvt_6.164 brahmasvāpaharakleśakathāsvajanapālakaḥ / pauṇḍrakāriḥ kāśirājaśirohartā sadājitaḥ // satvt_6.165 sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ / vārāṇasīpradahano nāradekṣitavaibhavaḥ // satvt_6.166 adbhutaiśvaryamahimā sarvadharmapravartakaḥ / jarāsaṃdhanirodhārtabhūbhujeritasatkathaḥ // satvt_6.167 nāraderitasanmitrakāryagauravasādhakaḥ / kalatraputrasanmitrasadvṛttāptagṛhānugaḥ // satvt_6.168 jarāsaṃdhavadhodyogakartā bhūpatiśarmakṛt / sanmitrakṛtyācarito rājasūyapravartakaḥ // satvt_6.169 sarvarṣigaṇasaṃstutyaś caidyaprāṇanikṛntakaḥ / indraprasthajanaiḥ pūjyo duryodhanavimohanaḥ // satvt_6.170 maheśadattasaubhāgyapurabhit śatrughātakaḥ / dantavakraripucchettā dantavakragatipradaḥ // satvt_6.171 vidūrathapramathano bhūribhārāvatārakaḥ / pārthadūtaḥ pārthahitaḥ pārthārthaḥ pārthasārathiḥ // satvt_6.172 pārthamohasamucchedī gītāśāstrapradarśakaḥ / pārthabāṇagataprāṇavīrakaivalyarūpadaḥ // satvt_6.173 duryodhanādidurvṛttadahano bhīṣmamuktidaḥ / pārthāśvamedhāharakaḥ pārtharājyaprasādhakaḥ // satvt_6.174 pṛthābhīṣṭaprado bhīmajayado vijayapradaḥ / yudhiṣṭhireṣṭasaṃdātā draupadīprītisādhakaḥ // satvt_6.175 sahadeveritapado nakulārcitavigrahaḥ / brahmāstradagdhagarbhasthapuruvaṃśaprasādhakaḥ // satvt_6.176 pauravendrapurastrībhyo dvārakāgamanotsavaḥ / ānartadeśanivasatprajeritamahatkathaḥ // satvt_6.177 priyaprītikaro mitravipradāridryabhañjanaḥ / tīrthāpadeśasanmitrapriyakṛn nandanandanaḥ // satvt_6.178 gopījanajñānadātā tātakratukṛtotsavaḥ / sadvṛttavaktā sadvṛttakartā sadvṛttapālakaḥ // satvt_6.179 tātātmajñānasaṃdātā devakīmṛtaputradaḥ / śrutadevapriyakaro maithilānandavardhanaḥ // satvt_6.180 pārthadarpapraśamano mṛtaviprasutapradaḥ / strīratnavṛndasaṃtoṣī janakelikalotsavaḥ // satvt_6.181 candrakoṭijanānandī bhānukoṭisamaprabhaḥ / kṛtāntakoṭidurlaṅghyaḥ kāmakoṭimanoharaḥ // satvt_6.182 yakṣarāṭkoṭidhanavān marutkoṭisvavīryavān / samudrakoṭigambhīro himavatkoṭyakampanaḥ // satvt_6.183 koṭyaśvamedhāḍhyaharaḥ tīrthakoṭyadhikāhvayaḥ / pīyūṣakoṭimṛtyughnaḥ kāmadhukkoṭyabhīṣṭadaḥ // satvt_6.184 śakrakoṭivilāsāḍhyaḥ koṭibrahmāṇḍanāyakaḥ / sarvāmoghodyamo 'nantakīrtiniḥsīmapauruṣaḥ // satvt_6.185 sarvābhīṣṭapradayaśāḥ puṇyaśravaṇakīrtanaḥ / brahmādisurasaṃgītavītamānuṣaceṣṭitaḥ // satvt_6.186 anādimadhyanidhano vṛddhikṣayavivarjitaḥ / svabhaktoddhavamukhyaikajñānado jñānavigrahaḥ // satvt_6.187 vipraśāpacchaladhvastayaduvaṃśogravikramaḥ / saśarīrajarāvyādhasvargadaḥ svargisaṃstutaḥ // satvt_6.188 mumukṣumuktaviṣayijanānandakaro yaśaḥ / kalikālamaladhvaṃsiyaśāḥ śravaṇamaṅgalaḥ // satvt_6.189 bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ / smṛtamātrākhilatrātā yantramantraprabhañjakaḥ // satvt_6.190 sarvasampatsrāvināmā tulasīdāmavallabhaḥ / aprameyavapur bhāsvadanarghyāṅgavibhūṣaṇaḥ // satvt_6.191 viśvaikasukhado viśvasajjanānandapālakaḥ / sarvadevaśiroratnam adbhutānantabhogavān // satvt_6.192 adhokṣajo janājīvyaḥ sarvasādhujanāśrayaḥ / samastabhayabhinnāmā smṛtamātrārtināśakaḥ // satvt_6.193 svayaśaḥśravaṇānandajanarāgī guṇārṇavaḥ / anirdeśyavapus taptaśaraṇo jīvajīvanaḥ // satvt_6.194 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ / vedāntavedyo bhagavān anantasukhasāgaraḥ // satvt_6.195 jagadbandhadhvaṃsayaśā jagajjīvajanāśrayaḥ / vaikuṇṭhalokaikapatir vaikuṇṭhajanavallabhaḥ // satvt_6.196 pradyumno rukmiṇīputraḥ śambaraghno ratipriyaḥ / puṣpadhanvā viśvajayī dyumatprāṇaniṣūdakaḥ // satvt_6.197 aniruddhaḥ kāmasutaḥ śabdayonir mahākramaḥ / uṣāpatir vṛṣṇipatir hṛṣīkeśo manaḥpatiḥ // satvt_6.198 śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ / śukaḥ sakaladharmajñaḥ parīkṣinnṛpasatkṛtaḥ // satvt_6.199 śrībuddho duṣṭabuddhighno daityavedabahiṣkaraḥ / pākhaṇḍamārgapravado nirāyudhajagajjayaḥ // satvt_6.200 kalkī kaliyugācchādī punaḥ satyapravartakaḥ / vipraviṣṇuyaśo'patyo naṣṭadharmapravartakaḥ // satvt_6.201 sārasvataḥ sārvabhaumo balitrailokyasādhakaḥ / aṣṭamyantarasaddharmavaktā vairocanipriyaḥ // satvt_6.202 āpaḥ karo ramānātho 'marārikulakṛntanaḥ / śrutendrahitakṛd dhīravīramuktibalapradaḥ // satvt_6.203 viṣvaksenaḥ śambhusakho daśamāntarapālakaḥ / brahmasāvarṇivaṃśābdhihitakṛd viśvavardhanaḥ // satvt_6.204 dharmasetur adharmaghno vaidhyatantrapadapradaḥ / asurāntakaro devārthakasūnuḥ subhāṣaṇaḥ // satvt_6.205 svadhāmā sūnṛtāsūnuḥ satyatejo dvijātmajaḥ / dviṣaṇmanuyugatrātā pātālapuradāraṇaḥ // satvt_6.206 daivahotrir vārhatoyo divaspatir atipriyaḥ / trayodaśāntaratrātā yogayogijaneśvaraḥ // satvt_6.207 sattrāyaṇo bṛhadbāhur vainateyo viduttamaḥ / karmakāṇḍaikapravado vedatantrapravartakaḥ // satvt_6.208 parameṣṭhī surajyeṣṭho brahmā viśvasṛjāṃpatiḥ / abjayonir haṃsavāhaḥ sarvalokapitāmahaḥ // satvt_6.209 viṣṇuḥ sarvajagatpātā śāntaḥ śuddhaḥ sanātanaḥ / dvijapūjyo dayāsindhuḥ śaraṇyo bhaktavatsalaḥ // satvt_6.210 rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ / kapardī śaṃkaraḥ śūlī tryakṣo 'bhedyo maheśvaraḥ // satvt_6.211 sarvādhyakṣaḥ sarvaśaktiḥ sarvārthaḥ sarvatomukhaḥ / sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam // satvt_6.212 ity etat kathitaṃ vipra viṣṇor nāmasahasrakam / sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam // satvt_6.213 manaḥśuddhikaraṃ cāśu bhagavadbhaktivardhanam / sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam // satvt_6.214 sarvaduḥkhapraśamanaṃ cāturvargyaphalapradam / śraddhayā parayā bhaktyā śravaṇāt paṭhanāj japāt // satvt_6.215 pratyahaṃ sarvavarṇānāṃ viṣṇupādāśritātmanām / etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām // satvt_6.216 vaiśyo mahānidhiṃ śūdro vāñchitāṃ siddhim āpnuyāt / dvātriṃśadaparādhānyo jñānājñānāc cared dhareḥ // satvt_6.217 nāmnā daśāparādhāṃś ca pramādād ācared yadi / samāhitamanā hy etat paṭhed vā śrāvayej japet // satvt_6.218 smared vā śṛṇuyād vāpi tebhyaḥ sadyaḥ pramucyate / nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate // satvt_6.219 yasyaikakīrtanenāpi bhavabandhād vimucyate / atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru // satvt_6.220 viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam / śrīnārada uvāca / dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā / yataḥ kṛṣṇasya paramaṃ sahasraṃ nāmakīrtitam // satvt_6.221 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham / na śaknomi tadā deva kiṃ karomi vada prabho // satvt_6.222 śrīśiva uvāca / yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija / tadā kṛṣṇeti kṛṣṇeti kṛṣṇeti pratyahaṃ vada // satvt_6.223 etena tava viprarṣe sarvaṃ sampadyate sakṛt / kiṃ punar bhagavannāmnāṃ sahasrasya prakīrtanāt // satvt_6.224 yan nāmakīrtanenaiva pumān saṃsārasāgaram / taraty addhā prapadye taṃ kṛṣṇaṃ gopālarūpiṇam // satvt_6.225 sātvatatantra, saptamaḥ paṭalaḥ śrīśiva uvāca / śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam / kīrtayanty athavā vipra saṃsmaranty ādareṇa vā // satvt_7.1 vā śataṃ vā viṃśatiṃ vāpi daśa vā pañca vā dvija / ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ // satvt_7.2 teṣāṃ phalasya puṇyānāṃ nāntaṃ paśyāmi nārada / yatas tair bhagavān eva parānando vaśīkṛtaḥ // satvt_7.3 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam / nāmaiva paramaṃ daivaṃ nāmaiva paramaṃ tapaḥ // satvt_7.4 nāmaiva paramaṃ dānaṃ nāmaiva paramā kriyā / nāmaiva paramo dharmo nāmaivārthaḥ prakīrtitaḥ // satvt_7.5 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam / eṣāṃ ca sādhanaṃ nāma kāmināṃ dvijasattama // satvt_7.6 nāmaiva paramā bhaktir nāmaiva paramā gatiḥ / nāmaiva paramaṃ jāpyaṃ nāmaiva prārthanaṃ param // satvt_7.7 niṣkāmānāṃ dhanaṃ nāma muktibhuktisukhārthavat / nāma syāt paramaṃ saukhyaṃ nāmaiva vairāgyakāraṇam // satvt_7.8 sattvaśuddhikaraṃ nāma nāma jñānapradaṃ smṛtam / mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam // satvt_7.9 vaiṣṇavānāṃ phalaṃ nāma tasmān nāma sadā smaret / saṃketitāt pārihāsyād dhelanājvaratāpataḥ // satvt_7.10 kīrtitaṃ bhagavannāma sarvapāpaharaṃ smṛtam / yāvatī pāpanirhāre śaktir nāmni hareḥ sthitā // satvt_7.11 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi / jñānājñānād dharer nāmakīrtanāt puruṣasya hi // satvt_7.12 pāparāśiṃ dahaty āśu yathā tūlaṃ vibhāvasuḥ / saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai // satvt_7.13 tasya satyaphalaṃ dhatte kramaśo dvijasattamaḥ / pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham // satvt_7.14 gurusevām ātmabodhaṃ bhrāntināśam anantaram / sampūrṇānandabodhaṃ ca tatas tasmin labhet sthiram // satvt_7.15 śrīnārada uvāca / caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama / etad varṇaya lokasya hitāya jñānakāraṇam // satvt_7.16 śrīśiva uvāca / asaṅgarahito bhogaḥ kriyate puruṣeṇa yat / viṣayāṇāṃ dvijaśreṣṭha tadamānaḥ prakīrtitaḥ // satvt_7.17 bhogye svāduvihīne 'pi kriyate vṛttir ātmanaḥ / dvitīyo vyatirekākhyas tad vijānīhi sattama // satvt_7.18 manasaḥ prītirāhitye indriyair evaṃ bhujyate / bhogas tṛtīyaḥ puruṣair indriyākhyaḥ prakīrtitaḥ // satvt_7.19 manasaś cendriyāṇāṃ ca rāgarāhityam uttamam / viṣayāharaṇaṃ vipra caturthaḥ parikīrtitaḥ // satvt_7.20 eṣa nāma paraś cāśu jāyate dvijasattama / jñānaṃ ca paramaṃ śuddhaṃ brahmānandapradāyakam // satvt_7.21 tīrthair dānais tapobhiś ca homair jātyair vratamaikhaiḥ / yogaiś ca vividhair vipra yad viṣṇoḥ paramaṃ padam // satvt_7.22 na yānti mānavās tad vai nāmakīrtanamātrataḥ / saṃyānty eva na saṃdehaṃ kuru vipra haripriyam // satvt_7.23 mahāpātakayukto 'pi kīrtayitvā jagadgurum / taraty eva na saṃdehaḥ satyam eva vadāmy aham // satvt_7.24 kalikālamalaṃ cāpi sarvapātakam eva ca / hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati // satvt_7.25 tasmān nāmaikamātreṇa taraty eva bhavārṇavam / pumān atra na saṃdeho vinā nāmāparādhataḥ // satvt_7.26 tadyatnenaiva puruṣaḥ śreyaskāmo dvijottamaḥ / viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana // satvt_7.27 śrīnārada uvāca / śruto bhagavato vaktrād dvāviṃśadaparādhakam / viṣṇor nāmnā daśa tathā etad varṇaya no prabho // satvt_7.28 śrīśiva uvāca / śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada / yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune // satvt_7.29 asnātvā sparśanaṃ viṣṇor vinā śaṅkhena snāpanam / aśauce sparśanaṃ sākṣād bhuktā pādodakagrahaḥ vā // satvt_7.30 vinā śabdena pūjā ca vinā naivedyapūjanam / uccāsanasthapūjā ca śīte vyajanavātakam // satvt_7.31 udakyādarśanaṃ caiva ghaṇṭāyā bhūniveśanam / pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā // satvt_7.32 puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ / pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā // satvt_7.33 bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā / pādukārohaṇaṃ viṣṇor gehe kambalaveśanam // satvt_7.34 vāmapādapraveśaś ca kūrdanaṃ pākabhojanam / śleṣmaprakṣepaṇaṃ caiva tattṛṇair dantadhāvanam // satvt_7.35 devāgre vāhanāroho naivedye dravyabuddhitā / śālagrāme sthirāyāṃ ca śileti pratimeti ca // satvt_7.36 harikīrter asaṃślāghā vaiṣṇave narasāmyatā / viṣṇau ca devatāsāmyam anyoddeśanivedanam // satvt_7.37 ete 'parādhā dvātriṃśad viṣṇor nāmnām atha śṛṇu / satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā // satvt_7.38 vedanindā nāmni vādaḥ pāpecchā nāmasāhasāt / nāmno dharmaiḥ sāmyabuddhir dānaṃ śraddhāvivarjitaiḥ // satvt_7.39 śrutvāpi śraddhārāhityaṃ kīrtane cāpy ahaṃmatiḥ / ete nāmnāṃ dvijaśreṣṭha hy aparādhā mayeritāḥ // satvt_7.40 varjanīyā nṛbhir yatnair yato narakakāraṇāḥ / śrīnārada uvāca // satvt_7.41 viṣayāsaktacittānāṃ prākṛtānāṃ nṛṇāṃ prabho / aparādhā harer āśu varjyā naiva bhavanti hi // satvt_7.42 ato yena prakāreṇa taranti prākṛtā api / aparādhān kṛtān deva tan mamākhyātum arhasi // satvt_7.43 śrīśiva uvāca / pradakṣiṇaśataṃ kṛtvā daṇḍavat praṇamed bhuvi / aparādhaśataṃ tasya kṣamate svasya keśavaḥ // satvt_7.44 pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet / niṣphalaṃ tad bhavet tasya tasmāt pratyekaśo namet // satvt_7.45 jagannātheti te nāma vyāhariṣyanti te yadi / aparādhaśataṃ teṣāṃ kṣamate nātra saṃśayaḥ // satvt_7.46 nāmno 'parādhās tarati nāmna eva sadā japāt / vinā bhaktāparādhena tatprasādavivarjitaḥ // satvt_7.47 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ / viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret // satvt_7.48 viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā / śrīnārada uvāca / bhaktāparādhān me brūhi yathā teṣāṃ pratikriyā / anugrahāya lokānāṃ bhagavan mama cāpi hi // satvt_7.49 śrīśiva uvāca / viṣṇubhaktasya sarvasvaharaṇaṃ dvijasattama / bhartsanaṃ cottame bhakte svapne cāpi prahāraṇam // satvt_7.50 ete 'parādhā bhaktānāṃ śṛṇv eṣāṃ pratikriyā / taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam // satvt_7.51 kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam / yāvat tadbhartsanaṃ kṛtvā tāvan māsān samāhitaḥ // satvt_7.52 nirmatsaraḥ paricaret tatprasādena śudhyati / yāvaj jīvaṃ prahāre tu paricaryed atandritaḥ // satvt_7.53 tatprasādena tatpāpān niṣkṛtir nānyathā bhavet / akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ // satvt_7.54 ajñānataḥ kṛte vipra tatprasādena naśyati / jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ // satvt_7.55 putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam / anyayā tu kṛte doṣo bhavaty eva na saṃśayaḥ // satvt_7.56 keśākarṣe padāghāte mukhe ca carpaṭe kṛte / na niṣkṛtiṃ prapaśyāmi tasmāt tān na samācaret // satvt_7.57 sātvatatantra, aṣṭamaḥ paṭalaḥ śrīśiva uvāca / atha te sampravakṣyāmi rahasyaṃ hy etad uttamam / yac chraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet // satvt_8.1 deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt / taddhitvā kṛṣṇapādāmbuśaraṇaṃ praviśen mudā // satvt_8.2 śaraṇaṃ me jagannāthaḥ śrīkṛṣṇaḥ puruṣottamaḥ / tannāmni svagurau caiva brūyād etat samāhitaḥ // satvt_8.3 hitvānyadevatāpūjāṃ balidānādinā dvija / ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā // satvt_8.4 nityaṃ naimitakaṃ kāryaṃ tathāvaśyakam eva ca / gṛhāśramī viṣṇubhaktaḥ kuryāt kṛṣṇaṃ dhiyā smaran // satvt_8.5 eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā / sāpi kṛṣṇārcanāt paścāt kriyeta hṛdi taṃ smaran // satvt_8.6 anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret / kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana // satvt_8.7 kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ / harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate // satvt_8.8 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija / bhaktibhraṣṭo bhaved āśu saṃsārān na nivartate // satvt_8.9 kāmātmā niranukrośaḥ paśughātaṃ samācaran / paśulomasamaṃ varṣaṃ narake paripacyate // satvt_8.10 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ / api pravṛttī rāgiṇāṃ nivṛttis tu garīyasī // satvt_8.11 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ / yadi te svargatiṃ yānti narakaṃ yānti ke tadā // satvt_8.12 sa māṃ punar bhakṣayitā yasya māṃsam adāmy aham / iti māṃsaniruktaṃ vai varṇayanti manīṣiṇaḥ // satvt_8.13 viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran / kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam // satvt_8.14 mānuṣyaṃ prāpya ye jīvā na bhajanti hareḥ padam / te śocyā sthāvarādīnām apy ekaśaraṇā yadi // satvt_8.15 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam / tato 'dhiko 'sti ko devaḥ śrīkṛṣṇāt puruṣottamāt // satvt_8.16 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ / sāpi lakṣmīr yac caraṇaṃ sevate tadanādṛtā // satvt_8.17 tato 'dhiko 'sti ko devo lakṣmīkāntāj janārdanāt / yan nāmni ke na saṃyānti puruṣāḥ paramaṃ padam // satvt_8.18 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam / tato 'dhiko 'sti ko devaḥ kṛpāsindhor mahātmanaḥ // satvt_8.19 bhajanasyālpamātreṇa bahu manyeta yaḥ sadā / tato 'dhiko 'sti ko devaḥ sukhārādhyāj jagadguroḥ // satvt_8.20 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ / labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam // satvt_8.21 tato 'dhiko 'sti ko devaḥ devakīdevinandanāt / yo jaganmuktaye kīrtim avatīrya tatāna ha // satvt_8.22 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ / sadguror upadeśena bhajet kṛṣṇapadadvayam // satvt_8.23 śṛṇuyāt pratyahaṃ viṣṇor yaśaḥ paramamaṅgalam / uccārayen mukhenaiva nāma cittena saṃsmaret // satvt_8.24 prītiṃ kuryād vaiṣṇaveṣu abhakteṣu vivarjayet / daivopalabdhaṃ bhuñjāno nātiyatnaṃ caret sukhe // satvt_8.25 gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate / eṣāṃ bādhe pṛthak tiṣṭhed vaiṣṇaveṣu ca saṅgavān // satvt_8.26 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā / vinā vaiṣṇavasaṅgena naiva siddhiṃ labhej janaḥ // satvt_8.27 bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit / bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute // satvt_8.28 ata āśramaliṅgāṃś ca hitvā bhakteḥ samaṃ vaset / yatsaṅgāc chrutikīrtibhyāṃ harau bhaktiḥ prajāyate // satvt_8.29 viṣṇubhaktaprasaṅgasya nimeṣeṇāpi nārada / svargāpavargau na sāmyaṃ kim utānyasukhādibhiḥ // satvt_8.30 ato yatnena puruṣaḥ kuryāt saṅgaṃ harer janaiḥ / tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ // satvt_8.31 tatsaṅgenaiva puruṣo viṣṇuṃ prāpnoti niścitam / vinā vairāgyajñānābhyāṃ yato viṣṇus tadantike // satvt_8.32 yeṣāṃ saṅgāddhareḥ saṅgaṃ sakṛd ākarṇya mānavaḥ / parityaktuṃ na śaknoti yadi bhadrasarid bhavet // satvt_8.33 arasajño 'pi tatsaṅgaṃ yadi yāti kathaṃcana / bhūtvā rasajño 'pi mahān karmabandhād vimucyate // satvt_8.34 tatas taddharmanirato bhagavaty amalātmani / prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm // satvt_8.35 bhaktiṃ viditvā puruṣo muktiṃ necchati kaścana / sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija // satvt_8.36 phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama / tata eva vidur nānya ānandamayam uttamam // satvt_8.37 yato harir likhitavat hṛdaye vartate sadā / teṣāṃ premalatābaddhaḥ paramānandavigrahaḥ // satvt_8.38 sātvatatantra, navamaḥ paṭalaḥ śrīnārada uvāca / iyān guṇo 'sti deveśa bhagavatpādasevane / kuto bhajanti manujo anyadevaṃ kim icchayā // satvt_9.1 śrīśiva uvāca / yadādisatye viprendra narā viṣṇuparāyaṇāḥ / na yajanti vinā viṣṇum anyadevaṃ kathaṃcana // satvt_9.2 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai / pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija // satvt_9.3 tadā tuṣṭo vibhuḥ prāha devadevo rameśvaraḥ / avatīrya yajiṣyāmi yuṣmāṃl lokāṃś ca yājayan // satvt_9.4 tataḥ sarve janā yuṣmān yajiṣyanti samāhitāḥ / anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā // satvt_9.5 ahaṃ coktaḥ pṛthak tena śrīnivāsena brāhmaṇa / kalpitair āgamair nityaṃ māṃ gopāya maheśvara // satvt_9.6 madavajñāpāpaharaṃ nāmnāṃ sahasram uttamam / paṭhiṣyasi sadā bhadraṃ prārthitena mayā punaḥ // satvt_9.7 tato me hy āgamaiḥ kṛṣṇam ācchādya na tu devatāḥ / yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija // satvt_9.8 tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum / bhajanti devatā anyā balidānena nityaśaḥ // satvt_9.9 nānā devān samārādhya nānākāmasukhecchayā / bhogāvasāne te yānti narakaṃ svatamomayam // satvt_9.10 dṛṣṭvā tathāvidhāṃ lokān pāpāśaṅkitamānasaḥ / gato 'haṃ vāsudevasya caraṇe śaraṇaṃ dvija // satvt_9.11 stutiṃ ca cakre praṇataḥ praśrayānatakaṃdharaḥ / samāhitamanā vipra prāñjaliḥ puruṣottamam // satvt_9.12 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave / sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve // satvt_9.13 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ / anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ // satvt_9.14 pradhānakālāśayakarmasākṣiṇe tatsaṃgrahāpāravihārakāriṇe / kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te // satvt_9.15 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava / te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ // satvt_9.16 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam / jānanti tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyo vicakṣaṇāḥ // satvt_9.17 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho / purātmamānaṃ pracikīrṣur ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan // satvt_9.18 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ / yac cintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt // satvt_9.19 iti me saṃstutiṃ jñātvā bhagavān praṇatārtihā / mamākṣigocaraṃ rūpam akarot sa dayāparaḥ // satvt_9.20 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ / mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam // satvt_9.21 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā / netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ // satvt_9.22 jñatāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ / mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ / bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān // satvt_9.23 etāvad uktvā bhagavān gato lokam alaukikam / ahaṃ ca tān varāṃl labdhvā kṛtārtho 'smi dvijarṣabha // satvt_9.24 atas tad dinam ārabhya pārvatī bhuvaneśvarī / matsaṅgād vaiṣṇavī bhūtvā mām āpṛcchat sureśvarī // satvt_9.25 bhavān mahābhāgavataḥ kumārādyā maheśvarāḥ / kuberādyā devatāś ca nandīśādyāś ca me gaṇāḥ // satvt_9.26 pṛthak pṛthag apṛcchan mā kṛṣṇapādāmbujāśrayāḥ / kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ // satvt_9.27 atha māṃ pṛcchatī vākyaṃ madvākyaṃ ca dvijottama / saṃlikhaty apramatto 'sau gaṇeśo matsuto 'ntike // satvt_9.28 mama teṣāṃ ca saṃvādaṃ kalā lokamanoharāḥ / abhavaṃs tatra śāstrāṇi sarvalokahitāni vai // satvt_9.29 tāni tantrāṇi śrotāraḥ samānīya mahītale / sthāne sthāne muniśreṣṭha kathayiṣyanti bhūriśaḥ // satvt_9.30 tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam / naimiṣe śaunakādīnāṃ samakṣaṃ kathayiṣyasi // satvt_9.31 śrīnārada uvāca / śrutaṃ bhagavato vaktrāt tantraṃ sātvatam uttamam / tasmin hiṃsāniṣedhaṃ ca śrutvā me saṃśayo 'bhavat // satvt_9.32 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi / yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ // satvt_9.33 tanniṣedhe kathaṃ śrautaṃ smārtaṃ karma maheśvara / varteta sarvalokasya ihāmutraphalapradam // satvt_9.34 śrīśiva uvāca / pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma varṇitam / śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai // satvt_9.35 pravṛttam avirodhena kurvan svar yāti mānavaḥ / puṇyāvaśeṣe bhūpṛṣṭhe karmasaṃjñiṣu jāyate // satvt_9.36 nivṛttam ācaran yogī bhogecchātyaktamānasaḥ / prayāti paramāṃ siddhiṃ yato nāvartate gataḥ // satvt_9.37 ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ / ṣaḍvidhair niyamair viprābhyanujñaiva pradarśitā // satvt_9.38 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā / ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ // satvt_9.39 ahiṃsā paramo dharmaḥ sarvavarṇāśramāditaḥ / sa ca ācārato nṇām abhīṣṭaphalado bhavet // satvt_9.40 viśeṣato viṣṇubhaktā hiṃsākarma tyajanti hi / ahiṃsayā hi bhūtānāṃ bhagavān āśu tuṣyati // satvt_9.41 ataḥ sarveṣu bhūteṣu bhagavān akhileśvaraḥ / praviṣṭa īyate nānārūpaiḥ sthāvarajaṅgamaiḥ // satvt_9.42 mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ / sāpi kāmukalokānāṃ kāmitāphalasiddhaye / viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi / atas teṣāṃ vidhāne 'pi hiṃsā nindyā prakīrtitā // satvt_9.43 atas tvaṃ kāmyakarmāṇi parityajya viśeṣataḥ / śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ // satvt_9.44 pravṛttaśāstraṃ śṛṇuyād yac chrutvā tatparo bhavet / nivṛtte 'pi harer bhaktiyutaṃ mukhyaṃ prakīrtitam // satvt_9.45 viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ / kīrtayasva dvijaśreṣṭha śrūyāś caiva nirantaram // satvt_9.46 hitvānyadevaśaraṇaṃ bhajanaṃ ca viśeṣataḥ / ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ // satvt_9.47 ihāmutra te nityaṃ kṛtārthā bhagavatpriyāḥ / paramānandasaṃdohaṃ prāpnuvanti nirantaram // satvt_9.48 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ / yajanty avirataṃ devān paśūn hatvā sukhecchayā // satvt_9.49 kāmabhogāvasāne taṃ te cchetsyanti viniścitam / ity etat kathitaṃ vipra tantraṃ sātvatam uttamam // satvt_9.50 viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam / śravaṇāt kīrtanād asya kṛṣṇe bhaktir hi jāyate // satvt_9.51 bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate / yato bhagavatā proktaṃ tasya bhaktivivardhanam // satvt_9.52 tantre 'smin kathitaṃ vipra viśvasambhavam uttamam / avatārāś ca śrīviṣṇoḥ sampūrṇāṃśakalā bhidā // satvt_9.53 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham / yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam // satvt_9.54 viṣṇor nāmasahasraṃ ca nāmamāhātmyam uttamam / viṣṇor nāmnā vaiṣṇavānām aparādhasya ca niṣkṛtiḥ // satvt_9.55 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam / hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ // satvt_9.56 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā / dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam / tasmād anantāya janārdanāya vederitānantaguṇākarāya / mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te // satvt_9.57