Sārdhatriśatikālottarāgama # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_sArdhatrizatikAlottarAgama.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dominic Goodall ## Contribution: Dominic Goodall ## Date of this version: 2020-07-31 ## Source: - N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sārdhatriśatikālottarāgama = Stk, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from stkal_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Sardhatrisatikalottaragama Based on the edition by N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) Input by Dominic Goodall, corrected by Yang Mei [NOTE by D. Goodall: The commentary has not been entered. A small handful of suggested corrections to the edition has been incorporated and the supplanted readings of the edition have been recorded. But this is not a new edition of the text and many further corrections could have been suggested on the basis of the Nepalese sources.] TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bhagavandevadeveśa lokanātha jagatpate mantratantraṃ tvayā proktaṃ vistarādvastusādhanam // Stk_1.1 alpāyuṣastvime martyā alpavīryālpabuddhayaḥ alpasattvālpavittāśca lobhamohāsamanvitāḥ // Stk_1.2 alpagranthaṃ mahārthaṃ ca padārthānīkasaṃkulam vaktumarhasi devaiṣāṃ prasādārthaṃ mama prabho // Stk_1.3 athātaḥ sampravakṣyāmi śāstraṃ paramadurlabham nāmnā tu vātulāttantrād dadhno ghṛtamivoddhṛtam // Stk_1.4 nādākhyaṃ yatparaṃ bījaṃ sarvabhūteṣvavasthitam muktidaṃ paramaṃ kiṃ ca divyasiddhipradāyakam // Stk_1.5 tadviditvā mahāsena deśikaḥ pāśahā bhavet āgopālāṅganā bālā mlecchāḥ prākṛtabhāṣiṇaḥ // Stk_1.6 antarjalagatāḥ sattvāste api nityaṃ bruvanti tam sthūlaṃ sūkṣmaṃ paraṃ jñātvā karma kuryādyathepsitam // Stk_1.7 sthūlaṃ śabda iti proktaṃ sūkṣmaṃ cintāmayaṃ bhavet cintayā rahitaṃ yattu tatparaṃ parikīrtitam // Stk_1.8 sāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam brahmāṇi hrasvāḥ proktāni dīrghā hyaṅgāni ṣaṇmukha // Stk_1.9 anusvāro bhavennetraṃ sarveṣāṃ copari sthitaḥ savisargaṃ bhavedastram anusvāravivarjitam // Stk_1.10 ṣaṣṭhaṃ trayodaśāntaṃ ca pañcame viniyojayet śivaṃ tattu vijānīyān mantramūrtiṃ sadāśivam // Stk_1.11 ṣaṣṭhamasya dvitīyaṃ tu caturthādyena saṃyutam dvitīyātpañcamāccaiva ādimaṃ yojayetpunaḥ // Stk_1.12 hanti vighnāñśivāstreṇa śikhayā muktidaṃ smṛtam etatpāśupataṃ divyaṃ sarvapāśanikṛntanam // Stk_1.13 brahmāṇi ca śivaṃ sāṅgaṃ netraṃ pāśupataṃ ca yat samāsātkathitaḥ sarvo mantroddhārastvayaṃ śubhaḥ // Stk_1.14 asya mudrāṃ pravakṣyāmi sādhakānāṃ hitāya vai hastābhyāṃ saṃspṛśetpādād ūrdhvaṃ yāvattu mastakam // Stk_1.15 eṣā mudrā mahāmudrā sarvakāmārthasādhikā karanyāsaṃ purā kṛtvā mudrābandhaṃ tu kārayet // Stk_1.16 talikāṃ hastapṛṣṭhaṃ ca astrabījena śodhayet kaniṣṭhāmāditaḥ kṛtvā aṅguṣṭhaṃ cāpyapaścimam // Stk_1.17 brahmāṇi vinyasettatra tathaivāṅgāni yatnataḥ prāsādaṃ vinyasetpaścād vyāpinaṃ sarvatomukham // Stk_1.18 prathamaḥ paṭalaḥ antaḥkaraṇavinyāso bhūtaśuddhistathaiva ca bhūtaśuddhiṃ purā kṛtvā tato 'ntaḥkaraṇaṃ kuru // Stk_2.1 hṛdbījaṃ pārthive yuktaṃ pārthivīṃ dhārayetkramāt śiro 'psu tejasi śikhāṃ kavacaṃ vāyunā saha // Stk_2.2 astraṃ ca śivasaṃyuktam ākāśaṃ dhārayetsadā huṃphaḍantena paṭalaṃ bhittvā cordhvaṃ viśeṣataḥ // Stk_2.3 pañcodghātāśca catvāras trayo dvāveka eva ca dvādaśānte nirālambaṃ vijñānaṃ kevalaṃ sthitam // Stk_2.4 dīkṣāyāṃ tu yathā vatsa tatprayogaṃ samācaret prakriyāntasthamamṛtaṃ sravantaṃ cintayettataḥ // Stk_2.5 omityanena kamalaṃ yogapīṭhaṃ tadā bhavet sūryamaṇḍalasaṃkāśam akāraṃ hyātmasambhavam // Stk_2.6 vidyātattvamukāraṃ tu śivatattvaṃ makārajam puryaṣṭakaṃ ca tanmātraṃ turyātītaṃ sadāśivam // Stk_2.7 cintayetparamaṃ dhāma suṣumnābhinnamastakam tenāplāvitamātmānaṃ paripūrṇaṃ vicintayet // Stk_2.8 yo 'bhasedīdṛśaṃ martyaḥ samādhiṃ mṛtyunāśanam na tasya jāyate mṛtyur iti śāstrasya niścayaḥ // Stk_2.9 paścādguroḥ sādhakānāṃ mūrtestu grahaṇaṃ bhavet īśānādyāstu sadyāntaṃ mūrdhna ārabhya vinyaset // Stk_2.10 netraṃ dattvā tadāvāhyo devadevaḥ sadāśivaḥ sarvajñaṃ ca tadātmānaṃ cintayettu vicakṣaṇaḥ // Stk_2.11 hṛdayaṃ ca śiraścaiva śikhāṃ kavacameva ca nyasedastraṃ ca mantrajño yathāsthāneṣvanukramāt // Stk_2.12 hṛdaye 'rcāvidhānaṃ tu nābhau homaṃ prakalpayet lalāṭe tvīśvaraṃ dhyāyed varadaṃ sarvatomukham // Stk_2.13 yathārcane tathāgnau ca dhyāne snāne tathaiva ca yathā deve tathā dehe cintayettu vicakṣaṇaḥ // Stk_2.14 kṛtvāntaḥkaraṇaṃ hyevaṃ paścādbāhyaṃ tu ṣaṇmukha sabāhyantaraṃ kṛtvā paścādyajanamārabhet // Stk_2.15 antaḥkaraṇavinyāsapaṭalaḥ iti dvitīyaḥ paṭalaḥ ataḥ paraṃ pravakṣyāmi snānaṃ pāpaharaṃ śubham sakṛjjaptena saṃgṛhya mṛdā astreṇa mantravit // Stk_3.1 malasnānaṃ purā kṛtvā sakṛjjaptvā tu saṃhitām tāmeva mṛttikāṃ paścād abhimantrya sakṛtsakṛt // Stk_3.2 bhāgatrayaṃ tataḥ kṛtvā ekamastreṇa mantrayet dvitīyaṃ brahmabhirvatsa śivajaptaṃ tṛtīyakam // Stk_3.3 astrajaptena bhāgena diśāṃ bandhaṃ tu kārayet śivajaptena tīrthaṃ tu brahmajaptena vigraham // Stk_3.4 kuṇṭhayitvā tataḥ snāyāc chivatīrthasya madhyataḥ cakravatyupacāreṇa sugandhāmalakādibhiḥ // Stk_3.5 upaspṛśya vidhānena saṃdhyāṃ vandeta sādhakaḥ mantraiḥ sarvaiḥ sakṛdvatsa upasthānaṃ tu kārayet // Stk_3.6 abhiṣekaṃ purā kṛtvā tataḥ saṃdhyāṃ samācaret astraṃ na yojayeddehe kṣipettadbahireva ca // Stk_3.7 śarīraṃ śoṣayedvatsa tenātmani na yojayet vighneṣu pāśajāleṣu sadā yojyaṃ vicakṣaṇaiḥ // Stk_3.8 hṛdayena tato vidvān pitṛdevāṃśca tarpayet saṃhāraṃ tasya tīrthasya prāsādenaiva kārayet // Stk_3.9 vāruṇasnānaprakaraṇam iti tṛtīyaḥ paṭalaḥ bhasmasnānaṃ pravakṣyāmi tadūrdhvaṃ ca ṣaḍānana mantraiḥ sarvaiḥ sakṛdbhasma abhimantrya yathākramam // Stk_4.1 jalasnānaṃ purā kṛtvā astrabījena ṣaṇmukha vidhisnānaṃ tataḥ kuryān mūrdhna ārabhya mantravit // Stk_4.2 īśānena śiraḥ snāyān mukhaṃ tatpuruṣeṇa tu hṛdayaṃ bahurūpeṇa guhyaṃ vai guhyakena tu // Stk_4.3 sarvāṅgāṇi tvajātena abhiṣekaṃ tu pañcabhiḥ upariṣṭātprasādena snānaṃ kurvīta ṣaṇmukha // Stk_4.4 bhasmasnānaprakaraṇam iti caturthaḥ paṭalaḥ yajanaṃ saṃpravakṣyāmi yathāvidhyanupūrvaśaḥ bījāṅkuraṃ purā śaktyā paścādānantamāsanam // Stk_5.1 anantaṃ cāntagaṃ kuryāt krameṇaiva ṣaḍānana hṛdayaṃ karṇikā padmaṃ dharmaṃ jñānādimeva ca // Stk_5.2 vairāgyaṃ ca tathaiśvaryam īśāntaṃ vahnito nyaset śaktibhiḥ kesaravyūhaṃ hṛdayena ca kalpayet // Stk_5.3 āvāhayettato devaṃ hṛdayena tu ṣaṇmukha sthāpanaṃ pādyamarghyaṃ ca tathācamanameva ca // Stk_5.4 snapanaṃ pūjanaṃ caiva hṛdayena tu kārayet uktānuktaṃ ca yatkiñcit tatsarvaṃ hṛdayena tu // Stk_5.5 ekāvaraṇametattu sarvakāmārthasādhanam sarvatantreṣu sāmānyaṃ sarvajñāneṣu cottamam // Stk_5.6 yajanaprakaraṇam iti pañcamaḥ paṭalaḥ ataḥ paraṃ pravakṣyāmi agnikāryavidhiṃ kramāt astreṇollekhanaṃ kuryād varmaṇābhyukṣaṇaṃ tataḥ // Stk_6.1 śaktinyāsaṃ tato darbhair hṛdayenaiva kārayet hṛdā vai śaktigarbhe tu prakṣipejjātavedasam // Stk_6.2 garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cāpyapaścimām hṛdayenaiva mantrajñaḥ sarvakarmāṇi kārayet // Stk_6.3 paścātpadmavidhānaṃ tu prāguktaṃ parikalpayet śivādisarvamantrāṃśca homayedanupūrvaśaḥ // Stk_6.4 agnikāryaprakaraṇam iti ṣaṣṭhaḥ paṭalaḥ ataḥ paraṃ pravakṣyāmi maṇḍalaṃ sārvakāmikam bhūmiśodhanaṃ kṛtvā śāstradṛṣṭena karmaṇā // Stk_7.1 adhivāsaṃ tataḥ kṛtvā nakṣatre guruṇānvite ālikhenmaṇḍalaṃ prājñaḥ sarvasiddhipradaṃ śubham // Stk_7.2 sūtreṇa sumitaṃ kṛtvā caturaśraṃ samantataḥ madhye padmaṃ pratiṣṭhāpyam aṣṭapatra sakarṇikam // Stk_7.3 ekahastaṃ dvihastaṃ vā caturhastamathāpi vā svatantravihitaṃ prājño likhedāvaraṇatrayam // Stk_7.4 vāhayetpaścimadvāram ācāryaḥ susamāhitaḥ āgneyyāṃ kārayetkuṇḍaṃ hastamātrapramāṇataḥ // Stk_7.5 yajñakarmavidhiṃ kuryāt susamiddhe hutāśane pūrvādārabhya vaktrādīn vinyasedanupūrvaśaḥ // Stk_7.6 pavitrāṇi purā nyasya śivāṅgāni nyasettataḥ āgneyyāṃ hṛdayaṃ nyasya aiśānyāṃ tu śirastathā // Stk_7.7 nairṛtyāṃ tu śikhā jñeyā kavacaṃ vāyugocare astra dikṣvatha vinyasya karṇikāyāṃ sadāśivam // Stk_7.8 garbhanyāsavidhiḥ prokto dvitīyāvaraṇe śṛṇu hṛdā pūrvaṃ samārabhya lokapālānprapūjayet // Stk_7.9 [tṛtīyāvaraṇe 'strāṇi svamantreṇa prapūjayet|] saṃkṣepeṇa mayā skanda vidhānaṃ parikīrtitam // Stk_7.10 anuktaṃ yadbhavetkiṃcit tatsarvaṃ mūlamāśrayet evaṃ vidhividhānajño dīkṣākarma samācaret // Stk_7.11 maṇḍalavidhānaprakaraṇam iti sapatamaḥ paṭalaḥ atha dīkṣāṃ pravakṣyāmi pañcatattvavyavasthitām pṛthivyāpastathā tejo vāyurākāśameva ca // Stk_8.1 pañcaitāni ca tattvāni yairvyāptamakhilaṃ jagat sarvatattvāni tatraiva draṣṭavyāni tu sādhakaiḥ // Stk_8.2 brahmāṇḍe tu nivṛttirvai śatarudrāvadhistathā tadūrdhvaṃ tu pratiṣṭhā syād yāvadavyaktagocaram // Stk_8.3 tato vidyā niyuktā sā yāvadvidyeśvarāntikam śāntistadūrdhvamadhvānte śaktireva śive pade // Stk_8.4 ajñātvaitāni tattvāni yo dīkṣāṃ kartumicchati vṛthā pariśramastasya naiva tatphalamāpnuyāt // Stk_8.5 nivṛttiḥ pṛthivī jñeyā pratiṣṭhā āpa ucyate vidyāṃ tejo vijānīyād vāyuḥ śāntiḥ prakīrtitaḥ // Stk_8.6 śāntyatītā bhavedvyoma tatparaṃ śāntamavyayam taṃ viditvā mahāsena śvapacānapi dīkṣayet // Stk_8.7 nivṛttiṃ hṛdayenaiva pratiṣṭhāṃ śirasā guruḥ śivo vidyāṃ tu śikhayā śāntiṃ vai kavacena tu // Stk_8.8 śāntyatītaṃ paraṃ vyoma prāsādena tu homayet ekaikasya śataṃ homyam ityevaṃ pañca homayet // Stk_8.9 pañcapūrṇāhutīrdadyāt prāsādena tu ṣaṇmukha prāyaścittaviśuddhyartham aṣṭāvekaikayāhutīḥ // Stk_8.10 astrabījena mantrajño homayedanupūrvaśaḥ evaṃ samāpyate dīkṣā jananādivivarjitā // Stk_8.11 hutenaiva tu mucyante sādhakā janmabandhanāt iyamiṣṭirna prakāśyā gopanīyā prayatnataḥ // Stk_8.12 rahasyaṃ sarvatantrāṇām eṣa saṃskāra uttamaḥ yoninyāsādikaṃ karmoddhāraṇaṃ cāpyapaścimam // Stk_8.13 śodhanānukramaṃ deva kathayasva yathāvidhi daśa sapta ca ye śodhyāḥ pṛṣṭāścātra tvayā guha // Stk_8.14 yasya yadbījamuktaṃ tu tadvakṣyāmyanupūrvaśaḥ yonibījaṃ tu hṛdaye kalpayecca yathākramam // Stk_8.15 arcanaṃ prokṣaṇaṃ caiva tāḍanaṃ ca tathā param saṃdhānaṃ caiva saṃyogaṃ nikṣepaṃ tadanantaram // Stk_8.16 arcanaṃ ca tataḥ kuryād garbhādhānaṃ tathaiva ca jananaṃ cādhikāraṃ ca bhogaṃ caiva layaṃ tathā // Stk_8.17 svatattve cāhutiśataṃ hṛdayena tu ṣaṇmukha pāśacchedaṃ tathāstreṇa dadyātpūrṇāhutiṃ tataḥ // Stk_8.18 hṛdayenātra tūddhāraḥ kartavyaścāpyanukramāt uddhāre prokṣaṇe caiva tāḍane ca tathaiva ca // Stk_8.19 humphaṭkārasamāyuktaṃ kartavyaṃ cānupūrvaśaḥ saṃdhānaṃ caiva tattvānāṃ kartavyaṃ tu yathākramam // Stk_8.20 tattve tattve tvidaṃ karma eṣa eva vidhikramaḥ ebhistu śodhitairvatsa vidhiṃ prāpnoti puṣkalam // Stk_8.21 anyathā naiva mucyante vidhihīnāḥ ṣaḍānana pūrṇāhutipradānaṃ ca kartavyaṃ dhāraṇāyutam // Stk_8.22 amṛtaṃ yatparaṃ vatsa sravantaṃ manasā smaret dīkṣāprakaraṇe hyetad yojyaṃ sarvatra sarvadā // Stk_8.23 liṅgoddhāravidhāne ca nityasaṃskārakarmasu paśorgrahaṇamokṣaṃ tu yattvayoktaṃ purānagha // Stk_8.24 pāśā ābhyantarā bāhyāḥ kamsinsthāne kathaṃ sthitāḥ kasminsthāne tu vicchedyāḥ sadya utkramaṇaṃ katham // Stk_8.25 paśūnāṃ caiva nirdeśaṃ kathayasva maheśvara ādimasya dvitīyena gṛhītvātmānamātmanā // Stk_8.26 muṣṭinā yāvatsthānaṃ tan nayettaṃ suvicakṣaṇaḥ viṣuvatsamprayogeṇa brahmādyāste śivāntakāḥ // Stk_8.27 ekatra samatāṃ yānti anyathā tu pṛthakpṛthak dvādaśānte tu te cchedyāḥ śareṇāstreṇa saṃyutāḥ // Stk_8.28 tadā sāyujyatāṃ yānti samayaiḥ parivarjitāḥ anirdiṣṭamasaṃjñaṃ ca yatkṛtaṃ tadvṛthā bhavet // Stk_8.29 tamuddiśya kṛtaṃ karma mokṣadaṃ tanna saṃśayaḥ sūryasya grahaṇe vatsa viṣuvadyogasaṃyutam // Stk_8.30 āyāmānte yadā cchinnaṃ tadā cotkramate dhruvam manasi grathitāḥ pāśāḥ sūtre maṇigaṇā iva // Stk_8.31 hṛtpadmādyāvattatpadmaṃ manastantuvitānitam taddṛṣṭvā chedanaṃ kuryān manovṛttyā manaścchidā // Stk_8.32 manasā manasi cchinne jīvaḥ kevalatāṃ vrajet vistaraṃ tyaja deveśa saṃkṣepātkathayasva me // Stk_8.33 yena vijñātamātreṇa paśūnmocayate kṣaṇāt śṛṇu ṣaṇmukha tattvena yena mokṣo dhruvaṃ bhavet // Stk_8.34 prayogeṇātisūkṣmeṇa yogadṛṣṭena mantravit divyena yogamārgeṇa śaktiṃ yaḥ prerayettu tām // Stk_8.35 taṃ viditvā mahāsena jīvaṃ prāṇamayaṃ budhaḥ viṣuvatsamprayogeṇa yojayecchāśvate pade // Stk_8.36 yogaṃ tu viṣuvaṃ prāpya ko na mucyeta bandhanāt pṛthivyādyabjanāḍīrvai śabdādiguṇavāyubhiḥ // Stk_8.37 ātmādhidevatā mantrāñ jñātvā muktastu mocayet nāḍīvivarasambandhā ūrdhvanālā hyadhomukhāḥ // Stk_8.38 granthidvayayutāḥ sarve humphaḍantena yojitāḥ tataścordhvatvamāyānti udghātaiḥ pūrvavadguha // Stk_8.39 kṣmādyānālokya manasā sabāhyābhyantaraṃ punaḥ tattve tattve niyoktavyā viyuktā nirahaṃkṛtā // Stk_8.40 brahmādyāñśrāvayedvatsa na punarjanmatāṃ vrajet tejaśceto dvirabhyasya āyāmo bhāskarasya tu // Stk_8.41 tāḍayitvā purā vatsa grahaṇaṃ pūrvavadbhavet bhittvārgalāṃ nyasedyoniṃ tattvaṃ tattvena saṃdhayet śaktibhiḥ sampuṭīkṛtya vauṣaḍantena nikṣipet // Stk_8.42 dīkṣāprakaraṇam aṣṭamam abhiṣekaṃ pravakṣyāmi saṃkṣepānna tu vistarāt hitāya sādhakendrāṇāṃ parameśena bhāṣitam // Stk_9.1 mṛṇmayaṃ kalaśaṃ hyekaṃ candanena vilepitam brahmapatrapuṭaṃ vātha padmapatramathāpi vā // Stk_9.2 sarvauṣadhiyutaṃ kṛtvā sarvagandhopaśobhitam śatamaṣṭottaraṃ japtvā prāsādaṃ sarvatomukham // Stk_9.3 yāgaṃ kṛtvā tu pūrvoktam abhiṣekaṃ tu kārayet śubhanakṣatradivase muhūrte karaṇānvite // Stk_9.4 bahumaṅgalanirghoṣaiḥ śaṅkhavāditraniḥsvanaiḥ brahmaghoṣaiśca vividhair nṛttagītasamanvitaiḥ anujñāto 'bhiṣiktaśca ācāryaḥ pāśahā bhavet // Stk_9.5 abhiṣekaprakaraṇaṃ navamam nāḍīcakraṃ paraṃ sūkṣmaṃ pravakṣyāmyanupūrvaśaḥ nābheradhastādyatkandam aṅkurāstatra nirgatāḥ // Stk_10.1 dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ tiryagūrdhvamadhaścaiva vyāptaṃ nābheḥ samantataḥ // Stk_10.2 cakravatsaṃsthitā nāḍyaḥ pradhānā daśa tāsu yāḥ iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā // Stk_10.3 gāndhārī hastijihvā ca pūṣā caiva yaśāstathā alambuṣā kuhūścaiva śaṅkhinī daśamī smṛtā // Stk_10.4 daśa prāṇavahā hyetā nāḍayaḥ parikīrtitāḥ prāṇo 'pānaḥ samānaśca udāno vyāna eva ca // Stk_10.5 nāgaḥ kūrmo 'tha kṛkaro devadatto dhanaṃjayaḥ prāṇastu prathamo vāyur navānāmapi sa prabhuḥ // Stk_10.6 prāṇaḥ prāṇamayaḥ prāṇo visargaḥ pūraṇaṃ prati nityamāpūrayatyeṣa prāṇināmurasi sthitaḥ // Stk_10.7 niśvāsocchvāsakāsaistu prāṇo jīvasamāśritaḥ prayāṇaṃ kurute yasmāt tasmātprāṇaḥ prakīrtitaḥ // Stk_10.8 apānayatyapānastu āhāraṃ ca nṛṇāmadhaḥ mūtraśuklamalānvāyur apānastena kīrtitaḥ // Stk_10.9 pītaṃ bhakṣitamāghrātaṃ raktapittakaphādikam samaṃ nayati gātreṣu samāno nāma mārutaḥ // Stk_10.10 spandatyadharaṃ vaktraṃ netragātraprakopanaḥ udvejayati marmāṇi udāno nāma mārutaḥ // Stk_10.11 vyāno vināmayatyaṅgaṃ vyāno vyādhiprakopanaḥ prītervināśakaraṇo vyāpanādvyāna ucyate // Stk_10.12 udgāre nāga ityuktaḥ kūrma unmīlane smṛtaḥ kṛkarastu kṣute caiva devadatto vijṛmbhaṇe dhanaṃjayaḥ sthito ghoṣe mṛtasyāpi na muñcati // Stk_10.13 ityetadvāyuvṛndaṃ hṛdi ca vinihitaṃ nābhicakrapratiṣṭhitam niśvāsocchvāsakaiḥ śvasanapuramadhaḥ kampitāghūrṇitaiśca nityaṃ nityālpajanmā vyasanayati paśuṃ yauvane bālabhāve ākrānto vāyurekaḥ sa jananamaraṇaiḥ krīḍati bhrāntasattvaiḥ // Stk_10.14 nāḍīcakraṃ yathāvasthaṃ pravakṣyāmyanupūrvaśaḥ daśāraṃ cakramettattu vibhāgo jāyate yathā // Stk_10.15 cakre bhramatyasau jīvo daśasthāneṣvanukramāt sa jīvo jīvalokasya budhyante naiva mohitāḥ // Stk_10.16 jīvaḥ prayāti daśadhā tena cakraṃ prakīrtitam nāḍīcakramiti proktaṃ yena saṃkrāmati hyasau // Stk_10.17 hṛdvyomamadhye paṅkajamaṣṭadalaṃ karṇikā ca tasyāntaḥ / hṛdaye paṅkajamarkendvagnihiraṇyadyotābhāḥ śaktayastasmin // Stk_10.18* uparicarī khalu śaktistāsāṃ prāgbhāvinī śivasya tataḥ / śakticatuṣṭayapaṅkajamadhye puruṣo 'liriva sa līnaḥ // Stk_10.19* śūnyamarutsaṃdaṃśakagṛhītakaraṇātmako hyubhayato 'pi / saṃyāti yatra neyaḥ śuṣkadalaṃ māruteneva // Stk_10.20* bhrāmyati paṅkajamadhye kalācatuṣkātmapāśasaṃruddhaḥ / golakamiva helābhihatamutpatanaṃ nipātanaṃ kurute // Stk_10.21* īśvarayogādviṣuvatsaṃkrāntiścaiva siddhisaṃyogāt / sauraniyogāddakṣiṇamudagayanaṃ cāndrasaṃyogāt // Stk_10.22* ayane savyāsavye dvau puṭakau yugmato viṣuvadāhuḥ / saṃkrāntiritaścetaśca gacchatastena samākhyātā // Stk_10.23* sauraḥ savyo mārgaścāndramasaścetaraḥ samākhyātaḥ / dhanyo 'bhiṣeka induḥ sauraḥ khalu vahnisaṃdhāne // Stk_10.24* dhyānādyo viṣuvati ca prāgdalasaṃstho nṛpāvalepī syāt / tejasvī ca bubhukṣā pīḍā vā jāyate 'gnidikpatre // Stk_10.25* yāmye yāmyo bhāvo nairṛtye nairṛto vinirdiṣṭaḥ / vāruṇapatre vāruṇo mārutpatre gato marudbhāvam // Stk_10.26* saumye saumyo bhāvastvaiśe tvaiśaḥ samākhyātaḥ / yāṃ yāṃ diśamabhigacchati tadbhāvaṃ nikhilamāyāti // Stk_10.27* patrāntarālayogācchūnyamivātmā tato bhāti / iti khalu pudgalacāro nāḍīsadhānamaṇḍalaṃ mukhyam / kathitamiha siddhihetorboddhyavyaṃ yatnataḥ siddham // Stk_10.28* nāḍīcakraprakaraṇaṃ daśamam sa jīvo jīvalokasya jñāyate 'dhyātmago yathā saṃśayo me mahādeva prasādībhava śūladhṛk // Stk_11.1 jīvasya puruṣākhyasya darśanaṃ śṛṇu ṣaṇmukha kathayāmi na sandehaḥ putrasnehādviśeṣataḥ // Stk_11.2 saṃkrāntiṃ viṣuvaṃ caiva ahorātrāyanāni ca adhimāsamṛṇaṃ cāpi ūnarātraṃ dhanaṃ tathā // Stk_11.3 ūnarātraṃ kṣutaṃ jñeyam adhimāso vijṛmbhikā ṛṇaṃ ca kāso vijñeyo niśvāso dhanamucyate // Stk_11.4 uttaraṃ dakṣiṇaṃ jñeyaṃ vāmadakṣiṇasaṃsthitam madhye tu viṣuvatproktaṃ puṭadvayaviniḥsṛtam // Stk_11.5 saṃkrāntiḥ punarasyaiva svasthānātsthāna eva ca iḍā ca piṅgalā caiva amā caiva tṛtīyakā // Stk_11.6 suṣumnā madhyame hyaṅge iḍā vāme prakīrtitā piṅgalā dakṣiṇe hyaṅge eṣu saṃkrāntirucyate // Stk_11.7 ūrdhvaṃ prāṇo hyahaḥ proktaḥ apāno rātrirucayte vibhāgā daśa prāṇasya yo vettyevaṃ sa vedavit // Stk_11.8 āyāmo dehamadhyasthaḥ somagrahaṇamiṣyate dehātītaṃ tu taṃ vidyād ādityagrahaṇaṃ budhaḥ // Stk_11.9 ayute dve sahasraṃ tu ṣaṭśatāni tathaiva ca ahorātreṇa yogīndro japasaṃkhyāṃ karoti saḥ // Stk_11.10 prāṇāyāmaṃ samāsena kathayāmi tavākhilam uccārayettu praṇavaṃ svareṇaikena yogavit // Stk_11.11 udaraṃ pūrayitvā tu vāyunā yāvadīpsitam prāṇāyāmo bhavedeṣa pūrako dehapūrakaḥ // Stk_11.12 pidhāya sarvadvārāṇi niśvāsocchvāsavarjitaḥ sampūrṇakumbhavattiṣṭhet prāṇāyāmaḥ sa kumbhakaḥ // Stk_11.13 muñcedvāyuṃ tataścordhvaṃ śvāsenaikena yogavit niśvāsayogayuktastu yāvadūrdhvaṃ sa recayet // Stk_11.14 recakastveṣa vikhyātaḥ prāṇasaṃśayakārakaḥ yattaddhṛdi sadā padmam adhomukhamavasthitam // Stk_11.15 vikasatyetadūrdhvaṃ tu pūrakeṇa tu pūritam ūrdhvasroto bhavetpadmaṃ kumbhakena nirodhitam // Stk_11.16 recakena tathā kṣiptaṃ sadyaḥprāṇahareṇa tu muktvā hṛdayapadmaṃ tu ūrdhvasrotovyavasthitam // Stk_11.17 recito gacchati hyūrdhvaṃ granthiṃ bhittvā kṣaṇena tu bhittvā kapāladvāraṃ tu jīvo hyūrdhvaṃ tu recitaḥ // Stk_11.18 sadāśivapadaṃ gatvā na bhūyo janma cāpnuyāt āyāmaḥ kriyate tasya nānyasya tu kadācana sa jīvo jīvalokasya mayā proktaḥ samāsataḥ // Stk_11.19 ityekādaśaḥ paṭalaḥ candrāgniriva saṃyuktā ādyā kuṇḍalinī tu yā hṛtpradeśe tu sā jñeyā aṅkurākāravatsthitā // Stk_12.1 sṛṣṭinyāsaṃ nyasettatra dvirabhyāsapaderitam sravantaṃ cintayettasminn amṛtaṃ sādhakottamaḥ // Stk_12.2 agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam cintayedviparītaṃ tu siddhikāmaḥ samāhitaḥ // Stk_12.3 svadehaṃ cintayedvidvān divyarūpamanaupamam yasya yatkarma coddiṣṭaṃ tatkarma paricintayet // Stk_12.4 idaṃ ca yo 'bhyasedevam amṛtaṃ sarvatomukham acireṇaiva kālena sa siddhiphalabhāgbhavet // Stk_12.5 sṛṣṭinyāsamavijñāya kathaṃ yuñjīta sādhakaḥ hanyānmuṣṭibhirākāśaṃ tuṣānkuṭṭayatīva saḥ // Stk_12.6 iti dvādaśaḥ paṭalaḥ athātaḥ sampravakṣyāmi sṛṣṭiṃ mantralipeḥ kramāt yathā tu sakalo devo niṣkalena samanvitaḥ // Stk_13.1 kalāmutpādayāmāsa sarvamantrapravartikām oṃkāramūrdhni madhyastha oṃkāravyāpakastathā // Stk_13.2 oṃkāraprathamāṃ rekhāṃ sṛjati prabhuḥ(?) vidyā nāma kalā sā tu varṇe varṇe vyavasthitā // Stk_13.3 oṃkārasya ukārābhā rekhā yā sampradṛśyate pratiṣṭhā nāma sā jñeyā ukārākṣarasambhavā // Stk_13.4 mūrdhni tasya bhavedyāsau sūkṣmarekhā nirañjanā makāro hyabhavattatra nivṛttirnāma sā kalā // Stk_13.5 oṃkāramūrdhni saṃyuktā laya oṃkāramūrdhani rekheyaṃ vyomni nirvāṇā sā kalā śāntirucyate // Stk_13.6 saṃyogātsamprakāśeta niṣkale sakale sthitā mūrdhanyākrāna oṃkāre śabdastatra tu jāyate // Stk_13.7 sā śaktiḥ paramā sūkṣmā bindunā sahitā matā dīpādiva mahattejo visphuliṅgaśikhānvitam // Stk_13.8 nipatantī tridhā yāti śivavidyātmakairyathā śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ kalāḥ // Stk_13.9 yā kalā rekhinī tatra patitā bindunā saha savidyeśaḥ śivaḥ prokto devadevaḥ sadāśivaḥ // Stk_13.10 prathamaṃ tasya tadbījaṃ nādabinduritīritam na jahāti paraṃ sthānaṃ śāśvataṃ dhruvamavyayam // Stk_13.11 binduṃ tadudare kṣiptvā mātṛvatparirakṣati tasyordhvaṃ vāmapārśve 'tha viṣṇubījaṃ pratiṣṭhitam // Stk_13.12 dakṣiṇaṃ brahmayonistham ekameva tridhā sthitam pārśvabindudvayopetā sā rekhā madhyataḥ sthitā // Stk_13.13 tatra devaḥ śivaḥ sūkṣmo gūḍhastiṣṭhati śaṃkaraḥ tadbījaṃ paramaṃ devaṃ śaktigarbho maheśvaraḥ // Stk_13.14 yataḥ pravartate sarvaṃ mantratantraṃ carācaram avyaktaṃ paramaṃ sūkṣmaṃ śaktidehaṃ nirañjanam // Stk_13.15 śivaṃ tvanādinidhanaṃ yaṃ buddhvā nābhijāyate dakṣiṇasthaṃ hi yadbījaṃ jñānaśaktiḥ parā hi sā // Stk_13.16 tadbījamaparaṃ brahmā yatra gūḍhaḥ sa tiṣṭhati vāmago 'tha paro binduḥ kriyāśaktiḥ parā hi sā // Stk_13.17 tatra viṣṇuḥ svayaṃ bīje gūḍhaḥ sūkṣmo nirañjanaḥ eṣa devo 'pi sargastho visṛṣṭo yaḥ sa śambhunā // Stk_13.18 nigūḍhatvānna paśyanti yena sṛṣṭaṃ carācaram visargājjāyate sṛṣṭir īśvaraḥ prabhureva saḥ // Stk_13.19 visṛṣṭaṃ yena tadbījaṃ visargastena cocyate tena cāpūritamidaṃ jagatsarvaṃ ca tanmayam // Stk_13.20 śaktiraśmisamūhena śataśo 'tha sahasraśaḥ sṛjati grasati hyeṣa saṃyojakaviyojakaḥ // Stk_13.21 jñānaśaktyā ca bhagavān anugṛhṇāti vai śivaḥ visargācca bhavetsṛṣṭiḥ saṃhāro bindunā saha nirvāṇaṃ tattvavijñānaṃ tantravistāragocaraḥ // Stk_13.22 mantrasṛṣṭiprakaraṇam saṃhāraścaiva sṛṣṭiśca sarvaṃ nigaditaṃ prabho dīkṣitānāṃ gatibhraṃśaṃ saṃkṣepāt kathayasva me // Stk_14.1 māyāvini śaṭhe krūre niḥsattve kalahapriye gatibhraṃśakare yoge tattvaṃ tacchṛṇu ṣaṇmukha // Stk_14.2 vidhāya mūrdhni kṣiptasya āyāme śaśinaḥ kramāt pūrvavanmanasālokya gatiṃ tasya nivartayet // Stk_14.3 saṃhārasampuṭaṃ kūṭam ādāvante ṣaḍānana mātṛkāyāṃ śataṃ hutvā ekaikasya pṛthak pṛthak // Stk_14.4 gatibhraṃśaprakaraṇam prāsādaṃ nādamutthāpya japedyaḥ satataṃ naraḥ ṣaṇmāsātprāpnuyātsiddhiṃ yogayukto na saṃśayaḥ // Stk_15.1 gamāgamasya japataḥ sarvapāpakṣayo bhavet aṇimādiguṇaiśvaryaṃ ṣaṇmāsaistu na saṃśayaḥ // Stk_15.2 gamāgamaṃ viditvā tu mucyate nātra saṃśayaḥ tanmayastallayo bhūtvā ṣaṇmāsātsiddhimāpnuyāt // Stk_15.3 sthūlaḥ sūkṣmaḥ paraścaiva prāsādaḥ kathito mayā prāsādaṃ ye na budhyanti te na budhyanti śaṅkaram // Stk_15.4 prāsādabhedaprakaraṇam ataḥ paraṃ pravakṣyāmi prāsādasya tu lakṣaṇam hrasvaṃ dīrghaṃ plutaṃ caiva lakṣayenmantravitsadā // Stk_16.1 hrasvo dahati pāpāni dīrgho mokṣaprado bhavet āpyāyane plutaścaiva bindunā mūrdhni bhūṣitaḥ // Stk_16.2 sthūlabhedāstrayaḥ proktā vaśyoccāṭanamāraṇe plutena tu sadā vaśyaṃ kurute nātra saṃśayaḥ // Stk_16.3 dīrghastūccāṭayetkṣipraṃ phaṭkāreṇa na saṃśayaḥ ādāvante ca hrasvasya phaṭkāro māraṇe smṛtaḥ // Stk_16.4 ādāvante ca hṛdayayoga ākarṣaṇe smṛtaḥ ākarṣayeddhruvaṃ yukto yojanānāṃ śate sthitam // Stk_16.5 evamākarṣayetsādhyaṃ nāma vijñāya tattvataḥ sādhakasya bhavedbahvī nyūnā sādhyasya kīrtitā // Stk_16.6 evaṃ viditvā medhāvī ākarṣaṃ kurute dhruvam avijñāya tvidaṃ samyaṅ naiva siddhyate sarvadā // Stk_16.7 yāgaṃ kṛtvā tu pūrvoktaṃ mantrasyārghyaṃ ca dāpayet arghyaṃ dattvā tu mantrasya japaṃ kuryādvicakṣaṇaḥ // Stk_16.8 devasya dakṣiṇe bhāge pañcalakṣaṃ sthito japet japānte ghṛtahomastu daśasāhasriko bhavet // Stk_16.9 evamāpyāyito mantraḥ karmayogyo bhavettataḥ uktānuktāni karmāṇi siddhiṃ yānti na saṃśayaḥ // Stk_16.10 daśalakṣāṇi japato janāḥ svasthānavāsinaḥ vaśamāyānti te kṣipram iti śāstrasya niścayaḥ // Stk_16.11 tripañcalakṣaṃ japato daśagrāmanivāsinaḥ te janā vaśamāyānti ātmanā ca dhanena ca // Stk_16.12 evaṃ viṃśatibhirlakṣaiḥ prāsādasya ṣaḍānana deśadeśādhipānmantrī niyataṃ vaśamānayet // Stk_16.13 lakṣāṇāṃ pañcaviṃśatyā viṣayaṃ vaśamānayet triṃśallakṣajapādasya vaśo vai maṇḍalī bhavet // Stk_16.14 pañcatriṃśacca lakṣāṇi japanpṛthvīṃ vaśaṃ nayet catvāriṃśajjapāddevam īkṣate hāṭakeśvaram // Stk_16.15 lakṣāṇi japtvā pañcāśadvidyādharasamo bhavet tatraiva modate mantrī yāvadābhūtasamplavam // Stk_16.16 prāsādalakṣaṇaprakaraṇaṃ ṣoḍaśam iti ṣoḍaśaḥ paṭalaḥ adyāpi saṃśayo deva jñānavijñānayoḥ sphuṭam kathaṃ vā jñāyate jñānaṃ kathaṃ vā jñeyamucyate // Stk_17.1 vijñāya pūrvamādhāraṃ paścādādheyameva ca ādhārādheyavitprājñaḥ samarthaḥ sarvakarmasu // Stk_17.2 ādhāraḥ puramityuktam ādheyastvīśa ucyate īśaṃ vijñāya medhāvī sadā yo nandati svayam // Stk_17.3 puryaṣṭakasamāyukto hyadha ūrdhvaṃ sa gacchati śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcakam // Stk_17.4 buddhirmanastvahaṅkāraḥ puryaṣṭakamudāhṛtam yāvadetairna nirmuktaḥ kathaṃ mucyeta bandhanāt // Stk_17.5 brahmaṇi sparśaśabdau tu rasaṃ vai keśave tyajet rūpagandhau tyajedrudre buddhyahaṅkāramīśvare mano binduṃ śive tyaktvā ebhirmuktaḥ śivaṃ vrajet // Stk_17.6 vijñānaprakaraṇam iti saptadaśaḥ paṭalaḥ kālacakravidhānaṃ tu pravakṣyāmyanupūrvaśaḥ kālacakramiti khyātaṃ yena kālaḥ prabudhyate // Stk_18.1 tryahorātrapracāreṇa trīṇyabdāni sa jīvati dvyahorātrapracāreṇa jīvedvarṣadvayaṃ tu saḥ // Stk_18.2 ahorātrapracāreṇa abdamekaṃ sa jīvati aharekaṃ vrajedyasya rātrimekāṃ tathaiva ca // Stk_18.3 ṣaṇmāsājjāyate mṛtyur iti śāstrasya niścayaḥ dvitīyasyānucāreṇa ahorātraṃ sa jīvati // Stk_18.4 yathā cādyā tathā vāmā madhyamā ca tathaiva ca kālacakraṃ samākhyātaṃ putrasnehādviśeṣataḥ // Stk_18.5 kālacakraprakaraṇam iti aṣṭādaśaḥ paṭalaḥ pūrvamevaṃ pratijñātaṃ śivabhedo 'ṣṭadhā sthitaḥ kathaṃ bhidyeta deveśa tattvataḥ kathaya prabho // Stk_19.1 sakalaṃ niṣkalaṃ śūnyaṃ kalāḍhyaṃ khamalaṅkṛtam kṣapaṇaṃ ca tathāntasthaṃ kaṇṭhoṣṭhyaṃ cāṣṭamaṃ viduḥ // Stk_19.2 prāsādaṃ ṣaṣṭhasaṃyuktaṃ ṣaḍantena samanvitam sakalaṃ sarvabhūtasthaṃ śivatattvaṃ prakīrtitam // Stk_19.3 niṣkrāmati svayaṃ devo dehaṃ tyaktvā samārutaḥ niṣkalaṃ taṃ vijānīyāt ṣaḍvarṇarahitaṃ śivam // Stk_19.4 niśvāsocchvasane hitvā sthito dehe tu kāṣṭhavat śūnyaṃ taṃ tu vijānīyād dhṛdayena tu bhāvayet // Stk_19.5 cumbākāreṇa vaktreṇa yattattvaṃ parikīrtitam kalāḍhyaṃ taṃ vijānīyād ākāśasthamatha śṛṇu // Stk_19.6 ūrdhvanādasya kṣīṇasya yadantaṃ parikīrtitam tatrasthaṃ taṃ vijānīyād ākāśena tvalaṅkṛtam // Stk_19.7 vyāvṛtenaiva vaktreṇa brūyadevaṃ jagadgurum duḥkhakṣapaṇamityuktaṃ tatkṣayātkṣapaṇaṃ smṛtam // Stk_19.8 adhonādasya kṣīṇasya yadantaṃ parikīrtitam antasthaṃ taṃ vijānīyād anuccāryaṃ prakīrtitam // Stk_19.9 saptavargāṣṭamaṃ koṭiḥ saptamasya dvitīyakam vargātītaṃ ṣaḍantaṃ ca saptamāttricaturthakam // Stk_19.10 ādimaṃ tu punaryojyaṃ ṣaṣṭhaṃ vai prathamasya tu khaśekharasamāyuktaṃ kaṇṭhoṣṭhyaṃ cāṣṭamaṃ smṛtam // Stk_19.11 ete bhedāḥ samākhyātā aṇimādiprasādhane anuccāryamasandigdhaṃ mokṣa ityabhidhīyate // Stk_19.12 śivabhedāṣṭakapratipādanaprakaraṇam ityekonaviṃśaḥ paṭalaḥ kathaṃ vyāpī adhaścordhvaṃ tiryak caiva kathaṃ bhavet etanme brūhi tattvena kāruṇyāttvaṃ maheśvara // Stk_20.1 yāvaddehe sthito jantor adhastāvadvyavasthitaḥ nirgato vyāpayettiryagantasthaḥ sarvataḥ sthitaḥ // Stk_20.2 trimārgāvasthito devaḥ sarvadeheṣu vartate aviditvā na mucyeta yadyapyetallayo bhavet // Stk_20.3 tattrimārgaṃ tryadhiṣṭhānaṃ sarvadeheṣu vartate yo vettyevamimāṃ vyāptiṃ sarvavyāpī na saṃśayaḥ // Stk_20.4 na tasya garbhasambhūtir yathā devaḥ prabhāṣate tāvadbhramati saṃsāre yāvadvyāptiṃ na vindati // Stk_20.5 viditvā vyāpinaṃ jīvaṃ mucyate nātra saṃśayaḥ yathā tṛṇajalūkā nu tṛṇāgraṃ yāvadāgatā // Stk_20.6 upariṣṭānnirālambā tadvajjīvo 'tra saṃsthitaḥ ūrdhvaśūnyamadhaḥ śūnyaṃ śūnyaṃ dehāntarasthitam // Stk_20.7 triśūnyaṃ yo vijānāti mucyate sa dhruvaṃ guha vyāptiścāsya mayā proktā saṃkṣepānna tu vistarāt ataḥ parataraṃ nāsti vyāpakaṃ vyāpakasya tu // Stk_20.8 vyāptiprakaraṇam iti viṃśaḥ paṭalaḥ ataḥ paraṃ pravakṣyāmi aṣṭadhā pratyayo yathā anagnijvalanaṃ caiva vṛkṣasyālabhanaṃ tathā // Stk_21.1 pāśānāṃ stobhanaṃ caiva mahāpātakanāśanam viṣasaṃharaṇaṃ caiva nirbījakaraṇaṃ tathā // Stk_21.2 grahajvaravināśaśca pratyayo 'ṣṭavidhaḥ smṛtaḥ evaṃ jñātvā tu vidhivat khyātiḥ sarvatra jāyate // Stk_21.3 praṇavenāgnimadhyastho hakāro hrīṃ tathaiva ca ādiroṃ ca namaścānte anagnijvalane hitam // Stk_21.4 agniṃ srotasi saṃyojya sahasrodghātasaṃyutam pañcākṣaraprayogeṇa jvalatyeva na saṃśayaḥ // Stk_21.5 oṃkāraḥ sarvato 'dhastād rephastasyordhvataḥ sthitaḥ pūrvavatsamprayukto 'yaṃ prayogo bhuvi durlabhaḥ // Stk_21.6 śataiḥ saptabhirudghātair ālabdho mriyate drumaḥ bhūyasścāpyāyanaṃ tasya vāruṇe srotasi sthitam // Stk_21.7 sa jīvati punarvṛkṣo yathāpūrvaṃ tathaiva saḥ tādṛgeva punaścāsau kiṃ tu rephavivarjitaḥ // Stk_21.8 āpyāyanavidhau hyeṣa pañcadhā bindudīpitaḥ aukāramadhyasaṃyuktaḥ praṇavenāntadīpitaḥ // Stk_21.9 īkārādiḥ sa hau madhye vahnimadhyaṃ tataḥ param prayogo viṣuvatkāle pāśānāṃ stobhakārakaḥ // Stk_21.10 śataiḥ pañcabhirudghātaiḥ patatyeva na saṃśayaḥ punaścotthāpanaṃ tasya yathā bhavati tacchṛṇu // Stk_21.11 īkārādyantasaṃyuktaṃ hau ca madhye niyojitam prāṇānusvārasandīptaṃ namo 'ntaṃ praṇavaṃ punaḥ // Stk_21.12 utthāpane prayuñjīta sarvabhūteṣu tattvavit tāvadbhireva codghātair yojanīyaḥ prayatnataḥ // Stk_21.13 labījaṃ jīvasaṃviṣṭaṃ hakārādyantasaṃsthitam pūrvavanmadhyasaṃsthaṃ ca vāyubindusamanvitam // Stk_21.14 yadasyārohaṇe proktaṃ gurutvaṃ jāyate yathā bhūya eva pravakṣyāmi laghutvaṃ jāyate yathā // Stk_21.15 oṃkāro haṃ yakāreṇa hyaukāro haṃ namastathā tulāpuruṣayogo 'yam udghātairayutena tu // Stk_21.16 sa hakāro vakāreṇa yakāreṇa ca dīpitaḥ hyau madhye hlīṃ namaścānte vāruṇena tu buddhimat // Stk_21.17 udghātāṣṭaśatenaiva viṣaṃ saṃharati dhruvam yathāgnijvalane dṛṣṭo nirbījakaraṇe tathā // Stk_21.18 śataiḥ pañcabhirudghātair viśeṣo 'tra vidhīyate oṃkāramāditaḥ kṛtvā hrūṃkāraṃ tadanantaram // Stk_21.19 hrauṃ hrūṃ ca phaṇṇamaścānte grahāṇāṃ nāśane mataḥ prayoge vāruṇe mārge udghātāṣṭaśatena tu // Stk_21.20 praṇavādi tato huṃ phaṭ huṃ phaṭ huṃ phaṭ tathaiva ca phaṭ phaṭ phaṭ phaṭ phaḍevaṃ syād vāruṇena tu buddhimān udghātāṣṭaśatenaiva kṣipraṃ nāśayati jvaram // Stk_21.21 pratyayaprakaraṇam ityekaviṃśaḥ paṭalaḥ prāsādaḥ kīdṛśo jñeyo vyāptistasya ca kīdṛśī śarīraṃ kīdṛśaṃ tasya kathayasva maheśvara // Stk_22.1 prāsādaṃ yo na jānāti pañcamantramahātanum aṣṭatriṃśatkalopetaṃ nāsāvācārya ucyate // Stk_22.2 prāsādaṃ samyagajñātvā yo dīkṣāṃ kurute guruḥ adhastācchiṣyamātmānaṃ nayatyatra na saṃśayaḥ // Stk_22.3 prāsādābjaśikhāntastho yastu dīkṣāṃ karoti saḥ ācāryaḥ saha śiṣyeṇa śivasāyujyamāpnuyāt // Stk_22.4 brahmā viṣṇuśca rudraśca indraścandro bṛhaspatiḥ prajāpatistathādityaḥ śukraḥ skando bhṛgustathā // Stk_22.5 ye cānye prāṇino devāḥ sarve proktāḥ prasādajāḥ ete cānye ca bahavo munayaḥ saṃśitavratāḥ // Stk_22.6 dhyāyanti paramaṃ haṃsaṃ prāsādaṃ nāmarūpataḥ vibhāgaṃ cāsya vakṣyāmi yaṃ dhyātvāmṛtamaśnute // Stk_22.7 sadyaḥ kalāṣṭasaṃyuktam akārākṣarajaṃ viduḥ vidyādukārajaṃ vāmam aghoraṃ ca makārajam // Stk_22.8 bindujaḥ puruṣo jñeya īśānastu śikhātmajaḥ evaṃ mantrāstu pañcaite prāsādātsambhavanti ye // Stk_22.9 daśakoṭiḥ sahasrāṇāṃ mantrāṇāmamitaujasām iṣṭena tu prasādena sarva iṣṭā na saṃśayaḥ // Stk_22.10 mārutā nava śaktyādyā ye mantrāḥ parikīrtitāḥ prāsādābjasamutpannāḥ sarve cāmoghaśaktayaḥ // Stk_22.11 sadyastu pṛthivī jñeyo vāmo hyāpaḥ prakīrtitaḥ aghorasteja ityukto vāyustatpuruṣaḥ smṛtaḥ // Stk_22.12 ākāśastu bhavedīśaḥ svayaṃ devo maheśvaraḥ sadyojātastu ṛgvedo vāmadevo yajuḥ smṛtaḥ // Stk_22.13 aghoraḥ sāmavedaḥ syād atharvaḥ puruṣaḥ smṛtaḥ pañcamastu paraḥ sūkṣmo vyomavyāpī sadāśivaḥ // Stk_22.14 sadyojātastu vai brahmā vāmo viṣṇuḥ prakīrtitaḥ aghoro rudradaivatya īśvaraḥ puruṣaḥ smṛtaḥ // Stk_22.15 īśānaḥ śivadaivatyo hṛdayādāvavasthitaḥ ṣaṣṭhaṃ tu yatparaṃ tattvam asādṛśyaguṇaiḥ sthitam // Stk_22.16 tasya deho na vaktavyaḥ prākṛtairguṇasambhavaiḥ jñātvā paramaniḥśreṇīṃ pañcasaṃsthānagāminīm // Stk_22.17 jñātameva sakṛdyena vistṛtaṃ tu tadeva tat tatkāla eva mukto 'sau yadā jñātaṃ hi tatpadam // Stk_22.18 prāsādanirṇayaprakaraṇam iti dvāviṃśaḥ paṭalaḥ śṛṇu ṣaṇmukha tattvena jñānāmṛtamanuttamam yanna kasyacidākhyātaṃ nākhyeyaṃ kathayāmi tat // Stk_23.1 dehasthaḥ sakalo jñeyo niṣkalo dehavarjitaḥ āptopadeśagamyo 'sau sarvataḥ kimapi sthitaḥ // Stk_23.2 haṃsa haṃseti yo brūyad dhaṃso devaḥ sadāśivaḥ guruvaktrāttu labhyeta pratyakṣaṃ sarvatomukhaḥ // Stk_23.3 tileṣu ca yathā tailaṃ puṣpe gandha iva sthitaḥ puruṣastu śarīre 'smin sabāhyābhyantare sthitaḥ // Stk_23.4 ulkāhasto yathā kaścid dravyamālokya tāṃ tyajet jñānena jñeyamālokya tathā jñānaṃ parityajet // Stk_23.5 puṣpaṃ tu sakalaṃ vidyād gandhastasya tu niṣkalaḥ vṛkṣaṃ tu sakalaṃ vidyāc chāyā tasya tu niṣkalā // Stk_23.6 sakale niṣkalo bhāvaḥ sarvatraiva vyavasthitaḥ upāyaḥ sakalastadvad upeyaścaiva niṣkalaḥ // Stk_23.7 sakale sakalo bhāvo niṣkale niṣkalastathā trimātraśca dvimātraśca ekamātrastathaiva ca // Stk_23.8 ardhamātrā parā sūkṣmā tasyā ūrdhvaṃ parātparam brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva vā // Stk_23.9 pañcadhā pañcadaivatyaḥ sakalaḥ paripaṭhyate brahmaṇo hṛdayaṃ sthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ // Stk_23.10 tālumadhye sthito rudro lalāṭastho maheśvaraḥ nāsāgre tu śivaṃ vidyāt tasyānte tu paraṃ padam // Stk_23.11 parasmāttu paraṃ nāsti iti śāstrasya niścayaḥ gamāgamaḥ kathaṃ tasya kena vā nīyate tu saḥ // Stk_23.12 saṃśayo me mahādeva kathayasva yathārthataḥ śaktyā tu nīyate jīvas tasminprāpya nivartate // Stk_23.13 asyāntaṃ te pravakṣyāmi śṛṇu ṣaṇmukha tattvataḥ dehātītaṃ tu tadvidyān nāsāgre dvādaśāṅgulam // Stk_23.14 tadantaṃ tadvijānīyāt tatrastho vyāpayetprabhuḥ mano 'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam // Stk_23.15 tathāpi yogināṃ yogo hyavicchinnaḥ pravartate etattatparamaṃ guhyam etattatparamākṣaram // Stk_23.16 nātaḥ parataraṃ kiñcin nātaḥ parataraṃ śivam nātaḥ parataraṃ jñānam ityāha bhagavāñśivaḥ // Stk_23.17 śivajñānāmṛtaṃ prāpya saṃkṣepānna tu vistarāt kathito devadevena paramākṣaranirṇayaḥ // Stk_23.18 etatte śivasadbhāvaṃ śivavaktrādviniḥsṛtam guhyādguhyatamaṃ guhyaṃ gūhanīyaṃ prayatnataḥ // Stk_23.19 nāśiṣyāya pradātavyaṃ nāputrāya kadācana gurudevāgnibhaktāya nityaṃ muktiratāya ca // Stk_23.20 pradātavyamidaṃ śāstraṃ netarebhyaḥ pradāpayet dātāsya narakaṃ yāti siddhyecca na kadācana // Stk_23.21 śivāmṛtaṃ mayā khyātaṃ satyaṃ satyamidaṃ tava evaṃ jñātvā tu medhāvī vicarettu yathāsukham // Stk_23.22 gṛhastho brahmacārī ca vānaprastho 'tha bhaikṣukaḥ yatra yatra sthito jñānī paramākṣaravit sadā // Stk_23.23 viṣayī viṣayāsakto yāti dehāntake śivam jñānādevāsya śāstrasya sarvāvastho 'pi mānavaḥ // Stk_23.24 brahmahatyāśvamedhādyaiḥ puṇyapāpairna lipyate codako bodhakaścaiva mokṣadaśca paraḥ smṛtaḥ // Stk_23.25 ityevaṃ trividho jñeya ācāryastu mahītale codako darśayenmārgaṃ bodhakaḥ sthānamādiśet mokṣadastu paraṃ tattvaṃ yajjñātvāmṛtamaśnute // Stk_23.26 jñānāmṛtaprakaraṇam iti trayoviṃśaḥ paṭalaḥ