Revākhāṇḍa of the Vāyupurāṇa (RKV) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_revAkhANDa-of-the-vAyupurANa-rkv.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jürgen Neuss ## Contribution: Jürgen Neuss ## Date of this version: 2020-07-31 ## Source: - Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Revākhāṇḍa of the Vāyupurāṇa (RKV) = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vprevk_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Revakhanda of the Vayupurana (RKV) Based on the edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910. and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. Input and proof-reading by Juergen Neuss, Freie Universitaet Berlin. Proof-reading and corrections by Oliver Hellwig, Freie Universitaet Berlin. NOTE BY THE CONTRIBUTOR: The text has been wrongly assigned in the Veṅkateśvara edition (and subsequently) to the Skandapurāṇa (i.e. SkP 5.3.); all available manuscriptual evidence, however, proves that the text was instead originally part of the Vāyupurāṇa. Nevertheless in the following text, the original colophones referring to the Skandapurāṇa have been retained. There is a Revākhaṇḍa of the Skandapurāṇa too, which, however, comprises 116 adhyāyas only. That text is almost forgotten; I have also contributed an electronic version of that text to GRETIL. (For further information on this group of texts, please contact the contributor at jneuss@arcor.de.) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text revākhaṇḍa of the vāyupurāṇa rkv adhyāya 1 śrīgaṇeśāya namaḥ // rkv_1.1 // oṃ namaḥ śrīpuruṣottamāya / oṃ namaḥ śrīnarmadāyai / oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ / oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam / sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam // rkv_1.2 // ubhayataṭapuṇyatīrthā prakṣālitasakalalalokaduritaughā / devamunimanujavandyā haratu sadā narmadā duritam // rkv_1.3 // nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām / sakalapavitri tava sudhā puṇyajalā narmadā bhavati // rkv_1.4 // taṭapulinaṃ śivadevā yasyā yatayo 'pi kāmayante vā / muninivahavihitasevā śivāya mama jāyatāṃ revā // rkv_1.5 // nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // rkv_1.6 // naimiṣe puṇyanilaye nānāṛṣiniṣevite / śaunakaḥ satramāsīnaḥ sūta papraccha vistarāt // rkv_1.7 // manye 'haṃ dharmanaipuṇyaṃ tvayi sūta sadārcitam / puṇyāmṛtakathāvaktā vyāsasaśiṣyastvameva hi // rkv_1.8 // atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave / bahūni santi tīrthāni bahuśo me śrutāni ca // rkv_1.9 // śrutā divyanadī brāhmī tathā viṣṇunadī mayā / tṛtīyā na mayā kvāpi śrutā raudrī saridvarā // rkv_1.10 // tāṃ vedagarbhāṃ vikhyātāṃ vibudhaughābhivanditām / vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām // rkv_1.11 // kaṃ deśam āśritā revā kathaṃ śrīrudrasaṃbhavā / tatsaṃśritāni tīrthāni yāni tāni vadasva me // rkv_1.12 // sūta uvāca: sādhu pṛṣṭaṃ kulapate caritraṃ narmadāśritam / citraṃ pavitraṃ doṣaghnaṃ śrutamuktaṃ ca sattama // rkv_1.13 // vedopavedavedāṅgādīnyabhivyasya pūritaḥ / aṣṭādaśapurāṇānāṃ vaktā satyavatīsutaḥ // rkv_1.14 // taṃ namaskṛtya vakṣyāmi purāṇāni yathākramam / yeṣām abhivyāharaṇād abhivṛddhir vṛṣāyuṣoḥ // rkv_1.15 // śrutiḥ smṛtiśca viprāṇāṃ cakṣuṣī parikīrtite / kāṇastatraikayā hīno dvābhyāmandhaḥ prakīrtitaḥ // rkv_1.16 // śrutismṛtipurāṇāni viduṣāṃ locanatrayam / yastribhirnayanaiḥ paśyet so 'ṃśo māheśvaro mataḥ // rkv_1.17 // ātmano vedavidyā ca īśvareṇa vinirmitā / śaunakīyā ca paurāṇī dharmaśāstrātmikā ca yā // rkv_1.18 // tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye / purāṇaṃ pañcamo veda iti brahmānuśāsanam // rkv_1.19 // yo na veda purāṇaṃ hi na sa vedātra kiṃcana / katamaḥ sa hi dharmo 'sti kiṃ vā jñānaṃ tathāvidham // rkv_1.20 // anyadvā tatkimatrāha purāṇe yanna dṛśyate / vedāḥ pratiṣṭhitāḥ pūrvaṃ purāṇe nātra saṃśayaḥ // rkv_1.21 // bibhetyalpaśrutādvedo māmayaṃ pratariṣyati / itihāsapurāṇaiśca kṛto'yaṃ niścayaḥ purā // rkv_1.22 // ātmā purāṇaṃ vedānāṃ pṛthagaṃgāni tāni ṣaṭ / yacca dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtibhiḥ kila // rkv_1.23 // ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate / purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam // rkv_1.24 // anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ / purāṇamekamevāsīd asmin kalpāntare mune // rkv_1.25 // trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram / smṛtvā jagāda ca munīnprati devaścaturmukhaḥ // rkv_1.26 // pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ / kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato muniḥ // rkv_1.27 // vyāsarūpaṃ vibhuḥ kṛtvā saṃharetsa yuge yuge / aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā // rkv_1.28 // tadaṣṭādaśadhā kṛtvā bhūloke 'smin prabhāṣyate / adyāpi devaloke tacchatakoṭipravistaram // rkv_1.29 // tathātra caturlakṣaṃ saṃkṣepeṇa niveśitam / purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate / nāmatastāni vakṣyāmi śṛṇu tvamṛṣisattama // rkv_1.30 // sargaśca pratisargaśca vaṃśo manvantarāṇi ca / vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // rkv_1.31 // brāhmaṃ purāṇaṃ tatrādyaṃ saṃhitāyāṃ vibhūṣitam / ślokānāṃ daśasāhasraṃ nānāpuṇyakathāyutam // rkv_1.32 // pādmaṃ ca pañcapañcāśatsahasrāṇi nigadyate / tṛtīyaṃ vaiṣṇavaṃnāma trayoviṃśatisaṃkhyayā // rkv_1.33 // caturthaṃ vāyunā proktaṃ vāyavīyamiti smṛtam / śivabhaktisamāyogācchaivaṃ taccāparākhyayā // rkv_1.34 // caturviṃśatisaṃkhyātaṃ sahasrāṇi tu śaunaka / caturbhiḥ parvabhiḥ proktaṃ bhaviṣyaṃ pañcamaṃ tathā // rkv_1.35 // caturdaśasahasrāṇi tathā pañca śatāni tat / mārkaṇḍaṃ navasāhasraṃ ṣaṣṭhaṃ tatparikīrtitam // rkv_1.36 // āgneyaṃ saptamaṃ proktaṃ sahasrāṇi tu ṣoḍaśa / aṣṭamaṃ nāradīyaṃ tu proktaṃ vai pañcaviṃśatiḥ // rkv_1.37 // navamaṃ bhagavannāma bhāgadvayavibhūṣitam / tadaṣṭādaśasāhasraṃ procyate granthasaṃkhyayā // rkv_1.38 // daśamaṃ brahmavaivartaṃ tāvatsaṃkhyam ihocyate / laiṅgamekādaśaṃ jñeyaṃ tathaikādaśasaṃkhyayā // rkv_1.39 // bhāgadvayaṃ viracitaṃ talliṅgamṛṣipuṃgava / caturviṃśatisāhasraṃ vārāhaṃ dvādaśaṃ viduḥ // rkv_1.40 // vibhaktaṃ saptabhiḥ khaṇḍaiḥ skāndaṃ bhāgyavatāṃ vara / tadekāśītisāhasraṃ saṃkhyayā vai nirūpitam // rkv_1.41 // tatastu vāmanaṃ nāma caturdaśatamaṃ smṛtam / saṃkhyayā daśasāhasraṃ proktaṃ kulapate purā // rkv_1.42 // kaurmaṃ pañcadaśaṃ prāhur bhāgadvayavibhūṣitam / daśasaptasahasrāṇi purā sāṃkhyapate kalau // rkv_1.43 // mātsyaṃ matsyena yatproktaṃ manave ṣoḍaśaṃ kramāt / taccaturdaśasāhasraṃ saṃkhyayā vadatāṃ vara // rkv_1.44 // gāruḍaṃ saptadaśamaṃ smṛtaṃ caikonaviṃśatiḥ / aṣṭādaśaṃ tu brahmāṇḍaṃ bhāgadvayavibhūṣitam // rkv_1.45 // tacca dvādaśasāhasraṃ śatamaṣṭasamanvitam / tathaivopapurāṇāni yāni coktāni vedhasā // rkv_1.46 // idaṃ brahmapurāṇasya sulabhaṃ sauramuttamam / saṃhitādvayasaṃyuktaṃ puṇyaṃ śivakathāśrayam // rkv_1.47 // ādyā sanatkumāroktā dvitīyā sūryabhāṣitā / sanatkumāranāmnā hi tadvikhyātaṃ mahāmune // rkv_1.48 // dvitīyaṃ nārasiṃhaṃ ca purāṇe pādmasaṃjñite / śaukeyaṃ hi tṛtīyaṃ tu purāṇe vaiṣṇave matam // rkv_1.49 // bārhaspatyaṃ caturthaṃ ca vāyavyaṃ saṃmataṃ sadā / daurvāsasaṃ pañcamaṃ ca smṛtaṃ bhāgavate sadā // rkv_1.50 // bhaviṣye nāradoktaṃ ca sūribhiḥ kathitaṃ purā / kāpilaṃ mānavaṃ caiva tathaivośanaseritam // rkv_1.51 // brahmāṇḍaṃ vāruṇaṃ cātha kālikādvayameva ca / māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam // rkv_1.52 // pārāśaraṃ bhāgavataṃ kaurmaṃ cāṣṭādaśaṃ kramāt / etānyupapurāṇāni mayoktāni yathākramam // rkv_1.53 // purāṇasaṃhitāmetāṃ yaḥ paṭhedvā śṛṇoti ca / so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet // rkv_1.54 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe purāṇasaṃhitāvarṇanām prathamo 'dhyāyaḥ || rkv adhyāya 2 sūta uvāca // rkv_2.1 // narmadāyāstu māhātmyaṃ kṛṣṇadvaipāyano 'bravīt / tatte 'haṃ sampravakṣyāmi yattvayā paripṛcchitam // rkv_2.2 // vistaraṃ narmadāyāstu tīrthānāṃ munisattama / ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram // rkv_2.3 // etameva purā praśnaṃ pṛṣṭavāñjanamejayaḥ / vaiśaṃpāyanasaṃjñaṃ tu śiṣyaṃ dvaipāyanasya ha // rkv_2.4 // revātīrthāśritaṃ puṇyaṃ tatte vakṣyāmi śaunaka / purā pārīkṣito rājā yajñādīkṣāsu dīkṣitaḥ // rkv_2.5 // saṃbhṛte tu havirdravye vartamāneṣu karmasu / āsīneṣu dvijāgryeṣu hūyamāne hutāśane // rkv_2.6 // vartamānāsu sarvatra tathā dharmakathāsu ca / śrūyamāṇe tathā śabde janairukte tvaharniśam // rkv_2.7 // yajñabhūmau kulapate dīyatāṃ bhujyatām iti / vividhāṃśca vinodānvai kurvāṇeṣu vinodiṣu // rkv_2.8 // evaṃvidhe vartamāne yajñe svargasadaḥsame / vaiśaṃpāyanam āsīnaṃ papraccha janamejayaḥ // rkv_2.9 // janamejaya uvāca: dvaipāyanaprasādena jñānavānasi me mataḥ / vaiśaṃpāyana tasmāt tvāṃ pṛcchāmi ṛṣisannidhau // rkv_2.10 // brūhi me tvaṃ purāvṛttaṃ pitḥṇāṃ tīrthasevanam / ciraṃ nānāvidhānkleśān prāptāsta iti me śrutam // rkv_2.11 // kathaṃ dyūtajitāḥ pārthā mama pūrvapitāmahāḥ / āsamudrāṃ mahīṃ vipra bhramantastīrthalobhataḥ // rkv_2.12 // kena te sahitāstāta bhūmibhāgān anekaśaḥ / ceruḥ kathaya tatsarvaṃ sarvajño 'si mato mama // rkv_2.13 // vaiśaṃpāyana uvāca // rkv_2.14 // kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha / namaskṛtya virūpākṣaṃ vedavyāsaṃ mahākavim // rkv_2.15 // pitāmahāstu te pañca pāṇḍavāḥ saha kṛṣṇayā / uṣitvā brāhmaṇaiḥ sārdhaṃ kāmyake vana uttame // rkv_2.16 // pradhānoddālake tatra kaśyapo 'tha mahāmatiḥ / vibhāṇḍakaśca rājendra muruścaiva mahāmuniḥ // rkv_2.17 // pulastyo lomaśaścaiva tathānye putrapautriṇaḥ / snātvā niḥśeṣatīrtheṣu gatāste vindhyaparvatam // rkv_2.18 // te ca tatrāśramaṃ puṇyaṃ sarvairvṛkṣaiḥ samākulam / campakaiḥ karṇakāraiśca punnāgairnāgakesaraiḥ // rkv_2.19 // bakulaiḥ kovidāraiśca dāḍimairupaśobhitam / puṣpitairarjunaiścaiva bilvapāṭalaketakaiḥ // rkv_2.20 // kadambāmramadhūkaiśca nimbajambīratindukaiḥ / nālikeraiḥ kapitthaiśca kharjūrapanasaistathā // rkv_2.21 // nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam / sapuṣpaṃ phalitaṃ kāntaṃ vanaṃ caitrarathaṃ yathā // rkv_2.22 // jalāśrayaistu vipulaiḥ padminīkhaṇḍamaṇḍitam / sitotpalaiśca saṃchannaṃ nīlapītaiḥ sitāruṇaiḥ // rkv_2.23 // haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam / āḍīkākabalākābhiḥ sevitaṃ kokilādibhiḥ // rkv_2.24 // siṃhairvyāghrairvarāhaiśca gajaiścaiva mahotkaṭaiḥ / mahiṣaiśca mahākāyaiḥ kuraṅgaiś citrakaiḥ śaśaiḥ // rkv_2.25 // gaṇḍakaiścaiva khaḍgaiśca gomāyusurabhī yutam / sāraṅgair mallakaiścaiva dvipadaiśca catuṣpadaiḥ // rkv_2.26 // tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam / jīvaṃjīvakasaṃghaiśca nānāpakṣisamāyutam // rkv_2.27 // duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam / kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam // rkv_2.28 // siṃhīstanaṃ pibantyatra kuraṃgāḥ snehasaṃyutam / mārjāramūṣakau cobhāvavalehata unmukhau // rkv_2.29 // pañcāsyāḥ potakebhāśca bhoginastu kalāpinaḥ / dṛṣṭvā tadvipinaṃ ramyaṃ praviṣṭāḥ pāṇḍunandanāḥ // rkv_2.30 // mārkaṇḍaṃ dṛṣṭavāṃstatra taruṇādityasannibham / ṛṣibhiḥ sevyamānaṃ tu nānāśāstraviśāradaiḥ // rkv_2.31 // kulīnaiḥ sattvasampannaiḥ śaucācārasamanvitaiḥ / dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ // rkv_2.32 // ṛgyajuḥsāmavihitair mantrair homaparāyaṇaiḥ / kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ // rkv_2.33 // ūrdhvabāhunirālambā ādityabhramaṇāḥ pare / sāyaṃprātarbhujaścānye ekāhārāstathā pare // rkv_2.34 // dvādaśāhāttathā cānye anye māsārdhabhojanāḥ / darśe darśe tathā cānye anye śaivālabhojanāḥ // rkv_2.35 // piṇyākamapare 'bhujan kecit pālāśabhojanāḥ / apare niyatāhārā vāyubhakṣyāmbubhojanāḥ // rkv_2.36 // evaṃbhūtais tathā vṛddhaiḥ sevyate munipuṃgavaiḥ / tato dharmasutaḥ śrīmān āśramaṃ taṃ praviśya saḥ // rkv_2.37 // dṛṣṭvā munivaraṃ śāntaṃ dhyāyamānaṃ paraṃ padam / prādakṣiṇyena sahasā daṇḍavatpatito 'grataḥ // rkv_2.38 // bhaktyānupatitaṃ dṛṣṭvā cirādādāya locanam / ko bhavānityuvācedaṃ dharmaṃ dhīmānapṛcchata // rkv_2.39 // tasya tadvacanaṃ śrutvā dārakastatsamīpagaḥ / āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ // rkv_2.40 // tacchrutvādārakeṇoktaṃ vacanaṃ prāha sādaraḥ / ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ / taṃ tu snehādupāghrāya āsane upaveśayat // rkv_2.41 // upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi / vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ // rkv_2.42 // pāṇḍavā brāhmaṇaiḥ sārddhaṃ yathāyogyaṃ prapūjitāḥ / muhūrtādatha viśramya dharmaputro yudhiṣṭhiraḥ // rkv_2.43 // pṛcchati sma muniśreṣṭhaṃ kautūhalasamanvitaḥ / bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama // rkv_2.44 // saptakalpānaśeṣeṇa kathayasva mamānagha / kalpakṣaye 'pi lokasya sthāvarasyetarasya ca // rkv_2.45 // na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā / gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca yā mune // rkv_2.46 // tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ / kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā // rkv_2.47 // etat kathaya me tāta prasannenāntarātmanā / śrotumicchāmyaśeṣeṇa ṛṣibhiḥ saha bāndhavaiḥ // rkv_2.48 // śrīmārkaṇḍeya uvāca: sādhusādhu mahāprājña dharmaputra yudhiṣṭhira / kathayāmi yathā nyāyaṃ yatpṛcchasi mamānagha // rkv_2.49 // sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam / yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu // rkv_2.50 // aśvamedha sahasreṇa vājapeyaśatena ca / tatphalaṃ samavāpnoti rājannāstyatra saṃśayaḥ // rkv_2.51 // brahmaghnaśca surāpī ca steyī goghnaśca yo naraḥ / mucyate sarvapāpebhyo rudrasya vacanaṃ yathā // rkv_2.52 // gaṅgā tu saritāṃ śreṣṭhā tathā caiva sarasvatī / kāverī devikā caiva sindhuḥ sālakuṭī tathā // rkv_2.53 // sarayūḥ śatarudrā ca mahī carmilayā saha / godāvarī tathā puṇyā tathaiva yamunā nadī // rkv_2.54 // payoṣṇī ca śatadruśca tathā dharmanadī śubhā / etāścānyāśca saritaḥ sarvapāpaharāḥ smṛtāḥ // rkv_2.55 // kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama / samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ // rkv_2.56 // saptakalpakṣaye kṣīṇe na mṛtā tena narmadā / narmadaikaiva rājendra paraṃ tiṣṭhet saridvarā // rkv_2.57 // toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā / gaṃgādyāḥ saritaścānyāḥ kalpe kalpe kṣayaṃ gatāḥ // rkv_2.58 // eṣā devī purā dṛṣṭā tena vakṣyāmi te 'nagha // rkv_2.59 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ || rkv adhyāya 3 yudhiṣṭhira uvāca: saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune / na cāpīhāsti bhagavandīrghāyuriha kaścana // rkv_3.1 // tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā / dṛṣṭaḥ sahasracaraṇaḥ sahasranayanodaraḥ // rkv_3.2 // tvaṃ kilānugrahāt tasya dahyamāne carācare / na kṣayaṃ samanuprāpto varadānānmahātmanaḥ // rkv_3.3 // kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha / etadācakṣva bhagavanparaṃ kautūhalaṃ hi me // rkv_3.4 // samprāpte ca mahāghore yugasyānte mahākṣaye / anāvṛṣṭihate loke purā varṣaśatādhike // rkv_3.5 // auṣadhīnāṃ kṣaye ghore devadānavavarjite / nirvīrye nirvaṣaṭkāre kalinā dūṣite bhṛśam // rkv_3.6 // saritsarastaḍāgeṣu palvalopavaneṣu ca / saṃśuṣkeṣu tadā brahmannirākāre yugakṣaye // rkv_3.7 // janaṃ prāpte maharloke brahmakṣatraviśādayaḥ / ṛṣayaśca mahātmāno divyatejaḥsamanvitāḥ // rkv_3.8 // sthitāni kāni bhūtāni gatānyeva mahāmune / etatsarvaṃ mahābhāga kathayasva pṛthakpṛthak // rkv_3.9 // bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt / brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe // rkv_3.10 // evamuktas tataḥ so 'tha dharmarājena dhīmatā / mārkaṇḍaḥ pratyuvācedamṛṣisaṃghaiḥ samāvṛtaḥ // rkv_3.11 // śrīmārkaṇḍeya uvāca: śṛṇvantu ṛṣayaḥ sarve tvayā saha nareśvara / mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate // rkv_3.12 // vāyoḥ sakāśātskandena śrutametatpurātanam / vasiṣṭhaḥ śrutavāṃstasmāt parāśarastataḥ param // rkv_3.13 // tasmācca jātūkarṇyena tasmāccaiva maharṣibhiḥ / evaṃ paramparāproktaṃ śatasaṃkhyair dvijottamaiḥ // rkv_3.14 // saṃhitā śatasāhasrī puroktā śaṃbhunā kila / āloḍya sarvaśāstrāṇi vadārthaṃ tattvataḥ purā // rkv_3.15 // yugarūpeṇa sā paścāc caturdhā viniyojitā / madaprajñānusāreṇa narāṇāṃ tu maharṣibhiḥ // rkv_3.16 // ārādhya paśubhartāraṃ mayā pūrvaṃ maheśvaram / purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ // rkv_3.17 // yacchrutvā mucyate jantuḥ sarvapāpairnareśvara / mānasaiḥ karmajaiścaiva saptajanmasu saṃcitaiḥ // rkv_3.18 // saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ / prasādāddevadevasya viṣṇośca parameṣṭhinaḥ // rkv_3.19 // dvādaśādityanirdagdhe jagatyekārṇavīkṛte / śrānto 'haṃ vibhramaṃs tatra taranbāhubhir arṇavam // rkv_3.20 // athāhaṃ salile rājannādityasamarūpiṇam / purā puruṣamadrākṣamanādinidhanaṃ prabhum // rkv_3.21 // śṛṅgaṃ caivādrirājasya bhāsayantaṃ diśo daśa / dvitīyo 'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ // rkv_3.22 // agādhe bhramate so 'pi tamobhūte mahārṇave / aviśramanmuhūrtaṃ tu cakrārūḍha iva bhraman // rkv_3.23 // athāhaṃ bhayādudvignastaranbāhubhir arṇavam / tatrastho'haṃ mahāmatsyam apaśyaṃ madasaṃyutam // rkv_3.24 // tato 'bravītsa māṃ dṛṣṭvā ehyehīti ca bhārata / paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ // rkv_3.25 // tato 'haṃ tvarayā gatvā tanmukhe manujeśvara / suśrānto vigatajñānaḥ paraṃ nirvedamāgataḥ // rkv_3.26 // tato 'drākṣaṃ samudrānte mahadāvartasaṃkulām / udyattaraṃgasalilāṃ phenapuñjāṭṭahāsinīm // rkv_3.27 // nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām / nadyāstasyāstu madhyasthā pramadā kāmarūpiṇī // rkv_3.28 // nīlotpaladalaśyāmā mahatprakṣobhavāhinī / divyahāṭakacitrāṅgī kanakojjvalaśobhitā // rkv_3.29 // dvābhyāṃ saṃgṛhya jānubhyāṃ mahatpotaṃ vyavasthitā / tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane // rkv_3.30 // tiṣṭhase kena kāryeṇa tvamatra surasundari / surāsuragaṇe naṣṭe bhramase līlayārṇave // rkv_3.31 // saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ / tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat / śrotumicchāmyahaṃ devi kathayasva hyaśeṣataḥ // rkv_3.32 // abalovāca: īśvarāṅgasamudbhūtā hyamṛtānāma viśrutā / saritpāpaharā puṇyā māmāśritya bhayaṃ kutaḥ // rkv_3.33 // sāhaṃ potamimaṃ tubhyaṃ gṛhītvā hyāgatā dvija / na hyasya potasya kṣayo yatra tiṣṭhati śaṃkaraḥ // rkv_3.34 // tasyās tad vacanaṃ śrutvā vismayotphullalocanaḥ / manunā saha rājendra potārūḍho hyahaṃ tadā // rkv_3.35 // kṛtāñjalipuṭo bhūtvā praṇamya śirasā vibhum / vyāpinaṃ parameśānamastauṣamabhayapradam // rkv_3.36 // sadyojātāya devāya vāmadevāya vai namaḥ / bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ // rkv_3.37 // bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ / namaste bhadrakālāya kalirūpāya vai namaḥ // rkv_3.38 // acintyāvyaktarūpāya mahādevāya dhāmane / vidmahe devadevāya tanno rudra namonamaḥ // rkv_3.39 // jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ / evaṃ stuto mahādevaḥ pūrvaṃ sṛṣṭayā mayānagha // rkv_3.40 // prasanno māvadat paścādvaraṃ varaya suvrata // rkv_3.41 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ || rkv adhyāya 4 śrīmārkaṇḍeya uvāca: tato 'rṇavātsamuttīrya trikūṭaśikhare sthitam / mahākanakavarṇābhe nānāvarṇaśilācite // rkv_4.1 // mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam / mahādevaṃ mahātmānamīśānamajam avyayam // rkv_4.2 // sarvabhūtamayaṃ tāta manunā saha suvrata / bhūyo vavande caraṇau sarvadevanamaskṛtau // rkv_4.3 // tatkāle yugasāhasraṃ saha rudreṇa mānada / tasminnekārṇave ghore sthito 'haṃ kurunaṃdana // rkv_4.4 // yudhiṣṭhira uvāca: etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi / jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ // rkv_4.5 // kā sā padmapalāśākṣī tamobhūte mahārṇave / yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt // rkv_4.6 // śrīmārkaṇḍeya uvāca: etameva mayā praśnaṃ purā pṛṣṭo manuḥ svayam / tadeva te 'dya vakṣyāmi abalāyāḥ samudbhavam // rkv_4.7 // vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ / tataḥ prabhāte vimale sṛjyamāneṣu jantuṣu // rkv_4.8 // manuṃ praṇamya śirasā pṛcchāmyetad yudhiṣṭhira / keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā // rkv_4.9 // ekārṇave bhramatyekā rudrajāsmīti vādinī / sāvitrī vedamātā ca hyathavā sā sarasvatī // rkv_4.10 // mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā / kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā // rkv_4.11 // etadācakṣva bhagavankā sā hyamṛtasaṃbhavā / caratyekārṇave ghore pranaṣṭoragarākṣase // rkv_4.12 // manuruvāca: śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam / yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī // rkv_4.13 // purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ / hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ // rkv_4.14 // ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam / adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī // rkv_4.15 // tapatastasya devasya svedaḥ samabhavatkila / taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ // rkv_4.16 // tasmād āsīt samudbhūtā mahāpuṇyā saridvarā / yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā // rkv_4.17 // strīrūpaṃ samavasthāya rudramārādhayatpurā / ādye kṛtayuge tasminsamānāmayutaṃ nṛpa // rkv_4.18 // tatastuṣṭo mahādeva umayā saha śaṃkaraḥ / brūhi tvaṃ tu mahābhāge yatte manasi vartate // rkv_4.19 // sariduvāca: pralaye samanuprāpte naṣṭe sthāvarajaṃgame / prasādāttava deveśa akṣayāhaṃ bhave prabho // rkv_4.20 // saritsu sāgareṣveva parvateṣu kṣayiṣvapi / tava prasādāddeveśa puṇyā kṣayyā bhave prabho // rkv_4.21 // pāpopapātakairyuktā mahāpātakino 'pi ye / mucyante sarvapāpebhyo bhaktyā snātvā tu śaṃkara // rkv_4.22 // uttare jāhnavīdeśe mahāpātakanāśinī / bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā // rkv_4.23 // svargādāgamya gaṃgeti yathā khyātā kṣitau vibho / tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara // rkv_4.24 // pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam / tatphalaṃ labhate martyo bhaktyā snātvā maheśvara // rkv_4.25 // brahmahatyādikaṃ pāpam yadāste saṃcitaṃ kvacit / māsamātreṇa taddeva kṣayaṃ yātvavagāhanāt // rkv_4.26 // yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara / avagāhena tatsarvaṃ bhavatviti matirmama // rkv_4.27 // sarvadānopavāseṣu sarvatīrthāvagāhane / tatphalaṃ mama toyena jāyatāmiti śaṃkara // rkv_4.28 // mama tīre narā ye tu arcayanti maheśvaram / te gatāstava lokaṃ syur etad eva bhavecchiva // rkv_4.29 // mama kūle maheśāna umayā saha daivataiḥ / vasa nityaṃ jagannātha eṣa eva varo mama // rkv_4.30 // sukarmā vā vikarmā vā śānto dānto jitendriyaḥ / mṛto janturmama jale gacchatād amarāvatīm // rkv_4.31 // triṣu lokeṣu vikhyātā mahāpātakanāśinī / bhavāmi devadeveśa prasanno yadi manyase // rkv_4.32 // etāṃścānyānvarāndivyānprārthito nṛpasattama / narmadayā tataḥ prāha prasanno vṛṣavāhanaḥ // rkv_4.33 // śrīmaheśa uvāca: evaṃ bhavatu kalyāṇi yattvayoktamanindite / nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe // rkv_4.34 // yadaiva mama dehāt tvaṃ samudbhūtā varānane / tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ // rkv_4.35 // kalpakṣayakare kāle kāle ghore viśeṣataḥ / uttaraṃ kūlamāśritya nivasanti ca ye narāḥ // rkv_4.36 // api kīṭapataṅgāśca vṛkṣagulmalatādayaḥ / ā dehapatanāddevi te 'pi yāsyanti sadgatim // rkv_4.37 // dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ / ā mṛtyor nivasiṣyanti te gatāḥ pitṛmandire // rkv_4.38 // ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare / tvattīre nivasiṣyāmi sadaiva hyumayā samam // rkv_4.39 // evaṃ devi mahādevi evameva na saṃśayaḥ / brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā // rkv_4.40 // uttare devi te kūle vasiṣyanti mamājñayā / dakṣiṇe pitṛbhiḥ sārddhaṃ tathānye surasundari // rkv_4.41 // vasiṣyanti mayā sārddhameṣa te vara uttamaḥ / gaccha gaccha mahābhāge martyānpāpādvimocaya // rkv_4.42 // sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ / evamuktā mahādeva umayā sahito vibhuḥ // rkv_4.43 // vandyamāno 'tha manunā mayā cādarśanaṃ gataḥ / tena caiṣā mahāpuṇyā mahāpātakanāśinī // rkv_4.44 // kathitā pṛcchyate yā te mā te bhavatu vismayaḥ / eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā // rkv_4.45 // daśābhiḥ pañcabhiḥ srotaiḥ plāvayantī diśo daśa / śoṇo mahānadaścaiva narmadā surasā kṛtā // rkv_4.46 // mandākinī daśārṇā ca citrakūṭā tathaiva ca / tamasā vidiśā caiva karabhā yamunā tathā // rkv_4.47 // citrotpalā vipāśā ca rañjanā vāluvāhinī / ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ // rkv_4.48 // sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ / ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ // rkv_4.49 // purāṇajñair mahābhāgairājyapaiḥ somapaistathā / ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama // rkv_4.50 // manunoktaṃ purā mahyam amṛtāyāḥ samudbhavam / puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham // rkv_4.51 // ye narāḥ kīrtayiṣyanti bhaktyā śṛṇvanti ye 'pi ca / prātarutthāya nāmāni daśa pañca ca bhārata // rkv_4.52 // te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam / vimānenārkavarṇena ghaṇṭāśataninādinā // rkv_4.53 // tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim // rkv_4.54 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ || rkv adhyāya 5 yudhiṣṭhira uvāca: āścaryametadakhilaṃ kathitaṃ bho dvijottama / vismayaṃ paramāpannā ṛṣisaṃghā mayā saha // rkv_5.1 // aho bhagavatī puṇyā narmadeyamayonijā / rudradehādviniṣkrāntā mahāpāpakṣayaṃkarī // rkv_5.2 // saptakalpakṣaye prāpte tvayeyaṃ saha suvrata / na mṛtā ca mahābhāgā kimataḥ puṇyamuttamam // rkv_5.3 // ke te kalpāḥ samuddiṣṭāḥ sapta kalpakṣayaṃkarāḥ / na mṛtā cediyaṃ devī tvaṃ caiva ṛṣipuṃgava // rkv_5.4 // apakṣigaṇasaṃghāte jagatyekārṇavīkṛte / kīdṛgrūpaḥ samabhavanmahādevo yugakṣaye // rkv_5.5 // kathaṃ saṃharate viśvaṃ kathaṃ cāste mahārṇave / kathaṃ ca sṛjate viśvaṃ kathaṃ dhārayate prajāḥ // rkv_5.6 // kīdṛgrūpā bhaveddevī sarid ekārṇavīkṛte / kimarthaṃ narmadā proktā revatī ca kathaṃ smṛtā // rkv_5.7 // añjaneti kimarthaṃ vā kimarthaṃ suraseti ca / mandākinī kimarthaṃ ca śoṇaśceti kathaṃ bhavet // rkv_5.8 // trikūṭeti kimarthaṃ vā kimarthaṃ vāluvāhinī / koṭikoṭyo hi tīrthānāṃ praviṣṭā yā mahārṇavam // rkv_5.9 // kiyatyaḥ saritāṃ koṭyo narmadāṃ samupāsate / yajñopavītairṛṣibhir devatābhis tathaiva ca // rkv_5.10 // vibhakteyaṃ kimarthaṃ ca śrūyate munisattama / vaiṣṇavīti purāṇajñaiḥ kimarthamiha cocyate // rkv_5.11 // keṣu sthāneṣu tīrtheṣu pūjanīyā saridvarā / tīrthāni ca pṛthagbrūhi yatra saṃnihito haraḥ // rkv_5.12 // yatpramāṇā ca sā devī yā rudreṇa vinirmitā / kīdṛśāni ca karmāṇi rudreṇa kathitāni te // rkv_5.13 // kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama / etadācakṣva māṃ brahmanmārkaṇḍeya mahāmate // rkv_5.14 // śrīmārkaṇḍeya uvāca: śṛṇvantu ṛṣayaḥ sarve tvaṃ ca tāta yudhiṣṭhira / purāṇaṃ narmadāyāṃ tu kathitaṃ ca triśūlinā // rkv_5.15 // vāyoḥ sakāśācca mayā tenāpi ca maheśvarāt / aśakyatvānmanuṣyāṇāṃ saṃkṣiptam ṛṣibhiḥ purā // rkv_5.16 // māyūraṃ prathamaṃ tāta kaurmyam ca tadanantaram / puram tathā kauśikaṃ ca mātsyaṃ dviradam eva ca // rkv_5.17 // vārāhaṃ yanmayā dṛṣṭaṃ vaiṣṇavaṃ cāṣṭamaṃ param / nyagrodhākhyam ataḥ cāsīd ākāṅkṣaṃ punaruttamam // rkv_5.18 // padmaṃ ca tāmasaṃ caiva saṃvartodvartameva ca / mahāpralayamityāhuḥ purāṇe vedacintakāḥ // rkv_5.19 // etatsaṃkṣepataḥ sarvaṃ saṃkṣiptaṃ tairmahātmabhiḥ / vibhaktaṃ ca caturbhāgair brahmādyaiśca maharṣibhiḥ // rkv_5.20 // tadahaṃ sampravakṣyāmi purāṇārthaviśārada / sapta kalpā mahāghorā yair iyaṃ na mṛtā sarit // rkv_5.21 // ā jaṅgamaṃ tamobhūtam aprajñātamalakṣaṇam / naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam // rkv_5.22 // tamaso 'to mahānāmnā puruṣaḥ sa jagadguruḥ / cacāra tasminnekākī vyaktāvyaktaḥ sanātanaḥ // rkv_5.23 // sa cauṃkāramayo 'tīto gāyatrīmasṛjaddvijaḥ / sa tayā sārddham īśānaścikrīḍa puruṣo virāṭ // rkv_5.24 // svadehādasṛjad viśvaṃ pañcabhūtātmasaṃjñitam / krīḍansamasṛjadviśvaṃ pañcabhūtātmasaṃjñitam // rkv_5.25 // krīḍan sṛjad virāṭsaṃjñaḥ sabījaṃ ca hiraṇmayam / taccāṇḍam abhavad divyaṃ dvādaśādityasannibham // rkv_5.26 // tadbhittvā puruṣo jajñe caturvaktraḥ pitāmahaḥ / so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam // rkv_5.27 // satiryakpaśupakṣīkaṃ svedāṇḍajajarāyujam / etadaṇḍaṃ purāṇeṣu prathamaṃ parikīrtitam // rkv_5.28 // pūrvakalpe nṛpaśreṣṭha krīḍantyā parameṣṭhinā / umayā saha rudrasya krīḍataścārṇavīkṛtaḥ // rkv_5.29 // harṣājjajñe śubhā kanyā umāyāḥ svedasaṃbhavā / śarvasyoraḥsthalājjajñe umā kucavimardanāt // rkv_5.30 // svedādvijajñe mahatī kanyā rājīvalocanā / dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira // rkv_5.31 // sā paribhramate lokān sadevāsuramānavān / trailokyonmādajananī rūpeṇa 'pratimā tadā // rkv_5.32 // tāṃ dṛṣṭvā devadaityendrā mohitā labhate katham / mṛgayanti sma tāṃ kanyām itaścetaśca bhārata // rkv_5.33 // hāvabhāvavilāsaiśca mohayatyakhilaṃ jagat / bhramate divyarūpā sā vidyutsaudāminī yathā // rkv_5.34 // meghamadhye sthitā bhābhiḥ sarvayoṣidanuttamā / tato rudraṃ surāḥ sarve daityāśca saha dānavaiḥ // rkv_5.35 // varayanti sma tāṃ kanyāṃ kāmenākulitā bhṛśam / tato 'bravīnmahādevo devadānavayordvayoḥ // rkv_5.36 // balena tejasā caiva hyadhiko yo bhaviṣyati / sa imāṃ prāpsyate kanyāṃ nānyathā vai surottamāḥ // rkv_5.37 // tato devāsurāḥ sarve kanyāṃ vai samupāgaman / ahamenāṃ grahīṣyāmi ahamenāmiti bruvan // rkv_5.38 // paśyatāmeva sarveṣāṃ sā kanyāntaradhīyata / punastāṃ dadṛśuḥ sarve yojanāntaradhiṣṭhitām // rkv_5.39 // jagmuste tvaritāḥ sarve yatra sā samadṛśyata / tribhiścaturbhiśca tathā yojanairdaśabhiḥ punaḥ // rkv_5.40 // dhiṣṭhitāṃ samapaśyaṃste sarve mātaṃgagāminīm / yojanānāṃ śatairbhūyaḥ sahasraiścāpyadhiṣṭhitām // rkv_5.41 // tathā śatasahasreṇa laghutvāt samadṛśyata / agrataḥ pṛṣṭhataścaiva diśāsu vidiśāsu ca // rkv_5.42 // tāṃ paśyanti varārohām ekadhā bahudhā punaḥ / divyavarṣasahasraṃ tu bhrāmitāste tayā purā // rkv_5.43 // na cāvāptā tu sā kanyā mahādevāṅgasaṃbhavā / sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ // rkv_5.44 // gaṇāstālakasaṃpātair nṛtyanti ca mudānvitāḥ / akasmāddṛśyate kanyā śaṃkarasya samīpagā // rkv_5.45 // tāṃ dṛṣṭvā vismayāpannā devā yānti parāṅmukhāḥ / tasyāś cakre tato nāma svayameva pinākadhṛk // rkv_5.46 // narma caibhyo dade yasmāt tatkṛtaiś ceṣṭitaiḥ pṛthak / bhaviṣyasi varārohe saricchreṣṭhā tu narmadā // rkv_5.47 // svarūpamāsthito devaḥ prāpa hāsyaṃ yato bhuvi / narmadā tena cokteyaṃ suśītalajalā śivā // rkv_5.48 // saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā / na mṛtā tena rājendra narmadā khyātimāgatā // rkv_5.49 // tatastāmadadātkanyāṃ śīlavatīṃ suśobhanām / mahārṇavāya deveśaḥ sarvabhūtapatiḥ prabhuḥ // rkv_5.50 // tataḥ sā ṛkṣaśailendrāt phenapuñjāṭṭahāsinī / viveśa narmadā devī samudraṃ saritāṃ patim // rkv_5.51 // evaṃ brāhme purā kalpe samudbhūteyamīśvarāt / mātsye kalpe mayā dṛṣṭā samākhyātā mayā śṛṇu // rkv_5.52 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pañcamo 'dhyāyaḥ || rkv adhyāya 6 mārkaṇḍeya uvāca: punaryugānte samprāpte tṛtīye nṛpasattama / dādaśārkavapurbhūtvā bhagavānnīlalohitaḥ // rkv_6.1 // saptadvīpasamudrāntāṃ saśailavanakānanām / nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ // rkv_6.2 // tato mahāghano bhūtvā plāvayāmāsa vāriṇā / kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām // rkv_6.3 // plāvayitvā jagatsarvaṃ tasminnekārṇavīkṛte / suṣvāpa vimale toye jagatsaṃkṣipya māyayā // rkv_6.4 // tato 'haṃ bhramamāstu tamobhūte mahārṇave / divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare // rkv_6.5 // oṃkṛtvā devadeveśaṃ yenedaṃ gahanīkṛtam / dhyāyamānastato devaṃ rājendra vimale jale // rkv_6.6 // tasminmahārṇave ghore naṣṭe sthāvarajaṅgame / mayūraṃ svarṇapatrāḍhyam apaśyaṃsahasā jale / vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam // rkv_6.7 // tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa / cacāra devastriśikhī śikhaṇḍī trailokyagoptā sa mahānubhāvaḥ // rkv_6.8 // śivaśca raudreṇa mayūrarūpiṇā vikṣobhyamāṇe salile 'pi tasmin / saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahāndadarśa // rkv_6.9 // sa tāṃ mahādevamayūrarūpo dṛṣṭvā bhramantīṃ sahasormijālaiḥ / kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte // rkv_6.10 // devāsuragaṇe naṣṭe saritsaramahārṇave / kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam // rkv_6.11 // narmadovāca: tava prasādāddeveśa mṛtyurmama na vidyate / sṛja deva punarviśvaṃ śarvarī kṣayamāgatā // rkv_6.12 // evamukto mahādevo vyadhunotpakṣapañjaram / tāvatpañjaramadhyānte tasya pakṣādviniḥsṛtāḥ // rkv_6.13 // tāvanto devadaityendrāḥ pakṣābhyāṃ tasya jajñire / teṣāṃ madhye punaḥ sā tu narmadā bhramate sarit // rkv_6.14 // tataścānyo mahāśailo dṛśyate bharatarṣabha / tribhiḥ kūṭaiḥ suvistīrṇaiḥ śṛṅgavāniva govṛṣaḥ // rkv_6.15 // trikūṭastu iti khyātaḥ sarvaratnairvibhūṣitaḥ / tatastasmāttrikūṭācca plāvayantī mahīṃ yayau // rkv_6.16 // trikūṭī tena vikhyātā pitḥṇāṃ trāyaṇī parā / dvitīyācca tato gaṅgā vistīrṇā dharaṇītale // rkv_6.17 // tṛtīyaṃ ca tataḥ śṛṅgaṃ saptadhā khaṇḍaśo gatam / jambūdvīpe tu saṃjātāḥ sapta te kulaparvatāḥ // rkv_6.18 // candranakṣatrasahitā grahagrāmanadīnadāḥ / aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam // rkv_6.19 // evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā / samastaṃ naraśārdūla mahādevasamudbhavam // rkv_6.20 // tato nadīḥ samudrāṃśca saṃvibhajya pṛthakpṛthak / narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam // rkv_6.21 // evaṃ sā dakṣiṇā gaṃgā mahāpātakanāśinī / uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā // rkv_6.22 // yathā gaṃgā mahāpuṇyā mama mastakasaṃbhavā / tadviśiṣṭā mahābhāge tvaṃ caiveti na saṃśayaḥ // rkv_6.23 // tvayā saha bhaviṣyāmi ekenāṃśena suvrate / mahāpātakayuktānām auṣadhaṃ tvaṃ bhaviṣyasi // rkv_6.24 // evamuktā tu devena mahāpātakanāśinī / dakṣiṇaṃ digvibhāgaṃ tu sā jagāmāśu vikramā // rkv_6.25 // ṛkṣaśailendramāsādya candramauler anugrahāt / vāryaughaiḥ prasthitā yasmānmahādevapraṇoditā // rkv_6.26 // mahatā cāpi vegena yasmād eṣā samucchritā / mahatī tena sā proktā mahādevānmahīpate // rkv_6.27 // tapatastasya devasya śūlāgrādbindavo 'patan / tenaiṣā śoṇasaṃjñā tu daśa sapta ca tāḥ smṛtāḥ // rkv_6.28 // sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā / sarvābhyaśca saridbhyaś ca varadānānmahātmanaḥ // rkv_6.29 // śaṃkarānuprahād devī mahāpātakanāśinī / yasmān mahārṇave ghore dṛśyate mahatī ca sā // rkv_6.30 // suvyaktāṅgī mahākāyā mahatī tena sā smṛtā / tasmād vikṣobhyamāṇā hi diggajairambudopamaiḥ // rkv_6.31 // kaluṣatvaṃ nayatyeva rasena surasā tathā / kṛpāṃ karoti sā yasmāllokānāmabhayapradā // rkv_6.32 // saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā / purā kṛtayuge puṇye divyamandārabhūṣitā // rkv_6.33 // kalpavṛkṣasamākīrṇā rohītakasamākulā / vahatyeṣā ca mandena tena mandākinī smṛtā // rkv_6.34 // bhittvā mahārṇavaṃ kṣipraṃ yasmāllokamihāgatā / pūjyā suraiśca siddhaiśca tasmādeṣā mahārṇavā // rkv_6.35 // vicitrotpalasaṃghātair ṛkṣadvipasamākulā // rkv_6.36 // bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam / bhrāmayantī diśaḥ sarvā raveṇa mahatā purā // rkv_6.37 // plāvayantī virājantī tena revā iti smṛtā / bhāryāputrasuduḥkhāḍhyānnarāñchāpaiḥ samāvṛtān // rkv_6.38 // vipāpānkurute yasmādvipāpā tena sā smṛtā / viṇmūtranicayāṃ ghorāṃ pāṃśuśoṇitakardamām // rkv_6.39 // pāśairnityaṃ tu sambādhāṃ yasmānmocayate bhṛśam / vipāśeti ca sā proktā saṃsārārṇavatāriṇī // rkv_6.40 // narmadā vimalāmbhā ca vimalenduśubhānanā / tamobhūte mahāghore yasmādeṣā mahāprabhā // rkv_6.41 // vimalā tena sā proktā vidvadbhirnṛpasattama / karair indukaraprakhyaiḥ sūryaraśmisamaprabhā // rkv_6.42 // kṣarantī modate viśvaṃ karabhā tena cocyate / yasmād rañjayate lokāndarśanādeva bhārata // rkv_6.43 // rañjanād rañjanā proktā dhātvarthe rājasattama / tṛṇavīrudhagulmādyās tiryañcaḥ pakṣiṇastathā / tānudbhūtānnayetsvargaṃ tenoktā vāyuvāhinī // rkv_6.44 // evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ / sa yāti pāpavirmukto rudralokaṃ na saṃśayaḥ // rkv_6.45 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ || rkv adhyāya 7 śrīmārkaṇḍeya uvāca: punarekārṇave ghore naṣṭe sthāvarajaṃgame / salilenāplute loke nirāloke tamodbhave // rkv_7.1 // brahmaiko vicaraṃstatra tamībhūte mahārṇave / divyavarṣasahasraṃ tu khadyota iva rūpavān // rkv_7.2 // śete yojanasāhasram aprameyam anuttamam / dvādaśādityasaṃkāśaṃ sahasracaraṇekṣaṇam // rkv_7.3 // prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam / taṃ dṛṣṭvā vismayāpanno brahmā bodhayate śanaiḥ // rkv_7.4 // stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ / vācaspate vibudhyasva mahābhūta namo 'stu te // rkv_7.5 // tavodare jagatsarvaṃ tiṣṭhate parameśvara / tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā // rkv_7.6 // vyatītā rajanī brāhmī dinaṃ samanuvartate / nirīkṣya sarvalokeśa yena saṃbhavate jagat // rkv_7.7 // sa niśamya vacastasya utthitaḥ parameśvaraḥ / samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā // rkv_7.8 // devadānavagandharvāḥ sayakṣoragarākṣasāḥ / sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ // rkv_7.9 // tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ / vistīrṇopalatoyaughāṃ saritsaravivardhitām // rkv_7.10 // paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām / himavantaṃ giriśreṣṭhaṃ śvetaṃ parvatamuttamam // rkv_7.11 // śṛṅgavantaṃ mahāśailaṃ ye cānye kulaparvatāḥ / jaṃbudvīpaṃ kuśaṃ krauñcaṃ sagomedaṃ saśālmalam // rkv_7.12 // puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ / lokālokaṃ mahāśailaṃ sarvaṃ ca purataḥ sthitam // rkv_7.13 // catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam / yugānte tu viniṣkrāntam apaśyatsa maheśvaraḥ // rkv_7.14 // viprakīrṇaśilājālāmapaśyatsa vasuṃdharām / kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ // rkv_7.15 // tasmin viśīrṇaśailāgre saritsarovivarjite / nānātaraṃgabhinnoda āvartodvartasaṃkule // rkv_7.16 // nānauṣadhiprajvalite nānotpalaśilātale / nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām // rkv_7.17 // divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām / nadīmapaśyaddeveśo hyanaupamyajalāśayām // rkv_7.18 // madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm / vastrairanupamairdivyairnānābharaṇabhūṣitām // rkv_7.19 // sanūpuraravoddāmāṃ hārakeyūramaṇḍitām / tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm // rkv_7.20 // yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām / avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām // rkv_7.21 // ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām / stuvantīṃ devadeveśamutthitāṃ tu jalāttadā // rkv_7.22 // vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām / snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ // rkv_7.23 // arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ / sṛṣṭaṃ ca tatpurā rājanpaśyeyaṃ sacarācaram // rkv_7.24 // sadevāsuragandharvaṃ sapannagamahoragam / paśyāmyeṣā mahābhāgā naiva yātā kṣayaṃ purā // rkv_7.25 // mahādevaprasādācca taccharīrasamudbhavā / bhūyo bhūyo mayā dṛṣṭā kathitā te nṛpottama // rkv_7.26 // prādurbhāvamimaṃ kaurmyaṃ ye 'dhīyante dvijottamāḥ / ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ // rkv_7.27 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kūrmakalpasamudbhavo nāma saptamo 'dhyāyaḥ || rkv adhyāya 8 mārkaṇḍeya uvāca: naṣṭe loke punaścānye salilena samāvṛte / mahārṇavasya madhyastho bāhubhyāmataraṃ jalam // rkv_8.1 // divye varṣaśate pūrṇe śrānto 'haṃ nṛpasattama / dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam // rkv_8.2 // dhyāyamānastataḥ kāle apaśyaṃ pakṣiṇaṃ param / hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram // rkv_8.3 // tato 'haṃ vismayāviṣṭastaṃ bakaṃ samudīkṣya vai / asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ // rkv_8.4 // taranbāhubhiraśrāntastaṃ bakaṃ pratyabhāṣiṣi / pākṣarūpaṃ samāsthāya kastvamekārṇavīkṛte // rkv_8.5 // bhramase divyayogātmanmohayanniva māṃ prabho / etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te // rkv_8.6 // so 'bravīnmāṃ mahādevo brahmāhaṃ viṣṇureva ca / jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase // rkv_8.7 // tava mātā pitāhaṃ vai viśvasya ca mahāmune / kāruṇyaṃ mama saṃjātaṃ dṛṣṭvā magnaṃ mahārṇave // rkv_8.8 // pakṣirūpaṃ samāsthāya ato 'trāhaṃ samāgataḥ / kim arthamāturo bhūtvā bhramasītthaṃ mahārṇave // rkv_8.9 // śīghraṃ praviśa matpakṣau yena viśramase dvija / evamuktastatastena devenāhaṃ nareśvara // rkv_8.10 // tato 'haṃ tasya pakṣānte pralīnastu bhramañjale / kāle yugasāhasrānte aśrānto 'rṇavamadhyagaḥ // rkv_8.11 // tataḥ śṛṇomi sahasā dikṣu sarvāsu suvrata / kiṃcinnūpurasaṃmiśram adbhutaṃ śabdamuttamam // rkv_8.12 // tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat / kimetaditi saṃcintya diśaḥ samavalokayam // rkv_8.13 // daśa kanyāstato dikṣu āgatāśca mahārṇave / vastrālaṃkārasahitā digbhyo nūpurabhūṣitāḥ // rkv_8.14 // kāciccandrasamābhāsā kācidādityasaprabhā / kācidaṃjanapuñjābhā kācidraktotpalaprabhā // rkv_8.15 // nānārūpadharā saumyā nānābharaṇabhūṣitā / arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ // rkv_8.16 // tatastaṃ parvatākāraṃ guhyaṃ pakṣiṇamavyayam / praviveśa mahāghoraṃ parvato hyarṇavaṃ svarāṭ // rkv_8.17 // yojanānāṃ sahasrāṇi tāvantyeva śatāni ca / triṃśadyojanasāhasraṃ yāvadbhūmaṇḍalaṃ tviti // rkv_8.18 // tato bhūmaṇḍalaṃ divyaṃ pañcaratnasamākulam / divyasphaṭikasopānaṃ rukmastaṃbhamanoramam // rkv_8.19 // yojanānāṃ sahasraṃ tu vistarāddviguṇāyatam / vāpīkūpasamākīrṇaṃ prāsādāṭṭālakāvṛtam // rkv_8.20 // kalpavṛkṣasamākīrṇaṃ dhvajaṣaṣṭivibhūṣitam / tasminpuravare ramye nānāratnopaśobhitam // rkv_8.21 // tathānyacca puraṃ ramyaṃ patākojjvalavedikam / śatayojanavistīrṇaṃ tāvaddviguṇamāyatam // rkv_8.22 // puramadhye tatastasminnadī paramaśobhanā / mahatī puṇyasalilā nānāratnaśilā tathā // rkv_8.23 // tasyāstīre mayā dṛṣṭaṃ taḍitsūryasamaprabham / indranīlamahānīlaiścitaṃ ratnaiḥ samantataḥ // rkv_8.24 // kvacidvahnisamākāraṃ kvacidindrāyudhaprabham / kvaciddhūmraṃ kvacitpītaṃ kvacidraktaṃ kvacitsitam // rkv_8.25 // nānāvarṇaiḥ samāyuktaṃ liṅgamadbhutadarśanam / brahmaviṣṇvindrasādhyaiśca samantātparivāritam // rkv_8.26 // nandīśvaragaṇādhyakṣaiścendrādityaiśca tadvṛtam / paśyāmi liṅgamīśānaṃ mahāliṅgaṃ tameva ca // rkv_8.27 // parivārya tatastaṃ tu prasuptāndevadānavān / nimīlitākṣānpaśyāmi divyābharaṇabhūṣitān // rkv_8.28 // tatastāḥ padmapatrākṣyo nāryaḥ paramasaṃmatāḥ / nadyāstasyā jale snātvā divyapuṣpairmanoramaiḥ // rkv_8.29 // dattvārghapādyaṃ vidhivalliṃgasya saha pakṣiṇā / arcayantīrvarārohā daśa tāḥ pramadottamāḥ // rkv_8.30 // tatastvabhyarcya talliṅgaṃ tasminneva purottame / sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva // rkv_8.31 // na cāsau pakṣirāṭ tasminna striyo na ca devatāḥ / tadevaikaṃ sthitaṃ liṅgamarcayanvismayānvitaḥ // rkv_8.32 // tato'haṃ duḥkhamūḍhātmā rudramāyeti cintayan / tataḥ kanyāḥ samuttīrya divyāṃbaravibhūṣaṇāḥ // rkv_8.33 // bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva / padmairhiraṇmayairdivyairarcayitvā śubhānanāḥ // rkv_8.34 // viviśustajjalaṃ kṣipraṃ samaṃtād varabhūṣaṇāḥ / tasminpuravare cānye tāmevāhaṃ punaḥpunaḥ // rkv_8.35 // paśyāmi hyamarāṃ kanyām arcayantīṃ maheśvaram / tato 'haṃ tāṃ varārohāmapṛcchaṃ kamalekṣaṇām // rkv_8.36 // kā tvamasminpure devi vasase śivamarcatī / tāścāgatāḥ striyaḥ sarvāḥ kva gatāste gaṇeśvarāḥ // rkv_8.37 // namo 'stu te mahābhāge brūhi puṇye maheśvari / tava prasādādvijñātumetadicchāmi suvrate / dayāṃ kṛtvā mahādevi kathayasva mamānaghe // rkv_8.38 // śryuvāca: vismṛtāhaṃ kathaṃ vipra dṛṣṭvā kalpe purātane / mā te 'bhūtsmṛtivibhraṃśaḥ sā cāhaṃ kalpavāhinī // rkv_8.39 // narmadā nāma vikhyātā rudradehād viniḥsṛtā / yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram // rkv_8.40 // yābhistviha samānītaḥ pakṣirājasamanvitāḥ / diśastā viddhi sarveśāḥ sarvāstvaṃ munisattama // rkv_8.41 // tiryakpakṣisvarūpeṇa mahāyogī maheśvaraḥ / ebhiḥ śivapurādvipra ānītaḥ sa maheśvaraḥ // rkv_8.42 // saiṣa devo mahādevo liṅgamūrtirvyavasthitaḥ / arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ // rkv_8.43 // layamāyāti yasmāddhi jagatsarvaṃ carācaram / tena liṅgamiti proktaṃ purāṇajñair maharṣibhiḥ // rkv_8.44 // tena devagaṇāḥ sarve saṃkṣiptā māyayā purā / pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam // rkv_8.45 // punardṛśyā bhaviṣyanti sṛjamānāḥ svayaṃbhuvā / sāhaṃ liṅgārcanaparā narmadā nāma nāmataḥ // rkv_8.46 // kālaṃ yugasahasrasya rudrasya paricārikā / asya prasādādamarastathā tvaṃ dvijapuṃgava // rkv_8.47 // satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt / evamuktvā tu sā devī tatraivāntaradhīyata // rkv_8.48 // tāḥ striyaḥ sa ca deveśo bakarūpo maheśvaraḥ / tasyāstadvacanaṃ śrutvā avatīrya mahānadīm // rkv_8.49 // snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam / tato 'haṃ sahasā tasmāt samuttīrya jalāśayāt // rkv_8.50 // na ca paśyāmi talliṅgaṃ na ca tāṃ nimnagāṃ nṛpa / tadaiva lokāḥ saṃjātāḥ kṣitiścaiva sakānanā // rkv_8.51 // ṛkṣacandrārkavitataṃ tadeva ca nabhastalam / yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam / nato'haṃ manasā devamapūjayaṃ maheśvaram // rkv_8.52 // evaṃ bake purā kalpe mayā dṛṣṭeyam avyayā / narmadā martyalokasya mahāpātakanāśinī // rkv_8.53 // tasmāddharmaparair vipraiḥ kṣatraśūdraviśādibhiḥ / sadā sevyā mahābhāgā dharmavṛddhyarthakāribhiḥ // rkv_8.54 // ye 'pi bhaktayā sakṛttoye narmadāyā maheśvaram / snātvā te sarvaṃ pāpaṃ nāśayantyasaṃśayam // rkv_8.55 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye bakakalpasamudbhavo nāmāṣṭamo 'dhyāyaḥ || rkv adhyāya 9 śrīmārkaṇḍeya uvāca: punaryugāntaṃ te cānyaṃ sampravakṣyāmi tacchṛṇu / sūryairādīpite loke jaṅgame sthāvare purā // rkv_9.1 // saritsaraḥsamudreṣu kṣayaṃ yāteṣu sarvaśaḥ / nirmānuṣavaṣaṭkāre hyamaryādagatiṃ gate // rkv_9.2 // nānārūpaistato medhaiḥ śakrāyudhavirājitaiḥ / sarvamāpūritaṃ vyoma vāryaughaiḥ pūrite tadā // rkv_9.3 // tatastvekārṇavībhūte sarvataḥ salilāvṛte / jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ // rkv_9.4 // prakṛtiṃ svāmavaṣṭabhya yogātmā sa prajāpatiḥ / śete yugasahasrāntaṃ kālamāviśya sārṇavam // rkv_9.5 // tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ / bhṛgvādiṛṣayaḥ sarve ye cānye sanakādayaḥ // rkv_9.6 // paryaṅke vimale śubhre nānāstaraṇasaṃstṛte / śayānaṃ dadṛśurdevaṃ sapatnīkaṃ vṛṣadhvajam // rkv_9.7 // viśvarūpā tu sā nārī viśvarūpo maheśvaraḥ / gāḍhamāliṅgya suptas tāṃ dadṛśe cāhamavyayam // rkv_9.8 // pādamūle tatastasya śyāmāṃ tāṃ padmalakṣaṇām / kanyāṃ paśyāmi suśroṇīṃ caraṇau tasya mṛdgatīm // rkv_9.9 // vimalāmbarasaṃvītāṃ vyālayajñopavītinīm / śyāmāṃ kamalapatrākṣīṃ sarvābharaṇabhūṣitām // rkv_9.10 // sakalaṃ yugasāhasraṃ narmadeyaṃ vijānatī / prasuptaṃ devadeveśamupāste varavarṇinī // rkv_9.11 // hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ / bhṛgvādyairmānasaiḥ putraiḥ stauti śaṅkaramavyayam // rkv_9.12 // bhaktyā paramayā rājaṃstatra śambhum anāmayam / stuvantastatra deveśaṃ mantrairīśvarasambhavaiḥ // rkv_9.13 // prasuptaṃ devamīśānaṃ bodhayansamupasthitaḥ / uttiṣṭha hara piṅgākṣa mahādeva maheśvara // rkv_9.14 // mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ / vedairvyāptaṃ jagatsarvaṃ divyādivyaṃ carācaram // rkv_9.15 // atītaṃ vartamānaṃ ca smarāmi ca sṛjāmyaham / tairvinā cāhamekastu mūko 'dho jaḍavatsadā // rkv_9.16 // gatirvīryaṃ balotsāhau tairvinā na prajāyate / tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai // rkv_9.17 // tānvedāndevadeveśa śīghraṃ me dātumarhasi / jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam // rkv_9.18 // sthānādi daśa catvāri na śobhante sureśvara / praṇamāmy alpavīryatvād vedahīnaḥ sureśvara // rkv_9.19 // vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram / tāvacchobhanti śāstrāṇi samastāni jagadguro // rkv_9.20 // yāvadvedanidhirayaṃ nopatiṣṭhetsanātanaḥ / yathoditena sūryeṇa tamo yāti vināśatām // rkv_9.21 // evaṃ samastapāpāni yānti vedasya dhāraṇāt / vede rahasi yatsūkṣmaṃ yattadbrahma sanātanam // rkv_9.22 // hṛdisthaṃ deva jānāmi gataṃ tadvedagarjanāt / vedānuccarato me 'dya tava śaṅkara cāgrataḥ // rkv_9.23 // akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam / te 'pi sarve mahādeva praviṣṭāḥ sammukhārṇavam // rkv_9.24 // te yācyamānā deveśa tiṣṭhantu smaraṇe mama / duhiteyaṃ viśālākṣī sarvaḥ sarvaṃ vijānate // rkv_9.25 // jāyatī yugasāhasraṃ nānyā kācidbhavedṛśī / ṛṣiścāyaṃ mahābhāgo mārkaṇḍo dhīmatāṃ varaḥ // rkv_9.26 // kalpe kalpe mahādeva tvāmayaṃ paryupāsate / jagattrayahitārthāya carate vratamuttamam // rkv_9.27 // evamuktastu deveśo brahmaṇā parameṣṭhinā / uvāca ślakṣṇayā vācā narmadāṃ saritāṃ varām // rkv_9.28 // kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ / kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ // rkv_9.29 // evamuktā tu rudreṇa uvāca mṛgalocanā / brahmaṇo japato vedāṃstvayi supte maheśvara // rkv_9.30 // bhavataśchidramāsādya ghore 'sminsalilāvṛte / pūrvakalpasamudbhūtāvasurau suradurjayau // rkv_9.31 // śriyāvṛttau mahādeva tvayā cotpāditau purā / surāsurasudurjeyau dānavau madhukaiṭabhau // rkv_9.32 // tau vāyubhūtau sūkṣmau ca paṭhato 'smātpitāmahāt / tāvāśu hṛtvā vedāṃśca praviṣṭau ca mahārṇavam // rkv_9.33 // etacchrutvā mahātejā hyamṛtāyāstato vacaḥ / sasmāra sa ca deveśaṃ śaṅkhacakragadādharam // rkv_9.34 // sa viveśa mahārāja bhūtalaṃ sasurottamaḥ / dānavāntakaro devaḥ sarvadaivatapūjitaḥ // rkv_9.35 // mīnarūpadharo devo loḍayāmāsa cārṇam / vedāṃśca dadṛśe tatra pātāle nihitānprabhuḥ // rkv_9.36 // tau ca daityau mahāvīryau dṛṣṭavānmadhusūdanaḥ / mahāvegau mahābāhū sūdayāmāsa tejasā // rkv_9.37 // vedāṃstatrāpi toyasthānānināya jagadguruḥ / caturvaktrāya devāyādadāccakravibhūṣitaḥ // rkv_9.38 // tataḥ prahṛṣṭo bhagavān vedāṃllabdhvā pitāmahaḥ / janayāmāsa nikhilaṃ jagadbhūyaścarācaram // rkv_9.39 // sā ca devī nadī puṇyā rudrasya paricārikā / pāvanī sarvabhūtānāṃ provāha salilaṃ tadā // rkv_9.40 // tasyāstīre tato devā ṛṣayaśca tapodhanāḥ / yajanti tryambakaṃ devaṃ prahṛṣṭenāntarātmanā // rkv_9.41 // ekā mūrtirmaheśasya kāraṇāntaragatā / traiguṇyā kurute karma brahmacakrīśarūpataḥ // rkv_9.42 // eteṣāṃ tu pṛthagbhāvaṃ ye kurvanti sumohitāḥ / teṣāṃ dharmaḥ kutaḥ siddhirjāyate pāpakarmiṇām // rkv_9.43 // evametā mahānadyastisro rudrasamudbhavāḥ / ekā eva tridhā bhūtā gaṅgā revā sarasvatī // rkv_9.44 // gaṅgā tu vaiṣṇavī mūrtiḥ sarvapāpapraṇāśinī / rudradehasamudbhūtā narmadā caivameva tu // rkv_9.45 // brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā / divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā // rkv_9.46 // narmadā paramā kācinmartyamūrtikalā śivā / divyā kāmagamā devī sarvatra surapūjitā // rkv_9.47 // vyāpinī sarvabhūtānāṃ sūkṣmātsūkṣmatarā smṛtā / akṣayā hyamṛtā hyeṣā svargasopānamuttamā // rkv_9.48 // sṛṣṭā rudreṇa lokānāṃ saṃsārārṇavatāriṇī // rkv_9.49 // sīrajalaṃ ye 'pi pibanti loke mucyanti te pāpaviśeṣasaṅghaiḥ / vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham // rkv_9.50 // yathā gaṅgā tathā revā tathā caiva sarasvatī / samaṃ puṇyaphalaṃ proktaṃ snānadarśanacintanaiḥ // rkv_9.51 // varadānānmahābhāgā hyadhikā cocyate budhaiḥ / kāruṇyāntarabhāvena na mṛtā samupāgatā // rkv_9.52 // mucyante darśanāttena pātakaiḥ snānamaṅgalaiḥ / narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam // rkv_9.53 // umārudrāṅgasambhūtā yena caiṣā mahānadī / lokānprāpayate svargaṃ tena puṇyatvamāgatā // rkv_9.54 // ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti / sa yāti rudraṃ mahatāraveṇa gandharvayakṣairiva gīyamānaḥ // rkv_9.55 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadotpattitatsnānaphalādikathanaṃ nāma navamo 'dhyāyaḥ || rkv adhyāya 10 yudhiṣṭhira uvāca: kasminkalpe mahābhāgā narmadeyaṃ dvijottama / vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ // rkv_10.1 // etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara / kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca // rkv_10.2 // atīte tu purā kalpe yatheyaṃ vartate 'nagha / asyāntyasya ca kalpasya vyavasthāṃ kathaya prabho / evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt // rkv_10.3 // mārkaṇḍeya uvāca: vakṣye 'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā // rkv_10.4 // mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā / lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ // rkv_10.5 // tasminnapi mahāghore yatheyaṃ vā mṛtā satī / parituṣṭairvibhaktā ca śṛṇudhvaṃ tāṃ kathāmimām // rkv_10.6 // yugānte samanuprāpte pitāmahadinatraye / mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ // rkv_10.7 // sanakādyā mahātmāno ye ca vaimānikā gaṇāḥ / yamendravaruṇādyāśca lokapālā dinatraye // rkv_10.8 // kālāpekṣāstu tiṣṭhanti lokavṛttāntatatparāḥ / tataḥ kalpakṣaye prāpte teṣāṃ jñānamanuttamam // rkv_10.9 // sarveṣāṃ naśyate cāyuryugarūpānusārataḥ / bhūrlokaṃ te parityajya agamaṃśca bhuvaṃ tadā // rkv_10.10 // svarlokaṃ ca mahaścaiva janaścaiva tapastadā / āśrayaṃ satyalokaṃ ca sarvalokamanuttamam // rkv_10.11 // kālaṃ yugasahasrāntaṃ putrapautrasamanvitāḥ / satyaloke ca tiṣṭhanti yāvatsaṃjāyate jagat // rkv_10.12 // brahmaputrāśca ye kecitkalpādau na bhavanti ha / trailokyaṃ te parityajya anādhāraṃ bhavanti ca // rkv_10.13 // taiḥ sārdhaṃ ye tu te viprā anye cāpi tapodhanāḥ / yakṣarakṣaḥpiśācāśca anye vaimānikā gaṇāḥ // rkv_10.14 // ṛṣayaśca mahābhāgā varṇāścānye pṛthagvidhāḥ / sīdanti bhūmyāṃ sahitā ye cānye talavāsinaḥ // rkv_10.15 // anāvṛṣṭirabhūttatra mahatī śatavārṣikī / lokakṣayakarī raudrā vṛkṣavīrudvināśinī // rkv_10.16 // trailokyasaṃkṣobhakarī saptārṇavaviśoṣaṇī / tato lokāḥ kṣudhāviṣṭā bhramantīva diśo daśa // rkv_10.17 // kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ / saritaḥ sāgarāḥ kūpāḥ sevante pāvanāni ca // rkv_10.18 // tatrāpi sarve śuṣyanti saridbhiḥ saha sāgarāḥ / tato yānyalpasārāṇi sattvāni pṛthivītale // rkv_10.19 // tānyevāgre pralīyante bhinnānyurujalena vai / atha saṃkṣīyamāṇāsu saritsu saha sāgaraiḥ // rkv_10.20 // ṛṣīṇāṃ ṣaṣṭisāhasraṃ kurukṣetranivāsinām / ye ca vaikhānasā viprā dantolūkhalinastathā // rkv_10.21 // himācalaguhāguhye ye vasanti tapodhanāḥ / sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ // rkv_10.22 // ūcuḥ prāñjalayaḥ sarve sīdayāmo mahāmune / saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija // rkv_10.23 // kutra yāsyāma sahitā yāvatkālasya paryayaḥ / dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye // rkv_10.24 // bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ tava hṛdi sthitam / tasmāttvaṃ vetsi sarvaṃ ca kathayasva mahāvrata // rkv_10.25 // kīdṛkkālaṃ mahābhāga kṣapiṣyāmo 'tha suvrata / anāvṛṣṭihataṃ sarvaṃ sīdate sacarācaram // rkv_10.26 // paritrāhi mahābhāga na yathā yāma saṃkṣayam / tataḥ saṃcintya manasā tvaranviprān athābravam // rkv_10.27 // kurukṣetraṃ tyajadhvaṃ ca putradārasamanvitāḥ / tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām // rkv_10.28 // nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām / gacchāmo narmadātīraṃ bahusiddhaniṣevitam // rkv_10.29 // rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm / paśyāmastāṃ mahābhāgāṃ nyagrodhāvārasaṃkulām // rkv_10.30 // māheśvarairbhāgavataiḥ sāṃkhyaiḥ siddhaiḥ susevitām / anāvṛṣṭibhayādbhītāḥ kūlayorubhayorapi // rkv_10.31 // āśrame hyāśramāndivyānkārayāmo jitavratāḥ / evamuktāstu te sarve sametānucaraiḥ saha // rkv_10.32 // narmadātīramāsādya sthitāḥ sarve 'kutobhayāḥ / kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam // rkv_10.33 // prāptāstu narmadātīramādāveva kalau yuge / tato varṣaśataṃ pūrṇaṃ divyaṃ revātaṭe 'vasan // rkv_10.34 // ṣaḍviṃśacca sahasrāṇi varṣāṇāṃ mānuṣāṇi ca / tatrāścaryaṃ mayā dṛṣṭamṛṣīṇāṃ vasatāṃ nṛpa // rkv_10.35 // anāvṛṣṭihate loke saṃśuṣke sthāvare care / bhinne yugādikalane hāhābhūte vicetane // rkv_10.36 // cāturvarṇe pralīne tu naṣṭe homabalikrame / niḥsvāhe nirvaṣaṭkāre śaucācāravivarjite // rkv_10.37 // iyamekā saricchreṣṭhā ṛṣikoṭiniṣevitā / nānyā kācittriloke 'pi ramaṇīyā nareśvara // rkv_10.38 // yatheyaṃ puṇyasalilā indrasyevāmarāvatī / devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ // rkv_10.39 // śobhate narmadā devī svarge mandākinī yathā / yāvadvṛkṣā mahāśailā yāvatsāgarasaṃbhavā // rkv_10.40 // ubhayoḥ kūlayos tāvan maṇḍitāyatanaiḥ śubhaiḥ / hūyadbhir agnihotraiśca havirdhūmasamākulā // rkv_10.41 // babhūva narmadā devī prāvṛṭkāla iva śarvarī / devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā // rkv_10.42 // saridbhirbhrājate śreṣṭhā purī śākrī ca bhāskarī / kecitpañcāgnitapasaḥ kecidapyagnihotriṇaḥ // rkv_10.43 // kecid dhūmakamaśnanti tapasyugre vyavasthitāḥ / ātmayajñaratāḥ kecidapare bhaktibhāginaḥ // rkv_10.44 // vaiṣṇavajñānam āsādya kecicchaivaṃ vrataṃ tathā / ekarātraṃ dvirātraṃ ca kecitṣaṣṭhāhabhojanāḥ // rkv_10.45 // cāndrāyaṇavidhānaiśca kṛcchriṇaścātikṛcchriṇaḥ / evaṃvidhaistapobhiśca narmadātīraśobhitaiḥ // rkv_10.46 // yajadbhiḥ śaṃkaraṃ devaṃ keśavaṃ bhāti nityadā / ekatve ca pṛthaktve ca yajatāṃ ca maheśvaram // rkv_10.47 // kalau yuge mahāghore prāptāḥ siddhimanuttamām / yasya yasya hi yā bhaktirvijñānaṃ yasya yādṛśam // rkv_10.48 // yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ / svabhāvaikatayā bhaktyā tāmetyāntaḥ pralīyate // rkv_10.49 // saṃsāre parivartante ye pṛthagbhājino narāḥ / ye mahāvṛkṣamīśānaṃ tyaktvā śākhāvalambinaḥ // rkv_10.50 // punarāvartamānāste jāyante hi caturyuge / devānte sthāvarānte ca saṃsāre cābhramankramāt // rkv_10.51 // punarjanma punaḥ svarge punarghore ca raurave / ye punardevamīśānaṃ bhavaṃ bhaktisusaṃsthitāḥ // rkv_10.52 // yajanti narmadātīre na punaste bhavanti ca / ā dehapatanāt kecid upāsantaḥ paraṃ gatāḥ // rkv_10.53 // keciddvādaśabhirvarṣaiḥ ṣaḍbharanye tapodhanāḥ / tribhiḥ saṃvatsaraiḥ kecitkecitsaṃvatsareṇa tu // rkv_10.54 // ṣaḍbhirmāsaistu saṃsiddhās tribhir māsais tathāpare / munayo devamāśritya narmadāṃ ca yaśasvinīm // rkv_10.55 // chittvā saṃsāradoṣāṃśca agamanbrahma śāśvatam / evaṃ kaliyuge ghore śataśo 'tha sahasraśaḥ // rkv_10.56 // narmadātīramāśritya munayo rudramāviśan // rkv_10.57 // ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ / trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti // rkv_10.58 // dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti / te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram // rkv_10.59 // satyaṃ satyaṃ punaḥ satyamutkṣipya bhujam ucyate / idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // rkv_10.60 // yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra / revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī // rkv_10.61 // kīṭāḥ pataṃgāśca pipīlikāśca ye vai mriyante 'mbhasi narmadāyāḥ / te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti // rkv_10.62 // kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ / te narmadāṃbhobhirapāstapāpā dedīpyamānāstridivaṃ prayānti // rkv_10.63 // akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre / jaḍāndhamūkās tridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ // rkv_10.64 // māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ / mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ // rkv_10.65 // nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti / āpritya kūlaṃ tridaśānugītaṃ te narmadāyā na viśanti mṛtyum // rkv_10.66 // bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ / viṇmūtracarmāsthitiropadhānāḥ kukṣau yuvatyā na vasanti bhūyaḥ // rkv_10.67 // kiṃ yajñadānairbahubhiśca teṣāṃ niṣevitaistīrthavaraiḥ samastaiḥ / revātaṭaṃ dakṣiṇamuttaraṃ vā sevanti te rudracarānupūrvam // rkv_10.68 // te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ / ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām // rkv_10.69 // yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punar dvijendraḥ / sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ // rkv_10.70 // vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ / te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ // rkv_10.71 // bhṛgvatrigārgeyavaśiṣṭhakaṅkāḥ śataiḥ sametair niyatās tvasaṃkhyaiḥ / siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye // rkv_10.72 // jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ / gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam // rkv_10.73 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadāsnānaphalaśrutikathanaṃ nāma daśamo'dhyāyaḥ || rkv adhyāya 11 yudhiṣṭhira uvāca: aho mahatpuṇyatamā viśiṣṭā kṣayaṃ na yātā iha yā yugānte / tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca // rkv_11.1 // yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ / ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ // rkv_11.2 // mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ / daśadvādaśabhirvāpi ṣaḍbhiraṣṭābhir eva vā // rkv_11.3 // tribhistathā caturbhirvā varṣairmāsaistathaiva ca / mucyante kalidoṣaiste deveśānasamarcanāt // rkv_11.4 // brahmāṇaṃ vā suraśreṣṭha keśavaṃ vā jagadgurum / arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ // rkv_11.5 // etadvistarataḥ sarvaṃ kathayasva mamānagha / yasminsaṃsāragahane nimagnāḥ sarvajantavaḥ / te kathaṃ tridivaṃ prāptā iti me saṃśayo vada // rkv_11.6 // śrīmārkaṇḍeya uvāca: janmāntarairanekaistu mānuṣyamupalabhyate / bhaktirutpadyate cātra kathaṃcidapi śaṅkare // rkv_11.7 // tīrthadānopavāsānāṃ yajñairdevadvijārcanaiḥ / avāptirjāyate puṃsāṃ śraddhayā parayā nṛpa // rkv_11.8 // tasmācchraddhā prakartavyā mānavairdharmavatsalaiḥ / īśo 'pi śraddhayā sādhyastena śraddhā viśiṣyate // rkv_11.9 // anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata / tasmāt samāśrayed bhaktiṃ rudrasya parameṣṭhinaḥ // rkv_11.10 // teṣāṃhi saphalaṃ janma yeṣāṃ bhaktiracañcalā / sā caiva trividhā bhaktiḥ sāttvikī rājasī tathā // rkv_11.11 // tāmasī sarvalokasya trividhaṃ ca phalaṃ labhet / te karmaphalasaṃyogādāvartante punaḥpunaḥ // rkv_11.12 // janmāntaraśataisteṣāṃ jñānināṃ devayājinām / devatraye bhavedbhaktiḥ kṣayātpāpasya karmaṇaḥ // rkv_11.13 // īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ / ye punarnarmadātīramāśritya dvijapuṃgavāḥ // rkv_11.14 // trayīmārgam asandigdhāste yānti paramāṃ gatim / ekāgramanaso ye tu śaṅkaraṃ śivamavyayam // rkv_11.15 // arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ / kālena mahatā siddhirjāyate 'nyatra dehinām // rkv_11.16 // narmadāyāḥ punastīre kṣipraṃ siddhiravāpyate / ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ // rkv_11.17 // vaiṣṇavā jñānasampannāste 'pi sidhyanti cāgrataḥ / sarvayogavido ye ca samudramiva sindhavaḥ // rkv_11.18 // ekībhavanti kalpānte yoge māheśvare gatāḥ / sarveṣāmeva yogānāṃ yogo māheśvaro varaḥ // rkv_11.19 // tamāsādya vimucyante ye 'pi syuḥ pāpayonayaḥ / śivamarcya nadīkūle jāyante te na yoniṣu // rkv_11.20 // gatireṣā durārohā sarvapāpakṣayaṃkarī / mucyante maṅkṣu saṃsārādrevāmāśritya jantavaḥ // rkv_11.21 // tasmātsnāyī bhavennityaṃ tathā bhasmavilepanaḥ / narmadātīramāsādya kṣipraṃ siddhimavāpnuyāt // rkv_11.22 // trikālaṃ pūjayecchānto yo naro liṅgam ādarāt / sarvarogavinirmuktaḥ sa yāti paramāṃ gatim // rkv_11.23 // ṣaḍbhiḥ sidhyati masaistu yadyapi syātsa pāpakṛt / ye punaḥ śuddhamanaso māsaiḥ śudhyanti te tribhiḥ // rkv_11.24 // yathā dinakaraspṛṣṭaṃ himaṃ śailād viśīryante / tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ // rkv_11.25 // vainateyabhayatrastā yathā naśyanti pannagāḥ / tadvatpāpāni naśyanti bhasmanābhyukṣitāni ha // rkv_11.26 // narmadātoyapūtena bhasmanoddhūlayanti ye / sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ // rkv_11.27 // vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye / śūdrānnena vihīnāstu te yānti paramāṃ gatim // rkv_11.28 // amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam / vaiśyānnam annameva syācchūdrānnaṃ rudhiraṃ smṛtam // rkv_11.29 // śūdrānnarasasaṃpuṣṭā ye mriyante dvijottamāḥ / te tapojñānahīnāstu kākā gṛdhrā bhavanti te // rkv_11.30 // duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati / yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam // rkv_11.31 // viśeṣādyatidharmeṇa tapolaulyaṃ samāśritāḥ / narakaṃ yāntyasandigdhamityevaṃ śaṅkaro 'bravīt // rkv_11.32 // īdṛgrūpāśca ye viprāḥ pāśupatye vyavasthitāḥ / te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ // rkv_11.33 // viḍambena ca saṃyuktā laulupyena ca pīḍitāḥ / asaṃgrāhyā ityevaṃ śrutinodanā // rkv_11.34 // mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ / naṣṭā jñānāvalepena ahaṅkāreṇa 'pare // rkv_11.35 // śāṅkare prasthitā dharme ye smṛtyarthabahiṣkṛtāḥ / kliśyamānāstu kalena te yānti paramāṃ gatim // rkv_11.36 // aśraddadhānāḥ puruṣā mūrkhā dambhavivardhitāḥ / na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ // rkv_11.37 // mahābhāgye 'pi tīrthasya śāṅkaraṃ vratamāsthitāḥ / viyoniṃ yāntyasandigdhaṃ laulupyena samanvitāḥ // rkv_11.38 // na tīrthairna ca dānaiśca duṣkṛtaṃ hi vilupyate / ajñānācca pramādācca kṛtaṃ pāpaṃ vinaśyati // rkv_11.39 // evaṃ jñātvā tu vidhinā vartitavyaṃ dvijātibhiḥ / paraṃ brahma japadbhiśca vārtitavyaṃ muhurmuhuḥ // rkv_11.40 // ūrdhvarūpaṃ virūpākṣaṃ yo'dhīte rudrameva ca / īśānaṃ paśyate sākṣāt ṣaṇmāsāt saṅgavarjitaḥ // rkv_11.41 // saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ / narmadātaṭamāśritya sa mucyetsarvapātakaiḥ // rkv_11.42 // purāṇasaṃhitāṃ vāpi śaivīṃ vā vaiṣṇavīmapi / yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ // rkv_11.43 // ā bhūtasaṃkṣayaṃ yāvatsvargaloke mahīyate / saṃsākhyasanaṃ hātuṃ purā proktaṃ tu nandinā // rkv_11.44 // devarṣisiddhagandharvasamavāye śivālaye / nandigītāmimāṃ rājañchṛṇuṣvaikamanāḥ śubhām // rkv_11.45 // svargamokṣapradāṃ puṇyāṃ saṃsārabhayanāśinīm // rkv_11.46 // saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ / nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam // rkv_11.47 // śakra vakragatiṃ mā gā mā kṛthā yama yātanām / cetaḥ pracetaḥ śamaya laulupyaṃ tyaja vittapa // rkv_11.48 // dīnānāthaviśiṣṭebhyo dhanaṃ sarvaṃ parityaja / yadi saṃsārajaladher vīcīpreṅkhollanāturaḥ // rkv_11.49 // janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram / srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ // rkv_11.50 // mā dhehi garvaṃ kīnāśa hāsyaṃ yāsyasi pīḍayan / prāṇinaṃ sarvaśaraṇaṃ tadbhāvi śaraṇaṃ tava // rkv_11.51 // kālaḥ karālako bālaḥ ko mṛtyuḥ ko yamādhamaḥ / śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet // rkv_11.52 // bhavabhārārtajantūnāṃ revātīranivāsinām / bhargaśca bhagavāṃścaiva bhavabhītivibhedanau // rkv_11.53 // śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja / śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi // rkv_11.54 // paṭha pañcānanaṃ śāstraṃ mantraṃ pañcākṣaraṃ japa / dhehi pañcātmakaṃ tattvaṃ yaja pañcānanaṃ param // rkv_11.55 // kiṃ taiḥ karmagaṇaiḥ śocyairnānābhāvaviśeṣitaiḥ / yadi pañcānanaḥ śrīmān sevyate sarvathā śivaḥ // rkv_11.56 // kiṃ saṃsāragajonmattabṛṃhitair nibhṛtairapi / yadi pañcānano devo bhāvagandhopasevitaḥ // rkv_11.57 // re mūḍha kiṃ viṣādena prāpya karmakadarthanām / bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam // rkv_11.58 // narmadātīranilayaṃ duḥkhaughavilayaṃkaram / svargamokṣapradaṃ bhargaṃ bhaja mūḍha sureśvaram // rkv_11.59 // vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca / unmattavad bhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi // rkv_11.60 // bhaja revājalaṃ puṇyaṃ yaja rudraṃ sanātanam / japa pañcākṣarīṃ vidyāṃ vraja sthānaṃ ca vāñchitam // rkv_11.61 // kleśayitvā nijaṃ kāyam upāyair bahubhistu kim / bhaja revāṃ śivaṃ prāpya sukhasādhyaṃ paraṃ padam // rkv_11.62 // evaṃ kailāsamāsādya nadīṃ sa śivasannidhau / jagau yallokapālānāṃ tanmayoktaṃ tavādhunā // rkv_11.63 // mārkaṇḍeya uvāca: snānadānaparo yastu nityaṃ dharmamanuvrataḥ / narmadātīramāśritya mucyate sarvapātakaiḥ // rkv_11.64 // vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ / mṛtyulāṅgalajāpyena samo yo 'pyadhiko guṇaiḥ // rkv_11.65 // bījayonyaviśuddhastu yathā rudraṃ na vindati / tathā lāṅgalamantro 'pi na tiṣṭhati gatāyuṣi // rkv_11.66 // gāyatrījapasaṃyuktaḥ saṃyamī hyadhiko guṇaiḥ / agnim īḍe iṣetvo vā agna āyāhi nityadā // rkv_11.67 // śanno devīti kūlastho japenmucyeta kilbiṣaiḥ // rkv_11.68 // sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ / na tatphalamavāpnoti gāyatryā saṃyamī yathā // rkv_11.69 // rudrādhyāyaṃ sakṛjjaptvā vipro vedasamanvitaḥ / mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // rkv_11.70 // anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā / mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // rkv_11.71 // yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate / narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet // rkv_11.72 // evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ / te mṛtā vaiṣṇavaṃ yānti padaṃ vā śaivam avyayam // rkv_11.73 // satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare / apsarogaṇasaṃvītā yāvadābhūtasamplavam // rkv_11.74 // evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava / ṛṣīṇāṃ daśakoṭyastu kurukṣetranivāsinām // rkv_11.75 // mayā saha mahābhāga narmadātaṭamāśritāḥ / phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam // rkv_11.76 // tacca varṣaśataṃ divyaṃ kālasaṃkhyānumānataḥ / ṣaḍviṃśatisahasrāṇi tāni mānuṣasaṃkhyayā // rkv_11.77 // tatastasyāmatītāyāṃ sandhyāyāṃ nṛpasattama / śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam // rkv_11.78 // tato 'bhavadanāvṛṣṭirlokakṣayakarī tadā / yayā yātaṃ jagatsarvaṃ kṣayaṃ bhūyo hi dāruṇam // rkv_11.79 // ye pūrvamiha saṃsiddhā ṛṣayo vedapāragāḥ / teṣāṃ prabhāvād bhagavān vavarṣa balavṛtrahā // rkv_11.80 // mahatī bhūrisalilā samantādvṛṣṭirāhitā / tato vṛṣṭyā tu teṣāṃ vai vartanaṃ samajāyata // rkv_11.81 // punar yugānte samprāpte kiṃciccheṣe kalau yuge / niḥśeṣam abhavat sarvaṃ śuṣkaṃ sthāvarajaṅgamam // rkv_11.82 // nirvṛkṣauṣadhagulmaṃ ca tṛṇavīrudvivarjitam / anāvṛṣṭihataṃ sarvaṃ bhūmaṇḍalam abhūdbhṛśam // rkv_11.83 // tataste ṛṣayaḥ sarve kṣuttṛṣārtāḥ sahasraśaḥ / yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa // rkv_11.84 // naṣṭahomasvadhākāre yugānte samupasthite / kiṃ kāryaṃ kva nu yāsyāmaḥ ko 'smākaṃ śaraṇaṃ bhavet // rkv_11.85 // tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ / īdṛgvidhā mayā dṛṣṭā bahavaḥ kālaparyayāḥ // rkv_11.86 // narmadātīramāśritya te sarve gamitā mayā / eṣā hi śaraṇaṃ devī samprāpte hi yugakṣaye // rkv_11.87 // nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ / janitrī sarvabhūtānāṃ viśeṣeṇa dvijottamāḥ // rkv_11.88 // pitāmahā ye pitaro ye cānye prapitāmahāḥ / te samastā gatāḥ svargaṃ samāśritya mahānadīm // rkv_11.89 // bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ / dhaumṛṇī ca mahābhāgā mama bhāryā śucismitā / manasvatī ca yā matā bhārgavo'ṅgirasastathā // rkv_11.90 // pulastyaḥ pulahaścaiva vasiṣṭhātreyakāśyapāḥ / tathānye ca mahābhāgā niyamavratacāriṇaḥ / anye ca śatasāhasrā atra siddhiṃ samāgatāḥ // rkv_11.91 // tasmādiyaṃ mahābhāgā na moktavyā kadācana / nānyā kācinnadī śaktā lokatrayaphalapradā // rkv_11.92 // dvandvairanekairbahubhiḥ kṣuttṛṣādyair mahābhayaiḥ / mucyante te narāḥ sadyo narmadātīravāsinaḥ // rkv_11.93 // tasmāt sarvaprayatnena sevitavyā saridvarā / vāñchadbhiḥ paramaṃ śreya iha loke paratra ca // rkv_11.94 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmyavarṇanaṃ nāma ekādaśo'dhyāyaḥ || rkv adhyāya 12 śrīmārkaṇḍeya uvāca: etacchrutvā vaco rājansaṃhṛṣṭā ṛṣayo 'bhavan / narmadāṃ stotumārabdhāḥ kṛtāñjalipuṭā dvijāḥ // rkv_12.1 // namo 'stu te puṇyajale namo makaragāmini / namaste pāpamocinyai namo devi varānane // rkv_12.2 // namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite / namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare // rkv_12.3 // namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive / namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe // rkv_12.4 // saridvare pāpahare vicitrite gandharvayakṣoragasevitāṅge / sanātani prāṇigaṇānukampini mokṣaprade devi vidhehi śaṃ naḥ // rkv_12.5 // mahāgajair ghamahiṣair varāhaiḥ saṃsevite devi mahormimāle / natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt // rkv_12.6 // pāpairanekairaśubhairvibaddhā bhramanti tāvannarakeṣu martyāḥ / mahānilodbhūtataraṅgabhūtaṃ yāvattavāmbho hi na saṃspṛśanti // rkv_12.7 // anekaduḥkhaughabhayārditānāṃ pāpairanekairabhiveṣṭitānām / gatistvam ambhojasamānavakre dvandvairanekairapi saṃvṛtānām // rkv_12.8 // nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra / duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi // rkv_12.9 // spṛṣṭaṃ karaiścandramaso raveśca tadaiva dadyātparamaṃ padaṃ tu / yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram // rkv_12.10 // bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ / mahānilodbhūtataraṅgabhaṅgaṃ yāvattavāmbho na hi saṃśrayanti // rkv_12.11 // mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam / muktā bhavantīha bhayāttu ghorānniḥsaṃśayaṃ te'pi kimatra citram // rkv_12.12 // sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'smin hi kalau pradūṣite / tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā // rkv_12.13 // tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā / yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam // rkv_12.14 // gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam / kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt // rkv_12.15 // paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ / te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāśca // rkv_12.16 // ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ / ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti // rkv_12.17 // prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca / sa muktapāpaḥ suviśuddhadehaḥ samāśrayaṃ yāti maheśvarasya // rkv_12.18 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye narmadāstotrakathanaṃ nāma dvādaśo 'dhyāyaḥ || rkv adhyāya 13 śrīmārkaṇḍeya uvāca: evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ / cintayāmāsa sarveṣāṃ dāsyāmi varamuttamam // rkv_13.1 // tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha / ekaikasya ṛṣeḥ svapne darśanaṃ cāruhāsinī // rkv_13.2 // tato 'rdharātre samprāpta utthitā jalamadhyataḥ / vimalāmbarasaṃvītā divyamālāvibhūṣitā // rkv_13.3 // ghṛtātapatrā suśroṇī padmarāgavibhūṣitā / jagāda mā bhair iti tān ekaikaṃ tu pṛthakpṛthak // rkv_13.4 // vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam // rkv_13.5 // evamuktvā tadā devī svapnānte tānmahāmunīn / jagāmādarśanaṃ paścātpraviśya jalam ātmikam // rkv_13.6 // tataḥ prabhāte munayo mitha ūcurmudanvitāḥ / tathā dṛṣṭā mayā dṛṣṭā svapne devī sudarśanā // rkv_13.7 // abhayaṃ dattamasmākaṃ siddhiścāpyacireṇa tu / praśastaṃ darśanaṃ tasyā narmadāyā na saṃśayaḥ // rkv_13.8 // athānyadivase rājanmatsyānāṃ rūpam uttamam / paśyanti saparīvārāḥ svakīyāśramasannidhau // rkv_13.9 // tāndṛṣṭvā vismayāviṣṭā matsyāṃstatra maharṣayaḥ / pūjayāmāsuravyagrā havyakavyena devatāḥ // rkv_13.10 // tānmatsyasaṅghānsamprāpya mahādevyāḥ prasādataḥ / saputradārabhṛtyāste vartayanti pṛthakpṛthak // rkv_13.11 // dine dine tathāpyevamāśrameṣu dvijātayaḥ / matsyānāṃ sañcayaṃ dṛṣṭvā vismitāścābhavaṃstadā // rkv_13.12 // mṛtāṃstāṃstu supuṣṭāṅgān pāṭhīnāṃśca viśeṣataḥ / dvāre dvāre cāśramāṇāṃ tāpasānāṃ yudhiṣṭhira // rkv_13.13 // hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ / ṛṣayaste bhayaṃ sarve tatyajuḥ kṣuttṛṣodbhavam // rkv_13.14 // te japantastapantaśca tiṣṭhanti bharatarṣabha / arcayanti pitḥndevānnarmadātaṭamāśritāḥ // rkv_13.15 // tairjapadbhistapadbhiśca satataṃ dvijasattamaiḥ / bhrājate sā saricchreṣṭhā tārābhir dyaur grahairiva // rkv_13.16 // tatra tairbahulaiḥ śubhrair brāhmaṇair vedaparāgaiḥ / narmadā dharmadā pūrvaṃ saṃvibhaktā yathākramam // rkv_13.17 // ṛṣibhir daśakoṭibhir narmadātīravāsibhiḥ / vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām // rkv_13.18 // yajñopavītaiśca śubhair akṣasūtraiśca bhārata / kūladvaye mahāpuṇyā narmadodadhigāminī // rkv_13.19 // pṛthagāyatanaiḥ śubhrairliṅgairvālukamṛnmayaiḥ / bhrājate yā saricchreṣṭhā nakṣatrairiva śarvarī // rkv_13.20 // evaṃ ta ṛṣayaḥ sarve tarpayantaḥ surānpitḥn / nyavasannarmadātīre yāvadābhūtasamplavam // rkv_13.21 // kiṃcidgate tatastasminghore varṣaśatādhike / ardharātre tadā kanyā jalāduttīrya bhārata // rkv_13.22 // vidyutpuṃjasamābhāsā vyālayajñopavītinī / triśūlāgrakarā saumyā tānuvāca ṛṣīṃstadā // rkv_13.23 // āgacchadhvaṃ munigaṇā viśadhvaṃ māmayonijām / sametāḥ putradāraiśca tataḥ siddhimavāpsyatha // rkv_13.24 // yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham / viṣṇuṃ brahmāṇamīśānamanyaṃ vā suramuttamam // rkv_13.25 // tatra sarvānnayiṣyāmi prasannā varadā hyaham / prāṇāyāmaparā bhūtvā māṃ viśadhvaṃ samāhitāḥ // rkv_13.26 // saha putraiśca dāraiśca tyaktvāśramapadāni ca / kālakṣepo na kartavyaḥ pralayo 'yamupasthitaḥ // rkv_13.27 // saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ / ekāham abhavaṃ pūrvaṃ mahāghore janakṣaye // rkv_13.28 // śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ / varadānān maheśasya tenāhaṃ na kṣayaṃ gatā // rkv_13.29 // amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ / sa pūjitaḥ prārthito vā kiṃ na dadyād dvijottamāḥ // rkv_13.30 // evamuktvā ṛṣīvrevā praviveśa jalaṃ tataḥ / karāttaśūlā sā devī vyālayajñopavītinī // rkv_13.31 // tataste tadvacaḥ śrutvā vismayāpannamānasāḥ / abhivandya ca māṃ sarve kṣāmayantaḥ punaḥ punaḥ // rkv_13.32 // kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye / gṛhāṃstyaktvā mahābhāgāḥ saśiṣyāḥ sahabāndhavāḥ // rkv_13.33 // japtvā caikākṣaraṃ brahma hṛdi dhyātvā maheśvaram / snātvā ca mantrapūtābhiratha cādbhir jitavratāḥ // rkv_13.34 // viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ / dyotayanto diśaḥ sarvāḥ kuśahastāḥ sahāgrayaḥ // rkv_13.35 // gateṣu teṣu rājendra ahamekaḥ sthitastadā / amareśaṃ samāsādya pūjayannarmadāṃ nadīm // rkv_13.36 // anubhūtāḥ saptakalpā māyūrādyā mayā nṛpa / prasādād vedhasaḥ sarve revayā saha bhārata // rkv_13.37 // janmato'dya dinaṃ yāvanna jāne 'syāḥ purāsthitim // rkv_13.38 // iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā / narmadā duritadhvaṃsakāriṇī bhavatāriṇī // rkv_13.39 // yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava / caturdaśasu kalpeṣu teṣviyaṃ sukhasaṃsthitā // rkv_13.40 // caturdaśa purā kalpā na mṛtā yeṣu narmadā / tānahaṃ sampravakṣyāmi devī prāha yathā mama // rkv_13.41 // kāpilaṃ prathamaṃ viddhi prājāpatyaṃ dvitīyakam / brāhmaṃ saumyaṃ ca sāvitraṃ bārhaspatyaṃ prabhāsakam // rkv_13.42 // māhendram agnikalpaṃ ca jayantaṃ mārutaṃ tathā / vaiṣṇavaṃ bahurūpaṃ ca jyautiṣaṃ ca caturdaśam // rkv_13.43 // ete kalpā mayā khyātā na mṛtā yeṣu narmadā / māyūraṃ pañcadaśamaṃ kaurmaṃ caivātra ṣoḍaśam // rkv_13.44 // bakaṃ mātsyaṃ ca pādmaṃ ca vaṭakalpaṃ ca bhārata / ekaviṃśatimaṃ caitaṃ vārāhaṃ sāṃpratīnakam // rkv_13.45 // ime sapta mayā sākaṃ revayā pariśīlitāḥ / ekaviṃśatikalpāstu narmadāyāḥ śivāṅgataḥ // rkv_13.46 // saṃjātāyā nṛpaśreṣṭha mayā dṛṣṭā hyanekaśaḥ / kathitā nṛpatiśreṣṭha bhūyaḥ kiṃ kathayāmi te // rkv_13.47 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmya ekaviṃśatikalpakathānakavarṇanaṃ nāma trayodaśo 'dhyāyaḥ || rkv adhyāya 14 yudhiṣṭhira uvāca: tatasta ṛṣayaḥ sarve mahābhāgāstapodhanāḥ / gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam // rkv_14.1 // śrīmārkaṇḍeya uvāca: tatasteṣu prayāteṣu narmadātīravāsiṣu / babhūva raudrasaṃhāraḥ sarvabhūtakṣayaṃkaraḥ // rkv_14.2 // kailāsaśikharasthaṃ tu mahādevaṃ sanātanam / brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam // rkv_14.3 // saṃhara tvaṃ jagad deva sadevāsuramānuṣam / prāpto yugasahasrāntaḥ kālaḥ saṃharaṇakṣamaḥ // rkv_14.4 // madrūpaṃ tu samāsthāya tvayā caitadvinirmitam / vaiṣṇavīṃ mūrtimāsthāya tvayaitatparipālitam // rkv_14.5 // ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī / sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara // rkv_14.6 // etacchrutvā vacastathyaṃ viṣṇośca parameṣṭhinaḥ / sagaṇaḥ saparīvāraḥ saha tābhyāṃ sahomayā // rkv_14.7 // samalokānvibhidyemānbhagavānnīlalohitaḥ / bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param // rkv_14.8 // śaivaṃ padam ajaṃ divyam āviśat saha tairvibhuḥ / na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam // rkv_14.9 // yatra saṃtiṣṭhe deva umayā saha śaṅkaraḥ / na sūryo na grahāstatra na ṛkṣāṇi diśastathā // rkv_14.10 // na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama // rkv_14.11 // brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti / kṣetrajñamīśaṃ pravadanti cānye sāṃkhyāśca gāyanti kilādimokṣam // rkv_14.12 // yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam / tam ekarūpaṃ tam anekarūpam arūpam ādyaṃ param avyayākhyam // rkv_14.13 // avarṇamapyartham anāmagotraṃ turyaṃ padaṃ yatkavayo vadanti / dhyānārthavijñānamayaṃ susūkṣmam ātmastham īśānavaraṃ vareṇyam // rkv_14.14 // tatastrayaste bhagavantamīśaṃ samprāpya saṃkṣipya bhavantyarthakam / pṛthaksvarūpaistu punasta eva jagat samastaṃ paripālayanti // rkv_14.15 // saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ / viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ // rkv_14.16 // prakṛtyā saha saṃyuktaḥ kālo bhūtvā maheśvaraḥ / viśvarūpā mahābhāgā tasya pārśve vyavasthitā // rkv_14.17 // yāmāhuḥ prakṛtiṃ tajjñāḥ padārthānāṃ vicakṣaṇāḥ / puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ // rkv_14.18 // tasmād etajjagatsarvaṃ carācaram / tasminneva layaṃ yāti yugānte samupasthite // rkv_14.19 // bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā / bhagarūpo bhavedviṣṇurliṅgarūpo maheśvaraḥ // rkv_14.20 // bhāti sarveṣu lokeṣu gīyate bhūrbhuvādiṣu / praviṣṭaḥ sarvabhūteṣu tena viṣṇurbhagaḥ smṛtaḥ // rkv_14.21 // viśanādviṣṇurityuktaḥ sarvadevamayo mahān / bhāsanādgamanāccaiva bhagasaṃjñā prakīrtitā // rkv_14.22 // brahmādistambaparyantaṃ yasminneti layaṃ jagat / ekabhāvaṃ samāpannaṃ liṅgaṃ tasmād vidurbudhāḥ // rkv_14.23 // mahādevastato devīmāha pārśve sthitāṃ tadā / saṃharasva jagatsarvaṃ mā vilambasva śobhane // rkv_14.24 // tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam / rudraṃ rūpaṃ samāsthāya saṃharasva carācaram // rkv_14.25 // raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā / jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe // rkv_14.26 // tato 'haṃ mardayiṣyāmi plāvayiṣye tathā jagat / kṛtvā caikārṇavaṃ bhūyaḥ sukhaṃ svapsye tvayā saha // rkv_14.27 // śrīdevyuvāca: nāhaṃ deva jagaccaitatsaṃharāmi mahādyute / ambā bhūtvā viceṣṭaṃ na bhakṣayāmi bhṛśāturam // rkv_14.28 // strīsvabhāvena kāruṇyaṃ karoti hṛdayaṃ mama / kathaṃ vai nirdahiṣyāmi jagad etajjagatpate // rkv_14.29 // tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara / athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ // rkv_14.30 // kruddho nirbhartsayāmāsa huṅkāreṇa maheśvarīm / oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ // rkv_14.31 // huṃkāritā viśālākṣī pīnorujaghanasthalā / tatkṣaṇāccābhavadraudrā kālarātrīva bhārata // rkv_14.32 // huṃkurvatī mahānādairnādayantī diśo daśa / vyavardhata mahāraudrā vidyutsaudāminī yathā // rkv_14.33 // vidyutsampātaduṣprekṣyā vidyutsaṃghātacañcalā / vidyujjvālākulā raudrā vidyudagninibhekṣaṇā // rkv_14.34 // muktakeśī viśālākṣī kṛśagrīvā kṛśodarī / vyāghracarmāmbaradharā vyālayajñopavītinī // rkv_14.35 // vṛścikairagnipuñjābhair gonasaiśca vibhūṣitā / trailokyaṃ pūrayāmāsa vistāreṇocchrayeṇa ca // rkv_14.36 // bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā / citradaṇḍodyatakarā vyāghracarmopasevitā // rkv_14.37 // vyavardhata mahāraudrā jagatsaṃhārakāriṇī / sṛkkiṇī lelihānā ca krūraphūtkārakāriṇī // rkv_14.38 // vyāttāsyā ghurghurārāvā jagatsaṃkṣobhakāriṇī / kheladbhūtānugā krūrā niḥśvāsocchvāsakāriṇī // rkv_14.39 // jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā / prodyatkilakilārāvā dadāha sakalaṃ jagat // rkv_14.40 // dahyamānāḥ surāstatra patanti dharaṇītale / patanti yakṣagandharvāḥ sakinnaramahoragāḥ // rkv_14.41 // patanti bhūtasaṅghāśca hāhāhaihaivirāviṇaḥ / bumbāpātaiḥ sanirghātair uditārtasvarairapi // rkv_14.42 // vyāptam āsīt tadā viśvaṃ trailokyaṃ sacarācaram / saṃpatadbhiḥ patadbhiśca jvaladbhūtagaṇairmahī // rkv_14.43 // jātaiścaṭacaṭāśabdaiḥ patadbhirgirisānubhiḥ / tatra raudrotsave jātā rudrānandavivardhinī // rkv_14.44 // vihiṃsamānā bhūtāni carvamāṇācarānapi / tattadgandham upādāya śivārāvavirāviṇī // rkv_14.45 // galacchoṇitadhārābhimukhā digdhakalevarā / caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi // rkv_14.46 // ye 'pi prāptā maharlokaṃ bhṛgvādyāśca maharṣayaḥ / te 'pi naśyanti śataśo brahmakṣattraviśādayaḥ // rkv_14.47 // devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ / viśanti ke'pi pātālaṃ līyante ca guhādiṣu // rkv_14.48 // sā ca devī diśaḥ sarvā vyāpya mṛtyur iva sthitā / yugakṣayakare kāle devena viniyojitā // rkv_14.49 // ekāpi navadhā jātā daśadhā daśadhā tathā / catuḥṣaṣṭisvarūpā ca śatarūpāṭṭahāsinī // rkv_14.50 // jajñe sahasrarūpā ca lakṣakoṭitanuḥ śivā / nānārūpāyudhākārā nānāvādanacāriṇī // rkv_14.51 // evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa / dikṣu sarvāsu gagane vikaṭāyudhaśīlinaḥ // rkv_14.52 // rundhanto naśyamānāṃstāngaṇā māheśvarāḥ sthitāḥ / vicaranti tayā sārddhaṃ śūlapaṭṭiśapāṇayaḥ // rkv_14.53 // tato mātṛgaṇāḥ kecidvināyakagaṇaiḥ saha / vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ // rkv_14.54 // tatastasyā vyavardhanta daṃṣṭrāḥ kundendusannibhāḥ / yojanānāṃ sahasrāṇi ayutānyarbudāni ca // rkv_14.55 // daṃṣṭrāvaliḥ kararuhāḥ krūrāstīkṣṇāśca karkaśāḥ / viyaddiśo likhantyeva saptadvīpāṃ vasuṃdharām // rkv_14.56 // tasyā daṃṣṭrābhisampātaiścūrṇitā vanaparvatāḥ / śilāsaṃcayasaṃghātā viśīryate sahasraśaḥ // rkv_14.57 // himavānhemakūṭaśca niṣadho gandhamādanaḥ / mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ // rkv_14.58 // merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam / lokālokena sahitaṃ prākampata nṛpottama // rkv_14.59 // daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ / utpātaiśca diśo vyāptā ghorarūpaiḥ samantataḥ // rkv_14.60 // tārā grahagaṇāḥ sarve ye ca vaimānikā gaṇāḥ / śivāsahasrair ākīrṇā mahāmātṛgaṇaistathā // rkv_14.61 // sā cacāra jagat kṛtsnaṃ yugānte samupasthite / bhramadbhiśca bruvadbhiśca krośadbhiśca samantataḥ // rkv_14.62 // pramathadbhir jvaladbhiśca raudrairvyāptā diśo daśa / vistīrṇaṃ śailasaṅghātaṃ vighūrṇitagiridrumam // rkv_14.63 // prabhinnagopuradvāraṃ keśaśuṣkāsthisaṃkulam / pradagdhagrāmanagaraṃ bhasmapuṃjābhisaṃvṛtam // rkv_14.64 // citādhūmākulaṃ sarvaṃ trailokyaṃ sacarācaram / hāhākārākulaṃ sarvamahahasvananisvanam // rkv_14.65 // jagad etad abhūt sarvamaśaraṇyaṃ nirāśrayam // rkv_14.66 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kalpānukathane kālarātrikṛtajagatsaṃharaṇavarṇanaṃ nāma caturdaśo 'dhyāyaḥ || rkv adhyāya 15 śrīmārkaṇḍeya uvāca: tato mātṛsahasraiśca raudraiśca parivāritā / kālarātrir jagatsarvaṃ harate dīptalocanā // rkv_15.1 // tatastā mātaro ghorā brahmaviṣṇuśivātmikāḥ / vāyvindrānalakauberā yamatoyeśaśaktayaḥ // rkv_15.2 // skandakroḍanṛsiṃhānāṃ vicarantyo bhayānakāḥ / cakraśūlagadākhaḍgavajraśaktyṛṣṭipaṭṭiśaiḥ // rkv_15.3 // khaṭvāṅgairulmukairdīptairvyacaranmātaraḥ kṣaye / umāsaṃnoditā sarvāḥ pradhāvantyo diśo daśa // rkv_15.4 // tāsāṃ caraṇavikṣepair huṅkārodgāranisvanaiḥ / trailokyametatsakalaṃ vipradagdhaṃ samantataḥ // rkv_15.5 // hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca / babhūva ghorā dharaṇī samantāt kapālakośākulakarburāṅgī // rkv_15.6 // yadetacchatasāhasraṃ jambūdvīpaṃ nigadyate / sarvameva tad ucchannaṃ samādhṛṣya nṛpottama // rkv_15.7 // jambuṃ śākaṃ kuśaṃ krauñcaṃ gomedaṃ śālmalistathā / puṣkaradvīpasahitā ye ca parvatavāsinaḥ // rkv_15.8 // te grastā mṛtyunā sarve bhūtairmātṛgaṇaistathā / mahāsurakapālaiśca māṃsamedovasotkaṭaiḥ // rkv_15.9 // rudhirodgāraśoṇāṅgī mahāmāyā subhīṣaṇā / pibantī rudhiraṃ tatra mahāmāṃsavasāpriyā // rkv_15.10 // kapālahastā vikaṭā bhakṣayantī surāsurān / nṛtyantī ca hasantī ca viparītā mahāravā // rkv_15.11 // trailokyasaṃtrāsakarī vidyutsaṃsphoṭahāsinī / saptadvīpasamudrāntāṃ bhakṣayitvā ca medinīm // rkv_15.12 // tataḥ svasthānamagamadyatra devo maheśvaraḥ / narmadātīram āśrityāvasanmātṛgaṇaiḥ saha // rkv_15.13 // amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā / amarā devatāḥ proktāḥ śarīraṃ kaṭamucyate // rkv_15.14 // taiḥ kaṭairāvṛto yasmāt parvato 'yaṃ nṛpottama / chinnabhinnāsthinikarair vasāmedo'sraviplutaiḥ // rkv_15.15 // amaraṃkaṭa ityevaṃ tena prokto manīṣibhiḥ / mahāpavitro lokeṣu śambhunā sa vinirmitaḥ // rkv_15.16 // nityaṃ saṃnihitastatra śaṅkaro hyumayā saha / tato 'haṃ niyatastatra tasya pādāgrasaṃsthitaḥ // rkv_15.17 // prahvaḥ praṇatabhāvena staumi taṃ nīlalohitam / tatas tālakasampātair gaṇair mātṛgaṇaiḥ saha // rkv_15.18 // saṃpranṛtyati saṃhṛṣṭo mṛtyunā saha śaṅkaraḥ / khaṭvāṅgairulmukaiścaiva paṭṭiśaiḥ parighais tathā // rkv_15.19 // māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ / vāmanā jaṭilā muṇḍā lambagrīvoṣṭhamūrddhajāḥ // rkv_15.20 // mahāśiśnodarabhujā nṛtyanti ca hasanti ca / vikṛtairānanair ghorair arbhujolbaṇamukhādibhiḥ // rkv_15.21 // amaraṃ kaṇṭakaṃ cakruḥ prāpte kālaviparyaye / teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam // rkv_15.22 // mṛtyuṃ paśyāmi nṛtyantaṃ taḍitpiṅgalamūrddhajam / tasya pārśve sthitāṃ devīṃ vimalāmbarabhūṣitām // rkv_15.23 // kuṇḍalodghuṣṭagaṇḍāṃ tāṃ nāgayajñopavītinīm / vicitrairupahāraiśca pūjayantīṃ maheśvaram // rkv_15.24 // apaśyaṃ narmadāṃ tatra mātaraṃ viśvavanditām / nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām // rkv_15.25 // mahāsaraḥsaritpātair adṛśyāṃ dṛśyarūpiṇīm / vandyamānāṃ suraiḥ siddhairmunisaṅghaiśca bhārata // rkv_15.26 // etasminnantare ghorāṃ saptasaptakasaṃjñitām / mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat // rkv_15.27 // dṛṣṭavānnarmadāṃ devīṃ mṛgakṛṣṇāmbarāṃ punaḥ / sadhūmāśaninirhrādair vahantīṃ saptadhā tadā // rkv_15.28 // iti saṃhāramatulaṃ dṛṣṭavānrājasattama / naṣṭacandrārkakiraṇam abhūd etaccarācaram // rkv_15.29 // mahotpātasamudbhūtaṃ naṣṭanakṣatramaṇḍalam / alātacakravat tūrṇam aśeṣaṃ bhrāmayaṃstataḥ // rkv_15.30 // vimānakoṭisaṃkīrṇaḥ sa kiṃnaramahoragaḥ / mahāvātaḥ sanirghāto yenākampaccarācaram // rkv_15.31 // rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ / vāyuḥ saṃśoṣayāmāsa vitatan saptasāgarān // rkv_15.32 // uddhūlitāṅgaḥ kapilākṣamūrddhajo jaṭākalāpair avabaddhamūrddhajaḥ / mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ // rkv_15.33 // śūlī dhanuṣmānkavacī kirīṭī śmaśānabhasmokṣitasarvagātraḥ / kapālamālākulakaṇṭhanālo mahāhisūtrairavabaddhamauliḥ // rkv_15.34 // sa gonasaughaiḥ pariveṣṭitāṅgo viṣāgnicandrāmarasindhumauliḥ / pinākakhaṇṭūvāṅgakarālapāṇiḥ sa kṛttivāsā ḍamarupraṇādaḥ // rkv_15.35 // sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ / netreṇa sūryodayasannibhena pravālakāṅkūranibhodareṇa // rkv_15.36 // sandhyābhraraktotpalapadmarāgasindūravidyutprakarāruṇena / tatena liṅgena ca locanena cikrīḍamānaḥ sa yugāntakāle // rkv_15.37 // hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ / pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra // rkv_15.38 // saṃhartukāmastridivaṃ tvaśeṣaṃ pramuñcamāno vikṛtāṭṭahāsam / jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ // rkv_15.39 // taṃ devamīśānamajaṃ vareṇyaṃ dṛṣṭvā jagatsaṃharaṇaṃ maheśam / sā kālarātriḥ saha mātṛbhiśca gaṇāśca sarve śivamarcayanti // rkv_15.40 // nandī ca bhṛṅgī ca gaṇādayaśca taṃ sarvabhūtaṃ praṇamanti devam / jāgadvaraṃ sarvajanasya kāraṇaṃ haraṃ smarārātim aharniśaṃ te // rkv_15.41 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sṛṣṭisaṃharaṇasaṃrambhavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ || rkv adhyāya 16 śrīmārkaṇḍeya uvāca: samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī / gajendracarmāvaraṇe vasānaḥ saṃhartukāmaśca jagatsamastam // rkv_16.1 // maheśvaraḥ sarvasureśvarāṇāṃ mantrair anekekhabaddhamālī / medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ // rkv_16.2 // sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra / saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ // rkv_16.3 // sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam / tato 'ṭṭahāsaṃ pramumoca ghoraṃ vivṛtya vaktraṃ vaḍavāmukhābham // rkv_16.4 // sahasravajrāśanisaṃnibhena tenāṭṭahāsena harodgatena / āpūritāstatra diśo daśaiva saṃkṣobhitāḥ sarvamahārṇavāśca // rkv_16.5 // sa brahmalokaṃ prajagāma śabdo brahmāṇḍabhāṇḍaṃ pracacāla sarvam / kimetadityākulacetanāste vitrastarūpā ṛṣayo babhūvuḥ // rkv_16.6 // praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam / bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca // rkv_16.7 // vidyutprabhābhāsurabhīṣaṇāṅgaḥ ka eṣa cikrīḍati bhūtalasthaḥ / kālānalaṃ gātramidaṃ dadhāno yasyāṭṭahāsena jagadvimūḍham // rkv_16.8 // vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm / sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti // rkv_16.9 // saṃhartukāmo hi ka eṣa deva etatsamastaṃ kathayāprameya / na dṛṣṭametad viṣamaṃ kadāpi jānāsi tattvaṃ paramo mato naḥ // rkv_16.10 // niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān // rkv_16.11 // śrībrahmovāca: sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā / pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram // rkv_16.12 // saṃvatsaro 'yaṃ parivatsaraśca udvatsaro vatsara eṣa devaḥ / dṛṣṭo 'pyadṛṣṭaḥ prahutaḥ prakāśī sthūlaśca sūkṣmaḥ paramāṇureṣaḥ // rkv_16.13 // nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī / tuṣyeta me kālasamānarūpa ityevamuktvā bhagavānsureśaḥ // rkv_16.14 // sanatkumārapramukhaiḥ sametaḥ saṃtoṣayāmāsa tato yatātmā // rkv_16.15 // brahmovāca: namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste / sarvātmane sarva namonamaste mahātmane bhūtapate namaste // rkv_16.16 // oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste / guṇatrayeśāya maheśvarāya te trayīmayāya triguṇātmane namaḥ // rkv_16.17 // tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ / tvaṃ viṣṇurīśaḥ prapitāmahaśca tvaṃ saptajihvastvamanantajihvaḥ // rkv_16.18 // sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam / āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si // rkv_16.19 // sūkṣmātisūkṣmaṃ pravadanti yacca vāco nivartanti mano yataśca // rkv_16.20 // śrīmahādeva uvāca: tvayā stuto'haṃ vividhaiśca mantraiḥ puṣṇāmi śāntiṃ tava padmayone / īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam // rkv_16.21 // evamuktvā sa deveśo devyā saha jagatpatiḥ / pitāmahaṃ samāśvāsya tatraivāntaradhīyata // rkv_16.22 // idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante / pāpairanekaiḥ pariveṣṭitā ye prayānti rudraṃ vimalairvimānaiḥ // rkv_16.23 // bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ / saṅgrāmacaurāgnivane tathābdhau teṣāṃ śivastrāti na saṃśayo 'tra // rkv_16.24 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye brahmakṛtaśivastutivarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ || rkv adhyāya 17 śrīmārkaṇḍeya uvāca: evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ / brahmalokagataistatra saṃjahāra jagatprabhuḥ // rkv_17.1 // sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam / mahādaṃṣṭrotkaṭārāvaṃ pātālatalasaṃnibham // rkv_17.2 // vidyujjvalanapiṅgākṣaṃ bhairavaṃ lomaharṣaṇam / mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam // rkv_17.3 // mahāsuraśiromālaṃ mahāpralayakāraṇam / grasatsamudranihitavātavārimayaṃ haviḥ // rkv_17.4 // vaḍavāmukhasaṅkāśaṃ mahādevasya tanmukham / jihvāgreṇa jagatsarvaṃ lelihānamapaśyata // rkv_17.5 // yojanānāṃ sahasrāṇi sahasrāṇāṃ śatāni ca / diśo daśa mahāghorā māṃsamedovasotkaṭāḥ // rkv_17.6 // tasya daṃṣṭrā vyavardhata śataśo 'tha sahasraśaḥ / sāsurānsuragandharvān sayakṣoragarākṣasān // rkv_17.7 // tasya daṃṣṭrāgrasaṃlagnānsa dadarśa pitāmahaḥ / dantayantrāntasaṃviṣṭaṃ vicūrṇitaśirodharam // rkv_17.8 // jagat paśyāmi rājendra viśantaṃ vyādite mukhe / nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ / yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ // rkv_17.9 // tathā tataṃ viśvamidaṃ samastamanekajīvārṇavadurvigāhyam / viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram // rkv_17.10 // jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ / anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo 'khilāśca // rkv_17.11 // tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram / maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ // rkv_17.12 // tataste dvādaśādityā rudravaktrādvinirgatāḥ / āśritya dakṣiṇāmāśāṃ nirdahanto vasuṃdharām // rkv_17.13 // bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam / śuṣkaṃ pūrvamanāvṛṣṭyā sakalākulabhūtalam // rkv_17.14 // taddīpyamānaṃ sahasā sūryais tai rudrasambhavaiḥ / dhūmākulamabhūtsarvaṃ praṇaṣṭagrahatārakam // rkv_17.15 // jajvāla sahasā dīptaṃ bhūmaṇḍalamaśeṣataḥ / jvālāmālākulaṃ sarvamabhūdetaccarācaram // rkv_17.16 // saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare // rkv_17.17 // viśālatejasā dīptā mahājvālāsamākulāḥ / dadahur vai jagatsarvamādityā rudrasambhavāḥ // rkv_17.18 // ādityānāṃ raśmayaśca saṃspṛṣṭā vai parasparam / evaṃ dadāha bhagavāṃstrailokyaṃ sacarācaram // rkv_17.19 // saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ / saptadvīpasamudrāntāṃ nirdadāha vasuṃdharām // rkv_17.20 // sumerumandarāntāṃ ca nirdahur vasudhāṃ tadā / bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat // rkv_17.21 // bhūmyadhaḥ saptapātālānnirdahaṃstārakaiḥ saha / cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira // rkv_17.22 // dhamyamāna ivāṅgārair loharātrir iva jvalan / tathā tatprājvalatsarvaṃ saṃvartāgnipradīpitam // rkv_17.23 // nirvṛkṣā nistṛṇā bhūmir nirnirjharasaraḥ sarit / viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat // rkv_17.24 // jvālāmālākulaṃ kṛtvā jagatsarvaṃ cidāmakam / mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ // rkv_17.25 // samātṛgaṇabhūyiṣṭhā sayakṣoragarākṣasā / tato devī mahādevaṃ viveśa harilocanā // rkv_17.26 // nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā / jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha // rkv_17.27 // rudraprasādānmuktvā māṃ narmadāṃ cāpyayonijām / yugānāmayutaṃ devo mayā cādya bubhakṣaṇāt // rkv_17.28 // purā hyārādhitaḥ śūlī tenāhamajarāmaraḥ / aghamarṣaṇaghoraṃ ca vāmadevaṃ ca tryambakam // rkv_17.29 // ṛṣabhaṃ trisuparṇaṃ ca durgāṃ sāvitrameva ca / bṛhadāraṇyakaṃ caiva bṛhatsāma tathottaram // rkv_17.30 // raudrīṃ paramagāyatrīṃ śivopaniṣadaṃ tathā / yathā pratirathaṃ sūktaṃ japtvā mṛtyuṃjayaṃ tathā // rkv_17.31 // saritsāgaraparyantā vasudhā bhasmasātkṛtā / varjayitvā mahābhāgāṃ narmadāmamṛtopamām // rkv_17.32 // mahendro malayaḥ sahyo hemakūṭo 'tha mālyavān / vindhyaśca pāriyātraśca saptaite kulaparvatāḥ // rkv_17.33 // dvādaśādityanirdagdhāḥ śailāḥ śīrṇaśilāḥ pṛthak / bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā // rkv_17.34 // himavānhemakūṭaśca niṣadho gandhamādanaḥ / mālyavāṃśca giriśreṣṭho nīlaḥ śveto 'tha śṛṅgavān // rkv_17.35 // ete parvatarā jāno devagandharvasevitāḥ / yugāntāgnivinirdagdhāḥ sarve śīrṇamahāśilāḥ // rkv_17.36 // evaṃ mayā purā dṛṣṭo yugānte sarvasaṃkṣayaḥ / varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama // rkv_17.37 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye dvādaśādityarūpeṇa jagatsaṃharaṇavarṇanaṃ nāma saptadaśo 'dhyāyaḥ || rkv adhyāya 18 śrīmārkaṇḍeya uvāca: nirdagdhe 'smiṃstato loke sūryairīśvarasambhavaiḥ / saptabhiścārṇavaiḥ śuṣkairdvīpaiḥ saptabhireva ca // rkv_18.1 // tato mukhāt tasya ghanā maholbaṇā niścerurindrāyudhatulyarūpāḥ / ghorāḥ payodā jagadandhakāraṃ kurvanta īśānavaraprayuktāḥ // rkv_18.2 // nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit / mayūracandrākṛtayas tathā 'nye kecidvidhūmānalasaprabhāśca // rkv_18.3 // kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca / kecidgajendrākṛtayaḥ surūpāḥ kecinmahākūṭanibhāḥ payodāḥ // rkv_18.4 // calattaraṅgormisamānarūpā mahāpurodhānanibhāśca kecit / sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ // rkv_18.5 // samāvṛtāṅgaḥ sa babhūva devaḥ saṃvartakonāma gaṇaḥ sa raudraḥ / pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra // rkv_18.6 // tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam / dadarśa nāhaṃ bhayavihvalāṅgo gaṅgājalaughaiśca samāvṛtāṅgaḥ // rkv_18.7 // gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam / āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te // rkv_18.8 // mahārṇavāḥ sapta sarāṃsi dvīpā nadyo 'tha sarvā atha bhūrbhuvaśca / āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva // rkv_18.9 // na dṛśyate kiṃcidaho carācaraṃ niragnicandrārkamaye 'pi loke / praṇaṣṭanakṣatratamo'ndhakāre praśāntavātāstamitaikanīḍeḥ // rkv_18.10 // mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm / tato'hamityeva vicintayānaḥ śaraṇyam ekaṃ kva nu yāmi śāntam // rkv_18.11 // smarāmi devaṃ hṛdi cintayitvā prabhuṃ śaraṇyaṃ jalasaṃniviṣṭaḥ / namāmi devaṃ śaraṇaṃ prapadye dhyānaṃ ca tasyeti kṛtaṃ mayā ca // rkv_18.12 // dhyātvā tato 'haṃ salilaṃ tatāra tasya prasādādavimūḍhacetāḥ / glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra // rkv_18.13 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmyavarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ || rkv adhyāya 19 śrīmārkaṇḍeya uvāca: tatastvekārṇave tasmin mumūrṣurahamāturaḥ / kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama // rkv_19.1 // śṛṇomyarṇavamadhyastho niḥśabdastimite tadā / ambhoravamanaupamyaṃ diśo daśa vinādinam // rkv_19.2 // haṃsakudendusaṃkāśāṃ hāragokṣīrapāṇḍurām / nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām // rkv_19.3 // suraiḥ pravālakamayairlāṅguladhvajaśobhitām / pralambaghoṇāṃ nardantīṃ khurair arṇavagāhinīm // rkv_19.4 // gāṃ dadarśāhamudvigno māmevābhimukhīṃ sthitām / kiṃkiṇījālamuktābhiḥ svarṇaghaṇṭāsamāvṛtām // rkv_19.5 // tasyāścaraṇavikṣepaiḥ sarvamekārṇavaṃ jalam / vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ // rkv_19.6 // rarāsa salilotkṣepaiḥ kṣobhayantī mahārṇavam / sā māmāha mahābhāga ślakṣṇagambhīrayā girā // rkv_19.7 // mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate / mahādevaprasādena na mṛtyus te mamāpi ca // rkv_19.8 // mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham / ghorād asmād bhayād vipra yāvat saṃplavate jagat // rkv_19.9 // kṣuttṛṣāpratighātārthaṃ stanau me tvaṃ pibasva ha / payo 'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava // rkv_19.10 // tasyāstadvacanaṃ śrutvā harṣātpīto mayā stanaḥ / na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat // rkv_19.11 // divyaṃ prāṇabalaṃ jajñe samudraplavanakṣamam / tatastāṃ pratyuvācedaṃ kā tvamekārṇavīkṛte // rkv_19.12 // bhramase brūhi tattvena vismayo me mahānhṛdi / bhramato 'tra mamārtasya mumūrṣoḥ prahatasya // rkv_19.13 // tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate // rkv_19.14 // gauruvāca: kimahaṃ vismṛtā tubhyaṃ viśvarūpā maheśvarī / narmadā dharmadā nḥṇāṃ svargaśarmabalapradā // rkv_19.15 // dṛṣṭvā tvāṃ sīdamānaṃ tu rudreṇāhaṃ visarjitā / taṃ dvijaṃ tārayasvārye mā prāṇāṃstyajatāṃ jale // rkv_19.16 // gorūpeṇa vibhorvākyāttvatsakāśamihāgatā / mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā // rkv_19.17 // evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham / lāṅgūlamavyayaṃ jñātvā bhujābhyām avalambitaḥ // rkv_19.18 // tato 'taraṃ taṃ jaladhiṃ lāṅgūladhvajamāśritaḥ / asau devo mahādeva iti māṃ pratyabhāṣata // rkv_19.19 // tato yugasahasrāntam ahaṃ kālaṃ tayā saha / vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte // rkv_19.20 // mahārṇave tatas tasmin bhramangoḥ pucchamāśritaḥ / nirvāte cāndhakāre ca nirāloke nirāmaye // rkv_19.21 // akasmāt salile tasminnatasīpuṣpasannibham / vibhinnāṃjanasaṅkāśamākāśamiva nirmalam // rkv_19.22 // nīlotpaladalaśyāmaṃ pītavāsasamavyayam / kirīṭenārkavarṇena vidyudvidyotakāriṇā // rkv_19.23 // bhrājamānena śirasā khamivātyantarūpiṇam / kuṇḍaloddhaṣṭagallaṃ tu hāroddyotitavakṣasam // rkv_19.24 // jāmbūnadamayair divyair bhūṣaṇair upaśobhitam / nāgopadhānaśayanaṃ sahasrādityavarcasam // rkv_19.25 // anekabāhūrudharaṃ naikavaktraṃ manoramam / suptamekārṇave vīraṃ sahasrākṣaśirodharam // rkv_19.26 // jaṭājūṭena mahatā sphuradvidyutsamārciṣā / ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam // rkv_19.27 // grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam / prapaśyāmyahamīśānaṃ suptamekārṇave prabhum // rkv_19.28 // sarvavyāpinamavyaktamanantaṃ viśvatomukham / tasya pādatalābhyāśe svarṇakeyūramaṇḍitām // rkv_19.29 // viśvarūpāṃ mahābhāgāṃ viśvamāyāvadhāriṇīm / śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām // rkv_19.30 // siddhiṃ kīrtiṃ ratiṃ brāhmīṃ kālarātrimayonijām / tām evāhaṃ tadātyantamīśvarāntikamāsthitām // rkv_19.31 // adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām // rkv_19.32 // śāntaṃ prasuptaṃ navahemavarṇamumāsahāyaṃ bhagavantamīśam / tamovṛtaṃ puṇyatamaṃ vīraṣṭhaṃ pradakṣiṇīkṛtya namaskaromi // rkv_19.33 // tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt / vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya // rkv_19.34 // kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ / mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī // rkv_19.35 // saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā / trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye // rkv_19.36 // sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt / saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ // rkv_19.37 // teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām / mīmāṃsāhetvarthaviśeṣatarkair yasteṣu kuryāt pravibhedam ajñaḥ // rkv_19.38 // sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā / yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti // rkv_19.39 // saṃmohayan mūrtibhir atra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ / tasmān na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ // rkv_19.40 // vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā / naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā // rkv_19.41 // bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena / jale nimagnāṃ dharaṇīṃ samastāṃ samaspṛśatpaṅkajapatranetrām // rkv_19.42 // viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām / daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ // rkv_19.43 // sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā / vibhrājate sāpyasamānamūrtiḥ śaśāṅkaśṛṅge ca taḍidvilagnā // rkv_19.44 // tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt / nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ // rkv_19.45 // sa tāṃ samuttārya mahājalaughāt samudramāryo vyabhajatsamastam / mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu // rkv_19.46 // śīrṇāṃśca śailānsa cakāra bhūyo dvīpānsamastāṃśca tathārṇavāṃśca / śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe // rkv_19.47 // anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān / mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva // rkv_19.48 // jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ / vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca // rkv_19.49 // jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā / jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam // rkv_19.50 // tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā / cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra // rkv_19.51 // līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ / teṣāṃ mayā darśanameva sarvaṃ yāvanmuhūrtātsamakāri bhūpa // rkv_19.52 // kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā / sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā // rkv_19.53 // yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva / dvīpaiḥ samudrair abhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam // rkv_19.54 // viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇair vṛtaṃ ca / tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca // rkv_19.55 // kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva / diśo vibhāgānavalokayān ṛte punastāṃ kathamīśvarāṅgīm // rkv_19.56 // paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām / vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca // rkv_19.57 // yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu / tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam // rkv_19.58 // tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi / ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ // rkv_19.59 // evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ / mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti // rkv_19.60 // aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam / vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante // rkv_19.61 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye vārāhakalpavṛttāntavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ || rkv adhyāya 20 yudhiṣṭhira uvāca: śrutā me vividhā dharmāḥ saṃhārāstvatprasādataḥ / kṛtā devena sarveṇa ye ca dṛṣṭāstvayānagha // rkv_20.1 // sāmprataṃ śrotumicchāmi prabhāvaṃ śārṅgadhanvanaḥ / tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi // rkv_20.2 // śrīmārkaṇḍeya uvāca: ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam / yaccihnaṃ dṛśyate tatra yathā kalpo vidhīyate // rkv_20.3 // ulkāpātāḥ sanirghātā bhūmikampastathaiva ca / patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ // rkv_20.4 // yakṣakinnaragandharvāḥ piśācoragarākṣasāḥ / sarve te pralayaṃ yānti yugānte samupasthite // rkv_20.5 // parvatāḥ sāgarā nadyaḥ sarāṃsi vividhāni ca / vṛkṣāḥ śeṣaṃ samāyānti vallījātaṃ tṛṇāni ca // rkv_20.6 // evaṃ hi vyākulībhūte sarvauṣadhijalojjhite / kāṣṭhabhūte tu saṃjāte trailokye sacarācare // rkv_20.7 // yāvatpaśyāmi madhyāhne snānakāla upasthite / trailokyaṃ jvalanākāraṃ durnirīkṣaṃ durāsadam // rkv_20.8 // dvau sūryau pūrvatastāta paścimottarayostathā / tathaiva dakṣiṇe dvau ca sūryau dṛṣṭau pratāpinau // rkv_20.9 // dvau sūryau nāgalokasthau madhye dvau gaganasya ca / ityete dvādaśādityāstapante sarvato diśam // rkv_20.10 // pṛthivīmadahansarvāṃ saśailavanakānanām / nādagdhaṃ dṛśyate kiṃcidṛte revāṃ ca māṃ tathā // rkv_20.11 // pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate / tato me śuṣyate gātraṃ tṛṣāpyevaṃ durāsadā // rkv_20.12 // na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ / yāvatkamaṇḍaluṃ vīkṣe śuṣkaṃ tatrāpi tajjalam // rkv_20.13 // tato 'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ / utpapāta kṣiterūrdhvaṃ paśyamāno divaṃ prati // rkv_20.14 // tāvatpaśyāmi gagane gṛhaṃ śṛṅgārabhūṣitam / tatastajjñātukāmo 'haṃ prasthito rājasattama // rkv_20.15 // prākāreṇa vicitreṇa kapāṭārgalabhūṣitam / vicitraśikharopetaṃ dvāradeśamupāgataḥ // rkv_20.16 // ṣaḍaśītisahasrāṇi yojanānāṃ samucchraye / tadardhaṃ tu pṛthaktvena kāñcanaṃ ratnabhūṣitam // rkv_20.17 // tatra madhye parāṃ śayyāṃ paśyāmi nṛpasattama / śayyopari śayānaṃ tu puruṣaṃ divyamūrdhajam // rkv_20.18 // vikuñcitāgrakeśāntaṃ samastaṃ yojanāyatam / mukuṭena vicitreṇa dīptikāntena śobhitam // rkv_20.19 // śyāmaṃ kamalapatrābhaṃ suprabhaṃ ca sunāsikam / siṃhāsyamāyatabhujaṃ gallaśmaśruvarāṅkitam // rkv_20.20 // trivalībhaṅgasubhagaṃ karṇakuṇḍalabhūṣitam / viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam // rkv_20.21 // śobhitaṃ kaṭibhāgena vibhaktaṃ jānujaṅghayoḥ / padmāṅkitatalaṃ devam ātāmrasunakhāṅgulim // rkv_20.22 // meghanādasugambhīraṃ sarvāvayavasundaram / śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam // rkv_20.23 // śaṅkhacakragadāpāṇiṃ śayānaṃ dakṣiṇena tu / akṣasūtrodyatakaraṃ sūryāyutasamaprabham // rkv_20.24 // taṃ dṛṣṭvā bhaktimāndevaṃ stotukāmo vyavasthitaḥ / jayeśa jaya vāgīśa jaya divyāṅgabhūṣaṇa // rkv_20.25 // jaya devapate śrīmansākṣādbrahma sanātana / tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara // rkv_20.26 // tvadādhārā hi deveśa sarve lokā vyavasthitāḥ / tvaṃ śreṣṭhaḥ sarvasattvānāṃ tvaṃ kartā dharaṇīdharaḥ // rkv_20.27 // tvaṃ hautram agnihotrāṇāṃ sūtramantrastvameva ca / gokarṇaṃ bhadrakarṇaṃ ca tvaṃ ca māheśvaraṃ padam // rkv_20.28 // tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī / tvaṃ naimiṣaṃ kurukṣetraṃ tvaṃ ca viṣṇupadaṃ param // rkv_20.29 // tvayā tu līlayā deva padākrāntā ca medinī / tvayā baddho balirdeva tvayendrasya padaṃ kṛtam // rkv_20.30 // tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā / pralambadamanaśca tvaṃ sraṣṭā tvaṃ ca vināśakṛt // rkv_20.31 // tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ / tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ // rkv_20.32 // tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ / brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ / rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ // rkv_20.33 // etaccarācaraṃ deva krīḍanārthaṃ tvayā kṛtam / evaṃ saṃtaptadehena stuto devo mayā prabhuḥ // rkv_20.34 // bhaktyā paramayā rājansarvabhūtapatiḥ prabhuḥ / stuvanvai tatra paśyāmi vāripūrṇāṃstato ghaṭān // rkv_20.35 // tato mayā vismṛtā yā tṛṣā sā vardhitā punaḥ / upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi // rkv_20.36 // pānīyaṃ pātukāmena cintitaṃ ca mayā punaḥ / nāpaśyata hi māṃ caiṣa supto 'pi na ca budhyate // rkv_20.37 // yastu pāpena saṃmūḍhaḥ sukhaṃ suptaṃ prabodhayet / jāyate tasya pāpasya brahmahatyāphalaṃ mahat // rkv_20.38 // evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān / nekṣate jalpate kiṃcidvāmaskandhe mṛgājinī // rkv_20.39 // jaṭī kamaṇḍaludharo daṇḍī mekhalayā vṛtaḥ / bhasmonmṛditasarvāṅgo mahātejāstrilocanaḥ // rkv_20.40 // yāvat taṃ stotukāmo 'ham apaśyaṃ svacchacakṣuṣā / tāvat sarvāṅgasambhūtyāmahatyā rūpasampadā // rkv_20.41 // apaśyaṃ saṃvṛtāṃ nārīṃ sarvābharaṇabhūṣitām / dṛṣṭvā tāṃ patito bhūmau jayasveti bruvaṃstataḥ // rkv_20.42 // jaya rudrāṅgasambhūte jayavāhini sanātani / jaya kaumāri māhendri vaiṣṇavī vāruṇī tathā // rkv_20.43 // jaya kauberi sāvitri jaya dhātri varānane / tṛṣṇayā taptade hasya rakṣāṃ kuru carācare // rkv_20.44 // śrīdevyuvāca: prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ / vartate mānase yatte mayā jñātaṃ dvijottama // rkv_20.45 // śṛṇu vipra mamāpyasti vratametatsudāruṇam / strīlaghutvānmayārabdhaṃ duṣkaraṃ mandamedhayā // rkv_20.46 // yadi bhāvī ca me putro dharmiṣṭho lokaviśrutaḥ / viprasya tu stanaṃ dattvā paścāddāsyāmi bālake // rkv_20.47 // sa me putraḥ samutpanno yathokto me mahāmune / stanaṃ piba tvaṃ viprendra yadi jīvitumicchasi // rkv_20.48 // śrīmārkaṇḍeya uvāca: akāryametadviprāṇāṃ yastvimaṃ pibate stanam / punaścaivopanayanaṃ vratasiddhiṃ na gacchati // rkv_20.49 // brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane / saṃskāraiḥ saṃskṛto vipro yaiśca jāyeta tacchṛṇu // rkv_20.50 // prathamaṃ caiva nārīṣu saṃskārair bījavāpatam / bījaprakṣepaṇādeva bījakṣepaḥ sa ucyate // rkv_20.51 // tadante ca mahābhāge garbhādhānaṃ dvitīyakam / puṃsavanaṃ tṛtīyaṃ tu sīmantaṃ ca caturthakam // rkv_20.52 // pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate / niṣkrāmaḥ saptamaścaiva hyannaprāśanamaṣṭamam // rkv_20.53 // navamaṃ vai cūḍakarma daśamaṃ mauñjibandhanam / aiṣikaṃ dārvikaṃ caiva saumikaṃ bhaumikaṃ tathā // rkv_20.54 // patnīsaṃyojanaṃ cānyaddaivakarma tataḥ param / mānuṣyaṃ pitṛkarma syāddaśamāṣṭāsu śobhane // rkv_20.55 // bhūtaṃ bhavyaṃ tatheṣṭaṃ ca pārvaṇaṃ ca tataḥ param // rkv_20.56 // śrāddhaṃ śrāvaṇyāmāgrayaṇaṃ ca caitrāśvayujyāṃ daśapaurṇamāsyām / nirūḍhapaśusavanasautrāmaṇyagniṣṭomātyagniṣṭomāḥ // rkv_20.57 // ṣoḍaṣīvājapeyātirātrāptoryāmodaśavājapeyāḥ / sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalam akārpaṇyam aspṛheti // rkv_20.58 // ebhir aṣṭacatvāriṃśadbhiḥ saṃskāraiḥ saṃkṛto brāhmaṇo bhavati // rkv_20.59 // evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi / śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet // rkv_20.60 // mamaitadvacanaṃ śrutvā nārī vacanamabravīt // rkv_20.61 // yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati / śrūyate triṣu lokeṣu vedeṣu ca smṛtiṣvapi / mucyate sarvapāpebhyo bhrūṇahatyā na muñcati // rkv_20.62 // bhavitrī tava hatyā ca mahābhāgavataḥ punaḥ / janmāni ca śatānyaṣṭau kliśyate bhrūṇahatyayā // rkv_20.63 // mṛtaḥ śunatvaṃ cāpnoti varṣāṇāṃ tu śatatrayam / tatastasya kṣaye jāte kākayoniṃ vrajetpunaḥ // rkv_20.64 // tatrāpi ca śatānyaṣṭau kliśyate pāpakarmaṇi / varāho daśa janmāni tadante jāyate kṛmiḥ // rkv_20.65 // tataścārohiṇīṃ prāpya gogajāśvanṛjanmabhāk / śrūyate śrutiśāstreṣu vedeṣu ca paraṃtapa // rkv_20.66 // sarvapāpādhikaṃ pāpaṃ bālahatyā dvijottama / bālahatyāyuto vipraḥ pacyate narake dhruvam // rkv_20.67 // varṣāṇi ca śatānyaṣṭau prāpnoti yamayātanām / tasmādalpataro doṣaḥ pibato me stanaṃ tava // rkv_20.68 // tathaivāpibataḥ pāpaṃ jāyate bahuvarṣikam / kṣudhātṛṣāvirāmaste puṇyaṃ ca pibataḥ stanam // rkv_20.69 // ato na cetaḥ saṃdigdhaṃ kartavyamiha karhicit / ehi vipra yathākāmaṃ bālārthe piba me stanam // rkv_20.70 // tato 'haṃ vacanaṃ śrutvā stanaṃ pātuṃ samudyataḥ / na ca tṛptiṃ vijānāmi pibataḥ stanamuttamam // rkv_20.71 // triṃśadvarṣasahasrāṇi bhārataivaṃ śatāni ca / tataḥ prabuddhotsaṅge 'haṃ māyānidrāvimohitaḥ // rkv_20.72 // nidrāvigatamoho 'haṃ yāvatpaśyāmi pāṇḍava / tāvatsuptaṃ na paśyāmi na ca taṃ bālakaṃ vibho // rkv_20.73 // caturastāṃśca vai kumbhān paśyāmi tatra bhārata / na ca paśyāmi tāṃ devīṃ gatā vai kutracicca te // rkv_20.74 // evaṃ vimṛśyamānasya cintayānasya tiṣṭhataḥ / īṣaddhasitayā vācā devī vacanamabravīt // rkv_20.75 // śrīdevyuvāca: kṛṣṇaḥ sa puruṣaḥ supto dvitīyo 'pyāgato haraḥ / ye catvāraśca te kumbhāḥ samudrāste dvijottama // rkv_20.76 // yaśca bālastvayā dṛṣṭo brāhmā lokapitāmahaḥ / ahaṃ ca pṛthivī jñeyā saptadvīpā sarvatā // rkv_20.77 // yā gatā tvāṃ parityajya bhūtale supratiṣṭhitā / imāṃ ca prekṣase vipra narmadāṃ saritāṃ varām // rkv_20.78 // sarvasattvopakārāya bṛhate puṇyalakṣaṇā / revānadī tu vikhyātā na mṛtā tena narmadā // rkv_20.79 // evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune / ityuktvā māṃ tadā devī tatraivāntaradhīyata // rkv_20.80 // evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā / sattvarūpo mahādevo yadādhāre jagatsthitam // rkv_20.81 // evaṃ mayānubhūtaṃ tu dṛṣṭamāścaryamuttamam / sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama // rkv_20.82 // viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam / bhūya eva mahābāho kimanyacchrotumicchasi // rkv_20.83 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vārāhakalpavṛttāntavarṇanaṃ nāma viṃśo 'dhyāyaḥ || rkv adhyāya 21 yudhiṣṭhira uvāca: śrutaṃ me vividhāścaryaṃ tvatprasādāddvijottama / bhūyaśca śrotumicchāmi tanme kathaya suvrata // rkv_21.1 // kathameṣā nadī puṇyā sarvanadīṣu cottamā / narmadā nāma vikhyātā bhūyo me kathayānagha // rkv_21.2 // śrīmārkaṇḍeya uvāca: narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī / tārayetsarvabhūtāni sthāvarāṇi carāṇi ca // rkv_21.3 // narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam / tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa // rkv_21.4 // gaṅgā kanakhale puṇyā kurukṣetre sarasvatī / grāme vā yadi vāraṇye puṇyā sarvatra narmadā // rkv_21.5 // tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam / sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam // rkv_21.6 // kaliṅgadeśāt paścārdhe parvate 'marakaṇṭake / puṇyā ca triṣu lokeṣu ramaṇīyā pade pade // rkv_21.7 // tatra devāśca gandharvā ṛṣayaśca tapodhanāḥ / tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ // rkv_21.8 // tatra snātvā naro rājanniyamastho jitendriyaḥ / upoṣya rajanīmekāṃ kulānāṃ tārayecchatam // rkv_21.9 // siddhikṣetraṃ paraṃ tāta parvato hyamaraṃkaṭaḥ / sarvadevāśrito yasmādṛṣibhiḥ parisevitaḥ // rkv_21.10 // siddhavidyādharā bhūtagandharvāḥ sthānamuttamam / dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ // rkv_21.11 // ahaṃ ca paramaṃ sthānaṃ tataḥ prabhṛti saṃśritaḥ / atra praṇavarūpo vai sthāne tiṣṭhatyumāpatiḥ // rkv_21.12 // śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ / asmādgirivarādbhūpa vakṣye tīrthasya vistaram // rkv_21.13 // yāni santīha tīrthāni puṇyāni nṛpasattama / yāni yānīha tīrthāni narmadāyāstaṭadvaye // rkv_21.14 // na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate / yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā // rkv_21.15 // vistareṇa tu rājendra ardhayojanamāyatā / ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca // rkv_21.16 // parvatād udadhiṃ yāvad ubhe kūle na saṃśayaḥ // rkv_21.17 // saptaṣaṣṭisahasrāṇi saptaṣaṣṭiśatāni ca / saptaṣaṣṭistathā koṭyo vāyus tīrthāni cābravīt // rkv_21.18 // paraṃ kṛtayuge tāni yānti pratyakṣatāṃ nṛpa / paśyanti mānavāḥ sarve satataṃ dharmabuddhayaḥ // rkv_21.19 // yathāyathā kalirghoro vartate dāruṇo nṛpa / tathātathālpatāṃ yānti hīnasattvā yato narāḥ // rkv_21.20 // jāleśvarāditīrthāni parvate 'sminnarādhipa / pitṛtṛptipradānyāhuḥ svargamokṣapradāni ca // rkv_21.21 // śreṣṭhaṃ dāruvanaṃ tatra carukāsaṃgamaḥ śubhaḥ / uttare narmadāyāstu carukeśvaram uttamam // rkv_21.22 // dārukeśvaratīrthaṃ ca vyatīpāteśvaraṃ tathā / pātāleśvaratīrthaṃ ca koṭiyajñaṃ tathaiva ca // rkv_21.23 // iti caivottare kūle revāyā nṛpasattama / amareśvarapārśve ca liṅgānyaṣṭottaraṃ śatam // rkv_21.24 // varuṇeśvaramukhyāni sarvapāpaharāṇi ca // rkv_21.25 // māndhātṛpurapārśve ca siddheśvarayameśvarau / oṅkārātpūrvabhāge ca kedāraṃ tīrthamuttamam // rkv_21.26 // tatsamīpe mahārāja svargadvāramaghāpaham / nāmnā brahmeśvaraṃ puṇyaṃ saptasārasvataṃ puraḥ // rkv_21.27 // rudrāṣṭakaṃ ca sāvitraṃ somatīrthaṃ tathaiva ca / etāni dakṣiṇe tīre revāyā bharatarṣabha // rkv_21.28 // asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ / snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ // rkv_21.29 // prītāste 'pi bhavantyatra rudrā rājan na saṃśayaḥ / japena pāpasaṃśuddhirdhyānenānantyam aśnute // rkv_21.30 // dānena bhogānāpnoti ityevaṃ śaṅkaro 'bravīt / parvatāt paścime deśe svayaṃ devo maheśvaraḥ / sthitaḥ praṇavarūpo 'sau jagadādiḥ sanātanaḥ // rkv_21.31 // tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ / pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā // rkv_21.32 // tilodakena tatraiva tarpayetpitṛdevatāḥ / ā saptamaṃ kulaṃ tasya svarge modati pāṇḍava // rkv_21.33 // ātmanā saha bhogāṃśca vividhān labhate sukhī / ṣaṣṭivarṣasahasrāṇi krīḍate surapūjitaḥ // rkv_21.34 // modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ / tataḥ svargātparibhraṣṭo jāyate vimale kule // rkv_21.35 // dhanavāndānaśīlaśca nīrogo lokapūjitaḥ / punaḥ smarati tattīrthaṃ gamanaṃ kurute punaḥ // rkv_21.36 // dvitīye janmani bhaveddhradasyānucarotkaṭaḥ / tathaiva brahmacaryeṇa sopavāso jitendriyaḥ // rkv_21.37 // sarvahiṃsānivṛttastu labhate phalamuttamam / evaṃ dharmasamācāro yastu prāṇānparityajet // rkv_21.38 // tasya puṇyaphalaṃ yadvai tannibodha narādhipa / śataṃ varṣasahasrāṇi svarge modati pāṇḍava // rkv_21.39 // apsarogaṇasaṃkīrṇe divyaśabdānunādite / divyagandhānuliptāṅgo divyālaṅkārabhūṣitaḥ // rkv_21.40 // krīḍate daivataiḥ sārddhaṃ siddhagandharvasaṃstutaḥ / tataḥ svargātparibhraṣṭo rājā bhavati vīryavān // rkv_21.41 // hastyaśvarathayānaiśca dharmajñaḥ śāstratatparaḥ / gṛhe stambhaśatākīrṇe sauvarṇe rajatānvite // rkv_21.42 // saptāṣṭabhūmisudvāre dāsīdāsasamākule / mattamātaṅganiḥśvāsairvājiheṣitanāditaiḥ // rkv_21.43 // kṣubhyate tasya taddvāramindrasya bhuvanaṃ yathā / rājarājeśvaraḥ śrīmānsarvastrījanavallabhaḥ // rkv_21.44 // tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ / jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ // rkv_21.45 // evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare / agnipraveśaṃ yaḥ kuryād bhaktyā hyamarakaṇṭake // rkv_21.46 // sa mṛtaḥ svargamāpnoti yāsyate paramāṃ gatim / snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham // rkv_21.47 // purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet / tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye // rkv_21.48 // narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim / anivṛttikā gatistasya pavanasyāmbare yathā // rkv_21.49 // patanaṃ kurute yastu tasmiṃstīrthe narādhipa / kanyāstrīṇi sahasrāṇi pātāle bhogabhāginaḥ // rkv_21.50 // tiṣṭhanti bhavane tasya preṣaṇe prārthayanti ca / divyabhogaiḥ susampannaḥ krīḍate kālam // rkv_21.51 // pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate / yādṛśo 'yaṃ naraśreṣṭha parvato 'marakaṇṭakaḥ // rkv_21.52 // tatra tīrthaṃ tu vijñeyaṃ parvatasyānu paścime / hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ // rkv_21.53 // tatra piṇḍapradānena sandhyopāsanakena tu / pitaro dvādaśābdāni tarpitāstu bhavanti vai // rkv_21.54 // dakṣiṇe narmadātīre kapilā tu mahānadī / saralārjunasaṃchannā khadirairupaśobhitā // rkv_21.55 // mādhavīsallakībhiśca vallībhiś cāpyalaṃkṛtā / śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ // rkv_21.56 // pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa / sāgraṃ koṭiśataṃ tatra ṛṣīṇāmiti śuśruma // rkv_21.57 // tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ / yena tatra tapastaptaṃ kapilena mahātmanā // rkv_21.58 // tatra taccābhavattīrthaṃ puṇyaṃ siddhaniṣevitam / yena sā kāpilaistāta sevitā ṛṣibhiḥ purā // rkv_21.59 // tena sā kapilā nāma gītā pāpakṣayaṃkarī / tatra koṭiśataṃ sāgraṃ tīrthānām amareśvare // rkv_21.60 // ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ / dānaṃ ca vidhivad dattvā yathāśaktyā dvijottame // rkv_21.61 // īśvarānugrahātsarvaṃ tatra koṭiguṇaṃ bhavet / yasmādanakṣaraṃ rūpaṃ praṇavasyeha bhārata // rkv_21.62 // śivasvarūpasya tataḥ kṛtamātrākṣaraṃ bhavet / tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ // rkv_21.63 // te 'pi tatra kṣayaṃ yātāḥ svargaṃ yānti na saṃśayaḥ / viśalyā tatra yā proktā tatraiva tu mahānadī // rkv_21.64 // snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet / tatra devagaṇāḥ sarve sakinnaramahoragāḥ // rkv_21.65 // yakṣarākṣasagandharvā ṛṣayaśca tapodhanāḥ / sarve samāgatāstāṃ vai paśyanti hyamareśvare // rkv_21.66 // taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau / purā yuge mahāghore sarvalokabhayaṃkare // rkv_21.67 // narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ / sarvadevaiśca ṛṣibhirviśalyā tena sā smṛtā // rkv_21.68 // yudhiṣṭhira uvāca: utpannā tu kathaṃ tāta viśalyā kapilā katham / kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune // rkv_21.69 // āścaryabhūtaṃ lokasya śrotumicchāmi suvrata // rkv_21.70 // śrīmārkaṇḍeya uvāca: purā dākṣāyaṇī nāma sahitā śūlapāṇinā / krīḍitvā narmadātoye parayā ca mudā nṛpa // rkv_21.71 // jalāduttīrya sahasā vastramanyatsamāharat / devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa // rkv_21.72 // sahitānucarībhistu indrāyudhanibhaṃ bhṛśam / tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā // rkv_21.73 // tasmādiyaṃ sarijjajñe kapilākhyā mahānadī / saṃyogādaṅgarāgasya vastrodyatkapilaṃ jalam // rkv_21.74 // galitaṃ tena kapilā varṇato nāmato 'bhavat / tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam // rkv_21.75 // nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam / pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ // rkv_21.76 // kapilaṃ jalamiśraistu tasmādeṣā saridvarā / kapilā cocyate tajjñaiḥ purāṇārthaviśāradaiḥ // rkv_21.77 // eṣā vai vastrasambhūtā narmadātoyasambhavā / mahāpuṇyatamā jñeyā kapilā sariduttamā // rkv_21.78 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kapilāsaritsambhavavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ || rkv adhyāya 22 śrī mārkaṇḍeya uvāca: ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā / āścaryabhūtā lokasya sarvapāpakṣayaṃkarī // rkv_22.1 // brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata / mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ // rkv_22.2 // tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā / tasyāṃ mukhyā mahārāja trayaḥ putrāstadā 'bhavan // rkv_22.3 // agnirāhavanīyastu dakṣiṇāgnistathaiva ca / gārhapatyastṛtīyastu trailokyaṃ yaiśca dhāryate // rkv_22.4 // tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham / padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau // rkv_22.5 // vasannagnirnadītīre samāśritya mahattapaḥ / rudramārādhayāmāsa jitātmā susamāhitaḥ // rkv_22.6 // daśavarṣasahasrāṇi cacāra vipulaṃ tapaḥ / tamuvāca mahādevaḥ prasanno vṛṣabhadhvajaḥ // rkv_22.7 // bhobho brūhi mahābhāga yatte manasi vartate / dātā hyaham asaṃdeho yadyapi syāt sudurlabham // rkv_22.8 // agniruvāca: narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa / bhavantu mama patnyastāstvatprasādānmaheśvara // rkv_22.9 // tāsu vai cintitān putrān agryān utpādayāmyaham / eṣa eva varo deva dīyatāṃ me maheśvara // rkv_22.10 // īśvara uvāca: etāstu dhiṣṇināmnyo vai bhaviṣyanti saridvarāḥ / patnyastava viśālākṣyo vede khyātā na saṃśayaḥ // rkv_22.11 // tāsāṃ putrā bhaviṣyanti hyagnayo ye 'dhvare smṛtāḥ / dhiṣṇyānāma suvikhyātā yāvadābhūtasamplavam // rkv_22.12 // evamuktvā mahādevastatraivāntaradhīyata / narmadā ca saricchreṣṭhā tasya bhāryā babhūva ha // rkv_22.13 // kāverī kṛṣṇaveṇī ca revā ca yamunā tathā / godāvarī vitastā ca candrabhāgā irāvatī // rkv_22.14 // vipāśā kauśikī caiva sarayūḥ śatarudrikā / śiprā sarasvatī caiva hrādinī pāvanī tathā // rkv_22.15 // etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ / tadātmānaṃ vibhajyāśu dhiṣṇīṣu sa mahādyutiḥ // rkv_22.16 // vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu / utpannāḥ śucayaḥ putrāḥ sarve te dhiṣṇyapāḥ smṛtāḥ // rkv_22.17 // tasyāśca narmadāyāstu dhiṣṇīndro nāma viśrutaḥ / babhūva putro balavānrūpeṇāpratimo nṛpa // rkv_22.18 // tato devāsuraṃ yuddham abhavallomaharṣaṇam / mayatārakam ityevaṃ triṣu lokeṣu viśrutam // rkv_22.19 // tatra daityair mahāghorair mayatārapurogamaiḥ / tāḍitāste surāstrastā viṣṇuṃ vai śaraṇaṃ yayuḥ // rkv_22.20 // trāyasva no hṛṣīkeśā ghorādasmānmahābhayāt / daityānsarvānsaṃharasva mayatārapurogamān // rkv_22.21 // evamuktaḥ sa bhagavāndiśo daśa vyalokayat / tato bhagavatā dṛṣṭau raṇe pāvakamārutau // rkv_22.22 // āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt / sthitau tau praṇatau cāgre devadevasya dhīmataḥ // rkv_22.23 // tato dhiṣṇiḥ pāvakendro devenokto mahātmanā / nirdahemān mahāghorān nārmadeya mahāsurān // rkv_22.24 // athaivamukau tau devau raṇe pāvakamārutau / daityān dadahatuḥ sarvān mayatārapurogamān // rkv_22.25 // dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan / divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ // rkv_22.26 // tāṃścāgniḥ śastranikarairnirdadāha mahāsurān / jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā // rkv_22.27 // dahyamānāstato daityā agnijvālāsamāvṛtāḥ / praviśya pātālatalaṃ jale līnāḥ sahasraśaḥ // rkv_22.28 // tataḥ kumāramagniṃ tu narmadāputramavyayam / pūjayitvā surāḥ sarve jagmuste tridaśālayam // rkv_22.29 // saśalyastu mahātejā revāputro vṛto 'gnibhiḥ / narmadāmāgataḥ kṣipraṃ mātaraṃ draṣṭumutsukaḥ // rkv_22.30 // taṃ dṛṣṭvā putram āyāntaṃ śastraugheṇa parikṣatam / narmadā puṇyasalilā abhyutthāya suvismitā // rkv_22.31 // paryaṣvajata bāhubhyāṃ prasnavāpīḍitastanī / saśalyaṃ putramādāya kāpilaṃ hradamāviśat // rkv_22.32 // praviṣṭamātre tu hrade kāpile pāpanāśini / saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā // rkv_22.33 // sa viśalyo 'bhavad yasmāt prāpya tasyāḥ śivaṃ jalam / kapilā nāmatas tena viśalyā cocyate budhaiḥ // rkv_22.34 // anye 'pi tatra ye snātāḥ śucayastu samāhitāḥ / pāpaśalyaiḥ pramucyante mṛtā yānti surālayam // rkv_22.35 // etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā / utpattikāraṇaṃ tāta viśalyāyā nareśvara // rkv_22.36 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye viśalyāsambhavo nāma dvāviṃśo 'dhyāyaḥ || rkv adhyāya 23 mārkaṇḍeya uvāca: tatraiva saṅgame rājanbhaktyā paramayā nṛpa / prāṇāṃstyajanti ye martyāste yānti paramāṃ gatim // rkv_23.1 // saṃnyastasarvasaṃkalpo yastu prāṇānparityajet / amareśvaramāsādya sa svarge niyataṃ vaset // rkv_23.2 // śailendraṃ yaḥ samāsādya ātmānaṃ muñcate naraḥ / vimānenārkavarṇena sa gacchedamarāvatīm // rkv_23.3 // naraṃ patantamālokya nagād amarakaṇṭakāt / bruvantyapsarasaḥ sarvā mama bhartā bhavediti // rkv_23.4 // samaṃ jalaṃ dharmavido vadanti sārasvataṃ gāṅgamiti prabuddhāḥ / tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti // rkv_23.5 // anekavidyādharakinnarādyair adhyāsitaṃ puṇyatamādhivāsaiḥ / revājalaṃ dhārayato hi mūrdhnā sthānaṃ surendrādhipateḥ samīpe // rkv_23.6 // narmadā sarvadā sevyā bahunoktena kiṃ nṛpa / yadīcchenna punardraṣṭuṃ ghoraṃ saṃsārasāgaram // rkv_23.7 // trayāṇāmapi lokānāṃ mahatī pāvanī smṛtā / yatra tatra mṛtasyāpi dhruvaṃ gāṇeśvarī gatiḥ // rkv_23.8 // anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti / tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā // rkv_23.9 // mriyanti ye pāpakṛto manuṣyāste svargamāyānti yathā 'marendrāḥ // rkv_23.10 // evaṃ tu kapilā caiva viśalyā rājasattama / īśvareṇa purā sṛṣṭā lokānāṃ hitakāmyayā // rkv_23.11 // tatra snātvā naro rājansopavāso jitendriyaḥ / aśvamedhasya mahato 'saṃśayaṃ phalamāpnuyāt // rkv_23.12 // anāśakaṃ ca yaḥ kuryāt tasmiṃstīrthe narādhipa / sarvapāpavinirmukto yāti vai śivamandiram // rkv_23.13 // pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam / viśalyāsaṅgame snātvā sakṛttatphalamaśnute // rkv_23.14 // evaṃ puṇyā pavitrā ca kathitā tava bhūpate / bhūyo māṃ pṛcchasi ca yattaccaiva kathayāmyaham // rkv_23.15 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe viśalyāsaṅgamamāhātmyavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ || rkv adhyāya 24 śrīmārkaṇḍeya uvāca: saṅgamaḥ karanarmadayoḥ pure māndhātṛsaṃjñite / gatvā snātvā tapayitvā pitḥnviṣṇupuraṃ nayet // rkv_24.1 // mardayitvā karau pūrvaṃ viṣṇurdaityajighāṃsayā / cakraṃ jagrāha tatraiva svedājjātā saridvarā // rkv_24.2 // saṃgatā revayā tatra snātvā pāpaiḥ pramucyate // rkv_24.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karanarmadāsaṅgamamāhātmyavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ || rkv adhyāya 25 śrīmārkaṇḍeya uvāca: oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ / revayā saṃgatā yatra nīlagaṅgā nṛpottama // rkv_25.1 // tatra snātvā japitvā ca ko 'rtho 'labhyo bhavedbhuvi / ṣaṣṭirvarṣasahasrāṇi nīlakaṇṭhapure vaset // rkv_25.2 // tarpayitvā pitḥñ śrāddhe tilamiśrairjalairapi / uddharedātmanā sārdhaṃ puruṣānekaviṃśatim // rkv_25.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye nīlagaṅgāyāḥ saṅgamamāhātmyavarṇanaṃnāma pañcaviṃśo 'dhyāyaḥ || rkv adhyāya 26 yudhiṣṭhira uvāca: jāleśvare 'pi yatproktaṃ tvayā pūrvaṃ dvijottama / tatkathaṃ tu bhavetpuṇyam ṛṣisiddhaniṣevitam // rkv_26.1 // śrīmārkaṇḍeya uvāca: jāleśvarāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati / tasyotpattiṃ kathayataḥ śṛṇu tvaṃ pāṇḍunandana // rkv_26.2 // purā ṛṣigaṇāḥ sarve sendrāścaiva marudgaṇāḥ / tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ // rkv_26.3 // bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ / vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ // rkv_26.4 // vimānaiḥ parvatākārair hayaiścaiva gajopamaiḥ / syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ // rkv_26.5 // kacchapairmakaraiścānye jagmuranye padātayaḥ / prāpya te paramaṃ sthānamaśakyaṃ yadadhārmikaiḥ // rkv_26.6 // dṛṣṭvā padmodbhavaṃ devaṃ sarvalokasya śaṅkaram / te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ // rkv_26.7 // devā ūcuḥ / jayāmeya jayābheda jaya sambhūtikāraka / padmayone suraśreṣṭha tvāṃ vayaṃ śaraṇaṃ gatāḥ // rkv_26.8 // tacchrutvā tu vaco devo devānāṃ bhāvitātmanām / meghagambhīrayā vācā pratyuvāca pitāmahaḥ // rkv_26.9 // kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā / kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ // rkv_26.10 // devā ūcuḥ / bāṇo nāma mahāvīryo dānavo baladarpitaḥ / tenāsmākaṃ hṛtaṃ sarvaṃ dhanaratnairviyojitāḥ // rkv_26.11 // devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ / cintayāmāsa deveśastasya nāśāya yā kriyā // rkv_26.12 // avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām / muktvā tu śaṅkaraṃ devaṃ na mayā na ca viṣṇunā // rkv_26.13 // tatraiva sarve gacchāmo yatra devo maheśvaraḥ / sa gatiścaiva sarveṣāṃ vidyate 'nyo na kaścana // rkv_26.14 // evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ / brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ // rkv_26.15 // stutibhiśca supuṣṭābhistuṣṭāva parameśvaram // rkv_26.16 // devā ūcuḥ / jaya tvaṃ devadeveśa jayomārdhaśarīradhṛk / vṛṣāsana mahābāho śaśāṅkakṛtabhūṣaṇa // rkv_26.17 // namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe / jaya bhūtapate deva dakṣayajñavināśana // rkv_26.18 // pañcākṣara namo deva pañcabhūtātmavigraha / pañcavaktramayeśāna vedaistvaṃ tu pragīyase // rkv_26.19 // sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ / aṣṭamūrte smarahara smara satyaṃ yathā stutaḥ // rkv_26.20 // pañcātmikā tanurdeva brāhmaṇaiste pragīyate / sadyo vāme tathāghore īśo tatpuruṣe tathā // rkv_26.21 // hemajāle suvistīrṇe haṃsavatkūjase hara / evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ // rkv_26.22 // prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha // rkv_26.23 // īśvara uvāca: svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī / kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ // rkv_26.24 // kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam / kathayadhvaṃ mahābhāgāḥ kāraṇaṃ yanmanogatam // rkv_26.25 // evamuktāstu rudreṇa pratyavocansurarṣabhāḥ / svānsvāndehāndarśayanto lajjamānā adhomukhāḥ // rkv_26.26 // asti ghoro mahāvīryo dānavo baladarpitaḥ / bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat // rkv_26.27 // tena vai sutapastaptaṃ daśavarṣaśatāni hi / tasya tuṣṭo 'bhavadbrahmā niyamena damena ca // rkv_26.28 // purāṇi tānyabhedyāni dadau kāmagamāni vai / āyasaṃ rājataṃ caiva sauvarṇaṃ ca tathāparam // rkv_26.29 // tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca / tasyaiva tu balotkṛṣṭāstripure dānavāḥ sthitāḥ // rkv_26.30 // trailokyaṃ sakalaṃ deva pīḍayanti mahāsurāḥ / daṇḍapāśāsiśastrāṇi avikāre vikurvate / tripuraṃ dānavairjuṣṭaṃ bhramattaccakrasaṃnibham // rkv_26.31 // kvaciddṛśyamadṛśyaṃ vā mṛgatṛṣṇaiva lakṣyate // rkv_26.32 // yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat / na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ // rkv_26.33 // na tatra dṛśyate kiṃcitpatedyatra puratrayam / nadyo grāmāśca deśāśca bahavo bhasmasātkṛtāḥ // rkv_26.34 // suvarṇaṃ rajataṃ caiva maṇimauktikameva ca / strīratnaṃ śobhanaṃ yacca tatsarvaṃ karṣate balāt // rkv_26.35 // na śastreṇa na cāstreṇa na divā niśi vā hara / śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana // rkv_26.36 // taddahasva mahādeva tvaṃ hi naḥ paramā gatiḥ / evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi // rkv_26.37 // yena devāśca gandharvā ṛṣayaśca tapodhanāḥ / parāṃ dhṛtiṃ samāyānti tatprabho kartumarhasi // rkv_26.38 // īśvara uvāca: etatsarvaṃ kariṣyāmi mā viṣādaṃ gamiṣyatha / acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham // rkv_26.39 // āśvāsayitvā tāndevānsarvānindrapurogamān / cintayāmāsa deveśastripurasya vadhaṃ prati // rkv_26.40 // kathaṃ kena prakāreṇa hantavyaṃ tripuraṃ mayā / tamekaṃ nāradaṃ muktvā nānyopāyo vidhīyate // rkv_26.41 // evaṃ saṃstabhya cātmānaṃ tato dhyātaḥ sa nāradaḥ / tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ // rkv_26.42 // kamaṇḍaludharo devastridaṇḍī jñānakovidaḥ / yogapaṭṭākṣasūtreṇa chatreṇaiva virājitaḥ // rkv_26.43 // jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ / tridhā pradakṣiṇīkṛtya daṇḍavatpatito bhuvi // rkv_26.44 // kṛtāñjalipuṭo bhūtvā nārado bhagavānmuniḥ / stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ // rkv_26.45 // nārada uvāca: jaya śambho virūpākṣa jaya deva trilocana / jaya śaṅkara īśāna rudreśvara namo 'stu te // rkv_26.46 // tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho / tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ // rkv_26.47 // tvaṃ naḥ pāhi sureśāna trayīmūrte sanātana / bhavamūrte bhavāre tvaṃ bhajatāmabhayo bhava // rkv_26.48 // bhavabhāvavināśārthaṃ bhava tvāṃ śaraṇaṃ bhaje / kimarthaṃ cintito deva ājñā me dīyatāṃ prabho // rkv_26.49 // kasya saṃkṣobhaye cittaṃ ko vādya patatu kṣitau / kamadya kalahenāhaṃ yojaye jayatāṃvara // rkv_26.50 // nāradasya vacaḥ śrutvā devadevo maheśvaraḥ / utphullanayano bhūtvā idaṃ vacanam abravīt // rkv_26.51 // svāgataṃ te muniśreṣṭha sadaiva kalahapriya / vīṇāvādanatattvajña brahmaputra sanātana // rkv_26.52 // gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat / bāṇasya dānavendrasya sarvalokabhayāvaham // rkv_26.53 // bhartāro devatātulyāḥ striyastatrāpsaraḥsamāḥ / tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat // rkv_26.54 // na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama / gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā // rkv_26.55 // nārada uvāca: tava vākyena deveśa bhedayāmi purottamam / abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ // rkv_26.56 // evamuktvā gato bhūpa śatayojanamāyatam / bāṇasya tatpuraśreṣṭham ṛddhivṛddhisamāyutam // rkv_26.57 // kṛtakautukasambādhaṃ nānādhātuvicitritam / anekaharmyasaṃchannam anekāyatanojjvalam // rkv_26.58 // dvāratoraṇasaṃyuktaṃ kapāṭārgalabhūṣitam / bahuyantrasamopetaṃ prākāraparikhojjvalam // rkv_26.59 // vāpīkṛpataḍāgaiśca devatāyatanairyutam / haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam // rkv_26.60 // anekavanaśobhāḍhyaṃ nānāvihagamaṇḍitam / evaṃ guṇagaṇākīrṇaṃ bāṇasya puramuttamam // rkv_26.61 // tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam / bāṇasya bhavanaṃ divyaṃ sarvaṃ kāñcanabhūṣitam // rkv_26.62 // mauktikādāmaśobhāḍhyaṃ vajravaiḍūryabhūṣitam / rukmapaṭṭatalākīrṇaṃ ratnabhūmyā suśobhitam // rkv_26.63 // mattamātaṅganiḥśvāsaiḥ syandanaiḥ saṃkulīkṛtam / hayaheṣitaśabdaiśca nārīṇāṃ nūpurasvanaiḥ // rkv_26.64 // khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ / rakṣitaṃ ghorarūpaiśca dānavairbaladarpitaiḥ // rkv_26.65 // evaṃ guṇagaṇākīrṇaṃ bāṇasya bhavanottamam / kailāsaśikharaprakhyaṃ mahendrabhavanopamam // rkv_26.66 // nārado gagane śīghramagamatpurasaṃmukhaḥ / dvāradeśaṃ samāsādya kṣattāraṃ vākyamabravīt // rkv_26.67 // bhobhoḥ kṣattarmahābuddhe rājakāryaviśārada / śīghraṃ bāṇāya cācakṣva nārado dvāri tiṣṭhati // rkv_26.68 // sa vandayitvā caraṇau nāradasya tvarānvitaḥ / sabhāmadhyagataṃ bāṇaṃ vijñaptum upacakrame // rkv_26.69 // vepamānāṅgayaṣṭistu kareṇāpihitānanaḥ / śṛṇvatāṃ sarvayodhānāmidaṃ vacanamabravīt // rkv_26.70 // vandito devagandharvairyakṣakinnaradānavaiḥ / kalipriyo durārādhyo nārado dvāri tiṣṭhati // rkv_26.71 // dvārapālasya tadvākyaṃ śrutvā bāṇastvarānvitaḥ / dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā // rkv_26.72 // bāṇa uvāca: brahmaputraṃ satejaskaṃ duḥsahaṃ duratikramam / praveśaya mahābhāgaṃ kimarthaṃ vārito bahiḥ // rkv_26.73 // śrutvā prabhorvacastasya prāveśayadudīritam / gatvā vegena mahatā nāradaṃ gṛhamāgatam // rkv_26.74 // dṛṣṭvā devarṣim āyāntaṃ nāradaṃ surapūjitam / sāhasotthāya saṃhṛṣṭo vavande caraṇau muneḥ // rkv_26.75 // dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi / nyavedayacca tadrājyamātmānaṃ bāndhavaiḥ saha // rkv_26.76 // papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam // rkv_26.77 // nārada uvāca: sādhu sādhu mahābāho danorvaṃśavivarddhana / ko 'nyastribhuvane ślāghyas tvāṃ muktvā danupuṃgava // rkv_26.78 // pūjito'haṃ danuśreṣṭha dhanaratnaiḥ suśobhanaiḥ / rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ // rkv_26.79 // na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam / tvaddarśanotsukaḥ prāpto dṛṣṭvā devaṃ maheśvaram // rkv_26.80 // bhramate tripuraṃ loke strīsatītvānmayā śrutam / tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara // rkv_26.81 // manyase yadi me śīghraṃ darśayasva ca māciram / nāradasya vacaḥ śrutvā kañcukiṃ samudīkṣya vai // rkv_26.82 // antaḥpuracaraṃ vṛddhaṃ daṇḍapāṇiṃ guṇānvitam / uvāca rājā hṛṣṭātmā śabdenāpūrayandiśaḥ // rkv_26.83 // nāradāya mahādevīṃ darśayasveha kañcukin / antaḥpuracaraiḥ sarvaiḥ sametām aviśaṅkitaḥ // rkv_26.84 // nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare / praviśyākathayaddevyai nārado 'yaṃ samāgataḥ // rkv_26.85 // dṛṣṭvā devī muniśreṣṭhaṃ kṛtvā pādābhivandanam / āsanaṃ kāñcanaṃ śubhram arghyapādyādikaṃ dadau // rkv_26.86 // tasyai sa bhagavāṃstuṣṭo hyāśīrvādamadātparam / nānyā devi triloke 'pi tvatsamā dṛśyate 'ṅganā // rkv_26.87 // pativratā śubhācārā satyaśaucasamanvitā / yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā // rkv_26.88 // tacchrutvā vacanaṃ devī nāradasya sudānvitam / paryapṛcchadṛṣiṃ bhaktyā dharmaṃ dharmabhṛtāṃvarā // rkv_26.89 // rājñyuvāca: bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ / kāni dānāni dīyante yeṣāṃ ca syānmahatphalam // rkv_26.90 // upavāsāśca ye kecitstrīdharme kathitā budhaiḥ / yaiḥ kṛtaiḥ svargamāyānti sukṛtinyaḥ striyo yathā // rkv_26.91 // yat tat sarvaṃ mahābhāga kathayasva yathātatham / śrotumicchāmyahaṃ sarvaṃ kathayasvāviśaṅkitaḥ // rkv_26.92 // nārada uvāca: sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā / yaṃ śrutvā sarvanārīṇāṃ dharmavṛddhistu jāyate // rkv_26.93 // upavāsaiśca dānaiśca patiputrau vaśānugau / bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te // rkv_26.94 // durbhagā subhagā yaistu subhagā durbhagā bhavet / putriṇī putrarahitā hyaputrā putriṇī tathā // rkv_26.95 // bhartāraṃ labhate kanyā tathānyā bhartṛvarjitā / kṛtākṛtaiśca jāyante tannibodhasva sundari // rkv_26.96 // tiladhenuṃ suvarṇaṃ ca rūpyaṃ gā vāsasī tathā / pānīyaṃ bhūmidānaṃ ca gandhadhūpānulepanam // rkv_26.97 // pādukopānahau chatraṃ puṇyāni vyañjanāni ca / pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca // rkv_26.98 // etāni ye prayacchanti nopasarpanti te yamam / madhu māṣaṃ payaḥ sarpirlavaṇaṃ guḍamauṣadham // rkv_26.99 // pānīyaṃ bhūmidānaṃ ca śālīnikṣurasāṃstathā / āraktavāsasī ślakṣṇe dampatyorlalitādine // rkv_26.100 // saubhāgyaṃ jāyate caiva iha loke paratra ca / brāhmaṇe vṛttasampanne surūpe ca guṇānvite // rkv_26.101 // tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham / pratipatsu ca yā nārī pūrvāhṇe ca śucivratā // rkv_26.102 // indhanaṃ brāhmaṇe dadyātprīyatāṃ me hutāśanaḥ / tasyā janmāni ṣaṭtriṃśadaṅgapratyaṅgasandhiṣu // rkv_26.103 // na rajo naiva santāpo jāyate rājavallabhe / dvitīyāyāṃ tu yā nārī navanītamudānvitā // rkv_26.104 // dadāti dvijamukhyāya sukumāratanurbhavet / lavaṇaṃ vipravaryāya tṛtīyāyāṃ prayacchati // rkv_26.105 // gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu / kaumārikā patiṃ prāpya tena sārddhamumā yathā // rkv_26.106 // krīḍatyavidhavā cāpi labhate sā mahadyaśaḥ / naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān // rkv_26.107 // prīyatāṃ mama deveśo gaṇanātho vināyakaḥ / tasyāstena phalenāśu sarvakarmasu bhāmini // rkv_26.108 // vighnaṃ na jāyate kvāpi evamāha pitāmahaḥ / pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā // rkv_26.109 // sā bhavedrūpasampannā yathā caiva tilottamā / ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā // rkv_26.110 // uddiśya cāgnijaṃ devaṃ brāhmaṇe vedapārage / tasyāḥ putro yathā skando devasaṅgheṣu cottamaḥ // rkv_26.111 // utpadyate mahārājaḥ sarvalokeṣu pūjitaḥ / saptamyāṃ yā dvijaśreṣṭhaṃ suvarṇena prapūjayet // rkv_26.112 // uddiśya jagato nāthaṃ devadevaṃ divākaram / tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ // rkv_26.113 // tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati / dadrūcitrakakuṣṭhāni maṇḍalāni vicarcikā // rkv_26.114 // na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi / kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ yā prayacchati bhāminī // rkv_26.115 // brāhmaṇe vṛttasampanne prīyatāṃ me maheśvaraḥ / tasyā janmārjitaṃ pāpaṃ naśyate vibhavānvitā // rkv_26.116 // jāyate nātra sandeho yasmāddānamanuttamam / gandhadhūpaṃ tu yā nārī bhaktyā viprāya dāpayet // rkv_26.117 // kātyāyanīṃ samuddiśya navamyāṃ śṛṇu yatphalam / tasyā bhrātā pitā putraḥ patirvā raṇamuttamam // rkv_26.118 // prāpyate naiva sīdanti tena dānena rakṣitāḥ / ikṣudaṇḍarasaṃ devi daśamyāṃ yā prayacchati // rkv_26.119 // lokapālānsamuddiśya brāhmaṇe vyaṅgavarjite / tena dānena sā nityaṃ sarvalokasya vallabhā // rkv_26.120 // jāyate nātra sandeha ityevaṃ śaṅkaro 'bravīt / ekādaśyāmupoṣyātha dvādaśyāmudakapradā // rkv_26.121 // nārāyaṇaṃ samuddiśya brāhmaṇe viṣṇutatpare / sā sadā sparśasambhāṣairdrāvayedbhāvayejjanam // rkv_26.122 // yasmāddānaṃ maharloke hyanantam udake bhavet / pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije // rkv_26.123 // dadāti ca trayodaśyāṃ bhaktyā paramayāṅganā / yasyāṃ yasyāṃ mṛtā jāyed bhūyo yonyāṃ tu janmani // rkv_26.124 // tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit / tathāpyevaṃ caturdaśyāṃ dadyāt pātramupānahau // rkv_26.125 // brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ / evaṃ ca pakṣapakṣānte śrāddhe tarped dvijottamān // rkv_26.126 // avyucchinnā sadā rājñi santatir jāyate bhuvi / evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam // rkv_26.127 // tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu / jambūṃ nimbataruṃ caiva tindukaṃ madhukaṃ tathā // rkv_26.128 // āmraṃ cāmalakaṃ caiva śālmaliṃ vaṭapippalau / śamībilvāmalīvṛkṣaṃ kadalīṃ pāṭalīṃ tathā // rkv_26.129 // anyānpuṇyatamānvṛkṣānupetya svargamāpnuyāt // rkv_26.130 // nārada uvāca: caitre māse tu yā nārī kuryādvratamanuttamam / tasya vratasya cānyāni kalāṃ nārhanti ṣoḍaśīm // rkv_26.131 // śrutena yena subhage durbhagatvaṃ na paśyati / yathā himaṃ raviṃ prāpya vilayaṃ yāti bhūtale // rkv_26.132 // tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate / madhukākhyāṃ tu lalitāmārādhayati yena vai // rkv_26.133 // vidhiṃ taṃ śṛṇu subhage kathyamānaṃ sukhāvaham / caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā // rkv_26.134 // pratimāṃ madhuvṛkṣasya śāṅkarīm umayā saha / kārayitvā dvijavaraiḥ pratiṣṭhāpya yathāvidhi // rkv_26.135 // sugandhikusumairdhūpaistathā karpūrakuṅkumaiḥ / pūjayed vidhinā devaṃ mantrayuktena bhāminī // rkv_26.136 // pādau namaḥ śivāyeti meḍhre vai manmathāya ca / kālodarāyet yudaraṃ nīlakaṃṭhāya kaṇṭhakam // rkv_26.137 // śiraḥ sarvātmane pūjya umāṃ paścātprapūjayet / kṣāmodarāyaihyudaraṃ sukaṇṭhāyai ca kaṇṭhakam // rkv_26.138 // śiraḥ saubhāgyadāyinyai paścādarghyaṃ pradāpayet // rkv_26.139 // namaste devadeveśa umāvara jagatpate / arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho / iti arghyamantraḥ // rkv_26.140 // arghyaṃ dattvā tataḥ paścātkarakaṃ vāripūritam / madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ // rkv_26.141 // karakaṃ vārisampūrṇaṃ saubhāgyena tu saṃyutam / dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam / iti karakadānamantraḥ // rkv_26.142 // mantreṇānena viprāya dadyāt karakamuttamam / lavaṇaṃ varjayec chuklāṃ yāvadanyāṃ tṛtīyikām // rkv_26.143 // kṣamāpya devīṃ deveśāṃ naktam adyātsvayaṃ haviḥ / anena vidhinā sārdhaṃ māsi māsi hy apakramet // rkv_26.144 // phālgunasya tṛtīyāyāṃ śuklāyāṃ tu samāpyate / vaiśākhe lavaṇaṃ deyaṃ jyeṣṭhe cājyaṃ pradīyate // rkv_26.145 // āṣāḍhe māsi niṣpāvāḥ payo deyaṃ tu śrāvaṇe / mudgā deyā nabhasye tu śālimāśvayuje tathā // rkv_26.146 // kārttike śarkarāpātraṃ karakaṃ rasasaṃbhṛtam / mārgaśīrṣe tu kārpāsaṃ karakaṃ ghṛtasaṃyutam // rkv_26.147 // pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam / phālgune māsi samprāpte pātraṃ modakasaṃbhṛtam // rkv_26.148 // paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet / vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye // rkv_26.149 // pratimāṃ madhuvṛkṣasya tāmeva pratipūjayet / tasmai sarvaṃ tu viprāya ācāryāya pradīyate // rkv_26.150 // tataḥ saṃvatsarasyānte udyāpanavidhiṃ śṛṇu / madhuvṛkṣaṃ tato gatvā bahusambhārasaṃvṛtaḥ // rkv_26.151 // nikhanetpratimāṃ madhye mādhūkīṃ madhukasya ca / tatrasthaṃ pūjayet sarvam umādehārddhadhāriṇam // rkv_26.152 // pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ / ślakṣṇābhiḥ puṣpamālābhiḥ kausumbhaiḥ kesareṇa ca // rkv_26.153 // kausumbhe vāsasī śubhre atasīpuṣpasannibhe / paridhāpya tāṃ pratimāṃ dampatī ravisaṃkhyayā // rkv_26.154 // upānadyugalaiśchatraiḥ kaṇṭhasūtraiḥ sakaṇṭhikaiḥ / kaṭakairaṅgulīyaiśca śayanīyaiḥ śubhāstṛtaiḥ // rkv_26.155 // kuṅkumena viliptāṅgau bahupuṣpaiśca pūjitau / bhojayed vividhai ratnair madhūkāvāsake sthitau // rkv_26.156 // bhuktotthitau tu viśrāmya śayyāsu ca kṣamāpayet / gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ // rkv_26.157 // prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram / yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe // rkv_26.158 // tatsarvaṃ gurave deyamātmanaḥ śreya icchatā / idaṃ tu dhanibhir deyamanyair deyaṃ yathocyate // rkv_26.159 // dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ / dvitīyaṃ gurudāmpatyaṃ vittaśāṭhyaṃ vivarjayet // rkv_26.160 // tataḥ kṣamāpayeddevīṃ devaṃ ca brāhmaṇaṃ gurum / yathā tvaṃ devi lalite na viyuktāsi śambhunā // rkv_26.161 // tathā me patiputrāṇām aviyogaḥ pradīyatām / anena vidhinā kṛtvā tṛtīyāṃ madhusaṃjñikām // rkv_26.162 // indrāṇī cendrapatnītvamavāpa sutamuttamam / saubhāgyaṃ sarvalokeṣu sarvarddhisukhamuttamam // rkv_26.163 // anena vidhinā yā tu kumārī vratamācaret / śobhanaṃ patimāpnoti yathendrāṇyā śatakratuḥ // rkv_26.164 // durbhagā subhagatvaṃ ca subhagā putriṇī bhavet / putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit // rkv_26.165 // anekajanmajanitaṃ daurbhāgyaṃ naśyati dhruvam / mṛtā tu tridivaṃ prāpya umayā saha modate // rkv_26.166 // kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān / punastu sambhave loke pārthivaṃ patim āpnuyāt // rkv_26.167 // subhagā rūpasampannā pārthivaṃ janayet sutam // rkv_26.168 // etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam / anyatpṛcchasva subhage vāñchitaṃ yaddhṛdi sthitam // rkv_26.169 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye madhūkatṛtīyāvratavidhānamāhātmyavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ || rkv adhyāya 27 śrīmārkaṇḍeya uvāca: nāradasya vacaḥ śrutvā rājñī vacanam abravīt / prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam // rkv_27.1 // suvarṇamaṇiratnāni vastrāṇi vividhāni ca / tatte dārayāmi viprendra yaccānyad api durlabham // rkv_27.2 // rājñyāstu vacanaṃ śrutvā nārado vākyam abravīt / anyeṣāṃ dīyatāṃ bhadre ye dvijāḥ kṣīṇavṛttayaḥ // rkv_27.3 // vayaṃ tu sarvasampannā bhaktigrāhyāḥ sadaiva hi / ityuktā sā tadā rājñī vedavedāṅgapāragān // rkv_27.4 // āhūya brāhmaṇān niḥsvāndātuṃ samupacakrame / yat kiṃcinnāradenoktaṃ dānasaubhāgyavardhanam // rkv_27.5 // tena dānena me nityaṃ prīyetāṃ hariśaṅkarau / tato rājñī ca sā prāha nāradaṃ munipuṃgavam // rkv_27.6 // rājñyuvāca: dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat / ājanmajanma me bhartā bhavedbāṇo dvijottama // rkv_27.7 // nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama / tena satyena me bhartā jīvecca śaradāṃ śatam // rkv_27.8 // nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā / tathāpi tava vākyena dānaṃ dattaṃ yathāvidhi // rkv_27.9 // svakaṃ karma kariṣyāmo bhartāraṃ prati mānada / brahmarṣe gaccha cedānīṃ tvamāśīrvādaḥ pradīyatām // rkv_27.10 // tatheti tāmanujñāpya nārado nṛpasattama / sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ // rkv_27.11 // jagāmādarśanaṃ vipraḥ pūjyamānastu khecaraiḥ / tato gatamanaskāstā bhartāraṃ prati bhārata // rkv_27.12 // vivarṇā niṣprabhā jātā nāradena vimohitāḥ // rkv_27.13 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye tripurakṣobhaṇavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ || rkv adhyāya 28 mārkaṇḍeya uvāca: etasminn antare rudro narmadātaṭamāsthitaḥ / krīḍate hyumayā sārddhaṃ nāradas tatra cāgataḥ // rkv_28.1 // praṇamya devadeveśamumayā saha śaṅkaram / vyajñāpayat tadā devaṃ yad vṛttaṃ tripure tadā // rkv_28.2 // gato 'haṃ svāminirdeśād yatra tadbāṇamandiram / dṛṣṭā bāṇaṃ yathānyāyaṃ gato hyantaḥpuraṃ mahat // rkv_28.3 // tatra bhāryāsahasrāṇi dṛṣṭvā bāṇasya dhīmataḥ / yathāyogyaṃ yathākāmam āgataḥ kṣobhya tatpuram // rkv_28.4 // nāradasya vacaḥ śrutvā sādhu sādhviti pūjayan / cintayāmāsa deveśo bhramaṇaṃ tripurasya hi // rkv_28.5 // karamuktaṃ yathā cakraṃ viṣṇunā prabhaviṣṇunā / mahāvegaṃ mahāyāmaṃ rakṣitaṃ tejasā mama // rkv_28.6 // sa ca me bhaktinirato bāṇo loke ca viśrutaḥ / bhāratī ca mayā dattā brāhmaṇānāṃ viśeṣataḥ // rkv_28.7 // evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ / cintayitvā sunirvāṇaṃ kāryaṃ prati janeśvaraḥ // rkv_28.8 // tato 'sau mandaraṃ dhyātvā cāpe kṛtvā guṇe mahīm / viṣṇuṃ sanātanaṃ devaṃ bāṇe dhyātvā trilocanaḥ // rkv_28.9 // phale hutāśanaṃ devaṃ jvalantaṃ sarvatomukham / suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca // rkv_28.10 // rathaṃ mahīmayaṃ kṛtvā dhuri tāvaśvināvubhau / akṣe sureśvaraṃ devam agrakīlyāṃ dhanādhipam // rkv_28.11 // yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam / ādityacandrau cakre tu gandharvānārakādiṣu // rkv_28.12 // yantāraṃ ca surajyeṣṭhaṃ vedānkṛtvā hayottamān / khalīnādiṣu cāṅgāni raśmīṃśchandāṃsi cākarot // rkv_28.13 // kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ / dhātāraṃ cāgrataḥ kṛtvā vidhātāraṃ ca pṛṣṭhataḥ // rkv_28.14 // mārutātsarvato digbhya ūrdhvayantre tathaiva ca / mahoragapiśācāṃśca siddhavidyādharāṃstathā // rkv_28.15 // gaṇāṃśca bhūtasaṅghāṃśca sarve sarvāṅgasaṃdhiṣu / yugamadhye sthito meruryugasyādho mahāgiriḥ // rkv_28.16 // sarpā yantrasthitā ghorāḥ śamye varuṇanairṛtau / gāyatrī caiva sāvitrī sthite te raśmibandhane // rkv_28.17 // satyaṃ rathadhvaje śaucaṃ damaṃ rakṣāṃ samantataḥ / rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ // rkv_28.18 // saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān / baddhā parikaraṃ gāḍhaṃ jaṭājūṭaṃ niyamya ca // rkv_28.19 // sajjaṃ kṛtvā dhanurdivyaṃ yojayitvā rathottamam / rathamadhye sthito devaḥ śuśubhe ca yudhiṣṭhira // rkv_28.20 // dhanuṣaḥ śabdanādenākampayacca jagattrayam / sthānaṃ kṛtvā tu vaiśākhaṃ nibhṛtaṃ saṃsthito haraḥ // rkv_28.21 // nirīkṣya suciraṃ kālaṃ kopasaṃraktalocanaḥ / dhyātvā taṃ paramaṃ mantram ātmānaṃ ca nirudhya saḥ // rkv_28.22 // mumoca sahasā bāṇaṃ purasya vadhakāṅkṣayā / yadā trīṇi sametāni antarikṣasthitāni tu // rkv_28.23 // tataḥ kālanimeṣārdhaṃ dṛṣṭvaikyaṃ tripurasya ca / triparvaṇā triśalyena tatastānyavasādayat // rkv_28.24 // tato lokā bhayatrastās tripure bharatottama / sarvāsuravināśāya kālarūpā bhayāvahāḥ // rkv_28.25 // aṭṭahāsān pramuñcanti kaṣṭarūpā narās tadā / nimeṣonmeṣaṇaṃ caiva kurvanti lipikarmasu // rkv_28.26 // niṣpandanayanā martyāścitreṣvālikhitā iva / devāyatanagā devā raṭanti prahasanti ca / svapne paśyanti cātmānaṃ raktāmbaravibhūṣitam // rkv_28.27 // raktamālyottamāṅgāśca patantaḥ kārdame hrade / paśyanti nāma cātmānaṃ satailābhyaṅgamastakam // rkv_28.28 // paśyanti yānamārūḍhaṃ rāsabhaiśca nṛpottama / saṃvartako mahāvāyuryugāntapratimo mahān // rkv_28.29 // gṛhān unmūlayāmāsa vṛkṣajātīnanekaśaḥ / bhūmikampāḥ sanirghātā ulkāpātāḥ sahasraśaḥ // rkv_28.30 // rudhiraṃ varṣate devo miśritaṃ karkarairbahu / agnikuṇḍeṣu viprāṇāṃ hutaḥ samyagghutāśanaḥ // rkv_28.31 // jvalate dhūmasaṃyukto visphuliṅgakaṇaiḥ saha / kuṃjarā vimadā jātāsturagāḥ sattvavarjitāḥ // rkv_28.32 // avāditāni vādyante vāditrāṇi sahasraśaḥ / dhvajā hyakampitāḥ petuśchatrāṇi vividhāni ca // rkv_28.33 // jvalati pādapāstatra parṇāni ca sabhaṃ tataḥ / sarvaṃ tadvyākulībhūtaṃ hāhākārasamanvitam // rkv_28.34 // udyānāni vicitrāṇi prababhañja prabhañjanaḥ / tena saṃpreritāḥ sarve jvalanti viśikhāḥ śikhāḥ // rkv_28.35 // vṛkṣagulmalatāvallyo gṛhāṇi ca samantataḥ / digvibhāgaiśca sarvaiśca pravṛtto havyavāhanaḥ // rkv_28.36 // sarvaṃ kiṃśukaparṇābhaṃ prajvalaccaiva dṛśyate / gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate // rkv_28.37 // harakopāgninirdagdhāḥ krandante tripure janāḥ / pradīptaṃ sarvato dikṣu dahyate tripuraṃ param // rkv_28.38 // patanti śikharāgrāṇi viśīrṇāni sahasraśaḥ / pāvako dhūmasaṃpṛkto dahyamānaḥ samantataḥ // rkv_28.39 // nṛtyanvai vyāptadigdeśaḥ kāntāreṣvabhidhāvati / devāgāreṣu sarveṣu gṛheṣvaṭṭālakeṣu ca // rkv_28.40 // pravṛtto hutabhuktatra pure kālapracoditaḥ / dadāha lokānsarvatra harakopaprakopitaḥ // rkv_28.41 // dahate traipuraṃ lokaṃ bālavṛddhasamanvitam / sapuraṃ sagṛhadvāraṃ savāhanavanaṃ nṛpa // rkv_28.42 // kecidbhojanasaktāśca pānāsaktāstathāpare / aparā nṛtyagīteṣu saṃsaktā vārayoṣitaḥ // rkv_28.43 // anyonyaṃ ca pariṣvajya hutāśanaśikhārditāḥ / dahyamānā nṛpaśreṣṭha sarve gacchantyacetanāḥ // rkv_28.44 // athānye dānavāstatra dahyante 'gnivimohitāḥ / na śaktāścānyato gantuṃ dhūmenākulitānanāḥ / haṃsakāraṇḍavākīrṇā nalinyo hemapaṅkajāḥ // rkv_28.45 // dahyante vividhās tatra vāpyaḥ kūpāśca bhārata / dṛśyante 'naladagdhāni purodyānāni dīrghikāḥ / amlānaiḥ paṅkajaiśchannā vistīrṇāvasuyojanāḥ // rkv_28.46 // girikūṭanibhāstatra prāsādā ratnaśobhitāḥ / dṛśyante 'nalasaṃdagdhā viśīrṇā dharaṇītale // rkv_28.47 // narastrībālavṛddheṣu dahyamāneṣu sarvataḥ / nirdayaṃ jvalate vahnirhāhākāro mahānabhūt / kācicca sukhasaṃsuptāpramattānyā nṛpottama // rkv_28.48 // krīḍitvā ca suvistīrṇaśayanasthā varāṅganā / kācitsuptā viśālākṣī hārāvalivibhūṣitā / dhūmenākulitā dīnā nyapataddhavyavāhane // rkv_28.49 // kācittasminpure dīpte putrasnehānulālasā / putram āliṅgate gāḍhaṃ dahyate tripure 'gninā // rkv_28.50 // kācitkanakavarṇābhā indranīlavibhūṣitā / bhartāraṃ patitaṃ dṛṣṭvā patitā tasya copari // rkv_28.51 // kācidādityavarṇābhā prasuptā tu priyopari / agnijvālāhatā gāḍhaṃ kaṃṭhamāliṅgate nṛpa // rkv_28.52 // medhavarṇā parā nārī calatkanakamekhalā / śvetavastrottarīyā tu papāta dharaṇītale // rkv_28.53 // kācitkundenduvarṇābhā nīlaratnavibhūṣitā / śirasā prāñjalir bhūtvā vijñāpayati pāvakam // rkv_28.54 // kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata / jvalajjvalanasaṅkāśair hemabhāṇḍaistrasaṃhita ca // rkv_28.55 // kācitprabhūtaduḥkhārtā vilalāpa varāṅganā / bhasmībhūtaṃ patiṃ dṛṣṭvā krandantī kurarī yathā // rkv_28.56 // āliṅgya gāḍhaṃ sahasā patitā tasya mūrdhani / kācicca bahuduḥkhārtā vyalapatstrī svaveśmani // rkv_28.57 // bhasmasācca kṛtaṃ dṛṣṭvā krandate kurarī yathā / mātaraṃ pitaraṃ kāciddṛṣṭvā vigatacetanam // rkv_28.58 // vepate patitā bhūmau kheditā vaḍavā yathā / itaścetaśca kācicca dahyamānā varāṅganā // rkv_28.59 // nāpaśyadbālamutsaṅge viparītamukhī sthitā / kumbhilasya gṛhaṃ dagdhaṃ patitaṃ dharaṇītale // rkv_28.60 // kūṣmāṇḍasya ca dhūmrasya kuhakasya bakasya ca / virūpanayanasyāpi virūpākṣasya caiva hi // rkv_28.61 // śumbho ḍimbhaśca raudraśca prahlādaścāsurottamaḥ / daṇḍapāṇir vipāṇiśca siṃhavaktras tathānagha // rkv_28.62 // dundubhaścaiva saṃhrādo ḍiṇḍirmuṇḍis tathaiva ca / bāṇabhrātā ca bāṇaśca kravyādavyāghravaktrakau // rkv_28.63 // evamanye 'pi ye keciddānavā baladarpitāḥ / teṣāṃ gṛhe tathā vahnirjvalate nirdayo nṛpa / dahyamānāḥ striyastāta vilapanti gṛhe gṛhe // rkv_28.64 // karuṇākṣaravādinyo nirādhārā gatāḥ śivam / yadi vairaṃ surāreśca puruṣoparipāvaka // rkv_28.65 // striyaḥ kimaparādhyanti gṛhapañjarakokilāḥ / anirdayo nṛśaṃsastvaṃ kaste kopaḥ striyaṃ prati // rkv_28.66 // kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvathā striyaḥ / kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ // rkv_28.67 // na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati / dayāṃ mlecchā hi kurvanti vacanaṃ vīkṣya yoṣitām // rkv_28.68 // mlecchānām api ca mleccho durnivāryo hyacetanaḥ / evaṃ vilapamānānāṃ strīṇāṃ tatraiva bhārata // rkv_28.69 // jvālākalāpabahulaḥ prajvalatyeva pāvakaḥ / evaṃ dṛṣṭvā tato bāṇo dahyamāna uvāca ha // rkv_28.70 // avajñāya vinaṣṭo 'haṃ pāpātmā haramañjasā / mayā pāpena mūrkheṇa ye lokā nāśitā dhruvam // rkv_28.71 // gobrāhmaṇā hatā nityamiha loke paratra ca / nāśitānyannapānāni maṭhārāmāśramāstathā // rkv_28.72 // ṛṣīṇāmāśramāścaiva devārāmā gaṇālayāḥ / tena pāpena me dhvaṃsastapasaśca balasya ca // rkv_28.73 // kiṃ dhanena kariṣyāmi rājyeṇāntaḥpureṇa ca // rkv_28.74 // varaṃ śaṅkarapādau ca śaraṇaṃ yāmi mūḍhadhīḥ / na mātā na pitā caiva na bandhur nāparo janaḥ // rkv_28.75 // muktvā caiva maheśānaṃ paramārtiharaṃ param / ātmanā ca kṛtaṃ pāpamātmanaiva tu bhujyate // rkv_28.76 // ahaṃ punaḥ samastaiśca dahyāmi saha sādhubhiḥ / evamuktvā śivaṃ liṅgaṃ kṛtvā tanmastakopari // rkv_28.77 // nirjagāma gṛhācchīghraṃ pāvakenāvaguṇṭhitaḥ / sa khinnaḥ svinnagātrastu praskhalaṃstu muhur muhuḥ // rkv_28.78 // haraṃ gadgadayā vācā stuvanvai śaraṇaṃ yayau / tvatkopānalanirdagdho yadi vadhyo 'smi śaṅkara // rkv_28.79 // tvatprasādānmahādeva mā me liṅgaṃ praṇaśyatu / arcitaṃ me suraśreṣṭha dhyātaṃ bhaktyā mayā vibho // rkv_28.80 // prāṇādiṣṭatamaṃ deva tasmād rakṣitum arhasi / yadi te 'ham anugrāhyo vadhyo vā surasattama // rkv_28.81 // pratijanma mahādeva tvadbhaktiracalāstu me / paśukīṭapataṅgeṣu tiryagyonigateṣu ca / svakarmaṇā mahādeva tvadbhaktiracalāstu me // rkv_28.82 // evamuktvā mahābhāgo bāṇo bhaktimatāṃ varaḥ / stotreṇa devadeveśaṃ chandayāmāsa bhārata // rkv_28.83 // bāṇa uvāca: śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ / kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ // rkv_28.84 // jaya pārvatīśa paramārthasāra jaya viracitabhīmabhujaṅgahāra / jaya nirmalabhasmaviliptagātra jaya mantramūla jagadekapātra // rkv_28.85 // jaya viṣadharakapilajaṭākalāpa jaya bhairavavighṛtapinākacāpa / jaya viṣamanayanaparimuktasaṅga jaya śaṅkara dhṛtagāṅgataraṅga // rkv_28.86 // jaya bhīmarūpa khaṭvāṅgahasta śaśiśekhara jaya jagatāṃ praśasta / jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra // rkv_28.87 // jaya kīrtanīya jagatāṃ pavitra jaya vṛṣāṅka bahuvidhacaritra / jaya viracitanarakaṅkālamāla aghāsuradehakaṅkālakāla // rkv_28.88 // jaya nīlakaṃṭha varavṛṣabhagamana jaya sakalalokaduritānuśamana / jaya siddhasurāsuravinatacaraṇa jaya rudra raudrabhavajaladhitaraṇa // rkv_28.89 // jaya giriśa sureśvaramānanīya jaya sūkṣmarūpa saṃcitanīya / jaya dagdhatripura viśvasattva jaya sakalaśāstraparamārthatattva // rkv_28.90 // jaya duravabodha saṃsāratāra kalikaluṣamahārṇavaghoratāra / jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha // rkv_28.91 // atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ / praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara // rkv_28.92 // aprāpya tvāṃ kim atyantam ucchrayī na vināśayet / atipramāthi ca tadā tapo mahatsudāruṇam // rkv_28.93 // na putrabāndhavā dārā na samastaḥ suhṛjjanaḥ / saṅkaṭe 'bhyupagacchanti vrajantamekagāminam // rkv_28.94 // yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham / tadeva sārthavat tasya bhavatyagre tu gacchataḥ // rkv_28.95 // nirdhanasyaiva carato na bhayaṃ vidyate kvacit / dhanībhayairna mucyeta dhanaṃ tasmāttyajāmyaham // rkv_28.96 // lubdhāḥ pāpāni kurvanti śuddhāṃśā naiva mānavāḥ / śrutvā dharmasya sarvasvaṃ śrutvā caivāvadhārya tat // rkv_28.97 // tvaṃ viṣṇustvaṃ jagannātho brahmarūpaḥ sanātanaḥ / indrastvaṃ devadeveśa suranātha namo 'stu te // rkv_28.98 // tvaṃ kṣitirvaruṇaścaiva pavanastvaṃ hutāśanaḥ / tvaṃ dīkṣā yajamānaśca ākāśaṃ soma eva ca // rkv_28.99 // tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca / tvayā vyāptaṃ jagatsarvaṃ trailokyaṃ bhāsvatā yathā // rkv_28.100 // etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ / krodhaṃ muktvā prasannātmā tadā vacanam abravīt // rkv_28.101 // īśvara uvāca: na bhetavyaṃ na bhetavyamadyaprabhṛti dānava / sauvarṇe bhavane tiṣṭha mama pārśve 'thavā punaḥ // rkv_28.102 // putrapautraprapautraiśca bāndhavaiḥ saha bhāryayā / adyaprabhṛti vatsa tvamavadhyaḥ sarvaśatruṣu // rkv_28.103 // mārkaṇḍeya uvāca: bhūyastasya varo datto devadevena bhārata / svarge martye ca pātāle pūjitaḥ sasurāsuraiḥ // rkv_28.104 // akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham / tato nivārayāmāsa rudraḥ saptaśikhaṃ tadā // rkv_28.105 // tṛtīyaṃ rakṣitaṃ tasya puraṃ devena śambhunā / jvālāmālākulaṃ cānyatpatitaṃ dharaṇītale // rkv_28.106 // ardhena prasthitādūrdhvaṃ tasya jvālā divaṃ gatāḥ / hāhākāro mahāṃstatra ṛṣisaṅghairudīritaḥ // rkv_28.107 // daivataiśca mahābhāgaiḥ siddhavidyādharādibhiḥ / ekaṃ tu patitaṃ tatra śrīśaile khaṇḍamuttaram // rkv_28.108 // dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake / prajvalatpatitaṃ tatra tena jvāleśvaraṃ smṛtam // rkv_28.109 // dagdhe tu tripure rājanpatite khaṇḍa uttame / rudro devaḥ sthitastatra jvālāmālānivārakaḥ // rkv_28.110 // hāhākāraparāṇāṃ tu ṛṣīṇāṃ rakṣaṇāya ca / svayaṃ mūrtirmaheśān umāvṛṣabhasaṃyutaḥ // rkv_28.111 // manasāpi smared yastu bhaktyā hyamarakaṇṭakam / cāndrāyaṇādhikaṃ puṇyaṃ sa labhennātra saṃśayaḥ // rkv_28.112 // atipuṇyo giriśreṣṭho yasmād bharatasattama / asmānnityaṃ bhaved rājansarvapāpakṣayaṃkaraḥ // rkv_28.113 // nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ / nānāgulmalatākīrṇo nānāvallībhir āvṛtaḥ // rkv_28.114 // siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ / śvāpadānāṃ ca ghoṣeṇa nityaṃ pramudito 'bhavat // rkv_28.115 // brahmendraviṣṇupramukhairhyamaraiśca sahasraśaḥ / sevyate devadeveśaḥ śaṅkarastatra parvate // rkv_28.116 // patanaṃ kurute yo 'sminparvate 'marakaṇṭake / krīḍate kramaśo rājanbhuvanāni caturdaśa // rkv_28.117 // aindraṃ vāhnaṃ ca kauberaṃ vāyavyaṃ yāmyameva ca / nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca // rkv_28.118 // brāhmaṃ ca padamakliṣṭaṃ vaiṣṇavaṃ tadanantaram / umārudraṃ mahābhāga aiśvaraṃ tadanantaram // rkv_28.119 // paraṃ sadāśivaṃ śāntaṃ sūkṣmaṃ jyotiratīndriyam / tasminyāti layaṃ dhīro vidhinā nātra saṃśayaḥ // rkv_28.120 // yudhiṣṭhira uvāca: ko 'pyatra vidhiruddiṣṭaḥ patane ṛṣisattama / etanme sarvamācakṣva saṃśayo 'sti mahāmune // rkv_28.121 // śrīmārkaṇḍeya uvāca: śṛṇuṣva kathayiṣyāmi taṃ vidhiṃ pāṇḍunandana / yatkṛtvā prathamaṃ karma nipatettadanantaram // rkv_28.122 // kṛtvā kṛcchratrayaṃ pūrvaṃ japtvā lakṣaṃ daśaiva tu / śākayāvakabhukcaiva śucistriṣavaṇo nṛpa // rkv_28.123 // trikālamarcayedīśaṃ devadevaṃ trilocanam / daśāṃśena tu rājendra homaṃ tatraiva kārayet // rkv_28.124 // lakṣavāraṃ japeddevaṃ gandhamālyaiśca pūjayet / rātrau svapne tadā paśyedvimānasthaṃ tataḥ kṣipet // rkv_28.125 // anenaiva vidhānena ātmānaṃ yastu nikṣipet / svargalokamanuprāpya krīḍate tridaśaiḥ saha // rkv_28.126 // triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca / muktvā manoramānbhogāṃs tadā gacchenmahītalam // rkv_28.127 // pṛthivīmekacchatreṇa bhunakti lokapūjitaḥ / vyādhiśokavinirmukto jīvecca śaradāṃ śatam // rkv_28.128 // jvāleśvaraṃ tu tattīrthaṃ triṣu lokeṣu viśrutam / tatra jvālā nadī pārtha prasrutā śivanirmitā // rkv_28.129 // nirvāpya tad bāṇapuraṃ revayā saha saṃgatā / tatra snātvā mahārāja vidhinā mantrasaṃyutaḥ // rkv_28.130 // tilasaṃmiśratoyena tarpayet pitṛdevatāḥ / piṇḍadānena ca pitḥn paiṇḍarīkaphalaṃ labhet // rkv_28.131 // anāśakaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa / mucyate sarvapāpebhyo rudralokaṃ sa gacchati // rkv_28.132 // amarāṇāṃ śataiścaiva sevito hyamareśvaraḥ / tathaiva ṛṣisaṅghaiśca tena puṇyatamo mahān // rkv_28.133 // samantādyojanaṃ tīrthaṃ puṇyaṃ hy amarakaṇṭakam / rudrakoṭisamopetaṃ tena tatpuṇyamuttamam // rkv_28.134 // tasya parvatarājasya yaḥ karoti pradakṣiṇam / pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ // rkv_28.135 // vācikaṃ mānasaṃ caiva kāyikaṃ trividhaṃ ca yat / naśyate pātakaṃ sarvamityevaṃ śaṅkaro 'bravīt // rkv_28.136 // amareśvarapārśve ca tīrthaṃ śakreśvaraṃ nṛpa / tapas taptvā purā tatra śakreṇa sthāpitaṃ kila // rkv_28.137 // kuśāvartaṃ nāma tīrthaṃ brahmaṇā ca kṛtaṃ śubham / brahmakuṇḍamiti khyātaṃ haṃsatīrthaṃ tathā param // rkv_28.138 // ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā / kāveryāḥ pūrvabhāge ca tīrthaṃ vai mātṛkeśvaram // rkv_28.139 // etāni dakṣiṇe tīre revāyā bharatarṣabha / saṃsevanasnānadānaiḥ pāpasaṅghaharāṇi ca // rkv_28.140 // bhṛgutuṅge mahārāja prasiddho bhairavaḥ śivaḥ / tasya yāmyavibhāge ca tīrthaṃ vai capaleśvaram // rkv_28.141 // etau sthitau duḥkhaharau revāyā uttare taṭe / tāvabhyarcya tathā natvā samyag yātrāphalaṃ bhavet / adṛṣṭapūjitau tau hi narāṇāṃ vighnakārakau // rkv_28.142 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tripuravidhvaṃsane jvāleśvaratīrthāmareśvatīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ || rkv adhyāya 29 yudhiṣṭhira uvāca: kāverīti ca vikhyātā triṣu lokeṣu sattama / māhātmyaṃ śrotum icchāmi tasyā mārkaṇḍa tattvataḥ // rkv_29.1 // kīdṛśaṃ darśanaṃ tasyāḥ phalaṃ sparśe 'thavā vibho / snāne jāpye 'thavā dāna upavāse tathā mune // rkv_29.2 // kathayasva mahābhāga kāverīsaṅgame phalam / dharmaḥ śruto 'tha dṛṣṭo vā kathito vā kṛto 'pi vā // rkv_29.3 // anumodito vā viprendra punātīti śrutaṃ mayā / yathā dharmaprasaṅge tu mune dharmo 'pi jāyate // rkv_29.4 // svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ // rkv_29.5 // śrīmārkaṇḍeya uvāca: sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā / śṛṇuṣvaikamanā bhūtvā kāverīphalam uttamam // rkv_29.6 // asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ / so 'pi tīrthaprabhāvena rājanyakṣādhipo 'bhavat // rkv_29.7 // tacchṛṇuṣva vidhānena bhaktyā paramayā nṛpa / siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu // rkv_29.8 // kāveryā narmadāyās tu saṅgame lokaviśrute / tatra snātvā śucirbhūtvā kuberaḥ satyavikramaḥ // rkv_29.9 // vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama / ārādhayanmahādevamekacittaḥ sanātanam // rkv_29.10 // ekāhāro vasanmāsaṃ tathā ṣaṣṭhāhnakālikaḥ / pakṣopavāsī nyavasat kaṃcit kālaṃ nṛpottama // rkv_29.11 // mūlaśākaphalaiścānyaṃ kālaṃ nayati buddhimān / kiṃcitkālaṃ vasaṃstatra tīrthe śaivālabhojanaḥ // rkv_29.12 // parākeṇānayatkālaṃ kṛcchreṇāpi ca mānada / cāndrāyaṇena cāpyanyamanyaṃ vāyvambubhojanaḥ // rkv_29.13 // evaṃ tatra naraśreṣṭha kāmarāgavivarjitaḥ / sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ // rkv_29.14 // tato varṣaśatasyānte devadevo maheśvaraḥ / tuṣṭastu parayā bhaktyā tamuvāca hasanniva // rkv_29.15 // bhobho yakṣa mahāsattva varaṃ varaya suvrata / parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam // rkv_29.16 // yakṣa uvāca: yadi tuṣṭo 'si deveśa umayā saha śaṅkara / adyaprabhṛti sarveṣāṃ yakṣāṇāmadhipo bhave // rkv_29.17 // akṣayaścāvyayaścaiva tava bhaktipuraḥsaraḥ / dharme matiṃ ca me nityaṃ dadasva parameśvara // rkv_29.18 // īśvara uvāca: yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā / ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ // rkv_29.19 // so 'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ / āmantrayitvā tattīrthaṃ kṛtārthaśca gṛhaṃ yayau // rkv_29.20 // pūjitastatra yakṣaistu so 'bhiṣikto vidhānataḥ / cakāra vipulaṃ tatra rājyamīpsitamuttamam // rkv_29.21 // tatra cānye surāḥ siddhā yakṣagandharvakiṃnarāḥ / gaṇāścāpsarasāṃ tatra ṛṣayaśca tathānagha // rkv_29.22 // kāverīsaṅgamaṃ tena sarvapāpaharaṃ viduḥ / svargāṇāmapi sarveṣāṃ dvārametadyudhiṣṭhira // rkv_29.23 // te dhanyāste mahātmānasteṣāṃ janma sujīvitam / kāverīsaṅgame snātvā yairdattaṃ hi tilodakam // rkv_29.24 // daśa pūrve pare tāta mātṛtaḥ pitṛtastathā / pitaraḥ pitāmahāstena uddhṛtā narakārṇavāt // rkv_29.25 // tasmātsarvaprayatnena tatra snāyīta mānavaḥ / arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim // rkv_29.26 // kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ / kṛtaṃ bhaktyā naraśreṣṭha aśvamedhādhikaṃ phalam // rkv_29.27 // homena cākṣayaḥ svargo japādāyurvivardhate / dhyānato nityamāyāti padaṃ śivakalātmakam // rkv_29.28 // agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe nareśvara / agniloke vasettāvadyāvadābhūtasamplavam // rkv_29.29 // anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama // rkv_29.30 // gandharvāpsaraḥsaṃkīrṇe vimāne sūryasannibhe / vījyamāno varastrībhirdaivataiḥ saha modate // rkv_29.31 // ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca / krīḍate rudralokasthastadante bhuvi cāgataḥ // rkv_29.32 // bhogavāndānaśīlaśca jāyate pṛthivīpatiḥ / ādhiśokavinirmukto jīvecca śaradāṃ śatam // rkv_29.33 // evaṃ guṇagaṇākīrṇā kāverī sā sarinnṛpa / triṣu lokeṣu vikhyātā narmadāsaṅgame sadā // rkv_29.34 // jitavākkāyacittāśca dhyeyadhyānaratās tathā / kāverīsaṅgame tāta te 'pi mokṣamavāpnuyuḥ // rkv_29.35 // śṛṇu te 'nyatpravakṣyāmi āścaryaṃ nṛpasattama / triṣu lokeṣu kā tvanyā dṛśyate saritā samā // rkv_29.36 // labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam / ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ // rkv_29.37 // na teṣāṃ santaticchedo daśa janmāni pañca ca / teṣāṃ pāpaṃ vilīyeta himaṃ sūryodaye yathā // rkv_29.38 // gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ / tatphalaṃ labhate martyaḥ kāverīsnānamācaran // rkv_29.39 // bhaume tu bhūtajāyoge vyatīpāte ca saṃkrame / rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam // rkv_29.40 // aśītiśca yavāḥ proktā gaṅgāyāmunasaṅgame / kāverīnarmadāyoge tadevāṣṭaguṇaṃ smṛtam // rkv_29.41 // gaṅgā ṣaṣṭisahasraistu kṣetrapālaiḥ prapūjyate / tadardhair anyatīrthāni rakṣante nātra saṃśayaḥ // rkv_29.42 // amareśvare tu saritāṃ ye yogāḥ parikīrtitāḥ / te tvaśītisahasraistu kṣetrapālaistu rakṣitāḥ // rkv_29.43 // tathāmareśvare yāmye liṅgaṃ vai capaleśvaram / dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake // rkv_29.44 // śivena sthāpite pūrvaṃ kāveryādyabhirakṣake / lakṣeṇa rakṣitā devī narmadā bahukalpagā // rkv_29.45 // dhanuṣāṃ ṣaṣṭyabhiyutaiḥ puruṣairīśayojitaiḥ / oṃ kāraśatasāhasraiḥ parvataścābhirakṣitaḥ // rkv_29.46 // anyadeśakṛtaṃ pāpam asmin kṣetre vinaśyati / asmiṃstīrthe kṛtaṃ pāpaṃ vajralepo bhaviṣyati // rkv_29.47 // eṣā te kathitā tāta kāverī saritāṃ varā / rudradehasamutpannā tena puṇyā saridvarā // rkv_29.48 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kāverīsaṅgamamāhātmyavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ || rkv adhyāya 30 śrīmārkaṇḍeya uvāca: narmadottarakūle tu dārutīrthamanuttamam / yatra siddho mahābhāga tapastaptvā dvijottamaḥ // rkv_30.1 // yudhiṣṭhira uvāca: ko 'sau dvijavaraśreṣṭhaḥ siddhastatra mahāmune / dāruketi sutaḥ kasya etanme vaktum arhasi // rkv_30.2 // śrīmārkaṇḍeya uvāca: bhārgave vipule vaṃśe dhīmato devaśārmaṇaḥ / dārurnāma mahābhāgo vedavedāṅgapāragaḥ // rkv_30.3 // brahmacārī gṛhasthaśca vānaprastho vidhikramāt / yatidharmavidhānena cacāra vipulatapaḥ // rkv_30.4 // dhyāyanvai sa mahādevaṃ nirāhāro yudhiṣṭhira / uvāsa tīrthe tasmin vai yāvatprāṇaparikṣayam // rkv_30.5 // tasya nāmnā tu tattīrthaṃ triṣu lokeṣu viśrutam / tatra snātvā vidhānena arcayetpitṛdevatāḥ // rkv_30.6 // satyavādī jitakrodhaḥ sarvabhūtahite rataḥ / sarvānkāmān avāpnoti rājannatraiva savarthā // rkv_30.7 // yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam // rkv_30.8 // ṛgvedajāpī ṛgvedī sāma vā sāmapāragaḥ / yajurvedī yajurjaptvā labhate phalam uttamam // rkv_30.9 // prāṇāṃs tyajati yo martyas tasmiṃstīrthe vidhānataḥ / anivartikā gatistasya ityevaṃ śaṅkaro 'bravīt // rkv_30.10 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dārutīrthamāhātmyavarṇanaṃ nāma triṃśo 'dhyāyaḥ || rkv adhyāya 31 śrīmārkaṇḍeya uvāca: tato gacchecca rājendra tīrthaṃ trailokyaviśrutam / brahmāvartamiti khyātaṃ sarvapāpapraṇāśanam // rkv_31.1 // tatra saṃnihito brahmā nityasevī yudhiṣṭhira / ūrdhvabāhurnirālambacakāra bhramaṇaṃ sadā // rkv_31.2 // ekāhāravaśe 'tiṣṭhaddvādaśābdaṃ mahāvratī / atra tīrthe vidhānena cintayan vai maheśvaram // rkv_31.3 // tena tatpuṇyamākhyātaṃ brahmāvartamiti prabho / tatra snātvā vidhānena tarpayet pitṛdevatāḥ // rkv_31.4 // arcayeddevamīśānaṃ viṣṇuṃ vā parameśvaram / yatphalaṃ sarvayajñānāṃ vidhivaddakṣiṇāvatām // rkv_31.5 // tatphalaṃ samavāpnoti tattīrthasya prabhāvataḥ / yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā // rkv_31.6 // siddhastenaiva tannāmnā khyātaṃ loke mahacca tat / na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca // rkv_31.7 // pavitratvaṃ labhantyete pauruṣeṇa vinā nṛṇām / sāmarthyānniścayāddhairyātsidhyanti puruṣā nṛpa // rkv_31.8 // pramādāt tasya lobhena patanti narake dhruvam // rkv_31.9 // saṃnirudhyendriyagrāmaṃ yatra yatra vasen muniḥ / tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca // rkv_31.10 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmāvartatīrthamāhātmyavarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ || rkv adhyāya 32 śrīmārkaṇḍeya uvāca: pattreśvaraṃ tato gacchet sarvapāpapraṇāśanam / yatra siddho mahābhāgaścitrasenasuto balī // rkv_32.1 // yudhiṣṭhira uvāca: ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ / putraḥ kasya tu ko heturetadicchāmi veditum // rkv_32.2 // śrīmārkaṇḍeya uvāca: citronāma mahātejā indrasya dayitaḥ purā / tasya putro nṛpaśreṣṭha pattreśvara iti śrutaḥ // rkv_32.3 // rūpavān subhagaścaiva sarvaśatrubhayaṃkaraḥ / indrasya dayito 'tyarthaṃ jaya ityeva cāparaḥ // rkv_32.4 // sa kadācit sabhāmadhye sarvadevasamāgame / menakānṛtyagītena mohitaḥ suciraṃ kila // rkv_32.5 // tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt / tāvatsurapatirdevaḥ śaśāpāthājitendriyam // rkv_32.6 // yasmāt tvaṃ svargasaṃstho 'pi martyadharmam upeyivān / tasmān martye ciraṃ kālaṃ kṣapayiṣyasyasaṃśayam // rkv_32.7 // evam uktaḥ surendreṇa citrasenasuto yuvā / vepamānaḥ suraśreṣṭhaḥ kṛtāñjaliruvāca ha // rkv_32.8 // pattreśvara uvāca: mayā pāpena mūḍhena ajitendriyacetasā / prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi // rkv_32.9 // śakra uvāca: narmadātaṭamāśritya dvādaśābdaṃ jitendriyaḥ / ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim // rkv_32.10 // satyaśaucaratānāṃ ca dharmiṣṭhānāṃ jitātmanām / loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ // rkv_32.11 // evamukte mahārāja sahasrākṣeṇa dhīmatā / gandharvatanayo dhīmānpraṇamyāgāttu bhūtalam // rkv_32.12 // revāyā vimale toye brahmāvartasamīpataḥ / snātvā japtvā vidhānena arcayitvā ca śaṅkaram // rkv_32.13 // vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena / tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ // rkv_32.14 // pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca / candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya // rkv_32.15 // īśvara uvāca: varaṃ vṛṇīṣva bhadraṃ te varado 'haṃ tavānagha / yamicchasi dadāmyadya nātra kāryā vicāraṇā // rkv_32.16 // pattreśvara uvāca: yadi tuṣṭo 'si deveśa yadi deyo varo mama / atra tvaṃ satataṃ tīrthe mama nāmnā bhava prabho // rkv_32.17 // etacchrutvā mahādevo harṣagadgadayā girā / tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ // rkv_32.18 // so 'pi tattīrtham āplutya gate deve divaṃ prati / snātvā jāpyavidhānena tarpayitvā pitḥn punaḥ // rkv_32.19 // sthāpayāmāsa deveśaṃ tasmiṃs tīrthe vidhānataḥ / pattreśvaraṃ tu vikhyātaṃ triṣu lokeṣu bhārata // rkv_32.20 // indralokaṃ gataḥ śāpānmuktaḥ so 'pi nareśvara / hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ // rkv_32.21 // eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira / tatra snānena caikena sarvapāpaiḥ pramucyate // rkv_32.22 // yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira / snātvābhyarcya pitḥn devān so 'śvamedhaphalaṃ labhet // rkv_32.23 // mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure / rājā vā rājatulyo vā paścānmartyeṣu jāyate // rkv_32.24 // vedavedāṅgatattvajño jīvecca śaradaḥ śatam / vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam // rkv_32.25 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe patreśvaratīrthamāhātmyavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || rkv adhyāya 33 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra agnitīrthamanuttamam / yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ // rkv_33.1 // yudhiṣṭhira uvāca: kathaṃ devo jagaddhātā kāmena kaluṣīkṛtaḥ / kathaṃ ca nityadā vāsa ekasthāneṣu jāyate // rkv_33.2 // etattvāścaryamatulaṃ sarvalokeṣvanuttamam / kathayasva mahābhāga paraṃ kautūhalaṃ mama // rkv_33.3 // śrīmārkaṇḍeya uvāca: sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava / kathayāmi yathāpūrvaṃ śrutametanmaheśvarāt // rkv_33.4 // āsītkṛtayuge rājā nāmnā duryodhano mahān / hastyaśvarathasampūrṇo medinīparipālakaḥ // rkv_33.5 // rūpayauvanasampannaṃ dṛṣṭvā taṃ pṛthivīpatim / divyopabhogasampannaṃ prārthayāmāsa narmadā // rkv_33.6 // sa tu tāṃ cakame kanyāṃ tyaktvā 'nyaṃ pramadājanam / mudā paramayā yukto māhiṣmatyāḥ patirnṛpa // rkv_33.7 // ramate sa tayā sārddhaṃ kāle vai nṛpasattama / narmadā janayāmāsa kanyāṃ padmadalekṣaṇām // rkv_33.8 // aṅgapratyaṅgasampannā yasmāllokeṣu viśrutā / tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam // rkv_33.9 // kālenātisudīrgheṇa yauvanasthā varāṅganā / prārthyamānāpi rājanvai nātmānaṃ dātumicchati // rkv_33.10 // tato 'nyadivase vahnirdvijarūpo mahātapāḥ / rājānaṃ prārthayāmāsa raho gatvā śanaiḥ śanaiḥ // rkv_33.11 // bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ / daridro hy asahāyaśca bhāryārthe varayāmi tām // rkv_33.12 // kanyā sudarśanā nāma rūpeṇāpratimā bhuvi / tāṃ dadasva mahābhāga vardhate tava mandire // rkv_33.13 // brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ / yācamānasya me tāta prasādaṃ kartumarhasi // rkv_33.14 // rājovāca: nāhaṃ dravyavihīnasya asavarṇasya karhicit / dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava // rkv_33.15 // evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ / na kiṃcid uktvā rājānaṃ tatraivāntaradhīyata // rkv_33.16 // gate cādarśanaṃ vipre rājā mantripurohitaiḥ / mantrayitvātha kāle tu tuṣṭo makhamukhe sthitaḥ // rkv_33.17 // yajataśca makhe bhaktyā brāhmaṇaiḥ saha bhārata / tataścādarśanaṃ vahniḥ sarveṣāṃ paśyatāmagāt // rkv_33.18 // viprā durmanaso bhūtvā gatā rājño hi mandiram / vahnināśaṃ vimanaso rājānam idam abruvan // rkv_33.19 // brāhmaṇā ūcuḥ / duryodhana mahārāja śrūyatāṃ mahadadbhutam / na śrutaṃ na ca dṛṣṭaṃ vā kautukaṃ nṛpapuṃgava // rkv_33.20 // agnikāryapravṛttānāṃ sarveṣāṃ vidhivannṛpa / kenāpi hetunā vahnirdṛśyate na jvalatyuta // rkv_33.21 // tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam / āsanātpatito bhūmau chinnamūla iva drumaḥ // rkv_33.22 // āśvasya ca muhūrtena unmatta iva saṃstadā / nirīkṣya ca diśaḥ sarvā idaṃ vacanamabravīt // rkv_33.23 // kim etad āścaryaparamiti bhobho dvijottamāḥ / kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca // rkv_33.24 // mama vā duṣkṛtaṃ kiṃcidutāho bhavatāmiha / yena naṣṭo 'gniśālāyāṃ hutabhuk kena hetunā // rkv_33.25 // mantracchidram athānyadvā naiva kiṃcidadakṣiṇam / kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate // rkv_33.26 // annahīno dahed rāṣṭraṃ mantrahīnastu ṛtvijaḥ / dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ // rkv_33.27 // brāhmaṇā ūcuḥ / na mantrahīnā hi vayaṃ na ca rājanvrataistathā / dravyeṇa ca na hīnastvamanyat pāpaṃ vicintyatām // rkv_33.28 // rājovāca: tathāpi yūyaṃ sahitā upāyaṃ cintayantviti / yena śreyo bhaven nityam iha loke paratra ca // rkv_33.29 // evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ / nirāhārāḥ sthitāḥ śarve yatra naṣṭo hutāśanaḥ // rkv_33.30 // tataḥ svapne mahātejā hutabhugbrāhmaṇāṃstadā / uvāca śrūyatāṃ sarvair mama nāśasya kāraṇam // rkv_33.31 // prārthito 'yaṃ mayā rājā sutāṃ dātuṃ na cecchati / tena naṣṭo 'gniśaraṇādahaṃ bho dvijasattamāḥ // rkv_33.32 // yadi me svasutāṃ rājā dadāti paramārcitām / tadāsya jvalamāno 'haṃ gṛhe tiṣṭhāmi nānyathā // rkv_33.33 // tacchrutvā vacanaṃ viprā vaiśvānaramukhodgatam / vismayotphullanayanā rājānam idam abruvan // rkv_33.34 // bhavato matamājñāya sarve gatvāgnimandiram / nirāhārāḥ sthitā rātrau paśyāmo jātavedasam // rkv_33.35 // tenoktāḥ svasutāṃ cet tu rājā me dātum icchati / tato 'sya bhūyo 'pi gṛhe jvale 'haṃ nānyathā dvijāḥ // rkv_33.36 // evaṃ jñātvā mahārāja svasutāṃ dātumarhasi // rkv_33.37 // rājovāca: bhavatāṃ tasya vā kāryaṃ devasya vacanaṃ hṛdi / samayaṃ kartum icchāmi kanyādāne hyanuttamam // rkv_33.38 // mama saṃnihito nityaṃ gṛhe tiṣṭhatu pāvakaḥ / dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai // rkv_33.39 // evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram / kathayitvā vivāhena yojayāmāsurāśu vai // rkv_33.40 // sudarśanāyā lābhena parituṣṭo hutāśanaḥ / jvalate sannidhau nityaṃ māhiṣmatyāṃ yudhiṣṭhira // rkv_33.41 // tataḥ prabhṛti tattīrthamagnitīrthaṃ pracakṣate / ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ // rkv_33.42 // tarpayanti pitḥn devāṃste 'śvamedhaphalairyutāḥ / suvarṇaṃ ye prayacchanti tasmiṃstīrthe narādhipa // rkv_33.43 // pṛthvīdānaphalaṃ tatra jāyate nātra saṃśayaḥ / anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa // rkv_33.44 // sa mṛto hyagniloke tu krīḍate surapūjitaḥ / eṣa te hyagnitīrthasya sambhavaḥ kathito mayā // rkv_33.45 // sarvapāpaharaḥ puṇyaḥ śrutamātro narottama / dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt // rkv_33.46 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnitīrthamāhātmyavarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ || rkv adhyāya 34 śrīmārkaṇḍeya uvāca: tatraiva tu bhavedanyad ādityasya mahātmanaḥ / kīrtayāmi naraśreṣṭha yadi te śravaṇe matiḥ // rkv_34.1 // yudhiṣṭhira uvāca: etadāścaryamatulaṃ śrutvā tava mukhodgatam / vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama // rkv_34.2 // sahasrakiraṇo devo hartā kartā nirañjanaḥ / avatāreṇa lokānām uddhartā narmadātaṭe // rkv_34.3 // puruṣākāro bhagavānutāho tapasaḥ phalāt / kasya gotre samutpannaḥ kasya devo 'bhavad vaśī // rkv_34.4 // śrīmārkaṇḍeya uvāca: kulikānvayasambhūto brāhmaṇo bhaktimāñchuciḥ / īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ // rkv_34.5 // yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ / prasthito devadevena svapnānte vāritaḥ kila // rkv_34.6 // bhobho mune mahāsattva alaṃ te vratamīdṛśam / sarvaṃ vyāpya sthitaṃ paśya sthāvaraṃ jaṅgamaṃ ca mām // rkv_34.7 // tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca / na bhṛtaṃ caiva mṛtyuṃ ca yaḥ paśyati sa paśyati // rkv_34.8 // varaṃ varaya bhadraṃ tvam ātmano yastavepsitam // rkv_34.9 // brāhmaṇa uvāca: yadi tuṣṭo 'si me deva deyo yadi varo mama / uttare narmadākūle sadā saṃnihito bhava // rkv_34.10 // ye bhaktyā parayā deva yojanānāṃ śate sthitāḥ / smariṣyanti jitātmānas teṣāṃ tvaṃ varado bhava // rkv_34.11 // kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ / tava pādau namasyanti teṣāṃ tvaṃ varado bhava // rkv_34.12 // śīrṇaghrāṇā gatadhiyo hyasthicarmāvaśeṣitāḥ / teṣāṃ tvaṃ karuṇāṃ deva acireṇa kuruṣva ha // rkv_34.13 // ye 'pi tvāṃ narmadātoye snātvā tatra dine dine / arcayanti jagannātha teṣāṃ tvaṃ varado bhava // rkv_34.14 // prabhāte ye staviṣyanti stavairvaidikalaukikaiḥ / abhipretaṃ varaṃ deva teṣāṃ tvaṃ dada bhocyuta // rkv_34.15 // tavāgre vapanaṃ deva kārayanti narā bhuvi / svāmiṃsteṣāṃ varo deya eṣa me paramo varaḥ // rkv_34.16 // evamastviti taṃ coktvā muniṃ karuṇayā punaḥ / śatabhāgena rājendra sthitvā cādarśanaṃ gataḥ // rkv_34.17 // tatra tīrthe naro bhaktyā gatvā snānaṃ samācaret / tarpayet pitṛdevāṃśca so 'gniṣṭomaphalaṃ labhet // rkv_34.18 // agnipraveśaṃ yaḥ kuryāttasmiṃs tīrthe narādhipa / dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati // rkv_34.19 // yastattīrthaṃ samāsādya tyajatīha kalevaram / sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt // rkv_34.20 // tatra tīrthe tu yaḥ kaścit saṃnyāsena tanuṃ tyajet / ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate // rkv_34.21 // apsarogaṇasaṃkīrṇe divyaśabdānunādite / uṣitvāyāti martye vai vedavedāṅgavid bhavet // rkv_34.22 // vyādhiśokavinirmukto dhanakoṭipatirbhavet / putradārasamopeto jīvecca śaradaḥ śatam // rkv_34.23 // prātarutthāya yastatra smarate bhāskaraṃ tadā / ājanmajanitāt pāpān mucyate nātra saṃśayaḥ // rkv_34.24 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthavarṇanaṃ nāma catustriṃśo 'dhyāyaḥ || rkv adhyāya 35 yudhiṣṭhira uvāca: jalamadhye mahādevaḥ kena tiṣṭhati hetunā / uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama // rkv_35.1 // śrīmārkaṇḍeya uvāca: etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham / purāṇe yacchrutaṃ tāta tatte vakṣyāmyaśeṣataḥ // rkv_35.2 // tretāyuge mahābhāga rāvaṇo devakaṇṭakaḥ / trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ // rkv_35.3 // devadānavagandharvair ṛṣibhiśca tapodhanaiḥ / avadhyo 'tha vimānena yāvatparyaṭate mahīm // rkv_35.4 // tāvaddhindhyagirer madhye dānavo baladarpitaḥ / mayo nāmeti vikhyāto guhāvāsī tapaścaran // rkv_35.5 // tasya pārśvagato rakṣo vinayād avaniṃ gataḥ / pūjito dānasanmānair idaṃ vacanam abravīt // rkv_35.6 // kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā / kiṃnāmadheyā tapati tapa ugraṃ kathaṃ vibho // rkv_35.7 // maya uvāca: dānavānāṃ patiḥ śreṣṭho mayo 'haṃ nāma nāmataḥ / bhāryā tejovatī nāma tasyāstu tanayā śubhā // rkv_35.8 // mandodarīti vikhyātā tapate bhartṛkāraṇāt / ārādhayantī bhartāramumāyā dayitaṃ śubham // rkv_35.9 // tacchrutvā vacanaṃ tasya rāvaṇo madamohitaḥ / prasṛtaḥ praṇato bhūtvā mayaṃ vacanam abravīt // rkv_35.10 // paulastyānvayasaṃjāto devadānavadarpahā / prārthayāmi mahābhāga sutāṃ tvaṃ dātumarhasi // rkv_35.11 // jñātvā paitāmahaṃ vṛttaṃ mayenāpi mahātmanā / rāvaṇāya sutā dattā pūjayitvā vidhānataḥ // rkv_35.12 // gṛhītvā tāṃ tadā rakṣo 'bhyarcyamāno niśācaraiḥ / devodyāne vimānaiśca krīḍate sa tayā saha // rkv_35.13 // kenacittvatha kālena rāvaṇo lokarāvaṇaḥ / putraṃ putravatāṃ śreṣṭho janayāmāsa bhārata // rkv_35.14 // tenaiva jātamātreṇa rāvo mukto mahātmanā / saṃvartakasya meghasya tena lokā jaḍīkṛtāḥ // rkv_35.15 // śrutvā tannarditaṃ ghoraṃ brahmā lokapitāmahaḥ / nāma cakre tadā tasya meghanādo bhaviṣyati // rkv_35.16 // evaṃnāmā kṛtaḥ so 'pi paramaṃ vratamāsthitaḥ / toṣayāmāsa deveśamumayā saha śaṅkaram // rkv_35.17 // vratairniyamadānaiśca homajāpyavidhānataḥ / kṛcchracāndrāyaṇairnityaṃ kṛśaṃ kurvankalevaram // rkv_35.18 // evam anyaddine tāta kailāsaṃ dharaṇīdharam / gatvā liṅgadvayaṃ gṛhya prasthito dakṣiṇāmukhaḥ // rkv_35.19 // narmadātaṭam āśritya snātukāmo mahābalaḥ / nikṣipya pūjayan devaṃ kṛtajāpyo nareśvara // rkv_35.20 // tatrāyatanāvāsena snāto hutahutāśanaḥ / kṛtakṛtyamivātmānaṃ mānayitvā niśācaraḥ // rkv_35.21 // gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama / ekamuddharato liṅgaṃ praṇataḥ savyapāṇinā // rkv_35.22 // dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ / tāvad eva mahāliṅgaṃ patitaṃ narmadāṃbhasi // rkv_35.23 // yāhi yāhīti cetyuktvā jalamadhye pratiṣṭhitaḥ / namitvā rāvaṇistasya devasya parameṣṭhinaḥ // rkv_35.24 // jagāmākāśam āviśya pūjyamāno niśācaraiḥ / tadā prabhṛti tattīrthaṃ meghanādeti viśrutam // rkv_35.25 // pūrvaṃ tu garjanaṃ nāma sarvapāpakṣayaṃkaram / tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret // rkv_35.26 // ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet / piṇḍadānaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa // rkv_35.27 // yatphalaṃ sattrayajñena tadbhavennātra saṃśayaḥ / tena dvādaśavarṣāṇi pitaraḥ saṃpratarpitāḥ // rkv_35.28 // yastu bhojayate vipraṃ ṣaḍrasātrena bhārata / akṣayapuṇyam āpnoti tatra tīrthe narottama // rkv_35.29 // prāṇatyāgaṃ tu yaḥ kuryād bhāvito bhāvitātmanā / sa vasecchāṅkare loke yāvad ā bhūtasamplavam // rkv_35.30 // eṣā te naraśārdūla garjanotpattiruttamā / kathitā snehabandhena sarvapāpakṣayakarī // rkv_35.31 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe meghanādatīrthamāhātmyavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ || rkv adhyāya 36 mārkaṇḍeya uvāca: tato gacchecca rājendra dārutīrthamanuttamam / dāruko yatra saṃsiddha indrasya dayitaḥ purā // rkv_36.1 // yudhiṣṭhira uvāca: dārukeṇa kathaṃ tāta tapaścīrṇaṃ purānagha / vidhānaṃ śrotumicchāmi tvatsakāśāddvijottama // rkv_36.2 // śrīmārkaṇḍeya uvāca: hanta te kathayiṣyāmi vicitraṃ yatpurātanam / vṛttaṃ svargasabhāmadhye ṛṣīṇāṃ bhāvitātmanām // rkv_36.3 // sūto vajradharasyeṣṭo mātalirnāma nāmataḥ / sa putraṃ śaptavānpūrvaṃ kasmiṃścitkāraṇāntare // rkv_36.4 // śāpāhato vepamāna indrasya caraṇau śubhau / prapīḍya mūrdhnā deveśaṃ vijñāpayati bhārata // rkv_36.5 // tamuvācābhiśaptaṃ cāpyanāthaṃ ca sureśvaraḥ / karmaṇā kena śāpasya ghorasyānto bhaviṣyati // rkv_36.6 // narmadātaṭamāśritya toṣayanvai maheśvaram / tiṣṭha yāvad yugasyāntaṃ punarjanma hyavāpsyasi // rkv_36.7 // punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ / saṃsevya paramaṃ devaṃ śaṅkhacakragadādharam // rkv_36.8 // mānuṣaṃ bhāvamāpannastataḥ siddhimavāpsyasi / evamuktastu devena sahasrākṣeṇa dhīmatā // rkv_36.9 // praṇamya śirasā bhūmim āgato 'sau hyacetanaḥ / narmadātaṭamāśritya karṣayannijavigraham // rkv_36.10 // vratopavāsasaṃkhinno japahomarataḥ sadā / mahādevaṃ mahātmānaṃ varadaṃ śūlapāṇinam // rkv_36.11 // bhaktyā tu parayā rājanyāvadābhūtasamplavam / aṃśāvataraṇād viṣṇoḥ sūto bhūtvā mahāmatiḥ // rkv_36.12 // toṣayan vai jagannāthaṃ tato yāto hi sadgatim // rkv_36.13 // eṣa tatsambhavastāta dārutīrthasya suvrata / kathito 'yaṃ mayā pūrvaṃ yathā me śaṅkaro 'bravīt // rkv_36.14 // tato yudhiṣṭhiraḥ śrutvā vismayaṃ paramaṃ gataḥ / bhrātḥn vilokayāmāsa hṛṣṭaromā muhurmuhuḥ // rkv_36.15 // śrīmārkaṇḍeya uvāca: tasmiṃstīrthe naraḥ snātvā vidhipūrvaṃ nareśvara / upāsya saṃdhyāṃ deveśamarcayedyaśca śaṅkaram // rkv_36.16 // vedābhyāsaṃ tu tatraiva yaḥ karoti samāhitaḥ / so 'śvamedhaphalaṃ rājaṃllabhate nātra saṃśayaḥ // rkv_36.17 // tasmiṃstīrthe tu yo bhaktyā bhojayed brāhmaṇāñchuciḥ / sa tu viprasahasrasya labhate phalamuttamam // rkv_36.18 // snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam / yatkṛtaṃ śuddhabhāvena tatsarvaṃ saphalaṃ bhavet // rkv_36.19 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dārukatīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ || rkv adhyāya 37 śrīmārkaṇḍeya uvāca: tato gaccheta rājendra devatīrthamanuttamam / yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ // rkv_37.1 // yudhiṣṭhira uvāca: kathaṃ tāta surāḥ sarve dānavairbalavattaraiḥ / nirjitāstatra tīrthe ca snātvā siddhiṃ parāṃ gatāḥ // rkv_37.2 // mārkaṇḍeya uvāca: purā daityagaṇairugrairyuddhe 'tibalavattaraiḥ / indro devagaṇaiḥ sārddhaṃ svarājyāccyāvito nṛpa // rkv_37.3 // hastyaśvarathayānaughairmardayitvā varūthinīm / vidhvastā bhejire mārgaṃ prahārair jarjarīkṛtāḥ // rkv_37.4 // jambhaśumbhaiśca kūṣmāṇḍakuhakādibhiḥ / vepamānārditāḥ sarve brahmāṇamupatasthire // rkv_37.5 // praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam / tadā vijñāpayāmāsurdevā vahnipurogamāḥ // rkv_37.6 // paśya paśya mahābhāga dānavaiḥ śakalīkṛtāḥ / viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ // rkv_37.7 // paritrāyasva deveśa sarvalokapitāmaha / nānyā gatiḥ sureśāna tvāṃ muktvā parameśvara // rkv_37.8 // brahmovāca: dānavānāṃ vighātārthaṃ narmadātaṭam āsthitāḥ / tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam // rkv_37.9 // nānyopāyo na vai mantro vidyate na ca me kriyā / vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃkaram // rkv_37.10 // dāridryavyādhimaraṇabandhanavyasanāni ca / etāni caiva pāpasya phalānīti matirmama // rkv_37.11 // evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram / tathā caiva surāḥ sarve devā hyagnipurogamāḥ // rkv_37.12 // tacchrutvā vacanaṃ tathyaṃ brahmaṇaḥ parameṣṭhinaḥ / narmadām āgatāḥ sarve devā hyagnipurogamāḥ // rkv_37.13 // cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan / tadāprabhṛti tattīrthaṃ devatīrtham anuttamam // rkv_37.14 // gīyate triṣu lokeṣu sarvapāpakṣayaṃkaram / tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ // rkv_37.15 // snānaṃ samācaredbhaktyā sa labhenmauktikaṃ phalam / yastu bhojayate viprāṃstasmiṃstīrthe narādhipa // rkv_37.16 // sa labhenmukhyaviprāṇāṃ phalaṃ sāhasrikaṃ nṛpa / tatra devaśilā ramyā mahāpuṇyavivardhinī // rkv_37.17 // saṃnyāsena mṛtā ye tu teṣāṃ syād akṣayā gatiḥ / agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe narādhipa // rkv_37.18 // rudraloke vaset tāvad yāvad ābhūtasaṃplavam / evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam // rkv_37.19 // sukṛtaṃ duṣkṛtaṃ vā 'pi tatra tīrthe 'kṣayaṃ bhavet / eṣa te vidhiruddiṣṭa utpattiścaiva bhārata // rkv_37.20 // devatīrthasya nikhilā yathā vai śaṅkarācchrutā / paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam // rkv_37.21 // devatīrthasya caritaṃ devalokaṃ vrajanti te // rkv_37.22 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ || rkv adhyāya 38 śrīmārkaṇḍeya uvāca: tato gaccheta rājendra guhāvāsīti cottamam / yatra siddho mahādevo guhāvāsī samārbudam // rkv_38.1 // yudhiṣṭhira uvāca: kena kāryeṇa bho tāta mahādevo jagadguruḥ / guhāyām anayatkālaṃ sudīrghaṃ dvijasattama // rkv_38.2 // etadvistarataḥ sarvaṃ kathayasva mamānagha / śrotumicchāmyahaṃ sarvaparaṃ kautūhalaṃ hi me // rkv_38.3 // mārkaṇḍeya uvāca: sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ / purāṇe vistaro hyasya na śakyo hi mayādhunā // rkv_38.4 // kathituṃ vṛddhabhāvatvādatīto bahukālikaḥ / saṃkṣepāt tena te tāta kathayāmi nibodha me // rkv_38.5 // purā kṛtayuge rājannāsīd dāruvanaṃ mahat / nānādrumalatākīrṇaṃ nānāvallyupaśobhitam // rkv_38.6 // siṃhavyāghravarāhaiśca gajaiḥ khaḍgairniṣevitam / bahupakṣiyutaṃ divyaṃ yathā caitrarathaṃ vanam // rkv_38.7 // tatra kecin mahāprājñā vasanti saṃśitavratāḥ / vasanti parayā bhaktyā caturāśramabhāvitāḥ // rkv_38.8 // brahmacārī gṛhasthaśca vānaprastho yatis tathā / svadharmaniratāḥ sarve vāñchantaḥ paramaṃ padam // rkv_38.9 // tāvadvasantasamaye kasmiṃścit kāraṇāntare / vimānastho mahādevo gacchanvai hyumayā saha // rkv_38.10 // dadarśa toya āvāsamṛksāmayajurnāditam / alakṣyāgatanirgamyaṃ sarvapāpakṣayaṃkaram // rkv_38.11 // taṃ dṛṣṭvā muditā devī harṣagaṅgadayā girā / papraccha devadeveśaṃ śaśāṅkakṛtabhūṣaṇam // rkv_38.12 // devyuvāca: kasyāyamāśramo deva vedadhvaninināditaḥ / yaṃ dṛṣṭvā kṣutpipāsādyaiḥ śramaiśca parihīyate // rkv_38.13 // maheśvara uvāca: kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat / bahuviprajano yatra gṛhadharmeṇa vartate // rkv_38.14 // atra yaḥ strījanaḥ kaścid bhartṛśuśrūṣaṇe rataḥ / nānyo devo na vai dharmo jñāyate śailanandini // rkv_38.15 // etacchrutvā paraṃ vākyaṃ devadevena bhāṣitam / kautūhalasamāviṣṭā śaṅkaraṃ punarabravīt // rkv_38.16 // yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ / tāsāṃ tvaṃ madano bhūtvā cāritraṃ kṣobhaya prabho // rkv_38.17 // īśvara uvāca: yattvayoktaṃ ca vacanaṃ na hi me rocate priye / brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret // rkv_38.18 // manyupraharaṇā viprāścakrapraharaṇo hariḥ / cakrātkrūrataro manyus tasmād vipraṃ na kopayet // rkv_38.19 // na te devā na te lokā na te nagā na cāsurāḥ / dṛśyante triṣu lokeṣu ye tairdṛṣṭair na nāśitāḥ // rkv_38.20 // teṣāṃ mokṣas tathā svargo bhūmirmartye phalāni ca / yeṣāṃ tuṣṭā mahābhāgā brāhmaṇāḥ kṣitidevatāḥ // rkv_38.21 // evaṃ jñātvā mahābhāge asadgrāhaṃ parityaja / tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ // rkv_38.22 // devyuvāca: nāhaṃ te dayitā deva nāhaṃ te vaśavartinī / akṛtvādhaśva vai tāsāṃ mānaṃ surasupūjitam // rkv_38.23 // lokaloke mahādeva aśakyaṃ nāsti te prabho / kriyatāṃ mama caivaikam etat kāryaṃ surottama // rkv_38.24 // evamukto mahādevo devyā vākyahite rataḥ / kṛtvā kāpālikaṃ rūpaṃ yayau dāruvanaṃ prati // rkv_38.25 // mahāhitajaṭājūṭaṃ niyamya śaśibhūṣaṇam / kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale // rkv_38.26 // vyāghracarmaparīdhāno mekhalāhārabhūṣitaḥ / nūpuradhvaninighoṣaiḥ kampayan vai vasuṃdharām // rkv_38.27 // mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ / kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ // rkv_38.28 // mahāḍamarughoṣeṇa kampayan vai vasuṃdharām / prabhātasamaye prāpto mahādāruvanaṃ prati // rkv_38.29 // tāvat puṇyajanaḥ sarvapuṣpapatraphalārthikaḥ / nirgato bahubhiḥ sārddhaṃ pavamānaḥ samantataḥ // rkv_38.30 // tad dṛṣṭvā mahadāścaryaṃ rūpaṃ devasya bhārata / yuvatīnāṃ manas tāsāṃ kāmena kaluṣīkṛtam // rkv_38.31 // śobhanaṃ puruṣaṃ dṛṣṭvā sarvā api varāṅganāḥ / kledabhāvaṃ tato jagmurmudā dāruvanastriyaḥ // rkv_38.32 // vikārā bahavastāsāṃ devaṃ dṛṣṭvā mahādbhutam / saṃjātā viprapatnīnāṃ tadā tāsu narottama // rkv_38.33 // paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ / uttarīyaṃ tathā cānyā mahāmohasamanvitāḥ // rkv_38.34 // keśabhāraparibhraṣṭā kācidevāsanotthitā / dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat // rkv_38.35 // kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā / utsaṅge saṃsthitaṃ bālaṃ vismṛtā pāyitum stanam // rkv_38.36 // kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau / niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati // rkv_38.37 // evaṃ saṃkṣobhya taṃ sarvaṃ strījanaṃ parameśvaraḥ / jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam // rkv_38.38 // tāvat te brāhmaṇāḥ sarve bhramitvā kānanaṃ mahat / āgatāḥ svagṛhe dārān dadṛśuś ca hataujasaḥ // rkv_38.39 // yāsāṃ pūrvatarā bhaktiḥ pātivratye patīnprati / calitāstā viditvāśu nirjagmurdvijasattamāḥ // rkv_38.40 // saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram / kṣobhayitvā manastāsāṃ tataścādarśanaṃ gatam // rkv_38.41 // krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati / kalmāṣayaṣṭimanye ca tathānye darbhamuṣṭikām // rkv_38.42 // itaścetaśca te sarve bhramitvā kānanaṃ nṛpa / ekībhūtvā mahātmāno vyājahruśca ruṣā giram // rkv_38.43 // yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi / tena satyena devasya liṅgaṃ patatu cottamam // rkv_38.44 // āśramād āśramaṃ sarve na tyajāmo vidhikramāt / tena satyena devasya liṅgaṃ patatu bhūtale // rkv_38.45 // evaṃ satyaprabhāvena triruktena dvijanmanām / śivasya paśyato liṅgaṃ patitaṃ dharaṇītale // rkv_38.46 // hāhākāro mahānāsīllokāloke 'pi bhārata / devasya patite liṅge jagataśca mahākṣaye // rkv_38.47 // patamānasya liṅgasya śabdo 'bhūcca sudāruṇaḥ / ulkāpātā diśāṃ hāhā bhūmikampāśca dāruṇāḥ // rkv_38.48 // patanti parvatāgrāṇi śoṣaṃ yānti ca sāgarāḥ / devasya patite liṅge devā vimanaso 'bhavan // rkv_38.49 // sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam / kṛtāñjalipuṭāḥ sarve stuvanti vividhaiḥ stavaiḥ // rkv_38.50 // tatas tuṣṭo jagannāthaś caturvadanapaṅkajaḥ / ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha // rkv_38.51 // brahmaśāpābhibhūto 'sau devadevastrilocanaḥ / tuṣṭaistaistapasā yuktaiḥ punarmokṣaṃ gamiṣyati // rkv_38.52 // etacchrutvā yayurdevā yathāgatamarindama / bhāvayitvā tataḥ sarve munayaścaiva bhārata // rkv_38.53 // viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ / sametya sahitāḥ sarve tamūcus tripurāntakam // rkv_38.54 // brahmatejo hi balavaddvijānāṃ hi sureśvara / kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ // rkv_38.55 // yataḥ kṣobhādṛṣīṇāṃ ca tadevaṃ liṅgamuttamam / patitaṃ te mahādeva na tatpūjyaṃ bhaviṣyati // rkv_38.56 // na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate / prāpnuvanti ca yacchreyo mānavā liṅgapūjane // rkv_38.57 // devadānavayakṣāṇāṃ gandharvoragarakṣasām / vacanena tu viprāṇām etat pūjyaṃ bhaviṣyati // rkv_38.58 // brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati / yatphalaṃ tava liṅgasya iha loke paratra ca // rkv_38.59 // evamukto jagannāthaḥ praṇipatya dvijottamān / mudā paramayā yuktaḥ kṛtāñjalir abhāṣata // rkv_38.60 // brāhmaṇā jaṅgamaṃ tīrthaṃ nirjalaṃ sārvakāmikam / yeṣāṃ vākyodakenaiva śudhyanti malino janāḥ // rkv_38.61 // na tatkṣetraṃ na tattīrthamūṣaraṃ puṣkarāṇi ca / brāhmaṇe manyumutpādya yatra gatvā sa śudhyati // rkv_38.62 // na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam / na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt // rkv_38.63 // pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā / ekasya vipravākyasya kalāṃ nārhanti ṣoḍaśīm // rkv_38.64 // abhinandya dvijānsarvānanujñāto maharṣibhiḥ / tato 'gamat tadā devo narmadātaṭamuttamam // rkv_38.65 // paramaṃ vratamāsthāya guhāvāsī samārbudam / tapaścacāra bhagavāñjapasnānarataḥ sadā // rkv_38.66 // samāpte niyame tāta sthāpayitvā maheśvaram / vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ // rkv_38.67 // narmadāyās taṭe tena sthāpitaḥ parameśvaraḥ / tenaiva kāraṇenāsau narmadeśvara ucyate // rkv_38.68 // yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ / snātvā caiva mahādevam aśvamedhaphalaṃ labhet // rkv_38.69 // dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam / triḥsaptapūrvajāstasya svarge modanti pāṇḍava // rkv_38.70 // yastu bhojayate viprāṃs tasmiṃstīrthe narādhipa / pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam // rkv_38.71 // suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo yudhiṣṭhira / dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet // rkv_38.72 // aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ / narmadeśvaramāsādya prāpnuyājjanmanaḥ phalam // rkv_38.73 // agnipraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa / tasya vyādhibhayaṃ na syāt saptajanmasu bhārata // rkv_38.74 // anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / anivartikā gatis tasya rudraloke bhaviṣyati // rkv_38.75 // eṣa te vidhir uddiṣṭas tasyotpattir narottama / purāṇe vihitā tāta saṃjñā tasya tu vistarāt // rkv_38.76 // etaṃ kīrtayate yastu narmadeśvarasambhavam / bhaktyā śṛṇoti ca naraḥ so 'pi snānaphalaṃ labhet // rkv_38.77 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ || rkv adhyāya 39 śrīmārkaṇḍeya uvāca: tato gacchecca rājendra kapilātīrthamuttamam / snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ // rkv_39.1 // yudhiṣṭhira uvāca: āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama / narmadeśvaramāhātmyaṃ kāpilaṃ kathayasva me // rkv_39.2 // yasmin kāle 'tha sambandhe utpannaṃ tīrtham uttamam / sarvapāpaharaṃ puṇyaṃ tīrthaṃ jātaṃ kathaṃ prabho // rkv_39.3 // mārkaṇḍeya uvāca: śṛṇu vakṣye'dya te rājankapilātīrthamuttamam / yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata // rkv_39.4 // purā kṛtayugasyādau brahmā lokapitāmahaḥ / utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham // rkv_39.5 // japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati / jvalamānāt tu kapilā tāvat kuṇḍātsamutthitā // rkv_39.6 // agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī / agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā // rkv_39.7 // agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ / sarvalakṣaṇasampūrṇā ghaṇṭālalitaniḥsvanā // rkv_39.8 // dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām / brahmā lokagurustāta praṇamyedam uvāca ha // rkv_39.9 // namaste kapile puṇye sarvalokanamaskṛte / maṅgalye maṅgale devi triṣu lokeṣvanupame // rkv_39.10 // tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane / umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ // rkv_39.11 // vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane / kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca // rkv_39.12 // kālarātristu bhūtānāṃ kumārī parameśvarī / tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca // rkv_39.13 // saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā / nāsti kiṃcit tvayā hīnaṃ trailokye sacarācare // rkv_39.14 // evaṃ stutā tu mānena kapilā parameṣṭhinā / tamuvāca mahābhāgaṃ prahṛṣya padmasambhavam // rkv_39.15 // prasannā tava vākyena devadeva jagadguro / kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha // rkv_39.16 // brahmovāca: jagaddhitāya janitā mayā tvaṃ parameśvari / svargānmartyaṃ tato yāhi lokānāṃ hitakāmyayā // rkv_39.17 // sarvadevamayī tvaṃ tu sarvalokamayī tathā / vidhinā ye pradāsyanti teṣāṃ vāsastriviṣṭape // rkv_39.18 // evamuktvā tato devī brahmāṇaṃ parameśvarī / vandyamānā suraiḥ siddhair ājagāma dharātalam // rkv_39.19 // yudhiṣṭhira uvāca: yadāyāteha sā tāta brāhmaṇo vacanācchubhā / tadā devāśca lokāśca kathamaṅgeṣu saṃsthitāḥ // rkv_39.20 // kathaṃ vā saṃsthitāgatya kapilā sā dvijottama / tīrthe vā hyūṣare kṣetra etanme kathaya dvija // rkv_39.21 // mārkaṇḍeya uvāca: sā tadā brahmaṇā coktā dhātrā lokasya bhārata / brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm // rkv_39.22 // tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā / cacāra pṛthivīṃ sarvāṃ saśailavanakānanām // rkv_39.23 // tadāprabhṛti rājendra kapilātīrtham uttamam / sarvapāpaharaṃ khyātamṛṣisaṅghair niṣevitam // rkv_39.24 // tattīrthe vidhivat snātvā kapilāyāḥ prayacchati / pṛthvī tena bhaveddattā saśailavanakānanā // rkv_39.25 // tāṃ tu paśyati yo bhaktyā dīyamānāṃ dvijottame / tasya varṣaśataṃ pāpaṃ naśyate nātra saṃśayaḥ // rkv_39.26 // bhūrbhuvaḥ svarmahaścaiva janaḥ satyaṃ tapastathā / te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama // rkv_39.27 // mukhe hyagniḥ sthito devo danteṣu ca bhujaṅgamāḥ / dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī // rkv_39.28 // sahasrakiraṇau devau candrādityau sulocanau / nāsikāmadhyagaścaiva māruto nṛpasattama // rkv_39.29 // lalāṭe tu mahādevo hyaśvinau karṇasaṃsthitau / naranārāyaṇau śṛṅge śṛṅgamadhye pitāmahaḥ // rkv_39.30 // kambalo 'dhigatas tāta pāśadhṛg varuṇas tathā / yamaśca bhagavāndeva āśritya codaraṃ śritaḥ // rkv_39.31 // khureṣu pannagāścaivaṃ pucchāgre sūryaraśmayaḥ / evambhūtāṃ hi kapilāṃ sarvadevamayīṃ nṛpa // rkv_39.32 // ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ / prātar utthāya yastasyāḥ kurute tu pradakṣiṇām // rkv_39.33 // pradakṣiṇā kṛtā tena saśailavanakānanā / kapilāpañcagavyena yaḥ snāpayati śaṅkaram // rkv_39.34 // upavāsaparo yastu tasmiṃstīrthe narādhipa / snātvā hyuktavidhānena tarpayet pitṛdevatāḥ // rkv_39.35 // tasya te vaṃśajāḥ sarve daśa pūrve daśāpare / tṛptā rohanti vai svarge dhyāyanto 'sya manorathān // rkv_39.36 // eṣa te vidhiruddiṣṭaḥ sambhavo nṛpasattama / tīrthasya ca phalaṃ puṇyaṃ kimanyat paripṛcchasi // rkv_39.37 // dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam / yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // rkv_39.38 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye kapilātīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ || rkv adhyāya 40 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra karañjeśvaram uttamam / yatra siddho mahābhāgo daityo lokeṣu viśrutaḥ // rkv_40.1 // yudhiṣṭhira uvāca: yo 'sau siddho mahābhāga tatra tīrthe mahātapāḥ / kasya putraḥ kathaṃ siddhaḥ kasminkāle vada dvija // rkv_40.2 // mārkaṇḍeya uvāca: purā kṛtayuge rājanmānaso brahmaṇaḥ sutaḥ / vedavedāṅgatattvajño marīcirnāma nāmataḥ // rkv_40.3 // tasyāpi tapaso rāśeḥ kālena mahatānagha / putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ // rkv_40.4 // kṣamā damo dayā dānaṃ satyaṃ śaucam athārjavam / marīceśca guṇā hyete santi tasya ca bhārata // rkv_40.5 // evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam / jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau // rkv_40.6 // aditirditirdanuścaiva tathāpyevaṃ daśāparāḥ / yāsāṃ putrāśca saṃjātāḥ pautrāśca bharatarṣabha // rkv_40.7 // aditirjanayāmāsa putrān indrapurogamān / jātāstasya mahābāho kaśyapasya prajāpateḥ // rkv_40.8 // yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat / tathānyasya mahābhāgo danoḥ putro vyajāyata // rkv_40.9 // sarvalakṣaṇasampannaḥ karañjo nāma nāmataḥ / bāla eva mahābhāga cacāra sa mahattapaḥ // rkv_40.10 // narmadātaṭamāśritya cātighoram anuttamam / divyaṃ varṣasahasraṃ ca kṛcchracāndrāyaṇaṃ nṛpa // rkv_40.11 // śākamūlaphalāhāraḥ snānahomaparāyaṇaḥ / tatastuṣṭo mahādeva umayā sahitaḥ kila // rkv_40.12 // vareṇa chandayāmāsa tripurāntakaraḥ prabhuḥ / bhoḥ karañja mahāsattva parituṣṭo 'smi te 'nagha // rkv_40.13 // varaṃ vṛṇīṣva te dadmi hyamaratvamṛte mama // rkv_40.14 // karañja uvāca: yadi tuṣṭo mahādeva yadi deyo varo mama / tarhi putrāśca pautrāśca santu me dharmavatsalāḥ // rkv_40.15 // tathetyuktvā mahādeva umayā sahitas tadā / vṛṣārūḍho gaṇaiḥ sārddhaṃ tatraivāntaradhīyata // rkv_40.16 // gate cādarśanaṃ deve so 'pi daityo mudānvitaḥ / svanāmnātra mahādevaṃ sthāpayitvā yayau gṛham // rkv_40.17 // tadāprabhṛti tattīrthaṃ sarvatīrtheṣvanuttamam / snānamātrānarastatra mucyate sarvapātakaiḥ // rkv_40.18 // tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / so 'gniṣṭomasya yajñasya phalaṃ prāpnoty asaṃśayam // rkv_40.19 // anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / anivartyā gatistasya rudralokaṃ sa gacchati // rkv_40.20 // athavāgnijale prāṇānyastyajed dharmanandana / ayutadvitayaṃ vaste varṣāṇāṃ śivamandire // rkv_40.21 // tataścaiva kṣaye jāte jāyate vimale kule / vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ // rkv_40.22 // rājā vā rājatulyo vā jīvecca śaradaḥ śatam / putrapautrasamopetaḥ sarvavyādhivivarjitaḥ // rkv_40.23 // evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha / tīrthasya tu phalaṃ tasya snānadāneṣu bhārata // rkv_40.24 // etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam / paṭhatāṃ śṛṇvatāṃ caiva tīrthamāhātmyamuttamam // rkv_40.25 // yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ / akṣayaṃ jāyate puṇyamityevaṃ śaṅkaro 'bravīt // rkv_40.26 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karañjeśvaratīrthamāhātmyavarṇanaṃ nāma catvāriṃśo 'dhyāyaḥ || rkv adhyāya 41 śrīmārkaṇḍeya uvāca: tato gacchecca rājendra kuṇḍaleśvaramuttamam / yatra siddho mahāyakṣaḥ kuṇḍadhāro nṛpottama // rkv_41.1 // tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram / paulastyamandire caiva cikrīḍa nṛpasattama // rkv_41.2 // yudhiṣṭhira uvāca: kasminyuge samutpannaḥ kasya putro mahāmatiḥ / tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ // rkv_41.3 // etadvistaratastāta kathayasva mamānagha / śṛṇvataśca na tṛptir me kathāmṛtamanuttamam // rkv_41.4 // śrīmārkaṇḍeya uvāca: tretāyuge brahmasamaḥ paulastyonāma viśravāḥ / tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ // rkv_41.5 // putraṃ pautragaṇair yuktaṃ patnyā bhaktyā sutoṣitaḥ / dhanadaṃ janayāmāsa sarvalakṣaṇalakṣitam // rkv_41.6 // jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ / cakāra nāma suprīta ṛṣidevasamanvitaḥ // rkv_41.7 // yasmād viśravaso jāto mama pautratvam āgataḥ / tasmād vaiśravaṇo nāma tava dattaṃ mayānagha // rkv_41.8 // tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi / caturtho lokapālānāmakṣayaścāvyayo bhuvi // rkv_41.9 // tasya bhāryā mahārāja īśvarīti ca viśrutā / yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo 'bhavat sutaḥ // rkv_41.10 // sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā / tapaś cacāra vipulaṃ narmadātaṭamāśritaḥ // rkv_41.11 // grīṣme pañcāgnisaṃtapto varṣāsu sthaṇḍileśayaḥ / hemante jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ // rkv_41.12 // evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa / asthibhūtaḥ paraṃ tāta ūrdhvabāhustataḥ param // rkv_41.13 // atapacca ghṛtaśvāsaḥ kuṇḍalo bharatarṣabha / caturthe varṣaśatake tutoṣa vṛṣavāhanaḥ // rkv_41.14 // varaṃ vṛṇīṣva bho vatsa yatte manasi rocate / dadāmi te na sandehastapasā toṣito hyaham // rkv_41.15 // kuṇḍala uvāca: yakṣādhipaprasādena tasyaivānucaraḥ pure / vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu // rkv_41.16 // tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ / jagāmākāśamāviśya kailāsaṃ dharaṇīdharam // rkv_41.17 // gate cādarśanaṃ deve so 'pi yakṣo mudānvitaḥ / sthāpayāmāsa deveśaṃ kuṇḍaleśvaramuttamam // rkv_41.18 // alaṃkṛtvā jagannāthaṃ puṣpadhūpānulepanaiḥ / vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ // rkv_41.19 // tarpayitvā dvijānsamyagannapānādibhūṣaṇaiḥ / prīṇayitvā mahādevaṃ tataḥ svabhavanaṃ yayau // rkv_41.20 // tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam / uttamaṃ paramaṃ puṇyaṃ kuṇḍaleśvaranāmataḥ // rkv_41.21 // tatra tīrthe tu yaḥ kaścid upavāsaparāyaṇaḥ / arcayed devamīśānaṃ sarvapāpaiḥ pramucyate // rkv_41.22 // suvarṇaṃ rajataṃ vāpi maṇiṃ mauktikameva ca / dadyād bhojyaṃ brāhmaṇebhyaḥ sa sukhī modate divi // rkv_41.23 // tatra tīrthe tu yaḥ snātvā ṛgyajuḥsāmago 'pi vā / ṛcamekāṃ japitvā tu sakalaṃ phalamaśnute // rkv_41.24 // gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava / yāvanti tasyā romāṇi tatprasūtikuleṣu ca // rkv_41.25 // tāvadvarṣasahasrāṇi svargaloke mahīyate / svarge vāso bhavettasya putrapautraiḥ samanvitaḥ // rkv_41.26 // tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham / tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra // rkv_41.27 // sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte / evaṃ tu te dharmasuta prabhāvastīrthasya sarvaḥ kathitaśca pārtha // rkv_41.28 // śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīm iha tatprabhāvāt // rkv_41.29 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kuṇḍaleśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśo 'dhyāyaḥ || rkv adhyāya 42 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra pippaleśvaramuttamam / yatra siddho mahāyogī pippalādo mahātapāḥ // rkv_42.1 // yudhiṣṭhira uvāca: pippalādasya caritaṃ śrotumicchāmyahaṃ vibho / māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ // rkv_42.2 // kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ / etadvistarataḥ sarvaṃ kathayasva mamānagha // rkv_42.3 // mārkaṇḍeya uvāca: mithilāstho mahābhāgo vedavedāṅgapāragaḥ / yājñavalkyaḥ purā tāta cacāra vipulaṃ tapaḥ // rkv_42.4 // tāpasī tasya bhaginī yājñavalkyasya dhīmataḥ / sā saptame 'pi varṣe ca vaidhavyaṃ prāpa daivataḥ // rkv_42.5 // pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ / nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā // rkv_42.6 // bhūmau bhramantī bhrātuḥ sā samīpamagamacchanaiḥ / cacāra ca tapaḥ so 'pi paralokasukhepsayā // rkv_42.7 // cacāra sāpi tatrasthā śuśrūṣantī mahattapaḥ / kasmiṃścit samaye sātha snātāhani rajasvalā // rkv_42.8 // antarvāso dhṛtavatī dṛṣṭvā karpaṭakaṃ rahaḥ / yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ // rkv_42.9 // svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat / virājitena tapasā siddhaṃ tadanalaprabham // rkv_42.10 // yāvatprabuddho vipro 'sau vīkṣyocchiṣṭaṃ tad aṃśukam / cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ // rkv_42.11 // niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ / niśīthe sāpi tadvastraṃ bhagasyāvaraṇaṃ vyadhāt // rkv_42.12 // prātar anveṣayāmāsa munirvastramitastataḥ / tataḥ sā brāhmaṇī prāha kiṃ anveṣayase prabho / kena kāryaṃ tava tathā vadasva mama tattvataḥ // rkv_42.13 // yājñavalkya uvāca: apavitro mayā bhadre svapno dṛṣṭo 'dya vai niśi / sakledaṃ tatra me vastraṃ nikṣiptaṃ tanna dṛśyate // rkv_42.14 // tacchrutvā brāhmaṇī vākyaṃ bhītabhītāvadan nṛpa / tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat // rkv_42.15 // tasyāstadvacanaṃ śrutvā hāhetyuktvā mahāmuniḥ / nipapāta tadā bhūmau chinnamūla iva drumaḥ // rkv_42.16 // kimetaditi setyuktvā hyākāśamiva nirmalā / āśvāsayantī taṃ vipraṃ provāca vacanaṃ tadā // rkv_42.17 // vadasva kāraṇaṃ tāta guhyād guhyataraṃ yadi / pratīkāro 'sya yenaiva vimṛśya kriyate tvarā // rkv_42.18 // tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam / provāca sādhvasamanā yattacchṛṇu nareśvara // rkv_42.19 // nātra doṣo 'sti te kaścinmama caiva śubhavrate / tavodare tu garbho yastatra daivaṃ parāyaṇam // rkv_42.20 // tasya tattvena rakṣā ca tvayā kāryā sadaiva hi / vināśī naiva kartavyo yāvatkālasya paryayaḥ // rkv_42.21 // tatheti vrīḍitā sādhvī dūyamānena cetasā / apālayacca taṃ garbhaṃ yāvatputro hyajāyata // rkv_42.22 // jātamātraṃ ca taṃ garbhaṃ gṛhītvā brāhmaṇī ca sā / aśvatthacchāyām āśritya tam utsṛjya vaco 'bravīt // rkv_42.23 // yāni sattvāni lokeṣu sthāvarāṇi carāṇi ca / tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā // rkv_42.24 // evamuktvā gatā sā tu brāhmaṇī nṛpasattama / tathāgataḥ sa tu śiśus tatra sthitvā muhūrtakam // rkv_42.25 // pāṇipādau vinikṣipya nikuñcya nayane śubhe / āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ // rkv_42.26 // tena śabdena vitrastāḥ sthāvarā jaṅgamāśca ye / ākampitā mahotpātaiḥ saśailavanakānanā // rkv_42.27 // tato jñātvā mahadbhūtaṃ kṣudhāviṣṭaṃ dvijarṣabham / na jahāti nagaśchāyāṃ pānārthāya tataḥ param / apibacca sutaṃ tasmādabhṛtaṃ caiva bhārata // rkv_42.28 // evaṃ sa vardhitas tatra kumāro nijacetasi / cintayāmāsa viśrabdhaḥ kiṃ mama grahagocaram // rkv_42.29 // tataḥ krūrasabhācāraḥ krūraṃ dṛṣṭvā nirīkṣitaḥ / papāta sahasā bhūmau śanaiścārī śanaiścaraḥ // rkv_42.30 // uvāca ca bhayatrastaḥ kṛtāñjalipuṭastadā / kiṃ mayāpakṛtaṃ vipra pippalāda mahāmune // rkv_42.31 // caranvai gaganād yena pātito dharaṇītale / sauriṇā hyevamuktastu pippalādo mahāmuniḥ // rkv_42.32 // krodharūpo 'bravīdvākyaṃ tacchṛṇuṣva narādhipa / pitṛmātṛvihīnasya mama bālasya durmate / pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ // rkv_42.33 // śanaiścara uvāca: krūrasvabhāvaḥ sahajo mama dṛṣṭistathedṛśī / muñcasva māṃ tathā kartā yadbravīṣi na saṃśayaḥ // rkv_42.34 // pippalāda uvāca: adyaprabhṛti bālānāṃ varṣād ā ṣoḍaśādgraha / pīḍā tvayā na kartavyā eṣa te samayaḥ kṛtaḥ // rkv_42.35 // evamastviti coktvā sa jagāma punarāgataḥ / devamārgaṃ śanaiścārī praṇamya ṛṣisattamam // rkv_42.36 // gate cādarśanaṃ tatra so 'pi bālo mahāgrahaḥ / vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ // rkv_42.37 // āgneyīṃ dhāraṇāṃ dhyātvā janayāmāsa pāvakam / kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti // rkv_42.38 // tāvajjhaṭiti sā kanyā jvālāmālāvibhūṣitā / hutabhuksadṛśākārā kiṃ karomīti cābravīt // rkv_42.39 // śoṣayāmi samudrān kiṃ cūrṇayāmi ca parvatān / avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam // rkv_42.40 // kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija / śīghramādiśyatāṃ kāryaṃ mā me kālātyayo bhavet // rkv_42.41 // tasyāstadvacanaṃ śrutvā pippalādo mahātapāḥ / krodhasaṃraktanayana idaṃ vacanam abravīt // rkv_42.42 // mahatā krodhavegena mayā tvaṃ cintitā śubhe / pitā me yājñavalkyaśca tasya tvaṃ pata māciram // rkv_42.43 // evamuktvāgamacchīghraṃ sphoṭayantī nabhastalam / mithilāstho mahāprājñastapastepe mahāmanāḥ // rkv_42.44 // yāvatpaśyati digbhāgaṃ jvalanārkasamaprabham / yājñavalkyo mahātejā mahadbhūtamupasthitam // rkv_42.45 // tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ / anuyukto 'tha bhūtena janakaṃ nṛpatiṃ yayau // rkv_42.46 // śaraṇyaṃ mām anuprāptaṃ viddhi tvaṃ nṛpasattama / mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva // rkv_42.47 // brahmatejobhavaṃ bhūtamanivāryaṃ durāsadam / na ca śaknomyahaṃ trātuṃ rājā vacanam abravīt // rkv_42.48 // tataścānyaṃ nṛpaśreṣṭhaṃ śaraṇārthī mahātapāḥ / jagāma tena mukto 'sau cendrasya sadanaṃ bhayāt // rkv_42.49 // devarāja namaste 'stu mahābhūtabhayānnṛpa / kampamāno 'bravīd vipro rakṣasveti punaḥpunaḥ // rkv_42.50 // tasya tadvacanaṃ śrutvā devarājo 'bravīd idam / na śaknomi paritrātuṃ brahmakopādahaṃ mune // rkv_42.51 // tataḥ sa brahmabhavanaṃ brāhmaṇo brahmavittamaḥ / jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ // rkv_42.52 // tataḥ sa munirudvigno nirāśo jīvite nṛpa / anugamyamāno bhūtena agacchacchaṅkarālayam // rkv_42.53 // tasya yogabalopeto mahādevasya pāṇḍava / nakhamāṃsāntare gupto yathā devo na paśyati // rkv_42.54 // tadante cāgamadbhūtaṃ jvalanārkasamaprabham / muñca muñceti puruṣaṃ devadevaṃ maheśvaram // rkv_42.55 // evamukto mahādevas tena bhūtena bhārata / yogīndraṃ darśayāmāsa nakhamāṃsāntare tadā // rkv_42.56 // saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim / uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune // rkv_42.57 // tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam / kimasya tvaṃ mahābhūta kariṣyasi vadasva me // rkv_42.58 // kṛtyovāca: krodhāviṣṭena deveśa pippalādena cintitā / asya dehaṃ haniṣyāmi hiṃsārthaṃ viddhi māṃ prabho // rkv_42.59 // etacchrutvā mahādevo bhūtasya vadanāccyutam / kaṭisthaṃ yājñavalkyaṃ ca mantrayāmāsa mantravit // rkv_42.60 // yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira / visarjayitvā deveśastatraivāntaradhīyata // rkv_42.61 // preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ / pitṛmātṛsamudvigno narmadātaṭamāśritaḥ // rkv_42.62 // ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa / toṣayāmāsa deveśamumayā saha śaṅkaram // rkv_42.63 // tatastattapasā tuṣṭaḥ śaṅkaro vākyamabravīt // rkv_42.64 // īśvara uvāca: parituṣṭo 'smi te vipra tapasānena suvrata / varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham // rkv_42.65 // pippalāda uvāca: yadi me bhagavāṃs tuṣṭo yadi deyo varo mama / atra saṃnihito deva tīrthe bhava maheśvara // rkv_42.66 // evamuktastathetyuktvā pippalādaṃ mahāmunim / jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ // rkv_42.67 // pippalādo gate deve snātvā tatra mahāmbhasi / sthāpayitvā mahādevaṃ jagāmottaraparvatam // rkv_42.68 // tatra tīrthe naro bhaktyā snātvā mantrayutaṃ nṛpa / tarpayitvā pitḥn devān pūjayecca maheśvaram // rkv_42.69 // aśvamedhasya yajñasya phalaṃ prāpnotyanuttamam / mṛto rudrapuraṃ yāti nātra kāryā vicāraṇā // rkv_42.70 // atha yo bhojayed viprān pitḥn uddiśya bhārata / tasya te dvādaśābdāni modante divi tarpitāḥ // rkv_42.71 // saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet / anivartikā gatistasya rudralokāt kadācana // rkv_42.72 // etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha / māhātmyaṃ pippalādasya tīrthasyotpattireva ca // rkv_42.73 // etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam / paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet // rkv_42.74 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye pippalādatīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ || rkv adhyāya 43 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra vimaleśvaram uttamam / tatra devaśilā ramyā svayaṃ devair vinirmitā // rkv_43.1 // tatra snātvā tu yo bhaktyā brāhmaṇānpūjayen nṛpa / svalpenāpi hi dānena tasya cānto na vidyate // rkv_43.2 // yudhiṣṭhira uvāca: kāni dānāni viprendra śastāni dharaṇītale / yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ // rkv_43.3 // śrīmārkaṇḍeya uvāca: suvarṇaṃ rajataṃ tāmraṃ maṇimauktikameva ca / bhūmidānaṃ ca godānaṃ mocayat paśubhānnaram // rkv_43.4 // tatra tīrthe tu yaḥ kaścitkurute prāṇasaṃkṣayam / rudraloke vaset tāvad yāvad ā bhūtasamplavam // rkv_43.5 // tataḥ puṣkariṇīṃ gacchet sarvapāpakṣayaṃkarīm / tatra snātvārcayeddevaṃ tejorāśiṃ divākaram // rkv_43.6 // ṛcamekāṃ japet sāmnaḥ sāmavedaphalaṃ labhet / yajurvedasya japanād ṛgvedasya tathaiva ca // rkv_43.7 // akṣaraṃ vā japen mantraṃ dhyāyamāno divākaram / ādityahṛdayaṃ japtvā mucyate sarvakilbiṣaiḥ // rkv_43.8 // tatra tīrthe tu yaḥ snātvā vidhinā japeddvijān / tasya koṭiguṇaṃ puṇyaṃ jāyate nātra saṃśayaḥ // rkv_43.9 // anāśakenāgnigatyā jale vā dehapātanāt / tasmiṃstīrthe mṛto yastu sa yāti paramāṃ gatim // rkv_43.10 // brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā nṛpasattama / vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim // rkv_43.11 // yudhiṣṭhira uvāca: vyādhiṃ sattvakṣayaṃ mohaṃ jñātvā varṇā dvijottama / pāpebhyo vipramucyante kena tatsādhanaṃ vada // rkv_43.12 // śrīmārkaṇḍeya uvāca: tilodakī tilasnāyī kāmakrodhavivarjitaḥ / brāhmaṇo 'naśanaiḥ prāṇāṃs tyajallabhati sadgatim // rkv_43.13 // saṅgrāme sadgatiṃ tāta kṣatriyo nidhane labhet / tadabhāvānmahāprājña sevamāno labhed iti // rkv_43.14 // vyādhigrahagṛhīto vā vṛddho vā vikalendriyaḥ / ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet // rkv_43.15 // vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet / jale vā śuddhabhāvena tyaktvā prāṇāñchivo bhavet // rkv_43.16 // śūdro 'pi dvijaśuśrūṣustoṣayitvā maheśvaram / vimucya nānyathā pāpaḥ patate narake dhruvam // rkv_43.17 // athavā praṇavāśakto dvijebhyo gurave tathā / pañcāgnau śoṣayeddehamāpṛcchya dvijasattamān // rkv_43.18 // śāntadāntajitakrodhāñchāstrayuktān vicakṣaṇān / teṣāṃ caivopadeśena karīṣāgniṃ prasādhayet // rkv_43.19 // evaṃ varṇā yathātvena mūḍhāhaṅkāramohitāḥ / patanti narake ghore yathāndho girigahvare // rkv_43.20 // ye śāstravidhimutsṛjya vartante kāmacārataḥ / kṛmiyoniṃ prapadyante teṣāṃ piṇḍo na ca kriyā // rkv_43.21 // śrutismṛtyuditaṃ dharmaṃ tyaktvā yathecchācārasevinaḥ / aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira // rkv_43.22 // pratyekaṃ vā patantyete magnā narakasāgare / durlabhaṃ mānuṣaṃ janma bahudharmārjitaṃ nṛpa // rkv_43.23 // tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ / saṃniyamya sadātmānaṃ jñānacakṣur naro hi saḥ // rkv_43.24 // ajñānatimirāndhasya jñānāṃjanaśalākayā // rkv_43.25 // yasya nonmīlitaṃ cakṣurjñeyo jātyandha eva saḥ / etatte kathitaṃ sarvaṃ yatpṛṣṭaṃ nṛpasattama // rkv_43.26 // tathāniṣṭatarāṇāṃ hi rudrasya vacanaṃ yathā / narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā // rkv_43.27 // tārayet sarvabhūtāni sthāvarāṇi carāṇi ca / sarvadevādhidevena īśvareṇa mahātmanā // rkv_43.28 // lokānāṃ ca hitārthāya mahāpuṇyāvatāritā / mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam // rkv_43.29 // rudradehādviniṣkrāntā tena puṇyatamā hi sā / prātarutthāya yo nityaṃ bhūmimākramya bhaktitaḥ // rkv_43.30 // etanmantraṃ japettāta snānasya labhate phalam / namaḥ puṇyajale devi namaḥ sāgaragāmini // rkv_43.31 // namo'stu pāpanirmoce namo devi varānane // rkv_43.32 // namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte / namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani // rkv_43.33 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśo 'dhyāyaḥ || rkv adhyāya 44 śrīmārkaṇḍeya uvāca: tīrthānāṃ paramaṃ tīrthaṃ tacchṛṇuṣva narādhipa / revāyā dakṣiṇe kūle nirmitaṃ śūlapāṇinā // rkv_44.1 // mokṣārthaṃ mānavendrāṇāṃ nirmitaṃ nṛpasattama / yudhiṣṭhira uvāca: śrutā me vividhā dharmāstīrthāni vividhāni ca / dānadharmāḥ samastāśca tvatprasādāddvijottama // rkv_44.2 // anyacca śrotumicchāmi saṃsāraśchidyate yathā / punarāgamanaṃ nāsti mokṣaprāptirbhaved yathā // rkv_44.3 // etadākhyāhi me sarvaṃ prasādād dvijasattama // rkv_44.4 // mārkaṇḍeya uvāca: śṛṇuṣvaikamanā bhūtvā tīrthāt tīrthāntaraṃ mahat / śrute yasya prabhāve tu mucyate cābdikādaghāt // rkv_44.5 // vācikairmānasairvāpi śārīraiśca viśeṣataḥ / kīrtanāt tasya tīrthasya mucyate sarvapātakaiḥ // rkv_44.6 // pañcakrośapramāṇaṃ tu tacca tīrthaṃ mahīpate / bhuktimuktipradaṃ divyaṃ prāṇināṃ pāpakarmiṇām // rkv_44.7 // revāyā dakṣiṇe kūle parvato bhṛgusaṃjñitaḥ / tasya mūrdhni ca tattīrthaṃ sthāpitaṃ caiva śambhunā // rkv_44.8 // śūlabhedeti vikhyātaṃ triṣu lokeṣu bhūpate / tatra sthitāśca ye vṛkṣāstīrthāccaiva caturdiśam // rkv_44.9 // patitā nilayaṃ yānti rudrasya nātra saṃśayaḥ / mṛtāstatraiva ye kecij jantavo bhuvi pakṣiṇaḥ // rkv_44.10 // te yānti paramaṃ lokaṃ tatra tīrthe na saṃśayaḥ / pātālān niḥsṛtā gaṅgā bhogavatītisaṃjñitā // rkv_44.11 // niṣkrāntā śūlabhedāc ca sarvapāpakṣayaṃkarī / yā sā gīrvāṇanāmnyanyā vahet puṇyā mahānadī // rkv_44.12 // patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā / śambhunā ca purā tāta utpādya ca sarasvatī // rkv_44.13 // sā tatra patitā rājan prācīnāghavimocinī / bhāsvatyā tritayaṃ yatra śilā gīrvāṇasaṃjñitā // rkv_44.14 // tatra tīrthe ca tattīrthaṃ na bhūtaṃ na bhaviṣyati / kedāraṃ ca prayāgaṃ ca kurukṣetraṃ gayā tathā // rkv_44.15 // anyāni ca sutīrthāni kalāṃ nārhanti ṣoḍaśīm / pañca sthānāni tīrthāni pṛthagbhūtāni yāni ca // rkv_44.16 // vakṣyāmi ca samāsena ekaikaṃ ca pṛthakpṛthak / gayā nābhyāṃ yathā puṇyā cakratīrthaṃ ca tatsamam // rkv_44.17 // dharmāraṇye yathā kūpaṃ śūlabhedaṃ ca tatsamam / brahmayūpaṃ yathā puṇyaṃ devanadyāstathaiva ca // rkv_44.18 // yathā gayāśiraḥ puṇyaṃ surāṇāṃ ca yathā śilā / yathā ca puṣkaraṃ sthānaṃ mārkaṇḍahrada eva ca // rkv_44.19 // dattvā piṇḍodakaṃ tatra piṇḍāṇāṃ ca tathākṣayam / yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ / mucyate sarvapāpaistu uragaḥ kañcukairiva / anindyānpūjayed viprān dambhakrodhavivarjitān // rkv_44.20 // trayodaśadinaṃ dānaṃ trayodaśaguṇaṃ bhavet / abhyarcitaṃ suraṃ dṛṣṭvā gaṇanāthaṃ gajānanam // rkv_44.21 // sarve vighnā vinaśyanti dṛṣṭvā kambalakṣetrapam // rkv_44.22 //pūjayetparayā bhaktyā śūlapāṇiṃ maheśvaram // rkv_44.23 // devasya pūrvabhāge tu umā pūjyā prayatnataḥ / mārkaṇḍeśaṃ tato bhaktyā pūjayed guhavāsinam // rkv_44.24 // mucyante pātakaiḥ sarvair ajñānajñānasaṃcitaiḥ / guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram // rkv_44.25 // nīlaparvatajaṃ puṇyaṃ ṣaṣṭhāṃśena labheta saḥ / trinarās tatra tiṣṭhanti sādityamarutaiḥ saha // rkv_44.26 // sarvadevamayaṃ sthānaṃ koṭiliṅgamanuttamam / yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam // rkv_44.27 // tathā pāpāni naśyanti śūlabhedasya darśanāt / pratyakṣo dṛśyate 'dyāpi pratyayo hyavanīpate // rkv_44.28 // visphuliṅgā liṅgamadhye spandante snānayogataḥ / dvitīyaḥ pratyayas tatra tailabindur na sarpati // rkv_44.29 // evaṃ hi pratyayas tatra śūlabhedaprabhāvajaḥ / yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca // rkv_44.30 // sa pūtaśca bhavetsākṣāt sabāhyābhyantaro nṛpa / na kasyacin mayā khyātaṃ pṛṣṭo 'haṃ tridaśairapi // rkv_44.31 // guhyādguhyataraṃ tīrthaṃ sadā gopyaṃ kṛtaṃ mayā / sarvapāpaharaṃ puṇyaṃ sarvadoṣaghnamuttamam // rkv_44.32 // sarvatīrthamayaṃ tīrthaṃ śūlabhedaṃ janeśvara / śrute yasya prabhāve tu mucyate sarvapātakaiḥ // rkv_44.33 // śūlabhedaṃ mayā tāta saṃkṣepāt kathitaṃ tava / yaḥ śṛṇoti naro bhaktyā mucyate sarvapātakaiḥ // rkv_44.34 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedapraśaṃsāvarṇanaṃ nāma catuścatvāriṃśo 'dhyāyaḥ|| rkv adhyāya 45 śrīmārkaṇḍeya uvāca: eṣa eva purā praśnaḥ paripṛṣṭo maheśvaram / rājñā cottānapādena ṛṣidevasamāgame // rkv_45.1 // uttānapāda uvāca: idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param / guhyādguhyataraṃ sthānaṃ na dṛṣṭaṃ na śrutaṃ hara // rkv_45.2 // śūlabhedaṃ kathaṃ jātaṃ kenaivotpāditaṃ purā / māhātmyaṃ tasya tīrthasya vistarācchaṃsa me prabho // rkv_45.3 // īśvara uvāca: āsītpurā mahāvīryo dānavo baladarpitaḥ / martye na tādṛśaḥ kaścid vikrameṇa balena vā // rkv_45.4 // sūnur brahmasutasyāyam andhako nāma durmadaḥ / nijasthāne vasan pāpaḥ kurvan rājyam akaṇṭakam // rkv_45.5 // hṛṣṭapuṣṭo vasan martye sa surairnābhibhūyate / bhavanaṃ tasya pāpasya vahnerupavanaṃ yathā // rkv_45.6 // etasminn andhakaḥ kāle cintayāmāsa bhārata / toṣayāmi mahādevaṃ yena sānugraho bhavet // rkv_45.7 // prārthayāmi varaṃ divyaṃ yo me manasi vartate / paraṃ sa niścayaṃ kṛtvā so 'ndhako nirgato gṛhāt // rkv_45.8 // revātaṭaṃ samāsādya dānavastapasi sthitaḥ / ugraṃ tapaścacārāsau dāruṇaṃ lomaharṣaṇam // rkv_45.9 // divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ / dvitīyaṃ tu sahasraṃ sa nyavasadvāribhojanaḥ // rkv_45.10 // tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat / caturthaṃ varṣasāhasraṃ yogābhyāsena saṃsthitaḥ // rkv_45.11 // kopīha nedṛśa cakre tapaḥ paramadāruṇam / asthicarmāvaśeṣo 'sau yāvattiṣṭhati bhārata // rkv_45.12 // tasya mūrdhni tato rājan dhūmavārttir viniḥsṛtā / devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā // rkv_45.13 // tāvaddevasamīpasthā umā vacanam abravīt / ko 'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ // rkv_45.14 // caturvarṣasahasrāṇi vyatīyuḥ parameśvara / na kenāpīdṛśaṃ taptaṃ tapo dṛṣṭaṃ śrutaṃ tathā // rkv_45.15 // avajñāṃ kuruṣe deva kimatra niyamānvite / sarvasya datse śīghraṃ tvamalpena tapasā vibho // rkv_45.16 // nākṣakrīḍāṃ kariṣye 'dya tvayā saha maheśvara / yāvannotthāpyate hyeṣa dānavo bhaktavatsala // rkv_45.17 // īśvara uvāca: sādhu sādhu mahādevi sarvalakṣaṇalakṣite / ahaṃ taṃ na vijānāmi kliśyantaṃ dānaveśvaram // rkv_45.18 // yogābhyāse sthito bhadre dhyāyaṃstatparamaṃ padam / tatrāgaccha mayā sārddhaṃ yatra tapyatyasau tapaḥ // rkv_45.19 // umayā sahito devo gatastatra maheśvaraḥ / asthicarmāvaśeṣastu dṛṣṭo devena śambhunā // rkv_45.20 // pratyuvāca prasanno 'sau devadevo maheśvaraḥ / bhobhoḥ kaṣṭaṃ kṛtaṃ bhīmaṃ dāruṇaṃ lomaharṣaṇam // rkv_45.21 // īdṛśaṃ ca tapo ghoraṃ kasmādvatsa tvayā kṛtam / varaṃ dāsyāmyahaṃ vatsa yaste manasi vartate // rkv_45.22 // andhaka uvāca: yadi tuṣṭo 'si me deva varado yadi śaṅkara / surān sarvān vijeṣyāmi tvatprasādān maheśvara // rkv_45.23 // īśvara uvāca: svapne 'pi tridaśāḥ sarve na yoddhavyāḥ kadācana / asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate // rkv_45.24 // anyaṃ kimapi yācasva yaste manasi vartate / svarge vā yadi vā martye pātāleṣu ca saṃsthitān // rkv_45.25 // martyeṣu vividhān bhogān bhokṣyasi tvaṃ yathepsitān / kuru niṣkaṇṭakaṃ rājyaṃ svarge devapatiryathā // rkv_45.26 // devasya vacanaṃ śrutvā so 'ndhako vimanāḥ sthitaḥ / vṛthā kleśaśca me jāto na kiṃcit sādhitaṃ mayā // rkv_45.27 // niśvāsaṃ paramaṃ muktvā nipapāta dharātale / mūlacchinno yathā vṛkṣo nirucchvāsas tadābhavat // rkv_45.28 // mūrcchāpannaṃ tato dṛṣṭvā devī vacanam abravīt / yaṃ kāmaṃ kāmayatyeṣa tamasmai dehi śaṅkara // rkv_45.29 // bhaktānupekṣamāṇasya tavākīrtir bhaviṣyati // rkv_45.30 // īśvara uvāca: yadi dāsye varaṃ devi icchābhūtaṃ kadācana / tato na maṃsyate viṣṇuṃ na brahmāṇaṃ na māmapi // rkv_45.31 // uccatvamāpto deveśi anyānapi surāsurān // rkv_45.32 // devyuvāca: kamapyupāyamāśritya utthāpaya maheśvara / viṣṇuvarjaṃ surānsarvāñjayasveti varaṃ vada // rkv_45.33 // īśvara uvāca: upāyaḥ śobhano devi yo me manasi vartate / tamevāsmai pradāsyāmi yastvayā kathito varaḥ // rkv_45.34 // tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam / tathā punarnavo jātaḥ sarvāvayavaśobhitaḥ // rkv_45.35 // śṛṇuṣvaikamanā bhūtvā gṛhāṇa varamuttamam / viṣṇuvarjaṃ pradāsyāmi yattavābhimataṃ priyam // rkv_45.36 // sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste 'nyathā bhavet / dadāmīti varaṃ tubhyaṃ manyase yadi cāsura // rkv_45.37 // viṣṇuvarjaṃ surān sarvāñjeṣyasi tvaṃ ca māṃ vinā // rkv_45.38 // andhaka uvāca: bhavatvevam iti prāha balamāsthāya kevalam / viṣṇuvarjaṃ vijeṣye 'haṃ svabalena maheśvara // rkv_45.39 // kṛtārtho 'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ / gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam // rkv_45.40 // vṛṣapuṃgavam āruhya devo 'sāvumayā saha / varaṃ dattvā sa tasyaivaṃ tatraivāntaradhīyata // rkv_45.41 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe andhakavarapradānavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ || rkv adhyāya 46 śrīmārkaṇḍeya uvāca: sa dānavo varaṃ labdhvā jagāma svapuraṃ prati / dadarśa svapuraṃ rājañchobhitaṃ citracatvaraiḥ // rkv_46.1 // udyānaiścaiva vividhaiḥ kadalīkhaṇḍamaṇḍitaiḥ / panasairbakulaiścaivāmrātairāmraiśca campakaiḥ // rkv_46.2 // aśokairnālikeraiśca mātuliṅgaiḥ sadāḍimaiḥ / nānāvṛkṣaiśca śobhāḍhyaṃ taḍāgairupaśobhitam // rkv_46.3 // devatāyatanair divyair dhvajamālāsuśobhitaiḥ / vedādhyayananirghoṣair maṅgalādyair vināditam // rkv_46.4 // prāviśadbhavane divye kāñcane rukmamālini / apaśyatsa sutān bhāryām amātyān dāsabhṛtyakān // rkv_46.5 // tato jayapradān sarvān itaścetaśca dhāvataḥ / hṛcchobhāṃ ca prakurvāṇān vai jayantībhiruccakaiḥ // rkv_46.6 // kecit toraṇam ābadhya kecit puṣpāṇyavākiran / mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati // rkv_46.7 // pure janāśca dṛśyante bhājanairannapūritaiḥ / pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ // rkv_46.8 // sākṣatair bhājanais tatra śatasāhasrayoṣitaḥ / mantrān paṭhanti viprāśca maṅgalānyapi yoṣitaḥ // rkv_46.9 // amātyāścaiva bhṛtyāśca gajāṃścāḍhaukayanti ca / vardhāpayanti te sarve ye kecit puravāsinaḥ // rkv_46.10 // hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ / dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān // rkv_46.11 // tathaiva vividhān kośāṃs tatra kāñcanapūritān / mahiṣīrgā vṛṣāṃścaivāpaśyacchatrāṇyanekadhā // rkv_46.12 // sa evamandhakas tatra kiyantaṃ kālamāvasat / hṛṣṭastuṣṭo vasan martye sa surair nābhyabhūyata // rkv_46.13 // varaṃ labdhaṃ tu taṃ jñātvā śaṅkitāḥ svargavāsinaḥ / ekībhūtāśca te sarve vāsavaṃ śaraṇaṃ gatāḥ // rkv_46.14 // śakra uvāca: kathamāgamanaṃ vo 'tra sarveṣām api nākinām / kasmādvo bhayamutpannamāgatāḥ śaraṇaṃ katham // rkv_46.15 // tataste hyamarāḥ sarve śakram etad vaco 'bruvan // rkv_46.16 // devā ūcuḥ / suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ / ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param // rkv_46.17 // tattvaṃ cintaya deveśa ka upāyo vidhīyatām / itthaṃ vadanti te devāḥ śakrāgre mantraṇodyatāḥ // rkv_46.18 // mantrayanti ca yāvad vai tāvaccāramukheritam / jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt // rkv_46.19 // ekākī syandanārūḍha āyurdhaibahubhir vṛtaḥ / durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa // rkv_46.20 // svarṇaprākārasaṃyuktaṃ śobhitaṃ vividhāśramaiḥ / durgamaṃ śatruvargasya tadā pārthivasattama // rkv_46.21 // praviveśāsurastatra līlayā svagṛhe yathā / vṛtrahā bhayamāpannaḥ svakīyaṃ cāsanaṃ dadau // rkv_46.22 // upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe / āsthānaṃ kalayāmāsa sarvatastridaśāvṛtam // rkv_46.23 // śakra uvāca: kiṃ tavāgamanaṃ cātra kiṃ kāryaṃ kathayasva me / yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava // rkv_46.24 // andhaka uvāca: nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara / svakīyaṃ darśayasvādya svargaśṛṅgārabhūṣitam // rkv_46.25 // airāvataṃ mahānāgaṃ taṃ caivoccaiḥśravohayam / urvaśyādīni ratnāni mama darśaya gopate // rkv_46.26 // pārijātakapuṣpāṇi vṛkṣajātīnanekaśaḥ / vāditrāṇi ca sarvāṇi darśayasva śacīpate // rkv_46.27 // tasya tadvacanaṃ śrutvā śakraś cintitavān idam / yo 'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit // rkv_46.28 // nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ / bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ // rkv_46.29 // raṅgabhūmāvupāviśya kārayāmāsa tāṇḍavam / upaviṣṭāḥ surāḥ sarve yamamārutakinnarāḥ // rkv_46.30 // urvaśyādyā apsaraso gītavāditrayogataḥ / nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa // rkv_46.31 // na vyaśrāmyata taccittaṃ dṛṣṭvā cāpsarasastadā / śacīṃ prati manastasya sakāmamabhavannṛpa // rkv_46.32 // gṛhītvā śakrabhāryāṃ sa prasthitaḥ svapuraṃ prati / tataḥ pravavṛte yuddhamandhakasya suraiḥ saha // rkv_46.33 // tena devagaṇāḥ sarve dhvastāḥ pārthivasattama / saṃgrāme vividhaiḥ śastraiś cakravajrādibhirghanaiḥ // rkv_46.34 // saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ / sarve 'pi marutastena bhagnāḥ saṃgrāmamūrdhani // rkv_46.35 // yathā siṃhogajān sarvān vicitya vicared vanam / tadvad ekena te devā jitāḥ sarve parāṅmukhāḥ // rkv_46.36 // bālo 'dhipo yathā grāme svecchayā pīḍayejjanān / svairamākramya gṛhṇāti kośavāsāṃsi cāsakṛt // rkv_46.37 // gataṃ na paśyaty ātmānaṃ prajāsaṃtāpanena ca / gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ // rkv_46.38 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye śacīharaṇavarṇanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ || rkv adhyāya 47 śrīmārkaṇḍeya uvāca: gīrvāṇāśca tataḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ / gajair girivarākārair hayaiścaiva gajopamaiḥ // rkv_47.1 // syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ / kacchapair mahiṣaiścānyair makaraiśca tathāpare // rkv_47.2 // brahmalokamanuprāptā devāḥ śakrapurogamāḥ / dṛṣṭvā padmodbhavaṃ devaṃ sāṣṭāṅgaṃ praṇatāḥ surāḥ // rkv_47.3 // devā ūcuḥ / jaya deva jagadvandya jaya saṃsṛtikāraka / padmayone suraśreṣṭha tvāmeva śaraṇaṃ gatāḥ // rkv_47.4 // sodvegaṃ bhāṣitaṃ śrutvā devānāṃ bhāvitātmanām / meghagambhīrayā vācā devarājamuvāca ha // rkv_47.5 // kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā / kenāpamānitāḥ sarve śīghraṃ me kathyatāṃ svayam // rkv_47.6 // devā ūcuḥ / andhakākhyo mahādaityo balavān padmasambhava / tena devagaṇāḥ sarve dhanaratnair viyojitāḥ // rkv_47.7 // hatvā devagaṇāṃs tāvad asicakraparaddviśvadhaiḥ / gṛhītvā śakrabhāryāṃ sa dānavo 'pi gato balāt // rkv_47.8 // devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ / cintayāmāsa rājendra vadhārthaṃ dānavasya ha // rkv_47.9 // avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām / sa trātā sarvajagatāṃ nānyo vidyeta kutracit // rkv_47.10 // evamuktāḥ surāḥ sarve brahmaṇā tadanantaram / brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ / tuṣṭuvurvividhaiḥ stotrair brahmādyāś cakrapāṇinam // rkv_47.11 // devā ūcuḥ / jaya tvaṃ devadeveśa lakṣmyā vakṣaḥsthalāśritaḥ / asurakṣaya deveśa vayaṃ te śaraṇaṃ gatāḥ // rkv_47.12 // stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ / samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha // rkv_47.13 // śrīvāsudeva uvāca: svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī / kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ // rkv_47.14 // kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam / kathayantu mahābhāgāḥ kāraṇaṃ yanmanogatam // rkv_47.15 // parābhavaḥ kṛto yena so 'dya yātu yamālayam / evamuktāstu kṛṣṇena kathayāmāsurasya tat // rkv_47.16 // darśayantaḥ svakāndehān lajjamānā hyadhomukhāḥ / hṛtarājyā hyandhakena kṛtā nistejasaḥ prabho // rkv_47.17 // piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ / tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ // rkv_47.18 // śaṅkhaṃ cakraṃ gadāṃ cāpaṃ saṃgṛhya parameśvaraḥ / utthito bhogaparyaṅkād devānāṃ puratastadā // rkv_47.19 // śrīvāsudeva uvāca: pātāle yadi vā martye nāke vā yadi tiṣṭhati / taṃ haniṣyāmyahaṃ pāpaṃ yena saṃtāpitāḥ surāḥ // rkv_47.20 // svaṃ sthānaṃ yāntu gīrvāṇāḥ saṃtuṣṭā bhāvitaujasaḥ / viṣṇostadvacanaṃ śrutvā brahmādyāste savāsavāḥ // rkv_47.21 // svayānaistu hariṃ natvā hṛdi tuṣṭā divaṃ yayuḥ // rkv_47.22 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gīrvāṇasvargamanavarṇanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ || rkv adhyāya 48 uttānapāda uvāca: kasminsthāne 'vasad deva so 'ndhako daityapuṃgavaḥ / sarvāndevāṃśca nirjitya kasminsthāne samāsthitaḥ // rkv_48.1 // śrīmaheśa uvāca: praviṣṭo dānavo yatra kathayāmi narādhipa / pātālalokamāśritya kanyā vidhvaṃsate tu saḥ // rkv_48.2 // tatra sthitaṃ taṃ vijñāya cāpamādāya keśavaḥ / vyasṛjadbāṇamāgneyaṃ dahyatāmiti cintayan // rkv_48.3 // dahyamāno 'gninā so 'pi vāruṇāstraṃ sa saṃdadhe / vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā // rkv_48.4 // tato 'sau cintayāmāsa kena bāṇo visarjitaḥ / kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam // rkv_48.5 // tato 'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ / sa dṛṣṭvā bāṇamārgeṇa cāpahastaṃ janārdanam // rkv_48.6 // andhaka uvāca: na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ / na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt // rkv_48.7 // āgacchati yathā bhakṣyaṃ mārjārasya ca mūṣikaḥ / na śaknoṣi tathā yātuṃ saṃsthitas tvaṃ mamāgrataḥ // rkv_48.8 // ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe / ahamanveṣayiṣyāmi kila yāsyāmi te gṛham // rkv_48.9 // upanīto 'si kālena saṅgrāme mama keśava / ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ // rkv_48.10 // na bhavanti pumāṃsaste striyastāś caiva keśava / paraṃ na śastrasaṅgrāmaṃ kariṣyāmi tvayā saha // rkv_48.11 // vadato dānavendrasya na cukopa sa keśavaḥ / ayudhyamānaṃ taṃ dṛṣṭvā cintayāmāsa dānavaḥ // rkv_48.12 // dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa / sa kṛṣṇena padākṣiptaḥ patitaḥ pṛthivītale // rkv_48.13 // muhūrtātsa samāśvasya utthāyedaṃ vyacintayat / aśakto dvandvayuddhāya tataḥ sāma prayuktavān / pāṇibhyāṃ sampuṭaṃ kṛtvā sāṣṭāṅgaṃ praṇataḥ śuciḥ // rkv_48.14 // andhaka uvāca: jaya kṛṣṇāya haraye viṣṇave jiṣṇave namaḥ / hṛṣīkeśa jagaddhātre acyutāya mahātmane // rkv_48.15 // namaḥ paṅkajanābhāya namaḥ paṅkajamāline / janārdanāya śrīśāya śrīpate pītavāsase // rkv_48.16 // govindāya namo nityaṃ namo jaladhiśāyine / namaḥ karālavaktrāya narasiṃhāya nādine // rkv_48.17 // śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte / namo vāmanarūpāya yajñarūpāya te namaḥ // rkv_48.18 // namo varāharūpāya krāntalokatrayāya ca / vyāptāśeṣadigantāya keśavāya namonamaḥ // rkv_48.19 // vāsudeva namastubhyaṃ namaḥ kaiṭabhanāśine / lakṣmyālaya suraśreṣṭha namaste suranāyaka // rkv_48.20 // viṣṇordevādhidevasya pramāṇaṃ ye 'pi kurvate / prajāpaterjagaddhātus teṣām api namāmyaham // rkv_48.21 // samastabhūtadevasya vāsudevasya dhīmataḥ / praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham // rkv_48.22 // tasya yajñavarāhasya viṣṇoramitatejasaḥ / praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham // rkv_48.23 // guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ / kāruṇyāmbunidhe deva sarvabhaktipriyāya ca // rkv_48.24 // śrībhagavān uvāca: tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam / dadāmi te varaṃ nūnamapi trailokyadurlabham // rkv_48.25 // andhaka uvāca: yadi tuṣṭo 'si me deva varaṃ dāsyasi cepsitam / tadā dadasva me deva yuddhaṃ paramaśobhanam / avaddhastapūto yenāhaṃ lokāngantāsmi śobhanān // rkv_48.26 // śrībhagavānuvāca: kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ / na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka // rkv_48.27 // yadi te vartate buddhiryuddhaṃ prati na saṃśayaḥ / tato gacchasva yuddhāya devaṃ prati maheśvaram // rkv_48.28 // andhaka uvāca: na tatra sidhyate kāryaṃ devaṃ prati maheśvaram // rkv_48.29 // śrībhagavān uvāca: putra tvaṃ śikharaṃ gatvā dhūnayasva balena ca // rkv_48.30 // vidhūte tatra deveśaḥ kopaṃ kartā sudāruṇam / kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava // rkv_48.31 // viṣṇuvākyādasau pāpo gato yatra maheśvaraḥ / kailāsaśikharaṃ prāpya dhunoti sma muhurmuhuḥ // rkv_48.32 // dhūnite tatra śikhare kampitaṃ bhuvanatrayam / nipetuḥ śikharāgrāṇi kampamānānyanekaśaḥ // rkv_48.33 // catvāraḥ sāgarāḥ kṣipramekībhūtā mahīpate / nipeturulkāpātāśca pādapā apyanekaśaḥ // rkv_48.34 // umayā sahito devo vismayaṃ paramaṃ gataḥ / gāḍhamāliṅgya girijā devaṃ vacanam abravīt // rkv_48.35 // kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā / kimarthaṃ kampate nāgo martyaḥ pātālameva ca / kiṃ vā yugakṣayo deva tanmamākhyātum arhasi // rkv_48.36 // īśvara uvāca: kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ / lalāṭe ca kṛtaṃ varma sa yāsyati yamālayam // rkv_48.37 // kailāsamāśrito yena supto 'haṃ yena bodhitaḥ / taṃ vadhiṣye na sandehaḥ sammukho vā bhaved yadi // rkv_48.38 // cintayāmāsa deveśo hyandhako 'yaṃ na saṃśayaḥ / upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt // rkv_48.39 // āgatāśca surāḥ sarve brahmādyā vasubhiḥ saha / rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam // rkv_48.40 // keciddevāḥ sthitāścakre kecit tuṇḍāgrapārśvayoḥ / kecin nābhyāṃ sthitā devāḥ keciddhuryeṣu saṃsthitāḥ // rkv_48.41 // dhurīṣu niścalāḥ kecitkecidyūpeṣu saṃsthitāḥ / kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ // rkv_48.42 // āmalasārake 'nye 'pi anye 'pi kalaśe sthitāḥ / riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam // rkv_48.43 // rathaṃ devamayaṃ kṛtvā tamārūḍho jagadguruḥ / niryayau dānavo yatra kopāviṣṭo maheśvaraḥ // rkv_48.44 // tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate / śarāsanaṃ kare gṛhya śarāṃścikṣepa dānave // rkv_48.45 // dānave 'dhiṣṭhite yuddhe śaraiścicheda sāyakān / śarāsaneṇa tatraiva andhakaśchāditas tadā // rkv_48.46 // na tatra dṛśyate sūryo nākāśaṃ na ca candramāḥ / āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati // rkv_48.47 // dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ / rakṣa rakṣa mahādeva dahyamānāṃstu dānavāt // rkv_48.48 // tato devādhidevo 'sau vāruṇāstramayo 'jayat / vāruṇāstreṇa nimiṣādāgneyaṃ nāśitaṃ tadā // rkv_48.49 // dānavena tadā muktaṃ vāyavyāstraṃ raṇājire / vāruṇaṃ ca gataṃ tāta vāyavyāstravināśitam // rkv_48.50 // devo vyasarjayatsārpaṃ krodhāviṣṭena cetasā / mārutaṃ nāśitaṃ bāṇaiḥ sarpais tatra na saṃśayaḥ // rkv_48.51 // dānavena tato muktaṃ garuḍāstraṃ ca līlayā / gāruḍāstraṃ ca tad dṛṣṭvā sārpaṃ naiva vyadṛśyata // rkv_48.52 // tato devādhidevena nārasiṃhaṃ visarjitam / nārasiṃhāstrabāṇena gāruḍāstraṃ praśāmitam // rkv_48.53 // astramastreṇa śamyeta na bādhyeta parasparam / mahad yuddham abhūt tātasurāsurabhayaṃkaram // rkv_48.54 // cakranālīkanārācaistomaraiḥ khaḍgamudgaraiḥ / vatsadantaistathā bhallaiḥ karṇikāraiśca śobhanaiḥ // rkv_48.55 // evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ / tadā jvālākarālāśca khaḍganārācatomarāḥ // rkv_48.56 // vṛṣāṅkena vimuktāstu samare dānavaṃ prati / na saṃspṛśanti śastrāṇi gātraṃ gauḍavadhūriva // rkv_48.57 // āyudhāni tatastyaktvā bāhuyuddham upasthitau / karaṃ kareṇa saṃgṛhya praharantau svamuṣṭibhiḥ / raṇaprayogairyudhyantau yuyudhāte śivāndhakau // rkv_48.58 // śrīmārkaṇḍeya uvāca: andhakaṃ prati deveśaścintayāmāsa nigraham / haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ // rkv_48.59 // sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale / ūrdhvabāhuradhovaktro dānavo nṛpasattama // rkv_48.60 // krodhāviṣṭena deveśaḥ saṅgrāme devaśatruṇā / kakṣayoḥ kuhare kṣiptvā bandhenākramya pīḍitaḥ // rkv_48.61 // nispandaścābhavad devo mūrcchāyukto maheśvaraḥ / mūrcchāpannaṃ tu taṃ jñātvā cintayāmāsa dānavaḥ // rkv_48.62 // hāhā kaṣṭaṃ kṛtaṃ me 'dya duṣkṛtaṃ pāpakarmaṇā / kiṃ karomi kathaṃ karma kasminsthāne tu mocaye // rkv_48.63 // gṛhītvā devamutsaṅge gataḥ kailāsaparvatam / śayyāyāṃ śaṅkaraṃ nyasya niryayau daityarāṭ tataḥ // rkv_48.64 // śayyāyāṃ patito devaḥ prapede vedanāṃ tataḥ / tāvaddadarśa cātmānaṃ svakīyabhavanasthitam // rkv_48.65 // parābhavaḥ kṛto madyaṃ kathaṃ tena durātmanā / krodhavegasamāviṣṭo niryayau dānavaṃ prati // rkv_48.66 // āyasīṃ laguḍīṃ gṛhya prabhur bhārasahasrajām / dānavaṃ ca tato dṛṣṭvā prākṣipattasya mūrdhani // rkv_48.67 // khaḍgena tāḍayāmāsa dānavaḥ prahasanraṇe / devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave // rkv_48.68 // dīpyamānaṃ samutsṛjya hṛdaye tāḍitaḥ kṣaṇāt / tataḥ sa tāḍitastena rudhirodgāramudvaman // rkv_48.69 // patito 'dhomukho bhūtvā tataḥ śūlena bheditaḥ / punaśca devadevena śūlena dvidalīkṛtaḥ // rkv_48.70 // śūlāgre 'sau sthitaḥ pāpo bhrāntavāṃś cakravat tadā / ye ye bhūmyāṃ patanti sma tatkāyād raktabindavaḥ // rkv_48.71 // te te sarve samuttasthur dānavāḥ śāstrapāṇayaḥ / vyākulastu tato devo dānavena tarasvinā // rkv_48.72 // devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā / āyātā bhīṣaṇākārā nānāyudhavirājitā // rkv_48.73 // mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā / ādeśo dīyatāṃ deva ko yāsyati yamālayam // rkv_48.74 // īśvara uvāca: pibāsya rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca / nipatadrudhiraṃ bhūmau durge gṛhṇīṣva māciram // rkv_48.75 // nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari / evamuktā tu sā durgā papau ca rudhiraṃ tataḥ // rkv_48.76 // nihatā dānavāḥ sarve deveśena sahasraśaḥ / andhako 'pi ca tān dṛṣṭvā dānavānavaniṃ gatān / tato vāgbhiḥ pratuṣṭāva devadevaṃ maheśvaram // rkv_48.77 // andhaka uvāca: jayasva devadeveśa umārdhārdhāśarīradhṛk / namaste devadeveśa sarvāya triguṇātmane // rkv_48.78 // vṛṣabhāsanamārūḍha śaśāṅkakṛtaśekhara / jaya khaṭvāṅgahastāya gaṅgādhara namo 'stu te // rkv_48.79 // namo ḍamaruhastāya namaḥ kapālamāline / smaradehavināśāya maheśāya namo 'stu te // rkv_48.80 // pūṣṇo dantanipātāya gaṇanāthāya te namaḥ / jaya svarūpadehāya arūpabahurūpiṇe // rkv_48.81 // uttamāṅgavināśāya viriñcerapi śaṅkara / śmaśānavāsine nityaṃ nityaṃ bhairavarūpiṇe // rkv_48.82 // tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca / tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā // rkv_48.83 // sauristvaṃ devadeveśa bhūmiputras tathaiva ca / ṛkṣagrahādikaṃ sarvaṃ yaddṛśyaṃ tattvameva ca // rkv_48.84 // evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ / saṃhatābhyāṃ tu pāṇibhyāṃ praṇanāma maheśvaram // rkv_48.85 // īśvara uvāca: sādhu sādhu mahāsattva varaṃ yācasva dānava / dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam // rkv_48.86 // andhaka uvāca: yadi tuṣṭo'si deveśa yadi deyo varo mama / tadātmasadṛśo 'haṃ te kartavyo nāparo varaḥ // rkv_48.87 // bhasmī jaṭī trinetrī ca triśūlī ca caturbhujaḥ / vyāghracarmottarīyaśca nāgayajñopavītakaḥ // rkv_48.88 // etadicchāmyahaṃ sarvaṃ yadi tuṣṭo maheśvara // rkv_48.89 // īśvara uvāca: dadāmi te varaṃ hyadya yastvayā yācito 'nagha / gaṇeṣu me sthitaḥ putra bhṛṅgīśastvaṃ bhaviṣyasi // rkv_48.90 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'ndhakavadhatadvarapradānavarṇanaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ || rkv adhyāya 49 mārkaṇḍeya uvāca: andhakaṃ tu nihatyātha devadevo maheśvaraḥ / umayā sahito rudraḥ kailāsamagamannagam // rkv_49.1 // āgatāśca tato devā brahmādyāśca savāsavāḥ / hṛṣṭāstuṣṭāśca te sarve praṇemuḥ pārvatīpatim // rkv_49.2 // īśvara uvāca: upāviśantu te sarve ye kecana samāgatāḥ / nihato dānavo hyeṣa gīrvāṇārthe pitāmaha // rkv_49.3 // raktena tasya me śūlaṃ nirmalaṃ naiva jāyate / śubhavratatapojapyarato brahmanmayā hataḥ // rkv_49.4 // kartumicchāmyahaṃ samyak tīrthayānaṃ caturmukha / āgacchantu mayā sārddhaṃ ye yūyamiha saṃgatāḥ // rkv_49.5 // ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau / prabhāsādyāni tīrthāni gaṅgāsāgaramadhyataḥ // rkv_49.6 // avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa / narmadāyāṃ tato gatvā devo devaiḥ samanvitaḥ // rkv_49.7 // uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ / gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam // rkv_49.8 // tatra sthitvā mahādevo devaiḥ saha mahīpate / bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha // rkv_49.9 // manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām / tīrthaṃ viśiṣṭaṃ tanmatvā sthito devo maheśvaraḥ // rkv_49.10 // giriṃ vivyādha śūlena bhinnaṃ tena rasātalam / nirmalaṃ cābhavacchūlaṃ na lepo dṛśyate kvacit // rkv_49.11 // devair āhvānitā tatra mahāpuṇyā ca bhāratī / parvatān niḥsṛtā tatra mahāpuṇyā sarasvatī // rkv_49.12 // dvitīyaḥ saṅgamas tatra yathā veṇyāṃ sitāsitaḥ / tatra brahmā svayaṃ devo brahmeśaṃ liṅgam uttamam // rkv_49.13 // saṃsthāpayāmāsa puṇyaṃ sarvaduḥkhaghnamuttamam / tasya yāmye diśo bhāge svayaṃ devo janārdanaḥ // rkv_49.14 // tiṣṭhate ca sadā tatra viṣṇupādāgrasaṃsthitā / ambhaso na bhaven mārgaḥ kuṇḍamadhyasthitasya ca // rkv_49.15 // śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa / tat toyaṃ ca gataṃ tatra yatra revā mahānadī // rkv_49.16 // jalaliṅgaṃ mahāpuṇyaṃ cakatīrthaṃ nṛpottama / śūlabhede ca deveśaḥ snānaṃ kuryād yathāvidhi // rkv_49.17 // ātmānaṃ manyate śuddhaṃ na kiṃcit kalmaṣaṃ kṛtam / tasyaivottarakāṣṭhāyāṃ devadevo jagadguruḥ // rkv_49.18 // ātmanā devadeveśaḥ śūlapāṇiḥ pratiṣṭhitaḥ / sarvatīrtheṣu tattīrthaṃ sarvadevamayaṃ param // rkv_49.19 // sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam / tatra tīrthe pratiṣṭhāpya devadevaṃ jagadguruḥ // rkv_49.20 // rakṣāpālāṃs tato muktvā śataṃ sāṣṭavināyakān / kṣetrapālāḥ śataṃ sāṣṭaṃ tadrakṣanti prayatnataḥ // rkv_49.21 // vighnāstasyopajāyante yastatra sthātum icchati / kecit kuṭumbāttatāsu vyāgrāḥ kecit kṛṣīṣu ca // rkv_49.22 // kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ / parokṣavādaṃ kurvanti ke 'pi hiṃsāratāḥ sadā // rkv_49.23 // paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ / anye kecidvadantyevaṃ kathaṃ tīrtheṣu gamyate // rkv_49.24 // kṣudhayā pīḍyate bhāryā putrabhṛtyādayas tadā / mohajāleṣu yojyante evaṃ devagaṇair narāḥ // rkv_49.25 // pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate / saṃrakṣanti ca tattīrthaṃ devabhṛtyagaṇāḥ sadā // rkv_49.26 // dhanyāḥ puṇyāśca ye martyās teṣāṃ snānaṃ prajāyate / sarasvatyā bhogavatyā devanadyā viśeṣataḥ // rkv_49.27 // ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ / dṛṣṭvā tīrthaṃ tu te sarve gīrvāṇā hṛṣṭacetasaḥ // rkv_49.28 // devasya sannidhau bhūtvā varṇayāmāsuruttamam / idaṃ tīrthaṃ tu deveśa gayātīrthena te samam // rkv_49.29 // guhyādguhyatamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati / śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ // rkv_49.30 // yakṣakinnaragandharvair dikpālair lokapairapi / nṛtyagītais tathā stotraiḥ sarvaiścāpi surāsuraiḥ // rkv_49.31 // pūjyamāno gaṇaiḥ sarvaiḥ siddhair nāgair maheśvaraḥ / devena bheditaṃ tatra śūlāgreṇa narādhipa // rkv_49.32 // tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ / kuṇḍatrayaṃ naravyāghra mahatkalakalānvitam // rkv_49.33 // sarvapāpakṣayakaraṃ sarvaduḥkhaghnam uttamam / tatra tīrthe tu yaḥ snāti upavāsaparāyaṇaḥ // rkv_49.34 // dīkṣāmantravihīno 'pi mucyate cābdikādaghāt / ye punarvidhivatsnānti mantraiḥ pañcabhireva ca // rkv_49.35 // vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ / akṣarair daśabhiścaiva ṣaḍbhirvā tribhireva vā // rkv_49.36 // pṛthagbhūtairdvijātīnāṃ tīrthe kāryaṃ narādhipa / brahmakṣatraviśāṃ vāpi strīśūdrāṇāṃ tathaiva ca // rkv_49.37 // puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi / daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ // rkv_49.38 // te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ / kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca // rkv_49.39 // pañcarephasamāyuktaṃ kṣakāraṃ surapūjitam / oṅkāreṇa samāyuktam etad vedyaṃ prakīrtitam // rkv_49.40 // yastatra kurute snānaṃ vidhiyukto jitendriyaḥ / tilamiśreṇa toyena tarpayet pitṛdevatāḥ // rkv_49.41 // kulānāṃ tārayed viṃśaṃ daśapūrvāndaśāparān / gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ // rkv_49.42 // sa tatra phalamāpnoti śūlabhede na saṃśayaḥ / yastatra vidhinā yukto dadyāddānāni bhaktitaḥ // rkv_49.43 // tudakṣayaṃ phalaṃ tatra sukṛtaṃ duṣkṛtaṃ tathā / gayāśiro yathā puṇyaṃ pitṛkāryeṣu sarvadā // rkv_49.44 // śūlabhedaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ / bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān // rkv_49.45 // āsanopānahau śayyāṃ varāśvān kṣatriyas tathā / vastrayugmaṃ ca dhānyaṃ ca gṛhaṃ pūrṇaṃ prayatnataḥ // rkv_49.46 // sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām / dānānyetāni yo dadyād brāhmaṇe vedapārage // rkv_49.47 // śrotriye kulasampanne śuciṣmati jitendriye / śrutādhyayanasampanne dambhahīne kriyānvite / trayodaśāhaḥsvekaikaṃ trayodaśaguṇaṃ bhavet // rkv_49.48 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedotpattimāhātmyavarṇanaṃ nāmaikonapañcāśattamo 'dhyāyaḥ || rkv adhyāya 50 uttānapāda uvāca: dvijāśca kīdṛśāḥ pūjyā apūjyāḥ kīdṛśāḥ smṛtāḥ / śrāddhe vaivāhike kārye dāne caiva viśeṣataḥ // rkv_50.1 // yadi śraddhā bhaved daivayogācchrāddhādike vidhau / etadākhyāhi me deva kasya dānaṃ na dīyate // rkv_50.2 // īśvara uvāca: yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / brāhmaṇaścānadhīyānastrayaste nāmadhārakāḥ // rkv_50.3 // yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā / yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // rkv_50.4 // yathā 'nṛṇe bījamuptvā vaptā na labhate phalam / tathānṛce havirdattvā na dātā labhate phalam // rkv_50.5 // rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā / avakīrṇī śyāvadantaḥ sarvāśī vṛṣalīpatiḥ // rkv_50.6 // mitradhruk piśunaḥ somavikrayī paranindakaḥ / pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ // rkv_50.7 // śūdrānnaṃ mantrasaṃyuktaṃ yo vipro bhakṣayennṛpa / so 'spṛśyaḥ karmacāṇḍālaḥ spṛṣṭvā snānaṃ samācaret // rkv_50.8 // kunakhī vṛṣalī steyī vārddhuṣyaḥ kuṇḍagolakau / mahādānarato yaśca yaścātmahanane rataḥ // rkv_50.9 // bhṛtakādhyāpakaḥ klībaḥ kanyādūṣyabhiśastakaḥ / ete viprāḥ sadā tyājyāḥ paribhāvya prayatnataḥ // rkv_50.10 // pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet / tasya dānaṃ na dātavyaṃ vṛthā bhavati tasya tat // rkv_50.11 // śrutādhyayanasampannā ye dvijā vṛttatatparāḥ / teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet // rkv_50.12 // daridrānbhara bhūpāla mā samṛddhān kadācana / vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kimauṣadhaiḥ // rkv_50.13 // uttānapāda uvāca: kīdṛśo 'tha vidhistatra tīrthaśrāddhasya kā kriyā / dānaṃ ca dīyate yadvat tanmamākhyāhi śaṅkara // rkv_50.14 // īśvara uvāca: śrāddhaṃ kṛtvā gṛhe bhaktyā śuciścāpi jitendriyaḥ / guruṃ pradakṣiṇīkṛtya bhojya sīmāntake tataḥ // rkv_50.15 // vāgyataḥ pravrajet tāvad yāvat sīmāṃ na laṅghayet / śūlabhedaṃ tato gatvā snānaṃ kuryād yathāvidhi // rkv_50.16 // pañcasthāneṣu ca śrāddhaṃ havyakavyādibhiḥ kramāt / piṇḍadānaṃ ca yaḥ kuryāt pāyasair madhusarpiṣā // rkv_50.17 // pitarastasya tṛpyanti dvādaśābdāni pañca ca / akṣatair badarair bilvair gudamadhusarpiṣā // rkv_50.18 // sāpi tatphalamāpnoti tīrthe 'sminnātra saṃśayaḥ / upānahau ca yo dadyādbrāhmaṇebhyaḥ prayatnataḥ // rkv_50.19 // so 'pi svargam avāpnoti hayārūḍho na saṃśayaḥ / śayyāmaśvaṃ ca yo dadyācchattrikāṃ vā viśeṣataḥ // rkv_50.20 // gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ / uttamaṃ yo gṛhaṃ dadyāt saptadhānyasamanvitam // rkv_50.21 // svecchayā me vaselloke kāñcane bhavane hi saḥ / tiladhenuṃ ca yo dadyāt savatsāṃ vastrasaṃplutām // rkv_50.22 // nākapṛṣṭhe vaset tāvad yāvad ābhūtasamplavam / gṛhe vā yadi vāraṇye tīrthavartmani vā nṛpa // rkv_50.23 // toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate / sarvadānāni dīyante teṣāṃ phalam avāpyate // rkv_50.24 // udakaṃ cātra dānaṃ ca dadyād abhayam eva ca / annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati // rkv_50.25 // kanyādānaṃ tu yaḥ kuryād vṛṣaṃ vā yaḥ samutsṛjet / tasya vāso bhavet tatra yatrāham iti nānyathā // rkv_50.26 // uttānapāda uvāca: kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā / parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca // rkv_50.27 // anyatpṛcchāmi deveśa kasya kanyā na dīyate / dātavyaṃ kutra taddeva kasmai dattam athākṣayam // rkv_50.28 // uttamaṃ madhyamaṃ vāpi kanīyaḥ syāt kathaṃ vibho / rājasaṃ tāmasaṃ vāpi niḥśreyasam athāpi vā // rkv_50.29 // īśvara uvāca: sarveṣāmeva dānānāṃ kanyādānaṃ viśiṣyate / yo dadyātparayā bhaktyābhigamya tanayāṃ nijām // rkv_50.30 // kulīnāya surūpāya guṇajñāya manīṣiṇe / sulagne sumuhūrte ca dadyāt kanyām alaṃkṛtām // rkv_50.31 // aśvānnā gāṃśca vāsāṃsi yo 'tra dadyātsvaśaktitaḥ / tasya vāso bhavet tatra padaṃ yatra nirāmayam // rkv_50.32 // yenātra duhitā dattā prāṇebhyo 'pi garīyasī / tena sarvamidaṃ dattaṃ trailokyaṃ sacarācaram // rkv_50.33 // yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam / sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ // rkv_50.34 // gṛhe 'pi tasya yo 'śnīyājjihvālaulyāt kathaṃcana / cāndrāyaṇena śudhyeta taptakṛcchreṇa vā punaḥ // rkv_50.35 // uttānapāda uvāca: vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe / kathaṃ codvāhanaṃ tasya na yāñcāṃ kurute yadi // rkv_50.36 // īśvara uvāca: avitenaiva kartavyaṃ kanyodvahanakaṃ nṛpa / kanyānāma samuccārya na doṣāya kadācana // rkv_50.37 // abhigamyottamaṃ dānaṃ yacca dānamayācitam / bhaviṣyati yugasyāntastasyānto naiva vidyate // rkv_50.38 // abhigamyottamaṃ dānaṃ smṛtam āhūya madhyamam / yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam // rkv_50.39 // yathaivāśmāśmanābaddho nikṣipto vārimadhyataḥ / dvāvetau nidhanaṃ yātas tadvad annam apātrake // rkv_50.40 // asamarthe tato dānaṃ na pradeyaṃ kadācana / dātāraṃ nayate 'dhastādātmānaṃ ca viśeṣataḥ // rkv_50.41 // samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale / yathā nauśca tathā vidvānprāpayedaparaṃ taṭam // rkv_50.42 // āhitāgniśca gṛhṇāti yaḥ śūdrāṇāṃ pratigraham / iha janmani śūdro 'sau mṛtaḥ śvā copajāyate // rkv_50.43 // vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi / asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam // rkv_50.44 // abhojyaḥ sa bhavenmartyo dahyate kāriṣāgninā / kaṭakāro bhavet paścāt sapta janma na saṃśayaḥ // rkv_50.45 // lajjādākṣiṇyalobhācca yad dānaṃ coparodhajam / bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet // rkv_50.46 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye pātrāpātraparīkṣādānādiniyamavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ || rkv adhyāya 51 uttānapāda uvāca: kāle tatkriyate kasmiñchrāddhaṃ dānaṃ tatheśvara / yātrā tatra prakartavyā tithau yasyāṃ vadāśu tat // rkv_51.1 // īśvara uvāca: pitṛtīrthaṃ yathā puṇyaṃ sarvakāmikamuttamam / idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ // rkv_51.2 // viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu / manvantarādayo vatsa śrūyantāṃ ca caturdaśa // rkv_51.3 // aśvayukchuklanavamī dvādaśī kārttikasya ca / tṛtīyā caitramāsasya tathā bhādrapadasya ca // rkv_51.4 // āṣāḍhasyaiva daśamī māghasyaiva tu saptamī / śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā // rkv_51.5 // phālgunasya tvamāvāsyā pauṣasyaikādaśī sitā / kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā // rkv_51.6 // manvantarādayaścaite anantaphaladāḥ smṛtāḥ / ayane cottare rājandakṣiṇe śrāddhamācaret // rkv_51.7 // kārttikī ca tathā māghī vaiśākhasya tṛtīyikā / paurṇamāsī ca caitrasya jyeṣṭhasya ca viśeṣataḥ // rkv_51.8 // aṣṭakāsu ca saṃkrāntau vyatīpāte tathaiva ca / śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam // rkv_51.9 // madhumāse site pakṣa ekādaśyāmupoṣitaḥ / niśi jāgaraṇaṃ kuryād viṣṇupādasamīpataḥ // rkv_51.10 // dhūpadīpādinaivedyaiḥ sraṅmālāgurucandanaiḥ / arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām // rkv_51.11 // ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ / sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // rkv_51.12 // prātaḥ śrāddhaṃ prakurvīta dvijān sampūjya yatnataḥ / dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam // rkv_51.13 // pitarastasya tṛpyanti yāvad ābhūtasamplavam / śrāddhadastu vrajet tatra yatra devo janārdanaḥ // rkv_51.14 // trayodaśyāṃ tato gacchedguhāvāsini liṅgake / dṛṣṭvā mārkaṇḍamīśānaṃ mucyate sarvapātakaiḥ // rkv_51.15 // uttānapāda uvāca: guhāmadhye mahādeva liṅgaṃ paramaśobhitam / yena pratiṣṭhitaṃ deva tanmamākhyātum arhasi // rkv_51.16 // īśvara uvāca: triṣu lokeṣu vikhyāto mārkaṇḍeyo munīśvaraḥ / divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam // rkv_51.17 // guhāmadhyaṃ praviṣṭo 'sau yogābhyāsamupāśritaḥ / liṅgaṃ tu sthāpitaṃ tena mārkaṇḍeśvarasaṃjñitam // rkv_51.18 // tatra snātvā ca yo bhaktyā sopavāso jitendriyaḥ / tatra jāgaraṇaṃ kurvan dadyād dīpaṃ prayatnataḥ // rkv_51.19 // devasya snapanaṃ kuryānmṛtaiḥ pañcabhis tathā / yathā śaktyā samālabhya pūjāṃ kuryād yathāvidhi // rkv_51.20 // svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ / sāvitryaṣṭasahasraṃ tu śatāṣṭakam athāpi vā // rkv_51.21 // etatkṛtvā nṛpaśreṣṭha janmanaḥ phalamāpnuyāt / caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi // rkv_51.22 // pātraṃ parīkṣya dātavyam ātmanaḥ śreya icchatā / pitarastasya tṛpyanti dvādaśābdānyasaṃśayam // rkv_51.23 // dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ / guhāmadhye praviṣṭastu loṭayeccaiva śaktitaḥ // rkv_51.24 // nīle girau hi yatpuṇyaṃ tatsamastaṃ labhanti te / śūlabhede tu yaḥ kuryācchrāddhaṃ parvaṇi parvaṇi // rkv_51.25 // viśeṣāccaitramāsānte tasya puṇyaphalaṃ śṛṇu / kedāre caiva yatpuṇyaṃ gaṅgāsāgarasaṅgame // rkv_51.26 // sitāsite tu yatpuṇyamanyatīrthe viśeṣataḥ / arbude vidyate puṇyaṃ puṇyaṃ cāmaraparvate // rkv_51.27 // gayādisarvatīrthānāṃ phalamāpnoti mānavaḥ / vidhimantrasamāyuktas tarpayet pitṛdevatāḥ // rkv_51.28 // kulānāṃ tārayed viṃśaṃ daśa pūrvān daśāparān / dakṣiṇasyāṃ tato mūrtau śucirbhūtvā samāhitaḥ // rkv_51.29 // nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām / śāstroktairaṣṭabhiḥ puṣpairmānasaiḥ śṛṇu tadyathā // rkv_51.30 // vārijaṃ saumyamāgneyaṃ vāyavyaṃ pārthivaṃ punaḥ / vānaspatyaṃ bhavet ṣaṣṭhaṃ prājāpatyaṃ tu saptamam // rkv_51.31 // aṣṭamaṃ śivapuṣpaṃ syād eṣāṃ śṛṇu vinirṇayam / vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhughṛtaṃ payaḥ // rkv_51.32 // āgneyaṃ dhūpadīpādyaṃ vāyavyaṃ candanādikam / pārthivaṃ kandamūlādyaṃ vānaspatyaṃ phalātmakam // rkv_51.33 // prājāpatyaṃ tu pāṭhādyaṃ śivapuṣpaṃ tu vāsanā / ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ // rkv_51.34 // tṛtīyaṃ tu dayā puṣpaṃ kṣamā puṣpaṃ caturthakam / dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam // rkv_51.35 // satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ / bhaktyā tapasvinaḥ pūjyā jñāninaśca narādhipa // rkv_51.36 // chatramāvaraṇaṃ dadyād upānadyugalaṃ tathā / tena pūjitamātreṇa pūjitāḥ puruṣāstrayaḥ // rkv_51.37 // svargaloke vaset tāvad yāvad ābhūtasamplavam / śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ // rkv_51.38 // pañcāmṛtaiḥ pañcagavyair yakṣakardamakuṅkumaiḥ / samālabheta deveśaṃ śrīkhaṇḍāgurucandanaiḥ // rkv_51.39 // nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ / niśi jāgaraṇaṃ kuryur dīpadānaṃ prayatnataḥ // rkv_51.40 // dhūpanaivedyakaṃ dadyāt paṭhetpaurāṇikīṃ kathām / tatra sthāne sthitā bhaktyā japaṃ kurvanti ye narāḥ // rkv_51.41 // śrīsūktaṃ pauruṣaṃ sūktaṃ pāvamānaṃ vṛṣākapim / vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm // rkv_51.42 // brāhmaṇān pūjayed bhaktyā pūjayitvā praṇamya ca / nānāvidhair mahābhogaiḥ śivaloke mahīyate // rkv_51.43 // agnim ityādi jāpyāni ṛgvedī japate tu yaḥ / rudrān puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam // rkv_51.44 // iṣetvā dikamantraughaṃ jyotirbrāhmaṇameva ca / gāyatryaṃ vai madhu caiva maṇḍalabrāhmaṇāni ca // rkv_51.45 // etāñjapyāṃstu yo bhaktyā yajurvedī japed yadi / devavrataṃ vāmadevyaṃ puruṣarṣabhameva ca // rkv_51.46 // bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ / sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ // rkv_51.47 // pādaśaucaṃ tathābhyaṅgaṃ kurute yo 'tra bhaktitaḥ / godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ // rkv_51.48 // brāhmaṇān bhojayet tatra madhunā pāyasena ca / ekasmin bhojite vipre koṭir bhavati bhojitā // rkv_51.49 // suvarṇaṃ rajataṃ vastraṃ dadyād bhaktyā dvijottame / tarpitāstena devāḥ syur manuṣyāḥ pitaras tathā // rkv_51.50 // candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ / devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ / dadyād dānaṃ yathāśakti brāhmaṇe vedapārage // rkv_51.51 // aśvaṃ rathaṃ gajaṃ yānaṃ tulāpuruṣameva ca / śakaṭaṃ yaḥ pradadyādvā saptadhānyaprapūritam // rkv_51.52 // sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau / gobhūtilahiraṇyādi pātre dātavyam arcitam // rkv_51.53 // apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā / yato 'sau sarvabhūtāni dadhāti dharaṇī kila // rkv_51.54 // tato viprāya sā deyā sarvasasyaughamālinī / athānyacchṛṇu rājendra godānasya tu yatphalam // rkv_51.55 // yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate / tāvadgauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati // rkv_51.56 // yena kenāpyupāyena brāhmaṇe tāṃ samarpayet / pṛthvī dattā bhavet tena saśailavanakānanā // rkv_51.57 // tārayenniyataṃ dattā kulānām ekaviṃśatim / raupyakhurīṃ kāṃsyadohāṃ savastrāṃ ca payasvinīm // rkv_51.58 // ye prayacchanti kṛtino graste sūrye niśākare / teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api // rkv_51.59 // sarvasyāpi hi dānasya saṃkhyāstīha narādhipa / candrasūryoparāge ca dānasaṃkhyā na vidyate // rkv_51.60 // yatra gaur dṛśyate rājan sarvatīrthāni tatra hi / tatra parva vijānīyānnātra kāryā vicāraṇā // rkv_51.61 // punaḥ smṛtvā tu tattīrthaṃ yaḥ kuryād gamanaṃ naraḥ / athavā mriyate yo 'tra rudrasyānucaro bhavet // rkv_51.62 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhede dānadharmapraśaṃsāvarṇanaṃ nāmaikapañcāśattamo 'dhyāyaḥ || rkv adhyāya 52 īśvara uvāca: anyadākhyānakaṃ vakṣye purā vṛttaṃ narādhipa / sakuṭumbo gataḥ svargaṃ muniryatra mahātapāḥ // rkv_52.1 // uttānapāda uvāca: kathaṃ nākaṃ gato vipraḥ sakuṭumbo mahānṛṣiḥ / kautukaṃ paramaṃ deva kathayasva mama prabho // rkv_52.2 // īśvara uvāca: citrasena iti khyātaḥ kāśīrājaḥ purābhavat / śūro dātā sudharmātmā sarvakāmasamṛddhimān // rkv_52.3 // sā purī janasaṃkīrṇā nānāratnopaśobhitā / vārāṇasīti vikhyātā gaṅgātīram upāśritā // rkv_52.4 // śaraccandrapratīkāśā vidvajjanavibhūṣitā / indrayaṣṭisamākīrṇā gopagokulasaṃvṛtā // rkv_52.5 // bahudhvajasamākīrṇā vedadhvaninināditā / vaṇigjanair bahuvidhaiḥ krayavikrayaśālinī // rkv_52.6 // yantrādānaiḥ pratolībhiruccaiścānyaiḥ suśobhitā / devatāyatanair divyair āśramair gahanair yutā // rkv_52.7 // nānāpuṣpaphalair ramyā kadalīkhaṇḍamaṇḍitā / panasair bakulais tālair aśokair āmrakais tathā // rkv_52.8 // rājavṛkṣakapitthaiśca dāḍimair upaśobhitā / vedādhyayananirghoṣaiḥ pavitrīkṛtamaṅgalā // rkv_52.9 // tasyā uttaradigbhāge āśramo 'bhūtsuśobhanaḥ / tanmandāravanaṃ nāma triṣu lokeṣu viśrutam // rkv_52.10 // bahumandārasaṃyuktaṃ tena mandārakaṃ viduḥ / vipro dīrghatapā nāma sarvadā tatra tiṣṭhati // rkv_52.11 // tapastapati so 'tyarthaṃ tena dīrghatapāḥ smṛtaḥ / sa tiṣṭhati sapatnīkaḥ sasutaḥ sasnuṣas tathā // rkv_52.12 // śuśrūṣanti sadā tasya putrāḥ pañca prayatnataḥ / tasya putraḥ kanīyāṃstu ṛkṣaśṛṅgo mahātapāḥ // rkv_52.13 // vedādhyayanasampanno brahmacārī guṇānvitaḥ / yogābhyāsarato nityaṃ kandamūlaphalāśanaḥ // rkv_52.14 // tiṣṭhate mṛgarūpeṇa mṛgayūthacarastadā / dinānte ca dinānte ca mātāpitroḥ samīpagaḥ // rkv_52.15 // abhivādayate nityaṃ bhaktimān muniputrakaḥ / punargacchati tatraiva kānane girigahvare // rkv_52.16 // krīḍanbālamṛgaiḥ sārddhaṃ pratyahaṃ sa muneḥ sutaḥ / kadāciddaivayogena ṛkṣaśṛṅgo mamāra saḥ // rkv_52.17 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgacaritre dīrghatapomunyākhyānavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ || rkv adhyāya 53 uttānapāda uvāca: āśrame vasatas tasya sa dīrghatapaso muneḥ / kanīyāṃs tanayo deva kathaṃ mṛtyumupāgataḥ // rkv_53.1 // īśvara uvāca: śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate / śravaṇādeva yasyāstu mucyate sarvakilbiṣaiḥ // rkv_53.2 // kāśīrājo mahāvīryo mahābalaparākramaḥ / citrasena iti khyātāṃ dharaṇyāṃ sa narādhipa // rkv_53.3 // tasya rājye sadā dharmo nādharmo vidyate kvacit / vedadharmarato nityaṃ prajā dharmeṇa pālayan // rkv_53.4 // svadharmanirataścaiva yuddhātithyapriyaḥ sadā / kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ // rkv_53.5 // kośasyānto na vidyeta hastyaśvarathapattimān / itihāsapurāṇajñaiḥ paṇḍitaiḥ saha saṃkathām // rkv_53.6 // kathayanrājate rājā kailāsa iva śaṅkaraḥ / evaṃ sa pālayanrājyaṃ rājā mantriṇam abravīt // rkv_53.7 // mṛgayāyāṃ gamiṣyāmi tiṣṭhadhvaṃ rājyapālane / gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ // rkv_53.8 // aśvārūḍhāśca dhāvanto rājāno maṇḍalādhipāḥ / chatraiśchatrāṇi ghṛṣyanto 'nujagmuḥ kānanaṃ prati // rkv_53.9 // rajastatrotthitaṃ bhaumaṃ gajavājipadāhatam / tenaitacchāditaṃ sarvaṃ sadiṅmārtaṇḍamaṃlam // rkv_53.10 // na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ / pādapāśca na dṛśyante giriśṛṅgāṇi sarvataḥ // rkv_53.11 // parasparaṃ na paśyanti niśārddhe vārṣike yathā / tatrāsau sumahadyūthaṃ mṛgāṇāṃ samalakṣyata // rkv_53.12 // adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ / vṛndāsphoṭo 'bhavat teṣāṃ śīghraṃ jagmurdiśo daśa // rkv_53.13 // ekamārgagato rājā citraseno mahīpatiḥ / ekākī sa gatastatra yatra yatra ca te mṛgāḥ // rkv_53.14 // praviṣṭo 'sau tato durgaṃ kānanaṃ girigahvaram / vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate // rkv_53.15 // adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat / kāṃ diśaṃ nu gamiṣyāmi kva me sainyasamāgamaḥ // rkv_53.16 // evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ / vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ // rkv_53.17 // kṣuttṛṣārto bhramandurge kānane girigahvare / tato 'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam // rkv_53.18 // haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam / tato dṛṣṭvā sa rājendraḥ samprahṛṣṭatanūruhaḥ // rkv_53.19 // kamalāni gṛhītvā tu tataḥ snānaṃ samācarat / tarpayitvā pitṛdevānmanuṣyāṃśca yathāvidhi // rkv_53.20 // ācchādya śatapatraiśca pūjayāmāsa śaṅkaram / yayau pānīyamamalaṃ yathāvatsa samāhitaḥ // rkv_53.21 // uttīrya salilāttīre dṛṣṭvā vṛkṣaṃ samīpagam / uttarīyamadhaḥ kṛtvopaviṣṭo dharaṇītale // rkv_53.22 // cintayannupaviṣṭo 'sau kimadya prakaromyaham / tatrāsīno dadarśātha vanoddeśe mṛgānbahūn // rkv_53.23 // kecitpūrvamukhāstatra cāpare dakṣiṇāmukhāḥ / vāruṇyamimukhāḥ kecit kecit kauberadiṅmukhāḥ // rkv_53.24 // kecin nidrāparāḥ kecidūrdhvakarṇāḥ sthitāḥ pare / mṛgamadhye sthito yogī ṛkṣaśṛṅgo mahātapāḥ // rkv_53.25 // mṛgāndṛṣṭvā tato rājā āhārārtham acintayat / hatvaiteṣu mṛgaṃ kaṃcidbhakṣayāmi yadṛcchayā // rkv_53.26 // svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt / kāśīṃ prati gamiṣyāmi mārgamanviṣya yatnataḥ // rkv_53.27 // vicintyaivaṃ tato rājā vṛkṣamūlamupāśritaḥ / cāpaṃ gṛhya karāgreṇa sa śaraṃ saṃdadhe tataḥ // rkv_53.28 // vicikṣepa śaraṃ tatra yatra te bahavo mṛgāḥ / teṣāṃ madhye sa vai viddha ṛkṣaśṛṅgo mahātapāḥ // rkv_53.29 // jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ / sa ṛṣiḥ patitas tatra kṛṣṇa kṛṣṇeti cābravīt // rkv_53.30 // hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito 'dhunā / kasyaiṣā durmatirjātā pāpabuddher mamopari // rkv_53.31 // mṛgamadhye sthitaścāhaṃ na kaṃcid uparodhaye / tāṃ vācaṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ // rkv_53.32 // śīghraṃ gatvā tato 'paśyad brāhmaṇaṃ brahmatejasā / hāhā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito dvijaḥ // rkv_53.33 // citrasena uvāca: akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha / gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham // rkv_53.34 // dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā / anyathā brahmahatyāyāḥ śuddhir me na bhaviṣyati // rkv_53.35 // ṛkṣaśṛṅga uvāca: na te siddhir bhavet kācinmayi pañcatvamāgate / bahvyo hatyā bhaviṣyanti vināśe mama sāmpratam // rkv_53.36 // jananī me pitā vṛddho bhrātaraśca tapasvinaḥ / bhrātṛjāyā mariṣyanti mayi pañcatvam āgate // rkv_53.37 // etā hatyā bhaviṣyanti kathaṃ śuddhirbhavet tava / upāyaṃ kathayiṣyāmi taṃ kartuṃ yadi manyase // rkv_53.38 // citrasena uvāca: upāyaḥ kathyatāṃ me 'dya yaste manasi vartate / kariṣye tamahaṃ sarvaṃ yatnenāpi mahāmune // rkv_53.39 // ṛkṣaśṛṅga uvāca: pṛcchāmi tvāṃ kathaṃ ko vā kutastvamiha cāgataḥ / brahmakṣatraviśāṃ madhye ko bhavānuta śūdrajaḥ // rkv_53.40 // citrasena uvāca: nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā / na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune // rkv_53.41 // dharmajñaśca kṛtajñaśca sarvasattvahite rataḥ / akāmāt pātakaṃ jātaṃ kathaṃ śuddhirbhaviṣyati // rkv_53.42 // ṛkṣaśṛṅga uvāca: māṃ gṛhītvā āśramaṃ gaccha yatra tau pitarau mama / āvedayasva cātmānaṃ putraghātinam āturam // rkv_53.43 // te dṛṣṭvā māṃ kariṣyanti kāruṇyaṃ ca tavopari / upāyaṃ kathayiṣyanti yena śāntirbhaviṣyati // rkv_53.44 // tasya tadvacanaṃ śrutvā citraseno nṛpottama / skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau // rkv_53.45 // na śaknoti yadā voḍhuṃ viśrāmyati punaḥpunaḥ / tāvat paśyati taṃ vipraṃ mūrchitaṃ vikalendriyam // rkv_53.46 // mumoca citrasenas taṃ chāyāyāṃ vaṭabhūruhaḥ / vastraṃ caturguṇaṃ kṛtvā cakre vātaṃ muhurmuhuḥ // rkv_53.47 // paśyatas tasya rājendra ṛkṣaśṛṅgo mahātapāḥ / pañcatvamagamacchīghraṃ dhyānayogena yogavit // rkv_53.48 // dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā / snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ // rkv_53.49 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgasvargagamanavarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ || rkv adhyāya 54 īśvara uvāca: tataścānantaraṃ rājā jagāmodvegam uttamam / kathaṃ yāmi gṛhaṃ tvadya vārāṇasyām ahaṃ punaḥ // rkv_54.1 // brahmahatyāsamāviṣṭo juhomyagnau kalevaram / athavā tasya vākyena taṃ gacchāmyāśramaṃ prati // rkv_54.2 // kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ / evaṃ saṃcintya rājāsau jagāmāśramasannidhau // rkv_54.3 // ṛkṣaśṛṅgasya cāsthīni gṛhītvā sa nṛpottamaḥ / dṛṣṭimārge sthitastasya maharṣer bhāvitātmanaḥ // rkv_54.4 // dīrghatapā uvāca: āgaccha svāgataṃ te 'stu āsane 'tropaviśyatām / arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram // rkv_54.5 // citrasena uvāca: arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe / mṛgamadhyasthito vipras tava putro mayā hataḥ // rkv_54.6 // putraghnaṃ viddhi māṃ vipra tīvradaṇḍena daṇḍaya / mṛgabhrāntyā hato vipra ṛkṣaśṛṅgo mahātapāḥ // rkv_54.7 // iti matvā muniśreṣṭha kuru me tvaṃ yathocitam / mātā tadvacanaṃ śrutvā gṛhān niṣkramya vihvalā // rkv_54.8 // hā hatāsmītyuvācedaṃ papāta dharaṇītale / vilalāpa suduḥkhārtā putraśokena pīḍitā // rkv_54.9 // hā hatā putra putreti karuṇaṃ kurarī yathā / vilalāpāturā mātā kva gato māṃ vihāya vai / mukhaṃ darśaya cātmīyaṃ mātaraṃ māṃ hi mānaya // rkv_54.10 // śrutādhyayanasampannaṃ japahomaparāyaṇam / āgataṃ tvāṃ gṛhadvāre kadā drakṣyāmi putraka // rkv_54.11 // lokoktyā śrūyate caitaccandanaṃ kila śītalam / putragātrapariṣvaṅgaścandanād api śītalaḥ // rkv_54.12 // kiṃ candanena pīyūpabindunā kiṃ kimindunā // rkv_54.13 //putragātrapariṣvaṅgapātraṃ gātraṃ bhavedyadi // rkv_54.14 // pariṣvajitum icchāmi tvāmahaṃ putra supriya / pañcatvam anuyāsyāmi tvadvihīnādya duḥkhitā // rkv_54.15 // evaṃ vilapatī dīnā putraśokena pīḍitā / mūrchitā vihvalā dīnā nipapāta mahītale // rkv_54.16 // bhāryāṃ ca patitāṃ dṛṣṭvā putraśokena pīḍitām / cukopa sa munistatra citrasenāya bhūbhṛte // rkv_54.17 // dīrghatapā uvāca: yāhi yāhi mahāpāpa mā mukhaṃ darśayasva me / kiṃ tvayā ghātito vipro hyakāmācca suto mama // rkv_54.18 // brahmahatyā bhaviṣyanti bahvyaste vasudhādhipa / sakuṭumbasya me tvaṃ hi mṛtyureṣa upasthitaḥ // rkv_54.19 // evamuktvā tato vipro vicintya ca punaḥpunaḥ / parityajya tadā krodhaṃ munibhāvājjagāda ha // rkv_54.20 // dīrghatapā uvāca: udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā / putraśokābhibhūtena duḥkhataptena mānada // rkv_54.21 // kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ / prāgeva hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī // rkv_54.22 // anenaiva vidhānena pañcatvaṃ vihitaṃ mama / hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ // rkv_54.23 // brahmakṣatraviśāṃ madhye śūdracaṇḍālajātiṣu / kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ // rkv_54.24 // citrasena uvāca: vijñāpayāmi viprarṣe kṣantavyaṃ te mamopari / nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ // rkv_54.25 // na vyādhaścāntyajāto vā kṣatriyo 'haṃ mahāmune / kāśīrājo mṛgān hantum āgato vanamuttamam // rkv_54.26 // bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ / idānīṃ tava pādānte saṃśritaḥ pātakānvitaḥ // rkv_54.27 // kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me // rkv_54.28 // dīrghatapā uvāca: brahmahatyā na śakyetāpyekā nistarituṃ prabho / daśaikā ca kathaṃ śakyāstāḥ śṛṇuṣva nareśvara // rkv_54.29 // catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ / mayā saha na jīvanti ṛkṣaśṛṅgasya kāraṇe // rkv_54.30 // upāyaṃ śobhanaṃ tāta kathayiṣye śṛṇuṣva tam / śakro 'pi yadi taṃ kartuṃ sukhopāyaṃ nareśvara // rkv_54.31 // sakuṭumbaṃ samastaṃ māṃ dāhayitvānale nṛpa / asthīni narmadātoye śūlabhede vinikṣipa // rkv_54.32 // narmadādakṣiṇe kūle śūlabhedaṃ hi viśrutam / sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam // rkv_54.33 // śucirbhūtvā mamāsthīni tatra tīrthe vinikṣipa / mokṣyase sarvapāpais tvaṃ mama vākyānna saṃśayaḥ // rkv_54.34 // rājovāca: ādeśo dīyatāṃ tāta kariṣyāmi na saṃśayaḥ / samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ // rkv_54.35 // tavādhīnaṃ mahāvipra prayacchāmi prasīda me / parasparaṃ vivadatorvipra rājñostadā nṛpa // rkv_54.36 // sphuṭitvā hṛdayaṃ śīghraṃ munibhāryā mṛtā tadā / putraśokasamāviṣṭā nirjīvā patitā kṣitau // rkv_54.37 // putrāśca mātṛśokena sarve pañcatvamāgatāḥ / snuṣāścaiva tadā sarvā mṛtāśca saha bhartṛbhiḥ // rkv_54.38 // pañcatvaṃ ca gatāḥ sarve munimukhyā nṛpottama / viprān āhvāpayāmāsa ye tatrāśramavāsinaḥ // rkv_54.39 // tebhyo nivedayāmāsa yathāvṛttaṃ nṛpottamaḥ / sa taistadābhyanujñātaḥ kāṣṭhānyādāya yatnataḥ // rkv_54.40 // dāhaṃ saṃcayanaṃ cakre citraseno mahīpatiḥ / ṛkṣaśṛṅgādisarveṣāṃ gṛhītvāsthīni yatnataḥ // rkv_54.41 // yāmyāśāṃ prasthito rājā pādacārī mahīpate / na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati // rkv_54.42 // viśramya ca punar gacched bhārākrānto mahīpatiḥ / sacailaṃ kurute snānaṃ muktvāsthīni pade pade // rkv_54.43 // pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ / acireṇaiva kālena saṃgato narmadātaṭam // rkv_54.44 // āśramasthān dvijān dṛṣṭvā papraccha pṛthivīpatiḥ // rkv_54.45 // citrasena uvāca: kathyatāṃ śūlabhedasya mārgaṃ me dvijasattamāḥ / yena yāmi mahābhāgāḥ svakāryārthasya siddhaye // rkv_54.46 // munaya ūcuḥ / itaḥ krośāntarād arvāk tīrthaṃ paramaśobhanam / narmadādakṣiṇe kūle tato drakṣyasi nānyathā // rkv_54.47 // ṛṣivākyena rājāsau śīghraṃ gatvā nareśvaraḥ / sa dadarśa tataḥ śīghraṃ bahudvijasamākulam // rkv_54.48 // bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam / ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ // rkv_54.49 // ekapādāsthitāḥ kecidapare sūryadṛṣṭayaḥ / ekāṅguṣṭha sthitāḥ kecid ūrdhvabāhusthitāḥ pare // rkv_54.50 // dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ / trirātrabhojanāḥ kecitparākavratino 'pare // rkv_54.51 // cāndrāyaṇaratāḥ kecit kecit pakṣopavāsinaḥ / māsopavāsinaḥ kecit kecidṛtvantapāraṇāḥ // rkv_54.52 // yogābhyāsaratāḥ kecit keciddhyāyanti tatpadam / śīrṇaparṇāśinaḥ kecit kecicca kaṭukāśanāḥ // rkv_54.53 // śaivālabhojanāḥ kecit kecinmārutabhojanāḥ / gārhasthye ca sthitāḥ kecit keciccaivāgnihotriṇaḥ // rkv_54.54 // evaṃvidhān dvijān dṛṣṭvā jānubhyāmavaniṃ gataḥ / praṇamya śirasā rājanrājā vacanam abravīt // rkv_54.55 // citrasena uvāca: kasmindeśe ca tat tīrthaṃ satyaṃ kathayata dvijāḥ / yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati // rkv_54.56 // ṛṣaya ūcuḥ / dhanvantaraśataṃ gaccha bhṛgutuṅgasya mūrdhani / kuṇḍaṃ drakṣyasi tatpūrṇaṃ vistīrṇaṃ payasā śivam // rkv_54.57 // teṣāṃ tadvacanaṃ śrutvā gataḥ kuṇḍasya sannidhau / dṛṣṭvā caiva tu tat tīrthaṃ bhrāntirjātā nṛpasya vai // rkv_54.58 // tato vismayamāpannaścintayanvai muhurmuhuḥ / ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ // rkv_54.59 // bhramamāṇaṃ gṛhītāhiṃ vadhyamānaṃ nirāmiṣaiḥ / parasparaṃ ca yuyudhuḥ sarve 'pyāmiṣakāṅkṣayā // rkv_54.60 // hataścañcuprahāreṇa sa tataḥ patito 'ṃbhasi / śūlena śūlinā yatra bhūbhāgo bheditaḥ purā // rkv_54.61 // tattīrthasya prabhāveṇa sa sadyaḥ puruṣo 'bhavat / vimānasthaṃ dadarśāsau pumāṃsaṃ divyarūpiṇam // rkv_54.62 // gandharvāpsaraso yakṣāstaṃ yāntaṃ tuṣṭuvur divi / apsarogīyamāne tu gate sūryasya mūrdhani / citrasenas tatastasminnāścaryaṃ paramaṃ gataḥ // rkv_54.63 // ṛṣiṇā kathitaṃ yadvattadvattīrthaṃ na saṃśayaḥ / hṛṣṭaromābhavad dṛṣṭvā prabhāvaṃ tīrthasambhavam // rkv_54.64 // mamādya divaso dhanyo yasmād atra samāgataḥ / asthīni bhūmau nikṣipya snānaṃ kṛtvā yathāvidhi // rkv_54.65 // tilamiśreṇa toyenātarpayat pitṛdevatāḥ / gṛhyāsthīni tato rājā cikṣepāntarjale tadā // rkv_54.66 // kṣaṇamekaṃ tato vīkṣya rājorddhvavadanaḥ sthitaḥ / tān dadarśa punaḥ sarvān divyarūpadharāñchubhān // rkv_54.67 // divyavastraiśca saṃvītān divyābharaṇabhūṣitān / vimānair vividhair divyair apsarogaṇasevitaiḥ // rkv_54.68 // pṛthagbhūtāṃśca tān sarvān vimāneṣu vyavasthitān / utpattivatsamālokya rājā saṃharṣī so 'bhavat // rkv_54.69 // ṛṣirvimānam ārūḍhaścitrasenam athābravīt / bhobhoḥ sādho mahārāja citrasena mahīpate // rkv_54.70 // tvatprasādānnṛpaśreṣṭha gatirdivyā mamedṛṣī / jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam // rkv_54.71 // svasuto 'pi na śaknoti pitḥṇāṃ kartumīdṛśam / madīyavacanāt tāta niṣpāpastvaṃ bhaviṣyasi // rkv_54.72 // phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam / āśīrvādāṃs tato dattvā citrasenāya dhīmate / svargaṃ jagāma sasutas tato dīrghatapā muniḥ // rkv_54.73 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe dīrghatapasaḥ svargārohaṇavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ || rkv adhyāya 55 uttānapāda uvāca: māhātmyaṃ tīrthajaṃ dṛṣṭvā citraseno nareśvaraḥ / kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha // rkv_55.1 // īśvara uvāca: bhṛgutuṅgaṃ samāruhya aiśānīṃ diśamāśritaḥ / tapaścacāra vipulaṃ kuṇḍe tatra nṛpottamaḥ // rkv_55.2 // sarvān devān hṛdi dhyātvā brahmaviṣṇumaheśvarān / vicikṣepa yadātmānaṃ pratyakṣau rudrakeśavau / kare gṛhītvā rājānaṃ rudro vacanam abravīt // rkv_55.3 // īśvara uvāca: prāṇatyāgaṃ mahārāja mā kāle tvaṃ kṛthā vṛthā / adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava // rkv_55.4 // svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān / kuru niṣkaṇṭakaṃ rājyaṃ nāke śakra ivāparaḥ // rkv_55.5 // citrasena uvāca: na rājyaṃ kāmaye deva na putrān na ca bāndhavān / na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān // rkv_55.6 // muñca muñca mahādeva mā vighnaḥ kriyatāṃ mama / svargaprāptir mamādyaiva tvatprasādānmaheśvara // rkv_55.7 // īśvara uvāca: yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca / svargeṇa tasya kiṃ kāryaṃ sa gataḥ kiṃ kariṣyati // rkv_55.8 // tuṣṭā vayaṃ trayo devā vṛṇīṣva varamuttamam / yathepsitaṃ mahārāja satyam etad asaṃśayam // rkv_55.9 // citrasena uvāca: yadi tuṣṭāstrayo devā brahmaviṣṇumaheśvarāḥ / adyaprabhṛti yuṣmābhiḥ sthātavyam iha sarvadā // rkv_55.10 // gayāśiro yathā puṇyaṃ kṛtaṃ yuṣmābhir eva ca / tathaivedaṃ prakartavyaṃ śūlabhedaṃ ca pāvanam // rkv_55.11 // yatrayatra sthitā yūyaṃ tatratatra vasāmyaham / gaṇānāṃ caiva sarveṣām ādhipatyam athāstu me // rkv_55.12 // īśvara uvāca: adyaprabhṛti tiṣṭhāmaḥ śūlabhede nareśvara / trikālāṃ hi trayo devāḥ kalāṃśena vasāmahe // rkv_55.13 // nandisaṃjño gaṇādhīśo bhaviṣyati bhavāndhruvam / matsamīpe tu bhavata ādau pūjā bhaviṣyati // rkv_55.14 // prakṣipya tāni cāsthīni yatra dīrghatapā yayau / sakuṭumbo vimānasthaḥ svargatas tvaṃ tathā kuru // rkv_55.15 // evaṃ devā varaṃ dattvā citrasenāya pārthiva / kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ // rkv_55.16 // parasparaṃ vadantyevaṃ puṇyatīrthamidaṃ param / yathā hi gayāśiraḥ puṇyaṃ pūrvameva paṭhyate / tathā revātaṭe puṇyaṃ śūlabhedaṃ na saṃśayaḥ // rkv_55.17 // īśvara uvāca: idaṃ tīrthaṃ tathā puṇyaṃ yathā puṇyaṃ gayāśiraḥ / sakṛtpiṇḍodakenaiva naro nirmalatāṃ vrajet // rkv_55.18 // ekaṃ gayāśiro muktvā sarvatīrthāni bhūpate / śūlabhedasya tīrthasya kalāṃ nārhanti ṣoḍaśīm // rkv_55.19 // kuṇḍam udīcyāṃ yāmyāyāṃ daśahastapramāṇataḥ / raudravāruṇakāṣṭhāyāṃ pramāṇaṃ caikaviṃśati // rkv_55.20 // etatpramāṇaṃ tattīrthaṃ piṇḍadānādikarmasu / nādharmaniratā dātuṃ labhante dānamatra hi // rkv_55.21 // viṣṇustu pitṛrūpeṇa brahmarūpī pitāmahaḥ / prapitāmaho rudro 'bhūdevaṃ tripuruṣāḥ sthitāḥ // rkv_55.22 // kadā paśyati tīrthaṃ vai kadā nastārayiṣyati / iti pratīkṣāṃ kurvanti putrāṇāṃ satataṃ nṛpa / śūlabhede naraḥ snātvā dṛṣṭvā śūladharaṃ sakṛt // rkv_55.23 // nāputro nādhano rogī saptajanmasu jāyate / ekaviṃśatiṃ pituḥ pakṣe mātuśvaivekaviṃśatim // rkv_55.24 // bhāryāpakṣe daśaiveha kulānyetāni tārayet / śūlabhedavane rājañchākamūlaphalairapi // rkv_55.25 // ekasminbhojite vipre koṭīr bhavati bhojitā / pañcasthāneṣu yaḥ śrāddhaṃ kurute bhaktimān naraḥ // rkv_55.26 // kulāni pretabhūtāni sarvāṇyapi hi tārayet / dvijadevaprasādena pitḥṇāṃ ca prasādataḥ // rkv_55.27 // śrāddhado nivaset tatra yatra devo maheśvaraḥ / syurātmaghātino ye ca gobrāhmaṇahanāśca ye // rkv_55.28 // daṃṣṭribhir jalapāte ca vidyutpāteṣu ye mṛtāḥ / na yeṣām agnisaṃskāro nāśaucaṃ nodakakriyā // rkv_55.29 // tatra tīrthe tu yasteṣāṃ śrāddhaṃ kurvīta bhaktitaḥ / mokṣāvāptir bhavet teṣāṃ yugamekaṃ na saṃśayaḥ // rkv_55.30 // ajñānād yatkṛtaṃ pāpaṃ bālabhāvācca yatkṛtam / tatsarvaṃ nāśayet pāpaṃ snānamātreṇa bhūpate // rkv_55.31 // rajakena yathā dhautaṃ vastraṃ bhavati nirmalam / tathā pāpo 'pi tattīrthe snāto bhavati nirmalaḥ // rkv_55.32 // saṃnyāsaṃ kurute yo 'tra tīrthe vidhisamanvitam / dhyāyan nityaṃ mahādevaṃ sa gacchet paramaṃ padam // rkv_55.33 // krīḍitvā sa yathākāmaṃ svecchayā śivamandire / vedavedāṅgatattvajño jāyate 'sau śubhe kule // rkv_55.34 // rūpavānsubhagaścaiva sarvavyādhivivarjitaḥ / rājā vā rājaputro vācārasamanvitaḥ // rkv_55.35 // etatte kathitaṃ rājaṃstīrthasya phalamuttamam / yacchrutvā mānavo nityaṃ mucyate sarvakilbiṣaiḥ // rkv_55.36 // ya idaṃ śrāvayen nityamākhyānaṃ dvijapuṃgavān / śrāddhe devakule vāpi paṭhetparvṇi parvṇi // rkv_55.37 // gīrvāṇāstasya tuṣyanti manuṣyāḥ pitṛbhiḥ saha / paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam // rkv_55.38 // likhitvā tīrthamāhātmyaṃ brāhmaṇebhyo dadāti yaḥ / jātismaratvaṃ labhate prāpnotyabhimataṃ phalam // rkv_55.39 // rudraloke vaset tāvad yāvad akṣaram anvitam // rkv_55.40 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye kāśīrājamokṣagamanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ || rkv adhyāya 56 uttānapāda uvāca: anyacca śrotumicchāmi kena gaṅgāvatāritā / rudraśīrṣe sthitā devī puṇyā kathamihāgatā // rkv_56.1 // puṇyā devāśilā nāma tasyā māhātmyam uttamam / etadākhyāhi me sarvaṃ prasanno yadi śaṅkara // rkv_56.2 // īśvara uvāca: śṛṇuṣvaikamanā bhūtvā yathā gaṅgāvatāritā / devaiḥ sarvairmahābhāgā sarvalokahitāya vai // rkv_56.3 // asti vindhyo nago nāma yāmyāśāyāṃ mahīpate / gīrvāṇāstu gatāḥ sarve tasya mūrdhni nareśvara // rkv_56.4 // tatra cāhvānitā gaṅgā brahmādyairakhilaiḥ suraiḥ / abhyarcyeśaṃ jagannāthaṃ devadevaṃ jagadgurum // rkv_56.5 // jaṭāmadhyasthitāṃ gaṅgāṃ mocayasveti bhūtale / bhāsvantī sā tato muktā rudreṇa śirasā bhuvi // rkv_56.6 // tatra sthāne mahāpuṇyā devairutpāditā svayam / tato devanadī jātā sā hitāya nṛṇāṃ bhuvi // rkv_56.7 // vasanti ye taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ / pibanti ca jalaṃ nityaṃ na te yānti yamālayam // rkv_56.8 // yatra sā patitā kuṇḍe śūlabhede narādhipa / devanadyāḥ pratīcyāṃ tu tatra prācī sarasvatī // rkv_56.9 // yāmyāyāṃ śūlabhedasya tatra tīrthamanuttamam / tatra devaśilā puṇyā svayaṃ devena nirmitā // rkv_56.10 // tatra snātvā tu yo bhaktyā tarpayet pitṛdevatāḥ / pitarastasya tṛpyanti yāvad ābhūtasamplavam // rkv_56.11 // tatra snātvā tu yo bhaktyā brāhmaṇān bhojayennṛpa / svalpānnenāpi dattena tasya cānto na vidyate // rkv_56.12 // uttānapāda uvāca: kāni dānāni dattāni śastāni dharaṇītale / yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ // rkv_56.13 // devaśilāyā māhātmyaṃ snānadānādijaṃ phalam / vratopavāsaniyamair yatprāpyaṃ tadvadasva me // rkv_56.14 // īśvara uvāca: āsītpurā mahāvīryaścedinātho mahābalaḥ / vīrasena iti khyāto maṇḍalādhipatirnṛpa // rkv_56.15 // rāṣṭre tasya ripurnāsti na vyādhir na ca taskarāḥ / na cādharmo 'bhavat tatra dharma eva hi sarvadā // rkv_56.16 // sadā mudānvito rājā sabhāryo bahuputrakaḥ / ekāsīd duhitā tasya surūpā girijā yathā // rkv_56.17 // iṣṭā sā pitṛmātṛbhyāṃ bandhuvargajanasya ca / kṛtaṃ vaivāhikaṃ karma kāle prāpte yathāvidhi // rkv_56.18 // anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ / tatastasyāstu yo bhartā sa mṛtyuvaśam āgataḥ // rkv_56.19 // vidhavāṃ tāṃ sutāṃ dṛṣṭvā rājā śokasamanvitaḥ / uvāca vacanaṃ tatra svabhāryāṃ duḥkhapīḍitām // rkv_56.20 // priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham / naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā // rkv_56.21 // dūṣayeta kulaṃ kvāpi kathaṃ rakṣyā hi bālikā / nopāyo vidyate kvāpi bhānumatyāśca rakṣaṇe / parasparaṃ vivadatoḥ śrutvā tatkanyakābravīt // rkv_56.22 // bhānumatyuvāca: na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit / satyaṃ notpadyate doṣo madarthe te narādhipa // rkv_56.23 // adyaprabhṛtyahaṃ tāta dhārayiṣye na mūrdhajān / sthūlavastrapaṭārddhaṃ tu dhārayiṣyāmi te gṛhe // rkv_56.24 // kariṣyāmi vratānyāśu purāṇavihitāni ca / ātmānaṃ śoṣayiṣyāmi toṣayiṣye janārdanam // rkv_56.25 // mamaiṣā vartate buddhir yadi tvaṃ tāta manyase / bhānumatyā vacaḥ śrutvā rājā saṃharṣito 'bhavat // rkv_56.26 // tīrthayātrāṃ samuddiśya kośaṃ dattvā supuṣkalam / visṛjya puruṣānvṛddhān kṛtvā tasyāḥ surakṣaṇe // rkv_56.27 // puruṣān sāyudhāṃś cāpi brāhmaṇānsapurohitān / dāsīdāsānpadātīṃśca cāsyāḥ saṃrakṣaṇakṣamān // rkv_56.28 // tataḥ piturmatenaiva gaṅgātīraṃ gatā satī / avagāhya taṭe dve tu gaṅgāyāḥ sa narādhipa // rkv_56.29 // nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ / dvādaśābdāni sā tīre gaṅgāyāḥ samavasthitā // rkv_56.30 // tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām / prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī // rkv_56.31 // samāḥ pañca sthitā tatra oṅkāre 'marakaṇṭake / udagyāmyeṣu tīrtheṣu tīrthāttīrthaṃ jagāma sā // rkv_56.32 // snātvā snātvā pūjya viprān bhaktipūrvam atandritā / vāruṇīṃ sā diśaṃ gatvā devanadyāśca saṅgame // rkv_56.33 // dadarśa cāśramaṃ puṇyaṃ munisaṅghaiḥ samākulam / dṛṣṭvā munisamūhaṃ sā praṇipatyedam abravīt // rkv_56.34 // māhātmyam asya tīrthasya nāma caivāsya kīdṛśam / kathayantu mahābhāgāḥ prasādaḥ kriyatāṃ mama // rkv_56.35 // ṛṣaya ūcuḥ / cakratīrthaṃ tu vikhyātaṃ cakraṃ dattaṃ purā hareḥ / maheśvareṇa tuṣṭena devadevena śūlinā // rkv_56.36 // atra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / anivartikā gatis tasya jāyate nātra saṃśayaḥ // rkv_56.37 // dvitīye 'hni tato gacchecchūlabhede tapasvini / pūrvoktena vidhānena snānaṃ kuryād yathāvidhi // rkv_56.38 // janmatrayakṛtaiḥ pāpair mucyate nātra saṃśayaḥ / jalena tilamātreṇa pradadyād añjalitrayam // rkv_56.39 // tṛpyanti pitarastasya dvādaśābdāny asaṃśayam / yaḥ śrāddhaṃ kurute bhaktyā śrotriyair brāhmaṇair nṛpa // rkv_56.40 // vārddhuṣyādyāstu varjyante pitḥṇāṃ dattam akṣayam / apare 'hṇi tato gacchet puṇyāṃ devaśilāṃ śubhām // rkv_56.41 // vīkṣyate jāhnavī puṇyā devair utpāditā purā / snātvā tatra jalaṃ dadyāt tilamiśraṃ narādhipa // rkv_56.42 // sakṛtpiṇḍapradānena mucyate brahmahatyayā / ekādaśyām upoṣitvā pakṣayor ubhayor api // rkv_56.43 // kṣapājāgaraṇaṃ kuryāt paṭhetpaurāṇikīṃ kathām / viṣṇupūjāṃ prakurvīta puṣpadhūpanivedanaiḥ // rkv_56.44 // prabhāte bhojayed viprān dānaṃ dadyāt saśaktitaḥ / caturthe 'hni tato gacched yatra prācī sarasvatī // rkv_56.45 // brahmadehād viniṣkrāntā pāvanārthaṃ śarīriṇām / tatra snātvā naro bhaktyā tarpayet pitṛdevatāḥ // rkv_56.46 // śrāddhaṃ kṛtvā yathānyāyamanindyān bhojayed dvijān / pitarastasya tṛpyanti dvādaśābdānyasaṃśayam // rkv_56.47 // sarvadevamayaṃ sthānaṃ sarvatīrthamayaṃ tathā / devakoṭisamākīrṇaṃ koṭiliṅgottamottamam // rkv_56.48 // trirātraṃ kurute yo 'tra śuciḥ snātvā jitendriyaḥ / pakṣaṃ māsaṃ ca ṣaṇmāsamabdamekaṃ kadācana // rkv_56.49 // na tasya sambhavo martye tasya vāso bhaved divi / niyamastho vimucyeta trijanmajanitādaghāt // rkv_56.50 // vinā puṃsā tu yā nārī dvādaśābdaṃ śucivratā / tiṣṭhate sākṣayaṃ kālaṃ rudraloke mahīyate // rkv_56.51 // munīnāṃ vacanaṃ śrutvā mudā paramayā yayau / tato 'vagāhya tattīrthamaharniśamatandritā // rkv_56.52 // dṛṣṭvā tīrthaprabhāvaṃ tu punarvacanamabravīt / śrūyatāṃ vacanaṃ me 'dya brāhmaṇāḥ sapurohitāḥ // rkv_56.53 // na tyajāmīdṛśaṃ sthānaṃ yāvajjīvamaharniśam / matpituśca tathā mātuḥ kathayadhvam idaṃ vacaḥ // rkv_56.54 // tvatkanyā śūlabhedasthā niyatā vratacāriṇī / evamuktvā sthitā sā tu tatra bhānumatī nṛpaḥ // rkv_56.55 // ekāntaropavāsasthā śanairmāsopavāsitā / devaśilāsthitā nityaṃ dadhyau sā cakrapāṇinam // rkv_56.56 // aharniśaṃ dahed dhūpaṃ candanaṃ ca sadīpakam / pādaśaucaṃ svayaṃ kṛtvā svayaṃ bhojayate dvijān / dvādaśābdāni sā rājñī suvratā tatra saṃsthitā // rkv_56.57 // īśvara uvāca: anyad devaśilāyāstu māhātmyaṃ śṛṇu bhūpate / kathayāmi mahābāho setihāsaṃ purātanam // rkv_56.58 // kaścid vanecaro vyādhaḥ śabaraḥ saha bhāryayā / durbhikṣapīḍitas tatra āmiṣārthaṃ vanaṃ gataḥ // rkv_56.59 // nāpaśyat pakṣiṇas tatra na mṛgānna phalāni ca / sarastato dadarśātha padminīkhaṇḍamaṇḍitam // rkv_56.60 // dṛṣṭvā sarovaraṃ tatra śabarī vākyam abravīt / kumudāni gṛhāṇa tvaṃ divyānyāhārasiddhaye // rkv_56.61 // devasya pūjanārthaṃ tu śūlabhedasya yatnataḥ / vikrayo bhavitā tatra dharmaśīlo jano yataḥ // rkv_56.62 // bhāryāyā vacanaṃ śrutvā jagrāha kumudāni saḥ / uttīrṇastu taṭe yāvaddṛṣṭvā śrīvṛkṣamagrataḥ // rkv_56.63 // śrīphalāni gṛhītvā tu supakvāni viśeṣataḥ / śūlabhedaṃ sa samprāpto dadarśa subahūñjanān // rkv_56.64 // caitramāse site pakṣe ekādaśyāṃ narādhipa / tasminnahani nāśnīyurbālā vṛddhāstathā striyaḥ // rkv_56.65 // maṇḍapaṃ dadṛśe tatra kṛtaṃ devaśilopari / vastraiḥ saṃveṣṭitaṃ divyaṃ sraṅmālyairupaśobhitam // rkv_56.66 // ṛṣayaścāgatāstatra ye cāśramanivāsinaḥ / sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ // rkv_56.67 // devanadyāstaṭe ramye munisaṅghaiḥ samākule / āgacchadbhir nṛpaśreṣṭha mārgastatra na labhyate // rkv_56.68 // dṛṣṭvā janapadaṃ tatra tāṃ bhāryāṃ śabaro 'bravīt / gaccha pṛcchasva kimapi kimadya snānakāraṇam // rkv_56.69 // parvāṇi yāni śrūyante kiṃsvit sūryendusamplavaḥ / ayanaṃ kiṃ bhavedadya kiṃ vākṣayatṛtīyakā // rkv_56.70 // tataḥ svabharturvacanācchabarī prasthitā tadā / papraccha nārīṃ dṛṣṭvāgre dattvāgre kamale śubhe // rkv_56.71 // tithiradyaiva kā proktā kiṃ parva kathayasva me / kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam // rkv_56.72 // nāryuvāca: adya caikādaśī puṇyā sarvapāpakṣayaṃkarī / upoṣitā sakṛdyena nākaprāptiṃ karoti sā // rkv_56.73 // tasyāstadvacanaṃ śrutvā śabarī śābarāya vai / kathayāmāsa cāvyagrā strīvākyaṃ nṛpasattama // rkv_56.74 // adya tvekādaśī puṇyā bālavṛddhair upoṣitā / madanaikādaśī nāma sarvapāpakṣayaṃkarī // rkv_56.75 // niyatā śrūyate tatra rājaputrī suśobhanā / vratasthā niyatāhārā nāmnā bhānumatī satī // rkv_56.76 // naitayā sadṛśī kācittriṣu lokeṣu viśrutā / dṛśyate sā varārohā hyavatīrṇā mahītale // rkv_56.77 // bhāryāyā vacanaṃ śrutvā śabarastāṃ jagāda ha / kamalāni yathālābhaṃ dattvā bhuṅkṣva hi satvaram // rkv_56.78 // mamaiṣā vartate buddhir na bhoktavyaṃ mayā dhruvam / na mayopārjitaṃ bhadre pāpabuddhyā śubhaṃ kvacit // rkv_56.79 // śabaryuvāca: na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare / bhuktaśeṣaṃ mayā bhuktaṃ yāvatkālaṃ smarāmyaham // rkv_56.80 // bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha / ardhottarīyavastreṇa snānaṃ kṛtvā tu bhaktitaḥ // rkv_56.81 // sarvān devān namaskṛtya gato devaśilāṃ prati / tasthau sa śaṅkamāno 'pi namaskṛtya janārdanam // rkv_56.82 // yasyāstu kumude datte tayā rājñyai niveditam / taddṛṣṭvā padmayugalaṃ tāṃ dāsīṃ sābravīt tadā // rkv_56.83 // kutra padmadvayaṃ labdhaṃ kathyatām agrato mama / śīghraṃ tatraiva gatvā ca padmānānaya cāparān // rkv_56.84 // dhānyena vasunā vāpi kamalāni samānaya / bhānumatyā vacaḥ śrutvā gatā sā śabaraṃ prati // rkv_56.85 // śrīphalāni ca puṣpāṇi bahūnyanyāni dehi me // rkv_56.86 // śabary uvāca: śrīphalāni sapuṣpāṇi dāsyāmi ca viśeṣataḥ / na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya // rkv_56.87 // tayā ca satvaraṃ gatvā yathāvṛttaṃ niveditam / śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ // rkv_56.88 // tasyāstu vacanaṃ śrutvā rājñī tatra svayaṃ gatā / uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ // rkv_56.89 // śabaryuvāca: na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam / śrīphalāni ca puṣpāṇi yatheṣṭaṃ mama gṛhyatām // rkv_56.90 // arcāṃ kuru yathānyāyaṃ vāsudeve jagatpatau // rkv_56.91 // rājñyuvāca: vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā / dhānyasya khārikāmekāṃ dadāmi pratigṛhyatām // rkv_56.92 // daśa viṃśatyatha triṃśac catvāriṃśad athāpi vā / gṛhāṇa vā khāriśataṃ durbhikṣāṃ bodhimuttara // rkv_56.93 // vasu ratnaṃ suvarṇaṃ ca anyatte yadabhīpsitam / tatsarvaṃ sampradāsyāmi kamalārthe na saṃśayaḥ // rkv_56.94 // śabaryuvāca: nāhāraṃ cintayāmyadya muktvā devaṃ varānane / devakāryaṃ vinā bhadre nānyā buddhiḥ pravartate // rkv_56.95 // rājñyuvāca: na tvayānnaṃ parityājyaṃ sarvamanne pratiṣṭhitam / tasmāt sarvaprayatnena mamānnaṃ pratigṛhyatām // rkv_56.96 // tapasvino mahābhāgā ye cāraṇyanivāsinaḥ / gṛhasthadvāri te sarve yācante 'nnam atandritāḥ // rkv_56.97 // śabaryuvāca: niṣedhaśca kṛtaḥ pūrvaṃ sarvaṃ satye pratiṣṭhitam / satyena tapate sūryaḥ satyena jvalate 'nalaḥ // rkv_56.98 // satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi / satyena pacyate sasyaṃ gāvaḥ kṣīraṃ sravanti ca // rkv_56.99 // satyādhāram idaṃ sarvaṃ jagat sthāvarajaṅgamam / tasmāt sarvaprayatnena satyaṃ satyena pālayet // rkv_56.100 // devakāryaṃ tu me muktvā nānyā buddhiḥ pravartate / gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ // rkv_56.101 // śrūyate dvijavākyaistu na doṣo vidyate kvacit / kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi / māṃsaṃ śayyāsanaṃ dhānāḥ pratyākhyeyā na vāri ca // rkv_56.102 // rājñyuvāca: ārāmopahṛtaṃ puṣpamāraṇyaṃ puṣpameva ca / krītaṃ pratigrahe labdhaṃ puṣpamevaṃ caturvidham // rkv_56.103 // uttamaṃ puṣpamāraṇyaṃ gṛhītaṃ svayameva ca / madhyamaṃ phalamārāme tvadhamaṃ krītameva ca / pratigraheṇa yallabdhaṃ niṣphalaṃ tadvidurbudhāḥ // rkv_56.104 // purohita uvāca: gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ / upakāraḥ prakartavyo vyapadeśena karhicit // rkv_56.105 // īśvara uvāca: śrīphalāni sapadmāni dattāni śabareṇa tu / gṛhītvā tāni rājñī sā pūjāṃ cakre suśobhanām // rkv_56.106 // kṣapājāgaraṇaṃ cakre śrutvā paurāṇikīṃ kathām / śabarastu tato bhāryām idaṃ vacanam abravīt // rkv_56.107 // dīpārthaṃ gṛhyatāṃ sneho yathālābhena sundari / kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām // rkv_56.108 // cakraturjāgaraṃ rātrau dhyāyanto dharaṇīdharam / tataḥ prabhātasamaye dṛṣṭvā snānotsukaṃ janam // rkv_56.109 // snāti vai śūlabhede tu devanadyāṃ tathāpare / sarasvatyāṃ narāḥ kecinmārkaṇḍasya hrade 'pare // rkv_56.110 // cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ / śucayaste janāḥ sarve snātvā devāśilopari // rkv_56.111 // śrāddhaṃ cakruḥ prayatnena śraddhayā pūtacetasā / tāndṛṣṭvā śabaro bilvaiḥ piṇḍāṃścakre prayatnataḥ // rkv_56.112 // bhānumatyā tathā bhartuḥ piṇḍanirvapaṇaṃ kṛtam / anindyā bhojitā viprā dambhavārddhuṣyavarjitāḥ // rkv_56.113 // haviṣyānnaistathā dadhnā śarkarāmadhusarpiṣā / pāyasena tu gavyena kṛtānnena viśeṣataḥ // rkv_56.114 // bhojayitvā tathā rājñī dadau dānaṃ yathāvidhi / pādukopānahau chatraṃ śayyāṃ govṛṣameva ca // rkv_56.115 // vividhāni ca dānāni hemaratnadhanāni ca / cakratīrthe mahārāja kapilāṃ yaḥ prayacchati / pṛthvī tena bhaved dattā saśailavanakānanā // rkv_56.116 // uttānapāda uvāca: yāni yāni ca dattāni śastāni jagatīpateḥ / tāni sarvāṇi deveśa kathayasva prasādataḥ // rkv_56.117 // īśvara uvāca: tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam / bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ // rkv_56.118 // gṛhado rogarahito rūpyado rūpavān bhavet / vāsodaścandrasālokyam arkasāyujyam aśvadaḥ // rkv_56.119 // vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam / yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ // rkv_56.120 // dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam / vāryannapṛthivīvāsastilakāñcanasarpiṣām // rkv_56.121 // sarveṣāmeva dānānāṃ brahmadānaṃ viśiṣyate / yena yena hi bhāvena yadyaddānaṃ prayacchati // rkv_56.122 // tena tena sa bhāvena prāpnoti pratipūjitam / dṛṣṭvā dānāni sarvāṇi rājñī dattāni yāni ca // rkv_56.123 // uvāca śabaro bhāryāṃ yattacchṛṇu nareśvara / purāṇaṃ paṭhitaṃ bhadre brāhmaṇairvedapāragaiḥ // rkv_56.124 // śrutaṃ ca tanmayā sarvaṃ dānadharmaphalaṃ śubham / pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ // rkv_56.125 // śarīraṃ dustyajaṃ muktvā labhate gatimuttamām / saṃsārasāgarādbhītaḥ satyaṃ bhadre vadāmi te // rkv_56.126 // anekāni ca pāpāni kṛtāni bahuśo mayā / ghātitā jantavo bhadre nirdagdhāḥ parvatāḥ sadā // rkv_56.127 // tena pāpena dagdho 'haṃ dāridryaṃ na nivartate / tīrthāvagāhanaṃ pūrvaṃ pāpena na kṛtaṃ mayā // rkv_56.128 // tenāhaṃ duḥkhito bhadre dāridryam anivartikam / māturgṛhaṃ prayāhi tvaṃ tyaja snehaṃ mamopari / nagaśṛṅgaṃ samāruhya moktum icchāmyahaṃ tanum // rkv_56.129 // śabaryuvāca: mātrā pitrā na me kāryaṃ nāpi svajanabāndhavaiḥ / yā gatistava jīveśa sā mamāpi bhaviṣyati // rkv_56.130 // na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam / śrūyante bahavo doṣā dharmaśāstreṣvanekadhā // rkv_56.131 // pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati / yatte 'bhivāñchitaṃ kiṃcid viṣṇave kartum arhasi // rkv_56.132 // bhāryāyā vacanaṃ śrutvā mumude śabarastataḥ / gṛhītvā śrīphalaṃ śīghraṃ homaṃ kṛtvā yathāvidhi // rkv_56.133 // sarvadevānnamaskṛtya bhukto 'pi ca tayā saha / caitryāṃ tu viṣuvaṃ jñātvā tasthau tatra dinatrayam // rkv_56.134 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe vyādhavākyopadeśakathanapūrvakadānādiphalavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ || rkv adhyāya 57 īśvara uvāca: bhānumatī dvijānbhojya bubhuje bhuktaśeṣataḥ / bhuktvā susukhamāsthāya tadannaṃ pariṇāmya ca // rkv_57.1 // trayodaśyāṃ tato gatvā madanākhyatithau tadā / mārkaṇḍasya hrade snātvānarcya devaṃ guhāśayam // rkv_57.2 // kṛtopavāsaniyamā snāpayitvā maheśvaram / pañcāmṛtasugandhena dhūpadīpanivedanaiḥ // rkv_57.3 // ārcayadvividhaiḥ puṣpairnaivedyaiśca suśobhanaiḥ / kṣapājāgaraṇaṃ kṛtvā śrutvā paurāṇikīṃ kathām // rkv_57.4 // nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram / annaṃ vistāritaṃ sarvaṃ devasyāgre yathāvidhi // rkv_57.5 // cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ / caturdaśyāṃ dinaṃ yāvatsampūjya vṛṣabhadhvajam // rkv_57.6 // śaṅkhavāditrabherībhiḥ paṭahadhvanināditam / kṣapājāgaraṇaṃ kṛtvā prabhūtajanasaṃkulam // rkv_57.7 // nṛtyagītaistathā stotraiḥ preritā sā niśā tadā / prabhāte bhojitā viprāḥ pāyasairmadhusarpiṣā // rkv_57.8 // dattvā dānāni viprebhyaḥ śaktyā viprānusārataḥ / arcayitvā mahāpuṣpaiḥ sugandhair madanena ca // rkv_57.9 // vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ / sragdāmalambamānaiśca bahudīpasamujjvalaiḥ // rkv_57.10 // pakvānnair vividhair bhakṣyaiḥ suvṛttair modakādibhiḥ / tataste brāhmaṇāḥ sarve vedādhyayanatatparāḥ // rkv_57.11 // tatparva kīrtayāṃścakruḥ padmakaṃ nāma nāmataḥ / ādityasya dinaṃ tvadya tithiḥ pañcadaśī tathā // rkv_57.12 // tvāṣṭrameva ca nakṣatraṃ saṃkrāntir viṣuvantathā / vyatīpātastathā yogaḥ karaṇaviṣṭireva ca // rkv_57.13 // padmakaṃ nāma parvaitad ayanādicaturguṇam / atra dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam // rkv_57.14 // te dvijā bhānumatyātha śūlabhedaṃ gatāḥ saha / dadṛśuḥ śabaraṃ kuṇḍe bhāryayā saha saṃsthitam // rkv_57.15 // aiśānīṃ sa diśaṃ gatvā parvate bhṛgumūrdhani / patituṃ ca samārūḍho bhāryayā saha pārthiva // rkv_57.16 // bhānumatyuvāca: tiṣṭha tiṣṭha mahāsattva śṛṇuṣva vacanaṃ mama / kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān // rkv_57.17 // kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca / śiśuḥ saṃdṛśyase 'dyāpi kāraṇaṃ kathyatāmidam // rkv_57.18 // śabara uvāca: kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu / saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate // rkv_57.19 // duḥkhena labhyate yasmānmānuṣyaṃ janma bhāgyataḥ / mānuṣyaṃ janma cāsādya yā na dharmaṃ samācaret // rkv_57.20 // sa gacchennirayaṃ ghoramātmadoṣeṇa sundari / tasmātpatitumicchāmi tīrthe 'sminpāpanāśane // rkv_57.21 // rājñyuvāca: adyāpi vartate kālo dharmasyopārjane tava / kṛtāpakṛtakarmā vai vratadānair viśudhyati // rkv_57.22 // ahaṃ dāsyāmi dhānyaṃ vā vāsāṃsi draviṇaṃ bahu / nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram // rkv_57.23 // śabara uvāca: naivāhaṃ kāmaye vittaṃ na dhānyaṃ vastrameva ca / yo yasyaivānnamaśnāti sa tasyāśnāti kilbiṣam // rkv_57.24 // rājñyuvāca: kandamūlaphalāhāro bhramitvā bhaikṣyamuttamam / avagāhya sutīrthāni sarvapāpaiḥ pramucyate // rkv_57.25 // tato vimuktapāpastu yatkiṃcitkurute śuciḥ / karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam // rkv_57.26 // śabara uvāca: annamadya mayā tyaktaṃ prāṇebhyo 'pi mahattaram / satyaṃ na lopayed devi niścitātra matirmama // rkv_57.27 // prasādaḥ kriyatāṃ devi kṣamasvādya janaiḥ saha / ardhottarīyavastreṇa saṃyamyātmānamudyataḥ // rkv_57.28 // bhāryayā sahito vyādho hariṃ dhyātvā papāta ha / nagārdhāt patito yāvadgatajīvo narādhipa // rkv_57.29 // cūrṇībhūtau hi tau dṛṣṭvā kuṇḍasyopari bhūmipa / trimuhūrte gate kāle śabaro bhāryayā saha // rkv_57.30 // divyaṃ vimānamārūḍho gataścānuttamāṃ gatim // rkv_57.31 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyādhasvargagamanavarṇanaṃ nāma saptapañcāśattamo 'dhyāyaḥ || rkv adhyāya 58 uttānapāda uvāca: athāto devadeveśa bhānumatyakarocca kim / eṣa me saṃśayo deva kathayasva prasādataḥ // rkv_58.1 // īśvara uvāca: cintayitvā muhūrtaṃ sā gatā kuṇḍasya sannidhau / dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā // rkv_58.2 // viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt / dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja // rkv_58.3 // niścayaṃ paramaṃ kṛtvā sthitā śāntena cetasā / tataḥ sampūjya vidhivatpitḥndevān narādhipa // rkv_58.4 // kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā / amāvāsyāṃ tato rājñī gatā parvatasannidhau // rkv_58.5 // nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau / vijñāpya brāhmaṇān sarvān idaṃ vacanam abravīt // rkv_58.6 // mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ / kṣamāpayitvā sarvāṃstānvacanaṃ mama kathyatām // rkv_58.7 // tvatputrī śūlabhede tu tapaḥ kṛtvā svaśaktitaḥ / visṛjya caiva sātmānaṃ tasmiṃstīrthe divaṃ yayau // rkv_58.8 // brāhmaṇā ūcuḥ / saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate / mātāpitṛbhyāṃ suśroṇi mā te 'bhūdatra saṃśayaḥ // rkv_58.9 // tato visṛjya tāṃllokān sthitā parvatamūrdhani / ardhottarīyavastreṇa gāḍhaṃ baddhā punaḥpunaḥ // rkv_58.10 // tataścikṣepa sātmānam ekacittā narādhipa / nagārddhe patitā yāvattāvaddṛṣṭāḥ surāṅganāḥ // rkv_58.11 // bhobho vatse mahābhāge bhānumatyatitāpasi / divyaṃ vimānamāruhya kailāsaṃ prati gamyatām // rkv_58.12 // tataḥ sā paśyatāṃ teṣāṃ janānāṃ tridivaṃ gatā // rkv_58.13 // mārkaṇḍeya uvāca: iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ / yaḥ śrutaḥ śaṅkarātpūrvamṛṣidevasamāgame // rkv_58.14 // ya idaṃ paṭhate bhaktyā tīrthe devakule 'pi vā / sa mucyate mahāpāpādapi janmaśatārjitāt // rkv_58.15 // brahmahā ca surāpī ca steyī ca gurutalpagaḥ / goghātī strīvighātī ca devabrahmasvahārakaḥ // rkv_58.16 // svāmidrohī mitraghātī tathā viśvāsaghātakaḥ / paranyāsāpahārī ca paranikṣepalopakaḥ // rkv_58.17 // rasabhedī tulābhedī tathā vārddhuṣikastu yaḥ / yaḥ kanyāvighnakartā ca tathā vikrayakārakaḥ // rkv_58.18 // parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā / abhigāmī paradveṣī tathā dharmapradūṣakaḥ // rkv_58.19 // mucyante sarve evaite śūlabhedaprabhāvataḥ // rkv_58.20 // ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa / mudaṃ prayānti saṃhṛṣṭāḥ pitarastasya sarvaśaḥ // rkv_58.21 // yaścedaṃ śṛṇuyādbhaktyā paṭhyamānaṃ naro vaśī / sa muktaḥ sarvapāpebhyaḥ sarvakalyāṇabhāg bhavet // rkv_58.22 // idaṃ yaśasyamāyuṣyamidaṃ pāvanamuttamam / paṭhatāṃ śṛṇvatāṃ nṛṇām āyuḥkīrtivivardhanam // rkv_58.23 // iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ / madanariputaṭinyā yāmyakūlasthitasya prabaladuritakandocchedakuddālakalpam // rkv_58.24 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedatīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ|| śūlabhedamāhātmyaṃ samāptam rkv adhyāya 59 śrīmārkaṇḍeya uvāca: tataḥ puṣkariṇīṃ gacchet sarvapāpapraṇāśinīm / śrute yasyāḥ prabhāve tu sarvapāpaiḥ pramucyate // rkv_59.1 // revāyā uttare kūle tīrthaṃ paramaśobhanam / yatrāste sarvadā devo vedamūrtirdivākaraḥ // rkv_59.2 // kurukṣetraṃ yathā puṇyaṃ sārvakāmikamuttamam / idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam // rkv_59.3 // kurukṣetre yathā vṛddhirdānasya jagatīpate / puṣkariṇyāṃ tathā dānaṃ vardhate nātra saṃśayaḥ // rkv_59.4 // yavamekaṃ tu yo dadyāt sauvarṇaṃ mastake nṛpa / puṣkariṇyāṃ tathā sthānaṃ yathā sthānaṃ nare smṛtam // rkv_59.5 // sūryagrahe tu yaḥ snātvā dadyād dānaṃ yathāvidhi / hastyaśvaratharatnādi gṛhaṃ gāśca yugaṃdharān // rkv_59.6 // suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo dadāti yaḥ / trayodaśa dinaṃ yāvattrayodaśaguṇaṃ bhavet // rkv_59.7 // tilamiśreṇa toyena tarpayet pitṛdevatāḥ / dvādaśābde bhavet prītistatra tīrthe mahīpate // rkv_59.8 // yastatra kurute śrāddhaṃ pāyasair madhusarpiṣā / śrāddhado labhate svargaṃ pitḥṇāṃ dattam akṣayam // rkv_59.9 // akṣatairbadarairbilvairiṅgudairvā tilaiḥ saha / akṣayaṃ phalamāpnoti tasmiṃstīrthe na saṃśayaḥ // rkv_59.10 // tatra snātvā tu yo devaṃ pūjayec ca divākaram / ādityahṛdayaṃ japtvā punarādityam arcayet / sa gacchet paramaṃ lokaṃ tridaśairapi vanditam // rkv_59.11 // ṛcamekāṃ japedyastu yajurvā sāma eva ca / sa samagrasya vedasya phalamāpnoti vai nṛpa // rkv_59.12 // yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram / ādityahṛdayaṃ japtvā mucyate sarvapātakaiḥ // rkv_59.13 // yastatra vidhivatprāṇāṃstyajate nṛpasattama / sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ // rkv_59.14 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṣkariṇyām ādityatīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 60 śrīmārkaṇḍeya uvāca: bhūyo'pyahaṃ pravakṣyāmi ādityeśvaramuttamam / sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam // rkv_60.1 // āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam / yasya tīrthasya cānyāni tīrthāni kurunandana // rkv_60.2 // nālabhanta śriyaṃ nāke martye pātālagocare / kurukṣetraṃ gayā gaṅgā naimiṣaṃ puṣkaraṃ tathā // rkv_60.3 // vārāṇasī ca kedāraṃ prayāgam rudranandanam / mahākālaṃ sahasrākṣaṃ śuklatīrthaṃ nṛpottama // rkv_60.4 // ravitīrthasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm / ravitīrthe hi yadvṛttaṃ tacchṛṇuṣva nṛpottama // rkv_60.5 // snehātte kathayiṣyāmi vārddhakenātipīḍitaḥ / śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahaujasaḥ // rkv_60.6 // śrutaṃ me rudrasāṃnidhye nandiskandagaṇaiḥ saha / pārvatyā pṛṣṭaḥ śambhuśca ravitīrthasya yatphalam // rkv_60.7 // śambhunā ca yadākhyātaṃ girijāyāḥ sasambhramam / tatsarvamekacittena rudrodgītaṃ śrutaṃ mayā // rkv_60.8 // tatte 'haṃ sampravakṣyāmi śṛṇu yatnena pāṇḍava / durbhikṣopahatā viprā narmadāṃ tu samāśritāḥ // rkv_60.9 // uddālako vaśiṣṭhaśca māṇḍavyo gautamastathā / yājñavalkyo 'tha gargaśca śāṇḍilyo gālavastathā // rkv_60.10 // nāciketo vibhāṇḍaśca vālakhilyādayastathā / śātātapaśca śaṅkhaśca jaiminirgobhilastathā // rkv_60.11 // jaigīṣavyaḥ śatānīkaḥ sarva eva samāgatāḥ / tīrthayātrā kṛtā taistu narmadāyāḥ samantataḥ // rkv_60.12 // ādityeśvaramāyātāḥ prasaṅgādṛṣipuṃgavāḥ / vṛkṣaiḥ saṃchāditaṃ śubhraṃ dhavatindukapāṭalaiḥ // rkv_60.13 // jambīrairarjunaiḥ kubjaiḥ śamīkesarakiṃśukaiḥ / tasmiṃstīrthe mahāpuṇye sugandhikusumākule // rkv_60.14 // punnāganālikeraiśca khadiraiḥ kalpapādapaiḥ / anekaśvāpadākīrṇaṃ mṛgamārjārasaṃkulam // rkv_60.15 // ṛkṣahastisamākīrṇaṃ citrakaiścopaśobhitam / praviṣṭā ṛṣayaḥ sarve vane puṣpasamākule // rkv_60.16 // vanānte ca striyo dṛṣṭvā raktā raktāmbarānvitāḥ / raktamālyānuśobhāḍhyā raktacandanacarcitāḥ // rkv_60.17 // raktābharaṇasaṃyuktāḥ pāśahastā bhayāvahāḥ / tāsāṃ samīpagā dṛṣṭāḥ kṛṣṇajīmūtasannibhāḥ // rkv_60.18 // mahākāyā bhīmavaktrāḥ pāśahastā bhayāvahāḥ / anāvṛṣṭyupamā dṛṣṭā āturāḥ piṅgalocanāḥ // rkv_60.19 // dīrghajihvā karālāsyā tīkṣṇadaṃṣṭrā durāsadā / vṛddhā nārī kuruśreṣṭha dṛṣṭānyā ṛṣipuṃgavaiḥ // rkv_60.20 // tataḥ samīpagā vṛddhā tasya vṛndasya bhārata / svādhyāyaniratā viprā dṛṣṭāstaiḥ pāpakarmabhiḥ // rkv_60.21 // ūcuste tu samūhena brāhmaṇāṃstapasi sthitān / asmākaṃ svāminaḥ sarve tiṣṭhante tīrthamadhyataḥ / te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ // rkv_60.22 // tacchrutvā vacanaṃ teṣāṃ sarve caiva tvarānvitāḥ / jagmuste narmadākakṣaṃ dṛṣṭvā revāṃ dvijottamāḥ // rkv_60.23 // tataḥ kecitstuvantyanye jaya devi namo 'stu te // rkv_60.24 // namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale / namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare // rkv_60.25 // namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive / namāmi te śītajale sukhaprade saridvare pāpahare vicitrite // rkv_60.26 // anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge / mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle // rkv_60.27 // namāmi te sarvavare sukhaprade vimocayāsmānaghapāśabaddhān // rkv_60.28 // bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti / spṛṣṭaṃ karaiścandramaso raveścet taddevi dadyāt paramaṃ padaṃ tu // rkv_60.29 // anekasaṃsārabhayārditānāṃ pāpairanekair abhiveṣṭitānām / gatistvamambhojasamānavaktre dvandvairanekairabhisaṃvṛtānām // rkv_60.30 // nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra / duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi // rkv_60.31 // viṇmūtradehāśca nimagnadehā bhramanti tāvannarakeṣu martyāḥ / mahābaladhvastataraṅgabhaṅgaṃ jalaṃ na yāvattava saṃspṛśanti // rkv_60.32 // mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam / te 'pi pramucyanti bhayācca ghorātkimatra viprā bhavapāśabhītāḥ // rkv_60.33 // sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'sminkalināvasṛṣṭe / tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā // rkv_60.34 // tava prāsādādvarade viśiṣṭe kālaṃ yathemaṃ paripālayitvā / yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam // rkv_60.35 // tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān / tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ // rkv_60.36 // evaṃ stutā tadā devī narmadā saritāṃ varā / pratyakṣā sā parā mūrtir brāhmaṇānāṃ yudhiṣṭhira // rkv_60.37 // śrīmārkaṇḍeya uvāca: paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ / te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāṅgāḥ // rkv_60.38 // ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ / tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti // rkv_60.39 // prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram / dehakṣayaṃ sve salile dadāti samāśrayaṃ tasya mahānubhāva // rkv_60.40 // pāpair vimuktā divi modamānāḥ sambhoginaścaiva tu nānyathā ca // rkv_60.41 // prasannā narmadā devī stotreṇānena bhārata / jalenāpyāyitān viprān dakṣiṇāpathavāhinī // rkv_60.42 // amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate / durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha // rkv_60.43 // iti te brāhmaṇā rājaṃllabdhā varamanuttamam / gamiṣyantaḥ prītacittā dadṛśuścitram adbhutam // rkv_60.44 // śrīmārkaṇḍeya uvāca: dṛṣṭāstaiḥ puruṣāḥ pārtha narmadātaṭasaṃsthitāḥ / snānadevārcanāsaktāḥ pañca eva mahābalāḥ // rkv_60.45 // te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ / saṃpṛṣṭāstairmahārāja yathā tadavadhāraya // rkv_60.46 // viprā ūcuḥ / vanānte strīyugaṃ dṛṣṭvā mahāraudraṃ bhayāvaham / vṛddhāśca puruṣāstatra pāśahastā bhayāvahāḥ // rkv_60.47 // durdharṣā durnirīkṣyāśca itaścetaśca cañcalāḥ / vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai // rkv_60.48 // aparasparayoḥ sarve nirīkṣantaḥ punaḥpunaḥ / tais tu yadvacanaṃ proktaṃ tatsarvaṃ kathyatām iti // rkv_60.49 // asmākaṃ puruṣāḥ pañca tiṣṭhanti tatra sattamāḥ / te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ // rkv_60.50 // atha te puruṣāḥ pañca śrutvā vākyamidaṃ śubham / parasparaṃ nirīkṣanto vadanti ca punaḥpunaḥ // rkv_60.51 // kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ // rkv_60.52 // puruṣā ūcuḥ / tīrthāvagāhanaṃ sarvaiḥ pūrvadakṣiṇapaścimaiḥ / uttaraiśca kṛtaṃ bhaktyā na pāpaṃ tair vyapohitam // rkv_60.53 // niṣpāpāścātha saṃjātāstīrthasyāsya prabhāvataḥ / śṛṇvantu ṛṣayaḥ sarve vahnikālopamā dvijāḥ // rkv_60.54 // pātakāni ca ghorāṇi yānyacintyāni dehinām / pāpiṣṭhena tu caikena gurudārā niṣevitā // rkv_60.55 // hṛtaṃ cānyena mitrasvaṃ suvarṇaṃ ca dhanaṃ tathā / brahmahatyā mahāraudrā kṛtā cānyena pātakam // rkv_60.56 // surāpānaṃ tu cānyasya saṃjātaṃ cāpyakāmataḥ / govadhyā cāpyakāmena kṛtā caikena pāpinā // rkv_60.57 // akāmato 'pi sarveṣāṃ pātakāni narādhipa / brāhmaṇānāṃ tu te śrutvā vākyaṃ tadvismayānvitāḥ // rkv_60.58 // sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ / tīrthasyāsya prabhāvena narmadāyāḥ prabhāvataḥ // rkv_60.59 // na kvacitpātakānāṃ tu praveśaścātra jāyate / evaṃ saṃcitya te sarve pāpiṣṭhāśca parasparam // rkv_60.60 // citrabhānuḥ smṛtastaistu vicintya hṛdaye harim / snātvā revājale puṇye tarpitāḥ pitṛdevatāḥ // rkv_60.61 // natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam / pradakṣiṇaṃ tu taṃ bhaktyā jvalantaṃ jātavedasam // rkv_60.62 // patitāḥ pāṇḍavaśreṣṭha pāpodvignā mahīpate / sāttvikīṃ vāsanāṃ kṛtvā tyaktvā rajastamastathā // rkv_60.63 // hataṃ taiḥ pāvake sarvaṃ revāyā uttare taṭe / vimānasthās tadā dṛṣṭā brāhmaṇaiste yudhiṣṭhira // rkv_60.64 // āścaryamatulaṃ dṛṣṭam ṛṣibhir narmadātaṭe / tadāprabhṛti te sarve rāgadveṣavivarjitāḥ // rkv_60.65 // ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā / tīrthasyāsya ca yatpuṇyaṃ tacchṛṇuṣva narādhipa // rkv_60.66 // pīḍito vṛddhabhāvena bhaktyā prīto nareśvara / uddeśaṃ kathayiṣyāmi dvikrośābhyantare sthitaḥ // rkv_60.67 // kurukṣetraṃ yathā puṇyaṃ ravitīrthaṃ śrutaṃ mayā / īśvareṇa purā khyātaṃ ṣaṇmukhasya narādhipa // rkv_60.68 // śrutaṃ rudrācca taiḥ sarvair ahaṃ tatra samīpagaḥ / īśvara uvāca: mārtaṇḍagrahaṇe prāpte ye vrajanti ṣaḍānana / ravitīrthe kurukṣetre tulyametatphalaṃ labhet // rkv_60.69 // snāne dāne tathā japye home caiva viśeṣataḥ / kurukṣetre samaṃ puṇyaṃ nātra kāryā vicāraṇā // rkv_60.70 // grāme vā yadi vāraṇye puṇyā sarvatra narmadā / ravitīrthe viśeṣeṇa revā puṇyaphalapradā // rkv_60.71 // ṣaṣṭhyāṃ sūryadine bhaktyā vyatīpāte ca vai dhṛtau / saṃkrāntau grahaṇe 'māyāṃ ye vrajanti jitendriyāḥ // rkv_60.72 // kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca / upoṣya parayā bhaktyā devasyāgre narādhipa // rkv_60.73 // rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet / kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca // rkv_60.74 // ṛgvedaṃ vā yajurvedaṃ sāmavedamatharvaṇam / ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt // rkv_60.75 // gāyatryā ca caturvedaphalamāpnoti mānavaḥ / prabhāte pūjayed viprānannadānahiraṇyataḥ // rkv_60.76 // bhūmidānena vastreṇa annadānena śaktitaḥ / chatropānahaśayyādigṛhadānena pāṇḍava // rkv_60.77 // grāmadhūrvahadānena gajakanyāhayena ca / vidyāśakaṭadānena sarveṣām abhayaṃ bhavet // rkv_60.78 // śatruśca mitratāṃ yāti viṣaṃ caivāmṛtaṃ bhavet / grahā bhavanti suprītāḥ prītastasya divākaraḥ // rkv_60.79 // etatte sarvam ākhyātaṃ ravitīrthaphalaṃ nṛpa / ye śṛṇvanti narā bhaktyā ravitīrthaphalaṃ śubham // rkv_60.80 // te 'pi pāpavinirmuktā raviloke vasanti hi / godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane // rkv_60.81 // kedāra udakaṃ pītvā tatpuṇyaṃ jāyate nṛṇām / abdamaśvatthasevāyāṃ tilapātraprado bhavet // rkv_60.82 // tatphalaṃ samavāpnoti ādityeśvarakīrtanāt / śrute yasya prabhāve na jāyate yannṛpātmaja // rkv_60.83 // tatsarvaṃ kathayiṣyāmi bhaktyā tava mahīpate / pāpāni ca pralīyante bhinnapātre yathā jalam // rkv_60.84 // tīrthasyābhimukho nityaṃ jāyate nātra saṃśayaḥ / guhyādguhyataraṃ tīrthaṃ kathitaṃ tava pāṇḍava // rkv_60.85 // pāpiṣṭhānāṃ kṛtaghnānāṃ svāmimitrāvaghātinām / tīrthākhyānaṃ śubhaṃ teṣāṃ gopitavyaṃ sadā budhaiḥ // rkv_60.86 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 61 śrīmārkaṇḍeya uvāca: tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe / śakratīrthaṃ suvikhyātam aśeṣāghavināśanam // rkv_61.1 // purā śakreṇa tatraiva tapo vai duratikramam / prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram // rkv_61.2 // tataḥ saṃtoṣito deva umāpatir narādhipa / devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau // rkv_61.3 // labdhaṃ śakreṇa nṛpate narmadātīrthabhāvataḥ / tataḥ puṇyatamaṃ tīrthaṃ saṃjātaṃ vasudhātale // rkv_61.4 // kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm / upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate // rkv_61.5 // duḥsvapnasambhavaiḥ pāpairdurnimittasamudbhavaiḥ / grahaśākinisambhūtair mucyate pāṇḍunandana // rkv_61.6 // śakreśvaraṃ nṛpaśreṣṭha ye prapaśyanti bhaktitaḥ / teṣāṃ janmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ // rkv_61.7 // agamyāgamane caiva avāhye caiva vāhite / svāmimitravighāte yannaśyate nātra saṃśayaḥ // rkv_61.8 // gopradānaṃ prakartavyaṃ śubhaṃ brāhmaṇapuṃgave / dhuryaṃ vā dāpayet tasmin sarvāṅgaruciraṃ nṛpa // rkv_61.9 // dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā / etat te sarvam ākhyātaṃ śakreśvaraphalaṃ nṛpa // rkv_61.10 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakreśvaratīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 62 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra karoḍīśvaram uttamam / yatra vai nihatāstāta dānavāḥ sapadānugāḥ // rkv_62.1 // indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ / teṣāṃ ye putrapautrāśca pūrvavairam anusmaram // rkv_62.2 // kruddhairdevasamūhaiśca dānavā nihatā raṇe / teṣāṃ śirāṃsi saṃgṛhya sarve devāḥ savāsavāḥ // rkv_62.3 // nikṣipya narmadātoye bandhubhāvam anusmaram / tatra snātvā surāḥ sarve sthāpayitvā umāpatim // rkv_62.4 // indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye / hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam // rkv_62.5 // dānavānāṃ mahābhāga sūditā koṭiruttamā / tadā prabhṛti tattīrthaṃ karoḍīti mahītale // rkv_62.6 // vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana / aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ / upoṣya śūlinaścāgre rātrau kurvīta jāgaram // rkv_62.7 // satkathāpāṭhasaṃyukto vedādhyayanasaṃyutaḥ / prabhāte vimale prāpte pūjayet tridaśeśvaram // rkv_62.8 // pañcāmṛtena saṃsnāpya śrīkhaṇḍena ca guṇṭhayet / śastaiḥ pallavapuṣpaiśca pūjayettu prayatnataḥ // rkv_62.9 // bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ / yathoktena vidhānena nābhimātre jale kṣipet // rkv_62.10 // tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ / śrāddhaṃ tatraiva viprāya kārayed vijitendriyaḥ // rkv_62.11 // viṣamairagrajātaiśca vedābhyasanatatparaiḥ / gohiraṇyena sampūjya tāmbūlairbhojanaistathā // rkv_62.12 // bhūṣaṇaiḥ pādukābhiśca brāhmaṇānpāṇḍunandana / bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā // rkv_62.13 // tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ / tasya bhavati yatpuṇyaṃ tacchṛṇuṣva narādhipa // rkv_62.14 // yāvadasthīni tiṣṭhanti martyasya narmadājale / tāvadvasati dharmātmā śivaloke sudurlabhe // rkv_62.15 // tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ / koṭidhanapatiḥ śrīmāñjāyate rājapūjitaḥ // rkv_62.16 // sarvadharmasamāyukto medhāvī bījaputrakaḥ / vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet // rkv_62.17 // punaḥ smarati tattīrthaṃ tatra gatvā nṛpottama / karoḍeśvaramabhyarcya prāpnoti paramāṃ gatim // rkv_62.18 // indracandrayamair rudrairādityairvasubhistathā / viśvedevaistathā sarvaiḥ sthāpitastridaśeśvaraḥ // rkv_62.19 // revāyā uttare kūle lokānāṃ hitakāmyayā / mānavo bhaktisaṃyuktaḥ prāsādaṃ kārayettu yaḥ // rkv_62.20 // tasmiṃstīrthe naraśreṣṭha sadgatiṃ samavāpnuyāt / nyāyopāttadhanenaiva dārupāṣāṇakeṣṭakaiḥ // rkv_62.21 // brāhmaṇaḥ kṣatriyairvaiśyaiḥ śūdraiḥ strībhiśca śaktitaḥ / te 'pi yānti narā loke śāṃkare surapūjite // rkv_62.22 // yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa / tasya pāpaṃ praṇaśyeta ṣaṇmāsābhyantaraṃ ca yat // rkv_62.23 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karoḍīśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ|| rkv adhyāya 63 śrīmārkaṇḍeya uvāca: tato gacchet tu rājendra kumāreśvaram uttamam / prasiddhaṃ sarvatīrthānām agastyeśvarasannidhau // rkv_63.1 // ṣaṇmukhena purā tāta sarvapātakanāśanam / ārādhya parayā bhaktyā siddhiḥ prāptā narādhipa // rkv_63.2 // devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ / ugratejā mahātmāsau saṃjātastīrthasevanāt // rkv_63.3 // tadāprabhṛti tattīrthaṃ saṃjātaṃnarmadātaṭe / tatra tīrthe tu yo gatvā ekacitto jitendriyaḥ // rkv_63.4 // kārttikasya caturdaśyāmaṣṭamyāṃ ca viśeṣataḥ / snāpayed girijānāthaṃ dadhidugdhena sarpiṣā // rkv_63.5 // gītaṃ tatra prakartavyaṃ piṇḍadānaṃ yathāvidhi / brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ śubhaiḥ // rkv_63.6 // yatkiṃciddīyate tatra akṣayaṃ pāṇḍunandana / sarvatīrthamayaṃ tīrtha nirmitaṃ śikhinā nṛpa // rkv_63.7 // etatte sarvamākhyātaṃ kumāreśvarajaṃ phalam / kumāradarśanātpuṇyaṃ prāpyate pāṇḍunandana // rkv_63.8 // mṛtaḥ svargamavāpnoti satyamīśvarabhāṣitam // rkv_63.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kumāreśvaratīrthamāhātmyavarṇanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 64 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthaṃ paramaśobhanam / narāṇāṃ pāpanāśāya agastyeśvaramuttamam // rkv_64.1 // tatra snātvā naro rājan mucyate brahmahatyayā / kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī // rkv_64.2 // ghṛtena snāpayed devaṃ samādhistho jitendriyaḥ / ekaviṃśatikulopeto cyavedaiśvarāt padāt // rkv_64.3 // dhanaṃ copānahau chatraṃ dadyācca ghṛtakambalam / bhojanaṃ caiva sarveṣāṃ sarvaṃ koṭiguṇaṃ bhavet // rkv_64.4 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agastyeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 65 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra ānandeśvaramuttamam / tattīrthaṃ kathayiṣyāmi sarvapāpakṣayaṃkaram // rkv_65.1 // yudhiṣṭhira uvāca: ānandaścaiva saṃjāto rudrasya dvijasattama / kathyatāṃ me ca tatsarvaṃ saṃkṣepātsaha bāndhavaiḥ // rkv_65.2 // śrīmārkaṇḍeya uvāca: kathayāmi nṛpaśreṣṭha ānandeśvaramuttamam / dānavānāṃ vadhaṃ kṛtvā devadevo maheśvaraḥ // rkv_65.3 // pūjito daivataiḥ sarvaiḥ kinnarairyakṣapannagaiḥ / ānandasaṃyuto devo nanarta vṛṣavāhanaḥ // rkv_65.4 // bhairavaṃ rūpamāsthāya gauryā cārddhāṅgasaṃsthitaḥ / bhūtavetālakaṅkālair bhairavair bhairavo vṛtaḥ // rkv_65.5 // nanarta narmadātīre dakṣiṇe pāṇḍunandana / tuṣṭairmarudgaṇaiḥ sarvaiḥ sthāpitaḥ kamalāsanaḥ // rkv_65.6 // tadāprabhṛti tattīrtham ānandeśvaram ucyate / aṣṭamyāṃ ca caturdaśyāṃ paurṇamāsyāṃ narādhipa // rkv_65.7 // vidhivaccārcayed devaṃ sugandhena vilepayet / brāhmaṇānpūjayettatra yathāśaktyā yudhiṣṭhira // rkv_65.8 // godānaṃ tatra kartavyaṃ vastradānaṃ śubhāvaham / vasantasya trayodaśyāṃ śrāddhaṃ tatraiva kārayet // rkv_65.9 // iṅgudair badarair bilvair akṣataiśca jalena vā / pretānāṃ kārayecchrāddhamānandeśvara uttame // rkv_65.10 // ānanditā bhaveyuste yāvadābhūtasamplavam / santatervai na vicchedaḥ saptajanmasu jāyate / ānando hi bhavatteṣāṃ pratijanmani bhārata // rkv_65.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ānandeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 66 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra mātṛtīrthamanuttamam / saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe // rkv_66.1 // mātarastatra rājendra saṃjātā narmadātaṭe / umārdhanārir deveśo vyālayajñopavītadhṛk // rkv_66.2 // uvāca yoginīvṛndaṃ kaṣṭaṃkaṣṭamaho hara / ajeyāḥ sarvadevānāṃ tvatprasādānmaheśvara // rkv_66.3 // tīrthamatra vidhānena prakhyātaṃ vasudhātale / evaṃ bhavatu yoginya ityuktvāntaradhācchivaḥ // rkv_66.4 // śrīmārkaṇḍeya uvāca: tatra tīrthe tu yo bhaktyā navamyāṃ niyataḥ śuciḥ / upoṣya parayā bhaktyā pūjayenmātṛgocaram // rkv_66.5 // tasya syurmātaraḥ prītāḥ prīto 'yaṃ vṛṣavāhanaḥ / vandhyāyā mṛtavatsāyā aputrāyā yudhiṣṭhira // rkv_66.6 // snāpanaṃ cārabhettatra mantraśāstraviduttamaḥ / sahiraṇyena kumbhena pañcaratnaphalānvitaḥ // rkv_66.7 // snāpayet putrakāmāyāḥ kāṃsyapātreṇa deśikaḥ / putraṃ sā labhate nārī vīryavantaṃ guṇānvitam // rkv_66.8 // yo yaṃ kāmamabhidhyāyettataḥ sa labhate nṛpa / mātṛtīrthātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati // rkv_66.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mātṛtīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 67 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ tāta jalamadhye vyavasthitam / luṅkeśvaram iti khyātaṃ surāsuranamaskṛtam // rkv_67.1 // idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale / asya tīrthasya māhātmyam utpattiṃ śṛṇu bhārata // rkv_67.2 // āsītpurā mahāvīryo dānavo baladarpitaḥ / kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca // rkv_67.3 // gaṅgātaṭaṃ samāśritya cacāra vipulaṃ tapaḥ / adhomukho 'pi saṃsthitvāpibaddhūmam aharniśam // rkv_67.4 // tataścānantaraṃ devastiṣṭhate hyumayā saha / dṛṣṭvā taṃ pārvatī sā tu tapasyugre vyavasthitam // rkv_67.5 // paśya paśya mahādeva dhūmāśī tiṣṭhate naraḥ / prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho // rkv_67.6 // īśvara uvāca: yaduktaṃ vacanaṃ devi na tanme rocate priye / svakāryaṃ ca sadā cintyaṃ parakāryaṃ visarjayet // rkv_67.7 // mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate / vyasane patate ghore satyametadudīritam // rkv_67.8 // devyuvāca: bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate / laghutvaṃ yāti sā nārī evaṃ śāstreṣu paṭhyate // rkv_67.9 // prāṇatyāgaṃ kariṣyāmi yadi māṃ tvaṃ na manyase / pārvatyā prerito devo gato 'sau dānavaṃ prati // rkv_67.10 // īśvara uvāca: kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ / kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryamabhīpsitam // rkv_67.11 // yuvā tvaṃ dṛśyase 'dyāpi varṣaviṃśatir eva ca / tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat // rkv_67.12 // dānava uvāca: acalā dīyatāṃ bhaktirmama sthairyaṃ tavopari / aparaṃ varṣasāhasraṃ nirvighnaṃ me gataṃ vibho // rkv_67.13 // divasānāṃ sahasre dve pūrṇe tvattapasā mama // rkv_67.14 // īśvara uvāca: yācayābhīpsitaṃ kāryaṃ tuṣṭo 'haṃ tava suvrata / devasya vacanaṃ śrutvā cintayāmāsa dānavaḥ // rkv_67.15 // kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm / evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ // rkv_67.16 // dānava uvāca: yadi tuṣṭo 'si me deva varaṃ dāsyasi me prabho / saṅgrāmaistu na tuṣṭo 'haṃ balaṃ nāstīti kiṃcana // rkv_67.17 // yasya mūrdhanyahaṃ deva pāṇinā samupaspṛśe / devadānavagandharvo bhasmasādyātu tatkṣaṇāt // rkv_67.18 // īśvara uvāca: yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava / uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava // rkv_67.19 // dānava uvāca: sthīyatāṃ devadeveśa yāvajjñāsyāmi te varam / yuṣmanmūrdhni nyase pāṇiṃ pratyayo me bhavedyathā // rkv_67.20 // tataścānantaraṃ devaścintayāno maheśvaraḥ / na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā // rkv_67.21 // jñātvā caivāpadaṃ prāptāṃ devaḥ prārthayate vṛṣam / anena saha pāpena yudhyasva sāmprataṃ kṣaṇam // rkv_67.22 // karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet / lāṅgūlenāhato daityo viṣaṇṇaḥ patito bhuvi // rkv_67.23 // devastu dakṣiṇāmāśāṃ gataścaivomayā saha / bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ // rkv_67.24 // gate cādarśanaṃ deve yuyudhe vṛṣabheṇa saḥ / dvāvetau balināṃ śreṣṭhau yuyudhāte mahābalau // rkv_67.25 // prahārair vajrasadṛśaiḥ kopena ghaṭikātrayam / pāṇibhyāṃ na spṛśed yo vai vṛṣabhasya śirastathā // rkv_67.26 // hatvā lāṅgūlapātena āgato vṛṣabhastadā / utthitaścāpyasau daityo vrajate vṛṣapṛṣṭhataḥ // rkv_67.27 // vāyuvegena samprāpto yatra devo maheśvaraḥ / āgataṃ dānavaṃ dṛṣṭvā vṛṣo vacanamabravīt // rkv_67.28 // āruhya pṛṣṭhe me deva śīghrameva hi gamyatām / āruhya vṛṣabhaṃ devo jagāma comayā saha // rkv_67.29 // nākaṃ prāptas tato devo gataḥ śakrasya mandiram / nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ // rkv_67.30 // indralokaṃ parityajya brahmalokaṃ gatastadā / yatrayatra vrajeddevo bhayātsaha divaukasaiḥ // rkv_67.31 // apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam / sarvāṃl lokān bhramitvā tu devo vismayamāgataḥ // rkv_67.32 // na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam / devadānavayostatra yuddhaṃ jñātvā sudāruṇam // rkv_67.33 // harṣitātmā munistatra ciraṃ nṛtyati nāradaḥ / dhanyo 'hamadya me janma jīvitaṃ ca sujīvitam // rkv_67.34 // mahāntaṃ ca kaliṃ dṛṣṭvā saṃtoṣaḥ paramo 'bhavat / devadānavayostatra yuddhaṃ tyaktvā ca nāradaḥ // rkv_67.35 // ājagāma tato vipro yatra devo maheśvaraḥ / dṛṣṭvā devo 'tha taṃ vipraṃ pratipūjyābravīd idam // rkv_67.36 // bho nārada muniśreṣṭha jānīṣe keśavaṃ kvacit / gatvā tatra ca śīghraṃ tvaṃ keśavāya nivedaya // rkv_67.37 // nārada uvāca: devadānavasiddhānāṃ gandharvoragarakṣasām / sarveṣāmeva deveśo harate dhruvamāpadam // rkv_67.38 // asaṃbhāvyaṃ na vaktavyaṃ manasāpi na cintayet / īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava // rkv_67.39 // īśvara uvāca: gaccha nārada śīghraṃ tvaṃ yatra devo janārdanaḥ / viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu // rkv_67.40 // avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ / gatvā tu keśavaṃ devaṃ nivedaya mahāmune // rkv_67.41 // nārada uvāca: na tu gacchāmyahaṃ deva suptaḥ kṣīrodadhau sukhī / keśavaḥ preraṇe hyeṣāmādeśo dīyatāṃ prabho // rkv_67.42 // mātrā svasrā duhitrā vā rājānaṃ ca tathā prabhum / guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet // rkv_67.43 // īśvara uvāca: yadi kvacid agāreṣu vahnirutpadyate mahān / nidhanaṃ yānti tatrasthā yad budhyer annasūrayaḥ // rkv_67.44 // nārada uvāca: śīghraṃ gaccha mahādeva ātmānaṃ rakṣa suprabho / gacchāmyahaṃ na sandeho yatra devo janārdanaḥ // rkv_67.45 // tato nandimahākālau stambhahastau bhayānakau / jaghnaturdānavaṃ tatra mudgarādibhirāyudhaiḥ // rkv_67.46 // trayo 'pi ca mahākāyāḥ saptatālapramāṇakāḥ / na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam // rkv_67.47 // tataścānantaraṃ vipro 'gacchat taṃ keśavaṃ prati / suptaṃ kṣīrārṇave 'paśyaccheṣaparyaṅkasaṃsthitam // rkv_67.48 // lakṣmyā pādayugaṃ gṛhya ūrūpari niveśitam / apsarogīyamānaṃ tu bhaktyānamya ca keśavam // rkv_67.49 // adya me saphalaṃ janma jīvitaṃ ca sujīvitam / utthāpayasva deveśaṃ lakṣmi tvam aviśaṅkitā // rkv_67.50 // nāradasya vacaḥ śrutvā padāṅguṣṭhaṃ vyamardayat / nāradastiṣṭhate dvāri uttiṣṭha madhusūdana // rkv_67.51 // devo 'pi nāradaṃ dṛṣṭvā paraṃ harṣamupāgataḥ / svāgataṃ tu muniśreṣṭha suprabhātādya śarvarī // rkv_67.52 // nārada uvāca: adya me saphalaṃ deva prabhātaṃ tava darśanāt / kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām // rkv_67.53 // śrīviṣṇuruvāca: brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ / āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi // rkv_67.54 // nārada uvāca: dānavena mahātīvraṃ tapastaptaṃ sudāruṇam / rudreṇa ca varo datto bhasmatvaṃ manasepsitam // rkv_67.55 // varadānabalenaiva sa devaṃ hantum arhati / īdṛśaṃ ceṣṭitaṃ jñātvā nīto devo 'maraiḥ saha // rkv_67.56 // nāradasya vacaḥ śrutvā jagāma samunirhariḥ / dṛṣṭvā devastamīśānaṃ gacchantaṃ diśamuttarām // rkv_67.57 // dṛṣṭvā devaṃ ca rudro 'tha pariṣvajya punaḥpunaḥ / namaskṛtya jagannāthaṃ devaṃ ca madhusūdanaḥ // rkv_67.58 // viṣṇur uvāca: bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara / devadānavayakṣāṇāṃ preṣayeyaṃ yamālayam // rkv_67.59 // lalāṭe ca kṛto dharmo yuṣmākaṃ ca maheśvara / chittvā śirastathāṅgāni indriyāṇi na saṃśayaḥ // rkv_67.60 // īśvara uvāca: nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu / parādhīnena saukhyaṃ tu strījite ca viśeṣataḥ // rkv_67.61 // strījitena mayā viṣṇo varo dattastu dānave / yasya mūrdhni nyasetpāṇiṃ sa bhaved bhasmapuṃjavat // rkv_67.62 // ajeyaścāmaraścaiva mayā hyuktaḥ sa keśava / hantumicchati māṃ pāpa upāyastava vidyate // rkv_67.63 // viṣṇuruvāca: gacchantu amarāḥ sarve yuṣmābhiḥ saha śaṅkara / upāyaṃ sarjayāmyadya vadhārthaṃ dānasya ca // rkv_67.64 // revāyāśca taṭe tiṣṭha deva tvamamaraiḥ saha / kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho // rkv_67.65 // dakṣiṇā yatra gaṅgā ca revā caiva mahānadī / yatrayatra ca dṛśyeta prācī caiva sarasvatī // rkv_67.66 // tatsamaṃ ca mahātīrthaṃ na martye caiva dṛśyate / snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ // rkv_67.67 // saptajanmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ / etat tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam // rkv_67.68 // gamyatāṃ tatra deveśa luṅkeśaṃ tvaṃ sahāmaraiḥ / viṣṇostu vacanādeva praviṣṭo hradamuttamam // rkv_67.69 // ratiṃ sumahatīṃ cakre saha tatra marudgaṇaiḥ / tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā // rkv_67.70 // vasantamāsaṃ saṃsṛjya udyānavanaśobhitam / aśokairbakulaiścaiva brahmavṛkṣaiḥ suśobhanaiḥ // rkv_67.71 // śrīvṛkṣaiśca kapitthaiśca śirīṣair rājacampakaiḥ / śrīphalaiśca tathā tālaiḥ kadambodumbarais tathā // rkv_67.72 // aśvatthādidrumaiścaiva nānāvṛkṣairanekaśaḥ / nānāpuṣpaiḥ sugandhāḍhyairbhramaraiśca nināditam // rkv_67.73 // tasminmadhye mahāvṛkṣo nyagrodhaśca suśobhanaḥ / bahupakṣisamāyuktaḥ kokilārāvanāditaḥ // rkv_67.74 // kṛṣṇena ca kṛtaṃ tasminkanyārūpaṃ ca tatkṣaṇāt / na tasyāḥ sadṛśī kanyā trailokye sacarācare // rkv_67.75 // anyāśca kanyakāḥ sapta surūpāḥ śubhalocanāḥ / divyarūpadharāḥ sarvā divyābharaṇabhūṣitāḥ // rkv_67.76 // pumāṃsamabhikāṅkṣantyo yadyekaḥ kāmayet striyaḥ / mauktikair ratnamāṇikyair vaiḍūryaiśca suśobhanaiḥ // rkv_67.77 // kāmahāraiśca vaṃśaiśca baddho hindolakaḥ kṛtaḥ / ārūḍhāśca mahākanyā gāyante susvaraṃ tadā // rkv_67.78 // mārutaḥ śītalo vāti vanaṃ spṛṣṭvā suśobhanam / vātena prerito gandho dānavo ghrāṇapīḍitaḥ // rkv_67.79 // tataḥ kusumagandhena vismayaṃ paramaṃ gataḥ / āghrāya cedṛśaṃ puṇyaṃ na dṛṣṭaṃ na śrutaṃ mayā // rkv_67.80 // vane cintayataḥ kiṃcid dhvanigītaṃ suśobhanam / gītasya ca dhvaniṃ śrutvā mohito māyayā hareḥ // rkv_67.81 // vyādhasyaiva mahākūṭe patanti ca yathā mṛgāḥ / kālaspṛṣṭastathā kṛṣṇe patitaśca narādhipa // rkv_67.82 // dṛṣṭvā kanyāṃ ca tāṃ daityo mūrcchayā patito bhuvi / patitena tu dṛṣṭaikā kanyā vaṭatale sthitā // rkv_67.83 // āsyaṃ dṛṣṭvā tu nārīṇāṃ punaḥ kāmena pīḍitaḥ / gṛhītvā hemadaṇḍaṃ tu tāṃ pātayitum icchati // rkv_67.84 // kanyovāca: mā mānusparśayatvaṃ hi kumāryahaṃ kulottama / bho muñca muñca māṃ śīghraṃ yāvadgacchāmyahaṃ gṛham // rkv_67.85 // dānava uvāca: ahaṃ vivāhamicchāmi tvayā saha suśobhane / bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ // rkv_67.86 // kanyovāca: pitā rakṣati kaumārye bhartā rakṣati yauvane / putro rakṣati vṛddhatve na strī svātantryam arhati // rkv_67.87 // na svātantryaṃ mamaivāsti utpannāhaṃ mahatkule / yācyastu matpitā bhrātā mātāpi hi tathaiva ca // rkv_67.88 // dānava uvāca: yadi māṃ necchase tvadya svātantryaṃ nāvalambase / mamāpi ca tadā hatyā satyaṃ ca śubhalocane // rkv_67.89 // kanyovāca: viśvāso naiva kartavyo yādṛśe tādṛśe nare / narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ // rkv_67.90 // pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha / janmanāśo bhavet paścānna tvaṃ nānyo bhavenmama // rkv_67.91 // brāhmaṇī kṣatriṇī vaiśī śūdrī yāvat tathaiva ca / dvitīyo na bhaved bhartā ekākī ceha janmani // rkv_67.92 // dānava uvāca: yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi / pratyayaṃ me kuruṣvādya yatte manasi rocate // rkv_67.93 // kanyovāca: jānīṣva gopakanyāṃ māṃ krīḍāmi sakhibhiḥ saha / asmatkuleṣu yaddivyaṃ tatkuruṣva yathāvidhi // rkv_67.94 // na taddivyaṃ kule 'smākaṃ viṣaṃ kośaṃ na tattulā / gopānvayeṣu sarveṣu hastaḥ śirasi dīyate // rkv_67.95 // kāmāndhenaiva rājendra nikṣipto mastake karaḥ / tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā // rkv_67.96 // keśavopari devaistu puṣpavṛṣṭiḥ śubhā kṛtā / hṛṣṭāḥ sarve 'gamandevāḥ svasthānaṃ vigatajvarāḥ // rkv_67.97 // kṣīrodaṃ keśavo gacchatkālapṛṣṭhe nipātite / ya idaṃ śṛṇuyādbhaktyā caritaṃ dānavasya ca // rkv_67.98 // sa jayī jāyate nityaṃ śaṅkarasya vaco yathā / etasmāt kāraṇād rājaṃl liṅgeśvaramiti śrutam // rkv_67.99 // līnaṃ ca pātakaṃ yasmāt snānamātreṇa naśyati / tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca // rkv_67.100 // majjāśukragataṃ pāpaṃ naśyate janmakoṭijam / luṅkeśvare mahārāja toyaṃ pibati bhaktitaḥ // rkv_67.101 // tribhiḥ prasṛtimātrābhiḥ pāpaṃ yāti sahasradhā / viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī // rkv_67.102 // upoṣya yo naro bhaktyā pitḥṇāṃ pāṇḍunandana / uddhṛtāstena te sarve nārakīyāḥ pitāmahāḥ // rkv_67.103 // kākiṇīṃ caiva yo dadyād brāhmaṇe vedapārage / tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat // rkv_67.104 // prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam / sparśaliṅgamidaṃ rājañchaṅkareṇa tu nirmitam // rkv_67.105 // sparśamātre manuṣyāṇāṃ rudravāso 'bhijāyate / tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat // rkv_67.106 // etasmāt kāraṇād rājaṃl lokapālāśca rakṣakāḥ / durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā // rkv_67.107 // dhanado lokapāleśo rakṣakaśceśvarasya ca / rakṣati ca sadā kālaṃ grahavyāpārarūpataḥ // rkv_67.108 // putrabhrātṛsamārūpaiḥ svāmisambandharūpibhiḥ / laṅkeśvaraṃ ca rājendra devairnādyāpi mucyate // rkv_67.109 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe luṅkeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 68 śrīmārkaṇḍeya uvāca: dhanadasya tu tattīrthaṃ tato gacched yudhiṣṭhira / narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram // rkv_68.1 // sarvatīrthaphalaṃ tatra prāpyate nātra saṃśayaḥ / caitramāsatrayodaśyāṃ śuklapakṣe jitendriyaḥ // rkv_68.2 // upoṣya parayā bhaktyā rātrau kurvīta jāgaram / pañcāmṛtena rājendra snāpayed dhanadaṃ budhaḥ // rkv_68.3 // dīpaṃ ghṛtena dātavyaṃ gītaṃ vādyaṃ ca kārayet / prabhāte pūjayed viprān ātmanaḥ śreya icchati // rkv_68.4 // pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ / śrautasmārtakriyāyuktān paradāraparāṅmukhān // rkv_68.5 // pūjayedgohiraṇyena vastropānahabhojanaiḥ / chatraśayyāpradānena sarvapāpakṣayo bhavet // rkv_68.6 // trijanmajanitaṃ pāpaṃ varadasya prabhāvataḥ / svargadaṃ durvinītānāṃ vinītānāṃ ca mokṣadam // rkv_68.7 // annadaṃ ca daridrāṇāṃ bhavejjanmanijanmani / kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare // rkv_68.8 // vyādhidhvaṃso bhavet teṣāṃ narmadodakasevanāt / dhanadasya tu yastīrthe vidyādānaṃ prayacchati // rkv_68.9 // sa yāti bhāskare loke sarvavyādhivivarjite / devadroṇīṃ ca tatraiva svaśaktyā pāṇḍunandana // rkv_68.10 // ye prakurvanti bhūyiṣṭhāṃ revāyā dakṣiṇe taṭe / te yānti śāṃkare loke sarvaduḥkhavivarjite // rkv_68.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhanadatīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ || rkv adhyāya 69 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra maṅgaleśvaramuttamam / sthāpitaṃ bhūmiputreṇa lokānāṃ hitakāmyayā // rkv_69.1 // toṣitaḥ parayā bhaktyā śaṅkaraḥ śaśiśekharaḥ / caturdaśyāṃ gururdevaḥ pratyakṣo maṅgaleśvaraḥ // rkv_69.2 // brūhi putra varaṃ śubhraṃ taṃ te dāsyāmi maṅgala // rkv_69.3 // maṅgala uvāca: prasādaṃ kuru me śambho pratijanmani śaṅkara / tvadaṅgasvedasambhūto grahamadhye vasāmyaham // rkv_69.4 // tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ / kṛtārtho hyadya saṃjātastava darśanabhāṣaṇāt // rkv_69.5 // sthāne 'smin devadeveśa mama nāmnā maheśvaraḥ / evaṃ bhavatu te putretyuktvā cāntaradhīyata // rkv_69.6 // maṅgalo 'pi mahātmā vai sthāpayitvā maheśvaram / ātmayogabalenaiva śūlināpūjayattataḥ // rkv_69.7 // sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram / tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ // rkv_69.8 // sapatnīkān nṛpaśreṣṭha caturthyaṅgārake vrate / patnībhartārasaṃyuktaṃ vidvāṃsaṃ śrotriyaṃ dvijam // rkv_69.9 // vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate / prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ // rkv_69.10 // vastrayugmaṃ pradātavyaṃ lohitaṃ pāṇḍunandana / dhūrvahau raktavarṇau ca śubhraṃ kṛṣṇaṃ tathaiva ca // rkv_69.11 // chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam / dātavyaṃ pāṇḍavaśreṣṭha viśuddhenāntarātmanā // rkv_69.12 // caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ / śrāddhaṃ tatraiva kartavyaṃ vittaśāṭhyena varjitaḥ // rkv_69.13 // pretā bhavanti suprītā yugamekaṃ mahīpate / saputro jāyate martyaḥ pratijanma nṛpottama // rkv_69.14 // tasya tīrthasya bhāvena sarvāṅgaruciro nṛpa / maṅgalaṃ bhavate vaṃśo nāśubhaṃ vidyate kvacit // rkv_69.15 // bhaktyā yaḥ kīrtayen nityaṃ tasya pāpaṃ vyapohati // rkv_69.16 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmaikonasaptatitamo 'dhyāyaḥ || rkv adhyāya 70 śrīmārkaṇḍeya uvāca: revāyā uttare kūle tīrthaṃ paramaśobhanam / raviṇā nirmitaṃ pārtha sarvapāpakṣayaṃkaram // rkv_70.1 // svāṃśena bhāskarastatra tiṣṭhate cottare taṭe / sarvavyādhiharaḥ puṃsāṃ narmadāyāṃ vyavasthitaḥ // rkv_70.2 // ṣaṣṭhyāṃṣaṣṭhyāṃ nṛpaśreṣṭha hyaṣṭamyāṃ ca caturdaśīm / snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ / tasya pāpakṣayaḥ pārtha sūryaloke mahīyate // rkv_70.3 // tataḥ svargāccyutaḥ so 'pi jāyate vimale kule / dhanāḍhyo vyādhinirmukto jīvejjanmanijanmani // rkv_70.4 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma saptatitamo 'dhyāyaḥ || rkv adhyāya 71 śrīmārkaṇḍeya uvāca: kāmeśvaraṃ tataścānyacchṛṇu pāṇḍavasattama / siddho yatra gaṇādhyakṣo gaurīputro mahābalaḥ // rkv_71.1 // tatra tīrthe tu yo bhaktyā bhaktiyukto jitendriyaḥ / pañcāmṛtena saṃsnāpya dhūpanaivedyapūjanaiḥ // rkv_71.2 // prasādya jagatāmīśaṃ sarvapāpaiḥ pramucyate / aṣṭamyāṃ mārgaśīrṣasya tatra snātvā yudhiṣṭhira // rkv_71.3 // yo yena yajate tatra sa taṃ kāmamavāpnuyāt // rkv_71.4 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmeśvaratīrthamāhātmyavarṇanaṃ nāmaikasaptatitamo 'dhyāyaḥ || rkv adhyāya 72 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra maṇināgeśvaraṃ śubham / uttare narmadākūle sarvapāpakṣayaṃkaram / sthāpitaṃ maṇināgena lokānāṃ hitakāmyayā // rkv_72.1 // yudhiṣṭhira uvāca: āśīviṣeṇa sarpeṇa īśvarastoṣitaḥ katham / kṣudrāḥ sarvasya lokasya bhayadā viṣaśālinaḥ // rkv_72.2 // kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam / mama santāpajaṃ duḥkhaṃ duryodhanasamudbhavam // rkv_72.3 // karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam / tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ // rkv_72.4 // śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm / ayuktamidamasmākaṃ dvija kleśo na śāmyati // rkv_72.5 // athavā prāpsyate tāta vidyādānasya yatphalam / tatphalaṃ prāpyate nityaṃ kathāśravaṇato hareḥ // rkv_72.6 // śrīmārkaṇḍeya uvāca: yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī / śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta / śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām // rkv_72.7 // kathayāmi yathāvṛttamitihāsaṃ purātanam // rkv_72.8 //kathitaṃ pūrvato vṛttaiḥ pāramparyeṇa bhārata // rkv_72.9 // dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame / garutmantaṃ ca vinatāsūta kadrūr ahīnatha // rkv_72.10 // saṃtoṣeṇa ca te tāta tiṣṭhataḥ kāśyape gṛhe / kadrūśca vinatā nāma hṛṣṭe ca vanite sadā // rkv_72.11 // tābhyāṃ sārddhaṃ krīḍate ca kaśyapo 'pi prajāpatiḥ / tatastvekadine prāpte āśramasthā śubhānanā // rkv_72.12 // uccaiḥśravaṃ hayaṃ dṛṣṭvā manovegasamanvitam / paśya paśya hi tanvaṅgī hayaṃ sarvatra pāṇḍuram // rkv_72.13 // dhāvamānamaviśrāntaṃ javena manasopamam / taṃ dṛṣṭvā sahasā cāśvamīrṣyābhāvena cābravīt // rkv_72.14 // kadrūr uvāca: brūhi bhadre sahasrāṃśor aśvaḥ kiṃvarṇako bhavet / ahaṃ bravīmi kṛṣṇo 'yaṃ tvaṃ kiṃ vadasi tadvada // rkv_72.15 // vinatovāca: paśyase nanu netraiśca kṛṣṇaṃ śvetaṃ na paśyasi / asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi // rkv_72.16 // satyānṛte tu vacane paṇastava mamaiva tu / sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire // rkv_72.17 // asatyā yadi me vāṇī kṛṣṇa uccaiḥśravā yadi / tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke // rkv_72.18 // yadi uccaiḥśravāḥ śveto 'haṃ dāsī ca tavaiva tu / evaṃ parasparaṃ dvābhyāṃ saṃvādo 'yaṃ vyavardhata // rkv_72.19 // āśrameṣu gatā bālā rātrau cintāparā sthitā / bandhuvargasya kathitaṃ samastaṃ tadviceṣṭitam // rkv_72.20 // putrāṇāṃ kathitaṃ pārtha paṇaṃ caiva mayā kṛtam / hāhākāraḥ kṛtaḥ sarpaiḥ śrutvā mātrā paṇaṃ kṛtam // rkv_72.21 // jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ / uccaiḥśravā hayaḥ śveto na kṛṣṇo vidyate kvacit // rkv_72.22 // kadrūr uvāca: yathāhaṃ na bhave dāsī tatkāryaṃ ca vicintyatām / viśadhvaṃ romakūpeṣu hyuccaiḥśravahayasya tu // rkv_72.23 // ekaṃ muhūrtamātraṃ tu yāvat kṛṣṇaḥ sa dṛśyate / kṣaṇamātreṇa caikena dāsī sā bhavate mama // rkv_72.24 // dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām / tataḥ svasthānagāḥ sarve bhaviṣyatha yathāsukham // rkv_72.25 // sarpā ūcuḥ / yathā tvaṃ jananī cāmba sarveṣāṃ bhuvi pūjitā / tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ // rkv_72.26 // mātā ca pitṛbhāryā ca mātṛmātā pitāmahī / karmaṇā manasā vācā hitaṃ tāsāṃ samācaret // rkv_72.27 // sā tatastena vākyena kruddhā kālānalopamā / mama vākyam akurvāṇā ye kecidbhuvi pannagāḥ // rkv_72.28 // havyavāhamukhe sarve te yāsyanty avicāritam / mātustadvacanaṃ śrutvā sarve caiva bhujaṅgamāḥ // rkv_72.29 // kecitpraviṣṭā romeṣu uccaiḥśravahayasya ca / naṣṭāḥ kecid daśadiśaṃ kadrūśāpabhayāt tataḥ // rkv_72.30 // kecidgaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm / kecinmahodadhau līnāḥ praviṣṭā vindhyakandare // rkv_72.31 // āśritya narmadātoye maṇināgottamo nṛpa / tapaścacāra vipulamuttare narmadātaṭe // rkv_72.32 // mātṛśāpabhayātpārtha dhyāyate kāmanāśanam / acchedyamapratarkyaṃ ca vināśotpattivarjitam // rkv_72.33 // vāyubhakṣaḥ śataṃ sāgraṃ tadardhaṃ ravivīkṣakaḥ / evaṃ dhyānaratasyaiva pratyakṣastripurāntakaḥ // rkv_72.34 // sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama / tvayā bhaktyā gṛhīto 'haṃ prītaste hyurageśvara / varaṃ yācaya me kṣipraṃ yaste manasi vartate // rkv_72.35 // maṇināga uvāca: mātṛśāpabhayānnātha kliṣṭo 'haṃ narmadātaṭe / tvatprasādena me nātha mātṛśāpo bhavedvṛthā // rkv_72.36 // īśvara uvāca: havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā / mama loke nivāsaśca tava putra bhaviṣyati // rkv_72.37 // maṇināga uvāca: atra sthāne mahādeva sthīyatāmaṃśabhāgataḥ / sahasrāṃśena bhāgena sthīyatāṃ narmadājale / upakārāya lokānāṃ mama nāmnaiva śaṅkara // rkv_72.38 // īśvara uvāca: sthāpayasva paraṃ liṅgam ājñayā mama pannaga / ityuktvāntarhito devo jagāma hyumayā saha // rkv_72.39 // mārkaṇḍeya uvāca: tatra tīrthe tu ye gatvā śuciprayatamānasāḥ / pañcamyāṃ vā caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ // rkv_72.40 // arcayanti sadā pārtha nopasarpanti te yamam / dadhnā ca madhunā caiva ghṛtena kṣīrayogataḥ // rkv_72.41 // snāpayanti virūpākṣamumādehārdhadhāriṇam / kāmāṅgadahanaṃ devamaghāsuraniṣūdanam // rkv_72.42 // snāpyamānaṃ ca ye bhaktvā paśyanti parameśvaram / te yānti ca pare loke sarvapāpavivarjitaiḥ // rkv_72.43 // śrāddhaṃ preteṣu ye pārtha cāṣṭamyāṃ pañcamīṣu ca / brāhmaṇaiśca sadā yogyair vedapāṭhakacintakaiḥ // rkv_72.44 // svadāranirataiḥ ślakṣṇaiḥ paradāravivarjitaiḥ / ṣaṭkarmaniratais tāta śūdrapreṣaṇavarjitaiḥ // rkv_72.45 // khañjāśca dardurāḥ ṣaṇḍhā vārddhuṣyāśca kṛṣīvalāḥ / bhinnavṛttikarāḥ putra niyojyā na kadācana // rkv_72.46 // vṛṣalīmandire yasya mahiṣīṃ yastu pālayet / sa vipro dūratastyājyo vrate śrāddhe narādhipa // rkv_72.47 // kāṇāṣṭuṃṭāśca maṇṭāśca vedapāṭhavivarjitāḥ / na te pūjyā dvijāḥ pārtha maṇināgeśvare śubhe // rkv_72.48 // yadīcchedūrdhvagamanamātmanaḥ pitṛbhiḥ saha / sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane // rkv_72.49 // sa yāti paramaṃ lokaṃ yāvadābhūtasamplavam / tataḥ svargāccyutaḥ so 'pi jāyate vimale kule // rkv_72.50 // ye paśyanti paraṃ bhaktyā maṇināgeśvaraṃ nṛpa / na teṣāṃ jāyate vaṃśe pannagānāṃ bhayaṃ nṛpa // rkv_72.51 // pannagaḥ śaṅkate teṣāṃ maṇināgapradarśanāt / sauparṇarūpiṇaste vai dṛśyante nāgamaṇḍale // rkv_72.52 // phalāni caiva dānānāṃ śṛṇuṣvātha nṛpottama / annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ // rkv_72.53 // toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm / pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ // rkv_72.54 // surabhīṇi ca puṣpāṇi gandhavastrāṇi dāpayet / dīpaṃ dhānyaṃ gṛhaṃ śubhraṃ sarvopaskarasaṃyutam // rkv_72.55 // ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam / maṇināge nṛpaśreṣṭha yacca dānaṃ pradīyate // rkv_72.56 // tasya dānasya bhāvena svarge vāso bhaveddhruvam / pātakāni pralīyante āmapātre yathā jalam // rkv_72.57 // narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ / so 'pi pāpairvinirmuktaḥ krīḍate daivataiḥ saha // rkv_72.58 // tataḥ svargacyutānāṃ hi lakṣaṇaṃ pravadāmyaham / dīrghāyuṣo jīvaputrā dhanavantaḥ suśobhanāḥ // rkv_72.59 // sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ / tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā // rkv_72.60 // devadvijagurorbhaktās tīrthasevāparāyaṇāḥ / mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ // rkv_72.61 // ebhireva guṇair yuktā ye narāḥ pāṇḍunandana / satyaṃ te svargādāyātāḥ svarge vāsaṃ vrajanti te // rkv_72.62 // sarvatīrthavaraṃ tīrthaṃ maṇināgaṃ nṛpottama / tīrthākhyānamidaṃ puṇyaṃ yaḥ paṭhecchṛṇuyād api // rkv_72.63 // so'pi pāpairvinirmuktaḥ śivaloke mahīyate / na viṣaṃ kramate teṣāṃ vicaranti yathecchayā // rkv_72.64 // bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane / tatphalaṃ samavāpnoti ākhyānaśravaṇena tu // rkv_72.65 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṇināgeśvaratīrthamāhātmyavarṇanaṃ nāma dvisaptatitamo 'dhyāyaḥ || rkv adhyāya 73 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / sarvapāpaharaṃ pārtha gopāreśvaramuttamam / godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa // rkv_73.1 // yudhiṣṭhira uvāca: godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram / dakṣiṇe narmadākūle maṇināgasamīpataḥ / saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam // rkv_73.2 // śrīmārkaṇḍeya uvāca: kāmadhenustapastatra purā pārtha cakāra ha / dhyāyate parayā bhaktyā devadevaṃ maheśvaram // rkv_73.3 // tuṣṭastasyā jagannātha kapilāya maheśvaraḥ / niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ // rkv_73.4 // tuṣṭo devi jaganmātaḥ kapile parameśvari / ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane // rkv_73.5 // surabhyuvāca: lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā / lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ // rkv_73.6 // lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara / tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā // rkv_73.7 // tatheti bhagavānuktvā tīrthe tatrāvasanmudā / tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale / snānenaikena rājendra pāpasaṅghaṃ vyapohati // rkv_73.8 // gopāreśvaragodānaṃ yastu bhaktyā ca kārayet / yogye dvijottame deyā yogyā dhenuḥ sakāñcanā // rkv_73.9 // savatsā taruṇī śubhrā bahukṣīrā savastrakā / kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet // rkv_73.10 // sarveṣu caiva māseṣu kārttike ca viśeṣataḥ / dāpayet parayā bhaktyā dvije svādhyāyatatpare // rkv_73.11 // vidhinā ca pradadyād yo vidhinā yastu gṛhṇate / tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam // rkv_73.12 // piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ / piṇḍenaikena rājendra pretā yānti parāṃ gatim // rkv_73.13 // bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine / teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā // rkv_73.14 // tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet / pitaraścoddhṛtās tena śivaloke mahīyate // rkv_73.15 // yudhiṣṭhira uvāca: vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām / tatsarvaṃ kathayasvāśu prayatnena dvijottama // rkv_73.16 // śrīmārkaṇḍeya uvāca: sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam / tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana // rkv_73.17 // kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa / rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ // rkv_73.18 // vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ / sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ // rkv_73.19 // dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ / prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ // rkv_73.20 // vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa / tāvadvarṣapramāṇaṃ tu śivaloke mahīyate // rkv_73.21 // śivaloke vasitvā tu yadā martyeṣu jāyate / kule mahati sambhūtir dhanadhānyasamākule // rkv_73.22 // nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ / gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira / godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe // rkv_73.23 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ || rkv adhyāya 74 śrīmārkaṇḍeya uvāca: revāyā uttare kūle tīrthaṃ paramaśobhanam / sarvapāpaharaṃ martye nāmnā vai gautameśvaram // rkv_74.1 // sthāpitaṃ gautamenaiva lokānāṃ hitakāmyayā / svargasopānarūpaṃ tu tīrthaṃ puṃsāṃ yudhiṣṭhira // rkv_74.2 // tatra gaccha paraṃ bhaktyā yatra devo jagadguruḥ / pātakasya vināśārthaṃ svargavāsapradas tathā // rkv_74.3 // saubhāgyavarddhanaṃ tīrthaṃ jayadaṃ duḥkhanāśanam / piṇḍadānena caikena kulānām uddharet trayam // rkv_74.4 // yatkiṃcid dīyate bhaktyā svalpaṃ vā yadi vā bahu / tatsarvaṃ śatasāhasram ājñayā gautamasya hi // rkv_74.5 // tīrthānāṃ paramaṃ tīrthaṃ svayaṃ rudreṇa bhāṣitam // rkv_74.6 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ || rkv adhyāya 75 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / śaṅkhacūḍasya nāmnā vai prasiddhaṃ bhūmimaṇḍale // rkv_75.1 // śaṅkhacūḍaḥ svayaṃ tatra saṃsthitaḥ pāṇḍunandana / vainateyabhayātpārtha sukhadanarmadātaṭe // rkv_75.2 // tatra tīrthe tu yo bhaktyā śucir bhūtvā samāhitaḥ / snāpayecchaṅkhacūḍaṃ tu kṣīrakṣaudreṇa sarpiṣā // rkv_75.3 // rātrau jāgaraṇaṃ kuryād devasyāgre narādhipa / dadhibhaktena sampūjya brāhmaṇāñchaṃsitavratān / gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ // rkv_75.4 // tasmiṃstīrthe tu yaḥ pārtha sarpadaṣṭaṃ pratarpayet / sa yāti paramaṃ lokaṃ śaṅkarasya vaco yathā // rkv_75.5 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śaṅkhacūḍatīrthamāhātmyavarṇanaṃ nāma pañcasaptatitamo 'dhyāyaḥ || rkv adhyāya 76 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra pāreśvaram anuttamam / parāśaro mahātmā vai narmadāyāstaṭe śubhe // rkv_76.1 // tapaścacāra vipulaṃ putrārthaṃ pāṇḍunandana / himavadduhitā tena gaurī nārāyaṇī nṛpa // rkv_76.2 // toṣitā parayā bhaktyā narmadottarake taṭe / tasya tuṣṭā mahādevī śaṅkarārdhāṅgadhāriṇī // rkv_76.3 // bhobho ṛṣivara śreṣṭha tuṣṭāhaṃ tava bhaktitaḥ / varaṃ yācaya me vipra parāśara mahāmate // rkv_76.4 // parāśara uvāca: parituṣṭāsi me devi yadi deyo varo mama / dehi putraṃ bhagavati satyaśaucaguṇānvitam // rkv_76.5 // vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam / tīrthe cātra bhaved devi sannidhānavareṇa tu // rkv_76.6 // lokopakārahetośca sthīyatāṃ girinandini / parāśarābhidhānena narmadādakṣiṇe taṭe // rkv_76.7 // śrīdevyuvāca: evaṃ bhavatu te vipra tatraivāntaradhīyata / parāśaro mahātmā vai sthāpayāmāsa pārvatīm // rkv_76.8 // śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam / acchedyam apratarkyaṃ ca devānāṃ tu durāsadam // rkv_76.9 // parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa // rkv_76.10 // tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ / stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ // rkv_76.11 // māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana / māsi mārgaśire caiva śuklapakṣe tu sarvadā // rkv_76.12 // tatra gatvā śubhe sthāne narmadādakṣiṇe taṭe // rkv_76.13 // upoṣya parayā bhaktyā vratam etat samācaret / rātrau jāgaraṇaṃ kṛtvā dīpadānaṃ svaśaktitaḥ // rkv_76.14 // gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ / prabhāte vimale prāpte dvijāḥ pūjyāḥ svaśaktitaḥ // rkv_76.15 // sampūjya brāhmaṇān pārtha dhanadānahiraṇyataḥ / vastreṇa chatradānena śayyātāmbūlabhojanaiḥ // rkv_76.16 // prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān / śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaiḥ pakvairjalena ca // rkv_76.17 // strīṇāṃ caiva tu śūdrāṇām āmaśrāddhaṃ praśasyate / āmaṃ caturguṇaṃ deyaṃ brāhmaṇānāṃ yudhiṣṭhira // rkv_76.18 // vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ / hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa // rkv_76.19 // viprā udaṅmukhāḥ kāryāḥ svayaṃ vai dakṣiṇāmukhaḥ / darbheṣu nikṣipedannamityuccārya dvijāgrataḥ // rkv_76.20 // pretā yāntu pare loke tīrthasyāsya prabhāvataḥ / pāpaṃ me praśamaṃ yātu etu vṛddhiṃ śubhaṃ sadā // rkv_76.21 // vṛddhiṃ yātu sadā vaṃśo jñātivargo dvijottama / evamuccārya viprāya dānaṃ deyaṃ svaśaktitaḥ // rkv_76.22 // gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ / dātavyaṃ pāṇḍavaśreṣṭha pāreśvaravarāśrame // rkv_76.23 // ye śṛṇvanti paraṃ bhaktyā mucyante sarvapātakaiḥ // rkv_76.24 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāreśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ || rkv adhyāya 77 śrīmārkaṇḍeya uvāca: bhīmeśvaraṃ tato gacchet sarvapāpakṣayaṃkaram / sevitaṃ ṛṣisaṅghaiśca bhīmavratadharaiḥ śubhaiḥ // rkv_77.1 // tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ / japed ekākṣaraṃ mantramūrdhvabāhurdivākare // rkv_77.2 // tasya janmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati / saptajanmārjitaṃ pāpaṃ gāyatryā naśyate dhruvam // rkv_77.3 // daśabhir janmabhir jātaṃ śatena tu purā kṛtam / sahasreṇa trijanmotthaṃ gāyatrī hanti kilbiṣam // rkv_77.4 // vaidikaṃ laukikaṃ vāpi jāpyaṃ japtaṃ nareśvara / tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā // rkv_77.5 // na devabalamāśritya kadācit pāpam ācaret / ajñānān naśyate kṣipraṃ nottaraṃ tu kadācana // rkv_77.6 // tatra tīrthe tu yo dānaṃ śaktim āśritya cācaret / tadakṣayyaphalaṃ sarvaṃ jāyate pāṇḍunandana // rkv_77.7 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhīmeśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatitamo 'dhyāyaḥ || rkv adhyāya 78 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra naradeśvaramuttamam / tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ nāradena tu // rkv_78.1 // yudhiṣṭhira uvāca: nāradena muniśreṣṭha kasmāttīrthaṃ vinirmitam / etadākhyāhi me sarvaṃ prasanno yadi sattama // rkv_78.2 // śrīmārkaṇḍeya uvāca: parameṣṭhisutaḥ pārtha nārado munisattamaḥ / revāyāścottare kūle tapastena purā kṛtam // rkv_78.3 // navanāḍīnirodhena kāṣṭhāvatyāṃ gatena ca / toṣitaḥ paśubhartā vai nāradena yudhiṣṭhira // rkv_78.4 // īśvara uvāca: tuṣṭo 'haṃ tava viprendra yoginātha ayonija / varaṃ prārthaya me vatsa yaste manasi vartate // rkv_78.5 // nārada uvāca: tvatprasādena me śambho yogaścaiva prasidhyatu / acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu // rkv_78.6 // svecchācārī bhave deva vedavedāṅgapāragaḥ / trikālajño jagannātha gītajño 'haṃ sadā bhave // rkv_78.7 // dine dine yathā yuddhaṃ devadānavamānuṣaiḥ / pātāle martyaloke vā svarge vāpi maheśvara // rkv_78.8 // paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā / tīrthaṃ lokeṣu vikhyātaṃ sarvapāpakṣayaṃkaram // rkv_78.9 // īśvara uvāca: evaṃ nārada sarvaṃ tu bhaviṣyati na saṃśayaḥ / cintitaṃ matprasādena sidhyate nātra saṃśayaḥ // rkv_78.10 // svecchācāro bhavervatsa svarge pātālagocare / martye vā bhrama vai yoginna kenāpi nivāryase // rkv_78.11 // sapta svarāstrayo grāmā mūrcchanāścaikaviṃśatiḥ / tānā ekonapañcāśatprasādānme tava dhruvam // rkv_78.12 // mama priyaṃkaraṃ divyaṃ nṛtyagītaṃ bhaviṣyati / kaliṃ ca paśyase nityaṃ devadānavakinnaraiḥ // rkv_78.13 // tvattīrthaṃ bhūtale puṇyaṃ matprasādād bhaviṣyati / vedavedāṅgatattvajño hyaśeṣajñānakovidaḥ / ekastvamasi niḥsaṅgo matprasādena nārada // rkv_78.14 // ityuktvāntardadhe devo nāradastatra śūlinam / sthāpayāmāsa rājendra sarvasattvopakārakam // rkv_78.15 // pṛthivyāmuttamaṃ tīrthaṃ nirmitaṃ nāradena tu / tatra tīrthe nṛpaśreṣṭha yo gacchedvijitendriyaḥ // rkv_78.16 // māsi bhādrapade pārtha kṛṣṇapakṣe caturdaśī / upoṣya parayā bhaktyā rātrau kurvīta jāgaram // rkv_78.17 // chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇe / śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet / te yānti paramaṃ lokaṃ piṇḍadānaprabhāvataḥ // rkv_78.18 // kapilā tatra dātavyā pitḥn uddiśya bhārata / ityuccārya dvije deyā yāntu te paramāṃ gatim // rkv_78.19 // asya śrāddhasya bhāvena brāhmaṇasya prasādataḥ / narmadātoyabhāvena nyāyārjitadhanasya ca / teṣāṃ caiva prabhāvena pretā yāntu parāṃ gatim // rkv_78.20 // ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ / haviṣyānnaṃ viśālākṣa dvijānāṃ caiva dāpayet // rkv_78.21 // dīpaṃ bhaktyā pradātavyaṃ nṛtyaṃ gītaṃ ca kārayet / avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye // rkv_78.22 // sa yāti rudrasāṃnidhyam iti rudraḥ svayaṃ jagau / vidyādānena caikena akṣayāṃ gatim āpnuyāt // rkv_78.23 // dhūrvahāstatra dātavyā bhūmiḥ sasyavatī nṛpa / citrabhānuṃ śubhairmantraiḥ prīṇayet tatra bhaktitaḥ // rkv_78.24 // ājyena suprabhūtena homadravyeṇa bhārata / ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca // rkv_78.25 // tīrthe nāradanāmākhye revāyāścottare taṭe / citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ // rkv_78.26 // ṛṣiṇā prīṇitāḥ sarve tasmāt prītyo hutāśanaḥ / pūjite havyavāhe tu dāridryaṃ naiva jāyate // rkv_78.27 // dhanena vipulā prītir jāyate pratijanmani / kulīnāśca suveṣāśca sarvakālaṃ dhanena tu // rkv_78.28 // plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām / dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti // rkv_78.29 // dhanadatvaṃ dhaneśena tasmiṃstīrthe hyupārjitam / yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā // rkv_78.30 // anyairapi mahīpālaiḥ pārthivatvamupārjitam / nāradeśvaramāhātmyād dhruvo niścalatāṃ gataḥ // rkv_78.31 // sarvatīrthavaraṃ tīrthaṃ nirmitaṃ nāradena tu / pṛthivyāṃ sāgarāntāyāṃ revāyāścottare taṭe / tadvaraṃ sarvatīrthānāṃ mahāpātakanāśanam // rkv_78.32 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāradeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ || rkv adhyāya 79 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthadvayamanuttamam / dadhiskandaṃ madhuskandaṃ sarvapāpakṣayaṃkaram // rkv_79.1 // dadhiskande naraḥ snātvā yastu dadyād dvije dadhi / upatiṣṭhettatastasya saptajanmani bhārata // rkv_79.2 // na vyādhirna jarā tasya na śoko naiva matsaraḥ / daśacandraśataṃ yāvajjāyate vimale kule // rkv_79.3 // madhuskande 'pi madhunā miśritānyastilāndadet / nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim // rkv_79.4 // madhunā saha sammiśraṃ piṇḍaṃ yastu pradāpayet / tasya pautraprapautrebhyo dāridryaṃ naiva jāyate // rkv_79.5 // dadhibhiḥ saha saṃmiśraṃ piṇḍaṃ yastu pradāpayet / tasmiṃstīrthe naraḥ snātvā vidhivaddakṣiṇāmukhaḥ // rkv_79.6 // pitā pitāmahaścaiva tathaiva prapitāmahaḥ / dvādaśābdāni tuṣyanti nātra kāryā vicāraṇā // rkv_79.7 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandamadhuskandatīrthamāhātmyavarṇanaṃ nāmaikonāśītitamo 'dhyāyaḥ || rkv adhyāya 80 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra nandikeśvaramuttamam / yatra siddho mahānandī tatte sarvaṃ vadāmyaham // rkv_80.1 // revāyāṃ purataḥ kṛtvā purā nandī gaṇeśvaraḥ / tapastapañjayaṃ kurvaṃstīrthāttīrthaṃ jagāma ha // rkv_80.2 // dadhiskandaṃ madhuskandaṃ yāvattyaktvā tu gacchati / tāvattuṣṭo mahādevo nandināthamuvāca ha // rkv_80.3 // īśvara uvāca: bhobhoḥ prasanno nandīśa varaṃ vṛṇu yathepsitam / tapasā tena tuṣṭo 'haṃ tīrthayātrākṛtena te // rkv_80.4 // nandīśvara uvāca: na cāhaṃ kāmaye vittaṃ na cāhaṃ kulasantatim / muktvā na kāmaye kāmaṃ tava pādāmbujātparam // rkv_80.5 // kṛmikīṭapataṅgeṣu tiryagyoniṃ gatasya vā / janma janmāntare 'pyastu bhaktistvayi mamācalā // rkv_80.6 // tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa / gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ // rkv_80.7 // tasmiṃstīrthe tu yaḥ snātvā bhaktyā tryakṣaṃ prapūjayet / agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ // rkv_80.8 // tatra tīrthe tu yaḥ snātvā prāṇatyāgaṃ karoti cet / śivasyānucaro bhūtvā modate kalpamakṣayam // rkv_80.9 // tataḥ kālena mahatā jāyate vimale kule / vedavedāṅgatattvajño jīvecca śaradāṃ śatam // rkv_80.10 // etatte kathitaṃ tāta tīrthamāhātmyamuttamam / durlabhaṃ martyasaṃjñasya sarvapāpakṣayaṃkaram // rkv_80.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāmāśītitamo 'dhyāyaḥ || rkv adhyāya 81 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja varuṇeśvaramuttamam / yatra siddho mahādevo varuṇo nṛpasattama // rkv_81.1 // piṇyākaśākaparṇaiśca kṛcchracāndrāyaṇādibhiḥ / ārādhya girijānāthaṃ tataḥ siddhiṃ parāṃ gataḥ // rkv_81.2 // tatra tīrthe tu yaḥ snātvā saṃtarpya pitṛdevatāḥ / pūjayecchaṅkaraṃ bhaktyā sa yāti paramāṃ gatim // rkv_81.3 // kuṇḍikāṃ vardhanīṃ vāpi mahadvā jalabhājanam / annena sahitaṃ pārtha tasya puṇyaphalaṃ śṛṇu // rkv_81.4 // yatphalaṃ labhate martyaḥ satre dvādaśavārṣike / tatphalaṃ samavāpnoti nātra kāryā vicāraṇā // rkv_81.5 // sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam / sadyaḥ prītikaraṃ toyamannaṃ ca nṛpasattama // rkv_81.6 // tatratīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām / varuṇasya pure vāso yāvad ābhūtasaṃplavam // rkv_81.7 // paścātpūrṇe tataḥ kāle martyaloke prajāyate / annadānaprado nityaṃ jīved varṣaśataṃ naraḥ // rkv_81.8 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe varuṇeśvaratīrthamāhātmyavarṇanaṃ nāmaikāśītitamo 'dhyāyaḥ || rkv adhyāya 82 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla vahnitīrthamanuttamam / yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ // rkv_82.1 // sarvabhakṣyaḥ kṛto yo 'sau daṇḍake muninā purā / narmadātaṭamāśritya pūto jāto hutāśanaḥ // rkv_82.2 // tatra tīrthe tu yaḥ snātvā pūjayitvā maheśvaram / agnipraveśaṃ kurute sa gacchedagnisāmyatām // rkv_82.3 // bhaktyā snātvā tu yastatra tarpayetpitṛdevatāḥ / agniṣṭomasya yajñasya phalamāpnotyasaṃśayam // rkv_82.4 // tasyaivānantaraṃ rājankauberaṃ tīrthamuttamam / kubero yatra saṃsiddho yakṣāṇāmadhipaḥ purā // rkv_82.5 // tatra tīrthe naraḥ snātvā samabhyarcya jagadgurum / umayā sahitaṃ bhaktyā sarvapāpaiḥ pramucyate // rkv_82.6 // tatra tīrthe tu yaḥ snātvā dadyād viprāya kāṃcanam / nābhimātre jale tiṣṭhansa labhetārbudaṃ phalam // rkv_82.7 // dadhiskande madhuskande nandīśe varuṇālaye / āgneye yatphalaṃ tāta snātvā tatphalamāpnuyāt // rkv_82.8 // te vandyā mānuṣe loke dhanyāḥ pūrṇamanorathāḥ / yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam // rkv_82.9 // te yānti bhāskare loke parame duḥkhanāśane / bhāskarādaiśvare loke caiśvarād anivartake // rkv_82.10 // nīyate sa pare loke yāvad indrāścaturdaśa / tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ // rkv_82.11 // sarvarogavinirmukto bhunakti sacarācaram / viṣṇuśca devatā yeṣāṃ narmadātīrthasevinām // rkv_82.12 // akhaṇḍitapratāpāste jāyante nātra saṃśayaḥ / gaṅgā kanakhale puṇyā kurukṣetre sarasvatī // rkv_82.13 // grāme vā yadi vāraṇye puṇyā sarvatra narmadā / revātīre vasennityaṃ revātoyaṃ sadā pibet // rkv_82.14 // sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine / gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca / kalpānte saṃkṣayaṃ yānti na mṛtā tena narmadā // rkv_82.15 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandādipañcatīrthamāhātmyavarṇanaṃ nāma dvyaśītitamo 'dhyāyaḥ || rkv adhyāya 83 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja tīrthaṃ paramaśobhanam / brahmahatyāharaṃ proktaṃ revātaṭasamāśrayam / hanūmatābhidhaṃ hyatra vidyate liṅgamuttamam // rkv_83.1 // yudhiṣṭhira uvāca: hanūmanteśvaraṃ nāma kathaṃ jātaṃ vadasva me / brahmahatyāharaṃ tīrthaṃ revādakṣiṇasaṃsthitam // rkv_83.2 // śrīmārkaṇḍeya uvāca: sādhu sādhu mahābāho somavaṃśavibhūṣaṇa / guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā // rkv_83.3 // tava snehātpravakṣyāmi pīḍito vārddhakena tu / pūrvaṃ jātaṃ mahadyuddhaṃ rāmarāvaṇayorapi // rkv_83.4 // pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ / rāvaṇastena saṃjāto daśāsyo brahmarākṣasaḥ // rkv_83.5 // trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca / gīrvāṇā vijitāḥ sarve rāmasya gṛhiṇī hṛtā // rkv_83.6 // vāritaḥ kumbhakarṇena sītāṃ mocaya mocaya / vibhīṣaṇena vai pāpo mandodaryā punaḥpunaḥ // rkv_83.7 // tvaṃ jitaḥ kārtavīryeṇa raiṇukeyena so 'pi ca / sa rāmo rāmabhadreṇa tasya saṃkhye kathaṃ jayaḥ // rkv_83.8 // rāvaṇa uvāca: vānaraiśca narairṛkṣairvarāhaiśca nirāyudhaiḥ / devāsurasamūhaiśca na jito 'haṃ kadācana // rkv_83.9 // śrīmārkaṇḍeya uvāca: sugrīvahanumadbhyāṃ ca kumudenāṅgadena ca / etairanyaiḥ sahāyaiśca rāmacandreṇa vai jitaḥ // rkv_83.10 // rāmacandreṇa paulastyo hataḥ saṃkhye mahābalaḥ / vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca // rkv_83.11 // rāvaṇasya suto janye hataścākṣakumārakaḥ / āyāmo rakṣasāṃ bhīmaḥ sampiṣṭo vānareṇa tu // rkv_83.12 // evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati / ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ // rkv_83.13 // kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ / tiṣṭha tiṣṭhetyasau prokto nandinā vānarottamaḥ // rkv_83.14 // brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi / bhairavasya sabhā nūnaṃ na draṣṭavyā tvayā kape // rkv_83.15 // hanumān uvāca: nandinātha haraṃ pṛccha pātakasyopaśāntidam / pāpo 'haṃ plavago yasmāt saṃjātaḥ kāraṇāntarāt // rkv_83.16 // nandyuvāca: rudradehodbhavā kiṃ te na śrutā bhūtale sthitā / śravaṇājjanmajanitaṃ dviguṇaṃ kīrtanād vrajet // rkv_83.17 // triṃśajjanmārjitaṃ pāpaṃ naśyed revāvagāhanāt / tasmāt tvaṃ narmadātīraṃ gatvā cara tapo mahat // rkv_83.18 // gandharvāhasuto 'pyevaṃ nandinoktaṃ niśamya ca / prayāto narmadātīram aurvyādakṣiṇasaṅgamam // rkv_83.19 // dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam / jaṭāmukuṭasaṃyuktaṃ vyālayajñopavītinam // rkv_83.20 // bhasmopacitasarvāṅgaṃ ḍamarusvaranāditam / umārddhāṅgaharaṃ śāntaṃ gonāthāsanasaṃsthitam // rkv_83.21 // vatsarān subahūn yāvad upāsāṃcakra īśvaram / tāvattuṣṭo mahādeva ājagāma sahomayā // rkv_83.22 // uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām / sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam // rkv_83.23 // na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye / svāmikāryaratastvaṃ hi siddho 'si mama darśanāt // rkv_83.24 // hanumāṃśca haraṃ dṛṣṭvā umārddhāṅgaharaṃ sthiram / sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te / jayāndhakavināśāya jaya gaṅgāśirodhara // rkv_83.25 // evaṃ stuto mahādevo varado vākyam abravīt / varaṃ prārthaya me vatsa prāṇasambhavasambhava // rkv_83.26 // śrīhanumān uvāca: brahmarakṣovadhājjātā mama hatyā maheśvara / na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt // rkv_83.27 // īśvara uvāca: narmadātīrthamāhātmyāddharmayogaprabhāvataḥ / manmūrtidarśanāt putra niṣpāpo 'si na saṃśayaḥ // rkv_83.28 // anyaṃ ca te prayacchāmi varaṃ vānarapuṃgava / upakārāya lokānāṃ nāmāni tava mārute // rkv_83.29 // hanūmānaṃ janisuto vāyuputro mahābalaḥ / rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo 'mitavikramaḥ // rkv_83.30 // udadhikramaṇaśreṣṭho daśagrīvasya darpahā / lakṣmaṇaprāṇadātā ca sītāśokanivartanaḥ // rkv_83.31 // ityuktvāntardadhe deva umayā saha śaṅkaraḥ / hanūmānīśvaraṃ tatra sthāpayāmāsa bhaktitaḥ // rkv_83.32 // ātmayogabalenaiva brahmacaryaprabhāvataḥ / īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat / acchedyamapratarkyaṃ ca vināśotpattivarjitam // rkv_83.33 // śrīmārkaṇḍeya uvāca: hanūmanteśvare putra pratyakṣapratyayaṃ śṛṇu / yadvṛttaṃ dvāparasyādau tretānte pāṇḍunandana // rkv_83.34 // suparvā nāma bhūpālo babhūva vasudhātale / tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā // rkv_83.35 // sa putradhanasaṃyuktaścauropadravavarjitaḥ / śatabāhurbabhūvāsya putro bhīmaparākramaḥ // rkv_83.36 // āsakto 'sau sadā kālaṃ pāpadharmair nareśvara / aṭāṭyata dharāṃ sarvāṃ parvatāṃśca vanāni ca // rkv_83.37 // vadhārthaṃ mṛgayūthānām āgato vindhyaparvatam / tarujātisamākīrṇe hastiyūthasamācite // rkv_83.38 // siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule / krīḍitvā sa vane rājā narmadāmānataḥ kvacit // rkv_83.39 // hanūmantavane prāptaḥ śatakrośapramāṇake / ciñciṇīvanaśobhāḍhye kadambatarusaṃkule // rkv_83.40 // nityaṃ pālāśajambīraiḥ karaṃjakhadiraistathā / pāṭalair badarairyuktaiḥ śamītindukaśobhitam // rkv_83.41 // mṛgayūthaiḥ samāchannaśikhaṇḍisvaranāditam / pārāvatakasaṅghānāṃ samantātsvaraśobhitam // rkv_83.42 // śaratkāle 'ramad rājā bahule cāśvinasya saḥ / vanamadhyaṃ gato 'drākṣīdbhramantaṃ piṅgaladvijam // rkv_83.43 // pustikākarasaṃsthaṃ ca papraccha capalaṃ dvijam // rkv_83.44 // śatabāhuruvāca: ekākī tvaṃ vane kasmād bhramase pustikākaraḥ / itastato 'pi sampaśyan kathayasva dvijottama // rkv_83.45 // brāhmaṇa uvāca: kānyakubjātsamāyātaḥ preṣito rājakanyayā / asthikṣepāya vai rājanhanūmanteśvare jale // rkv_83.46 // rājovāca: asthikṣepo jale kasmāddhanūmanteśvare dvija / kriyate kena kāryeṇa sāścaryaṃ kathyatāṃ mama // rkv_83.47 // suparvaṇaḥ suto yānaṃ tyaktvā bhūmau praṇamya ca / kṛtāñjalipuṭo bhūtvā brāhmaṇāya nareśvara / samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam // rkv_83.48 // brāhmaṇa uvāca: śikhaṇḍī nāma rājāsti kanyakubje pratāpavān / aputro 'sau mahīpālaḥ kanyā jātā manorathaiḥ // rkv_83.49 // jātismarā sucārvaṅgī narmadāyāḥ prabhāvataḥ / pitrā ca saikadā kanyā vivāhāya prajalpitā // rkv_83.50 // anitye putri saṃsāre kanyādānaṃ dadāmy aham / śvaḥkṛtyam adya kurvīta pūrvāhṇe cāparāhṇikam / na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam // rkv_83.51 // kanyovāca: iccheyaṃ yatra kale hi tatra deyā tvayā pituḥ / putrīvākyādasau rājā vismito vākyam abravīt // rkv_83.52 // śikhaṇḍy uvāca: kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā / piturvākyena sā bālottamā hyāgatāntikam // rkv_83.53 // kathayāmāsa yadvṛttaṃ hanūmanteśvare nṛpa / kalāpinī hyahaṃ tāta yutā bhartrāvasaṃ tadā // rkv_83.54 // revaurvyāsaṅgamantisthā revāyā dakṣiṇe taṭe / hanūmantavane puṇye cikrīḍāhaṃ yadṛcchayā // rkv_83.55 // bhartṛyuktā ca saṃsuptā rajanyāṃ sarale nage / āgatā lubdhakāstatra kṣudhārtā vanamuttamam // rkv_83.56 // bhartṛyogayutā pāpairdṛṣṭāhaṃ vadhacintakaiḥ / pāśabandhaṃ samādāya baddhāhaṃ svāminā saha // rkv_83.57 // grīvāṃ te moṭayāmāsuḥ picchāchoṭanakaṃ kṛtam / hutāśanamukhe taistu saha kāntena lubdhakaiḥ // rkv_83.58 // paribharjyāvayor māṃsaṃ bhakṣayitvā yatheṣṭataḥ / suptāḥ svasthendriyā rātrau sā gatā śarvarī kṣayam // rkv_83.59 // prabhāte māṃsaśeṣaṃ ca jambukair gṛdhraghātibhiḥ / maccharīrodbhavaṃ cāsthi snāyumāṃsena cāvṛtam // rkv_83.60 // gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā / taṃ māṃsabhakṣaṇaṃ dṛṣṭvā pare pakṣiṇa āgatāḥ // rkv_83.61 // dṛṣṭvā pakṣisamūhaṃ tu asthikhaṇḍaṃ vyasarjayat / vihagānāṃ samastānāṃ dhāvatāṃ caiva paśyatām // rkv_83.62 // patitaṃ narmadātoye hanūmanteśvare nṛpa / madīyamasthikhaṇḍaṃ ca patitaṃ narmadājale // rkv_83.63 // tasya tīrthasya puṇyena jātāhaṃ putrikā tava / bhūpakanyā tvahaṃ jātā pūrṇacandranibhānanā // rkv_83.64 // jātismarā narendrasya saṃjātā bhavataḥ kule / tasmād vivāhaṃ necchāmi mama bhartā nṛpottama // rkv_83.65 // viṣame vartate 'dyāpi śakuntamṛgajātiṣu / tasyāsthiśeṣaṃ rājendra tasmiṃstīrthe bhaviṣyati // rkv_83.66 // tatkṣepaṇārthaṃ vai tāta preṣayādya dvijottamam / etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama // rkv_83.67 // madbhartā viṣame sthāne śakuntamṛgajātiṣu / yadi preṣayase tāta kaṃcittvaṃ narmadātaṭe // rkv_83.68 // tasyāhaṃ kathayiṣyāmi sthānaiścihnaiśca lakṣitam / śikhaṇḍināpyahaṃ tatra hyāhūto hyavanīpate // rkv_83.69 // dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe / preṣaṇaṃ me pratijñātamalakṣmyā pīḍitena tu // rkv_83.70 // kanyovāca: gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm / āgneyyāṃ somanāthasya hanūmanteśvaraḥ paraḥ // rkv_83.71 // ardhakrośena revāyā vistīrṇo vaṭapādapaḥ / karaṃjaḥ kaṭahaś caiva sannidhāne vaṭasya ca // rkv_83.72 // nyagrodhamūlasāṃnidhye sūkṣmānyasthīni drakṣyasi / samūhya tāni saṃgṛhya gaccha revāṃ dvijottama // rkv_83.73 // āśvinasyāsite pakṣe tripurāristu vai tithau / snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram // rkv_83.74 // kṣipeḥ prabhāte tāni tvaṃ nābhimātrajalasthitaḥ / ityuccārya dvijaśreṣṭha vimuktis tasya jāyatām // rkv_83.75 // kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam / evaṃ kṛte tu rājendra gatistasya bhaviṣyati // rkv_83.76 // kathitaṃ kanyayā yacca tatsarvaṃ pustikākṛtam / āgato 'haṃ nṛpaśreṣṭha tīrthe 'tra duritāpahe // rkv_83.77 // so 'bhijñānaṃ tato dṛṣṭvā nītvāsthīni nareśvara / pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava / vimānaṃ ca tato divyam āgataṃ barhiṇas tadā // rkv_83.78 // divyarūpadharo bhūtvā gato nāke kalāpavān / evaṃ tu pratyayaṃ dṛṣṭvā hanūmanteśvare nṛpa // rkv_83.79 // cakārānaśanaṃ vipraḥ śatabāhuśca bhūpatiḥ / śoṣayāmāsatus tau svamīśvarārādhane ratau // rkv_83.80 // dhyāyantau tasthaturdevaṃ śatabāhudvijottamau / māsārdhena mṛto rājā śatabāhur mahāmanāḥ // rkv_83.81 // kiṅkaṇījālaśobhāḍhyaṃ vimānaṃ tatra cāgatam / sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru // rkv_83.82 // śatabāhur uvāca: nāyāmi svargamārgāgraṃ vipro yāvanna saṃsthitaḥ / upadeśaprado mahyaṃ gururūpī dvijottamaḥ // rkv_83.83 // apsarasa ūcuḥ / lobhāvṛto hyayaṃ vipro lobhāt pāpasya saṃgrahaḥ / hanūmanteśvare rājanye mṛtāḥ sattvamāsthitāḥ // rkv_83.84 // te yānti śāṃkare loke sarvapāpakṣayaṃkare / naiva pāpakṣayaścāsya brāhmaṇasya nareśvara // rkv_83.85 // gṛhaṃ ca gṛhiṇī citte brāhmaṇasya pravartate / śatabāhustato vipram uvāca vinayānvitaḥ // rkv_83.86 // tyaja mūlamanarthasya lobhamenaṃ dvijottama / ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ // rkv_83.87 // dinaiḥ kaiścidgato vipraḥ svargaṃ vaitālikairvṛtaḥ / barhī ca kāśīrājasya putras tīrthaprabhāvataḥ // rkv_83.88 // ātmānaṃ kanyayā dattaṃ pūrvajanma vyacintayan / sā ca taṃ prauḍhamālokya piturājñāmavāpya ca / svayaṃvare svabhartāraṃ lebhe sādhvī nṛpātmajam // rkv_83.89 // śrīmārkaṇḍeya uvāca: etadvṛttāntam abhavat tasmiṃstīrthe nṛpottama / etasmāt kāraṇānmedhyaṃ tīrtham etat sadā nṛpa // rkv_83.90 // aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ nareśvara / viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm // rkv_83.91 // snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā / dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ // rkv_83.92 // śrīkhaṇḍena sugandhena guṇṭhayec ca maheśvaram / tataḥ sugandhapuṣpaiśca bilvapatraiśca pūjayet // rkv_83.93 // mucakundena kadena jātīkāśakuśodbhavaiḥ / unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ // rkv_83.94 // arcayet parayā bhaktyā hanūmanteśvaraṃ śivam / ghṛtena dāpayed dīpaṃ tailena tadabhāvataḥ // rkv_83.95 // śrāddhaṃ ca kārayet tatra brāhmaṇair vedapāragaiḥ / sarvalakṣaṇasampūrṇaiḥ kulīnair gṛhapālakaiḥ // rkv_83.96 // tarpayed brāhmaṇān bhaktyā vasanānnahiraṇyataḥ / narakasthā divaṃ yāntu procyeti praṇamed dvijān // rkv_83.97 // patitān varjayed viprān vṛṣalī yasya gehinī / svavṛṣaṃ cāparityajya vṛṣair anyair vṛṣāyate // rkv_83.98 // vṛṣalīṃ tāṃ vidurdevā na śūdrī vṛṣalī bhavet / brahmahatyā surāpānaṃ gurudāraniṣevaṇam // rkv_83.99 // suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā / naśyate pātakaṃ sarvam ityevaṃ śaṅkaro 'bravīt // rkv_83.100 // śrīmārkaṇḍeya uvāca: vākpralāpena bho vatsa bahunoktena kiṃ mayā / sarvapātakasaṃyukto dadyād dānaṃ dvijanmane // rkv_83.101 // godānaṃ ca prakartavyam asmiṃstīrthe viśeṣataḥ / godānaṃ hi yataḥ pārtha sarvadānādhikaṃ smṛtam // rkv_83.102 // sarvadevamayā gāvaḥ sarve devās tadātmakāḥ / śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ // rkv_83.103 // uraḥ skandaḥ śiro brahmā lalāṭe vṛṣabhadhvajaḥ / candrārkau locane devau jihvāyāṃ ca sarasvatī // rkv_83.104 // marudgaṇāḥ sadā sādhyā yasyā dantā nareśvara / huṅkāre caturo vedān vidyātsāṅgapadakramān // rkv_83.105 // ṛṣayo romakūpeṣu hyasaṃkhyātās tapasvinaḥ / daṇḍahasto mahākāyaḥ kṛṣṇo mahiṣavāhanaḥ // rkv_83.106 // yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ / catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca // rkv_83.107 // viṣṇupādodbhavā gaṅgā darśanātpāpanāśanī / prasrāve saṃsthitā yasmāt tasmād vandyā sadā budhaiḥ // rkv_83.108 // lakṣmīśca gomaye nityaṃ pavitrā sarvamaṅgalā / gomayālepanaṃ tasmāt kartavyaṃ pāṇḍunandana // rkv_83.109 // gandharvāpsaraso nāgāḥ khurāgreṣu vyavasthitāḥ / pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni bhārata / tāni sarvāṇi jānīyād gaurgavyaṃ tena pāvanam // rkv_83.110 // yudhiṣṭhira uvāca: sarvadevamayī dhenurgīrvāṇādyairalaṃkṛtā / etatkathaya me tāta kasmād goṣu samāśritāḥ // rkv_83.111 // śrīmārkaṇḍeya uvāca: sarvadevamayo viṣṇur gāvo viṣṇuśarīrajāḥ / devāstadubhayāt tasmāt kalpitā vividhā janaiḥ // rkv_83.112 // śvetā vā kapilā vāpi kṣīriṇī pāṇḍunandana / savatsā ca suśīlā ca sitavastrāvaguṇṭhitā // rkv_83.113 // kāṃsyadohanikā deyā svarṇaśṛṅgī subhūṣitā / hanūmanteśvarasyāgre bhaktyā viprāya dāpayet // rkv_83.114 // niyamasthena sā deyā svargamānantyam icchatā / asamarthāya ye dadyur viṣṇuloke prayānti te // rkv_83.115 // asau loke cyuto rājanbhūtale dvijamandire / kuśalo jāyate putro guṇavidyādhanarddhimān // rkv_83.116 // sarvapāpaharaṃ tīrthaṃ hanūmanteśvaraṃ nṛpa / śṛṇvanvimucyate pāpād varṇasaṃkarasaṃbhavāt // rkv_83.117 // dūrasthaścintayan paśyan mucyate nātra saṃśayaḥ // rkv_83.118 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe hanūmanteśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītitamo 'dhyāyaḥ || rkv adhyāya 84 śrīmārkaṇḍeya uvāca: atraivodāharantīmam itihāsaṃ purātanam / kailāse pṛcchate bhaktyā ṣaṇmukhāya śivoditam // rkv_84.1 // īśvara uvāca: pūrvaṃ tretāyuge skanda hato rāmeṇa rāvaṇaḥ / caturdaśa tadā koṭyo nihatā brahmarakṣasām // rkv_84.2 // hateṣu teṣu vai tatra rakṣaṇāya divaukasām / mahānandas tadā jātastriṣu lokeṣu putraka // rkv_84.3 // tataḥ sītāṃ samāsādya samaṃ vānarapuṃgavaiḥ / rāmo'pyayodhyām āyāto bharatena kṛtotsavaḥ / tasmai samarpayāmāsa sa rājyaṃ lakṣmaṇāgrajaḥ // rkv_84.4 // tasminpraśāsati tato rājyaṃ nihatakaṇṭakam / kṛtakāryo 'tha hanumānkailāsam agāt purā // rkv_84.5 // tato nandī pratīhāro rudrāṃśam api taṃ kapim / na ca saṃgamayāmāsa rudreṇāghaughahāriṇā // rkv_84.6 // tena pṛṣṭastadā nandī kiṃ mayā pātakaṃ kṛtam / yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam // rkv_84.7 // nandyuvāca: tvayāvataraṇaṃ cakre kapīndrāmarahetunā / tathāpi hi kṛtaṃ pāpam upabhogena śāmyati // rkv_84.8 // hanumān uvāca: kiṃ mayākāri tatpāpaṃ nandindevārthakāriṇā / rākṣasāśca hatā duṣṭā viprayajñāṅgaghātinaḥ // rkv_84.9 // tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam / uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ // rkv_84.10 // īśvara uvāca: gaṅgā gayā kape revā yamunā ca sarasvatī / sarvapāpaharā nadyastāsu snānaṃ samācara // rkv_84.11 // narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara // rkv_84.12 // tatra snātvā mahāpāpaṃ gamiṣyati mamājñayā / utpatya vegāddhanumāñchrīrevādakṣiṇe taṭe // rkv_84.13 // jagāma sumahānādastapaścakre suduṣkaram / tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ // rkv_84.14 // vilīnaṃ pārtha kālena kiyateśaprasādataḥ / tato devaiḥ samaṃ devastattīrthamagamaddharaḥ // rkv_84.15 // kapim āliṅgayāmāsa varaṃ tasmai pradattavān / adyaprabhṛti te tīrthaṃ bhaviṣyati na saṃśayaḥ // rkv_84.16 // kapitīrthaṃ tato jātaṃ tasthau tatra svayaṃ haraḥ / hanūmanteśvaro nāmnā sarvahatyāharastadā // rkv_84.17 // tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet / sarvapāpāni naśyanti harasya vacanaṃ yathā // rkv_84.18 // tatrāsthīni vilīyante piṇḍadāne 'kṣayā gatiḥ / yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet // rkv_84.19 // hanumān apy ayodhyāyāṃ rāmaṃ draṣṭumathāgamat / cakāra kuśalapraśnaṃ svasvarūpaṃ nyavedayat // rkv_84.20 // śrīrāma uvāca: kurvato devakāryaṃ te mama kāryaṃ ca kurvataḥ / tato 'ham api pāpīyāṃstapas tapsyāmyasaṃśayam // rkv_84.21 // tatraiva dakṣiṇe kūle revāyāḥ pāpahāriṇi / caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ // rkv_84.22 // jyotiṣmatīpurīsaṃsthaḥ śrīrevāsnānamācaran / tasya śuśrūṣaṇaṃ cakre lakṣmaṇo 'pi tadājñayā // rkv_84.23 // sthāpayāmāsaturliṅge tau tadā rāmalakṣmaṇau / prabhāvāt satyatapaso revātīre mahāmatī / niṣpāpatāṃ tadā vīrau jagmatū rāmalakṣmaṇau // rkv_84.24 // tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha / āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe // rkv_84.25 // munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi / ekasthaṃ liṅganāmātha kalākumbhastathābhavat // rkv_84.26 // kumbheśvara iti khyātastadā devagaṇārcitaḥ / rāmo 'pi pūjayāmāsa talliṅgaṃ devasevivatam // rkv_84.27 // tato varaṃ dadau devo rāmakīrtyabhivṛddhaye / caturviṃśatime varṣe rāmo niṣpāpatāṃ gataḥ // rkv_84.28 // yadā kanyāgataḥ paṅgurguruṇā sahito bhavet / tadeva devayātreyam iti devā jagurmudā // rkv_84.29 // yathā godāvarītīrthe sarvatīrthaphalaṃ bhavet / tathātra revāsnānena liṅgānāṃ darśanairnḥṇām // rkv_84.30 // kariṣyanty atra ye śrāddhaṃ pitḥṇāṃ narmadātaṭe / kumbheśvarasamīpasthās tatphalaṃ śṛṇu ṣaṇmukha // rkv_84.31 // yāvanto romakūpāḥ syuḥ śarīre sarvadehinām / tāvad varṣapramāṇena pitḥṇām akṣayā gatiḥ // rkv_84.32 // pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu / labhante tatphalaṃ martyā liṅgatrayavilokanāt // rkv_84.33 // aputro labhate putraṃ nirdhano dhanamāpnuyāt / sarogo mucyate rogānnātra kāryā vicāraṇā // rkv_84.34 // siṃharāśiṃ gate jīve yat syād godāvarīphalam / tad dvādaśaguṇaṃ skanda kumbheśvarasamīpataḥ // rkv_84.35 // ye jānanti na paśyanti kumbhaśambhumumāpatim / narmadādakṣiṇe kūle teṣāṃ janma nirarthakam // rkv_84.36 // yathā godāvarīyātrā kartavyā muniśāsanāt / caturviṃśatime varṣe tatheyaṃ devabhāṣitam // rkv_84.37 // yāvaccandraśca sūryaśca yāvad vai divi tārakaḥ / tāvat tad akṣayaṃ dānaṃ revākumbheśvarāntike // rkv_84.38 // mahādānāni deyāni tatra laukair vicakṣaṇaiḥ / godānamatra śaṃsanti sauvarṇaṃ rājataṃ tathā // rkv_84.39 // yasyāḥ smaraṇamātreṇa naśyate pāpasañcayaḥ / snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati // rkv_84.40 // tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira / ekottaraṃ kulaśatam uddharecchivaśāsanāt // rkv_84.41 // yāni kāni ca tīrthāni cāsamudrasarāṃsi ca / śivaliṅgārcanasyeha kalāṃ nārhanti ṣoḍaśīm // rkv_84.42 // evaṃ devā varaṃ dattvā harīśvarapurogamāḥ / svasthānam agaman pūrvaṃ muktvā tannāma cottamam // rkv_84.43 // tīrthasyāsya varaṃ dattvā sa rāmo lakṣmaṇāgrajaḥ / ayodhyāṃ praviveśāsau niṣpāpo narmadājalāt // rkv_84.44 // sauvarṇīṃ ca tataḥ kṛtvā sītāṃ yajñaṃ cakāra saḥ / anumantrya munīṃllokāndevatāśca nijaṃ kulam // rkv_84.45 // purā tretāyuge jātaṃ tattīrthaṃ skandanāmakam / niyamena tato lokaiḥ kartavyaṃ liṅgadarśanam // rkv_84.46 // tāvat pāpāni deheṣu mahāpātakajānyapi / yāvanna prekṣate jantustattīrthaṃ devasevitam // rkv_84.47 // te dhanyāste mahātmānas teṣāṃ janma sujīvitam / jyotiṣmatīpurīsaṃsthaṃ ye drakṣyanti haraṃ param // rkv_84.48 // tasmānmohaṃ parityajya janair gantavyamādarāt / tīrthāśeṣaphalāvāptyai tīrthaṃ kumbheśvarāhvayam // rkv_84.49 // mārkaṇḍeya uvāca: śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa / samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa // rkv_84.50 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapitīrtharāmeśvaralakṣmaṇeśvarakumbheśvaramāhātmyavarṇanaṃ nāma caturaśītitamo 'dhyāyaḥ || rkv adhyāya 85 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra narmadāyāḥ purātanam / brahmahatyāharaṃ tīrthaṃ vārāṇasyā samaṃ hi tat // rkv_85.1 // yudhiṣṭhira uvāca: āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe / vārāṇasyā samaṃ kasmād etat kathaya me prabho // rkv_85.2 // nimagno duḥkhasaṃsāre hṛtarājyo dvijottama / yuṣmadvāṇījalasnāto nirduḥkhaḥ saha bāndhavaiḥ // rkv_85.3 // śrīmārkaṇḍeya uvāca: sādhu sādhu mahābāho somavaṃśavibhūṣaṇa / pṛṣṭo 'smi durlabhaṃ tīrthaṃ guhyādguhyataraṃ param // rkv_85.4 // ādau pitāmahas tāvat samastajagataḥ prabhuḥ / manasā tasya saṃjātā daśaiva ṛṣipuṃgavāḥ // rkv_85.5 // marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum / pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca // rkv_85.6 // jajñe prācetasaṃ dakṣaṃ mahātejāḥ prajāpatiḥ / dakṣasyāpi tathā jātāḥ pañcāśadduhitāḥ kila // rkv_85.7 // dadau sa daśa dharmāya kaśyapāya trayodaśa / tathaiva sa mahābhāgaḥ saptaviṃśatimindave // rkv_85.8 // rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ / śeṣāsu karuṇāṃ kṛtvā śapto dakṣeṇa candramāḥ // rkv_85.9 // kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ / sa ca śāpaprabhāveṇa nistejāḥ śarvarīpatiḥ // rkv_85.10 // gataḥ pitāmahaṃ somo vepamāno 'mṛtāṃśumān / padmayone namastubhyaṃ vedagarbha namo 'stu te / śaraṇaṃ tvāṃ prasanno 'smi pāhi māṃ kamalāsana // rkv_85.11 // brahmovāca: nistejāḥ śarvarīnātha kalāhīnaśca dṛśyase / udvignamānasastāta saṃjātaḥ kena hetunā // rkv_85.12 // soma uvāca: dakṣaśāpena me brahmannistejastvaṃ jagatpate / nirhāraścāsya śāpasya kathyatāṃ me pitāmaha // rkv_85.13 // brahmovāca: sarvatra sulabhā revā triṣu sthāneṣu durlabhā / oṅkāre 'tha bhṛgukṣetre tathā caivaurvasaṃgame // rkv_85.14 // tatra gaccha kṣapānātha yatra revāntaraṃ taṭam / tvarito 'sau gatastatra yatra revaurvisaṃgamaḥ // rkv_85.15 // kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam / yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ // rkv_85.16 // pratyakṣaḥ somarājasya vṛṣāsana umāpatiḥ / sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo 'stu te // rkv_85.17 // jaya śaṅkara pāpaharāya namo jaya īśvara te jagadīśa namaḥ / jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ // rkv_85.18 // jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ / jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ // rkv_85.19 // jaya mecakakaṇṭhadharāya namo jaya sūkṣmanirañjanaśabda namaḥ / jaya ādiranādirananta namo jaya śaṅkara kiṃkaramīśa bhaja // rkv_85.20 // evaṃ stuto mahādevaḥ somarājena pāṇḍava / tuṣṭastasya nṛpaśreṣṭha śivayā śaṅkaro 'bravīt // rkv_85.21 // īśvara uvāca: varaṃ prārthaya me bhadra yatte manasi vartate / sādhu sādhu mahāsattva tuṣṭo 'haṃ tapasā tava // rkv_85.22 // soma uvāca: dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara / śāpasyopaśamaṃ deva kuru śarma mama prabho // rkv_85.23 // īśvara uvāca: tava bhaktigṛhīto 'hamumayā saha toṣitaḥ / niṣpāpaḥ somanāthastvaṃ saṃjātastīrthasevanāt // rkv_85.24 // ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ / sthāpitaṃ paramaṃ liṅgaṃ kāmadaṃ prāṇināṃ bhuvi / sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam // rkv_85.25 // yudhiṣṭhira uvāca: somanāthaprabhāvaṃ me saṃkṣepātkathaya prabho / duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama // rkv_85.26 // śrīmārkaṇḍeya uvāca: śṛṇu tīrthaprabhāvaṃ te saṃkṣepātkathayāmy aham / yadvṛttamuttare kūle revāyā urisaṃgame // rkv_85.27 // śambaro nāma rājābhūttasya putrastrilocanaḥ / trilocanasutaḥ kaṇvaḥ sa pāparddhiparo 'bhavat // rkv_85.28 // vane nityaṃ bhramanso 'tha mṛgayūthaṃ dadarśa ha / mṛgayūthaṃ hataṃ tat tu trilocanasutena ca // rkv_85.29 // mṛgarūpī dvijo madhye carate nirjane vane / sa hatastena saṅgena kaṇvena munisattama // rkv_85.30 // brahmahatyānvitaḥ kaṇvo nistejā vyacaranmahīm / vyacaraṃścaiva samprāpto narmadām urisaṃgame // rkv_85.31 // kiṃśukāśokabahale jambīrapanasākule / kadambapāṭalākīrṇe bilvanāraṅgaśobhite // rkv_85.32 // ciñciṇīcampakopete hyagastitaruchādite / prabhūtabhūtasaṃyuktaṃ vanaṃ sarvatra śobhitam // rkv_85.33 // citrakair mṛgamārjārair hiṃsraiḥ śambaraśūkaraiḥ / śaśairgavayasaṃyuktaiḥ śikhaṇḍikharamaṇḍitam // rkv_85.34 // praviṣṭastu vane kaṇvastṛṣārtaḥ śramapīḍitaḥ / snāto revājale puṇye saṅgame pāpanāśane // rkv_85.35 // arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira / papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram // rkv_85.36 // phalāni ca vicitrāṇi cakhāda saha kiṃkaraiḥ / suptaḥ pādapacchāyāyāṃ śrānto mṛgavadhena ca // rkv_85.37 // tāvattīrthavaraṃ vipraḥ snānārthaṃ saṅgamaṃ gataḥ / mārgago brāhmaṇo harṣodyuktastadgatamānasaḥ // rkv_85.38 // abalā tamuvācedaṃ tiṣṭha tiṣṭha dvijottama / trasto nirīkṣate yāvaddiśaḥ sarvā nareśvara // rkv_85.39 // tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām / raktamālyāṃ tadā bālāṃ raktacandanacarcitām / raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha // rkv_85.40 // stryuvāca: saṃdeśaṃ śrūyatāṃ vipra yadi gacchasi saṅgame / madbhartā tiṣṭhate tatra śīghrameva visarjaya // rkv_85.41 // ekākinī ca te bhāryā tiṣṭhate vanamadhyagā / ityākarṇya gato vipraḥ saṅgamaṃ suradurlabhe // rkv_85.42 // vṛkṣacchāyānvitaḥ kaṇvo brāhmaṇenāvalokitaḥ / uvāca taṃ prati tadā vacanaṃ brāhmaṇottamaḥ // rkv_85.43 // brāhmaṇa uvāca: vanāntare mayā dṛṣṭā bālā kamalalocanā / raktāmbaradharā tanvī raktacandanacarcitā // rkv_85.44 // raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā / vṛkṣārūḍhāvadadvākyaṃ madbhartā preṣyatāmiti // rkv_85.45 // kaṇva uvāca: kasminsthāne tu viprendra vidyate mṛgalocanā / kasya sā kena kāryeṇa sarvametadvadāśu me // rkv_85.46 // brāhmaṇa uvāca: saṅgamād ardhakrośe sā udyānānte hi vidyate / vacanād brahmaṇasyaiṣā na jñātā pārthivena tu // rkv_85.47 // tadā sa kaṇvabhūpālaḥ svakaṃ dūtaṃ samādiśat / kaṇva uvāca: gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi / preṣitastvarito dūto gato nārīsamīpataḥ // rkv_85.48 // vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama / mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi // rkv_85.49 // kanyovāca: gururātmavatāṃ śāstā rājā śāstā durātmanām / iha pracchan na pāpānāṃ śāstā vaivasvato yamaḥ // rkv_85.50 // brahmahatyā ca saṃjātā mṛgarūpadharadvijāt / mayā yukto 'pi te rājā muktastīrthaprabhāvataḥ // rkv_85.51 // ardhakrośāntarān madhye brahmahatyā na saṃviśet / somanāthaprabhāvo 'yaṃ vārāṇasyāḥ samaḥ smṛtaḥ // rkv_85.52 // gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ / gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ // rkv_85.53 // samastaṃ kathayāmāsa yadvṛttaṃ hi purātanam / tasya vākyādasau rājā patito dharaṇītale // rkv_85.54 // bhṛtya uvāca: kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham / ityākarṇya vacastasya rājā vacanam abravīt // rkv_85.55 // prāṇatyāgaṃ kariṣyāmi somanāthasamīpataḥ / śīghramānīyatāṃ vahnirindhanāni bahūni ca // rkv_85.56 // ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ / snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane // rkv_85.57 // arcitaḥ parayā bhaktyā somanātho mahībhṛtā / triḥpradakṣiṇataḥ kṛtvā jvalantaṃ jātavedasam // rkv_85.58 // praviṣṭaḥ kaṇvarājāsau hṛdi dhyātvā janārdanam / pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam // rkv_85.59 // śriyā yuktaṃ suparṇasthaṃ śaṅkhacakragadādharam / surārisūdanaṃ dadhyau sugatir me bhavatviti // rkv_85.60 // papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja / āścaryamatulaṃ dṛṣṭvā nirīkṣya ca parasparam // rkv_85.61 // mṛtaṃ taiḥ pāvake bhṛtyairhṛdi dhyātvā gadādharam / vimānasthās tataḥ sarve saṃjātāḥ pāṇḍunandana // rkv_85.62 // niṣpāpāste divaṃ yātāḥ somanāthaprabhāvataḥ / brāhmaṇe saṅgame tatra dhyāyamāne vṛṣadhvajam // rkv_85.63 // śrīmārkaṇḍeya uvāca: somanāthaprabhāvo 'yaṃ śṛṇuṣvaikamanā vidhim / aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ raverdine // rkv_85.64 // viśeṣācchuklapakṣe cetsūryavāreṇa saptamī / upoṣya yo naro bhaktyā rātrau kurvīta jāgaram // rkv_85.65 // pañcāmṛtena gavyena snāpayet parameśvaram / śrīkhaṇḍena tato guṇṭhya puṣpadhūpādikaṃ dadet // rkv_85.66 // ghṛtena bodhayed dīpaṃ nṛtyaṃ gītaṃ ca kārayet / somavāre tathāṣṭamyāṃ prabhāte pūjayed dvijān // rkv_85.67 // jitakrodhānātmavataḥ paranindāvivarjitān / sarvāṅgarucirāñchastān svadāraparipālakān // rkv_85.68 // gāyatrīpāṭhamātrāṃśca vikarmaviratān sadā / punarbhūvṛṣalīśūdrī careyur yasya mandire // rkv_85.69 // dūrato 'sau dvijastyājya ātmanaḥ śreya icchatā / hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi // rkv_85.70 // vrate śrāddhe tathā dāne dūratastān vivarjayet / āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ // rkv_85.71 // ātmānaṃ saha yājyena pātayanti na saṃśayaḥ / śālmalīnāvatulyāḥ syuḥ ṣaṭkarmaniratā dvijāḥ // rkv_85.72 // dātāraṃ ca tathātmānaṃ tārayanti taranti ca / śrāddhaṃ someśvare pārtha yaḥ kuryādgatamatsaraḥ // rkv_85.73 // pretāstasya hi suprītā yāvad ābhūtasamplavam / annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane // rkv_85.74 // sa yāti śāṅkare loka iti me satyabhāṣitam / hayaṃ yo yacchate tatra sampūrṇaṃ taruṇaṃ sitam // rkv_85.75 // raktaṃ vā pītavarṇaṃ vā sarvalakṣaṇasaṃyutam / kuṅkumena viliptāṅgāvagrajanmahayāvapi // rkv_85.76 // sragdāmabhūṣitau kāryau sitavastrāvaguṇṭhitau / aṅghriḥ pradīyatāṃ skandhe madīye hayamāruha // rkv_85.77 // ārūḍhe brāhmaṇe brūyād bhāskaraḥ prīyatāmiti / sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ // rkv_85.78 // uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ / satyalokāc cyutaścāpi rājā bhavati dhārmikaḥ // rkv_85.79 // tasya vāsaḥ sadā rājanna naśyati kadācana / dīrghāyurjāyate putro bhāryā ca vaśavartinī // rkv_85.80 // jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ / sopavāso jitakrodho dhenuṃ dadyāddvijanmane // rkv_85.81 // savatsāṃ kṣīrasaṃyuktāṃ śvetavastrāvalokitām / śabalāṃ pītavarṇāṃ ca dhūmrāṃ vā nīlakarburām // rkv_85.82 // kapilāṃ vā savatsāṃ ca ghaṇṭābharaṇabhūṣitām / rūpyakhurāṃ kāṃsyadohāṃ svarṇaśṛṅgīṃ nareśvara // rkv_85.83 // śvetayā vardhate vaṃśo raktā saubhāgyavardhinī / śabalā pītavarṇā ca duḥkhaghnyau saṃprakīrtite // rkv_85.84 // kapilā nāśayet pāpaṃ saptajanmasamudbhavam / satyalokamavāpnoti gopradāyī nareśvara // rkv_85.85 // pakṣānte 'tha vyatīpāte vai dhṛtau ravisaṃkrame / dinakṣaye gajacchāyāṃ grahaṇe bhāskarasya ca // rkv_85.86 // ye vrajanti mahātmānaḥ saṅgame suradurlabhe / mṛdāvaguṇṭhayitvā tu cātmānaṃ saṅgame viśet // rkv_85.87 // hṛdayāntarjale jāpyā prāṇāyāmo 'thavā nṛpa / gāyatrī vaiṣṇavī caiva saurī śaivī yadṛcchayā / te 'pi pāpaiḥ pramucyanta ityevaṃ śaṅkaro 'bravīt // rkv_85.88 // jagatīṃ somanāthasya yastu kuryāt pradakṣiṇām / pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā // rkv_85.89 // brahmahatyā surāpānaṃ gurudāraniṣevaṇam / bhrūṇahā svarṇahartā ca mucyante nātra saṃśayaḥ // rkv_85.90 // tīrthākhyānamidaṃ puṇyaṃ yaḥ śṛṇoti jitendriyaḥ / vyādhito mucyate rogī cārogī sukhamāpnuyāt // rkv_85.91 // yatte saṃdahyate cetaḥ śṛṇu tanme yudhiṣṭhira / naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā // rkv_85.92 // kimu ṣaḍviṃśatiṃ pārtha prāpa yāḥ kṣaṇadākaraḥ / so 'pi tīrthamidaṃ prāpya tapastaptvā suduścaram // rkv_85.93 // vimuktaḥ sarvapāpebhyaḥ śītaraśmirabhūtsukhī / śrūyate nṛpa paurāṇī gāthā gītā maharṣibhiḥ // rkv_85.94 // liṅgaṃ pratiṣṭhitaṃ hyekaṃ daśabhrūṇahanaṃ bhavet / ato liṅgatrayaṃ somaḥ sthāpayāmāsa bhārata // rkv_85.95 // revaurisaṃgame hyādyaṃ dvitīyaṃ bhṛgukacchake / tataḥ siddhiṃ parāṃ prāpya prabhāse tu tṛtīyakam // rkv_85.96 // iti te kathitaṃ sarvaṃ tīrthamāhātmyamuttamam / dharmyaṃ yaśasyamāyuṣyaṃ svargyaṃ saṃśuddhikṛnnṛṇām // rkv_85.97 // putrārthī labhate putrānniṣkāmaḥ svargamāpnuyāt / mucyate sarvapāpebhyas tīrthaṃ kṛtvā paraṃ nṛpa // rkv_85.98 // etatte sarvamākhyātaṃ somanāthasya yatphalam / śrutvā putramavāpnoti snātvā cāṣṭau na saṃśayaḥ // rkv_85.99 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somanāthatīrthamāhātmyavarṇanaṃ nāma pañcāśītitamo 'dhyāyaḥ || rkv adhyāya 86 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja piṅgalāvartam uttamam / saṅgamasya samīpasthaṃ revāyā uttare taṭe / havyavāhena rājendra sthāpitaḥ piṅgaleśvaraḥ // rkv_86.1 // yudhiṣṭhira uvāca: havyavāhena bhagavannīśvaraḥ sthāpitaḥ katham / etadākhyāhi me sarvaṃ prasādād vaktum arhasi // rkv_86.2 // mārkaṇḍeya uvāca: śambhunā retasā rājaṃstarpito havyavāhanaḥ / prāptasaukhyena raudreṇa gauryākrīḍanacetasā // rkv_86.3 // havyavāhamukhe kṣiptaṃ rudreṇāmitatejasā / rudrasya retasā dagdhas tīrthayātrākṛtādaraḥ // rkv_86.4 // sāgarāṃśca nadīrgatvā kramādrevāṃ samāgataḥ / cacāra parayā bhaktyā dhyānamugraṃ hutāśanaḥ // rkv_86.5 // vāyubhakṣaḥ śataṃ sāgraṃ yāvattepe hutāśanaḥ / tāvattuṣṭo mahādevo varado jātavedasaḥ / saṃnidhau samupetyātha vacanaṃ cedam abravīt // rkv_86.6 // īśvara uvāca: varaṃ vṛṇīṣva havyāśa yaste manasi vartate // rkv_86.7 // vahnir uvāca: namaste sarvalokeśa ugramūrte namo 'stu te / retasā tava saṃdagdhaḥ kuṣṭhī jāto maheśvara / kṛpāṃ kuru mahādeva mama rogaṃ vināśaya // rkv_86.8 // īśvara uvāca: havyavāha bhavārogo matprasādācca satvaram / atra tīrthe kṛtasnānaḥ svarūpaṃ pratipatsyase // rkv_86.9 // ityuktvā ca mahādevastatraivāntaradhīyata / anantaraṃ havyavāhaḥ sasnau revājale tvaran // rkv_86.10 // tadaiva roganirmukto 'bhavaddivyasvarūpavān / sthāpayāmāsa deveśaṃ sa vahniḥ piṅgaleśvaram // rkv_86.11 // nāmnā saṃpūjayāmāsa tuṣṭāva stutibhirmudā / tato jagāma deśaṃ svaṃ devānāṃ havyavāhanaḥ // rkv_86.12 // havyavāhena bhūpaivaṃ sthāpitaḥ piṅgaleśvaraḥ / jitakrodho hi yastatra upavāsaṃ samācaret // rkv_86.13 // atirāntraphalaṃ tasya ante rudratvamāpnuyāt / guṇānvitāya viprāya kapilāṃ tatra bhārata // rkv_86.14 // alaṃkṛtya savatsāṃ ca śaktyālaṅkārabhūṣitām / yaḥ prayacchati rājendra sa gacchetparamāṃ gatim // rkv_86.15 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ || rkv adhyāya 87 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla tīrthaṃ paramaśobhanam / sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ // rkv_87.1 // ṛṇamocanamityākhyaṃ revātaṭasamāśritam / ṣaṇmāsaṃ manujo bhaktyā tarpayan pitṛdevatāḥ // rkv_87.2 // devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat / mucyate tatkṣaṇān martyaḥ snāto vai narmadājale // rkv_87.3 // pratyakṣaṃ duritaṃ tatra dṛśyate phalarūpataḥ / tatra tīrthe tu yo rājannekacitto jitendriyaḥ // rkv_87.4 // snātvā dānaṃ ca vai dadyād arcayed girijāpatim / ṛṇatrayavinirmukto nāke dīpyati devavat // rkv_87.5 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇatrayamocanatīrthamāhātmyavarṇanaṃ nāma saptāśītitamo 'dhyāyaḥ || rkv adhyāya 88 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ pārtha kāpilaṃ tīrtham āśrayet / sthāpitaṃ kapilenaiva sarvapātakanāśanam // rkv_88.1 // aṣṭamyāṃ ca site pakṣe caturdaśyāṃ nareśvara / snāpayetparayā bhaktyā kapilākṣīrasarpiṣā // rkv_88.2 // śrīkhaṇḍena sugandhena guṇṭhayeta maheśvaram / tataḥ sugandhapuṣpaiśca śvetaiśca nṛpasattama // rkv_88.3 // ye 'rcayanti jitakrodhā na te yānti yamālayam / asipattravanaṃ ghoraṃ yamaculhī sudāruṇā // rkv_88.4 // dṛśyate naiva vidvadbhiḥ kapileśvarapūjanāt / snātvā revājale puṇye bhojayed brāhmaṇāñchubhān // rkv_88.5 // gopradānena vastreṇa tiladānena bhārata / chatraśayyāpradānena rājā bhavati dhārmikaḥ // rkv_88.6 // tīvratejā vighoraś ca jīvatputraḥ priyaṃvadaḥ / śatruvargo na tasya syāt kadācit pāṇḍunandana // rkv_88.7 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ || rkv adhyāya 89 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra pūtikeśvaramuttamam / narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram // rkv_89.1 // sthāpitaṃ jāmbuvantena lokānāṃ tu hitārthinā / rājā prasenajinnāma tasyāṃ vakṣasthalān maṇau // rkv_89.2 // samutkṣipte tu tenaiva sapūtirabhavadvraṇaḥ / tatra tīrthe tapastaptvā nirvraṇaḥ samajāyata // rkv_89.3 // tena tatsthāpitaṃ liṅgaṃ pūtikeśvaramuttamam / yastatra manujo bhaktyā snāyādbharatasattama // rkv_89.4 // sarvānkāmānavāpnoti sampūjya parameśvaram / kṛṣṇāṣṭamyāṃ caturdaśyāṃ sarvakālaṃ narādhipa / ye 'rcayanti sadā devaṃ te na yānti yamālayam // rkv_89.5 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pūtikeśvaratīrthamāhātmyavarṇanaṃ nāmaikonanavatitamo 'dhyāyaḥ || rkv adhyāya 90 śrīmārkaṇḍeya uvāca: revāyā uttare kūle vaiṣṇavaṃ tīrthamuttamam / jalaśāyīti vai nāma vikhyātaṃ vasudhātale // rkv_90.1 // dānavānāṃ vadhaṃ kṛtvā suptastatra janārdanaḥ / cakraṃ prakṣālitaṃ tatra devadevena cakriṇā / sudarśanaṃ ca niṣpāpaṃ revājalasamāśrayāt // rkv_90.2 // yudhiṣṭhira uvāca: cakratīrthaṃ samācakṣva munisaṃghaiś ca vanditam / viṣṇoḥ prabhāvamatulaṃ revāyāścaiva yatphalam // rkv_90.3 // śrīmārkaṇḍeya uvāca: sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira / guhyādguhyataraṃ tīrthaṃ nirmitaṃ cakriṇā svayam // rkv_90.4 // tatte 'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm / āsītpurā mahādaityastālamegha iti śrutaḥ // rkv_90.5 // tena devā jitāḥ sarve hṛtarājyā narādhipa / yajñabhāgān svayaṃ bhuṅkte ahaṃ viṣṇurna saṃśayaḥ // rkv_90.6 // dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ / indrāṇīṃ vāñchate pāpo hayaratnaṃ raverapi // rkv_90.7 // tālameghabhayāt pārtha ravirudrāḥ savāsavāḥ / yamaḥ skando jaleśo 'gnirvāyurdevo dhaneśvaraḥ // rkv_90.8 // savākpatimaheśāśca naṣṭacittāḥ pitāmaham / gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham // rkv_90.9 // tuṣṭuvurvividhaiḥ stotrair vāgīśapramukhāḥ surāḥ / guṇatrayavibhāgāya paścād bhedam upeyuṣe // rkv_90.10 // dṛṣṭvā devān nirutsāhān vivarṇān avanīpate / prasādābhimukho devaḥ pratyuvāca divaukasaḥ // rkv_90.11 // brahmovāca: svāgataṃ surasaṅghasya kāntirnaṣṭā purātanī / himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ // rkv_90.12 // praśamādarciṣām etad anudgīrṇaṃ surāyudham / vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣyate // rkv_90.13 // kiṃ cāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ / mantreṇa hatavīryasya phaṇino dainyam āśritaḥ // rkv_90.14 // kuberasya manaḥśalyaṃ śaṃsatīva parābhavam / apaviddhagato vāyurbhagnaśākha iva drumaḥ // rkv_90.15 // yamo 'pi vilikhanbhūmiṃ daṇḍenāstamitatviṣā / kurute 'sminn amogho 'pi nirvāṇālātalāghavam // rkv_90.16 // amī ca kathamādityāḥ pratāpakṣatiśītalāḥ / citranyastā iva gatāḥ prakāmālokanīyatām // rkv_90.17 // tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ / kimāgamanakṛtyaṃ vo brūta niḥsaṃśayaṃ surāḥ // rkv_90.18 // mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsvavasthitā / tato mandānilodbhūtakamalākaraśobhinā // rkv_90.19 // guruṃ netrasahasreṇa prerayāmāsa vṛtrahā / sa dvinetraṃ hareścakṣuḥ sahasranayanādhikam // rkv_90.20 // vācaspatiruvācedaṃ prāñjalir jalajāsanam / yuṣmadvaṃśodbhavastāta tālamegho mahābalaḥ // rkv_90.21 // upatāpayate devāndhūmaketurivocchritaḥ / tena devagaṇāḥ sarve duḥkhitā dānavena ca // rkv_90.22 // tālamegho daityapatiḥ sarvānno bādhate balī / tasmāttvāṃ śaraṇaṃ prāptāḥ śaraṇaṃ no vidhe bhava // rkv_90.23 // tataḥ prasanno bhagavān vedhāstān abravīd vacaḥ // rkv_90.24 // brahmovāca: tālameghena vo madhye balī tena samaḥ surāḥ / vinā mādhavadevena sādhyo me naiva dānavaḥ // rkv_90.25 // tataḥ suragaṇāḥ sarve viriñcipramukhā nṛpa / kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā // rkv_90.26 // tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā / kṣīrodaṃ sāgaraṃ gatvāstuvaṃste jalaśāyinam // rkv_90.27 // devā ūcuḥ / jagadādiranādistvaṃ jagadanto 'pyanantakaḥ / jaganmūrtiramūrtistvaṃ jaya gīrvāṇapūjita // rkv_90.28 // jaya kṣīrodaśayana jaya lakṣmyā sadā vṛta / jaya dānavanāśāya jaya devakinandana // rkv_90.29 // jaya śaṅkhagadāpāṇe jaya cakradhara prabho / iti devastutiṃ śrutvā prabuddho jalaśāyyatha // rkv_90.30 // uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām / kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ // rkv_90.31 // brahmovāca: tālameghabhayātkṛṣṇa samprāptās tava mandiram / na vadhyaḥ kasyacit pāpastālamegho janārdana // rkv_90.32 // tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā // rkv_90.33 // śrīkṛṣṇa uvāca: svasthānaṃ gamyatāṃ devāḥ svakīyāṃ labhata prajām / duṣṭātmānaṃ haniṣyāmi tālameghaṃ mahābalam // rkv_90.34 // sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ // rkv_90.35 // devā ūcuḥ / himācalaguhāyāṃ sa vasate dānaveśvaraḥ / caturviṃśatisāhasraiḥ kanyābhiḥ parivāritaḥ // rkv_90.36 // turaṅgaiḥ syandanaiḥ kṛṣṇa saṃkhyā tasya na vidyate / naṭā nānāvidhāstatra asaṃkhyātaguṇā hare // rkv_90.37 // dviradāḥ parvatākārā hayāśca dviradopamāḥ / mahābalo vasettatra gīrvāṇabhayadāyakaḥ // rkv_90.38 // śrutvā devo vacasteṣāṃ devānāmāturātmanām / acintayadgarutmantaṃ śatrusaṅghavināśanam // rkv_90.39 // cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ / śārṅgaṃ ca muśalaṃ sīraṃ karairgṛhya janārdanaḥ // rkv_90.40 // ārūḍhaḥ pakṣirājendraṃ vadhārthaṃ dānavasya ca / dānavasya pure peturutpātā ghorarūpiṇaḥ // rkv_90.41 // gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat / vinā vātena tasyaiva dhvajadaṇḍaḥ papāta ha // rkv_90.42 // sarpasūṣakayor yuddhaṃ tathā kesarināgayoḥ / unmārgāḥ saritastatrāvahanraktavimiśritāḥ / akālatarupuṣpāṇi dṛśyante sma samantataḥ // rkv_90.43 // tataḥ prāpto jagannātho himavantaṃ nageśvaram / pāñcajanyaśvasahasā pūritaḥ purasannidhau // rkv_90.44 // tena śabdena mahatā hyārūḍho dānaveśvaraḥ / uvāca ca tadā vākyaṃ tālamegho mahābalaḥ // rkv_90.45 // tālamegha uvāca: ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam / dhundhumārājñayā hyāśu svasainyaparivāritaḥ // rkv_90.46 // balādānaya taṃ baddhvā mamāgre bahuśālinam // rkv_90.47 // dhundhumāra uvāca: ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ / syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha // rkv_90.48 // hṛṣṭastato jagadyoniḥ suparṇastho mahābalaḥ / gṛhyatāṃ gṛhyatāmeṣa ityuktāstena kiṃkarāḥ // rkv_90.49 // caturdikṣu pradhāvanta itaścetaśca sarvataḥ / suparṇenāgnirūpeṇa dagdhāste śalabhā yathā // rkv_90.50 // dhundhumāro 'pi kṛṣṇena śaraghātena tāḍitaḥ / hato vakṣaḥsthale pāpo mṛtāvastho rathopari // rkv_90.51 // hāhākāraṃ tataḥ sarve dānavāścakrurāturāḥ / tālameghas tataḥ kruddho rathārūḍho vinirgataḥ / dadṛśe keśavaṃ pārtha śaṅkhacakragadādharam // rkv_90.52 // tālamegha uvāca: anye te dānavāḥ kṛṣṇa ye hatāḥ samare tvayā / hiraṇyakaśipuprakhyānapumāṃso hi te 'cyuta // rkv_90.53 // ityuktvā dānavaḥ pārtha varṣayāmāsa sāyakaiḥ / dānavasya śarān muktān chedayāmāsa keśavaḥ // rkv_90.54 // garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ / kṛṣṇena dviguṇāstasya preṣitāḥ svaśilīmukhāḥ // rkv_90.55 // dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ / tānapyaṣṭaguṇaiḥ kṛṣṇaśchādayāmāsa sāyakaiḥ // rkv_90.56 // tataḥ kruddhena daityena hyāgneyaṃ bāṇamuttamam // rkv_90.57 // vāruṇaṃ preṣayāmāsa tvāgneyaṃ śamitaṃ tataḥ / vāruṇenaiva vāyavyaṃ tālamegho vyasarjayat // rkv_90.58 // sārpaṃ caiva hṛṣīkeśo vāyavyasya praśāntaye / nārasiṃhaṃ nṛsiṃho 'pi preṣayāmāsa pāṇḍava // rkv_90.59 // nārasiṃhaṃ tato dṛṣṭvā tālamegho mahābalaḥ / uttīrya syandanācchīghraṃ gṛhītvā khaḍgacarmaṇī // rkv_90.60 // kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam / ityuktvā dānavaḥ pārtha āgataḥ keśavaṃ prati // rkv_90.61 // khaḍgenātāḍayaddaityo gadāpāṇiṃ janārdanam / maṇḍalāgraṃ tato gṛhya keśavo hṛṣṭamānasaḥ // rkv_90.62 // jaghanoraḥsthale pārtha tālameghaṃ mahāhave / janārdanas tadā daityaṃ daityo harimahanmṛdhe // rkv_90.63 // janārdanas tataḥ kruddhastālameghāya bhārata / amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani // rkv_90.64 // nipapāta śiras tasya parvatāśca cakampire / samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ // rkv_90.65 // puṣpavṛṣṭiṃ tato devā mumucuḥ keśavopari / avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā // rkv_90.66 // svasthāścaiva tato devāstālameghe nipātite / janārdano 'pi kaunteya narmadātaṭamāśritaḥ // rkv_90.67 // kṣīrodāṃ narmadāṃ matvā anantabhujagopari / lakṣmyā samanvitaḥ kṛṣṇo nilīnaścottare taṭe // rkv_90.68 // cakraṃ vibhīṣaṇaṃ martye jvālāmālāsamanvitam / patitaṃ narmadātoye jalaśāyisamīpataḥ // rkv_90.69 // nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ / tālameghavadhotpannaṃ yatpāpaṃ nṛpanandana // rkv_90.70 // tatsravaṃ kṣālitaṃ sadyo narmadāṃbhasi bhārata / tadāprabhṛti loke 'smiñjalaśāyī mahīpate // rkv_90.71 // cakratīrthaṃ vadantyanye kecit kālāghanāśanam / vikhyātaṃ bhārate varṣe narmadāyāṃ mahīpate // rkv_90.72 // tattīrthasya prabhāvo 'yaṃ śrūyatāmavanīpate / yathā 'nanto hi nāgānāṃ devānāṃ ca janārdanaḥ // rkv_90.73 // māsānāṃ mārgaśīrṣo 'sti nadīnāṃ narmadā yathā / māsi mārgaśire pārtha hyekādaśyāṃ site 'hani // rkv_90.74 // gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ / vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai // rkv_90.75 // ekabhuktaṃ ca naktaṃ ca tathaivāyācitaṃ nṛpa / upavāsaṃ tathā dānaṃ brāhmaṇānāṃ ca bhojanam // rkv_90.76 // karoti ca kuruśreṣṭha na sa yāti yamālayam / yamalokabhayādbhītā ye lokāḥ pāṇḍunandana // rkv_90.77 // te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam / gopījanasamāvṛttaṃ yoganidrāṃ samāśritam / viśvarūpaṃ jagannāthaṃ saṃsārabhayanāśanam // rkv_90.78 // snāpayet parayā bhaktyā kṣaudrakṣīreṇa sarpiṣā / khaṇḍena toyamiśreṇa jagadyoniṃ janārdanam // rkv_90.79 // snāpyamānaṃ ca paśyanti ye lokā gatamatsarāḥ / te yānti paramaṃ lokaṃ surāsuranamaskṛtam // rkv_90.80 // ghṛtena bodhayed dīpamathavā tailapūritam / rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ // rkv_90.81 // ye kathāṃ vaiṣṇavīṃ bhaktyā śṛṇvanti ca nṛpottama / brahmahatyādipāpāni naśyante nātra saṃśayaḥ // rkv_90.82 // pradakṣiṇanti ye martyā jalaśāyijagadgurum / pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā // rkv_90.83 // tataḥ prabhāte vimale pitḥn saṃtarpayej jalaiḥ / śrāddhaṃ ca brāhmaṇaistatra yogyaiḥ pāṇḍava mānavāḥ // rkv_90.84 // svadāranirataiḥ śāntaiḥ paradāravivarjakaiḥ / vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ // rkv_90.85 // nityaṃ yajanaśīlaiśca trisandhyāparipālakaiḥ / śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ // rkv_90.86 // te dhanyā mānuṣe loke vandyā hi bhuvi mānavāḥ / ye vasanti sadākālaṃ pādapadmāśrayā hareḥ // rkv_90.87 // jalaśāyaṃ prapaśyanti pratyakṣaṃ suranāyakam / pakṣopavāsaṃ pārākaṃ vrataṃ cāndrāyaṇaṃ śubham // rkv_90.88 // māsopavāsamugraṃ ca ṣaṣṭhānnaṃ pañcamaṃ vratam / tatra tīrthe tu yaḥ kuryāt so 'kṣayāṃ gatim āpnuyāt // rkv_90.89 // śrīmārkaṇḍeya uvāca: ataḥ paraṃ pravakṣyāmi tiladhenośca yatphalam / yathā yasminyadā deyā dāne tasyāḥ śubhaṃ phalam // rkv_90.90 // etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā / śrutaṃ hi naimiṣe puṇye nāradādyairanekadhā // rkv_90.91 // idaṃ paramamāyuṣyaṃ maṅgalyaṃ kīrtivardhanam / viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute // rkv_90.92 // bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ / vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca // rkv_90.93 // ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira / sā ca vikrayamāpannā dahatyāsaptamaṃ kulam // rkv_90.94 // yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā / droṇasya vatsakaḥ kāryo bahūnāṃ vāpi kāmataḥ // rkv_90.95 // yasmindeśe tu yanmānaṃ viṣaye vā vicāritam / tena mānena tāṃ kurvannakṣayaṃ phalam aśnute // rkv_90.96 // sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā / karṇābhyāṃ ratne dātavye dīpau netradvaye tathā // rkv_90.97 // śrīkhaṇḍamurasi sthāpyaṃ tābhyāṃ caiva tu kāñcanam / ūrdhve madhu ghṛtaṃ deyaṃ kuryāt sarṣaparomakam // rkv_90.98 // kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā / yavasaṃ pāyasaṃ dadyād ghṛtaṃ kṣaudrasamanvitam // rkv_90.99 // svarṇaśṛṅgī rūpyaśiphārukmalāṅgūlasaṃyutā / ratnapṛṣṭhī tu dātavyā kāṃsyapātrāvadohinī // rkv_90.100 // yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtamajānatā / vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam // rkv_90.101 // jale niṣṭhīvitaṃ caiva muśalaṃ vāpi laṅghitam / vṛṣalīgamanaṃ caiva gurudāraniṣevaṇam // rkv_90.102 // kanyāyā gamanaṃ caiva suvarṇasteyameva ca / surāpānaṃ tathā cānyattiladhenuḥ punāti hi // rkv_90.103 // ahorātropavāsena vidhivattāṃ visarjayet / yā sā yamapure ghore nadī vaitaraṇī smṛtā // rkv_90.104 // vālukāyo'śmasthalā ca pacyate yatra duṣkṛtī / avīcirnarako yatra yatra yāmalaparvatau // rkv_90.105 // yatra lohamukhāḥ kākā yatra śvāno bhayaṃkarāḥ / asipattravanaṃ caiva yatra sā kūṭaśālmalī // rkv_90.106 // tānsukhena vyatikramya dharmarājālayaṃ vrajet / dharmarājastu taṃ dṛṣṭvā sūnṛtaṃ vakti bhārata // rkv_90.107 // vimānamuttamaṃ yogyaṃ maṇiratnavibhūṣitam / atrāruhya naraśreṣṭha prayāhi paramāṃ gatim // rkv_90.108 // mā ca cāṭu bhaṭe dehi maiva dehi purohite / mā ca kāṇe virūpe ca nyūnāṅge na ca devale // rkv_90.109 // avedaviduṣe naiva brāhmaṇe sarvavikraye / mitraghne ca kṛtaghne ca mantrahīne tathaiva ca // rkv_90.110 // vedāntagāya dātavyā śrotriyāya kuṭumbine / vedāntagasute deyā śrotriye gṛhapālake // rkv_90.111 // sarvāṅgarucire vipre sadvṛtte ca priyaṃvade / pūrṇimāyāṃ tu māghasya kārttikyām atha bhārata // rkv_90.112 // vaiśākhyāṃ mārgaśīrṣyāṃ vāṣāḍhyāṃ caitryām athāpi vā / ayane viṣuve caiva vyatīpāte ca sarvadā // rkv_90.113 // ṣaḍaśītimukhe puṇye chāyāyāṃ kuṃjarasya vā / eṣa te kathitaḥ kalpastiladhenor mayānagha // rkv_90.114 // vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari / prāṇatyāgāt paraṃ lokaṃ vaiṣṇavaṃ nātra saṃśayaḥ / bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā // rkv_90.115 // etatte sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa / yacchrutvā mānavo bhaktyā sarvapāpaiḥ pramucyate // rkv_90.116 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe jalaśāyitīrthamāhātmyavarṇanaṃ nāma navatitamo 'dhyāyaḥ || rkv adhyāya 91 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla tīrthaparamapāvanam / caṇḍādityaṃ nṛpaśreṣṭha sthāpitaṃ caṇḍamuṇḍayoḥ // rkv_91.1 // āstāṃ purā mahādaityau caṇḍamuṇḍau sudāruṇau / narmadātīramāśritya ceratur vipulaṃ tapaḥ // rkv_91.2 // dhyāyantau bhāskaraṃ devaṃ tamonāśaṃ jagattraye / tuṣṭastattapasā devaḥ sahasrāṃśuruvāca ha // rkv_91.3 // sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe / varaṃ prārthayataṃ vīrau yatheṣṭaṃ cetasecchitam // rkv_91.4 // caṇḍamuṇḍāvūcatuḥ / ajeyau sarvadevānāṃ bhūyāsvāvāṃ samāhitau / sarvarogaiḥ parityaktau sarvakālaṃ divākara // rkv_91.5 // evamastviti tau prāha bhāskaro vāritaskaraḥ / ityuktvāntardadhe bhānurdaityābhyāṃ tatra bhāskaraḥ // rkv_91.6 // sthāpitaḥ parayā bhaktyā taṃ gacchedātmasiddhaye / gīrvāṇāṃśca manuṣyāṃśca pitḥṃs tatrāpi tarpayet // rkv_91.7 // sa vased bhāskare loke viriñcidivasaṃ nṛpa / ghṛtena bodhayeddīpaṃ ṣaṣṭhyāṃ sa ca nareśvara / mucyate sarvapāpaistu pratiyāti puraṃ raveḥ // rkv_91.8 // utpattiṃ caṇḍabhānoryaḥ śṛṇoti bharatarṣabha / vijayī sa sadā nūnamādhivyādhivivarjitaḥ // rkv_91.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe caṇḍādityatīrthamāhātmyavarṇanaṃ nāmaikanavatitamo 'dhyāyaḥ || rkv adhyāya 92 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra yamahāsyamanuttamam / sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam // rkv_92.1 // yudhiṣṭhira uvāca: yamahāsyaṃ kathaṃ jātaṃ pṛthivyāṃ dvijapuṃgava / etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me // rkv_92.2 // śrīmārkaṇḍeya uvāca: sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana / snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā // rkv_92.3 // rajakena yathā dhautaṃ vastraṃ bhavati nirmalam / tathāsau nirmalo jāto dharmarājo yudhiṣṭhira // rkv_92.4 // sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ // rkv_92.5 // yama uvāca: matpuraṃ katham āyānti manujāḥ pāpabṛṃhitāḥ / snānenaikena revāyāḥ prāpyate vaiṣṇavaṃ padam // rkv_92.6 // samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām / jātyandhaiste samā jñeyā mṛtaiḥ paṅgubhireva vā // rkv_92.7 // samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm / etasmāt kāraṇād rājanhasito lokaśāsanaḥ // rkv_92.8 // sthāpayitvā yamastatra devaṃ svargaṃ jagāma ha / yamahāseśvare rājañjitakrodho jitendriyaḥ // rkv_92.9 // viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm / upoṣya parayā bhaktyā sarvapāpaiḥ pramucyate // rkv_92.10 // rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet / ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam // rkv_92.11 // mucyate pātakaiḥ sarvair agamyāgamanodbhavaiḥ / abhakṣyabhakṣaṇodbhūtair apeyāpeyajair api // rkv_92.12 // avāhyavāhite yatsyād adohyādohane yathā / snānamātreṇa tasyaivaṃ yānti pāpānyanekadhā // rkv_92.13 // yamalokaṃ na vīkṣeta manujaḥ sa kadācana / pitḥṇāṃ paramaṃ guhyamidaṃ bhūmau nareśvara // rkv_92.14 // dadatām akṣayaṃ sarvaṃ yamahāsye na saṃśayaḥ / amāvāsyāṃ jitakrodho yastu pūjayate dvijān // rkv_92.15 // hiraṇyabhūmidānena tiladānena bhūyasā / kṛṣṇājinapradānena tiladhenupradānataḥ // rkv_92.16 // vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ / hayaṃ vā kuṃjaraṃ vātha dhūrvahau sīrasaṃyutau // rkv_92.17 // kanyāṃ vasumatīṃ gāṃ ca mahiṣīṃ vā payasvinīm / dadate ye nṛpaśreṣṭha nopasarpanti te yamam // rkv_92.18 // yamo 'pi bhavati prītaḥ pratijanma yudhiṣṭhira / yamasya vāho mahiṣo mahiṣyastasya mātaraḥ // rkv_92.19 // tāsāṃ dānaprabhāveṇa yamaḥ prīto bhaved dhruvam / nāsau yamamavāpnoti yadi pāpaiḥ samāvṛtaḥ // rkv_92.20 // etasmāt kāraṇād atra mahiṣīdānamuttamam / tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā // rkv_92.21 // āyasasya khurāḥ kāryās tāmrapṛṣṭhāḥ subhūṣitāḥ / lavaṇācalaṃ pūrvasyāmāgneyyāṃ guḍaparvatam // rkv_92.22 // kārpāsaṃ yāmyabhāgaṃ tu navanītaṃ tu nairṛte / paścime saptadhānyāni vāyavye taṃdulāḥ smṛtāḥ // rkv_92.23 // saumye tu kāñcanaṃ dadyād īśāne ghṛtameva ca / pradadyādyamarājo me prīyatāmityudīrayan // rkv_92.24 // ityuccārya dvijasyāgre yamalokaṃ mahābhayam / asipattravanaṃ ghoraṃ yamacullī sudāruṇā // rkv_92.25 // raudrā vaitaraṇī caiva kumbhīpāko bhayāvahaḥ / kālasūtro mahābhīmas tathā yamalaparvatau // rkv_92.26 // krakacaṃ tailayantraṃ ca śvāno gṛdhrāḥ sudāruṇāḥ / nirucchvāsā mahānādā bhairavo rauravastathā // rkv_92.27 // ete ghorā yāmyaloke śrūyante dvijasattama / tvatprasādena te somyāstīrthasyāsya prabhāvataḥ // rkv_92.28 // dānasyāsya prabhāveṇa yamarājaprasādataḥ / narake 'haṃ na yāsyāmi dvija janmani janmani // rkv_92.29 // yamahāsyasya cākhyānam idaṃ śṛṇvanti ye narāḥ / te 'pi pāpavinirmuktā na paśyanti yamālayam // rkv_92.30 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yamahāsyatīrthamāhātmyavarṇanaṃ nāma dvinavatitamo 'dhyāyaḥ || rkv adhyāya 93 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra kalhoḍītīrthamuttamam / vikhyātaṃ bhārate loke gaṅgāyāḥ pāpanāśanam // rkv_93.1 // durlabhaṃ manujaiḥ pārtha revātaṭasamāśritam / prāṇināṃ pāpanāśāya ūṣaraṃ puṣkaraṃ tathā // rkv_93.2 // tattu tīrthamidaṃ puṇyamityevaṃ śūlino vacaḥ / jāhnavī paśurūpeṇa tatra snānārthamāgatā // rkv_93.3 // atastadviśrutaṃ loke kalhoḍītīrthamuttamam / trirātraṃ kārayettatra pūrṇimāyāṃ yudhiṣṭhira // rkv_93.4 // rajastamastathā krodhaṃ dambhaṃ mātsaryameva ca / etāṃstyajati yaḥ pārtha tenāptaṃ mokṣajaṃ phalam // rkv_93.5 // payasā snāpayed devaṃ trisandhyaṃ ca tryahaṃ tathā / payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī // rkv_93.6 // kṛtvā tattāmraje pātre kṣaudreṇa caiva yojite / oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet // rkv_93.7 // sa yāti tridaśasthānaṃ nākastrībhiḥ samāvṛtaḥ / yastatra vidhivatsnātvā dānaṃ preteṣu yacchati // rkv_93.8 // śuklāṃ gāṃ dāpayet tatra prīyatāṃ me pitāmahāḥ / brāhmaṇe śaucasampanne svadāranirate sadā // rkv_93.9 // savatsāṃ vastrasaṃyuktāṃ hiraṇyopari saṃsthitām / sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt // rkv_93.10 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalhoḍītīrthamāhātmyavarṇanaṃ nāma trinavatitamo 'dhyāyaḥ || rkv adhyāya 94 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ rājannanditīrthaṃ vrajecchubham / sarvapāpaharaṃ puṃsāṃ nandinā nirmitaṃ purā // rkv_94.1 // pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe / ahorātroṣito bhūtvā nandināthe yudhiṣṭhira // rkv_94.2 // pañcopacārapūjāyām arcayen nandikeśvaram / ratnāni caiva viprebhyo yo dadyād dharmanandana // rkv_94.3 // sa yāti paramaṃ sthānaṃ yatra vāsaḥ pinākinaḥ / sarvasaukhyasamāyukto 'psarobhiḥ saha modate // rkv_94.4 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāma caturnavatitamo 'dhyāyaḥ || rkv adhyāya 95 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra badaryāśramamuttamam / sarvatīrthavaraṃ puṇyaṃ kathitaṃ śaṃbhunā purā // rkv_95.1 // yaścaiṣa bhāratasyārthe tatra siddhaḥ kirīṭabhṛt / bhrātā te phālguno nāma viddhyenaṃ naradaivatam // rkv_95.2 // naranārāyaṇau dvau tāvāgatau narmadātaṭe / jñānaṃ tasyaiva yo rājanbhaktimānvai janārdane // rkv_95.3 // samaṃ paśyati sarveṣu sthāvareṣu careṣu ca / brāhmaṇaṃ śvapacaṃ caiva tatra prīto janārdanaḥ // rkv_95.4 // aikātmyaṃ paśya kaunteya mayi cātmani nāntaram / naranārāyaṇābhyāṃ hi kṛtaṃ badarikāśramam // rkv_95.5 // sthāpitaḥ śaṅkarastatra lokānugrahakāraṇāt / trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam // rkv_95.6 // tatra gatvā śucirbhūtvā hyekarātropavāsakṛt / rajastamas tathā tyaktvā sāttvikaṃ bhāvamāśrayet // rkv_95.7 // rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine / athavā ca caturdaśyām ubhau pakṣau ca kārayet // rkv_95.8 // āśvinasya viśeṣeṇa kathitaṃ tava pāṇḍava / snāpayet parayā bhaktyā kṣīreṇa madhunā saha // rkv_95.9 // dadhnā śarkarayā yuktaṃ ghṛtena samalaṃkṛtam / pañcāmṛtam idaṃ puṇyaṃ snāpayed vṛṣabhadhvajam // rkv_95.10 // snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ / tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ // rkv_95.11 // śāṭhyenāpi namaskāraḥ prayuktaḥ śūlapāṇine / saṃsāramūlabaddhānāmudveṣṭanakaro hi yaḥ // rkv_95.12 // tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam / yenauṃ namaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ // rkv_95.13 // yaḥ punaḥ snāpayed bhaktyā ekabhakto jitendriyaḥ / tasyāpi yatphalaṃ pārtha vakṣye talleśatastava // rkv_95.14 // pīḍito vṛddhabhāvena tava bhaktyā vadāmyaham / te yānti paramaṃ sthānaṃ bhittvā bhāskaramaṇḍalam // rkv_95.15 // saṃsāre sarvasaukhyānāṃ nilayāste bhavanti ca / āścaryaṃ jñātivargāṇāṃ dharmāṇāṃ nilayāstu te // rkv_95.16 // sampannāḥ sarvakāmaiste pṛthivyāṃ pṛthivīpate / śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam // rkv_95.17 // yogyaiśca brāhmaṇair rājankulīnairvedapāragaiḥ / surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ // rkv_95.18 // āryadeśaprasūtaiśca ślakṣṇaiścaiva surūpibhiḥ / kārayetpiṇḍadānaṃ vai bhāskare kutapasthite // rkv_95.19 // pitḥṇāṃ paramaṃ lokaṃ yadīccheddharmanandana / varjayettānprayatnena kāṇānduṣṭāṃśca dāmbhikān // rkv_95.20 // tasmātsarvaprayatnena yogyaṃ vipraṃ samāśrayet / narakānmocayetpretānkumbhīpākapurogamān // rkv_95.21 // mokṣo bhavati sarveṣāṃ pitḥṇāṃ nṛpanandana / viprebhyaḥ kāñcanaṃ dadyātprīyatāṃ me pitāmahaḥ // rkv_95.22 // annaṃ ca dāpayettatra bhaktyā vastraṃ ca bhārata / gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama // rkv_95.23 // sa pumānsvargamāpnoti ityevaṃ śaṅkaro 'bravīt / prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena vā // rkv_95.24 // anāśakena vā bhūyaḥ sa gacchecchivamandiram / naranārāyaṇītīre devadroṇyāṃ ca yo nṛpa // rkv_95.25 // sa vasedīśvarasyāgre yāvad indrāścaturdaśa / punaḥ svargāccyutaḥ so 'pi rājā bhavati vīryavān // rkv_95.26 // sarvaiśvaryaguṇairyuktaḥ prajāpālanatatparaḥ / tataḥ smarati tattīrthaṃ punarevāgamiṣyati // rkv_95.27 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nārāyaṇītīrthamāhātmyavarṇanaṃ nāma pañcanavatitamo 'dhyāyaḥ || rkv adhyāya 96 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthaṃ koṭīśvaraṃ param / ṛṣikoṭiḥ samāyātā yatra vai kurunandana // rkv_96.1 // kṛṣṇadvaipāyanasyaiva kṣemārthaṃ munipuṃgavāḥ / mantrayitvā dvijaiḥ sarvair vedamaṅgalapāṭhakaiḥ // rkv_96.2 // sthāpitaḥ śaṅkarastatra kāraṇaṃ bandhanāśanam / saṃsāracchedakaraṇaṃ prāṇināmārtināśanam // rkv_96.3 // koṭīśvaramiti proktaṃ pṛthivyāṃ nṛpanandana / snāpayettaṃ tu yo bhaktyā pūrṇimāyāṃ nṛpottama // rkv_96.4 // pitḥṇāṃ tarpaṇaṃ kṛtvā piṇḍadānaṃ yathāvidhi / śrāvaṇasya viśeṣeṇa pūrṇimāyāṃ yudhiṣṭhira // rkv_96.5 // pitḥṇām akṣayā tṛptiryāvadābhūtasamplavam / pitḥṇāṃ paramaṃ guhyaṃ revātaṭasamāśritam / mokṣadaṃ sarvajantūnāṃ nirmitaṃ munisattamaiḥ // rkv_96.6 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ || rkv adhyāya 97 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla vyāsatīrthamanuttamam / durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam // rkv_97.1 // yudhiṣṭhira uvāca: kasmādvai vyāsatīrthaṃ tadantarikṣe vyavasthitam / etadākhyāhi saṃkṣepāt tyaja granthasya vistaram // rkv_97.2 // śrīmārkaṇḍeya uvāca: sādhu sādhu mahābāho dharmavānsādhuvatsala / svakarmanirataḥ pārtha tīrthayātrākṛtādaraḥ // rkv_97.3 // durlabhaṃ sarvajantūnāṃ vyāsatīrthaṃ nareśvara / pīḍito vṛddhabhāvena akalpo 'haṃ nṛpātmaja // rkv_97.4 // visaṃjño gatavittastu saṃjātaḥ smṛtivarjitaḥ / guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā // rkv_97.5 // kalistatraiva rājendra na viśedvyāsasaṃśrayāt / antarikṣe tu saṃjātaṃ revāyāśceṣṭitena tu // rkv_97.6 // viriñcirnaiva śaknoti revāyā guṇakīrtanam / kathaṃ jñāsyāmyahaṃ tāta revāmāhātmyamuttamam // rkv_97.7 // vyāsatīrthaṃ viśeṣeṇa lavamātraṃ bravīmyataḥ / pratyakṣaḥ pratyayo yatra dṛśyate 'dya kalau yuge // rkv_97.8 // vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam / tasyotpattiṃ samāsena kathayāmi nṛpātmaja // rkv_97.9 // āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ / tenātyugraṃ tapaścīrṇaṃ gaṅgāmbhasi mahāphalam // rkv_97.10 // prāṇāyāmena saṃtasthau praviṣṭo jāhnavījale / pūrṇe dvādaśame varṣe niṣkrānto jalamadhyataḥ // rkv_97.11 // bhikṣārthī saṃcared grāmaṃ nāvā yatraiva tiṣṭhati / tatra tena parā dṛṣṭā bālā caiva manoharā // rkv_97.12 // tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā / māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane // rkv_97.13 // nāvārūḍhe nadītīre mama cittapramāthini / evamuktā tu sā tena praṇamya ṛṣipuṃgavam // rkv_97.14 // kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam / kaivartānāṃ gṛhe dāsī kanyāhaṃ dvijasattama // rkv_97.15 // nāvāsaṃrakṣaṇārthāya ādiṣṭā svāminā vibho / mayā vijñāpitaṃ vṛttamaśeṣaṃ jñātumarhasi // rkv_97.16 // evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam // rkv_97.17 // parāśara uvāca: ahaṃ jñānabalādbhadre tava jānāmi sambhavam / kaivartaputrikā na tvaṃ rājakanyāsi sundari // rkv_97.18 // kanyovāca: kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā / kasminvaṃśe prasūtāhaṃ kaivartatanayā katham // rkv_97.19 // parāśara uvāca: kathayāmi samastaṃ yattvayā pṛṣṭamaśeṣataḥ / vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ // rkv_97.20 // jambūdvīpādhipo bhadre śatrūṇāṃ bhayavardhanaḥ / śatāni sapta bhāryāṇāṃ putrāṇāṃ ca daśaiva tu // rkv_97.21 // dharmeṇa pālayellokānīśavatpūjyate sadā / mlecchāstasyāvidheyāśca kṣīradvīpanivāsinaḥ // rkv_97.22 // teṣāmutsādanārthāya yayāvullaṅghya sāgaram / saṃyuktaḥ putrabhṛtyaiśca pauruṣe mahati sthitaiḥ // rkv_97.23 // samaraṃ taiḥ samārabdhaṃ mlecchaiśca vasunā saha / jitā mlecchāḥ samastāste vasunā mṛgalocane // rkv_97.24 // karadāste kṛtāstena saputrabalavāhanāḥ / pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe // rkv_97.25 // pravāsasthe mahīpāle saṃjātā sā rajasvalā / nārīṇāṃ tu sadākālaṃ manmatho hyadhiko bhavet // rkv_97.26 // viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ / manmathena tu saṃtaptācintayatsā śubhekṣaṇā // rkv_97.27 // dūtaṃ vai preṣayāmyadya vasurājñaḥ samīpataḥ / āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau // rkv_97.28 // dūta uvāca: paratīraṃ gato devi vasurājāriśāsanaḥ / tatra gantum aśakyeta jalayānairvinā śubhe // rkv_97.29 // tāni yānāni sarvāṇi gṛhītāni pare taṭe / dūtavākyena sā rājñī viṣaṇṇā kāmapīḍitā // rkv_97.30 // tatsakhī tāmuvācātha kasmāttvaṃ paritapyase / svalekhaḥ preṣyatāṃ devi śukahaste yathārthataḥ // rkv_97.31 // samudraṃ laṅghayitvā tu śakuntā yānti sundari / sakhivākyena sā rājñī svasthā jātā narādhipa // rkv_97.32 // vyāhṛto lekhakastatra likha lekhaṃ mamājñayā / tvaddhīnā satyabhāmādya vaso rājanna jīvati // rkv_97.33 // ṛtukālo 'dya saṃjāto likha lekhaṃ tu lekhakaṃ / likhite bhūrjapatre tu lekhe vai lekhakena tu // rkv_97.34 // śukaḥ pañjaramadhyastha ānītoddhaiva sannidhau // rkv_97.35 // satyabhāmovāca: nītvā lekhaṃ gaccha śīghraṃ vasurājñaḥ samīpataḥ / śakuniḥ praṇato bhūtvā gṛhītvā lekhamuttamam // rkv_97.36 // utpatya sahasā rājañjagāmākāśamaṇḍalam / tataḥ pakṣī gataḥ śīghraṃ vasurājasamīpataḥ // rkv_97.37 // kṣipte lekhe śukenaiva satyabhāmāvisarjite / vasurājñā tato lekho gṛhya haste 'vadhāritaḥ // rkv_97.38 // lekhārthaṃ cintayitvā tu gṛhya vīryaṃ nareśvaraḥ / amoghaṃ puṭikāṃ kṛtvā pratilekhena miśritam // rkv_97.39 // śukasya so 'payāmāsa gaccha rājñīsamīpataḥ / praṇamya vasurājānaṃ bījaṃ gṛhyotpapāta ha // rkv_97.40 // samudropari samprāptaḥ śukaḥ śyenena vīkṣitaḥ / sāmiṣaṃ taṃ śukaṃ jñātvā śyenas tam abhyadhāvata // rkv_97.41 // hataścañcuprahāreṇa śukaḥ śyenena bhārata / mūrcchayā tasya tadbījaṃ patitaṃ sāgarāmbhasi // rkv_97.42 // matsyena gilitaṃ tacca bījaṃ vasumahīpateḥ / kanyā matsyodare jātā tena bījena sundari // rkv_97.43 // prāpto 'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ / yāvad vidārito matsyas tāvad dṛṣṭā tvam uttame // rkv_97.44 // śaśimaṇḍalasaṅkāśā sūryatejaḥsamaprabhā / dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe // rkv_97.45 // harṣitāste gatāḥ sarve pradhānasya ca mandiram / strīratnaṃ kathayāmāsurgṛhāṇa tvaṃ mahāprabham // rkv_97.46 // gṛhītā tena tanvaṅgī hyaputreṇa mṛgekṣaṇā / bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe // rkv_97.47 // tataḥ sā cintayāmāsa parāśaravacastadā / evamuktvā tu sā tena dattātmānaṃ nareśvara // rkv_97.48 // uvāca sādhu me brahmanmatsyagandho 'nu vartate / tatastena tu sā bālā divyagandhādhivāsitā // rkv_97.49 // kṛtā yogabalenaiva jvālayitvā vibhāvasum / kṛtvā pradakṣiṇaṃ vahnimūḍhā tena rasāttadā // rkv_97.50 // jalayānasya madhye tu kāmasthānānyasaṃspṛśat / jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana // rkv_97.51 // hasantī tamuvācātha deva tvaṃ lokasannidhau / na lajjase kathaṃ dhīmankurvāṇaḥ pāmarocitam // rkv_97.52 // tatastena kṣaṇaṃ dhyātvā saṃsmṛtā hṛdi tāmasī / āgatā tāmasī māyā yayā vyāptaṃ carācaram // rkv_97.53 // tataḥ sā vismitā tena karmaṇaiva tu rañjitā / brahmacaryābhitaptena strīsaukhyaṃ krīḍitaṃ tadā // rkv_97.54 // tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā / prasūtā bālakaṃ tatra jaṭilaṃ daṇḍadhāriṇam // rkv_97.55 // kamaṇḍaludharaṃ śāntaṃ mekhalākaṭibhūṣitam / uttarīyakṛtaskandhaṃ viṣṇumāyāvivarjitam // rkv_97.56 // tato 'pi śaṅkitā pārtha dṛṣṭvā taṃ kalabālakam / vepamānā tato bālā jagāma śaraṇaṃ muneḥ // rkv_97.57 // rakṣa rakṣa muniśreṣṭha parāśara mahāmate / jātaṃ me 'tyadbhutaṃ putraṃ kaupīnavaramekhalam / daṇḍahastaṃ jaṭāyuktam uttarīyavibhūṣitam // rkv_97.58 // parāśara uvāca: mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi / nāmnā yojanagandheti dvitīyaṃ satyavatyapi // rkv_97.59 // śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati / prathamā mahiṣī tasya somavaṃśavibhūṣaṇā // rkv_97.60 // gaccha tvaṃ svāśrayaṃ śubhre pūrvarūpeṇa saṃsthitā / mā viṣādaṃ kuruṣvātra dṛṣṭaṃ jñānasya me balam // rkv_97.61 // ityuktvā prayayau vipraḥ sā bālā putramāśritā / natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ // rkv_97.62 // kṣamyatāṃ mātaruktaṃ me prasādaḥ kriyatām api / īśvarārādhane yatnaṃ kariṣyāmyahamambike // rkv_97.63 // tataḥ sā putravākyena viṣaṇṇā vākyam abravīt // rkv_97.64 // yojanagandhovāca: mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam / tvadviyogena me putra pañcatvaṃ bhāvyasaṃśayam // rkv_97.65 // nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam / nāsti satyaparo dharmo nānṛtātpātakaṃ param // rkv_97.66 // bālabhāve mayā jāta ādhāraḥ kila jāyase / na me bhartā na me putraḥ paśya karmaviḍambanam // rkv_97.67 // vyāsa uvāca: mā viṣādaṃ kuruṣvāntaḥ satyam etanmayoritam / āpatkāle 'smi te devi smartavyaḥ kāryasiddhaye // rkv_97.68 // āpadastārayiṣyāmi kṣamyatāṃ me duruttaram / ityuktvā prayayau vyāsaḥ kanyā sāpi gatā gṛham // rkv_97.69 // parāśarasutastatra viṣaṣṇo vanamadhyataḥ / tretāyugāvasāne tu dvāparādau nareśvara // rkv_97.70 // vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ / ākhyāto nāradenaiva putraḥ parāśarasya saḥ // rkv_97.71 // kaivartaputrikājāto jñānī jahnusutātaṭe / tato nāradavākyena āgatāḥ surasattamāḥ // rkv_97.72 // rāmaḥ pitāmahaḥ śakro munisaṅghaiḥ samāvṛtāḥ / āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan // rkv_97.73 // pitāmahena vai bālo garbhādhānādisaṃskṛtaḥ / dvīpāyano dvīpajanmā pārāśaryaḥ parāśarāt // rkv_97.74 // kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati / virañcinābhiṣikto 'sau munisaṅghaiḥ punaḥpunaḥ // rkv_97.75 // vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ / tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu // rkv_97.76 // gaṅgāvagāhitā tena kedāraśca sapuṣkaraḥ / gayā ca naimiṣaṃ tīrthaṃ kurukṣetraṃ sarasvatī // rkv_97.77 // ujjayinyāṃ mahākālaṃ somanāthaṃ prabhāsake / pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ // rkv_97.78 // amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām / sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca // rkv_97.79 // tapaścacāra vipulaṃ narmadātaṭamāśritaḥ / grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ // rkv_97.80 // sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram / svāntarhṛtkamale sthāpya dhyāyate parameśvaram // rkv_97.81 // sṛṣṭisaṃhārakartāram achedyaṃ varadaṃ śubham / nityaṃ siddheśvaraṃ liṅgaṃ pūjayeddhyānatatparaḥ // rkv_97.82 // arcanātsiddhaliṅgasya dhyānayogaprabhāvataḥ / pratyakṣaḥ śaṅkaro jātaḥ kṛṣṇadvaipāyanasya saḥ // rkv_97.83 // īśvara uvāca: toṣito 'haṃ tvayā vatsa varaṃ varaya śobhanam // rkv_97.84 // vyāsa uvāca: yadi tuṣṭo 'si me deva yadi deyo varo mama / pratyakṣo narmadātīre svayameva bhaviṣyasi / atītānāgatajño 'haṃ tvatprasādādumāpate // rkv_97.85 // īśvara uvāca: evaṃ bhavatu te putra matprasādādasaṃśayam / tvayi bhaktigṛhīto 'haṃ pratyakṣo narmadātaṭe // rkv_97.86 // sahasrāṃśārdhabhāvena pratyakṣo 'haṃ tvadāśrame / ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam // rkv_97.87 // patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu / śāstroktena vidhānena patnī pālayatastathā // rkv_97.88 // putro jāto hyaputrasya parāśarasutasya ca / devair vardhāpitaḥ sarvair iñcendrapurogamaiḥ // rkv_97.89 // putrajanmanyathājagmur vaśiṣṭhādyā munīśvarāḥ / tīrthayātrāprasaṅgena parāśarapurogamāḥ // rkv_97.90 // manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ / yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // rkv_97.91 // evamādisahasrāṇi lakṣakoṭiśatāni ca / saśiṣyāśca mahābhāgā narmadātaṭamāśritāḥ // rkv_97.92 // vyāsāśrame śubhe ramye saṃtuṣṭā āyayurnṛpa / dṛṣṭvā tānso 'pi viprendrānabhyutthānakṛtodyamaḥ // rkv_97.93 // pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi / āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat // rkv_97.94 // kṛtāñjalipuṭo bhūtvā vākyametad uvāca ha / uddhṛto 'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt // rkv_97.95 // āraṇyāni ca śākāni phalānyāraṇyajāni ca / tāni dāsyāmi yuṣmākaṃ sarveṣāṃ prītipūrvakam // rkv_97.96 // nyamantrayata tānsarvānpratyekaṃ praṇipatya ca / tataste praṇataṃ dṛṣṭvā kṛṣṇadvaipāyanaṃ munim // rkv_97.97 // vardhayitvā jayāśīrbhiravalokya parasparam / parāśaraḥ samastaiśca vīkṣito munipuṃgavaiḥ // rkv_97.98 // uttaraṃ dīyatāṃ tāta kṛṣṇadvaipāyanasya ca / evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ / provāca svātmajaṃ vyāsamṛṣīṇāṃ yaccikīrṣitam // rkv_97.99 // śrīparāśara uvāca: necchanti dakṣiṇe kūle vratabhaṅgabhayādatha / bhojanaṃ bhoktukāmāste śrāddhe caiva viśeṣataḥ // rkv_97.100 // vyāsa uvāca: karomi bhavatāmuktamatraiva sthīyatāṃ kṣaṇam / yāvatprasādya saritaṃ karomi vidhimuttamam // rkv_97.101 // evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ / stotraṃ jagāda sahasā tannibodha nareśvara // rkv_97.102 // jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade / jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare // rkv_97.103 // jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare / jaya bhairavadehanilīnapare jaya andhakaraktaviśoṣakare // rkv_97.104 // jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare / jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate // rkv_97.105 // jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute / jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare // rkv_97.106 // jaya devi samastaśarīradhare jaya nākavidarśini duḥkhahare / jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare // rkv_97.107 // etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau / gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ // rkv_97.108 // tasya vyāso bhavetprītaḥ prītaśca vṛṣavāhanaḥ / prītā syānnarmadā devī sarvapāpakṣayaṃkarī // rkv_97.109 // na te yānti yamālokaṃ yaiḥ stutā bhuvi narmadā / pitāmaho 'pi muhyeta devi tvadguṇakīrtanāt // rkv_97.110 // vākpatirnaiva te vaktuṃ svarūpaṃ veda narmade / kathaṃ guṇānahaṃ devi tvadīyāñjñātumutsahe // rkv_97.111 // iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ / prasannā narmadādevī tato vacanam abravīt // rkv_97.112 // satyavādena tuṣṭāhaṃ bhobho vyāsa mahāmune / yadīcchasi varaṃ kiṃcittaṃ te sarvaṃ dadāmyaham // rkv_97.113 // vyāsa uvāca: yadi tuṣṭāsi me devi yadi deyo varo mama / ātithyamuttare kūle ṛṣīṇāṃ dātumarhasi // rkv_97.114 // narmadovāca: ayuktaṃ yācitaṃ vyāsa vimārge yatpravartanam / indracandrayamaiḥ śakyam unmārge na pravartitum // rkv_97.115 // yācasvānyaṃ varaṃ putra yatkiṃcidbhuvi durlabham / etacchrutvā vaco devyā vyāso mūrcchāṃ yatastadā // rkv_97.116 // vṛthā kleśo 'dya me jāta iti matvā papāta ha / dharaṇī calitā sarvā saśailavanakānanā // rkv_97.117 // mūrcchāpannaṃ tato vyāsaṃ dṛṣṭvā devāḥ savāsavāḥ / hāhākāramukhāḥ sarve tatrājagmuḥ sahasraśaḥ // rkv_97.118 // vyāsamutthāpayāmāsur vedavyasanatatparam / brāhmaṇārthe ca saṃkliṣṭo nātmahetoḥ saridvare // rkv_97.119 // gavārthe brāhmaṇārthe ca sadyaḥ prāṇānparityajet / evaṃ sā narmadā proktā brahmādyaiḥ surasattamaiḥ // rkv_97.120 // suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā / sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda // rkv_97.121 // vyāsa uvāca: tīrthaiḥ samastaiḥ kila sevanāya phalaṃ pradiṣṭaṃ mama mandabhāgyāt / yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām // rkv_97.122 // narmadovāca: yato yato māṃ hi mahānubhāva ninīṣate cittamilātale 'tra / vindhyena sārddhaṃ tava mārgamadya yāsyāmyahaṃ daṇḍadharasya pṛṣṭhe // rkv_97.123 // evamukto mahātejā vyāsaḥ satyavatīsutaḥ / dakṣiṇe cālayāmāsa svāśramasya saridvarām // rkv_97.124 // daṇḍahasto mahātejā huṅkāramakaronmuniḥ / vyāsahuṅkārabhītā sā calitā rudranandinī // rkv_97.125 // daṇḍena darśayanmārgaṃ devī tatra pravartitā / vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ // rkv_97.126 // puṣpavṛṣṭiṃ tato devā vyamuñcan saha kiṃkaraiḥ / kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ // rkv_97.127 // vyāsa uvāca: tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam / etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham // rkv_97.128 // yadi tuṣṭā mahābhāgā anugrāhyo hyahaṃ yadi / tasmānmamāśrame sarvaiḥ sthīyatāṃ nātra saṃśayaḥ // rkv_97.129 // ātithyaṃ śākaparṇena revāmṛtavimiśritam / pratipannaṃ samastairvaḥ parāśaramukhairmama / sthātavyaṃ svāśrame sarvair revāyā uttare taṭe // rkv_97.130 // mārkaṇḍeya uvāca: snānatarpaṇanityāni kṛtāni dvijasattamaiḥ / vyāsakuṇḍe tato gatvā homaḥ sarvaiḥ prakalpitaḥ // rkv_97.131 // śrīphalairbilvapatraiśca juhuvurjātavedasam / gautamo bhṛgurmāṇḍavyo nārado lomaśastathā // rkv_97.132 // parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ / pippalādo vasiṣṭhaśca nāciketo mahātapāḥ // rkv_97.133 // viśvāmitro 'pyagastyaśca uddālakayamau tathā / śāṇḍilyo jaiminiḥ kaṇvo yājñavalkyośano'ṅgirāḥ // rkv_97.134 // śātātapo dadhīciśca kapilo gālavastathā / jaigīṣavyastathā dakṣo bharato mudgalastathā // rkv_97.135 // vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca / jātūkarṇyo bharadvājo vālakhilyāruṇistathā // rkv_97.136 // evamādisahasrāṇi juhvate jātavedasam / akṣamālākarotkīrṇā dhyānayogaparāyaṇāḥ // rkv_97.137 // ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā / tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam // rkv_97.138 // acchedyaṃ paramaṃ devaṃ dṛṣṭvā vyāsastutoṣa ca / puṣpavṛṣṭiṃ dadurdevā āśīrvādāndvijottamāḥ // rkv_97.139 // sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam / brāhmaṇānpūjayāmāsa śākamūlaphalena ca // rkv_97.140 // pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana / āśīrvādāṃstataḥ puṇyān dattvā viprā yayuḥ punaḥ // rkv_97.141 // tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ // rkv_97.142 // yudhiṣṭhira uvāca: vyāsatīrthasya yatpuṇyaṃ tatsarvaṃ kathayasva me / snānadānavidhānaṃ ca yasminkāle mahāphalam // rkv_97.143 // śrīmārkaṇḍeya uvāca: kathayāmi samastaṃ te bhrātṛbhiḥ saha pāṇḍava / kārttikasya site pakṣe caturdaśyāṃ jitendriyaḥ // rkv_97.144 // upoṣya yo naro bhaktyā rātrau kurvīta jāgaram / snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā // rkv_97.145 // dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ / śrīkhaṇḍena sugandhena guṇṭhayet parameśvaram // rkv_97.146 // tataḥ sugandhakusumairbilvapatraiśca pūjayet / mucukundena kundena kuśajātīprasūnakaiḥ // rkv_97.147 // unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ / arcayetparayā bhaktyā dvīpeśvaram anuttamam // rkv_97.148 // ikṣugaḍukadānena tuṣyate parameśvaraḥ / gaḍukāṣṭakadānena pātakaṃ yātyahorjitam // rkv_97.149 // māsarjitaṃ ca naśyeta gaḍukāṣṭaśatena ca / ṣāṇmāsikaṃ sahasreṇa dviguṇair abdikaṃ tathā // rkv_97.150 // ājanmajanitaṃ pāpamayutena praṇaśyati / dviguṇairnaśyate vyādhistriguṇaiḥ syāddhanāgamaḥ // rkv_97.151 // ṣaḍguṇair jāyate vāgmī siddhastaddviguṇaistathā / rudratvaṃ daśalakṣaiśca jāyate nātra saṃśayaḥ // rkv_97.152 // paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ / mantroktena vidhānena sarvapāpakṣayaṃkaram // rkv_97.153 // vāruṇaṃ ca tathāgneyaṃ brāhmayaṃ caivākṣayaṃkaram / devānpitḥn manuṣyāṃśca vidhivattarpayedbudhaḥ // rkv_97.154 // ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet / yajurvedasya yajuṣā gāyatryā sarvamāpnuyāt // rkv_97.155 // akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam / athavā vaiṣṇavaṃ mantraṃ dvādaśākṣarasaṃjñitam // rkv_97.156 // pūjayedbrāhmaṇānbhaktyā sarvalakṣaṇalakṣitān / svadāraniratānviprāndambhalobhavivarjitān // rkv_97.157 // bhinnavṛttikarān pāpān patitāñchūdrasevanān / śūdrīgrahaṇasaṃyuktānvṛṣalī yasya mandire // rkv_97.158 // parokṣavādino duṣṭāngurunindāparāyaṇān / vedadveṣaṇaśīlāṃśca haitukān bakavṛttikān // rkv_97.159 // īdṛśānvarjayecchrāddhe dāne sarvavrateṣu ca / gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ // rkv_97.160 // nāyantritaścaturvedī sarvāśī sarvavikrayī / īdṛśānpūjayedviprānannadānahiraṇyataḥ // rkv_97.161 // upānahau ca vastrāṇi śayyāṃ chatramathāsanam / yo dadyādbrāhmaṇe bhaktyā so 'pi svarge mahīyate // rkv_97.162 // pratyakṣā surabhī tatra jaladhenus tathāghṛtā / tiladhenuḥ pradātavyā mahiṣyaśca tathaiva ca // rkv_97.163 // kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ / kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt // rkv_97.164 // dhūrvāhau khurasaṃyuktau dhānyopaskarasaṃyutau / dāpayetsvargakāmastu iti me satyabhāṣitam // rkv_97.165 // sūtreṇa veṣṭayeddvīpamathavā jagatīṃ śubham / mandiraṃ parayā bhaktyā parameśamathāpi vā // rkv_97.166 // pradakṣiṇāṃ vidhānena yaḥ karotyatra mānavaḥ / jambūplākṣāhvayau dvīpau śālmaliścāparo nṛpa // rkv_97.167 // kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ / saptasāgaraparyantā veṣṭitā tena bhārata // rkv_97.168 // dvīpeśvare mahārāja vṛṣotsargaṃ ca kārayet / vṛṣeṇāruṇavarṇena māheśaṃ lokamāpnuyāt // rkv_97.169 // yastu vai pāṇḍuro vaktre lalāṭe pādayostathā / lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ // rkv_97.170 // nīlo 'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet / sa samāḥ romasaṃkhyātā nāke vasati bhārata // rkv_97.171 // sauraṃ ca śāṃkaraṃ lokaṃ vairañcaṃ vaiṣṇavaṃ kramāt / bhunakti svecchayā rājanvyāsatīrthaprabhāvataḥ // rkv_97.172 // sapatnīkaṃ tato vipraṃ pūjayet tatra bhaktitaḥ / sitaraktāni vastrāṇi yo dadyād agrajanmane // rkv_97.173 // kṛtvā pradakṣiṇaṃ yugmaṃ prīyatāṃ me jagadguruḥ / nāsti viprasamo bandhuriha loke paratra ca // rkv_97.174 // yamaloke mahāghore patantaṃ yo 'bhirakṣati / itihāsapurāṇajñaṃ viṣṇubhaktaṃ jitendriyam // rkv_97.175 // pūjayetparayā bhaktyā sāmagaṃ vā viśeṣataḥ / dvīpeśvaraṃ ca ye bhaktyā saṃsmaranti gṛhe sthitāḥ // rkv_97.176 // na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam / prathamaṃ pūjayet tatra liṅgaṃ siddheśvaraṃ tataḥ // rkv_97.177 // yatra siddho mahābhāgo vyāsaḥ satyavatīsutaḥ / asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ // rkv_97.178 // tatra tīrthe tu yo rājanprāṇatyāgaṃ karoti ca / sūryalokamasau bhittvā prayāti śivasannidhau // rkv_97.179 // samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa / mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ // rkv_97.180 // pitā pitāmahaścaiva tathaiva prapitāmahaḥ / vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam // rkv_97.181 // asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam / kārttikyāṃ ca viśeṣeṇa veśākhyāṃ vā tathaiva ca // rkv_97.182 // svargatiṃ ca prayāsyāmastatra tīrthopasevanāt / etatte kathitaṃ sarvaṃ dvīpeśvaram anuttamam // rkv_97.183 // yaḥ paṭhetparayā bhaktyā śṛṇuyāttadgato nṛpa / so 'pi pāpavinirmukto modate śivamandire // rkv_97.184 // ūṣaraṃ sarvatīrthānāṃ nirmitaṃ munipuṃgavaiḥ / kāmapradaṃ nṛpaśreṣṭha vyāsatīrthaṃ na saṃśayaḥ // rkv_97.185 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyāsatīrthamāhātmyavarṇanaṃ nāma saptanavatitamo 'dhyāyaḥ || rkv adhyāya 98 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra prabhāseśvaramuttamam / vikhyātaṃ triṣu lokeṣu svargasopānamuttamam // rkv_98.1 // yudhiṣṭhira uvāca: prabhāsaṃ tāta me brūhi kathaṃ jātaṃ mahāphalam / svargasopānadaṃ dṛśyaṃ saṃkṣepāt kathayasva me // rkv_98.2 // śrīmārkaṇḍeya uvāca: durbhagā ravipatnī ca prabhānāmeti viśrutā / tayā cārādhitaḥ śambhurugreṇa tapasā purā // rkv_98.3 // vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā / tatastuṣṭo mahādevaḥ prabhāyāḥ pāṇḍunandana // rkv_98.4 // īśvara uvāca: kasmāt saṃkliśyase bāle kathyatāṃ yadvivakṣitam / ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate // rkv_98.5 // prabhovāca: nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho / saguṇo nirguṇo vāpi dhanāḍhyo vāpyakiṃcanaḥ // rkv_98.6 // priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam / durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara / bharttar yallabdhasaukhyāsmi tena kliśyāmyahaṃ bhṛśam // rkv_98.7 // īśvara uvāca: vallabhā bhāskarasyaiva matprasādādbhaviṣyasi // rkv_98.8 // pārvatyuvāca: apramāṇaṃ bhavadvākyaṃ bhāskaro 'pi kariṣyati / vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara // rkv_98.9 // umāvākyān maheśānadhyātastimiranāśanaḥ / āgato gaganādbhānurnarmadottararodhasi // rkv_98.10 // bhānuruvāca: āhūto 'smi kathaṃ deva hyaghāsuraniṣūdana // rkv_98.11 // īśvara uvāca: prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi // rkv_98.12 // umovāca: prabhāyā mandire nityaṃ sthīyatāṃ himanāśana / agrapatnī samastānāṃ bhāryāṇāṃ kriyatāṃ rave // rkv_98.13 // bhānuruvāca: evaṃ devi kariṣyāmi tava vākyaṃ varānane / etacchrutvā prabhāhūtā pratyuvāca maheśvaram // rkv_98.14 // prabhovāca: svāṃśena sthīyatāṃ deva manmathāre umāpate / ekāṃśaḥ sthāpyatāmatra tīrthasyonmīlanāya ca // rkv_98.15 // śrīmārkaṇḍeya uvāca: sarvadevamayaṃ liṅgaṃ sthāpitaṃ tatra pāṇḍava / prabhāseśa iti khyātaṃ sarvalokeṣu durlabham // rkv_98.16 // anyāni yāni tīrthāni kāle tāni phalanti vai / prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ // rkv_98.17 // māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ / aśvaṃ yaḥ sparśayet tatra yathoktabrāhmaṇe nṛpa // rkv_98.18 // indratvaṃ prāpyate tena bhāskarasyāthavā padam / snātvā paramayā bhaktyā dānaṃ dadyād dvijātaye // rkv_98.19 // gopradātā labhetsvargaṃ satyalokaṃ vareśvara / sarvāṅgasundarīṃ śubhrāṃ kṣīriṇīṃ taruṇīṃ śubhām // rkv_98.20 // savatsāṃ ghaṇṭāsaṃyuktāṃ kāṃsyapātrāvadohinīm / dadate ye nṛpaśreṣṭha na te yānti yamālayam // rkv_98.21 // atha yaḥ parayā bhaktyā snānaṃ devasya kārayet / sa prāpnoti paraṃ lokaṃ yāvadābhūtasamplavam // rkv_98.22 // daurbhāgyaṃ nāśamāyāti snānamātreṇa pāṇḍava / tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati // rkv_98.23 // brāhmaṇāya vivāhena dāpayet pāṇḍunandana / samānavayase deyā kulaśīladhanaistathā // rkv_98.24 // ye dadante mahārāja hyapi pātakasaṃyutāḥ / teṣāṃ pāpāni līyante hyudake lavaṇaṃ yathā // rkv_98.25 // svāmidrohakṛtaṃ pāpaṃ nikṣepasyāpahāriṇi / mitraghne ca kṛtaghne ca kūṭasākṣyasamudbhavam // rkv_98.26 // tadgrāmodyānabhedotthaṃ paradāraniṣevaṇam / vārddhuṣikasya yatpāpaṃ yatpāpaṃ steyasambhavam // rkv_98.27 // kūpabhedodbhavaṃ yacca baiḍālavratadhāriṇaḥ / dāmbhikaṃ vṛkṣacchedotthaṃ vivāhasya niṣedhajam // rkv_98.28 // ārāmasthatarucchedamagamyāgamanodbhavam / svabhāryātyajane yacca parabhāryāsamīhanāt // rkv_98.29 // brahmasvaharaṇe yacca garade govighātini / vidyāvikrayaṇotthaṃ ca saṃsargādyacca pātakam // rkv_98.30 // śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā / bhūmihartuśca yatpāpaṃ bhūmihāriṇi caiva hi // rkv_98.31 // mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca / tatpāpaṃ yāti vilayaṃ kanyādānena pāṇḍava // rkv_98.32 // sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet / krīḍate rudralokastho yāvad indrāścaturdaśa // rkv_98.33 // sarvapāpakṣaye jāte śive bhavati bhāvanā / etadvrajati yastīrthaṃ prabhāsaṃ pāṇḍunandana // rkv_98.34 // sarvatīrthaphalaṃ prāpya so 'śvamedhaphalaṃ labhet / gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param / praśastaṃ sarvakālaṃ hi caturdaśyāṃ viśeṣataḥ // rkv_98.35 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe prabhāsatīrthamāhātmyavarṇanaṃ nāmāṣṭanavatitamo 'dhyāyaḥ || rkv adhyāya 99 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla narmadādakṣiṇe taṭe / sthāpitaṃ vāsukīśaṃ tu samastāghaughanāśanam // rkv_99.1 // yudhiṣṭhira uvāca: kasmācca kāraṇāttāta revāyā dakṣiṇe taṭe / vāsukīśasthāpito vai vistarādvada me guro // rkv_99.2 // śrīmārkaṇḍeya uvāca: etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai // rkv_99.3 // śramādajāyata svedo gaṅgātoyavimiśritam / patantamurago 'śnāti haramaulivinirgatam // rkv_99.4 // mandākinī tataḥ kruddhā vyālasyopari bhārata / prāpnuhyajagarat tvaṃ hi bhujaṅga kṣudrajantuka // rkv_99.5 // vāsukiruvāca: anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte / trailokyapāvanī puṇyā sarittvaṃ śubhalakṣaṇā // rkv_99.6 // saṃsāracchedanakarī hyārtānāmārtināśanī / svargadvāre sthitā tvaṃ hi dayāṃ kuru mayīśvari // rkv_99.7 // gaṅgovāca: kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati / tataḥ prāpsyasi svaṃ sthānaṃ pannagatvaṃ mamājñayā // rkv_99.8 // śrīmārkaṇḍeya uvāca: tato 'sau tvarito vindhyaṃ nāgo gatvā nagaṃ śubham / tapas taptuṃ samārebhe śaṅkarārādhanodyataḥ // rkv_99.9 // nityaṃ dadhyau mahādevaṃ tryakṣaṃ ḍamarukodyatam / tato varṣaśate pūrṇa uparuddho jagadguruḥ / āgatastatsamīpaṃ tu ślakṣṇāṃ vāṇīmudāharat // rkv_99.10 // varaṃ varaya me vatsa pannaga tvaṃ kṛtādara // rkv_99.11 // vāsukir uvāca: yadi tuṣṭo 'si me deva varaṃ dāsyasi śaṅkara / prasādāttava deveśa bhūyānniṣpāpatā mama / tīrthaṃ kiṃcitsamākhyāhi sarvapāpapraṇāśanam // rkv_99.12 // īśvara uvāca: pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm / yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi // rkv_99.13 // ityuktvāntardadhe devo vāsukistvarayānvitaḥ / rūpeṇājagareṇaiva praviṣṭo narmadājalam // rkv_99.14 // mārgeṇa tasya saṃjātaṃ jāhnavyāḥ srota uttamam / nirdhūtakalmaṣaḥ sarpaḥ saṃjāto narmadājale // rkv_99.15 // sthāpitaḥ śaṅkarastatra narmadāyāṃ yudhiṣṭhira / tato nāgeśvaraṃ liṅgaṃ prasiddhaṃ pāpanāśanam // rkv_99.16 // aṣṭamyāṃ vā caturdaśyāṃ snāpayenmadhunā śivam / vimuktakalmaṣaḥ sadyo jāyate nātra saṃśayaḥ // rkv_99.17 // aputrā ye narāḥ pārtha snānaṃ kurvanti saṅgame / te labhante sutāñchreṣṭhān kārttavīryopamāñchubhān // rkv_99.18 // śrāddhaṃ tatraiva yaḥ kuryād upavāsaparāyaṇaḥ / kurvanpramocayetpretānnarakānnṛpanandana // rkv_99.19 // sarpāṇāṃ ca bhayaṃ vaṃśe jñātivarge na jāyate / nirdoṣaṃ nandate tasya kulaṃ nāgaprasādataḥ // rkv_99.20 // etatte sarvamākhyātaṃ tava snehānnṛpottama // rkv_99.21 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaśatatamo 'dhyāyaḥ || rkv adhyāya 100 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla tīrthaṃ paramarocanam / mārkaṇḍeśamiti khyātaṃ narmadādakṣiṇe taṭe // rkv_100.1 // uttamaṃ sarvatīrthānāṃ gīrvāṇair vanditaṃ śivam / guhyādguhyataraṃ putra nākhyātaṃ kasyacinmayā // rkv_100.2 // sthāpitaṃ tu mayā pūrvaṃ svargasopānasaṃnibham / jñānaṃ tatraiva me jātaṃ prasādācchaṅkarasya ca // rkv_100.3 // anyastatraiva yo gatvā drupadāmantarjale japet / sa pātakairaśeṣaśca mucyate pāṇḍunandana // rkv_100.4 // vācikair mānasaiśca vā karmajairapi pātakaiḥ / piṇḍikāṃ cāpyavaṣṭabhya yāmyāmāśāṃ ca saṃsthitaḥ // rkv_100.5 // yojayecchūlinaṃ bhaktyā dvātriṃśadbahurūpiṇam / dehapāte śivaṃ gacchediti me niścayo nṛpa // rkv_100.6 // ājyena bodhayeddīpamaṣṭamyāṃ niśi bhārata / svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt // rkv_100.7 // śrāddhaṃ tatraiva yo bhaktyā kurvīta nṛpanandana / pitarastasya tṛpyanti yāvadābhūtasamplavam // rkv_100.8 // iṅgudairbadarairbilvairakṣatena jalena vā / tarpayet tatra yo vaṃśyānāpnuyājjanmanaḥ phalam // rkv_100.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma śatatamo 'dhyāyaḥ || rkv adhyāya 101 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthaṃ paramaśobhanam / uttare narmadākūle yajñavāṭasya madhyataḥ // rkv_101.1 // saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam / tapaścīrṇaṃ purā rājanbalabhadreṇa tatra vai // rkv_101.2 // gīrvāṇā api tatraiva saṃnidhau nṛpanandana / umayā sahitaḥ śambhuḥ sthitastatraiva keśavaḥ // rkv_101.3 // balabhadreṇa rājendra prāṇinām upakārataḥ / sthāpitaḥ parayā bhaktyā śaṅkaraḥ pāpanāśanaḥ // rkv_101.4 // yastatra snāti vai bhaktyā jitakrodho jitendriyaḥ / ekādaśyāṃ site pakṣe madhunā snāpayecchivam // rkv_101.5 // śrāddhaṃ tatraiva yo bhaktyā pitḥṇāmatha dāpayet / sa yāti paramaṃ sthānaṃ balabhadravaco yathā // rkv_101.6 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṃkarṣaṇatīrthamāhātmyavarṇanaṃ nāmaikādhikaśatatamo 'dhyāyaḥ || rkv adhyāya 102 mārkaṇḍeya uvāca: manmatheśaṃ tato gacchet sarvadevanamaskṛtam / snānamātrānnaro rājanyamalokaṃ na paśyati // rkv_102.1 // anapatyā yā ca nārī snāyād vai pāṇḍunandana / putraṃ sā labhate pārtha satyasaṅghaṃ dṛḍhavratam // rkv_102.2 // tatra snātvā naro rājañchuciḥ prayatamānasaḥ / upoṣya rajanīmekāṃ gosahasraphalaṃ labhet // rkv_102.3 // kāmikaṃ tīrtharājaṃ tu tādṛśaṃ na bhaviṣyati / trirātraṃ kurute rājansa golakṣaphalaṃ labhet // rkv_102.4 // tatra nṛtyaṃ prakartavyaṃ tuṣyate parameśvaraḥ / gītavāditranirghoṣai rātrau jāgaraṇena ca // rkv_102.5 // eraṇḍyāṃ ca mahādevo dṛṣṭo me manmatheśvaraḥ / kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati // rkv_102.6 // kāmena sthāpitaḥ śambhuretasmāt kāmado nṛpa / sopānaḥ svargamārgasya pṛthivyāṃ manmatheśvaraḥ // rkv_102.7 // viśeṣaścātra sandhyāyāṃ śrāddhadāne ca bhārata / annadānena rājendra kīrtitaṃ phalamuttamam // rkv_102.8 // etatte sarvamākhyātaṃ tava bhaktyā tu bhārata / pṛthivyāṃ sāgarāntāyāṃ prakhyāto manmatheśvaraḥ // rkv_102.9 // godānaṃ pāṇḍavaśreṣṭha trayodaśyāṃ prakārayet / caitre māsi site pakṣe tatra gatvā jitendriyaḥ // rkv_102.10 // rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama / dīpaṃ bhaktyā ghṛtenaiva devasyāgre nivedayet // rkv_102.11 // stryatha vā puruṣo vāpi samametatphalaṃ smṛtam // rkv_102.12 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe manmatheśvaratīrthamāhātmyavarṇanaṃ nāma dvyadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 103 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla eraṇḍīsaṅgamaṃ param / yacchrutaṃ vai mayā rājañchivasya vadataḥ purā // rkv_103.1 // etadeva purā praśnaṃ gauryā pṛṣṭastu śaṅkaraḥ / provāca nṛpaśārdūla guhyādguhyataraṃ śubham // rkv_103.2 // īśvara uvāca: śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā / revāyāścottare kūle tīrthaṃ paramaśobhanam / bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam // rkv_103.3 // pārvatyuvāca: kathayasva mahādeva tīrthaṃ paramaśobhanam / bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam // rkv_103.4 // īśvara uvāca: atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ / agnihotrarato nityaṃ devatātithipūjakaḥ // rkv_103.5 // somasaṃsthāśca saptaiva kṛtā vipreṇa pārvati / anasūyeti vikhyātā bhāryā tasya guṇānvitā // rkv_103.6 // pativratā patiprāṇā patyuḥ kāryahite ratā / evaṃ yāti tataḥ kāle na putrā na ca putrikā // rkv_103.7 // aparāhṇe mahādevi sukhāsīnau tu sundari / vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca // rkv_103.8 // atriruvāca: saumye śubhe priye kānte cārusarvāṅgasundari / vidyāvinayasampanne padmapatranibhekṣaṇe // rkv_103.9 // pūrṇacandranibhākāre pṛthuśroṇibharālase / na tvayā sadṛśī nārī trailokye sacarācare // rkv_103.10 // ratiputraphalā nārī paṭhyate vedavādibhiḥ / putrahīnasya yatsaukhyaṃ tatsaukhyaṃ mama sundari // rkv_103.11 // yathāhaṃ na tathā putraḥ samarthaḥ sarvakarmasu / punnāmanarakādbhadre jātamātreṇa sundari // rkv_103.12 // patantaṃ rakṣayeddevi mahāpātakinaṃ yadi / mahāghore gatā vāpi duṣṭakarmapitāmahāḥ // rkv_103.13 // taddharanti suputrāśca vaitaraṇyāṃ gatānapi / putreṇa lokāñjayati pautreṇa paramā gatiḥ // rkv_103.14 // atha putrasya pautreṇa pragacched brahma śāśvatam / nāsti putrasamo bandhuriha loke paratra ca // rkv_103.15 // ahaśca madhyarātre ca cintayānasya sarvadā / śuṣyanti mama gātrāṇi grīṣme nadyudakaṃ yathā // rkv_103.16 // anasūyovāca: yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham / tavodvegakaraṃ yacca tanme dahati cetasi // rkv_103.17 // yena putrā bhaviṣyanti āyuṣmanto guṇānvitāḥ / tatkāryaṃ ca samīkṣasva yena tuṣyet prajāpatiḥ // rkv_103.18 // atriruvāca: tapastaptaṃ mayā bhadre jātamātreṇa duṣkaram / vratopavāsaniyamaiḥ śākāhāreṇa sundari // rkv_103.19 // kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate / tena śocāmi cātmānaṃ rahasyaṃ kathitaṃ mayā // rkv_103.20 // anasūyovāca: bhartuḥ pativratā nārī ratiputravivardhinī / trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane // rkv_103.21 // japastapastīrthayātrā mṛḍejyāmantrasādhanam / devatārādhanaṃ caiva strīśūdrapatanāni ṣaṭ // rkv_103.22 // īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane / vadanti munayaḥ sarve yathoktaṃ vedabhāṣitam // rkv_103.23 // anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram / putrārthitvaṃ samuddiśya toṣayāmi surottamān // rkv_103.24 // atriruvāca: sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi / ājñātā tvaṃ mayā bhadre putrārthaṃ tapa āśraya // rkv_103.25 // devatānāṃ manuṣyāṇāṃ pitḥṇāmanṛṇo bhave / na bhāryāsadṛśo bandhustriṣu lokeṣu vidyate // rkv_103.26 // tena devāḥ praśaṃsanti na bhāryāsadṛśaṃ sukham / sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ // rkv_103.27 // tena bhāryāṃ praśaṃsanti sadevāsuramānuṣāḥ / mahāvrate mahāprājñe sattvavati śubhekṣaṇe // rkv_103.28 // tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā / etadvākyāvasāne tu sāṣṭāṅgaṃ praṇatābravīt // rkv_103.29 // tvatprasādena viprendra sarvānkāmānavāpnuyām / haṃsalīlāgatiḥ sā ca mṛgākṣī varavarṇinī // rkv_103.30 // niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm / śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm // rkv_103.31 // yasyā darśanamātreṇa naśyate pāpasañcayaḥ / snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet // rkv_103.32 // ye pibanti mahādevi śraddadhānāḥ payaḥ śubham / somapānena tattulyaṃ nātra kāryā vicāraṇā // rkv_103.33 // ye smaranti divā rātrau yojanānāṃ śatairapi / mucyante sarvapāpebhyo rudralokaṃ prayānti te // rkv_103.34 // narmadāyāḥ samīpe tu tāvubhau yojanadvaye / na paśyanti yamaṃ tatra ye mṛtā varavarṇini // rkv_103.35 // tatastaduttare kūle eraṇḍyāḥ saṅgame śubhe / niyamasthā viśālākṣī śākāhāreṇa sundari // rkv_103.36 // toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā / grīṣmeṣu ca mahādevi pañcāgniṃ sādhayet tataḥ // rkv_103.37 // varṣākāle cārdravāsāścareccāndrāyaṇāni ca / hemante tu tataḥ prāpte toyamadhye vasetsadā // rkv_103.38 // prātaḥsnānaṃ tataḥ sandhyāṃ kuryād devarṣitarpaṇam / devānāmarcanaṃ kṛtvā homaṃ kuryād yathāvidhi // rkv_103.39 // yajate vaiṣṇavāṃl lokān snānajāpyahutena ca / evaṃ varṣaśate prāpte rudraviṣṇupitāmahāḥ // rkv_103.40 // samprāptā dvijarūpaistu eraṇḍyāḥ saṅgame priye / purataḥ saṃsthitāstasyā vedamabhyuddharanti ca // rkv_103.41 // anasūyā japaṃ tyaktvā nirīkṣya tānmuhurmuhuḥ / utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi // rkv_103.42 // adya me saphalaṃ janma adya me saphalaṃ tapaḥ / darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate // rkv_103.43 // pradakṣiṇaṃ tataḥ kṛtvā sāṣṭāṅgaṃ praṇatābravīt / kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān / prayacchāmyahamadyaiva munīnāṃ bhāvitātmanām // rkv_103.44 // viprā ūcuḥ / tapasā tu vicitreṇa tapaḥsatyena suvrate / tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt // rkv_103.45 // asmākaṃ kautukaṃ jātaṃ tāpasena vratena yat / svargamokṣasutasyārthe tapastapasi duṣkaram // rkv_103.46 // anasūyovāca: tapasā sidhyate svargastapasā paramā gatiḥ / tapasā cārthakāmau ca tapasā guṇavānsutaḥ / tapa eva ca me viprāḥ sarvakāmaphalapradam // rkv_103.47 // viprā ūcuḥ / tanvī śyāmā viśālākṣī snigdhāṅgī rūpasaṃyutā / haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī // rkv_103.48 // kiṃ ca te tapasā kāryamātmānaṃ śocyase katham // rkv_103.49 // anasūyovāca: yadi rudraśca viṣṇuśca svayaṃ sākṣātpitāmahaḥ / gūḍharūpadharāḥ sarve taccihnamupalakṣaye // rkv_103.50 // tasyā vākyāvasāne tu svarūpaṃ darśayanti te / svasvarūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ // rkv_103.51 // caturbhujo mahādevi śaṅkhacakragadādharaḥ / atasīpuṣpavarṇastu pītavāsā janārdanaḥ // rkv_103.52 // garutmānvāhanaṃ yasya śriyā ca sahito hariḥ / prasannavadanaḥ śrīmānsvayaṃrūpo vyavasthitaḥ // rkv_103.53 // pītavāsā mahādevi caturvadanapaṅkajaḥ / haṃsopari samārūḍho hyakṣamālākarodyataḥ // rkv_103.54 // āgato narmadātīre brahmā lokapitāmahaḥ / yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ // rkv_103.55 // vṛṣabhaṃ tu samārūḍho daśabāhusamanvitaḥ / bhasmāṅgarāgaśobhāḍhyaḥ pañcavaktrastrilocanaḥ // rkv_103.56 // jaṭāmukuṭasaṃyuktaḥ kṛtacandrārddhaśekharaḥ / evaṃrūpadharo devaḥ sarvavyāpī maheśvaraḥ // rkv_103.57 // anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param / vepamānā tataḥ sādhvī surāndṛṣṭvā muhurmuhuḥ // rkv_103.58 // anasūyovāca: kiṃ vyāpārasvarūpāstu viṣṇurudrapitāmahāḥ / etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me // rkv_103.59 // brahmovāca: prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ / megharūpo hyahaṃ prokto varṣayāmi ca bhūtale // rkv_103.60 // ahaṃ sarvāṇi bījāni prāksandhyāsūdite ravau / etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param // rkv_103.61 // viṣṇuruvāca: hemantaśca bhavedviṣṇurviśvarūpaṃ carācaram / pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam // rkv_103.62 // rudra uvāca: grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ / karṣayāmi jagatsarvaṃ rudrarūpastapasvini // rkv_103.63 // evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate / trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ // rkv_103.64 // tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ / varaṃ dadyuśca te bhadre yastvayā manasīpsitam // rkv_103.65 // anasūyovāca: dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā / brahmā viṣṇuśca rudraśca prasannavadanāḥ śubhāḥ // rkv_103.66 // yadi tuṣṭāstrayo devā dayāṃ kṛtvā mamopari / asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā // rkv_103.67 // rudra uvāca: evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe / pratyakṣā vaiṣṇavī māyā eraṇḍīnāma nāmataḥ // rkv_103.68 // yasyā darśanamātreṇa naśyate pāpasañcayaḥ / caitramāse tu samprāpte ahorātroṣito bhavet // rkv_103.69 // eraṇḍyāḥ saṅgame snātvā brahmahatyāṃ vyapohati / rātrau jāgaraṇaṃ kuryāt prabhāte bhojayed dvijān // rkv_103.70 // yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi / pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca // rkv_103.71 // rajataṃ ca tathā gāvo bhūmidānam athāpi vā / sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt // rkv_103.72 // ye mriyanti narā devi eraṇḍyāḥ saṅgame śubhe / yāvadyugasahasraṃ tu rudraloke vasanti te // rkv_103.73 // ahorātroṣito bhūtvā japedrudrāṃśca vaidikān / ekādaśaikasaṃjñāṃśca sa yāti paramāṃ gatim // rkv_103.74 // vidyārthī labhate vidyāṃ dhanārthī labhate dhanam / putrārthī labhate putrāṃl labhet kāmān yathepsitān // rkv_103.75 // eraṇḍyāḥ saṅgame snātvā revāyā vimale jale / mahāpātakino vāpi te yānti paramāṃ gatim // rkv_103.76 // anasūyovāca: yadi tuṣṭāstrayo devā mama bhaktipracoditāḥ / mama putrā bhavantveva harirudrapitāmahāḥ // rkv_103.77 // viṣṇuruvāca: pūjyā yatputratāṃ yānti na kadācicchrutaṃ mayā / śubhe dadāmi putrāṃste devatulyaparākramān / rūpavanto guṇopetānyajvinaśca bahuśrutān // rkv_103.78 // anasūyovāca: īpsitaṃ tacca dātavyaṃ yanmayā prārthitaṃ hare / nānyathā caiva kartavyā mama putraiṣaṇā tu yā // rkv_103.79 // viṣṇuruvāca: pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ / tasyāhaṃ caiva pāraṃ tu naiva paśyāmi śobhane // rkv_103.80 // smaramāṇaḥ purāvṛttaṃ cintayāmi punaḥpunaḥ / evaṃ saṃcintya te devāḥ pitāmahamaheśvarāḥ // rkv_103.81 // ayonijā bhaviṣyāmastava putrā varānane / yonivāse mahāprājñi devā naiva vrajanti ca // rkv_103.82 // sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ / eraṇḍī vaiṣṇavī māyā pratyakṣā tvaṃ bhaviṣyasi // rkv_103.83 // trayo devāḥ sthitāḥ pātha revāyā uttare taṭe / varaprāptā tu sā devī gatā māhendraparvatam // rkv_103.84 // kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā / kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā // rkv_103.85 // śilātalaniviṣṭo 'sau dṛṣṭaḥ kānto mahāyaśāḥ / hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt // rkv_103.86 // atriruvāca: sādhu sādhu mahāprājñe hyanasūye mahāvrate / acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham // rkv_103.87 // anasūyovāca: tvatprasādena devarṣe varaṃ prāptāsmi durlabham / tena devāḥ praśaṃsanti siddhāśca ṛṣayo 'malāḥ // rkv_103.88 // evamuktā tu sā devī harṣeṇa mahatā yutā / ālokayettataḥ kāntaṃ tenāpi śubhadarśanā // rkv_103.89 // īkṣaṇāccaiva saṃjātaṃ lalāṭe maṇḍalaṃ śubham / navayojanasāhasraṃ maṇḍalaṃ raśmibhirvṛtam // rkv_103.90 // kadambagolakākāraṃ triguṇaṃ parimaṇḍalam / tasya madhye tu deveśi puruṣo divyarūpadhṛk // rkv_103.91 // hemavarṇo 'mṛtamayaḥ sūryakoṭisamaprabhaḥ / ādyaḥ putro 'nasūyāyāḥ svayaṃ sākṣātpitāmahaḥ // rkv_103.92 // candramā iti vikhyātaḥ somarūpo nṛpātmaja / iṣṭāpūrte ca saṃpāti kalāṣoḍaśakena tu // rkv_103.93 // pratipac ca dvitīyā ca tṛtīyā ca maheśvari / caturthī pañcamī caiva avyayā ṣoḍaśī kalā // rkv_103.94 // caturvidhasya lokasya sūkṣmo bhūtvā varānane / āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram // rkv_103.95 // sarve te hyupajīvanti hutaṃ dattaṃ śaśisthitam / vanaspatigate some dhanavāṃśca varānane // rkv_103.96 // bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham / vanaspatigate some yastu chindyādvanaspatīn / tena pāpena deveśi narā yānti yamālayam // rkv_103.97 // vanaspatigate some maithunaṃ yo niṣevate / brahmahatyāsamaṃ pāpaṃ labhate nātra saṃśayaḥ // rkv_103.98 // vanaspatigate some manthānaṃ yo 'dhivāhayet / gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ // rkv_103.99 // vanaspatigate some hyadhvānaṃ yo 'dhigacchati / bhavanti pitarastasya taṃ māsaṃ reṇubhojanāḥ // rkv_103.100 // amāvasyāṃ mahādevi yastu śrāddhaprado bhavet / abdamekaṃ viśālākṣi tṛptāstatpitaro dhruvam // rkv_103.101 // hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu / sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ // rkv_103.102 // evaṃ guṇaviśiṣṭo 'sau somarūpaḥ prajāpatiḥ / saṃjātaḥ prathamaḥ putro hyanasūyāsunandanaḥ // rkv_103.103 // dvitīyastu mahādevi durvāsā nāma nāmataḥ / sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ // rkv_103.104 // ṛṣimadhyagato devi tapastapati duṣkaram / so 'pi rudratvamāyāti samprāpte bhūtaviplave // rkv_103.105 // indro 'pi śaptastenaiva durvāsasā varānane / dvitīyasya tu putrasya sambhavaḥ kathito mayā // rkv_103.106 // dattātreyasvarūpeṇa bhagavānmadhusūdanaḥ / jagadvyāpī jagannāthaḥ svayaṃ sākṣājjanārdanaḥ // rkv_103.107 // ete devāstrayaḥ putrā anasūyāyā maheśvari / varadānena te devā hyavatīrṇā mahītale // rkv_103.108 // putraprāptikaraṃ tīrthaṃ revāyāścottare taṭe / anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ param // rkv_103.109 // śrīmārkaṇḍeya uvāca: āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam / bhrūṇahatyā gatā tatra brāhmaṇasya narādhipa // rkv_103.110 // yudhiṣṭhira uvāca: itihāsaṃ dvijaśreṣṭha kathayasva mamānagha / sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām // rkv_103.111 // śrīmārkaṇḍeya uvāca: suvarṇaśilake grāme gautamānvayasambhavaḥ / kṛṣīvalo mahādevi bhāryāputrasamanvitaḥ // rkv_103.112 // vasate tatra govindaḥ saṃjāto vipule kule / putradārasamopeto gṛhakṣetrarataḥ sadā // rkv_103.113 // śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham / prakṣiptāni ca kāṣṭhāni hyekākī kṣudhayānvitaḥ // rkv_103.114 // riṅgamāṇas tadā putraḥ pituḥ śabdātsamāgataḥ / na dṛṣṭastena vai putraḥ kāṣṭhaiḥ saṃchādito 'vaśaḥ // rkv_103.115 // āgatastvarito gehe pipāsārto narādhipa / śakaṭaṃ mocya taddvāri savṛṣaṃ rajjusaṃyutam // rkv_103.116 // bhāryā tasyaiva yā dṛṣṭā cittajñā vaśavartinī / dṛṣṭvā nipātitaṃ putraṃ kāṣṭhairnirbhinnamastakam // rkv_103.117 // ajalpamānākaruṇaṃ nikṣiptaṃ jñolikāṃ śiśum / śuśrūṣaṇe ratā sādhvī priyasya ca narādhipa // rkv_103.118 // tataḥ snānādikaṃ kṛtvā bhojanācchayanaṃ śubham / putraṃ putravatāṃ śreṣṭhā hyutthāpayati śāsanaiḥ // rkv_103.119 // yadā ca notthitaḥ suptaḥ putraḥ pañcatvamāgataḥ / tadā sā dīnavadanā ruroda ca mumoha ca // rkv_103.120 // tacchrutvā ruditaṃ śabdaṃ govindastrastamānasaḥ / kimetaditi coktvā tu patito dharaṇītale // rkv_103.121 // dvāvetau muktakeśau tu bhūmau nipatitau nṛpa / vilepāte ca rājendra niḥśvāsocchvāsitena ca // rkv_103.122 // kaṃ paśye prāṅgaṇe putraṃ dṛṣṭvā krīḍantamāturam / saṃdhārayiṣye hṛdayaṃ sphuṭitaṃ tava kāraṇe // rkv_103.123 // tvajjanmāntaṃ yaśo nityam akṣayāṃ kulasantatim / dṛṣṭvā kim anṛṇībhūto yāsyāmi paramāṃ gatim // rkv_103.124 // mama vṛddhasya dīnasya gatistvaṃ kila putraka / ete manorathāḥ sarve cintitā viphalā gatāḥ // rkv_103.125 // imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ / rudantīṃ patitāṃ pāhi mātaraṃ dharaṇītale // rkv_103.126 // punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ / tena putra iti proktaḥ svayameva svayambhuvā // rkv_103.127 // aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyā hyabāndhavāḥ / mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyaṃ daridratā // rkv_103.128 // mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam / putragātrapariṣvaṅgaścandanādapi śītalaḥ // rkv_103.129 // śmaśrugrahaṇakrīḍantaṃ dhūlidhūsaritānanam / puṇyahīnā na paśyanti nijotsaṅgasamāsthitam // rkv_103.130 // digambaraṃ gatavrīḍaṃ jaṭilaṃ dhūlidhūsaram / puṇyahīnā na paśyanti gaṅgādharamivātmajam // rkv_103.131 // vīṇāvādyasvaro loke susvaraḥ śrūyate kila / ruditaṃ bālakasyaiva tasmād āhlādakārakam // rkv_103.132 // mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu / putraṃ teṣu samasteṣu vallabhaṃ bruvate budhāḥ // rkv_103.133 // matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi vā / putrotpattau ca hṛṣyanti vipattau yānti duḥkhitām // rkv_103.134 // devagandharvayakṣāśca hṛṣyante putrajanmani / pañcatve te 'pi śocanti mandabhāgyo 'smi putraka // rkv_103.135 // ṛṣimelāpakaṃ cakre putrārthe rāghavo nṛpa / indrasthāne sthitastasya prokṣate hyāsanaṃ yataḥ // rkv_103.136 // svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava / cakre daśarathas tasmāt putrārthaṃ yajñamuttamam // rkv_103.137 // rāmo lakṣmaṇaśatrughnau bharatastatra sambhavāt / kārtavīryo jito yena rāmeṇāmitatejasā // rkv_103.138 // sa rāmo rāmacandreṇa aṣṭavarṣeṇa nirjitaḥ / ekākinā hato vālī plavagaḥ śatrudurjayaḥ // rkv_103.139 // rāvaṇo brahmaputro yastrailokyaṃ yasya śaṅkate / hataḥ sa rāmacandreṇa saputraḥ sahabāndhavaḥ // rkv_103.140 // evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate / vaṃśārthe maithunaṃ yasya svargārthe yasya bhāratī // rkv_103.141 // mṛṣṭānnaṃ brāhmaṇasyārthe svarge vāsaṃ tu yānti te / brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ // rkv_103.142 // putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ / kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā // rkv_103.143 // evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ / janaiścāśvāsito vipro bālaṃ gṛhya bahirgataḥ // rkv_103.144 // tataḥ saṃskṛtya taṃ bālaṃ vidhidṛṣṭena karmaṇā / samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ // rkv_103.145 // evaṃ gṛhāgate vipre rātrirjātā yudhiṣṭhira / bhūmau prasupto govindaḥ putraśokena pīḍitaḥ // rkv_103.146 // yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam / kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata // rkv_103.147 // duḥkhādduḥkhatare magnā dṛṣṭvā taṃ pātakānvitam / evaṃ duḥkhanimagnāyāḥ śarvarī vigatā tadā // rkv_103.148 // paśupālastu mahiṣīmuktvāraṇye 'gamadgṛhāt / araṇye mahiṣīḥ sarvā rakṣayitvā gṛhāgataḥ // rkv_103.149 // vijñaptaḥ paśupālena govindo brāhmaṇottamaḥ / yāvadbhokṣyāmyahaṃ svāminmahiṣīstvaṃ ca rakṣase // rkv_103.150 // tataḥ sa tvarito vipro jagāma mahiṣīḥ prati / na tatra mahiṣīḥ paśyet paścāt kṣetrābhisammukham // rkv_103.151 // dhāvamānaśca viprastu eraṇḍīsaṅgame gataḥ / tataḥ praviṣṭastu jale revairaṇḍyostu saṅgame // rkv_103.152 // tajjalaṃ pītamātraṃ tu tvarayā cātitarṣitaḥ / akāmāt salilaṃ pītvā prakṣālya nayane śubhe // rkv_103.153 // ājagāma tataḥ paścādbhavanaṃ divasakṣaye / bhuktvā duḥkhānvito rātrau govindaḥ śayanaṃ yayau // rkv_103.154 // nidrābhibhūtaḥ śokena śrameṇaiva tu kheditaḥ / punastaccārdharātre tu tasya bhāryā yudhiṣṭhira // rkv_103.155 // kṛmibhirveṣṭitaṃ gāntraṃ kvacit paśyatyaveṣṭitam / punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā / uvāca duṣkṛtaṃ tasya sādhvasāviṣṭacetasā // rkv_103.156 // bhāryovāca: atīte pañcame cāhni tvindhanaṃ kṣipatastu te / gṛhapaścādgato bālo hyajñānādghātitastvayā // rkv_103.157 // mayā tatpātakaṃ ghoraṃ rahasyaṃ na prakāśitam / tena pracchannapāpena dahyamānā divāniśam // rkv_103.158 // na sukhaṃ tava gātrasya paśyāmi na hi cātmanaḥ / nidrā mama śamaṃ yātā ratiścaiva tvayā saha // rkv_103.159 // śrūyate mānave śāstre śloko gīto maharṣibhiḥ / smṛtvā smṛtvā tu taṃ citte paritāpo na śāmyati // rkv_103.160 // kīrtanān naśyate dharmo vardhate 'sau nigūhanāt / iha loke pare caiva pāpasyāpyevameva ca // rkv_103.161 // evaṃ saṃcityamānāhaṃ sthitā rātrau bhayāturā / kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim // rkv_103.162 // punastvaṃ cādya me dṛṣṭo bhrūṇahatyākṛmiśritaḥ / kvacidbhindanti te gātraṃ kvacinnaṣṭāḥ samantataḥ // rkv_103.163 // etatsaṃsmṛtya saṃsmṛtya vimṛśāmi punaḥpunaḥ / na jāne kāraṇaṃ kiṃcitpṛcchantyāḥ kathayasva me // rkv_103.164 // taḍāgaṃ vā saridvāpi tīrthaṃ vā devatārcanam / yaṃ gato 'si prabhāvo 'yaṃ tasya nānyasya me sthitam // rkv_103.165 // evamuktastu vipro 'sau kathayāmāsa bhārata / bhāryāyā yaddivā vṛttaṃ śaṅkamāno nṛpottama // rkv_103.166 // adyāhaṃ mahiṣīsārthaṃ eraṇḍīsaṅgamaṃ gataḥ / nābhimātre jale gatvā pītavānsalilaṃ bahu // rkv_103.167 // nānyattīrthaṃ vijānāmi saritaṃ sara eva vā / satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini // rkv_103.168 // evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā / sapatnīko gatastatra saṅgame varavarṇini // rkv_103.169 // snātvā tatra jale ramye natvā devaṃ tu bhāskaram / snāpayāmāsa deveśaṃ śaṅkaraṃ comayā saha // rkv_103.170 // pañcagavyaghṛtakṣīrair dadhikṣaudraghṛtairjalaiḥ / gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ // rkv_103.171 // pūjya trayīmayaṃ liṅgaṃ devīṃ kātyāyanīṃ śubhām / rātrau jāgaraṇaṃ kṛtvā patyāsi pativratā // rkv_103.172 // tataḥ prabhāte vimale dvijānsampūjya yatnataḥ / godānena hiraṇyena vastreṇānnena bhārata // rkv_103.173 // govindaḥ pūjayāmāsa svaśaktyā brāhmaṇāñchubhān / muktapāpo gṛhāyātaḥ svabhāryāsahito nṛpa // rkv_103.174 // evaṃ yaḥ śṛṇute bhaktyā govindākhyānamuttamam / paṭhate parayā bhaktyā bhrūṇahatyā praṇaśyati // rkv_103.175 // krīḍate śāṃkare loke yāvadābhūtasamplavam / yaścaivāśvayuje māsi caitre vā nṛpasattama // rkv_103.176 // saptamyāṃ ca site pakṣe sopavāso jitendriyaḥ / sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire // rkv_103.177 // dhyāyamāno virūpākṣaṃ triśūlakarasaṃsthitam / kaṃsāsuranihantāraṃ śaṅkhacakragadādharam // rkv_103.178 // pakṣirājasamārūḍhaṃ trailokyavaradāyakam / pitāmahaṃ tato dhyāyeddhaṃsasthaṃ caturānanam // rkv_103.179 // sargapradaṃ samastasya kamalākaraśobhitam / yo hyevaṃ vasate tatra triyame sthāna uttame // rkv_103.180 // tataḥ prabhāte vimale hyaṣṭamyāṃ ca narādhipa / brāhmaṇān pūjayed bhaktyā sarvadoṣavivarjitān // rkv_103.181 // sarvāvayavasampūrṇānsarvaśāstraviśāradān / vedābhyāsaratānnityaṃ svadāraniratānsadā // rkv_103.182 // śrāddhe dāne vrate yogyān brāhmaṇān pāṇḍunandana / pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet // rkv_103.183 // pretatvān mucyate śīghrameraṇḍyāṃ piṇḍatarpaṇaiḥ / dānāni tatra deyāni hyannamukhyāni sarvadā // rkv_103.184 // hiraṇyabhūmikanyāśca dhūrvāhau śubhalakṣaṇau / sīreṇa sahitau pārtha dhānyaṃ droṇakasaṃkhyayā // rkv_103.185 // alaṃkṛtāṃ savatsāṃ ca kṣīriṇīṃ taruṇīṃ sitām / raktāṃ vā kṛṣṇavarṇāṃ vā pāṭalāṃ kapilāṃ tathā // rkv_103.186 // kāṃsyadohanasaṃyuktāṃ rukmakhuravibhūṣaṇām / svarṇaśṛṅgīṃ savatsāṃ ca brāhmaṇāyopapādayet // rkv_103.187 // prīyatāṃ me jagannāthā harakṛṣṇapitāmahāḥ / saṃsārarakṣaṇī devī surabhī māṃ samuddharet // rkv_103.188 // putrārthaṃ yāḥ striyaḥ pārtha hyeraṇḍīsaṅgame nṛpa / snāpyante rudrasūktaiśca caturvedodbhavaistathā // rkv_103.189 // caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet / ekena sārdrakumbhena dāmpatyamabhiṣecayet // rkv_103.190 // daivajñenaiva caikena athavā sāmagena vā / pañcaratnasamāyuktaṃ kumbhe tatraiva kārayet // rkv_103.191 // gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam / āmrapallavasaṃyuktam aśvatthamadhukaṃ tathā // rkv_103.192 // guṇṭhitaṃ sitavastreṇa sitacandanacarcitam / sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam // rkv_103.193 // kāṃsyapātre tu saṃsthāpya putrārthī deśikottamaḥ / aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā // rkv_103.194 // tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā / praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam // rkv_103.195 // madhuraṃ ca tato 'śnīyād devyā bhuvana uttame / phaladānaṃ ca viprāya chatraṃ tāmbūlameva ca // rkv_103.196 // upānahau ca yānaṃ ca sa bhaved duḥkhavarjitaḥ / bhāskare krīḍate loke yāvad ābhūtasamplavam // rkv_103.197 // dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham / yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam // rkv_103.198 // evaṃ pāpāni naśyanti hyeraṇḍīsaṅgame nṛṇām / samantācchastrapātena hyeraṇḍīsaṅgame nṛpa // rkv_103.199 // bhrūṇahatyāsamaṃ pāpaṃ naśyate śaṅkaro 'bravīt / prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet // rkv_103.200 // anāśakaṃ nṛpaśreṣṭha jale vā tadanantaram / pañcasāhasrikaṃ mānaṃ varṣāṇāṃ jātavedasi // rkv_103.201 // jale trīṇi sahasrāṇyanāśake ṣaṣṭiṃ bhuñjate / kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā // rkv_103.202 // saṃgamodakasaṃspṛṣṭās te yānti paramāṃ gatim / vṛkṣāśca tatpadaṃ jñātvā yāṃ gatiṃ yānti yoginaḥ // rkv_103.203 // eraṇḍikā mayā devī dṛṣṭo me manmatheśvaraḥ / kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati // rkv_103.204 // mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ / bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ // rkv_103.205 // eraṇḍīsaṅgame martyo luṇṭhyamāno narādhipa / sarvapāpairvinirmuktaḥ padaṃ gacchatyanāmayam // rkv_103.206 // eraṇḍyāḥ saṅgamaṃ martyāḥ kīrtayantyāśramasthitāḥ / vimuktapāpā jāyante satyaṃ śaṅkarabhāṣitam // rkv_103.207 // eraṇḍīpādapāgraistu dṛṣṭaiḥ pāpaṃ vyapohati // rkv_103.208 // tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ / śṛṇvanti cāpare bhaktyā muktapāpā bhavanti te // rkv_103.209 // etatte sarvamākhyātam eraṇḍīsaṅgamaṃ nṛpa / bhūyaścānyat pravakṣyāmi sarvapāpakṣayaṃkaram // rkv_103.210 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 104 śrīmārkaṇḍeya uvāca: tato gacchenmahīpālaṃ sauvarṇaśilamuttamam / prakhyātamuttare kūle sarvapāpakṣayaṃkaram // rkv_104.1 // samantācchatapātena munisaṅghaiḥ purā kṛtam / revāyāṃ durlabhaṃ sthānaṃ saṅgamasya samīpataḥ // rkv_104.2 // vibhaktaṃ hastamātraṃ ca puṇyakṣetraṃ narādhipa / suvarṇaśilake snātvā pūjayitvā maheśvaram // rkv_104.3 // natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane / bilvenājyavimiśreṇa bilvapatrairathāpi vā // rkv_104.4 // prīyatāṃ me jagannātho vyādhir naśyatu me dhruvam / dvijāya kāñcane datte yatphalaṃ tacchṛṇuṣva me // rkv_104.5 // bahusvarṇasya yatproktaṃ yāgasya phalamuttamam / tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati // rkv_104.6 // tena dānena pūtātmā mṛtaḥ svargamavāpnuyāt / rudrasyānucaras tāvad yāvad indrāścaturdaśa // rkv_104.7 // tataḥ svargāvatīrṇastu jāyate viśade kule / dhanadhānyasamopetaḥ punaḥ smarati tajjalam // rkv_104.8 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇaśilātīrthamāhātmyavarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 105 śrīmārkaṇḍeya uvāca: karañjākhyaṃ tato gacchet sopavāso jitendriyaḥ / tatra snātvā tu rājendra sarvapāpaiḥ pramucyate // rkv_105.1 // arcayitvā mahādevaṃ dattvā dānaṃ tu bhaktitaḥ / suvarṇaṃ rajataṃ vāpi maṇimauktikavidrumān // rkv_105.2 // pādukopānahau chatraṃ śayyāṃ prāvaraṇāni ca / koṭikoṭiguṇaṃ sarvaṃ jāyate nātra saṃśayaḥ // rkv_105.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karañjatīrthamāhātmyavarṇanaṃ nāma pañcādhikaśatatamo 'dhyāyaḥ || rkv adhyāya 106 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla tīrthaṃ paramaśobhanam / saubhāgyakaraṇaṃ divyaṃ naranārīmanoramam // rkv_106.1 // tatra yā durbhagā nārī naro vā nṛpasattama / snātvārcayed umārudrau saubhāgyaṃ tasya jāyate // rkv_106.2 // tṛtīyāyāmahorātraṃ sopavāso jitendriyaḥ / nimantrayed dvijaṃ bhaktyā sapatnīkaṃ surūpiṇam // rkv_106.3 // gandhamālyairalaṃkṛtya vastradhūpādivāsitam / bhojayet pāyasānnena kṛsareṇātha bhaktitaḥ // rkv_106.4 // bhojayitvā yathānyāyaṃ pradakṣiṇamudāharet / prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ // rkv_106.5 // yathā te devadeveśa na viyogaḥ kadācana / mamāpi karuṇāṃ kṛtvā tathāstviti vicintayet // rkv_106.6 // evaṃ kṛte tatastasya yatpuṇyaṃ samudāhṛtam / tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam // rkv_106.7 // daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam / vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira // rkv_106.8 // jyeṣṭhamāse site pakṣe tṛtīyāyāṃ viśeṣataḥ / tatra gatvā tu yo bhaktyā pañcāgniṃ sādhayettataḥ // rkv_106.9 // so 'pi pāpairaśeṣaistu mucyate nātra saṃśayaḥ / guggulaṃ dahate yastu dvidhā cittavivarjitaḥ // rkv_106.10 // śarīraṃ bhedayed yastu gauryāścaiva samīpataḥ / tasminkarmapraviṣṭasya utkrāntir jāyate yadi // rkv_106.11 // dehapāte vrajet svargam ityevaṃ śaṅkaro 'bravīt / sitaraktaistathā pītairvastraiśca vividhaiḥ śubhaiḥ // rkv_106.12 // brāhmaṇīṃ brāhmaṇaṃ caiva pūjayitvā yathāvidhi / puṣpairnānāvidhaiścaiva gandhadhūpaiḥ suśobhanaiḥ // rkv_106.13 // kaṇṭhasūtrakasindūraiḥ kuṅkumena vilepayet / kalpayeta striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam // rkv_106.14 // teṣāṃ tadrūpakaṃ kṛtvā dānamutsṛjyate tataḥ / kaṅkaṇaṃ karṇaveṣṭaṃ ca kaṇṭhikāṃ mudrikāṃ tathā // rkv_106.15 // saptadhānyaṃ tathā caiva bhojanaṃ nṛpasattama / anyānyapi ca dānāni tasmiṃstīrthe dadāti yaḥ // rkv_106.16 // sarvadānaiśca yatpuṇyaṃ prāpnuyānnātra saṃśayaḥ / sahasraguṇitaṃ sarvaṃ nātra kāryā vicāraṇā // rkv_106.17 // śaṅkareṇa samaṃ tasmādbhogaṃ bhuṅkte hyanuttamam / saubhāgyaṃ tasya vipulaṃ jāyate nātra saṃśayaḥ // rkv_106.18 // aputro labhate putramadhano dhanamāpnuyāt / rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam // rkv_106.19 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmadatīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ|| rkv adhyāya 107 śrīmārkaṇḍeya uvāca: tato gaccheta rājendra bhaṇḍārītīrtham uttamam / daridracchedakaraṇaṃ yugānyekonaviṃśatiḥ // rkv_107.1 // dhanadena tapastaptvā prasanne padmasambhave / tatraiva svalpadānena prāptaṃ vittasya rakṣaṇam // rkv_107.2 // tatra gatvā tu yo bhaktyā snātvā vittaṃ prayacchati / tasya vittaparicchedo na kadācid bhaviṣyati // rkv_107.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhaṇḍārītīrthamāhātmyavarṇanaṃ nāma saptottaraśatatamo 'dhyāyaḥ || rkv adhyāya 108 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla rohiṇītīrthamuttamam / vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param // rkv_108.1 // yudhiṣṭhira uvāca: rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam / śrotumicchāmi tattvena tanme tvaṃ vaktumarhasi // rkv_108.2 // śrīmārkaṇḍeya uvāca: tasminnekārṇave ghore naṣṭe sthāvarajaṅgame / udadhau ca śayānasya devadevasya cakriṇaḥ // rkv_108.3 // nābhau samutthitaṃ padmaṃ ravimaṇḍalasannibham / karṇikākesaropetaṃ patraiśca samalaṃkṛtam // rkv_108.4 // tatra brahmā samutpannaścaturvadanapaṅkajaḥ / kiṃ karomīti deveśa ājñā me dīyatāṃ prabho // rkv_108.5 // evamuktastu deveśaḥ śaṅkhacakragadādharaḥ / uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham // rkv_108.6 // sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā / bhūtagrāmamaśeṣasya utpādanavidhikṣayam // rkv_108.7 // etacchrutaṃ tu vacanaṃ padmanābhasya bhārata / cintayāmāsa bhagavānsaptarṣīnhitakāmyayā // rkv_108.8 // kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ / prācetaso vasiṣṭhaśca bhṛgurnārada eva ca // rkv_108.9 // yajñe prācetaso dakṣo mahātejāḥ prajāpatiḥ / dakṣasyāpi tathā jātāḥ pañcāśadduhitaro 'nagha // rkv_108.10 // dadau sa daśa dharmāya kaśyapāya trayodaśa / tathaiva sa mahābhāgaḥ saptaviṃśatimindave // rkv_108.11 // rohiṇīnāma yā tāsāṃ madhye tasya narādhipa / aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ // rkv_108.12 // tataḥ sā paramaṃ kṛtvā vairāgyaṃ nṛpasattama / āgatya narmadātīre cacāra vipulaṃ tapaḥ // rkv_108.13 // ekarātrais trirātraiśca ṣaḍdvādaśabhireva ca / pakṣamāsopavāsaiśca karśayanti kalevaram // rkv_108.14 // ārādhayantī satataṃ mahiṣāsuranāśinīṃ / devīṃ bhagavatīṃ tāta sarvārtivinivāraṇīm // rkv_108.15 // snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā / tatastuṣṭā mahābhāgā devī nārāyaṇī nṛpa // rkv_108.16 // prasannā te mahābhāge vratena niyamena ca / etacchrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā // rkv_108.17 // yathā bhavāmi na cirāttathā bhavatu mānade / evamastviti sā coktvā bhavānī bhaktavatsalā // rkv_108.18 // stūyamānā munigaṇaistatraivāntaradhīyata / tadāprabhṛti tattīrthaṃ rohiṇī śaśinaḥ priyā // rkv_108.19 // saṃjātā sarvakālaṃ tu vallabhā nṛpasattama / tatra tīrthe tu yā nārī naro vā snāni bhaktitaḥ // rkv_108.20 // vallabhā jāyate sā tu bhartur vai rohiṇī yathā / tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai // rkv_108.21 // saptajanmāni dāmpatyaviyogo na bhavet kvacit // rkv_108.22 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rohiṇīsomanāthatīrthamāhātmyavarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ || rkv adhyāya 109 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla cakratīrthamanuttamam / senāpuramitikhyātaṃ sarvapāpakṣayaṃkaram // rkv_109.1 // saināpatyābhiṣekāya devadevena cakriṇā / ānītaśca mahāseno devaiḥ sendrapurogamaiḥ // rkv_109.2 // dānavānāṃ vadhārthāya jayāya ca divaukasām / bhūmidānena viprendrāṃs tarpayitvā yathāvidhi // rkv_109.3 // śaṅkhabherīninādaiśca paṭahānāṃ ca nisvanaiḥ / vīṇāveṇumṛdaṅgaiśca jhallarīsvaramaṅgalaiḥ // rkv_109.4 // tataḥ kṛtvā svanaṃ ghoraṃ dānavo baladarpitaḥ / rururnāma vighātārthamabhiṣekasya cāgataḥ // rkv_109.5 // hastyaśvarathapattyoghaiḥ pūrayanvai diśo daśa / tatra tena mahadyuddhaṃ pravṛttaṃ kila bhārata // rkv_109.6 // śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ / bhallaiḥ karṇikanārācaiḥ kabandhapaṭasaṃkulaiḥ // rkv_109.7 // tatastu tāṃ śatrubalasya senāṃ kṣaṇena cāpancyutabāṇaghātaiḥ / vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ // rkv_109.8 // jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe / cakarta daityasya śirastadānīṃ karātpramuktaṃ madhughātinaśca tat // rkv_109.9 // taṃ dṛṣṭvā sahasā vighnamabhiṣeke ṣaḍānanaḥ / tyaktvā tu tatra saṃsthānaṃ cacāra vipulaṃ tapaḥ // rkv_109.10 // muktaṃ cakraṃ vināśāya hariṇā lokadhāriṇā / dvidalaṃ dānavaṃ kṛtvā papāta vimale jale // rkv_109.11 // tadā prabhṛti tattīrthaṃ cakratīrthamiti śrutam / sarvapāpavināśāya nirmitaṃ viśvamūrtinā // rkv_109.12 // cakratīrthe tu yaḥ snātvā pūjayed devamacyutam / puṇḍarīkasya yajñasya phalamāpnoti mānavaḥ // rkv_109.13 // tatra tīrthe tu yaḥ snātvā pūjayed brāhmaṇāñchubhān / śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam // rkv_109.14 // tatra tīrthe tu yo bhaktyā tyajate dehamātmanaḥ / viṣṇulokaṃ mṛto yāti jayaśabdādimaṅgalaiḥ // rkv_109.15 // krīḍayitvā yathākāmaṃ devagandharvapūjitaḥ / ihāgatya ca bhūyo 'pi jāyate vipule kule // rkv_109.16 // etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam / kathitaṃ te mahābhāga bhūyaścānyacchṛṇuṣva me // rkv_109.17 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe senāpure cakratīrthamāhātmyavarṇanaṃ nāma navottaraśatatamo 'dhyāyaḥ || rkv adhyāya 110 śrīmārkaṇḍeya uvāca: dhautapāpaṃ tato gacchen mahāpātakanāśanam / samīpe cakratīrthasya viṣṇunā nirmitaṃ purā // rkv_110.1 // nihatair dānavair ghorair devadevo janārdanaḥ / tatpāpasya vināśārthaṃ dānavāntodbhavasya ca // rkv_110.2 // tatra tīrthe jitakrodhaścacāra vipulaṃ tapaḥ / duścaraṃ maunamāsthāya hyaśakyaṃ devadānavaiḥ // rkv_110.3 // snātvā dattvā dvijātibhyo dānāni vividhāni ca / tatkṣaṇāt supāpas tu gatastadvaiṣṇavaṃ padam // rkv_110.4 // evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam / snātvā japtvā vidhānena mucyate sarvapātakaiḥ // rkv_110.5 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma daśottaraśatatamo 'dhyāyaḥ || rkv adhyāya 111 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam // rkv_111.1 // yudhiṣṭhira uvāca: skandasya caritaṃ sarvamājanma dvijasattama / tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ // rkv_111.2 // śrīmārkaṇḍeya uvāca: devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira / vijñaptena suraiḥ sarvairumādevī vivāhitā // rkv_111.3 // nāsti senāpatiḥ kaściddevānāṃ surasattama / nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ // rkv_111.4 // yathā niśā vinā candraṃ divaso bhāskaraṃ vinā / na śobhate muhūrtaṃ vai tathā senā vināyakā // rkv_111.5 // evaṃ jñātvā mahādeva parayā dayayā vibho / senānīr dīyatāṃ kaścittriṣu lokeṣu viśrutaḥ // rkv_111.6 // etacchrutvā śubhaṃ vākyaṃ devānāṃ parameśvaraḥ / kāmayāna umāṃ devīṃ sasmāra manasā smaram // rkv_111.7 // tena mūrchitasarvāṅgaḥ kāmarūpo jagadguruḥ / kāmayāmāsa rudrāṇīṃ divyaṃ varṣaśataṃ kila // rkv_111.8 // devarājastato jñātvā mahāmaithunagaṃ haram / saṃmantrya daivataiḥ sārddhaṃ praiṣayajjātavedasam // rkv_111.9 // tena gatvā mahādevaḥ paramānandasaṃsthitaḥ / sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ // rkv_111.10 // tataḥ kruddhā mahādevī śāpavācamuvāca ha / vepamānā mahārāja śṛṇu yatte vadāmyaham // rkv_111.11 // ahaṃ yasmāt suraiḥ sarvairyācitā putrajanmani / kṛtā ratiśca viphalā saṃpreṣya jātavedasam // rkv_111.12 // tasmātsarve putrahīnā bhaviṣyanti na saṃśayaḥ / hareṇoktastato vahnirasmākaṃ bījamāvaha // rkv_111.13 // yathā bhavati lokeṣu tathā tvaṃ kartum arhasi / mama tejastvayā śakyaṃ gṛhītuṃ surasattama / devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye // rkv_111.14 // agniruvāca: tejasastava me deva kā śaktirdhāraṇe vibho / karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram // rkv_111.15 // īśvara uvāca: udarasthena bījena yadi te jāyate rujā / tadā kṣipasva tattejo gaṅgātoye hutāśana // rkv_111.16 // evamuktvā mahādevo 'moghaṃ bījamuttamam / havyavāhamukhe sarvaṃ prakṣipyāntaradhīyata // rkv_111.17 // gate cādarśanaṃ deve dahyamāno hutāśanaḥ / gaṅgātoye vinikṣipya jagāma svaṃniveśanam // rkv_111.18 // asahantī tu tattejo gaṅgāpi saritāṃ varā / śarastambe vinikṣipya jagāmāśu yathāgatam // rkv_111.19 // tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ / kṛttikāṃ preṣayāmāsuḥ stanyaṃ pāyayituṃ tadā // rkv_111.20 // dṛṣṭvā tā āgatāḥ sarvā gaṅgāgarbhe mahāmateḥ / ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam // rkv_111.21 // jātakarmādisaṃskārānvedoktānpadmasambhavaḥ / cakāra sarvāndājendra vidhidṛṣṭena karmaṇā // rkv_111.22 // ṣaṇmukhātṣaṇmukho nāma kārttikeyastu kṛttikāt / kumāraśca kumāratvād gaṅgāgarbho 'gnijo 'paraḥ // rkv_111.23 // evaṃ kumāraḥ sambhūto hyanadhītya sa vedavit / śāstrāṇyanekāni veda cacāra vipulaṃ tapaḥ // rkv_111.24 // devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca / pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata // rkv_111.25 // tataḥ paryāyayogena narmadātaṭamāśritaḥ / narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ // rkv_111.26 // ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam / dhyāyamāno mahādevaṃ śucirdhamanisaṃtataḥ // rkv_111.27 // tato varṣasahasrānte pūrṇe devo maheśvaraḥ / umayā sahitaḥ kāle tadā vacanam abravīt // rkv_111.28 // īśvara uvāca: ahaṃ te varadastāta gaurī mātā pitā hyaham / varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham // rkv_111.29 // ṣaṇmukha uvāca: yadi tuṣṭo mahādeva umayā saha śaṅkara / vṛṇomi mātāpitarau nānyā gatirmatirmama // rkv_111.30 // etacchrutvā śubhaṃ vākyaṃ putrasya vadanāccyutam / tathetyuktvā tu snehena premṇā taṃ pariṣasvaje // rkv_111.31 // tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ // rkv_111.32 // īśvara uvāca: akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi // rkv_111.33 // śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye / surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā // rkv_111.34 // gate cādarśanaṃ deve tadā sa śikhivāhanaḥ / sthāpayitvā mahādevaṃ jagāma surasannidhau // rkv_111.35 // tadāprabhṛti tattīrthaṃ skandatīrthamiti śrutam / sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham // rkv_111.36 // tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam / gandhamālyābhiṣekaiśca yājñikaṃ sa labhet phalam // rkv_111.37 // skandatīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ / tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu // rkv_111.38 // piṇḍadānena caikena vidhiyuktena bhārata / dvādaśābdāni tuṣyanti pitaro nātra saṃśayaḥ // rkv_111.39 // tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham / iha loke pare caiva tatsarvaṃ jāyate 'kṣayam // rkv_111.40 // tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati / śāstrayuktena vidhinā sa gacchecchivamandiram // rkv_111.41 // kalpamekaṃ vasitvā tu devagandharvapūjitaḥ / atra bhāratavarṣe tu jāyate vimale kule // rkv_111.42 // vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ / jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ // rkv_111.43 // idaṃ te kathitaṃ rājanskandatīrthasya sambhavam / dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam / sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam // rkv_111.44 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe skandatīrthamāhātmyavarṇanaṃ nāmaikādaśottaraśatatamo 'dhyāyaḥ || rkv adhyāya 112 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthamāṅgirasasya tu / uttare narmadākūle sarvapāpavināśanam // rkv_112.1 // purāsīdaṅgirānāma brāhmaṇo vedapāragaḥ / putrahetor yugasyādau cacāra vipulaṃ tapaḥ // rkv_112.2 // nityaṃ triṣavaṇasnāyī japandevaṃ sanātanam / pūjayaṃśca mahādevaṃ kṛcchracāndrāyaṇādibhiḥ // rkv_112.3 // dvādaśābde tataḥ pūrṇe tutoṣa parameśvaraḥ / vareṇa chandayāmāsa dvijam āṅgirasaṃ varam // rkv_112.4 // vavre sa tu mahādevaṃ putraṃ putravatāṃ varam / vedavidyāvratasnātaṃ sarvaśāstraviśāradam // rkv_112.5 // devānāṃ mantriṇaṃ rājan sarvalokeṣu pūjitam / brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam // rkv_112.6 // tathābhilaṣitaḥ putraḥ sarvavidyāviśāradaḥ / bhaviṣyati na sandehaścaivamuktvā yayau haraḥ // rkv_112.7 // varair aṅgirasaścāpi bṛhaspatirajāyata / yathābhilaṣitaḥ putro vedavedāṅgapāragaḥ // rkv_112.8 // jāte putre'ṅgirās tatra sthāpayāmāsa śaṅkaram / hṛṣṭatuṣṭamanā bhūtvā jagāmottaraparvatam // rkv_112.9 // tatra cāṅgirase tīrthe yaḥ snātvā pūjayecchivam / sarvapāpavinirmukto rudralokaṃ sa gacchati // rkv_112.10 // aputro labhate putramadhano dhanamāpnuyāt / icchate yaśca yaṃ kāmaṃ sa taṃ labhati mānavaḥ // rkv_112.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnirasatīrthamāhātmyavarṇanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ || rkv adhyāya 113 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra koṭitīrthamanuttamam / ṛṣikoṭirgatā tatra parāṃ siddhimupāgatā // rkv_113.1 // tatra tīrthe tu yaḥ snātvā bhojayed brāhmaṇāñchuciḥ / ekasminbhojite vipre koṭirbhavati bhojitā // rkv_113.2 // tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ / pūjite tu mahādeve vājapeyaphalaṃ labhet // rkv_113.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma trayodaśādhikaśātatamo 'dhyāyaḥ || rkv adhyāya 114 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthaṃ paramaśobhanam / ayonijaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam // rkv_114.1 // ayonije naraḥ snātvā pūjayet parameśvaram / pitṛdevārcanaṃ kṛtvā mucyate sarvakilbiṣaiḥ // rkv_114.2 // tatra tīrthe tu vidhinā prāṇatyāgaṃ karoti yaḥ / sa kadācinmahārāja yonidvāraṃ na paśyati // rkv_114.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayonisambhavatīrthamāhātmyavarṇanaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ || rkv adhyāya 115 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja tīrtham aṅgārakaṃ param / rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe // rkv_115.1 // aṅgārakeṇa rājendra purā taptaṃ tapaḥ kila / arbudaṃ ca nikharvaṃ ca prayutaṃ varṣasaṃkhyayā // rkv_115.2 // tatastuṣṭo mahādevaḥ parayā kṛpayā nṛpa / pratyakṣadarśī bhagavān uvāca kṣitinandanam // rkv_115.3 // varado 'smi mahābhāga durlabhaṃ tridaśair api / varaṃ dāsyāmyahaṃ vatsa brūhi yatte vivakṣitam // rkv_115.4 // aṅgāraka uvāca: tava prasādāddeveśa sarvalokamaheśvara / grahamadhyagato nityaṃ vicarāmi nabhastale // rkv_115.5 // yāvaddharādharo loke yāvaccandradivākarau / nadyo nadāḥ samudrāśca varo me cākṣayo bhavet // rkv_115.6 // evamastviti deveśo dattvā varamanuttamam / jagāmākāśamāviśya vandyamānaḥ surāsuraiḥ // rkv_115.7 // bhūmiputrastatastasminsthāpayāmāsa śaṅkaram / gataḥ surālaye loke grahabhāve niveśitaḥ // rkv_115.8 // tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram / hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet // rkv_115.9 // caturthyaṅgārake yastu snātvā cābhyarcayedgraham / aṅgārakaṃ vidhānena saptajanmāni bhārata // rkv_115.10 // daśayojanavistīrṇe maṇḍale rūpavān bhavet / tatraiva tā mṛto jantuḥ kāmato 'kāmato 'pi vā / rudrasyānucaro bhūtvā tenaiva saha modate // rkv_115.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅgārakatīrthamāhātmyavarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ || rkv adhyāya 116 mārkaṇḍeya uvāca: pāṇḍutīrthaṃ tato gacchet sarvapāpavināśanam / tatra snātvā naro rājan mucyate sarvakilbiṣaiḥ // rkv_116.1 // tatra tīrthe tu yaḥ snātvā dāpayet kāñcanaṃ śuciḥ / bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ // rkv_116.2 // piṇḍodakapradānena vājapeyaphalaṃ labhet / pitaraḥ pitāmahāśca nṛtyante ca praharṣitāḥ // rkv_116.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāṇḍutīrthamāhātmyavarṇanaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ || rkv adhyāya 117 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam / tatra tiṣṭhati deveśaḥ sarvalokanamaskṛtaḥ // rkv_117.1 // tatra tīrthe tu yaḥ snātvā bhaktyārcayati śaṅkaram / rudrasya bhavanaṃ yāti mṛto nāstyatra saṃśayaḥ // rkv_117.2 // kalpakṣaye tataḥ pūrṇe krīḍitvā ca ihāgataḥ / āviyogena tiṣṭheta pūjyamānaḥ śataṃ samāḥ // rkv_117.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe trilocanatīrthamāhātmyavarṇanaṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ || rkv adhyāya 118 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthaṃ paramaśobhanam / indratīrthetivikhyātaṃ narmadādakṣiṇe taṭe // rkv_118.1 // yudhiṣṭhira uvāca: narmadādakṣiṇe kūle indratīrthaṃ kathaṃ bhavet / śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ // rkv_118.2 // etacchrutvā tu vacanaṃ dharmaputrasya dhīmataḥ / kathayāmāsa tadvattamitihāsaṃ purātanam // rkv_118.3 // śrīmārkaṇḍeya uvāca: viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam / vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim // rkv_118.4 // niṣkrāmamāṇaṃ mārgeṇa brahmahatyā durāsadā / ahorātramaviśrāntā jagāma bhuvanatrayam // rkv_118.5 // yatoyato brahmahaṇaṃ yāti yānena śobhanam / diśo bhāgaṃ suraiḥ sārddhaṃ tato hatyā na muñcati // rkv_118.6 // brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ / pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām // rkv_118.7 // pāpakarmamukhaṃ dṛṣṭvā snānadānairviśudhyati / nārī vā puruṣo vāpi naiva viśvāsaghātinaḥ // rkv_118.8 // evamādīni cānyāni śrutvā vākyāni devarāṭ / vacanaṃ tadvidhairuktaṃ viṣādamagamatparam // rkv_118.9 // tyaktvā rājyaṃ suraiḥ sārdhaṃ jagāma tapa uttamam / putradāragṛhaṃ rājyaṃ vasūni vividhāni ca // rkv_118.10 // phalānyetāni dharmasya śobhayanti janeśvaram / phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ // rkv_118.11 // paśyatāṃ sarvam eteṣāṃ pāpamekena bhujyate / paraṃ hi sukhamutsṛjya karśayanvai kalevaram // rkv_118.12 // devarājo jagāmāsau tīrthānyāyatanāni ca / gaṅgātīrtheṣu sarveṣu yāmuneṣu tathaiva ca // rkv_118.13 // sārasvateṣu sarveṣu sāmudreṣu pṛthakpṛthak / nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca // rkv_118.14 // pāpaṃ na muñcate sarve paścāddevasamāgame / revāprabhavatīrtheṣu kūlayor ubhayor api // rkv_118.15 // pūjayanvai mahādevaṃ skandatīrthaṃ samāsadat / tava sthitvopavāsaiśca kṛcchracāndrāyaṇādibhiḥ // rkv_118.16 // karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit / grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ // rkv_118.17 // ārdravāsāstu hemante cacāra vipulaṃ tapaḥ / evaṃ tu tapatastasya indrasya viditātmanaḥ // rkv_118.18 // vatsarāṇāṃ sahasrāṇi gatāni daśa bhārata / tatastvekādaśe prāpte varṣe tu nṛpasattama // rkv_118.19 // sahasā bhagavāndevastu tutoṣa parameśvaraḥ / tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ // rkv_118.20 // tatrājagmuḥ surāḥ sarve yatra devaḥ śatakratuḥ / dṛṣṭvā samāgatān devān ṛṣīṃścaiva mahāmatiḥ // rkv_118.21 // uvāca praṇato bhūtvā sarvadevapurohitaḥ / viditaṃ sarvameteṣāṃ yathā vṛtravadhaḥ kṛtaḥ // rkv_118.22 // yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ / tathāpyevaṃ brahmahaṇaṃ matvā pāpasya kāriṇam // rkv_118.23 // bhramantaṃ sarvatīrtheṣu brahmahatyā na muñcati / na nandati jagatsarvaṃ trailokyaṃ sacarācaram // rkv_118.24 // yathā vihīnacandrārkaṃ tathā rājyamanāyakam / tasmātsarve suraśreṣṭhā vijñāpyaṃ mama samprati // rkv_118.25 // kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ / bṛhaspatimukhodgīrṇaṃ śrutvā tadvacanaṃ śubham // rkv_118.26 // tataḥ provāca bhagavānbrahmā lokapitāmahaḥ / etatpāpaṃ mahāghoraṃ brahmahatyāsamudbhavam // rkv_118.27 // daivatebhyo 'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham / evaṃ muktvā kṣipaccaino jalopari mahāmatiḥ // rkv_118.28 // avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ / dharāyāmakṣipadbhāgaṃ dvitīyaṃ padmasaṃbhavaḥ // rkv_118.29 // abhakṣyā tena saṃjātā sadākālaṃ vasuṃdharā / tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira // rkv_118.30 // nikṣipya bhagavāndevaḥ punaranyajjagāda ha / asaṃgrāhyā tvasaṃgrāhyā tena jātā rajasvalā // rkv_118.31 // caturdināni sā prājñaiḥ pāpasya mahato mahāt / caturthaṃ tu tato bhāgaṃ vibhajya parameśvaraḥ // rkv_118.32 // kṛṣigorakṣyavāṇijyaiḥ śūdrasevākare dvije / tato 'bhinandayāmāsuḥ sarve devā maharṣayaḥ // rkv_118.33 // devendraṃ vāgbhir iṣṭābhir narmadājalasaṃsthitam / vareṇa chandayāmāsa tatastuṣṭo maheśvaraḥ // rkv_118.34 // varaṃ dāsyāmi deveśa varaṃ vṛṇu yathepsitam // rkv_118.35 // indra uvāca: yadi tuṣṭo 'si deveśa yadi deyo varo mama / atra saṃsthāpayiṣyāmi sadā saṃnihito bhava // rkv_118.36 // evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ / jagmurākāśamāviśya stūyamānā maharṣibhiḥ // rkv_118.37 // gateṣu devadeveṣu devarājaḥ śatakratuḥ / sthāpayitvā mahādevaṃ jagāma tridaśālayam // rkv_118.38 // indratīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / mahāpātakayukto 'pi mucyate sarvapātakaiḥ // rkv_118.39 // indratīrthe tu yaḥ snātvā pūjayet parameśvaram / so 'śvamedhasya yajñasya puṣkalaṃ phalam aśnute // rkv_118.40 // etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam / śrutamātreṇa yenaiva mucyante pātakair narāḥ // rkv_118.41 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe indratīrthamāhātmyavarṇanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ || rkv adhyāya 119 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra kahloḍītīrtham uttamam / revāyāścottare kūle sarvapāpavināśanam // rkv_119.1 // hitārthaṃ sarvabhūtānām ṛṣibhiḥ sthāpitaṃ purā / tapasā tu samuddhṛtya narmadāyāṃ mahāmbhasi // rkv_119.2 // snātvā tu kapilātīrthe kapilāṃ yaḥ prayacchati / śrutvā cākhyānakaṃ divyaṃ brāhmaṇāñchṛṇu yatphalam // rkv_119.3 // sarveṣāmeva dānānāṃ kapilādānamuttamam / brāhmaṇānveṣitaṃ pūrvamṛṣidevasamāgame // rkv_119.4 // sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati / sopavāso jitakrodhastasya puṇyaphalaṃ śṛṇu // rkv_119.5 // sasamudraguhā tena saśailavanakānanā / dattā caiva mahābāho pṛthivī nātra saṃśayaḥ // rkv_119.6 // vācikaṃ mānasaṃ pāpaṃ karmaṇā yatpurā kṛtam / naśyate kapilāṃ dattvā saptajanmārjitaṃ nṛpa // rkv_119.7 // bhūmidānaṃ dhanaṃ dhānyaṃ hastyaśvakanakādikam / kapilādānasyaikasya kalāṃ nārhanti ṣoḍaśīm // rkv_119.8 // tatra tīrthe naraḥ snātvā kapilāṃ yaḥ prayacchati / mṛto viṣṇupuraṃ yāti gīyamāno 'psarogaṇaiḥ // rkv_119.9 // yāvanti tasyā romāṇi savatsāyāstu bhārata / tāvadvarṣasahasrāṇi sa svarge krīḍate ciram // rkv_119.10 // tato 'vakīrṇakālena tviha mānuṣyatāṃ gataḥ / dhanadhānyasamopeto jāyate vipule kule // rkv_119.11 // vedavidyā vratasnātaḥ sarvaśāstraviśāradaḥ / vyādhiśokavinirmukto jīvecca śaradāṃ śatam // rkv_119.12 // etatte sarvamākhyātaṃ kalhoḍītīrtham uttamam / yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ // rkv_119.13 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kahloḍītīrthamāhātmyavarṇanaṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 120 śrīmārkaṇḍeya uvāca: ataḥ paraṃ pravakṣyāmi kambukeśvaramuttamam / hiraṇyakaśipurdaityo dānavo baladarpitaḥ // rkv_120.1 // avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ / tasya putro mahātejāḥ prahlādo nāma nāmataḥ // rkv_120.2 // viṣṇuprasādādbhaktyā ca tasya rājye pratiṣṭhitaḥ / virocanastasya sutas tasyāpi balireva ca // rkv_120.3 // baliputro 'bhavad bāṇastasmādapi ca śambaraḥ / śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ // rkv_120.4 // jñātvā viṣṇumayaṃ ghoraṃ mahadbhayamupasthitam / dānavānāṃ vināśāya nānyo hetuḥ kadācana // rkv_120.5 // sa tyaktvā putradārāṃśca suhṛdbandhuparigrahān / cacāra maunamāsthāya tapaḥ kamburmahāmatiḥ // rkv_120.6 // akṣasūtrakaro bhūtvā daṇḍī muṇḍī ca mekhalī / śākayāvakabhakṣaśca valkalājinasaṃvṛtaḥ // rkv_120.7 // snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ / pūjayaṃstu mahādevamarbudaṃ varṣasaṃkhyayā // rkv_120.8 // tatastutoṣa bhagavāndevadevo maheśvaraḥ / uvāca dānavaṃ kāle meghagambhīrayā girā // rkv_120.9 // bhobhoḥ kambo mahābhāga tuṣṭo 'haṃ tava suvrata / iṣṭaṃ vratānāṃ paramaṃ maunaṃ sarvārthasādhanam // rkv_120.10 // caritaṃ ca tvayā loke devadānavaduścaram / varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate // rkv_120.11 // kamburuvāca: yadi prasanno deveśa yadi deyo varo mama / akṣayyaścāvyayaścaiva svecchayā vicarāmyaham // rkv_120.12 // daityadānavasaṅghānāṃ saṃyugeṣvapalāyitā / bhayaṃ cānyanna vidyeta muktvā devaṃ gadādharam // rkv_120.13 // tasyāhaṃ saṃyuge sādhyo yenopāyena śaṅkara / bhavāmi na sadā kālaṃ taṃ vadasva varaṃ mama // rkv_120.14 // īśvara uvāca: mama saṃnihito yatra tvaṃ bhaviṣyasi dānava / tatra viṣṇubhayaṃ nāsti vasātra vigatajvaraḥ // rkv_120.15 // tasya devādhidevasya vedagarbhasya saṃyuge / śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ // rkv_120.16 // kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim / sa sukhī vartate kālaṃ na nimeṣaṃ mataṃ mama // rkv_120.17 // tasmāt tvaṃ parayā bhaktyā sarvabhūtahite rataḥ / vasiṣyasi ciraṃ kālam ityuktvādarśanaṃ gataḥ // rkv_120.18 // gate cādarśanaṃ deve tatra tīrthe mahāmatiḥ / sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam // rkv_120.19 // tasmiṃstīrthe mahādevaṃ sthāpayitvā divaṃ gataḥ / tadāprabhṛti tatpārtha kambutīrthamiti śrutam / vikhyātaṃ sarvalokeṣu mahāpātakanāśanam // rkv_120.20 // kambutīrthe naraḥ snātvā vidhinābhyarcya bhāskaram / ṛgyajuḥsāmamantraiśca stūyamāno nṛpottama // rkv_120.21 // tasya puṇyaṃ samuddiṣṭaṃ brāhmaṇairvedapāragaiḥ / tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa // rkv_120.22 // ṛgyajuḥsāmagīteṣu sāṅgopāṅgeṣu yatphalam / tatphalaṃ samavāpnoti gāyatrīmātramantravit // rkv_120.23 // tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / pūjayed devamīśānaṃ so 'gniṣṭomaphalaṃ labhet // rkv_120.24 // akāmo vā sakāmo vā tatra tīrthe kalevaram / yastyajennātra sandeho rudralokaṃ sa gacchati // rkv_120.25 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kambukeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 121 mārkaṇḍeya uvāca: tato gacchenmahīpāla candrahāsamataḥ param / yatra siddhiṃ parāṃ prāptaḥ somarājaḥ surottamaḥ // rkv_121.1 // yudhiṣṭhira uvāca: kathaṃ siddhiṃ parāṃ prāptaḥ somanātho jagatpatiḥ / tatsarvaṃ śrotumicchāmi kathayasva mamānagha // rkv_121.2 // śrīmārkaṇḍeya uvāca: purā śapto munīndreṇa dakṣeṇa kila bhārata / asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi // rkv_121.3 // udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam / yā niṣṭhā jāyate nṛṇāṃ tāṃ śṛṇuṣva narādhipa // rkv_121.4 // ṛtāvṛtau hi nārīṇāṃ sevanājjāyate sutaḥ / sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam // rkv_121.5 // tatkālocitadharmeṇa veṣṭito raurave patet / tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam // rkv_121.6 // tato 'vatīrṇaḥ kālena yāṃ yāṃ yoniṃ prayāsyati / tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā // rkv_121.7 // nārīṇāṃ tu sadā kāmo 'bhyadhikāḥ parivartate / viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ // rkv_121.8 // paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ / tataḥ putraḥ samutpanno hyaṭate kulamuttamam // rkv_121.9 // svargasthāstena pitaraḥ pūrvajāste pitāmahāḥ / patanti jātamātreṇa kulaṭastena cocyate // rkv_121.10 // tena karmavipākena kṣayarogyabhavacchaśī / tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ // rkv_121.11 // tatastīrthānyanekāni puṇyānyāyatanāni ca / bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm // rkv_121.12 // upavāsaṃ ca dānāni vratāni niyamāṃs tathā / cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ // rkv_121.13 // snāpayitvā mahādevaṃ sarvapātakanāśanam / jagāma prabhayā pūrṇaḥ sa ca lokamanuttamam // rkv_121.14 // yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā / tāvadvarṣasahasrāṇi rudraloke sa pūjyate // rkv_121.15 // tena devānvidhānoktānsthāpayanti narā bhuvi / akṣayaṃ cāvyayaṃ yasmātkālaṃ bhuñjanti mānavāḥ // rkv_121.16 // somatīrthe naraḥ snātvā pūjayeddevamīśvaram / sa bhrājate naro loke somavat priyadarśanaḥ // rkv_121.17 // candrahāse tu yo gatvā grahaṇe candrasūryayoḥ / snānaṃ samācared bhaktyā mucyate sarvakilbiṣaiḥ // rkv_121.18 // tatra snānaṃ ca dānaṃ ca candrahāse śubhāśubham / kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam // rkv_121.19 // te dhanyāste mahātmānas teṣāṃ janma sujīvitam / candrahāse tu ye snātvā paśyanti grahaṇaṃ narāḥ // rkv_121.20 // vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam / snānamātreṇa rājendra tatra tīrthe praṇaśyati // rkv_121.21 // bahavastaṃ na jānanti mahāmohasamanvitāḥ / dehasthamiva sarveṣāṃ paramānandarūpiṇam // rkv_121.22 // paścime sāgare gatvā somatīrthe tu yatphalam / tatsamagram avāpnoti candrahāse na saṃśayaḥ // rkv_121.23 // saṃkrāntau ca vyatīpāte ayane viṣuve tathā / candrahāse naraḥ snātvā sarvapāpaiḥ pramucyate // rkv_121.24 // te mūḍhāste durācārāsteṣāṃ janma nirarthakam / candrahāsaṃ na jānanti ye revāyāṃ vyavasthitam // rkv_121.25 // candrahāse tu yaḥ kaścitsaṃnyāsaṃ kurute dvijaḥ / anivartikā gatistasya somalokānna saṃśayaḥ // rkv_121.26 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikaviṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 122 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla kohanasveti viśrutam / sarvapāpaharaṃ puṇyaṃ tīrthaṃ mṛtyuvināśanam // rkv_122.1 // purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ / patnīputrasuhṛdvargaiḥ svakarmanirato 'vasat // rkv_122.2 // yudhiṣṭhira uvāca: brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu / vaiśyasyāpi ca śūdrasya tatsarvaṃ kathayasva me // rkv_122.3 // dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim / nikhilaṃ jñātum icchāmi nānyo vettā matirmama // rkv_122.4 // mārkaṇḍeya uvāca: utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ / prathamaṃ sarvabhūtānāṃ carācarajagadguruḥ // rkv_122.5 // dvijātayo mukhājjātāḥ kṣatriyā bāhuyantrataḥ / ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan // rkv_122.6 // tatastvanye pṛthagvarṇāḥ pṛthagdharmān samācaran / paryāyeṇa samutpannā hyanulomavilomataḥ // rkv_122.7 // teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam / yena samyakkṛtenaiva sarve yānti parāṃ gatim // rkv_122.8 // gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa / adhyāpayanyato vedānvedaṃ vāpi yathāvidhi // rkv_122.9 // kulajāṃ rūpasampannāṃ sarvalakṣaṇalakṣitām / udvāhayettataḥ patnīṃ guruṇānumate tadā // rkv_122.10 // tataḥ smārtaṃ vivāhāgniṃ śrautaṃ vā pūjayet kramāt / pratigrahadhano bhūtvā dambhalobhavivarjitaḥ // rkv_122.11 // pañcayajñavidhānāni kārayedvai yathāvidhi / vanaṃ gacchet tataḥ paścāddvitīyāśramasevanāt // rkv_122.12 // putreṣu bhāryāṃ nikṣipya sarvasaṅgavivarjitaḥ / iṣṭāṃllokānavāpnoti na ceha jāyate punaḥ // rkv_122.13 // kṣatriyastu sthito rājye pālayitvā vasuṃdharām / śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim // rkv_122.14 // vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ / satyaśaucasamopeto gacchate svargamuttamam // rkv_122.15 // na śūdrasya pṛthagdharmo vihitaḥ parameṣṭhinā / na mantro na ca saṃskāro na vidyāparisevanam // rkv_122.16 // na śabdavidyāsamayo devatābhyarcanāni ca / yathā jātena satataṃ vartitavyamaharniśam // rkv_122.17 // sa dharmaḥ sarvavarṇānāṃ purā sṛṣṭaḥ svayambhuvā / mantrasaṃskārasampannāstrayo varṇā dvijātayaḥ // rkv_122.18 // teṣāṃ matamanādṛtya yadi varteta kāmataḥ / sa mṛto jāyate śvā vai gatirūrdhvā na vidyate // rkv_122.19 // na teṣāṃ preṣaṇaṃ nityaṃ teṣāṃ matamanusmaran / yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate // rkv_122.20 // evaṃ guṇagaṇākīrṇo 'vasadvipraḥ sa bhārata / hanasveti hanasveti śṛṇoti vākyamīdṛśam // rkv_122.21 // tato nirīkṣate cordhvam adhaścaiva diśo daśa / vepamānaḥ sa bhītaśca praskhalaṃśca pade pade // rkv_122.22 // śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ / veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham // rkv_122.23 // kṛṣṇāṃjanacayaprakhyaṃ kṛṣṇāmbaravibhūṣitam / raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam // rkv_122.24 // dṛṣṭvā taṃ tu samāyāntaṃ nirīkṣyātmānamātmanā / japañjāpyaṃ ca paramaṃ śatarudrīyasaṃstavam // rkv_122.25 // tataḥ provāca bhagavānyamaḥ saṃyamano mahān / śṛṇu vākyamato brahmanyamo 'haṃ sarvajantuṣu // rkv_122.26 // saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam / yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ // rkv_122.27 // tacchrutvā niṣṭhuraṃ vākyaṃ yamasya mukhanirgatam / mahābhayasamopeto brāhmaṇaḥ prapalāyitaḥ // rkv_122.28 // tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ / tiṣṭha tiṣṭheti taṃ vipramūcuste so 'pyadhāvata // rkv_122.29 // tvaramāṇaḥ pariśrānto hā hato 'haṃ durātmabhiḥ / rakṣa rakṣa mahādeva śaraṇāgatavatsala // rkv_122.30 // evamuktvāpatadbhūmau liṅgamāliṅgya bhārata / gatasattvaḥ sa viprendraḥ samāśritya sureśvaram // rkv_122.31 // taṃ dṛṣṭvā patitaṃ bhūmau devadevo maheśvaraḥ / ko haniṣyati mābhaistvaṃ huṅkāramakarottadā // rkv_122.32 // tena te kiṃkarāḥ sarve yamena saha bhārata / huṅkāreṇa gatāḥ sarve meghā vātahatā yathā // rkv_122.33 // tadāprabhṛti tattīrthaṃ kohanasveti viśrutam / sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam // rkv_122.34 // tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / agniṣṭomasya yajñasya phalamāpnotyanuttamam // rkv_122.35 // tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ / na paśyati yamaṃ devamityevaṃ śaṅkaro 'bravīt // rkv_122.36 // agnipraveśaṃ yaḥ kuryājjale vā nṛpasattama / agniloke vaset tāvad yāvat kalpaśatatrayam // rkv_122.37 // evaṃ varuṇaloke 'pi vasitvā kālamīpsitam / iha lokamanuprāpto mahādhanapatirbhavet // rkv_122.38 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kohanatīrthamāhātmyavarṇanaṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 123 mārkaṇḍeya uvāca: tato gacchettu rājendra karmadītīrtham uttamam / yatra tiṣṭhati vighneśo gaṇanātho mahābalaḥ // rkv_123.1 // tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ / vighnaṃ na vidyate tasya saptajanmani bhārata // rkv_123.2 // tatra tīrthe hi yatkiṃcid dīyate nṛpasattama / tadakṣayaphalaṃ sarvaṃ jāyate nātra saṃśayaḥ // rkv_123.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karmadeśvaratīrthamāhatmyavarṇanaṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ|| rkv adhyāya 124 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla narmadeśvaramuttamam / tatra tīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ // rkv_124.1 // agnipraveśaśca jale 'thavā mṛtyuranāśake / anivartikā gatistasya yathā me śaṅkaro 'bravīt // rkv_124.2 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadeśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 125 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla ravitīrthamanuttamam / yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ // rkv_125.1 // yudhiṣṭhira uvāca: kathaṃ devo jagaddhātā sarvadevanamaskṛtaḥ / tapastapati deveśastāpaso bhāskaro raviḥ // rkv_125.2 // ārādhyaḥ sarvabhūtānāṃ sarvadevaiśca pūjitaḥ / pratyakṣo dṛśyate loke sṛṣṭisaṃhārakārakaḥ // rkv_125.3 // ādityatvaṃ kathaṃ prāptaḥ kathaṃ bhāskara ucyate / sarvametatsamāsena kathayasva mamānagha // rkv_125.4 // mārkaṇḍeya uvāca: mahāpraśno mahārāja yastvayā paripṛcchitaḥ / tatsarvaṃ sampravakṣyāmi namaskṛtya svayambhuvam // rkv_125.5 // āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam / apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // rkv_125.6 // tatas tejaśca divyaṃ ca taptapiṇḍamanuttamam / ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī // rkv_125.7 // tattejaso 'ntaḥ puruṣaḥ saṃjātaḥ sarvabhūṣitaḥ / sa śivo 'pāṇipādaśca yena sarvamidaṃ tatam // rkv_125.8 // tasyotpannasya bhūtasya tejo rūpasya bhārata / paścātprajāpatirbhūyaḥ kālaḥ kālāntareṇa vai // rkv_125.9 // agnirjātaḥ sa bhūtānāṃ manuṣyāsurarakṣasām / sarvadevādhidevaśca ādityastena cocyate // rkv_125.10 // ādau tasya namaskāro 'nyeṣāṃ ca tadanantaram / kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ // rkv_125.11 // tisraḥ sandhyāstrayo devāḥ sāṃnidhyāḥ sūryamaṇḍale / namaskṛtena sūryeṇa sarve devā namaskṛtāḥ // rkv_125.12 // na divā na bhaved rātriḥ ṣaṇmāsā dakṣiṇāyanam / ayanaṃ cottaraṃ cāpi bhāskareṇa vinā nṛpa // rkv_125.13 // snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam / na vartate vinā sūryaṃ tena pūjyatamo raviḥ // rkv_125.14 // śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ / pratyakṣo bhagavāndevo dṛśyate lokapāvanaḥ // rkv_125.15 // utpattiḥ pralayasthānaṃ nidhānaṃ bījamavyayam / hetureko jagannātho nānyo vidyeta bhāskarāt // rkv_125.16 // evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam / lokānāṃ tu hitārthāya sthāpayed dharmapaddhatim // rkv_125.17 // narmadātaṭamāśritya sthāpayitvātmanas tanum / sahasrāṃśuṃ nidhiṃ dhāmnāṃ jagāmākāśamavyayam // rkv_125.18 // tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ // rkv_125.19 // tena taptaṃ hutaṃ tena tena sarvamanuṣṭhitam / tena samyagvidhānena samprāptaṃ paramaṃ padam // rkv_125.20 // te dhanyāste mahātmānasteṣāṃ janma sujīvitam / snātvā ye narmadātoye devaṃ paśyanti bhāskaram // rkv_125.21 // tathā devasya rājendra ye kurvanti pradakṣiṇam / ananyabhaktyā satataṃ trirakṣarasamanvitāḥ // rkv_125.22 // tena pūtaśarīrāste mantreṇa gatapātakāḥ / yatpuṇyaṃ ca bhavet teṣāṃ tadihaikamanāḥ śṛṇu // rkv_125.23 // sasamudraguhā tena saśailavanakānanā / pradakṣiṇīkṛtā sarvā pṛthivī nātra saṃśayaḥ // rkv_125.24 // mantramūlam idaṃ sarvaṃ trailokyaṃ sacarācaram / tena mantravihīnaṃ tu kāryaṃ loke na sidhyati // rkv_125.25 // yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam // rkv_125.26 // bhasmahutaṃ pārtha yathā toyavivarjitam / niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam // rkv_125.27 // kāṣṭhapāṣāṇaloṣṭeṣu mṛnmayeṣu viśeṣataḥ / mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ // rkv_125.28 // dvādaśābdānnamaskārādbhaktyā yallabhate phalam / mantrayuktanamaskārātsakṛttallabhate phalam // rkv_125.29 // saṃkrāntau ca vyatīpāte ayane viṣuve tathā / narmadāyā jale snātvā yastu pūjayate ravim // rkv_125.30 // dvādaśābdena yat pāpam ajñānajñānasaṃcitam / tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā // rkv_125.31 // candrasūryagrahe snātvā sopavāso jitendriyaḥ / tatrādityamukhaṃ dṛṣṭvā mucyate sarvakilbiṣaiḥ // rkv_125.32 // māghamāse tu samprāpte saptamyāṃ nṛpasattama / sopavāso jitakrodha uṣitvā sūryamandire // rkv_125.33 // prātaḥ snātvā vidhānena dadātyarghaṃ divākare / vidhinā mantrayuktena sa labhet puṇyamuttamam // rkv_125.34 // pitṛdevamanuṣyāṇāṃ kṛtvā hyudakatarpaṇam / mandire devadevasya tataḥ pūjāṃ samācaret // rkv_125.35 // gandhaiḥ puṣpaistathā dhūpairdīpanaivedyaśobhanaiḥ / pūjayitvā jagannāthaṃ tato mantramudīrayet // rkv_125.36 // viṣṇuḥ śakro yamo dhātā mitro 'tha varuṇastathā / vivasvānsavitā pūṣā caṇḍāṃśurbharga eva ca // rkv_125.37 // iti dvādaśanāmāni japankṛtvā pradakṣiṇām / yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu // rkv_125.38 // daridro vyādhito mūko badhiro jaḍa eva ca / na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt // rkv_125.39 // evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ / ārādhayed raviṃ bhaktyā ya icchetpuṇyamuttamam // rkv_125.40 // mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata / sa viḍambati cātmānaṃ paśukīṭapataṅgavat // rkv_125.41 // tatra tīrthe tu yaḥ kaścit tyajate dehamuttamam / sa gatastatra devaistu pūjyamāno maharṣibhiḥ // rkv_125.42 // svecchayā suciraṃ kālamiha loke nṛpo bhavet // rkv_125.43 // putrapautrasamāyukto hastyaśvarathasaṅkulaḥ / dāsīdāsaśatopeto jāyate vipule kule // rkv_125.44 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 126 mārkaṇḍeya uvāca: tato gacchettu rājendra paraṃ tīrthamayonijam / snātamātro narastatra na paśyed yonisaṅkaṭam // rkv_126.1 // tatra tīrthe naraḥ snātvā pūjayed devamīśvaram / ayonijo mahādeva yathā tvaṃ parameśvara // rkv_126.2 // tathā mocaya māṃ deva sambhavād yonisaṅkaṭāt / gandhapuṣpādidhūpaiśca sa mucyet sarvapātakaiḥ // rkv_126.3 // tasya devasya yo bhaktyā kurute liṅgapūraṇam / sa vaseddevadevasya yāvatsikthasya saṃkhyayā // rkv_126.4 // ayonije mahādevaṃ snāpayed gandhavāriṇā / madhukṣīreṇa dadhnā vā sa labhed vipulāṃ śriyam // rkv_126.5 // aṣṭabhyāṃ ca site pakṣe asitāṃ vā caturdaśīm / pūjayitvā mahādevaṃ prīṇayed gītavādyakaiḥ // rkv_126.6 // vasetsa ca śive loke ye kurvanti manoharam / te vasanti śive loke yāvad ābhūtasamplavam // rkv_126.7 // tasya devasya bhaktyā tu yaḥ karoti pradakṣiṇām / vijñāpayaṃśca satataṃ mantreṇānena bhārata // rkv_126.8 // tasya yatphalamuddiṣṭaṃ pāramparyeṇa mānavaiḥ / sakāśāddevadevasya tacchṛṇuṣva samādhinā // rkv_126.9 // ayonijo mahādeva yathā tvaṃ parameśvara / tathā mocaya māṃ śarva sambhavādyonisaṅkaṭāt // rkv_126.10 // kiṃ tasya bahubhirmantraiḥ kaṃṭhaśoṣaṇatatparaiḥ / yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau // rkv_126.11 // tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam / yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ // rkv_126.12 // na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ / yatphalaṃ samavāpnoti ṣaḍakṣara udīraṇāt // rkv_126.13 // tatra tīrthe tu yaḥ snātvā pūjayecchivayoginam / dvijānāmayutaṃ sāgraṃ sa labhet phalamuttamam // rkv_126.14 // athavā bhaktiyuktastu teṣāṃ dānte jitendriye / saṃskṛtya dadate bhikṣāṃ phalaṃ tasya tato 'dhikam // rkv_126.15 // yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam / sā bhikṣā meruṇā tulyā tajjalaṃ sāgaropamam // rkv_126.16 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayoniprabhavatīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 127 mārkaṇḍeya uvāca: tato gacchet tu rājendra agnitīrthamanuttamam / tatra snātvā tu pakṣādau mucyate sarvakilbiṣaiḥ // rkv_127.1 // tatra tīrthe tu yaḥ kanyāṃ dadyāt svayamalaṃkṛtām / tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narottama // rkv_127.2 // agniṣṭomātirātrābhyāṃ śataṃ śataguṇīkṛtam / prāpnoti puruṣo dattvā yathāśaktyā hyalaṃkṛtām // rkv_127.3 // tasyāḥ putraprapautrāṇāṃ yā bhaved romasaṃgatiḥ / sa yāti tena mānena śivaloke parāṃ gatim // rkv_127.4 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agnitīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 128 mārkaṇḍeya uvāca: tato gacchettu rājendra bhṛkuṭeśvaram uttamam / yatra siddho mahābhāgo bhṛguḥ paramakopanaḥ // rkv_128.1 // tena varṣaśataṃ sāgraṃ tapaścīrṇaṃ purānagha / putrārthaṃ varayāmāsa putraṃ putravatāṃ varaḥ // rkv_128.2 // varo datto mahābhāga devenāndhakaghātinā / tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram // rkv_128.3 // agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ labhet / bhṛkuṭeśaṃ tu yaḥ kaścid ghṛtena madhunā saha // rkv_128.4 // putrārthī snāpayed bhaktyā sa labhet putramīpsitam / tatra tīrthe tu yaḥ snātvā dadyād viprāya kāñcanam // rkv_128.5 // godānaṃ vā mahīṃ vāpi tasya puṇyaphalaṃ śṛṇu // rkv_128.6 // sasamudraguhā tena saśailavanakānanā / dattā pṛthvī na sandehas tena sarvā nṛpottama // rkv_128.7 // tena dānena sa svarge krīḍayitvā yathāsukham / martye bhavati rājendro brāhmaṇo vā supūjitaḥ // rkv_128.8 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛkuṭeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 129 śrīmārkaṇḍeya uvāca: tato gacchen mahīpāla brahmatīrthamanuttamam / anyeṣāṃ caiva tīrthānāṃ parātparataraṃ mahat // rkv_129.1 // tatra tīrthe suraśreṣṭho brahmā lokapitāmahaḥ / caturṇāmapi varṇānāṃ narmadātaṭamāśritaḥ // rkv_129.2 // vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam / tatkṣālayati deveśo darśanād eva pātakam // rkv_129.3 // śrutismṛtyuditānyeva tatra snātvā dvijarṣabhāḥ / prāyaścittāni kurvanti teṣāṃ vāsastriviṣṭape // rkv_129.4 // ye punaḥ śāstramutsṛjya kāmalobhaprapīḍitāḥ / prāyaścittaṃ vadiṣyanti te vai nirayagāminaḥ // rkv_129.5 // snātvādau pātakī brahmannatvā tu kīrtayed agham / tasya tannaśyate kṣipraṃ tamaḥ sūryodaye yathā // rkv_129.6 // tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ / agniṣṭomasya yajñasya sa labhet phalamuttamam // rkv_129.7 // tatra tīrthe tu yad dānaṃ brahmoddiśya prayacchati / tadakṣayaphalaṃ sarvamityevaṃ śaṅkaro 'bravīt // rkv_129.8 // gāyatrīsāramātro 'pi tatra yaḥ kriyate japaḥ / ṛgyajuḥsāmasahitaḥ sa bhavennātra saṃśayaḥ // rkv_129.9 // tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam / anivartikā gatistasya brahmalokān na saṃśayaḥ // rkv_129.10 // yāvadasthīni tiṣṭhanti brahmatīrthe ca dehinām / tāvad varṣasahasrāṇi devaloke mahīyate // rkv_129.11 // avatīrṇastato loke brahmajño jāyate kule / uttamaḥ sarvavarṇānāṃ devānāmiva devatā // rkv_129.12 // vidyāsthānāni sarvāṇi vetti vedāṅgapāragaḥ / jāyate pūjito loke rājabhiḥ sa na saṃśayaḥ // rkv_129.13 // putrapautrasamopetaḥ sarvavyādhivivarjitaḥ / jīvedvarṣaśataṃ sāgraṃ brahmatīrthaprabhāvataḥ // rkv_129.14 // etatpuṇyaṃ pāpaharaṃ tīrthaṃ jñānavatāṃ varam / ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te // rkv_129.15 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmatīrthamāhātmyavarṇanaṃ nāmaikonatriṃśadadhikaśatatamo 'dhyāyaḥ|| rkv adhyāya 130 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle devatīrthamanuttamam / tatra devaiḥ samāgatya toṣitaḥ parameśvaraḥ // rkv_130.1 // tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ / sa labhennātra sandeho gosahasraphalaṃ dhruvam // rkv_130.2 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma triṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 131 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle nāgatīrthamanuttamam / yatra siddhā mahānāgā bhaye jāte tato nṛpa // rkv_131.1 // yudhiṣṭhira uvāca: mahābhayānāṃ lokasya nāgānāṃ dvijasattama / kathaṃ jātaṃ bhayaṃ tīvraṃ yena te tapasi sthitāḥ // rkv_131.2 // bhūtaṃ bhavyaṃ bhaviṣyacca yatsurāsuramānave / tāta te viditaṃ sarvaṃ tena me kautukaṃ mahat // rkv_131.3 // mama saṃtāpajaṃ duḥkhaṃ duryodhanasamudbhavam / tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam // rkv_131.4 // śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm / bhūyo bhūyaḥ smṛtirjātā śravaṇe mama suvrata // rkv_131.5 // na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam / vidyādānasya mahataḥ śrāvitasya sutasya ca // rkv_131.6 // evaṃ jñātvā yathānyāyaṃ yaḥ praśnaḥ pṛcchito mayā / kathā tu kathyatāṃ vipra dayāṃ kṛtvā mamopari // rkv_131.7 // mārkaṇḍeya uvāca: yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī / śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta // rkv_131.8 // kathayāmi yathāvṛttam itihāsaṃ purātanam / kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata // rkv_131.9 // dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame / garutmato vai vinatā sarpāṇāṃ kadrureva ca // rkv_131.10 // aśvasaṃdarśanāt tābhyāṃ kalirūpaṃ vyavasthitam / prabhātakāle rājendra bhāskarākāravarcasam // rkv_131.11 // taṃ dṛṣṭvā vinatā rūpam aśvaṃ sarvatra pāṇḍuram / atha tāṃ kadrūmavocatsā paśya paśya varānane // rkv_131.12 // uccaiḥśravasaḥ sādṛśyaṃ paśya sarvatra pāṇḍuram / dhāvamānam aviśrāntaṃ javena pavanopamam // rkv_131.13 // taṃ dṛṣṭvā sahasā yāntam īrṣyābhāvena mohitā / kṛṣṇaṃ matvā tathājalpattayā saha nṛpottama // rkv_131.14 // vinate tvaṃ mṛṣā loke nṛśaṃse kulapāṃsani / kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param // rkv_131.15 // vinatovāca: satyānṛte tu vacane paṇo 'yaṃ te mamaiva tu / sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani // rkv_131.16 // tatheti te pratijñāya rātrau gatvā svakaṃ gṛham / parityajya ubhe te tu krodhamūrchitamūrchite // rkv_131.17 // bandhugarvasya gatvā tu kathayāmāsa taṃ paṇam / kadrūrvinatayā sārddhaṃ yadvṛttaṃ pramadālaye // rkv_131.18 // tacchrutvā bāndhavāḥ sarve kadrūputrāstathaiva ca / na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam // rkv_131.19 // akṛṣṇaḥ kṛṣṇatām amba kathaṃ gaccheddhayottamaḥ / dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate // rkv_131.20 // kadrūruvāca: bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram / viśadhvaṃ romakūpeṣu tasyāśvasya matirmama // rkv_131.21 // kṣaṇamātraṃ kṛte kārye sā dāsī ca bhavenmama / tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham // rkv_131.22 // sarpā ūcuḥ / yathā tvaṃ jananī devi pannagānāṃ matā bhuvi / tathāpi sā viśeṣeṇa vañcitavyā na karhicit // rkv_131.23 // kadrūruvāca: mama vākyamakurvāṇā ye kecidbhuvi pannagāḥ / havyavāhamukhaṃ sarve te yāsyantyavicāritāḥ // rkv_131.24 // etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam / kecitpraviṣṭā romāṇi tathānye girisaṃsthitāḥ // rkv_131.25 // kecitpraviṣṭā jāhnavyāmanye ca tapasi sthitāḥ // rkv_131.26 // tato varṣasahasrānte tutoṣa parameśvaraḥ / mahādevo jagaddhātā hyuvāca parayā girā // rkv_131.27 // bho bhoḥ sarpā nivartadhvaṃ tapaso 'sya mahatphalam / yamicchatha dadāmyadya nātra kāryā vicāraṇā // rkv_131.28 // sarpā ūcuḥ / kadrūśāpabhayādbhītā devadeva maheśvara / tava pārśve vasiṣyāmo yāvadābhūtasamplavam // rkv_131.29 // devadeva uvāca: ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ / mama pārśve vasennityaṃ sarveṣāṃ bhayarakṣakaḥ // rkv_131.30 // anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā / āplutya narmadātoye bhujagāste ca rakṣitāḥ // rkv_131.31 // nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam / kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ // rkv_131.32 // evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ / jagāmākāśamāviśya kailāsaṃ dharaṇīdharam // rkv_131.33 // gate cādarśanaṃ deve vāsukipramukhā nṛpa / sthāpayitvā tathā jagmurdevadevaṃ maheśvaram // rkv_131.34 // tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam / tasya nāgakulānyaṣṭau na hiṃsanti kadācana // rkv_131.35 // mṛtaḥ kālena mahatā tatra tīrthe nareśvara / śivasyānucaro bhūtvā vasate kālamīpsitam // rkv_131.36 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikatriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 132 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra uttare narmadātaṭe / sarvapāpaharaṃ tīrthaṃ vārāhaṃ nāma nāmataḥ // rkv_132.1 // tatra devo jagaddhātā vārāhaṃ rūpam āsthitaḥ / sthito lokahitārthāya saṃsārārṇavatārakaḥ // rkv_132.2 // tatra tīrthe tu yaḥ snātvā pūjayed dharaṇīdharam / gandhamālyaviśeṣaiśca jayaśabdādimaṅgalaiḥ // rkv_132.3 // upavāsaparo bhūtvā dvādaśyāṃ nṛpasattama / vṛṣalāḥ pāpakarmāṇas tathaivāndhapiśācinaḥ // rkv_132.4 // ālāpād gātrasaṃparkān niḥśvāsāt sahabhojanāt / pāpaṃ saṃkramate yasmāt tasmāt tān parivarjayet // rkv_132.5 // brāhmaṇān pūjayed bhaktyā yathāśaktyā yathāvidhi / rātrau jāgaraṇaṃ kāryaṃ kathāyāṃ tatra bhārata // rkv_132.6 // prabhāte vimale snātvā tatra tīrthe jagadgurum / ye paśyanti jitakrodhāste muktāḥ sarvapātakaiḥ // rkv_132.7 // yathā tu dṛṣṭvā bhujagāḥ suparṇaṃ naśyanti muktvā viṣamugratejaḥ / naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu // rkv_132.8 // nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva / naśyanti pāpāni sudustarāṇi dṛṣṭvā mukhaṃ pārtha dharādharasya // rkv_132.9 // kiṃ tasya bahubhir mantrair bhaktir yasya janārdane / namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // rkv_132.10 // eko 'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ / daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya // rkv_132.11 // dhyāyamānā mahātmāno rūpaṃ nārāyaṇaṃ hareḥ / ye tyajanti svakaṃ dehaṃ tatra tīrthe jitendriyāḥ // rkv_132.12 // te gacchantyamalaṃ sthānaṃ yatsurair api durlabham / kṣarākṣaravinirmuktaṃ tadviṣṇoḥ paramaṃ padam // rkv_132.13 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādivārāhatīrthamāhātmyavarṇanaṃ nāma dvātriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 133 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla paraṃ tīrthacatuṣṭayam / yeṣāṃ darśanamātreṇa sarvapāpakṣayo bhavet // rkv_133.1 // kauberaṃ vāruṇaṃ yāmyaṃ vāyavyaṃ tu tataḥ param / yatra siddhā mahāprājñā lokapālā mahābalāḥ // rkv_133.2 // yudhiṣṭhira uvāca: kimarthaṃ lokapālaiśca tapaścīrṇaṃ purānagha / narmadātaṭamāśritya hyetanme vaktumarhasi // rkv_133.3 // śrīmārkaṇḍeya uvāca: adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati / saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire // rkv_133.4 // kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale / sthāvare jaṅgame sarve bhūtagrāme caturvidhe // rkv_133.5 // dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā / ādhāraḥ sarvabhūtānāṃ trailokye sacarācare // rkv_133.6 // evaṃ jñātvā tu te sarve lokapālāḥ kṛtakṣaṇāḥ / tapaste cakruratulaṃ mārutāhāratatparāḥ // rkv_133.7 // tatastuṣṭo mahādevaḥ kṛtasyārddhe gate tadā / anurūpeṇa rājendra yugasya parameśvaraḥ // rkv_133.8 // vareṇa chandayāmāsa lokapālān mahābalān / yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham // rkv_133.9 // etacchrutvā vacastasya lokapālā jagaddhitāḥ / varadaṃ prārthayāmāsur devaṃ varam anuttamam // rkv_133.10 // kubera uvāca: yadi tuṣṭo mahādeva yadi deyo varo mama / yakṣāṇām īśvaraścāhaṃ bhavāmi dhanadastviti // rkv_133.11 // tataḥ provāca deveśaṃ yamaḥ saṃyamane rataḥ / tatra pradhāno bhagavān bhaveyaṃ sarvajantuṣu // rkv_133.12 // varuṇo 'nantaraṃ prāha praṇamya tu maheśvaram / krīḍeyaṃ vāruṇe loke yādogaṇasamanvitaḥ // rkv_133.13 // jagādāśu tato vāyuḥ praṇamya tu maheśvaram / vyāpakatvaṃ trilokeṣu prārthayāmāsa bhārata // rkv_133.14 // teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ / sarveṣāṃ lokapālānaḥ dattvā cādarśanaṃ gataḥ // rkv_133.15 // gate maheśvare deve yathāsthānaṃ tu te sthitāḥ / sthāpanā ca kṛtā sarvaiḥ svanāmnaiva pṛthakpṛthak // rkv_133.16 // kuberaśca kubereśaṃ yamaścaiva yameśvaram / varuṇo varuṇeśaṃ tu vāto vāteśvaraṃ nṛpa // rkv_133.17 // tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ / sarve sarveśvaraṃ deva pūjayitvā yathāvidhi // rkv_133.18 // āhvayāmāsus tān viprānsarve sarveśvarā iva / kṣāntadāntajitakrodhānsarvabhūtābhayapradān // rkv_133.19 // vedavidyāvratasnātān sarvaśāstraviśāradān / ṛgyajuḥsāmasaṃyuktāṃs tathātharvavibhūṣitān // rkv_133.20 // cāturvidhyaṃ tu sarveṣāṃ dānaṃ dāsyāma gṛhṇata / evamuktvā tu sarveṣāṃ viprāṇāṃ dānamuttamam // rkv_133.21 // tatra sthāne dadus teṣāṃ bhūmidānam anuttamam / yāvaccandraśca sūryaśca yāvat tiṣṭhati medinī // rkv_133.22 // tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana / rājā vā rājatulyo vā lokapālair anuttamam // rkv_133.23 // dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ / śoṣayeddhanado vittaṃ tasya pāpasya bhārata // rkv_133.24 // śarīraṃ varuṇo devaḥ saṃtatīṃ śvasanas tathā / āyurnayati tasyāśu yamaḥ saṃyamano mahān // rkv_133.25 // niḥśeṣaṃ bhasmasāt kṛtvā hutabhugyāti bhārata / tasmāt sarvaprayatnena brāhmaṇebhyo yudhiṣṭhira / bhaktiḥ kāryā nṛpaiḥ sarvair icchadbhiḥ śreya ātmanaḥ // rkv_133.26 // rājā vṛkṣo brāhmaṇāstasya mūlaṃ bhṛtyāḥ parṇā mantriṇastasya śākhāḥ / tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ // rkv_133.27 // ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ / ācchettā cāvamantā ca tānyeva narake vaset // rkv_133.28 // svadattā paradattā vā pālanīyā vasuṃdharā / yasya yasya yadā bhūmistasya tasya tadā phalam // rkv_133.29 // devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa / pālayiṣyanti satataṃ teṣāṃ vāsastriviṣṭape // rkv_133.30 // svadattā paradattā vā yatnādrakṣyā yudhiṣṭhira / mahī mahīkṣitā nityaṃ dānācchreyo 'nupālanam // rkv_133.31 // āyuryaśo balaṃ vittaṃ saṃtatiścākṣayā nṛpa / teṣāṃ bhaviṣyate nūnaṃ ye prajāpālane ratāḥ // rkv_133.32 // evamuktvā tu tān sarvāṃllokapālān dvijottamān / pūjayitvā vidhānena praṇipatya vyasarjayan // rkv_133.33 // gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ / lokapālāḥ kṣudhāviṣṭāḥ paryaṭanbhaikṣamātmanaḥ // rkv_133.34 // asthicarmāvaśeṣāṅgāḥ kapāloddhṛtapāṇayaḥ / alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ // rkv_133.35 // śāpaṃ dattvā tadā krodhād brāhmaṇāya yudhiṣṭhira / daridrāḥ satataṃ mūrkhā bhaveyuśca yayurgṛhān // rkv_133.36 // tadāprabhṛti te sarve brāhmaṇā dhanavarjitāḥ / śāpadoṣeṇa kauberyāṃ saṃjātā duḥkhabhājanāḥ // rkv_133.37 // na dhanaṃ paitṛkaṃ putrairna pitā putrapautrikam / bhuñjate sakalaṃ kālamityevaṃ śaṅkaro 'bravīt // rkv_133.38 // kubereśo naraḥ snātvā yastu pūjayate śivam / gandhadhūpanamaskāraiḥ so 'śvamedhaphalaṃ labhet // rkv_133.39 // yamatīrthe tu yaḥ snātvā sampaśyati yameśvaram / sarvapāpaiḥ pramucyeta saptajanmāntarārjitaiḥ // rkv_133.40 // pūrṇamāsyām amāvāsyāṃ snātvā tu pitṛtarpaṇam / yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu // rkv_133.41 // sutṛptāstena toyena pitaraśca pitāmahāḥ / svargasthā dvādaśābdāni krīḍanti prapitāmahāḥ // rkv_133.42 // varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram / vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam // rkv_133.43 // mṛtāṃ kālena mahatā loke yatra jaleśvaraḥ / sa gacchet tatra yānena gīyamāno 'psarogaṇaiḥ // rkv_133.44 // vāteśvare naraḥ snātvā sampūjya ca maheśvaram / jāyate kṛtakṛtyo 'sau lokapālānavekṣayan // rkv_133.45 // kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ / snātvā catuṣṭaye loke avāptaṃ janmanaḥ phalam // rkv_133.46 // te dhanyāste mahātmānas teṣāṃ janma sujīvitam / nityaṃ vasanti kaurilyāṃ lokapālānnimantrya ye // rkv_133.47 // etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam / paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet // rkv_133.48 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kuberāditīrthacatuṣṭayamāhātmyavarṇanaṃ nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 134 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle rāmeśvaramanuttamam / tīrthaṃ pāpaharaṃ puṇyaṃ sarvaduḥkhaghnamuttamam // rkv_134.1 // tatra tīrthe tu ye snātvā pūjayanti maheśvaram / mahādevaṃ mahātmānaṃ mucyante sarvakilbiṣaiḥ // rkv_134.2 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rāmeśvaratīrthamāhātmyavarṇanaṃ nāma catustriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 135 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ cānyatsiddheśvaramanuttamam / tīrthaṃ sarvaguṇopetaṃ sarvalokeṣu pūjitam // rkv_135.1 // tatra tīrthe tu yaḥ snātvā hyumārudraṃ prapūjayet / vājapeyasya yajñasya sa labhet phalamuttamam // rkv_135.2 // tena puṇyena mahatā mṛtaḥ svargamavāpnuyāt / apsarogaṇasaṃvīto jayaśabdādimaṅgalaiḥ // rkv_135.3 // sahasravatsarāṃstatra krīḍayitvā yathāsukham / dhanadhānyasamopete kule mahati jāyate // rkv_135.4 // pūjyamāno naraśreṣṭha vedavedāṅgapāragaḥ / vyādhiśokavinirmukto jīvecca śaradāṃ śatam // rkv_135.5 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaramāhātmyavarṇanaṃ nāma pañcatriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 136 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla cāhalyeśvaramuttamam / yatra siddhā mahābhāgā tvahalyā tāpasī purā // rkv_136.1 // gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ / satyadharmasamāyukto vānaprasthāśrame rataḥ // rkv_136.2 // tasya patnī mahābhāgā hyahalyā nāma viśrutā / rūpayauvanasampannā triṣu lokeṣu viśrutā // rkv_136.3 // asyā apyatirūpeṇa devarājaḥ śatakratuḥ / mohito lobhayāmāsa hyahalyāṃ balasūdanaḥ // rkv_136.4 // māṃ bhajasva varārohe devarājam anindite / krīḍayasva mayā sārddhaṃ triṣu lokeṣu pūjitā // rkv_136.5 // kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu / tapaḥsvādhyāyaśīlena kliśyantīva sulocane // rkv_136.6 // evamuktā varārohā strīsvabhāvāt sucañcalā / manasādhyāya śakraṃ sā kāmena kaluṣīkṛtā // rkv_136.7 // tasyā viditvā taṃ bhāvaṃ sa devaḥ pākaśāsanaḥ / gautamaṃ vañcayāmāsa duṣṭabhāvena bhāvitaḥ // rkv_136.8 // viditvā cāntaraṃ tasya gṛhītvā veṣamuttamam / ahalyāṃ ramayāmāsa viśvastāṃ mandirāntike // rkv_136.9 // kṣaṇamātrāntare tatra devarājasya bhārata / ājagāma muniśreṣṭho mandiraṃ tvarayānvitaḥ // rkv_136.10 // āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ / nirgataḥ sa tato dṛṣṭvā śakro 'yamiti cintayan // rkv_136.11 // tataḥ śaśāpa devendraṃ gautamaḥ krodhamūrchitaḥ / ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava // rkv_136.12 // evamuktastu devendrastatkṣaṇādeva bhārata / bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ // rkv_136.13 // tyaktvā rājyaṃ suraiḥ sārddhaṃ gataśrīko jagāma ha / tapaścacāra vipulaṃ gautamena mahītale // rkv_136.14 // ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī / prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava // rkv_136.15 // gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam / tīrthayātrāprasaṅgena dhautapāpā bhaviṣyasi // rkv_136.16 // evaṃ gate tataḥ kāle dṛṣṭā rāmeṇa dhīmatā / viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum // rkv_136.17 // pūjayitvā yathānyāyaṃ gatapāpā vimatsarā / āgatā narmadātīre tīrthe snātvā yathāvidhi // rkv_136.18 // kṛtaṃ cāndrāyaṇaṃ māsaṃ kṛcchraṃ cānyaṃ tataḥ param / tatastuṣṭo mahādevo dattvā varamanuttamam // rkv_136.19 // jagāmādarśanaṃ bhūyo reme comāpatiściram / ahalyā tu gate deve sthāpayitvā jagadgurum // rkv_136.20 // ahalyeśvaranāmānaṃ svagṛhe cāgamatpunaḥ / tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram // rkv_136.21 // sa mṛtaḥ svargamāpnoti yatra devo maheśvaraḥ / krīḍayitvā yathākāmaṃ tatra loke mahātapāḥ // rkv_136.22 // gate varṣasahasrānte mānuṣyaṃ labhate punaḥ / dhanadhānyacayopetaḥ putrapautrasamanvitaḥ // rkv_136.23 // vedavidyāśrayo dhīmāñjāyate vimale kule / rūpasaubhāgyasampannaḥ sarvavyādhivivarjitaḥ / jīvedvarṣaśataṃ sāgram ahalyātīrthasevanāt // rkv_136.24 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 137 mārkaṇḍeya uvāca: dharmaputra tato gacchet karkaṭeśvaramuttamam / uttare narmadākūle sarvapāpakṣayaṃkaram // rkv_137.1 // tatra snātvā vidhānena yastu pūjayate śivam / anivartikā gatistasya rudralokād asaṃśayam // rkv_137.2 // tasya tīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā / na tadvarṇayituṃ śakyaṃ saṃkṣepeṇa vadāmyataḥ // rkv_137.3 // tatra tīrthe tu yaḥ kuryātkiṃcitkarma śubhāśubham / harṣān madān mahārāja tatsarvaṃ jāyate 'kṣayam // rkv_137.4 // tatra tīrthe tapastaptvā vālakhilyā marīcayaḥ / ramante 'dyāpi lokeṣu svecchayā kurunandana // rkv_137.5 // tatrasthāstanna jānanti narājñānabahiṣkṛtāḥ / śarīrastham ivātmānam akṣayaṃ jyotikhyayam // rkv_137.6 // tatra tīrthe nṛpaśreṣṭha devī nārāyaṇī purā / adyāpi tapate ghoraṃ tapo yāvatkilārbudam // rkv_137.7 // tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / tasya te dvādaśābdāni tṛptiṃ yānti pitāmahāḥ // rkv_137.8 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karkaṭeśvaratīrthamāhātmyavarṇanaṃ nāma saptatriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 138 śrīmārkaṇḍeya uvāca: tato gacchet pāṇḍuputra śakratīrtham anuttamam / yatra siddho mahābhāgo devarājaḥ śatakratuḥ // rkv_138.1 // gautamena purā śaptaṃ jñātvā devāḥ sureśvaram / brahmādyā devatāḥ sarva ṛṣayaśca tapodhanāḥ // rkv_138.2 // gautamaṃ prārthayāmāsur vākyaiḥ sānunayaiḥ śubhaiḥ / gatarājyaṃ gataśrīkaṃ śakraṃ prati munīśvara // rkv_138.3 // indrena rahitaṃ rājyaṃ na kaścit kāmayed dvija / devo vā mānavo vāpi etatte viditaṃ prabho // rkv_138.4 // tasya tvaṃ bhagayuktasya dayāṃ kuru dvijottama / gataścādarśanaṃ śakro dūṣitaḥ svena pāpmanā // rkv_138.5 // devānāṃ vacanaṃ śrutvā gautamo vedavittamaḥ / tatheti kṛtvā śakrasya varaṃ dātuṃ pracakrame // rkv_138.6 // etadbhagasahasraṃ tu purā jātaṃ śatakrato / tallocanasahasraṃ tu matprasādād bhaviṣyati // rkv_138.7 // evamuktaḥ sahasrākṣaḥ praṇamya munisattamam / brāhmaṇāṃs tān mahābhāgān narmadāṃ pratyagāt tataḥ // rkv_138.8 // snātvā sa vimale toye saṃsthāpya tripurāntakam / jagāma tridaśāvāsaṃ pūjyamāno 'psarogaṇaiḥ // rkv_138.9 // tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / paradārābhigamanān mucyate pātakān naraḥ // rkv_138.10 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakratīrthamāhātmyavarṇanam nāmāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 139 śrīmārkaṇḍeya uvāca: tato gacchen mahārāja somatīrthamanuttamam / yatra somastapastaptvā nakṣatrapathamāsthitaḥ // rkv_139.1 // tatra tīrthe tu yaḥ snāyādācamya vidhipūrvakam / kṛtajāpyo raviṃ dhyāyet tasya puṇyaphalaṃ śṛṇu // rkv_139.2 // ṛgvedayajurvedābhyāṃ sāmavedena bhārata / japato yatphalaṃ proktaṃ gāyatryā cātra tatphalam // rkv_139.3 // tatra tīrthe tu yo bhaktyā brāhmaṇān bhojayecchuciḥ / tena samyagvidhānena koṭirbhavati bhojitā // rkv_139.4 // pādukopānahau chatraṃ vastrakambalavājinaḥ / yo datte vipramukhyāya tasya tatkoṭisaṃmitam // rkv_139.5 // sahasraṃ tu sahasrāṇāmanṛcāṃ yastu bhojayet / ekasya mantrayuktasya kalāṃ nārhati ṣoḍaśīm // rkv_139.6 // evaṃ tu bhojayet tatra bahvṛcaṃ vedapāragam / śākhāntargam athādhvaryuṃ chandogaṃ vā samāptigam // rkv_139.7 // agnihotrasahasrasya yatphalaṃ prāpyate budhaiḥ / samaṃ tadvedaviduṣā tīrthe somasya tatphalam // rkv_139.8 // bhojayedyaḥ śataṃ teṣāṃ sahasraṃ labhate naraḥ / ekasya yogayuktasya tatphalaṃ kavayo viduḥ // rkv_139.9 // saṃnirudhyendriyagrāmaṃ yatrayatra vasen muniḥ / tatratatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca // rkv_139.10 // tasmātsarvaprayatnena grahaṇe candrasūryayoḥ / saṃkrāntau ca vyatīpāte yogī bhojyo viśeṣataḥ // rkv_139.11 // saṃnyāsaṃ kurute yastu tatra tīrthe yudhiṣṭhira / vimānena mahābhāgāḥ sa yāti tridivaṃ naraḥ // rkv_139.12 // somasyānucaro bhūtvā tenaiva saha modate // rkv_139.13 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 140 mārkaṇḍeya uvāca: tato gacchenmahārāja nandāhradamanuttamam / yatra siddhā mahābhāgā nandā devī varapradā // rkv_140.1 // mahiṣāsure mahākāye purā devabhayaṃkare / śūlinyā śūlabhinnāṅge kṛte dānavasattame // rkv_140.2 // yenaikādaśarudrāśca hyādityāḥ samarudgaṇāḥ / vasavo vāyunā sārddhaṃ candrādityau sureśvara // rkv_140.3 // balinā nirjitā yena brahmaviṣṇumaheśvarāḥ / saṅgrāme sumahāghore kṛte devabhayaṃkare // rkv_140.4 // kṛtvā tatkadanaṃ ghoraṃ nandā devī sureśvarī / yasmātsnātā viśālākṣī tena nandāhradaḥ smṛtaḥ // rkv_140.5 // tatra tīrthe tu yaḥ snātvā nandāmuddiśya bhārata / dadāti dānaṃ viprebhyaḥ so 'śvamedhaphalaṃ labhet // rkv_140.6 // bhairavaṃ caiva kedāraṃ tathā rudraṃ mahālayam / nandāhradaścaturthaḥ syātpañcamaṃ bhuvi durlabham // rkv_140.7 // bahavastaṃ na jānanti kāmarāgasamanvitāḥ / narmadāyā hradaṃ puṇyaṃ sarvapātakanāśanam // rkv_140.8 // tatra tīrthe tu yaḥ snātvā nandāṃ devīṃ prapūjayet / kiṃ tasya himavanmadhyagamanena prayojanam // rkv_140.9 // paramārthamavijñāya paryaṭanti tamovṛtāḥ / teṣāṃ samāgame pārtha śrama eva hi kevalam // rkv_140.10 // pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam / tatphalaṃ samavāpnoti snātvā nandāhrade nṛpa // rkv_140.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandāhradatīrthamāhātmyavarṇanaṃ nāma catvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 141 śrīmārkaṇḍeya uvāca: tato gacchen mahīpāla tāpeśvaramanuttamam / yatra sā hariṇī siddhā vyādhabhītā nareśvara // rkv_141.1 // jale prakṣipya gātrāṇi hyantarikṣaṃ gatā tu sā / vyādho vismitacittastu tāṃ mṛgīmavalokya ca // rkv_141.2 // vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam / divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ // rkv_141.3 // atīte tu tataḥ kāle parituṣṭo maheśvaraḥ / varaṃ brūhi mahāvyādha yatte manasi rocate // rkv_141.4 // vyādha uvāca: yadi tuṣṭo 'si deveśa yadi deyo varo mama / tava pārśve mahādeva vāso me pratidīyatām // rkv_141.5 // īśvara uvāca: evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ / daivadevo mahādeva ityuktvāntaradhīyata / gate cādarśanaṃ deve sthāpayitvā maheśvaram // rkv_141.6 // pūjayitvā vidhānena gato vyādhastato divam / tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam // rkv_141.7 // vyādhānutāpasaṃjātaṃ tāpeśvaramiti śrutam / tatra tīrthe tu yaḥ snātvā sampūjayati śaṅkaram // rkv_141.8 // śivalokamavāpnoti māmuvāca maheśvaraḥ / ye snātā narmadātoye tīrthe tāpeśvare narāḥ // rkv_141.9 // tāpatrayavimuktāste nātra kāryā vicāraṇā / aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ // rkv_141.10 // snānaṃ samācaren nityaṃ sarvapātakaśāntaye // rkv_141.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tāpeśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 142 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja rukmiṇītīrthamuttamam / yatraiva snānamātreṇa rūpavānsubhago bhavet // rkv_142.1 // aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ / snānaṃ samācaret tatra na ceha jāyate punaḥ // rkv_142.2 // yaḥ snātvā rukmiṇītīrthe dānaṃ dadyāttu kāṃcanam / tattīrthasya prabhāvena śokaṃ nāpnoti mānavaḥ // rkv_142.3 // yudhiṣṭhira uvāca: tīrthasyāsya kathaṃ jāto mahimedṛṅmunīśvara / rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me // rkv_142.4 // mārkaṇḍeya uvāca: kathayāmi yathāvṛttamitihāsaṃ purātanam / kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata // rkv_142.5 // taṃ te 'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ / nagaraṃ kuṇḍinaṃ nāma bhīṣmakaḥ paripāti hi // rkv_142.6 // hastyaśvarathasampanno dhanāḍhyo 'ti pratāpavān / strīsahasrasya madhyasthaḥ kurute rājyamuttamam // rkv_142.7 // tasya bhāryā mahādevī prāṇebhyo 'pi garīyasī / tasyāmutpādayāmāsa putramekaṃ ca rukmakam // rkv_142.8 // dvitīyā tanayā jajñe rukmiṇī nāma nāmataḥ / tadāśarīriṇī vācā rājānaṃ tamuvāca ha // rkv_142.9 // caturbhujāya dātavyā kanyeyaṃ bhuvi bhīṣmaka / evaṃ tadvacanaṃ śrutvā jaharṣa priyayā saha // rkv_142.10 // brāhmaṇaiḥ saha vidvadbhiḥ praviṣṭaḥ sūtikāgṛham / svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī // rkv_142.11 // yataḥ suvarṇatilako janmanā saha bhārata / tataḥ sā rukmiṇīnāma brāhmaṇaiḥ kīrtitā tadā // rkv_142.12 // tataḥ sā kālaparyāyādaṣṭavarṣā vyajāyata / pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam // rkv_142.13 // smṛtvā smṛtvātha nṛpatiścintayāmāsa bhūpatiḥ / kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ // rkv_142.14 // etasminnantare tāvadraivatātparvatottamāt / mukhyaścedipatistatra damaghoṣaḥ samāgataḥ // rkv_142.15 // praviṣṭo rājasadanaṃ yatra rājā sa bhīṣmakaḥ / taṃ dṛṣṭvā cāgataṃ gehe pūjayāmāsa bhūpatiḥ // rkv_142.16 // āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ / kuśalaṃ tava rājendra damaghoṣa śriyāyuta // rkv_142.17 // puṇyāhamadya saṃjātamahaṃ tvaddarśanotsukaḥ / kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata // rkv_142.18 // caturbhujāya dātavyā vāguvācāśarīriṇī / bhīṣmakasya vacaḥ śrutvā damaghoṣo 'bravīd idam // rkv_142.19 // caturbhujo mama sutastriṣu lokeṣu viśrutaḥ / tasyeyaṃ dīyatāṃ kanyā śiśupālasya bhīṣmaka // rkv_142.20 // tasya tadvacanaṃ śrutvā damaghoṣasya bhūmipa / bhīṣmakena tato dattā śiśupālāya rukmiṇī // rkv_142.21 // prārabdhaṃ maṅgalaṃ tatra bhīṣmakeṇa yudhiṣṭhira / dikṣu deśāntareṣveva ye vasanti svagotrajāḥ // rkv_142.22 // nimantritāstu te sarve samājagmur yathākramam / tato yādavavaṃśasya tilakau balakeśavau // rkv_142.23 // nimantritau samāyātau kuṇḍinaṃ bhīṣmakasya tu / bhīṣmakeṇa yathānyāyaṃ pūjitau tau yadūttamau // rkv_142.24 // tataḥ pradoṣasamaye rukmiṇī kāmamohinī / sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane // rkv_142.25 // sāpaśyat tatra deveśaṃ gopaveṣadharaṃ harim / taṃ dṛṣṭvā mohamāpannā kāmena kaluṣīkṛtā // rkv_142.26 // keśavo 'pi ca tāṃ dṛṣṭvā saṃkarṣaṇam uvāca ha / strīratnapravaraṃ tāta hartavyamiti me matiḥ // rkv_142.27 // keśavasya vacaḥ śrutvā saṃkarṣaṇa uvāca ha / gaccha kṛṣṇa mahābāho strīratnaṃ cāśu gṛhyatām // rkv_142.28 // ahaṃ ca tava mārgeṇa hyāgamiṣyāmi pṛṣṭhataḥ / dānavānāṃ ca sarveṣāṃ kurvaṃśca kadanaṃ mahat // rkv_142.29 // saṃkarṣaṇamataṃ prāpya keśavaḥ keśisūdanaḥ / yayau kanyāṃ gṛhītvā tu rathamāropya satvaram // rkv_142.30 // nirgataḥ sahasā rājanvegenaivānilo yathā / hāhākāras tadā jāto bhīṣmakasya pure mahān // rkv_142.31 // nirgatā dānavāḥ kruddhā velā iva mahodadheḥ / garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani // rkv_142.32 // baladevaṃ tataḥ prāptā rathamārgānugāminam / teṣāṃ yuddhaṃ balasyāsīt sarvalokakṣayaṃkaram // rkv_142.33 // yathā tārāmaye pūrvaṃ saṅgrāme lokaviśrute / gadāhasto mahābāhus trailokye 'pratimo balaḥ // rkv_142.34 // halenākṛṣya sahasā gadāpātairapātayat / aśakyo dānavairhantuṃ balabhadro mahābalaḥ // rkv_142.35 // babhañja dānavānsarvāṃstasthau giririvācalaḥ / taṃ dṛṣṭvā ca balaṃ kruddhaṃ durdharṣaṃ tridaśairapi // rkv_142.36 // bhīṣmaputro mahātejā rukmīnām mahayaśāḥ / narāṇāmatiśūrāṇām akṣauhiṇyā samanvitaḥ // rkv_142.37 // balabhadramatikramya tato yuddhe nirākarot / tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram // rkv_142.38 // keśavo 'pi tadā devo rukmiṇyā sahito yayau / vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ // rkv_142.39 // narmadātaṭamāpede yatra siddhaḥ purā punaḥ / ajeyo yena saṃjātastīrthasyāsya prabhāvataḥ // rkv_142.40 // etasmāt kāraṇāt tāta yodhanīpuram ucyate / rukmo 'pi dānavendro 'sau prāptaḥ // rkv_142.41 // pratyuvācācyutaṃ kruddhas tiṣṭha tiṣṭheti mā vraja / adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam // rkv_142.42 // evaṃ parasparaṃ vīrau jagarjaturubhāvapi / tayoryuddhamabhūdghoraṃ tārakāgnijasannibham // rkv_142.43 // cikṣepa śarajālāni keśavaṃ prati dānavaḥ / nānucintya śarāṃs tasya keśavaḥ keśisūdanaḥ // rkv_142.44 // tato viṣṇuḥ svayaṃ kruddhaścakraṃ gṛhya sudarśanam / sampraharatyamuṃ yāvadrukmiṇyātra nivāritaḥ // rkv_142.45 // tvāṃ na jānāti deveśaṃ caturbāhuṃ janārdanam / darśayasva svakaṃ rūpaṃ dayāṃ kṛtvā mamopari // rkv_142.46 // evamuktastu rukmiṇyā darśayāmāsa bhārata / devā dṛṣṭvāpi tadrūpaṃ stuvantyākāśasaṃsthitāḥ / divyaṃ cakṣus tadā devo dadau rukmasya bhārata // rkv_142.47 // rukma uvāca: yanmayā pāpaniṣṭhena mandabhāgyena keśava / sāyakairāhataṃ vakṣastatsarvaṃ kṣantumarhasi // rkv_142.48 // pūrvaṃ dattā svayaṃ deva jānakī janakena vai / mayā pradattā deveśa rukmiṇī tava keśava // rkv_142.49 // udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā / rukmasya vacanaṃ śrutvā tatastuṣṭo jagadguruḥ // rkv_142.50 // babhāṣe devadeveśo rukmiṇaṃ bhīṣmakātmajam / gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam // rkv_142.51 // keśavasya vacaḥ śrutvā rukmo dānavapuṃgavaḥ / taṃ praṇamya jagannāthaṃ jagāma bhavanaṃ pituḥ // rkv_142.52 // gate rukme tadā kṛṣṇaḥ samāmantrya dvijottamān / marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum // rkv_142.53 // vasiṣṭhaṃ ca mahābhāgamityete sapta mānasāḥ / ityete brāhmaṇāḥ sapta purāṇe niścayaṃ gatāḥ // rkv_142.54 // kṣamāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ / ityevaṃ brahmaputrāśca satyavanto mahāmate // rkv_142.55 // narmadātaṭamāśritya nivasanti jitendriyāḥ / tapaḥsvādhyāyaniratā japahomaparāyaṇāḥ // rkv_142.56 // nimantritāstu rājendra keśavena mahātmanā / śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ // rkv_142.57 // haristānpūjayāmāsa saptabrahmarṣipuṃgavān / pradadau dvādaśa grāmāṃstebhyastatra janārdanaḥ // rkv_142.58 // yāvaccandraśca sūryaśca yāvattiṣṭhati medinī / tāvaddānaṃ mayā dattaṃ paripanthī na kaścana // rkv_142.59 // maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ / tebhyaḥ svasti kariṣyāmi dāsyāmi paramāṃ gatim // rkv_142.60 // yāvaddhi yānti lokeṣu mahābhūtāni pañca ca / tāvatte divi modante maddattaparipālakāḥ // rkv_142.61 // yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale / narake tasya vāsaḥ syād yāvadābhūtasamplavam // rkv_142.62 // svadattā paradattā vā pālanīyā vasuṃdharā / yasya yasya yadā bhūmis tasya tasya tadā phalam // rkv_142.63 // svadattāṃ paradattāṃ vā yo hareta vasuṃdharām / sa viṣṭhāyāṃ kṛmirbhūtvā pitṛbhiḥ saha majjati // rkv_142.64 // anyāyena hṛtā bhūmiranyāyena ca hāritā / hartā hārayitā caiva viṣṭhāyāṃ jāyate kṛmiḥ // rkv_142.65 // ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ / ācchettā cānumantā ca tānyeva narake vaset // rkv_142.66 // yānīha dattāni purā narendrair dānāni dharmārthayaśaskarāṇi / nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti // rkv_142.67 // evaṃ tānpūjayitvā tu samyaṅ nyāyena pāṇḍava / rukmiṇyā vidhivatpāṇiṃ jagrāha madhusūdanaḥ // rkv_142.68 // muśalī ca tataḥ sarvāñjitvā dānavapuṃgavān / svasthānam agamat tatra kṛtvā kāryaṃ suśobhanam // rkv_142.69 // prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau / gacchamānaṃ tu taṃ dṛṣṭvā keśavaṃ kleśanāśanam // rkv_142.70 // brāhmaṇāḥ satyavantaśca nirgatāḥ śaṃsitavratāḥ / āgacchamānāṃs tau vīkṣya rathamārgeṇa brāhmaṇān // rkv_142.71 // muhūrtaṃ tatra viśramya keśavo vākyam abravīt / kimāgamanakāryaṃ vo brūta sarvaṃ dvijottamāḥ // rkv_142.72 // kurvāṇāḥ svīyakarmāṇi mama kṛtyaṃ tu tiṣṭhate / devasya vacanaṃ śrutvā munayo vākyam abruvan // rkv_142.73 // kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ / duṣprāpyo 'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ // rkv_142.74 // brāhmaṇānāṃ vacaḥ śrutvā bhagavān idam abravīt / mathurāyāṃ dvāravatyāṃ yodhanīpura eva ca // rkv_142.75 // trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ / evaṃ te brāhmaṇāḥ śrutvā yodhanīpuramāgatāḥ // rkv_142.76 // avatīrṇastribhāgena prādurbhāve tu māthure / etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam // rkv_142.77 // bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ tathāparam / yaṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // rkv_142.78 // tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau / tena devo jagaddhātā pūjitastriguṇātmavān // rkv_142.79 // upavāsī naro bhūtvā yastu kuryāt pradakṣiṇam / mucyate sarvapāpebhyo nātra kāryā vicāraṇā // rkv_142.80 // tatra tīrthe tu ye vṛkṣāstānpaśyantyapi ye narāḥ / te 'pi pāpaiḥ pramucyante bhrūṇahatyāsamair api // rkv_142.81 // prātarutthāya ye kecitpaśyanti balakeśavau / tena te sadṛśāḥ syur vai devadevena cakriṇā // rkv_142.82 // te pūjyāste namaskāryās teṣāṃ janma sujīvitam / ye namanti jagannāthaṃ devaṃ nārāyaṇaṃ harim // rkv_142.83 // tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa / tatsarvamakṣayaṃ tasya ityevaṃ śaṅkaro 'bravīt // rkv_142.84 // praviśyāgnau mṛtānāṃ ca yatphalaṃ samudāhṛtam / tacchṛṇuṣva nṛpaśreṣṭha procyamānamaśeṣataḥ // rkv_142.85 // vimānenārkavarṇena kiṃkiṇījālamālinā / āgneye bhavate tatra modate kālamīpsitam // rkv_142.86 // jale caivā mṛtānāṃ tu yodhanīpuramadhyataḥ / vasanti vāruṇe loke yāvadābhūtasamplavam // rkv_142.87 // anāśake mṛtānāṃ tu tatra tīrthe narādhipa / anivartikā gatir nṛṇāṃ nātra kāryā vicāraṇā // rkv_142.88 // tatra tīrthe tu yo dadyāt kapilādānamuttamam / vidhānena tu saṃyuktaṃ śṛṇu tasyāpi yatphalam // rkv_142.89 // yāvanti tasyā romāṇi tatprasūteśca bhārata / tāvanti divi modante sarvakāmaiḥ supūjitāḥ // rkv_142.90 // yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ / svargāc cyutaścāpi tatastrilokyāṃ kule samutpatsyati gomatāṃ saḥ // rkv_142.91 // tatra tīrthe tu yo dadyād rūpyaṃ kāñcanameva vā / kāñcanena vimānena viṣṇuloke mahīyate // rkv_142.92 // tasmiṃstīrthe tu yo dadyāt pāduke vastram eva ca / dānasyāsya prabhāvena labhate svargamīpsitam // rkv_142.93 // ṛgyajuḥsāmavedānāṃ paṭhanād yatphalaṃ bhavet / tatra tīrthe tu rājendra gāyatryā tatphalaṃ labhet // rkv_142.94 // prayāge yadbhavetpuṇyaṃ gayāyāṃ ca tripuṣkare / kurukṣetre tu rājendra rāhugraste divākare // rkv_142.95 // someśvare ca yatpuṇyaṃ somasya grahaṇe tathā / tatphalaṃ labhate tatra snānamātrān na saṃśayaḥ // rkv_142.96 // dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam / uddhṛtāḥ pitarastena avāptaṃ janmanaḥ phalam // rkv_142.97 // saṃkrāntau ca vyatīpāte dvādaśyāṃ ca viśeṣataḥ / brāhmaṇaṃ bhojayed ekaṃ koṭirbhavati bhojitā // rkv_142.98 // pṛthivyāṃ yāni tīrthāni hyāsamudrāṇi pāṇḍava / tāni sarvāṇi tatraiva dvādaśyāṃ pāṇḍunandana // rkv_142.99 // kṣayaṃ yānti ca dānāni yajñahomabalikriyāḥ / na kṣīyate mahārāja tatra tīrthe tu yatkṛtam // rkv_142.100 // yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam / kathitaṃ te mayā sarvaṃ pṛthagbhāvena bhārata // rkv_142.101 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rukmiṇītīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 143 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja yojaneśvaram uttamam / yatra siddhau purā kalpe naranārāyaṇāvṛṣī // rkv_143.1 // tatra tīrthe tapastaptvā saṅgrāme devadānavaiḥ / jayaṃ prāptau mahātmānau naranārāyaṇāvubhau // rkv_143.2 // punastretāyuge prāpte tau devau rāmalakṣmaṇau / tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ // rkv_143.3 // punaḥ pārtha kalau prāpte tau devau balakeśavau / vasudevakule jātau duṣkaraṃ karma cakratuḥ // rkv_143.4 // narakaṃ kālanemiṃ ca kaṃsaṃ cāṇūramuṣṭikau / śiśupālaṃ jarāsaṃdhaṃ jaghnatur balakeśavau // rkv_143.5 // tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān / karṇaduryodhanādīṃśca nihaniṣyati sa prabhuḥ // rkv_143.6 // dharmakṣetre kurukṣetre tatra yudhyanti te kṣaṇam / bhīmārjunanimittena śiṣyau kṛtvā parasparam // rkv_143.7 // tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram / pūjayitvā dvijānbhaktyā yāsyete dvārakāṃ punaḥ // rkv_143.8 // tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau / tena devo jagaddhātā pūjitastriguṇātmavān // rkv_143.9 // upavāsī naro bhūtvā yastu kuryāt prajāgaram / mucyate sarvapāpebhyo gāyaṃstasya śubhāṃ kathām // rkv_143.10 // yāvatastatra tīrthe tu vṛkṣān paśyanti mānavāḥ / brahmahatyādikaṃ pāpaṃ tāvad eṣāṃ praṇaśyati // rkv_143.11 // prātarutthāya ye kecit paśyanti balakeśavau / tenaiva sadṛśāḥ sarve devadevena cakriṇā // rkv_143.12 // te pūjyāste namaskāryāsteṣāṃ janma sujīvitam / ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim // rkv_143.13 // tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa / kriyate tatphalaṃ sarvamakṣayāyopakalpate // rkv_143.14 // agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ / lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt // rkv_143.15 // etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam / atītaṃ ca bhaviṣyacca vartamānaṃ mahābalam // rkv_143.16 // śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān / mucyate sarvapāpebhyo nātra kāryā vicāraṇā // rkv_143.17 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yojaneśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 144 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja dvādaśītīrthamuttamam / kṣaranti sarvadānāni japahomabalikriyāḥ // rkv_144.1 // na kṣīyate tu rājendra cakratīrthe tu yatkṛtam / yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam // rkv_144.2 // kathitaṃ tanmayā sarvaṃ pṛthagbhāvena bhārata // rkv_144.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśītīrthamahātmyavarṇanaṃ nāma catuścatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 145 mārkaṇḍeya uvāca: tato gaccheddharāpāla śīvatīrthamanuttamam / darśanādyasya devasya mucyate sarvakilbiṣaiḥ // rkv_145.1 // śivatīrthe tu yaḥ snātvā jitakrodho jitendriyaḥ / pūjayeta mahādevaṃ so 'gniṣṭomaphalaṃ labhet // rkv_145.2 // tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam / anivartikā gatistasya rudralokād asaṃśayam // rkv_145.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śivatīrthamāhātmyavarṇanaṃ nāma pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 146 mārkaṇḍeya uvāca: asmāhakaṃ tato gacchet pitṛtīrthamanuttamam / pretatvādyatra mucyante piṇḍenaikena pūrvajāḥ // rkv_146.1 // yudhiṣṭhira uvāca: asmāhakasya māhātmyaṃ kathayasva mamānagha / snānadānena yatpuṇyaṃ tathā piṇḍodakena ca // rkv_146.2 // śrīmārkaṇḍeya uvāca: purā kalpe nṛpaśreṣṭha ṛṣidevasamāgame / praśnaḥ pṛṣṭo mayā tāta yathā tvamanupṛcchasi // rkv_146.3 // ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ / nāsya sāmyaṃ labhante te nātra kāryā vicāraṇā // rkv_146.4 // somanāthaṃ tu vikhyātaṃ yatsomena pratiṣṭhitam / tatra somagrahe puṇyaṃ tatpuṇyaṃ labhate naraḥ // rkv_146.5 // māsānte pitaro nṛṇāṃ vīkṣante santatiṃ svakām / kaścid asmatkule 'smākaṃ piṇḍamatra pradāsyati // rkv_146.6 // prapitāmahāstathādityāḥ śrutireṣā sanātanī / evaṃ bruvanti devāśca ṛṣayaḥ satapodhanāḥ // rkv_146.7 // sakṛtpiṇḍodakenaiva śṛṇu pārthiva yatphalam / dvādaśābdāni rājendra yogaṃ bhuktvā suśobhanam // rkv_146.8 // yuge yuge mahārāja asmāhake pitāmahāḥ / sarvadā hyavalokanta āgacchantaṃ svagotrajam // rkv_146.9 // bhaviṣyati kim asmākam amāvāsyāpyamāhake / snānaṃ dānaṃ ca ye kuryuḥ pitḥṇāṃ tilatarpaṇam // rkv_146.10 // te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai / jalamadhye 'tra bhūpāla agnitīrthaṃ ca tiṣṭhati // rkv_146.11 // darśanāt tasya tīrthasya pāparāśirvilīyate / snānamātreṇa rājendra brahmahatyāṃ vyapohati // rkv_146.12 // śuklāmbaradharo nityaṃ niyataḥ sa jitendriyaḥ / ekakālaṃ tu bhuñjāno māsaṃ tīrthasya sannidhau // rkv_146.13 // suvarṇālaṃkṛtānāṃ tu kanyānāṃ śatadānajam / phalamāpnoti sampūrṇaṃ pitṛloke mahīyate // rkv_146.14 // pṛthivyām āsamudrāyāṃ mahābhogapatirbhavet / dhanadhānyasamāyukto dātā bhavati dhārmikaḥ // rkv_146.15 // upavāsī śucirbhūtvā brahmalokamavāpnuyāt / asmāhakaṃ samāsādya yastu prāṇān parityajet // rkv_146.16 // koṭivarṣasahasrāṇi rudraloke mahīyate / tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmā divaścyutaḥ // rkv_146.17 // suvarṇamaṇimuktāḍhye kule jāyeta rūpavān / kṛtvābhiṣekavidhinā hayamedhaphalaṃ labhet // rkv_146.18 // dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ / caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam // rkv_146.19 // tatphalaṃ labhate nūnaṃ tatra tīrthe 'bhiṣecanāt / tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ śambhunā purā // rkv_146.20 // hṛdayeśaḥ svayaṃ viṣṇur japeddevaṃ maheśvaram / gandharvāpsarasaścaiva maruto mārutāstathā // rkv_146.21 // viśvedevāśca pitaraḥ sacandrāḥ sadivākarāḥ / marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ // rkv_146.22 // pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca / cyavano gālavaścaiva vāmadevo mahāmuniḥ // rkv_146.23 // vālakhilyāśca gandhārāstṛṇabinduśca jājaliḥ / uddālakaścarṣyaśṛṅgo vasiṣṭhaśca sanandanaḥ // rkv_146.24 // śukraścaiva bharadvājo vātsyo vātsyāyanastathā / agastirmitrāvaruṇau viśvāmitro munīśvaraḥ // rkv_146.25 // gautamaśca pulastyaśca paulastyaḥ pulahaḥ kratuḥ / sanātanastu kapilo vāhniḥ pañcaśikhastathā // rkv_146.26 // anye 'pi bahavastatra munayaḥ śaṃsitavratāḥ / krīḍanti devatāḥ sarva ṛṣayaḥ satapodhanāḥ // rkv_146.27 // manuṣyāścaiva yogīndrāḥ pitaraḥ sapitāmahāḥ / asmāhake 'tra tiṣṭhanti sarva eva na saṃśayaḥ // rkv_146.28 // pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ / yeṣāṃ dattamupasthāyi sukṛtaṃ vāpi duṣkṛtam // rkv_146.29 // akṣayaṃ tatra tatsarvaṃ yatkṛtaṃ yodhanīpure / mātaraṃ pitaraṃ tyaktvā sarvabandhusuhṛjjanān // rkv_146.30 // dhanaṃ dhānyaṃ priyānputrāṃs tathā dehaṃ nṛpottama / gacchate vāyubhūtastu śubhāśubhasamanvitaḥ // rkv_146.31 // adṛśyaḥ sarvabhūtānāṃ paramātmā mahattaraḥ / śubhāśubhagatiṃ prāptaḥ karmaṇā svena pārthiva // rkv_146.32 // yudhiṣṭhira uvāca: śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā / ekaḥ prasūyate jantureka eva pralīyate // rkv_146.33 // eko hi bhuṅkte sukṛtameka eva hi duṣkṛtam // rkv_146.34 // mārkaṇḍeya uvāca: eṣa tvayokto nṛpate mahāpraśnaḥ smṛto mayā // rkv_146.35 // pitāmahamukhodgītaṃ śrutaṃ te kathayāmyaham / yanme pitāmahātpūrvaṃ vijñātam ṛṣisaṃsadi // rkv_146.36 // na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit / kasya na jñāyate rūpaṃ vāyubhūtasya dehinaḥ // rkv_146.37 // yadyevaṃ na bhavettāta lokasya tu nareśvara / amaryādaṃ bhavennūnaṃ vinaśyati carācaram // rkv_146.38 // evaṃ jñātvā pūrā rājansamastairlokakartṛbhiḥ / maryādā sthāpitā loke yathā dharmo na naśyati // rkv_146.39 // dharme naṣṭe manuṣyāṇām adharmo 'bhibhavet punaḥ / tataḥ svadharmacalanānnarake gamanaṃ dhruvam // rkv_146.40 // loko niraṅkuśaḥ sarvo maryādālaṅghane rataḥ / maryādā sthāpitā tena śāstraṃ vīkṣya maharṣibhiḥ // rkv_146.41 // snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam / piṇḍodakapradānaṃ ca tathaivātithipūjanam // rkv_146.42 // pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ / trayo devāḥ smṛtāstāta brahmaviṣṇumaheśvarāḥ // rkv_146.43 // pūjitaiḥ pūjitāḥ sarve tathā mātāmahāstrayaḥ / tasmāt sarvaprayatnena śrutismṛtyarthanoditān // rkv_146.44 // dharmaṃ samācarannityaṃ pāpāṃśena na lipyate / śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet // rkv_146.45 // iha loke pare caiva yadīcchecchreya ātmanaḥ / pitāputrau sadāpyekau bimbādbimbamivoddhṛtau // rkv_146.46 // vibhaktau vāvibhaktau vā śrutismṛtyarthatastathā / uddharedātmanātmānam ātmānam avasādayet // rkv_146.47 // piṇḍodakapradānābhyāmṛte pārtha na saṃśayaḥ / evaṃ jñātvā prayatnena piṇḍodakaprado bhavet // rkv_146.48 // āyurdharmo yaśastejaḥ santatiścaiva vardhate / pṛthivyāṃ sāgarāntāyāṃ pitṛkṣetrāṇi yāni ca // rkv_146.49 // tāni te sampravakṣyāmi yeṣu dattaṃ mahāphalam / gayāyāṃ puṣkare jyeṣṭhe prayāge naimiṣe tathā // rkv_146.50 // saṃnihatyāṃ kurukṣetre prabhāse kurunandana / piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ // rkv_146.51 // asmāhake tadāpnoti narmadāyāṃ na saṃśayaḥ / tatra brahmā murāriśca rudraśca umayā saha // rkv_146.52 // indrādyā devatāḥ sarve pitaro munayastathā / sāgarāḥ saritaścaiva parvatāśca balāhakāḥ // rkv_146.53 // tiṣṭhanti pitaraḥ sarve sarvatīrthādhikaṃ tataḥ / sthitā brahmaśilā tatra gajakumbhanibhā nṛpa // rkv_146.54 // kalau na dṛśyā bhavati pradhānaṃ yadgayāśiraḥ / vaiśākhe māsi samprāpte 'māvāsyāṃ nṛpottama // rkv_146.55 // vyāpya sā tiṣṭhate tīrthaṃ gajakumbhanibhā śilā / tacca gavyūtimātraṃ hi tīrthaṃ tataḥ pravakṣate // rkv_146.56 // tasmindine tatra gatvā yastu śrāddhaprado bhavet / pitḥṇām akṣayā tṛptirjāyate śatavārṣikī // rkv_146.57 // anyasyāmapyamāvāsyāṃ yaḥ snātvā vijitendriyaḥ / karoti manujaḥ śrāddhaṃ vidhivanmantrasaṃyutam // rkv_146.58 // tasya puṇyaphalaṃ yatsyāt tacchṛṇuṣva narādhipa / agniṣṭomāśvamedhābhyāṃ vājapeyasya yatphalam // rkv_146.59 // tatphalaṃ samavāpnoti yathā me śaṅkaro 'bravīt / rauravādiṣu sarveṣu narakeṣu vyavasthitāḥ // rkv_146.60 // pitā pitāmahādyāśca pitṛke mātṛke tathā / piṇḍodakena caikena tarpaṇena viśeṣataḥ // rkv_146.61 // krīḍanti pitṛlokasthā yāvad ābhūtasamplavam / ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ // rkv_146.62 // piṇḍenaikena mucyante te 'pi tatra na saṃśayaḥ / asmāhake śilā divyā tiṣṭhate gajasannibhā // rkv_146.63 // brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī / uparyasyā yathānyāyaṃ pitḥn uddiśya bhārata // rkv_146.64 // dakṣiṇāgreṣu darbheṣu dadyātpiṇḍānvicakṣaṇaḥ / bhūmau cānnena siddhena śrāddhaṃ kṛtvā yathāvidhi // rkv_146.65 // śrāddhibhyo vastrayugmāni chatropānatkamaṇḍalu / dakṣiṇā vividhā deyā pitḥn uddiśya bhārata // rkv_146.66 // yo dadāti dvijaśreṣṭha tasya puṇyaphalaṃ śṛṇu / tasya te dvādaśābdāni tṛptiṃ yānti na saṃśayaḥ // rkv_146.67 // asmāhake mahārāja pitaraśca pitāmahāḥ / vāyubhūtā nirīkṣante āgacchantaṃ svagotrajam // rkv_146.68 // atra tīrthe suto 'bhyetya snātvā toyaṃ pradāsyati / śrāddhaṃ vā piṇḍadānaṃ vā tena yāsyāma sadgatim // rkv_146.69 // snāne kṛte tu ye kecij jāyante vastravipluṣaḥ / prīṇayennarakasthāṃstu taiḥ pitḥn nātra saṃśayaḥ // rkv_146.70 // keśodabindavas tasya ye cānye lepabhājinaḥ / tṛpyantyanagninasaṃskārā yaṃ mṛtāḥ syuḥ svagotrajāḥ // rkv_146.71 // tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ / narakāduddharantyāśu japantaḥ pitṛsaṃhitām // rkv_146.72 // vanaspatigate some yadā somadinaṃ bhavet / akṣayāllabhate lokānpiṇḍenaikena mānavaḥ // rkv_146.73 // akṣayaṃ tatra vai sarvaṃ jāyate nātra saṃśayaḥ / narakāduddharantyāśu japante pitṛsaṃhitām // rkv_146.74 // tasmiṃstīrthe tvamāvāsyāṃ pitḥn uddiśya bhārata / nīlaṃ sarvāṅgasampūrṇaṃ yo 'bhiṣicya samutsṛjet // rkv_146.75 // tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ / asmāhake vṛṣotsargādyatpuṇyaṃ samavāpyate // rkv_146.76 // tava śuśrūṣaṇāt sarvaṃ tatpravakṣyāmi bhārata / rauravādiṣu ye kiṃcit pacyante tasya pūrvajāḥ // rkv_146.77 // vṛṣotsargeṇa tānsarvāṃstārayedekaviṃśatim / lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ // rkv_146.78 // piṅgaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate / yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca // rkv_146.79 // sa piṅgo vṛṣa ityāhuḥ pitḥṇāṃ prītivardhanaḥ / pārāvatasavarṇaśca lalāṭe tilako bhavet // rkv_146.80 // taṃ vṛṣaṃ babhrumityāhuḥ pūrṇaṃ sarvāṅgaśobhanam / sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca // rkv_146.81 // khurapiṅgaṃ tamityāhuḥ pitḥṇāṃ sadgatipradam / nīlaṃ sarvaśarīreṇa svāraktanayanaṃ dṛḍham // rkv_146.82 // tameva nīlamityāhurnīlaḥ pañcavidhaḥ smṛtaḥ / yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate // rkv_146.83 // na vāhayedgṛhe jātaṃ vatsakaṃ tu kadācana / tenaiva ca vṛṣotsarge pitḥṇām anṛṇo bhavet // rkv_146.84 // jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet / patanti pitarastasya brahmakokagatā api // rkv_146.85 // yathāyathā hi pibati pītvā dhūnāti mastakam / pibanpitḥn prīṇayati narakāduddhared dhunan // rkv_146.86 // yathā pucchābhighātena skandhaṃ gacchanti bindavaḥ / narakāduddharantyāśu patitān gotriṇas tathā // rkv_146.87 // garjanprāvṛṣi kāle tu viṣāṇābhyāṃ bhuvaṃ likhan / khurebhyo yā mṛdudbhūtā tayā saṃprīṇayed ṛṣīn // rkv_146.88 // pibanpitḥn prīṇayate khādanollekhane surān / garjannṛṣimanuṣyāṃśca dharmarūpo hi dharmaja // rkv_146.89 // bhūtairvāpi piśācairvā cāturthikajvareṇa vā / gṛhīto 'smāhakaṃ gacchet sarveṣām ādhināśanam // rkv_146.90 // snātvā tu vimale toye darbhagranthiṃ nibandhayet / mastake bāhumūle vā nābhyāṃ vā galake 'pi vā // rkv_146.91 // gatvā devasamīpaṃ ca prādakṣiṇyena keśavam / tataḥ samuccaran mantraṃ gāyatryā vātha vaiṣṇavam // rkv_146.92 // nārāyaṇaṃ śaraṇyeśaṃ sarvadevanamaskṛtam / namo yajñāṅgasambhūta sarvavyāpinnamo 'stu te // rkv_146.93 // namo namaste deveśa padmagarbha sanātana / dāmodara jayānanta rakṣa māṃ śaraṇāgatam // rkv_146.94 // tvaṃ kartā tvaṃ ca hartā ca jagat yasmiṃścarācare / tvaṃ pālayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca // rkv_146.95 // prasīda devadeveśa suptamaṅgaṃ prabodhaya / tvaddhyānanirato nityaṃ tvadbhaktiparamo hare // rkv_146.96 // iti stuto mayā deva prasādaṃ kuru me 'cyuta / māṃ rakṣa rakṣa pāpebhyastrāyasva śaraṇāgatam // rkv_146.97 // evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim / punaruktena vai snātvā tato viprāṃstu bhojayet // rkv_146.98 // vedoktena vidhānena snānaṃ kṛtvā yathāvidhi / piṇḍanirvapaṇaṃ kṛtvā vācayetsvastikaṃ tataḥ // rkv_146.99 // evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim / punaruktena vai snātvā tato viprāṃstu bhojayet // rkv_146.100 // vedoktena vidhānena snānaṃ kṛtvā yathāvidhi / evaṃ tānvācayitvā tu tato viprānvisarjayet // rkv_146.101 // yattatroccaritaṃ kiṃcittadviprebhyo nivedayet / tatra tīrthe naraḥ snātvā nārī vā bhaktitatparā / śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi // rkv_146.102 // tatra tīrthe naro yāvat snāpayed vidhipūrvakam / kṣīreṇa madhunā vāpi dadhnā vā śītavāriṇā // rkv_146.103 // tāvatpuṣkarapātreṣu pibanti pitaro jalam / ayane viṣuve caiva yugādau sūryasaṃkrame // rkv_146.104 // puṣpaiḥ sampūjya deveśaṃ naivedyaṃ yaḥ pradāpayet / so 'śvamedhasya yajñasya phalaṃ prāpnoti puṣkalam // rkv_146.105 // tatra tīrthe tu yo rājan sūryagrahaṇam ācaret / sūryatejonibhairyānairviṣṇuloke mahīyate // rkv_146.106 // tatra tīrthe tu yaḥ śrāddhaṃ pitṛbhyaḥ samprayacchati / satputreṇa ca tenaiva samprāptaṃ janmanaḥ phalam // rkv_146.107 // iti śrutvā tato devāḥ sarve śakrapurogamāḥ / brahmaviṣṇumaheśāśca sthāpayāṃcakrur īśvaram // rkv_146.108 // sarvarogopaśamanaṃ sarvapātakanāśanam / yastu saṃvatsaraṃ pūrṇamamāvāsyāṃ tu bhāvitaḥ // rkv_146.109 // pitṛbhyaḥ piṇḍadānaṃ ca kuryādasmāhake nṛpa / tripuṣkare gayāyāṃ ca prabhāse naimiṣe tathā // rkv_146.110 // yatpuṇyaṃ śrāddhakartḥṇāṃ tadihaiva bhaveddhruvam / tilodakaṃ kuśairmiśraṃ yo dadyāddakṣiṇāmukhaḥ // rkv_146.111 // manvādau ca yugādau ca vyatīpāte dinakṣaye / yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet // rkv_146.112 // asmāhake naro yastu snātvā sampūjayeddharim / brahmāṇaṃ śaṅkaraṃ bhaktyā kuryāj jāgaraṇakriyām // rkv_146.113 // sarvapāpavinirmuktaḥ śakrātithyamavāpnuyāt / tatra tīrthe naraḥ snātvā yaḥ paśyati janārdanam // rkv_146.114 // viśeṣavidhinābhyarcya praṇamya ca punaḥpunaḥ / saputreṇa ca tenaiva pitḥṇāṃ vihitā gatiḥ // rkv_146.115 // ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ / satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ // rkv_146.116 // etatte kathitaṃ rājanmahāpātakanāśanam / asmāhakasya māhātmyaṃ kimanyat paripṛcchasi // rkv_146.117 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe asmāhakatīrthamāhātmyavarṇanaṃ nāma ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 147 mārkaṇḍeya uvāca: tato gacchenmahīpāla siddheśvaramanuttamam / narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam // rkv_147.1 // tatra tīrthe tu yaḥ snātvā pūjayed vṛṣabhadhvajam / sarvapāpavinirmukto gatiṃ yātyaśvamedhinām // rkv_147.2 // tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryāt prayatnataḥ / pitḥṇāṃ prīṇanārthāya sarvaṃ tena kṛtaṃ bhavet // rkv_147.3 // tatra tīrthe mṛtānāṃ tu jantūnāṃ nṛpasattama / garbhavāse matisteṣāṃ na jāyeta kadācana // rkv_147.4 // garbhavāso hi duḥkhāya na sukhāya kadācana / tattīrthavāriṇā snātur na punarbhavasambhavaḥ // rkv_147.5 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma saptacatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 148 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla tīrthamaṅgārakaṃ śivam / uttare narmadākūle sarvapāpakṣayaṃkaram // rkv_148.1 // caturthyaṅgārakadine saṃkalpya kṛtaniścayaḥ / snāyādastaṃ gate sūrye sandhyopāsanatatparaḥ // rkv_148.2 // pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ / saṃsthāpyasthaṇḍile devaṃ raktacandanacarcitam // rkv_148.3 // aṅgārakāyeti namaḥ karṇikāyāṃ prapūjayet / kujāya bhūmiputrāya raktāṅgāya suvāsase // rkv_148.4 // harakopodbhavāyeti svedajāyātibāhave / sarvakāmapradāyeti pūrvādiṣu daleṣu ca // rkv_148.5 // evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ / bhūmiputra mahāvīrya svedodbhava pinākinaḥ // rkv_148.6 // aṅgāraka mahātejā lohitāṅga namo 'stu te / karakaṃ vārisaṃyuktaṃ śālitaṃdulapūritam // rkv_148.7 // sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam / brāhmaṇāya nivedyaṃ tatkujo me prīyatāmiti // rkv_148.8 // arghaṃ dattvā vidhānena raktacandanavāriṇā / raktapuṣpasamākīrṇaṃ tilataṃdulamiśritam // rkv_148.9 // kṛtvā tāmramaye pātre maṇḍale vartule śubhe / kṛtvā śirasi tatpātraṃ jānubhyāṃ dharaṇīṃ gataḥ // rkv_148.10 // mantrapūtaṃ mahābhāga dadyād arghyaṃ vicakṣaṇaḥ / tato bhuñjīta maunena kṣāratilāmlavarjitam // rkv_148.11 // snigdhaṃ mṛdusamadhuram ātmanaḥ śreya icchatā / evaṃ caturthe samprāpte caturthyaṅgārake nṛpa // rkv_148.12 // sauvarṇaṃ kārayeddevaṃ yathāśakti surūpiṇam / sthāpayet tāmrake pātre guḍapīṭhasamanvite // rkv_148.13 // gandhapuṣpādibhirdevaṃ pūjayed guḍasaṃsthitam / īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam // rkv_148.14 // kāsāreṇa tathāgneyyāṃ sthāpayet karakaṃ param / raktatandulasaṃmiśraṃ nairṛtyāṃ vāyugocare // rkv_148.15 // sthāpayenmodakaiḥ sārdhaṃ caturthaṃ karakaṃ budhaḥ / sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam // rkv_148.16 // śaṅkhatūryaninādena jayaśabdādimaṅgalaiḥ / raktāmbaradharaṃ vipraṃ raktamālyānulepanam // rkv_148.17 // vedimadhyagataṃ vāpi mahadāsanasaṃsthitam / surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam // rkv_148.18 // vedavidyāvratasnātaṃ sarvaśāstraviśāradam / pūjayitvā yathānyāyaṃ vācayetpāṇḍunandana // rkv_148.19 // raktāṃ gāṃ ca tato dadyād raktenānaḍuhā saha / prīyatāṃ bhūmijo devaḥ sarvadaivatapūjitaḥ // rkv_148.20 // vipraṃ pradakṣiṇīkṛtya patnīputrasamanvitaḥ / pitṛmātṛsuhṛtsārddhaṃ kṣamāpya ca visarjayet // rkv_148.21 // evaṃ kṛtasya tasyātha tasmiṃstīrthe viśeṣataḥ / yatpuṇyaṃ phalamuddiṣṭaṃ tatte sarvaṃ vadāmyaham // rkv_148.22 // sapta janmāni rājendra surūpaḥ subhago bhavet / tīrthasyāsya prabhāvena nātra kāryā vicāraṇā // rkv_148.23 // akāmo vā sakāmo vā tatra tīrthe mṛto naraḥ / aṅgārakapuraṃ yāti devagandharvapūjitaḥ // rkv_148.24 // upabhujya yathānyāyaṃ divyānbhogānanuttamān / iha mānuṣyaloke vai rājā bhavati dhārmikaḥ // rkv_148.25 // surūpaḥ subhagaścaiva sarvavyādhivivarjitaḥ / jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ // rkv_148.26 // || iti śrīskānde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭācatvāriṃśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 149 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ tīrthaṃ liṅgeśvaramiti śrutam / darśanād devadevasya yatra pāpaṃ praṇaśyati // rkv_149.1 // kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira / vārāhaṃ rūpamāsthāya narmadāyāṃ vyavasthitaḥ // rkv_149.2 // tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati / sa mucyate nṛpaśreṣṭha mahāpāpaiḥ purākṛtaiḥ // rkv_149.3 // dvādaśyāṃ kṛṣṇapakṣasya śukle ca samupoṣitaḥ / gandhamālyairjagannāthaṃ pūjayet pāṇḍunandana // rkv_149.4 // brāhmaṇāṃśca mahābhāga dānasaṃmānabhojanaiḥ / pūjayetparayā bhaktyā tasya puṇyaphalaṃ śṛṇu // rkv_149.5 // satrayājiphalaṃ jantur labhate dvādaśābdakaiḥ / brāhmaṇānbhojayaṃstatra tadeva labhate phalam // rkv_149.6 // tarpayitvā pitḥn devān snātvā tadgatamānasaḥ / japed dvādaśanāmāni devasya purataḥ sthitaḥ // rkv_149.7 // māsi māsi nirāhāro dvādaśyāṃ kurunandana / keśavaṃ pūjayen nityaṃ māsi mārgaśire budhaḥ // rkv_149.8 // pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam / govindaṃ phālgune māsi viṣṇuṃ caitre samarcayet // rkv_149.9 // vaiśākhe madhuhantāraṃ jyeṣṭhe devaṃ trivikramam / vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret // rkv_149.10 // hṛṣīkeśaṃ bhādrapade padmanābhaṃ tathāśvine / dāmodaraṃ kārttike tu kīrtayan nāvasīdati // rkv_149.11 // vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam / tannaśyati na sandeho māsanāmānukīrtanāt // rkv_149.12 // svayaṃ vinuddhaḥ satatamunmiṣannimiṣaṃstathā / śīghraṃ prapaśya bhuñjāno mantrahīnaṃ samudgiret // rkv_149.13 // paramāpadgatasyāpi jantoreṣā pratikriyā / yanmāsādhipater viṣṇor māsanāmānukīrtanam // rkv_149.14 // tā niśāste ca divasāste māsāste ca vatsarāḥ / narāṇāṃ saphalā yeṣu cintito bhagavānhariḥ // rkv_149.15 // paramāpadgatasyāpi yasya devo janārdanaḥ / nāvasarpati hṛtpadmātsa yogī nātra saṃśayaḥ // rkv_149.16 // te bhāgyahīnā manujāḥ suśocyāste bhūmibhārāya kṛtāvatārāḥ / acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante // rkv_149.17 // te pūrṇakāryāḥ puruṣāḥ pṛthivyāṃ te svāṅgapātādbhuvanaṃ punanti / vicakṣaṇā viśvavibhūṣaṇāste ye bhaktiyuktā bhagavatyanante // rkv_149.18 // sa eva sukṛtī tena labdhaṃ janmataroḥ phalam / citte vacasi kāye ca yasya devo janārdanaḥ // rkv_149.19 // etattīrthavaraṃ puṇyaṃ liṅgo yatra janārdanaḥ / vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ // rkv_149.20 // upaplave candramaso raveśca yo hyaṣṭakānāmayanadvaye ca / pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ // rkv_149.21 // ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ / phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye // rkv_149.22 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 150 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja kusumeśvaramuttamam / dakṣiṇe narmadākūle upapātakanāśanam // rkv_150.1 // kāmena sthāpito devaḥ kusumeśvarasaṃjñitaḥ / khyātaḥ sarveṣu lokeṣu devadevaḥ sanātanaḥ // rkv_150.2 // kāmo manobhavo viśvaḥ kusumāyudhacāpabhṛt / sa kāmān dadāti sarvān pūjito mīnaketanaḥ // rkv_150.3 // tena nirdagdhakāyena cārādhya parameśvaram / anaṅgena tathā prāptamaṅgitvaṃ narmadātaṭe // rkv_150.4 // yudhiṣṭhira uvāca: aṅgibhṛtasya nāśatvamanaṅgasya tu me vada / na śrutaṃ na ca me dṛṣṭaṃ bhūtapūrvaṃ kadācana // rkv_150.5 // etatsarvaṃ yathā vṛttamācakṣva dvijasattama / śrotumicchāmi viprendra bhīmārjunayamaiḥ saha // rkv_150.6 // śrīmārkaṇḍeya uvāca: ādau kṛtayuge tāta devadevo maheśvaraḥ / tapaścacāra vipulaṃ gaṅgāsāgarasaṃsthitaḥ // rkv_150.7 // tena sampāditā lokāstapasā sasurāsurāḥ / jagmuste śaraṇaṃ sarve devadevaṃ śacīpatim // rkv_150.8 // vyāpakaḥ sarvabhūtānāṃ devadevo maheśvaraḥ / saṃtāpayati lokāṃstrīṃstannivāraya gopate // rkv_150.9 // śrutvā tadvacanaṃ teṣāṃ devānāṃ balavṛtrahā / cintayāmāsa manasā tapovighnāyacādiśat // rkv_150.10 // apsarāṃ menakāṃ rambhāṃ ghṛtācīṃ ca tilottamām / vasantaṃ kokilaṃ kāmaṃ dakṣiṇānilamuttamam // rkv_150.11 // gatvā tatra mahādevaṃ tapaścaraṇatatparam / kṣobhayadhvaṃ yathānyāyaṃ gaṅgāsāgaravāsinam // rkv_150.12 // evamuktāstu te sarve devarājena bhārata / devāpsaraḥsamopetā jagmuste harasannidhau // rkv_150.13 // vasantamāse kusumākarākule mayūradātyūhasukokilākule / pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule // rkv_150.14 // tena saṃmūrchitāḥ sarve saṃsargācca khagottamāḥ / madhumādhavagandhena sakinnaramahoragāḥ // rkv_150.15 // yāvad ālokate tāvattadvanaṃ vyākulīkṛtam / vīkṣate madanāviṣṭaṃ daśāvasthāgataṃ janam // rkv_150.16 // devadevo 'pi devānām avasthātritayaṃ gataḥ / sāttvikīṃ rājasīṃ rājaṃstāmasīṃ tāṃ śṛṇuṣva me // rkv_150.17 // ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam / anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ // rkv_150.18 // evaṃ dṛṣṭaḥ sa devena saśaraḥ saśarāsanaḥ / bhasmībhūto gataḥ kāmo vināśaḥ sarvadehinām // rkv_150.19 // kāmaṃ dṛṣṭvā kṣayaṃ yātaṃ tatra devāpsarogaṇāḥ / bhītā yathāgataṃ sarve jagmuścaiva diśo daśa // rkv_150.20 // kāmena rahitā lokāḥ sasurāsuramānavāḥ / brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ // rkv_150.21 // sīdamānaṃ jagad dṛṣṭvā tamūcuḥ parameṣṭhinam / jānāsi tvaṃ jagaccheṣaṃ prabho maithunasambhavāt // rkv_150.22 // prajāḥ sarvā viśuṣyanti kāmena rahitā vibho // rkv_150.23 // etacchrutvā vacasteṣāṃ devānāṃ prapitāmahaḥ / jagāma sahitas tatra yatra devo maheśvaraḥ // rkv_150.24 // atoṣayajjagannāthaṃ sarvabhūtamaheśvaram / stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ // rkv_150.25 // tatas tuṣṭo mahādevo devānāṃ parameśvaraḥ / uvāca madhurāṃ vāṇīṃ devānbrahmapurogamān // rkv_150.26 // kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam / devatānām ṛṣīṇāṃ ca kathyatāṃ mama māciram // rkv_150.27 // devā ūcuḥ / kāmanāśājjagannāśo bhavitāyaṃ carācare / trailokyaṃ tvaṃ punaḥ śambho utpādayitum arhasi // rkv_150.28 // etacchrutvā vacas teṣāṃ vimṛśya parameśvaraḥ / cintayāmāsa kāmasya vigrahaṃ bhuvi durlabham // rkv_150.29 // ājagāma tataḥ śīghram anaṅgo hyaṅgatāṃ gataḥ / prāṇadaḥ sarvabhūtānāṃ paśyatāṃ nṛpasattama // rkv_150.30 // tataḥ śaṅkhaninādena bherīṇāṃ niḥsvanena ca / abhyanandaṃs tato devaṃ surāsuramahoragāḥ // rkv_150.31 // namaste devadeveśa kṛtārthāḥ surasattamāḥ / visarjitāḥ punarjagmur yathāgatam arindama // rkv_150.32 // gateṣu sarvadeveṣu kāmadevo 'pi bhārata / tapaścacāra vipulaṃ narmadātaṭamāśritaḥ // rkv_150.33 // tapojapakṛśībhūto divyaṃ varṣaśataṃ kila / mahābhūtairvighnakaraiḥ pīḍyamānaḥ samantataḥ // rkv_150.34 // ātmavighnavināśārthaṃ saṃsmṛtaḥ kuṇḍaleśvaraḥ / cakāra rakṣāṃ sarvatra śarapāte nṛpottama // rkv_150.35 // tatastuṣṭo mahādevo dṛḍhabhaktyā varapradaḥ / vareṇa chandayāmāsa kāmaṃ kāmavināśanaḥ // rkv_150.36 // jñātvā tuṣṭaṃ mahādevamuvāca jhaṣaketanaḥ / praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam // rkv_150.37 // yadi tuṣṭo 'si deveśa yadi deyo varo mama / atra tīrthe jagannātha sadā saṃnihito bhava // rkv_150.38 // tatheti coktvā vacanaṃ devadevo maheśvaraḥ / jagāmākāśamāviśya stūyamāno 'psarogaṇaiḥ // rkv_150.39 // gate cādarśanaṃ deve kāmadevo jagadgurum / sthāpayāmāsa rājendra kusumeśvarasaṃjñitam // rkv_150.40 // tatra tīrthe tu yaḥ snātvā hyupavāsaparāyaṇaḥ / caitramāse caturdaśyāṃ madanasya dine 'thavā // rkv_150.41 // prabhāte vimale prāpte snātvā pūjya divākaram / tilamiśreṇa toyena tarpayet pitṛdevatāḥ // rkv_150.42 // kṛtvā snānaṃ vidhānena pūjayitvā ca taṃ nṛpa / piṇḍanirvapaṇaṃ kuryāt tasya puṇyaphalaṃ śṛṇu // rkv_150.43 // sattrayājiphalaṃ yacca labhate dvādaśābdikam / piṇḍadānātphalaṃ tacca labhate nātra saṃśayaḥ // rkv_150.44 // aṅkullamūle yaḥ piṇḍaṃ pitḥnuddiśya dāpayet / tasya te dvādaśābdāni tṛptiṃ yānti pitāmahāḥ // rkv_150.45 // kṛmikīṭapataṅgā ye tatra tīrthe yudhiṣṭhira / prāpnuvanti mṛtāḥ svargaṃ kiṃ punarye narā mṛtāḥ // rkv_150.46 // saṃnyāsaṃ kurute yo 'tra jitakrodho jitendriyaḥ / kusumeśe naro bhaktyā sa gacchecchivamandiram // rkv_150.47 // tatra divyāpsarobhiśca devagandharvagāyanaiḥ / krīḍate sevyamānastu kalpakoṭiśataṃ nṛpa // rkv_150.48 // pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ / jāyate rājarājendraiḥ pūjyamāno nṛpo mahān // rkv_150.49 // surūpaḥ subhago vāgmī vikrānto matimāñchuciḥ / jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ // rkv_150.50 // etatpuṇyaṃ pāpaharaṃ tīrthakoṭiśatādhikam / kusumeśeti vikhyātaṃ sarvadevanamaskṛtam // rkv_150.51 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kusumeśvaratīrthamāhātmyavarṇanaṃ nāma pañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 151 śrīmārkaṇḍeya uvāca: uttare narmadākūle tīrthaṃ paramaśobhanam / jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam // rkv_151.1 // uddhṛtā jagatī yena sarvadevanamaskṛtā / lokānugrahabuddhyā ca saṃsthito narmadātaṭe // rkv_151.2 // tatra tīrthe tu yaḥ snātvā vīkṣate madhusūdanam / mucyate sarvapāpebhyo daśajanmānukīrtanāt // rkv_151.3 // matsyaḥ kūrmo varāhaśca narasiṃho 'tha vāmanaḥ / rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkiśca te daśa // rkv_151.4 // yudhiṣṭhira uvāca: matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama / varāheṇa ca kiṃ karma narasiṃhena kiṃ kṛtam // rkv_151.5 // vāmanena ca rāmeṇa rāghaveṇa ca kiṃ kṛtam / buddharūpeṇa kiṃ vāpi kalkinā kiṃ kṛtaṃ vada // rkv_151.6 // evamuktastu viprendro dharmaputreṇa dhīmatā / uvāca madhurāṃ vāṇīṃ tadā dharmasutaṃ prati // rkv_151.7 // śrīmārkaṇḍeya uvāca: mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ / samarpayatsamuddhṛtya vandānmagnānmahārṇave // rkv_151.8 // amṛtotpādane rājankūrmo bhūtvā jagadguruḥ / mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām // rkv_151.9 // ujjahāra dharāṃ magnāṃ pātālatalavāsinīm / vārāhaṃ rūpamāsthāya devadevo janārdanaḥ // rkv_151.10 // narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā / hiraṇyakaśiporvakṣo vidadāra nakhāṅkuśaiḥ // rkv_151.11 // jaṭī vāmanarūpeṇa stūyamāno dvijottamaiḥ / taddivyaṃ rūpamāsthāya kramitvā medinīṃ kramaiḥ // rkv_151.12 // kṛtavāṃśca baliṃ paścāt pātālatalavāsinam / sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram // rkv_151.13 // jamadagnisuto rāmo bhūtvā śastrabhṛtāṃ varaḥ / kṣatriyān pṛthivīpālān avadhīddhaihayādikān // rkv_151.14 // kaśyapāya mahīṃ dattvā saparvatavanākarām / tapastapati deveśo mahendre 'dyāpi bhārata // rkv_151.15 // tato dāśarathī rāmo rāvaṇaṃ devakaṇṭakam / sagaṇaṃ samare hatvā rājyaṃ dattvā vibhīṣaṇe // rkv_151.16 // pālayitvā nayādbhūmiṃ makhaiḥ saṃtarpya devatāḥ / svargaṃ gato mahātejā rāmo rājīvalocanaḥ // rkv_151.17 // vasudevagṛhe bhūyaḥ saṃkarṣaṇasahāyavān / avatīrṇo jagannātho vāsudevo yudhiṣṭhira // rkv_151.18 // so 'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām / cāṇūrakaṃsakeśīnāṃ jarāsaṃdhasya bhārata // rkv_151.19 // tena tvaṃ susahāyena hatvā śatrūnnareśvara / bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām // rkv_151.20 // tathā buddhatvamaparaṃ navamaṃ prāpsyate 'cyutaḥ / śāntimāndevadeveśo madhuhantā madhupriyaḥ // rkv_151.21 // tena buddhasvarūpeṇa devena parameṣṭhinā / bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram // rkv_151.22 // na śroṣyanti pituḥ putrāstadāprabhṛti bhārata / na gurorbāndhavāḥ śiṣyā bhaviṣyatyadharottaram // rkv_151.23 // jito dharmo hyadharmeṇa cāsatyena ṛtaṃ jitam / jitāścauraiśca rājānaḥ strībhiśca puruṣā jitāḥ // rkv_151.24 // sīdanti cāgnihotrāṇi gurau pūjā praṇaśyati / sīdanti mānavā dharmāḥ kalau prāpte yudhiṣṭhira // rkv_151.25 // dvādaśe daśame varṣe nārī garbhavatī bhavet / kanyāstatra prasūyante brāhmaṇo haripiṅgalaḥ // rkv_151.26 // bhaviṣyati tataḥ kalkirdaśame janmani prabhuḥ // rkv_151.27 // etat te kathitaṃ rājandevasya parameṣṭhinaḥ / kāraṇaṃ daśa janmanāṃ sarvapāpakṣayaṃkaram // rkv_151.28 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śvetavārāhatīrthamāhātmyavarṇanaṃ nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 152 śrīmārkaṇḍeya uvāca: tato gacched dharāpāla bhārgaleśvaram uttamam / śaṅkaraṃ jagataḥ prāṇaṃ smṛtamātrāghanāśanam // rkv_152.1 // tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ // rkv_152.2 // tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati / anivartikā gatistasya rudralokādasaṃśayam // rkv_152.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārgaleśvaratīrthamāhātmyavarṇanaṃ nāma dvipañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 153 mārkaṇḍeya uvāca: tasyaivānantaraṃ cānyadravitīrthamanuttamam / yasya saṃdarśanādeva mucyante pātakairnarāḥ // rkv_153.1 // ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram / tasya yatphalamuddiṣṭaṃ svayaṃ devena tacchṛṇu // rkv_153.2 // nāndho na mūko badhiraḥ kule bhavati kaścana / kurūpaḥ kunakhī vāpi tasya janmāni ṣoḍaśa // rkv_153.3 // dadrucitrakakuṣṭhāni maṇḍalāni vicarcikā / naśyanti devabhaktasya ṣaṇmāsānnātra saṃśayaḥ // rkv_153.4 // caritaṃ tasya devasya purāṇe yacchrutaṃ mayā / na tatkathayituṃ śakyaṃ saṃkṣepeṇa nṛpottama // rkv_153.5 // tatra tīrthe tu yaddānaṃ ravimuddiśya dīyate / vidhinā pātraviprāya tasyānto nāsti karhicit // rkv_153.6 // ayane viṣuve caiva candrasūryagrahe tathā / ravitīrthe pradattānāṃ dānānāṃ phalamuttamam // rkv_153.7 // saṃkrāntau yāni dānāni havyakavyāni bhārata / apāmiva samudrasya teṣāmanto na labhyate // rkv_153.8 // yena yena yadā dattaṃ yena yena yadā hutam / tasya tasya tadā kāle savitā pratidāyakaḥ // rkv_153.9 // sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ / śatamindukṣaye dānaṃ sahasraṃ tu dinakṣaye // rkv_153.10 // saṃkrāntau śatasāhasraṃ vyatīpāte tvanantakam // rkv_153.11 // yudhiṣṭhira uvāca: ravitīrthaṃ kathaṃ tāta puṇyātpuṇyataraṃ smṛtam / vistareṇa mamākhyāhi śravaṇau mama lampaṭau // rkv_153.12 // śrīmārkaṇḍeya uvāca: śṛṇuṣvāvahito bhūtvā hyādityeśvaramuttamam / uttare narmadākūle sarvavyādhivināśanam // rkv_153.13 // purā kṛtayugasyādau jābālirbrāhmaṇo 'bhavat / vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ // rkv_153.14 // pativratā sādhuśīlā tasya bhāryā manasvinī / ṛtukāle tu sā gatvā bhartāram idam abravīt // rkv_153.15 // vartate ṛtukālo me bhartāraṃ tvāmupasthitā / bhaja māṃ prītisaṃyuktaḥ putrakāmāṃ tu kāminīm // rkv_153.16 // evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ / gacchedānīṃ varārohe dāsya ṛtvantare punaḥ // rkv_153.17 // punardvitīye samprāpte ṛtukāle 'pyupasthitā / punaḥ sā chanditā tena vratastho 'dyeti bhārata // rkv_153.18 // itthaṃ vā bahuśastena chanditā ca punaḥ punaḥ / nirāśā cābhavattatra bhartāraṃ prati bhāminī // rkv_153.19 // duḥkhena mahatāviṣṭā vidhāyānaśanaṃ mṛtā / tena bhrūṇahatenaiva pāpena sahasā dvijaḥ // rkv_153.20 // śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca / dṛṣṭvātmānaṃ sa kuṣṭhena vyāptaṃ brāhmaṇasattamaḥ // rkv_153.21 // viṣādaṃ paramaṃ gatvā narmadātaṭamāśritaḥ / apṛcchadbhāskaraṃ tīrthaṃ dvijebhyo dvijasattamaḥ // rkv_153.22 // ārogyaṃ bhāskarādicchediti saṃcintya cetasi / kutastadbhāskaraṃ tīrthaṃ bho dvijāḥ kathyatāṃ mama // rkv_153.23 // tapas tapyāmyahaṃ gatvā tasmiṃstīrthe subhāvitaḥ // rkv_153.24 // dvijā ūcuḥ / revāyā uttare kūle ādityeśvaranāmataḥ / vidyate bhāskaraṃ tīrthaṃ sarvavyādhivināśanam // rkv_153.25 // tatra yāhyavicāreṇa gantuṃ cecchakyate tvayā / evamukto dvijairvipro gantuṃ tatra pracakrame // rkv_153.26 // vyādhinā paribhūtastu ghoreṇa prāṇahāriṇā / yadā gantuṃ na śaknoti tadā tena vicintitam // rkv_153.27 // sāmarthyaṃ brāhmaṇānāṃ hi vidyate bhuvanatraye / liṅgapātaḥ kṛto viprairdevadevasya śūlinaḥ // rkv_153.28 // samudraḥ śoṣito viprairvindhyaścāpi nivāritaḥ / ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram // rkv_153.29 // tapobalena mahatā hyādityeśvarasaṃjñitam / iti niścitya manasā hyugre tapasi saṃsthitaḥ // rkv_153.30 // vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ / śiśire toyamadhyastho varṣāsvaprāvṛtākṛtiḥ // rkv_153.31 // sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam // rkv_153.32 // sūrya uvāca: varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam / adeyamapi dāsyāmi brūhi māṃ tvaṃ ciraṃ kṛthāḥ // rkv_153.33 // kimasādhyaṃ hi te vipra idānīṃ tapasi sthitaḥ // rkv_153.34 // jābāliruvāca: yadi tuṣṭo 'si deveśa yadi deyo varo mama / mama pratijñā deveśa hyādityeśvaradarśane // rkv_153.35 // kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ / śuklatīrthe 'tra tiṣṭha tvam ādityeśvaramūrtidhṛk // rkv_153.36 // evamukte tu deveśo bahurūpo divākaraḥ / uttare narmadākūle kṣaṇādeva vyadṛśyata // rkv_153.37 // tadāprabhṛti bhūpāla taddhi tīrthaṃ pracakṣate / sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam // rkv_153.38 // yastu saṃvatsaraṃ pūrṇaṃ nityam ādityavāsare / snātvā pradakṣiṇāḥ sapta dattvā paśyati bhāskaram // rkv_153.39 // yatphalaṃ labhate tena tacchṛṇuṣva mayoditam / prasuptaṃ maṇḍalānīha dadrukuṣṭhavicarcikāḥ // rkv_153.40 // naśyanti satvaraṃ rājaṃstūlarāśirivānale / dhanaputrakalatrāṇāṃ pūrayedvatsaratrayāt // rkv_153.41 // yastu śrāddhapradastatra pitḥnuddiśya saṃkrame / tṛpyanti pitarastasya pitṛdevo hi bhāskaraḥ // rkv_153.42 // iti te kathitaṃ sarvamādityeśvaramuttamam / sarvapāpaharaṃ divyaṃ sarvarogavināśanam // rkv_153.43 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma tripañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 154 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle tīrthaṃ kalakaleśvaram / vikhyātaṃ sarvalokeṣu svayaṃ devena nirmitam // rkv_154.1 // andhakaṃ samare hatvā devadevo maheśvaraḥ / sahito devagandharvaiḥ kinnaraiśca mahoragaiḥ // rkv_154.2 // śaṅkhatūryaninādaiśca mṛdaṅgapaṇavādibhiḥ / vīṇāveṇuravaiścānyaiḥ stutibhiḥ puṣkalādibhiḥ // rkv_154.3 // gāyanti sāmāni yajūṃṣi cānye chandāṃsi cānye ṛcamudgiranti / stotrair anekair apare gṛṇanti maheśvaraṃ tatra mahānubhāvāḥ // rkv_154.4 // pramathānāṃ ninādena kalkalena ca bandinām / yasmātpratiṣṭhitaṃ liṅgaṃ tasmājjātaṃ tadākhyayā // rkv_154.5 // tatra tīrthe tu yaḥ snātvā vīkṣetkalakaleśvaram / vājapeyātparaṃ puṇyaṃ sa labhenmānavo bhuvi // rkv_154.6 // tena puṇyena pūtātmā prāṇatyāgāddivaṃ vrajet / ārūḍhaḥ paramaṃ yānaṃ gīyamāno 'psarogaṇaiḥ // rkv_154.7 // upabhujya mahābhogānkālena mahatā tataḥ / martyaloke mahātmāsau jāyate vimale kule // rkv_154.8 // brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ / vyādhiśokavinirmukto jīvecca śaradāṃ śatam // rkv_154.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalakaleśvaratīrthaphalamāhātmyavarṇanaṃ nāma catuḥpañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 155 śrīmārkaṇḍeya uvāca: ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam / uttare narmadākūle śuklatīrthaṃ yudhiṣṭhira // rkv_155.1 // tasya tīrthasya cānyāni puṇyatvācchubhadarśanāt / pṛthivyāṃ sarvatīrthāni kalāṃ nārhanti ṣoḍaśīm // rkv_155.2 // yudhiṣṭhira uvāca: tasya tīrthasya māhātmyaṃ śrotumicchāmi tattvataḥ / bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ // rkv_155.3 // śrīmārkaṇḍeya uvāca: śuklatīrthasya cotpattimākarṇaya nareśvara / yasya saṃdarśanādeva brahmahatyā pralīyate // rkv_155.4 // narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī / yacca bālyaṃ kṛtaṃ pāpaṃ darśanādeva naśyati // rkv_155.5 // mokṣadāni na sarvatra śuklatīrthamṛte nṛpa / śuklatīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā // rkv_155.6 // samāgame munīnāṃ tu devānāṃ hi tathaiva ca / kathitaṃ devadevena śitikaṇṭhena bhārata / kailāse parvataśreṣṭhe tatte saṃkathayāmyaham // rkv_155.7 // purā kṛtayugasyādau toṣituṃ girijāpatim / tapaścacāra vipulaṃ viṣṇurvarṣasahasrakam / vāyubhakṣo nirāhāraḥ śuklatīrthe vyavasthitaḥ // rkv_155.8 // tataḥ pratyakṣatāmāgāddevadevo maheśvaraḥ / prādurbhūtastu sahasā tatra tīrthe narādhipa // rkv_155.9 // krośadvayamidaṃ cakre bhuktimuktipradāyakam / tasmiṃstīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ // rkv_155.10 // gaṅgā kanakhale puṇyā kurukṣetre sarasvatī / grāme vā yadi vāraṇye puṇyā sarvatra narmadā // rkv_155.11 // sarvauṣadhīnāmaśanaṃ pradhānaṃ sarveṣu peyeṣu jalaṃ pradhānam / nidrā sukhānāṃ pramadā ratīnāṃ sarveṣu gātreṣu śiraḥ pradhānam // rkv_155.12 // snātasyāpi yathā puṇyaṃ lalāṭaṃ nṛpasattama / śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ yudhiṣṭhira // rkv_155.13 // saritāṃ ca yathā gaṅgā devatānāṃ janārdanaḥ / śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ vyavasthitam // rkv_155.14 // catuṣpadānāṃ surabhirvarṇānāṃ brāhmaṇo yathā / pradhānaṃ sarvatīrthānāṃ śuklatīrthaṃ tathā nṛpa // rkv_155.15 // grahāṇāṃ tu yathādityo nakṣatrāṇāṃ yathā śaśī / śiro vā sarvagātrāṇāṃ dharmāṇāṃ satyamiṣyate // rkv_155.16 // tathaiva pārtha tīrthānāṃ śuklatīrthamanuttamam / durvijñeyo yathā loke paramātmā sanātanaḥ // rkv_155.17 // susūkṣmatvādanirdeśyaḥ śuklatīrthaṃ tathā nṛpa / mandaprajñatvamāpanne mahāmohasamanvitaḥ // rkv_155.18 // śuklatīrthaṃ nā jānāti narmadātaṭasaṃsthitam / bahunātra kimuktena dharmaputra punaḥ punaḥ // rkv_155.19 // śuklatīrthaṃ mahāpuṇyaṃ samprāptaṃ kalmaṣakṣayāt / yo 'tra datte śucirbhūtvā ekaṃ revājalāñjalim // rkv_155.20 // kalpakoṭisahasrāṇi pitarastena tarpitāḥ // rkv_155.21 // ekaḥ putro dharāpṛṣṭhe pitḥṇāmārtināśanaḥ / cāṇakyo nāma rājābhūcchuklatīrthaṃ ca veda saḥ // rkv_155.22 // yudhiṣṭhira uvāca: ko 'sau dvijavaraśreṣṭha cāṇakyo nāma nāmataḥ / śuklatīrthasya yo vettā nānyo vettā hi kaścana // rkv_155.23 // kenopāyena tattīrthaṃ tena jñātaṃ dharātale / tadahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me // rkv_155.24 // śrīmārkaṇḍeya uvāca: ikṣvākuprabhavo rājā naptā śuddhodanasya ca / cāṇakyo nāma rājarṣir bubhuje pṛthivīmimām // rkv_155.25 // vikrānto matimāñchūraḥ sarvalokairavañcitaḥ / vañcitaḥ sahasā dhūrtavāyasābhyāṃ nṛpottamaḥ // rkv_155.26 // yudhiṣṭhira uvāca: kathaṃ sa vañcito rājā vāyasābhyāṃ kuto 'thavā / purā yena pratijñātaṃ dhīgarbheṇa mahātmanā // rkv_155.27 // na jīve vañcito 'nyena prāṇāṃstyakṣye na saṃśayaḥ / etanme vada viprendra paraṃ kautūhalaṃ mama // rkv_155.28 // śrīmārkaṇḍeya uvāca: ātmānaṃ vañcitaṃ jñātvā tadā saṃgṛhya vāyasau / preṣayāmāsa tīvreṇa daṇḍena yamasādanam // rkv_155.29 // vāyasāvūcatuḥ / sundopasundayoḥ putrāvāvāṃ kākatvamāgatau / mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare // rkv_155.30 // tāvāvāṃ kṛtasaṃkalpau tvayā kopena mānada / nirastāvanirastau vā yāsyāvaḥ paramāṃ gatim // rkv_155.31 // tadādeśaya rājendra kṛtvā tava mahatpriyam / muktaśāpau bhaviṣyāvo brahmaṇo vacanaṃ tathā // rkv_155.32 // tacchrutvā kākavacanaṃ cāṇakyo nṛpasattamaḥ / nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit // rkv_155.33 // tasmāttīrthaṃ vijānītaṃ yamasya sadane dvijau / preṣayāmi yathānyāyaṃ śrutvā tatkathayiṣyathaḥ // rkv_155.34 // tenaiva muktau tau kākau srakcandanavibhūṣitau / śīghragau preṣayāmāsa yamasya sadanaṃ prati // rkv_155.35 // rājovāca: tatra dharmapuraṃ gatvā vicarantāvitastataḥ / yadi pṛcchati dharmātmā yamaḥ saṃyamano mahān // rkv_155.36 // kuto vāmāgataṃ brūtaṃ kena vā bhūṣitāvubhau / madīyā bhāratī tasya kathanīyā hyaśaṅkitam // rkv_155.37 // ikṣvākusaṃbhavo rājā cāṇakyo nāma dhārmikaḥ / dvādaśāhe mṛtasyāsya tarpitāvaśanādinā // rkv_155.38 // tacchrutvā vacanaṃ rājño gatau tau yamasādanam / krīḍitau prāṅgaṇe tasya srakcandanavibhūṣitau / dharmarājena tau dṛṣṭau pṛṣṭau dhṛṣṭau ca vāyasau // rkv_155.39 // yama uvāca: kutaḥ sthānātsamāyātau kena vā bhūṣitāvubhau / vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā // rkv_155.40 // kākāvūcatuḥ / ikṣvākusambhavo rājā cāṇakyo nāma dhārmikaḥ / dvādaśāhe mṛtasyāsya tarpitāvaśanādibhiḥ // rkv_155.41 // tayostadvacanaṃ śrutvā sadā vaivasvato yamaḥ / citraguptaṃ kaliṃ kālaṃ vīkṣyatām idam abravīt // rkv_155.42 // aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare / vihitaṃ lokakartḥṇāṃ sānnidhyaṃ brahmaṇā mama // rkv_155.43 // gataḥ kutra durācāraścāṇakyo nāmatastviha / anviṣyatāṃ purāṇeṣu tvitihāseṣu yā gatiḥ // rkv_155.44 // tatas tair dharmapālais tu dharmarājapracoditaiḥ / nirīkṣitā purāṇoktā karmajā gatirāgatiḥ // rkv_155.45 // tataḥ provāca vacanaṃ dharmo dharmabhṛtāṃ varaḥ / śṛṇvatāṃ dharmapālānāṃ meghagambhīrayā girā // rkv_155.46 // śuklatīrthe mṛtānāṃ tu narmadāvimale jale / aṇḍajasvedajātīnāṃ na gatirmama sannidhau // rkv_155.47 // tattīrthaṃ dhārmikaṃ loke brahmaviṣṇumaheśvaraiḥ / nirmitaṃ parayā bhaktyā lokānāṃ hitakāmyayā // rkv_155.48 // pāpopapātakairyuktā ye narā narmadājale / śuklatīrthe mṛtāḥ śuddhā na te madviṣayāḥ kvacit // rkv_155.49 // etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam / āgatau śīghragau pārtha dṛṣṭvā yamapuraṃ mahat // rkv_155.50 // pṛṣṭau tau praṇatau rājñā yathāvṛttaṃ yathāśrutam / kathayāmāsatuḥ pārtha dānavau kākatāṃ gatau // rkv_155.51 // asmātsthānādgatāvāvāṃ yamasya puramuttamam / pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam // rkv_155.52 // tatpuraṃ kāmagaṃ divyaṃ svarṇaprākāratoraṇam / anekagṛhasambādhaṃ maṇikāñcanabhūṣitam // rkv_155.53 // catuṣpathaiścatvaraiśca ghaṇṭāmārgopaśobhitam / udyānavanasaṃchannaṃ padminīkhaṇḍamanditam // rkv_155.54 // haṃsasārasasaṃghuṣṭaṃ kokilākulasaṃkulam / siṃhavyāghragajākīrṇam ṛkṣavānarasevitam // rkv_155.55 // naranārīsamākīrṇaṃ nityotsavavibhūṣitam / śaṃkhadundubhirnirghoṣair vīṇāveṇunināditam // rkv_155.56 // yamamārge 'pi vihitaṃ svargalokamivāparam / gatau tatra punaścānyairyamadūtairyamājñayā // rkv_155.57 // viditau preṣitau tatra yatra devo jagatprabhuḥ / prāṇasya bhītyā dṛṣṭo 'sau siṃhāsanagataḥ prabhuḥ // rkv_155.58 // mahākāyo mahājaṅgho mahāskandho mahodaraḥ / mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān // rkv_155.59 // mahāmahiṣamārūḍho mahāmukuṭabhūṣitaḥ / tatrānyaśca kaliḥ kālaścitragupto mahāmatiḥ // rkv_155.60 // samāgatau tadā dṛṣṭau madhye jvalitapāvakau / puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau // rkv_155.61 // vicārayantau satataṃ tiṣṭhāte tau divāniśam / tato hyāvāṃ praṇāmānte yamena yamamūrtinā // rkv_155.62 // pṛṣṭāvāgamane hetuṃ tamabrūva śṛṇuṣva tat / ujjayinyāṃ mahīpālaścāṇakyo 'bhūt pratāpavān // rkv_155.63 // dvādaśāhe mṛtasyāsya bhuktvā prāptau yamālayam / tato 'smākaṃ vacaḥ śrutvā kampayitvā śiro yamaḥ // rkv_155.64 // uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva / asti tatkāraṇaṃ yena cāṇakyaḥ pāpapūruṣaḥ // rkv_155.65 // nāyāto mama loke tu sarvapāpabhayaṃkare / śuklatīrthe mṛtānāṃ tu narmadāyāṃ paraṃ padam // rkv_155.66 // jāyate sarvajantūnāṃ nātra kācidvicāraṇā / avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale // rkv_155.67 // mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet / taddharmavacanaṃ śrutvā nirgatya nagarādbahiḥ // rkv_155.68 // paśyantau vividhāṃ ghorāṃ narake lokayātanām / triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama // rkv_155.69 // dṛṣṭā bhītau parāmārtigatau tatra mahāpathi / narako rauravastatra mahāraurava eva ca // rkv_155.70 // peṣaṇaḥ śoṣaṇaścaiva kālasūtro 'sthibhañjanaḥ / tāmisraścāndhatāmisraḥ kṛmipūtivahastathā // rkv_155.71 // dṛṣṭaścānyo mahājvālastatraiva viṣabhojanaḥ / narakau daṃśamaśakau tathā yamalaparvatau // rkv_155.72 // nadī vaitaraṇī dṛṣṭā sarvapāpapraṇāśinī / śītalaṃ salilaṃ yatra pibanti hyamṛtopamam // rkv_155.73 // tadeva nīraṃ pāpānāṃ śoṇitaṃ parivartate / asipatravanaṃ cānyaddṛṣṭānyā mahatī śilā // rkv_155.74 // agnipuṃjanibhākārā viśālā śālmalī parā / ityādayastathaivānye śatasāhasrasaṃjñitāḥ // rkv_155.75 // ghoraghoratarā dṛṣṭāḥ kliśyante yatra mānavāḥ / vācikairmānasaiḥ pāpaiḥ karmajaiśca pṛthagvidhaiḥ // rkv_155.76 // ahaṃkārakṛtair doṣair māyāvacanapūrvakaiḥ / pitā mātā gururbhrātā anāthā vikalendriyāḥ // rkv_155.77 // bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave / tatra te dvādaśābdāni kṣapitvā raurave 'dhamāḥ // rkv_155.78 // iha mānuṣyake loke dīnāndhāśca bhavanti te / devabrahmasvahartḥṇāṃ narāṇāṃ pāpakarmaṇām // rkv_155.79 // mahārauravamāśritya dhruvaṃ vāso yamālaye / tataḥ kālena mahatā pāpāḥ pāpena veṣṭitāḥ // rkv_155.80 // jāyante kaṇṭakairbhinnāḥ kośe vā kośakārakāḥ / mṛgapakṣivihaṅgānāṃ ghātakā māṃsabhakṣakāḥ // rkv_155.81 // peṣaṇaṃ narakaṃ yānti śoṣaṇaṃ jīvabandhanāt / tatratyāṃ yātanāṃ ghorāṃ sahitvā śāstracoditām // rkv_155.82 // iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ / gavārthe brāhmaṇārthe ca hyanṛtaṃ vadatāmiha // rkv_155.83 // patanaṃ jāyate puṃsāṃ narake kālasūtrake / tatratyā yātanā ghorā vihitā śāstrakartṛbhiḥ // rkv_155.84 // bhuktvā samāgatā hyatra te yāsyantyantyajāṃ gatim / bandhayanti ca ye jīvāṃstyaktvātmakulasantatim // rkv_155.85 // patanti nātra sandeho narake te 'sthibhañjane / tatra varṣaśatasyānta iha mānuṣyatāṃ gatāḥ // rkv_155.86 // kubjā vāmanakāḥ pāpā jāyante duḥkhabhāginaḥ / ye tyajanti svakāṃ bhāryāṃ mūḍhāḥ paṇḍitamāninaḥ // rkv_155.87 // te yānti narakaṃ ghoraṃ tāmisraṃ nātra saṃśayaḥ / tatra varṣaśatasyānte iha mānuṣyatāṃ gatāḥ // rkv_155.88 // duścarmāṇo durbhagāśca jāyante mānavā hi te / mānakūṭaṃ tulākūṭaṃ kūṭakaṃ tu vadanti ye // rkv_155.89 // narake te 'ndhatāmisre prapacyante narādhamāḥ / śatasāhasrikaṃ kālamuṣitvā tatra te narāḥ // rkv_155.90 // iha śatrugṛhe tvandhā bhramante dīnamūrtayaḥ / pitṛdevadvijebhyo 'nnamadattvā ye 'tra bhuñjate // rkv_155.91 // narake kṛmibhakṣye te patanti svātmapoṣakāḥ / tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ // rkv_155.92 // jāyate 'śucigandho 'tra parabhāgyopajīvakaḥ / svakarmavicyutāḥ pāpā varṇāśramavivarjitāḥ // rkv_155.93 // narake pūyasampūrṇe kliśyante hyayutaṃ samāḥ / pūrṇe tatra tataḥ kāle prāpya mānuṣyakaṃ bhavam // rkv_155.94 // udvejanīyā bhūtānāṃ jāyante vyādhibhirvṛtāḥ / agnido garadaścaiva lobhamohānvito naraḥ // rkv_155.95 // narake viṣasampūrṇe nimajjati durātmavān / tatra varṣaśatātkālādunmajjanamavasthitaḥ // rkv_155.96 // bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ / pādukopānahau chatraṃ śayyāṃ prāvaraṇāni ca // rkv_155.97 // adattvā daṃśamaśakairbhakṣyante janyasaptatim / piturdravyāpahartārastāḍanakrośane ratāḥ // rkv_155.98 // pīḍanaṃ kriyate teṣāṃ yatra tau yugmaparvatau / yā sā vaitaraṇī ghorā nadī raktapravāhinī // rkv_155.99 // pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām / asipatravane ghore pīḍyante pāpakāriṇaḥ // rkv_155.100 // parapīḍākarā nityaṃ ye naro 'ntyajagāminaḥ / gurudāraratānāṃ tu mahāpātakināmapi // rkv_155.101 // śilāvagūhanaṃ teṣāṃ jāyate janmasaptatim / jvalantīmāyasīṃ ghorāṃ bahukaṇṭakasaṃvṛtām // rkv_155.102 // śālmalīṃ te 'vagūhanti paradāraratā hi ye / parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca // rkv_155.103 // araṇye nirjale deśe sa bhavetkrūrarākṣasaḥ / devasvaṃ brāhmaṇasvaṃ ca lobhenaivāharecca yaḥ // rkv_155.104 // sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati / evamādīni pāpāni bhuñjante yamaśāsanāt // rkv_155.105 // yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam / tathā dānaphalaṃ cānye bhuñjānā yamamandire // rkv_155.106 // dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā / rathairanye gajairanye kecidvājibhir āvṛtāḥ // rkv_155.107 // dṛṣṭāstatra mahābhāga tapaḥsaṃcayasaṃsthitāḥ / godātā svarṇadātā ca bhūmiratnapradā narāḥ // rkv_155.108 // śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām / annaṃ pānīyasahitaṃ dadate ye 'tra mānavāḥ // rkv_155.109 // tatra tṛptāḥ susaṃtuṣṭāḥ krīḍante yamasādane / atra yaddīyate dānamapi vālāgramātrakam // rkv_155.110 // tadakṣayaphalaṃ sarvaṃ śuklatīrthe nṛpottama / etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam // rkv_155.111 // kuruṣva yadabhipretaṃ yadi śaknoṣi mucyatām / tayostadvacanaṃ śrutvā cāṇakyo hṛṣṭamānasaḥ // rkv_155.112 // visarjayāmāsa khagāvabhinandya punaḥpunaḥ / tābhyāṃ gatābhyāṃ sarvasvaṃ dattvā vipreṣu bhārata // rkv_155.113 // kāmakrodhau parityajya jagāmāmaraparvatam / tatra baddhvoḍupaṃ gāḍhaṃ kṛṣṇarajjvāvalambitam // rkv_155.114 // plavamāno 'śu dhyāyandevaṃ janārdanam / ārogyaṃ bhāskarādiccheddhanaṃ vai jātavedasaḥ // rkv_155.115 // prāpnoti jñānamīśānānmokṣaṃ prāpnoti keśavāt / nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam // rkv_155.116 // śuddhasphaṭikasaṅkāśaṃ dṛṣṭvā rajjuṃ mahāmatiḥ / āplutya vimale toye gato 'sau vaiṣṇavaṃ padam // rkv_155.117 // gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam / prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe // rkv_155.118 // eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ / tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ // rkv_155.119 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe cāṇakyasiddhiprāptivarṇanaṃ nāma pañcapañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 156 śrīmārkaṇḍeya uvāca: nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara / śuklatīrthena sadṛśamupamānena gīyate // rkv_156.1 // śuklatīrthaṃ mahātīrthaṃ narmadāyāṃ vyavasthitam / prāgudakpravaṇe deśe munisaṅghaniṣevitam // rkv_156.2 // vaiśākhe ca tathā māsi kṛṣṇapakṣe caturdaśī / kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ // rkv_156.3 // madhyāhnasamaye snātvā paśyatyātmānamātmanā / brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ // rkv_156.4 // kārttikyāṃ tu viśeṣeṇa vaiśākhyāṃ ca narottama / brahmaviṣṇumahādevān snātvā paśyati taddine // rkv_156.5 // devarājaḥ suraiḥ sārddhaṃ vāyumārgavyavasthitaḥ / kṛṣṇapakṣe caturdaśyāṃ snātvā paśyati śaṅkaram // rkv_156.6 // gandharvāpsaraso yakṣāḥ siddhavidyādharoragāḥ / taddine te 'pi deveśaṃ dṛṣṭvā muñcanti kilbiṣam // rkv_156.7 // ardhayojanavistāraṃ tadarddhenaiva cāyatam / śuklatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam // rkv_156.8 // yatra sthitaiḥ pradṛśyante vṛkṣāgrāṇi narottamaiḥ / tatra sthitā mahāpāpair mucyante pūrvasaṃcitaiḥ // rkv_156.9 // pāpopapātakairyukto naraḥ snātvā pramucyate / upārjitā vinaśyeta bhrūṇahatyāpi dustyajā // rkv_156.10 // yasmāttatraiva deveśa umayā saha tiṣṭhati / vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ // rkv_156.11 // tena tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam / kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa // rkv_156.12 // rajakena yathā dhautaṃ vastraṃ bhavati nirmalam / tathā tatra vapuḥsnānaṃ puruṣasya bhavecchuci // rkv_156.13 // pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ / ahorātroṣito bhūtvā śuklatīrthe vyapohati // rkv_156.14 // śuklatīrthe mahārāja rākāṃ revājalāñjalim / kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ // rkv_156.15 // na mātā na pitā bandhuḥ patanaṃ narakārṇave / uddharanti yathā puṇyaṃ śuklatīrthe nareśvara // rkv_156.16 // tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim / śuklatīrthe mṛto janturdehatyāgena yāṃ labhet // rkv_156.17 // kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm / ghṛtena snāpayed devamupoṣya prayato naraḥ // rkv_156.18 // snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam / sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ // rkv_156.19 // devasya pūraṇaṃ kuryādghṛtena ghṛtakambalam / sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ // rkv_156.20 // ekaviṃśakulopeto yāvadābhūtasamplavam / śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet // rkv_156.21 // gandhapuṣpādidhūpaiśca so 'śvamedhaphalaṃ labhet / māsopavāsaṃ yaḥ kuryāt tatra tīrthe nareśvara // rkv_156.22 // mucyate sa mahatpāpaiḥ saptajanmasusaṃcitaiḥ / uṣṭrīkṣīramavikṣīraṃ navaśrāddhe ca bhojanam // rkv_156.23 // vṛṣalīgamanaṃ caiva tathābhakṣyasya bhakṣaṇam / avikraye 'nṛte pāpaṃ māhiṣe 'yājyayājake // rkv_156.24 // vārddhuṣye paṅktigarade devabrāhmaṇadūṣake / evamādīni pāpāni tathānyānyapi bhārata // rkv_156.25 // cāndrāyaṇena naśyanti śuklatīrthe na saṃśayaḥ / śuklatīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ // rkv_156.26 // tasya te dvādaśābdāni tṛptiṃ yānti sutarpitāḥ / pādukopānahau chatraṃ śayyāmāsanam eva ca // rkv_156.27 // suvarṇaṃ dhanadhānyaṃ ca śrāddhaṃ yuktahalaṃ tathā / annaṃ pānīyasaṃhitaṃ tasmiṃstīrthe dadanti ye // rkv_156.28 // hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ / tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata // rkv_156.29 // bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ / yajvināṃ vratināṃ caiva tatra tīrthanivāsinām // rkv_156.30 // api vālāgramātraṃ hi dattaṃ bhavati cākṣayam / agnipraveśaṃ yaḥ kuryācchuklatīrthe samāhitaḥ // rkv_156.31 // rāgadveṣavinirmukto hṛdi dhyātvā janārdanam / sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram // rkv_156.32 // na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ / anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira // rkv_156.33 // anivartikā gatis tasya rudralokād asaṃśayam / avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale // rkv_156.34 // mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet / śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyād alaṃkṛtām // rkv_156.35 // vidhinā yo nṛpaśreṣṭha kurute vṛṣamokṣaṇam / tasya yat phalam uddiṣṭaṃ purāṇe rudrabhāṣitam // rkv_156.36 // tadahaṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa / yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak // rkv_156.37 // tāvad varṣasahasrāṇi rudraloke mahīyate / śuklatīrthe tu yad dattaṃ grahaṇe candrasūryayoḥ // rkv_156.38 // vardhate tadguṇaṃ tāvaddināni daśa pañca ca / śuklatīrthe śucirbhūtvā yaḥ karoti pradakṣiṇam // rkv_156.39 // pṛthvī pradakṣiṇā tena kṛtā yattasya tatphalam / śobhanaṃ mithunaṃ yastu rudram uddiśya pūjayet // rkv_156.40 // sapta janmāni tasyaiva viyogo na ca vai kvacit / etatte kathitaṃ rājan saṃkṣepeṇa phalaṃ mahat // rkv_156.41 // śuklatīrthasya yatpuṇyaṃ yathā devācchrutaṃ mayā / ya idaṃ śṛṇuyādbhaktyā purāṇe vihitaṃ phalam // rkv_156.42 // sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ / putrārthī labhate putraṃ dhanārthī labhate dhanam // rkv_156.43 // mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat // rkv_156.44 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuklatīrthamahātmyavarṇanaṃ nāma ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 157 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ rājañchuklatīrthasamīpataḥ / vāsudevasya tīrthaṃ tu sarvalokeṣu pūjitam // rkv_157.1 // taddhi puṇyaṃ suvikhyātaṃ narmadāyāṃ purātanam / yatra huṅkāramātreṇa revā krośaṃ jagāma sā // rkv_157.2 // yadā prabhṛti rājendra huṅkāreṇa gatā sarit / tadāprabhṛti sa svāmī huṅkāraḥ śabdito budhaiḥ // rkv_157.3 // huṅkāratīrthe yaḥ snātvā paśyatyavyayamacyutam / sa mucyate naraḥ pāpaiḥ saptajanma kṛtairapi // rkv_157.4 // saṃsārārṇavamagnānāṃ narāṇāṃ pāpakarmiṇām / naivoddhartā jagannāthaṃ vinā nārāyaṇaṃ paraḥ // rkv_157.5 // sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam / tāveva kevalau ślāghyau yau tatpūjākarau karau // rkv_157.6 // sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam / yeṣāṃ hṛdistho bhagavānmaṅgalāyatano hariḥ // rkv_157.7 // yad anyad devatārcāyāḥ phalaṃ prāpnoti mānavaḥ / sāṣṭāṅgapraṇipātena tatphalaṃ labhate hareḥ // rkv_157.8 // reṇuguṇṭhitagātrasya yāvanto 'sya rajaḥkaṇāḥ / tāvadvarṣasahasrāṇi viṣṇuloke mahīyate // rkv_157.9 // sammārjanābhyukṣaṇalepanena tadālaye naśyati sarvapāpam / nārī narāṇāṃ parayā tu bhaktyā dṛṣṭvā tu revāṃ narasattamasya // rkv_157.10 // yenārcito bhagavānvāsudevo janmārjitaṃ naśyati tasya pāpam / sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām // rkv_157.11 // śāṭhyenāpi namaskāraṃ prayuñjaṃś cakrapāṇinaḥ / saptajanmārjitaṃ pāpaṃ gacchatyāśu na saṃśayaḥ // rkv_157.12 // pūjāyāṃ prīyate rudro japahomair divākaraḥ / śaṅkhacakragadāpāṇiḥ praṇipātena tuṣyati // rkv_157.13 // bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām / viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām // rkv_157.14 // huṅkāratīrthe rājendra śubhaṃ vā yadi vāśubham / yatkṛtaṃ puruṣavyāghra tannaśyati na karhicit // rkv_157.15 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe huṅkārasvāmitīrthamāhātmyavarṇanaṃ nāma saptapañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 158 śrīmārkaṇḍeya uvāca: tato gacchetparaṃ tīrthaṃ saṅgameśvaramuttamam / narmadādakṣiṇe kūle sarvapāpabhayāpaham // rkv_158.1 // dhanadastatra viśrānto muhūrtaṃ nṛpasattama / pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam // rkv_158.2 // pratyayārthaṃ nṛpaśreṣṭha hyadyāpi dharaṇītale / kṛṣṇavarṇā hi pāṣāṇā dṛśyante sphaṭikojjvalāḥ // rkv_158.3 // vindhyanirjharaniṣkrāntā puṇyatoyā saridvarā / praviṣṭā narmadātoye sarvapāpapraṇāśane // rkv_158.4 // saṅgame tatra yaḥ snātvā pūjayet saṅgameśvaram / aśvamedhasya yajñasya phalaṃ prāpnoty asaṃśayam // rkv_158.5 // ghaṇṭāpatākāvitanaṃ yo dadetsaṅgameśvare / haṃsayuktavimānastho divyastrīśatasaṃvṛtaḥ // rkv_158.6 // sa rudrapadamāpnoti rudrasyānucaro bhavet / dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam // rkv_158.7 // sikthasaṃkhyaṃ śive loke sa vaset kālam īpsitam / śrīphalaiḥ pūrayelliṅgaṃ niḥsvo bhūtvā bhavasya tu // rkv_158.8 // so 'pi tatphalamāpnoti gataḥ svarge nareśvara / akṣayā santatistasya jāyate saptajanmasu // rkv_158.9 // snapanaṃ devadevasya dadhnā madhughṛtena vā / yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu // rkv_158.10 // dhṛtakṣīravahā nadyo yatra vṛkṣā madhusravāḥ / tatra te mānavā yānti suprasanne maheśvare // rkv_158.11 // patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare / tatsarvaṃ saptajanmāni hyakṣayaṃ phalam aśnute // rkv_158.12 // sarveṣāmeva pātrāṇāṃ mahāpātraṃ maheśvaraḥ / tasmāt sarvaprayatnena pūjanīyo maheśvaraḥ // rkv_158.13 // brahmacaryasthito nityaṃ yastu pūjayate śivam / iha jīvansa deveśo mṛto gacched anāmayam // rkv_158.14 // śive tu pūjite pārtha yatphalaṃ prāpyate budhaiḥ / yogīndre caiva tatpārtha pūjite labhate phalam // rkv_158.15 // te dhanyāste mahātmānas teṣāṃ janma sujīvitam / yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ // rkv_158.16 // saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ / tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca // rkv_158.17 // yatphalaṃ vedaviduṣi bhojite śatasaṃkhyayā / tatphalaṃ jāyate pārtha hyekena śivayoginā // rkv_158.18 // yatra bhuñjati bhasmāṅgī mūrkho vā yadi paṇḍitaḥ / tatra bhuñjati deveśaḥ sapatnīko vṛṣadhvajaḥ // rkv_158.19 // viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam / bhikṣāmātrapradānena tatphalaṃ śivayoginām // rkv_158.20 // saṅgameśvaramāsādya prāṇatyāgaṃ karoti yaḥ / na tasya punarāvṛttiḥ śivalokāt kadācana // rkv_158.21 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṅgameśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 159 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja tīrthaṃ paramapāvanam / narmadāyāṃ suduṣprāpaṃ siddhaṃ hyanarakeśvaram // rkv_159.1 // tasmiṃstīrthe naraḥ snātvā pāpakarmāpi bhārata / na paśyati mahāghoraṃ narakadvārasaṃjñikam // rkv_159.2 // yudhiṣṭhira uvāca: śubhāśubhaphalaistāta bhuktabhogā narāstviha / jāyante lakṣaṇairyaistu tāni me vada sattama // rkv_159.3 // yathā nirgacchate jīvastyaktvā dehaṃ na paśyati / tathā gacchanpunardehaṃ pañcabhūtasamanvitaḥ // rkv_159.4 // tvagasthimāṃsamedo'sṛkkeśasnāyuśataiḥ saha / viṇmūtraretaḥsaṅghāte kā saṃjñā jāyate nṛṇām // rkv_159.5 // evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit / dhyātvā sanātanaṃ sarvaṃ devadevaṃ maheśvaram // rkv_159.6 // mārkaṇḍeya uvāca: śṛṇu pārtha mahāpraśnaṃ kathayāmi yathāśrutam / sakāśādbrahmaṇaḥ pūrvamṛṣidevasamāgame // rkv_159.7 // gururātmavatāṃ śāstā rājā śāstā durātmanām / iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ // rkv_159.8 // acīrṇaprāyaścittānāṃ yamaloke hyanekadhā / yātanābhirviyuktānāmanekāṃ jīvasantatim // rkv_159.9 // gatvā manuṣyabhāve tu pāpacihnā bhavanti te / tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa // rkv_159.10 // sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam / vistīrṇayātanā ye tu lokamāyānti cihnitāḥ // rkv_159.11 // gadgado 'nṛtavādī syānmūkaścaiva gavānṛte / brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ // rkv_159.12 // kunakhī svarṇaharaṇād duḥścarmā gurutalpagaḥ / saṃyogī hīnayoniḥ syād daridro 'dattadānataḥ // rkv_159.13 // grāmaśūkaratāṃ yāti hyayājyayājako nṛpa / kharo vai bahuyājī syācchvānimantritabhojanāt // rkv_159.14 // aparīkṣitabhojī syādvānaro vijane vane / vitarjako 'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ // rkv_159.15 // avidyāṃ yaḥ prayaccheta balīvardo bhaveddhi saḥ / annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet // rkv_159.16 // mātsaryādatha jātyandho janmāndhaḥ pustakaṃ haran / phalānyāharato 'patyaṃ mriyate nātra saṃśayaḥ // rkv_159.17 // mṛto vānaratāṃ yāti tanmukto 'tha galāḍavān / adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ // rkv_159.18 // haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ / pravrājī gamanād rājan bhaven marupiśācakaḥ // rkv_159.19 // vātako jalahartā ca dhānyahartā ca mūṣakaḥ / aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ // rkv_159.20 // gurudārābhilāṣī ca kṛkalāso bhavecciram / jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ // rkv_159.21 // avikreyān vikrayan vai vikaṭākṣo bhavennaraḥ / ayonigo vṛko hi syād ulūkaḥ krayavañcanāt // rkv_159.22 // mṛtasyaikādaśāhe tu bhuñjānaḥ śvopajāyate / pratiśrutya dvijāyārtham adadan madhuko bhavet // rkv_159.23 // rājñīgamādbhavedduṣṭataskaro viḍvarāhakaḥ / parivādī dvijātīnāṃ labhate kācchapīṃ tanum // rkv_159.24 // vrajeddevalako rājanyoniṃ cāṇḍālasaṃjñitām / durbhagaḥ phalavikretā vṛściko vṛṣalīpatiḥ // rkv_159.25 // mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk / sodaryāgamanātṣaṇḍho durgandhaśca sugandhahṛt // rkv_159.26 // grāmabhaṭṭo divākīrtir daivajño gardabho bhavet / kupaṇḍitaḥ syānmārjāro bhaṣaṇo vyāsa eva ca // rkv_159.27 // sa eva dṛśyate rājanprakāśāt paramarmaṇām / yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi vā bahu // rkv_159.28 // kṛtvā vai yonimāpnoti tairaścīṃ nātra saṃśayaḥ / evamādīni cānyāni cihnāni nṛpasattama // rkv_159.29 // svakarmavihitānyeva dṛśyante yaistu mānavāḥ / tato janma tato mṛtyuḥ sarvajantuṣu bhārata // rkv_159.30 // jāyate nātra sandehaḥ samībhūte śubhāśubhe / strīpuṃsoḥ samprayogeṇa viṣuddhe śukraśoṇite // rkv_159.31 // pañcabhūtasamopetaḥ saṣaṣṭhaḥ parameśvaraḥ / indriyāṇi manaḥ prāṇā jñānamāyuḥ sukhaṃ dhṛtiḥ // rkv_159.32 // dhāraṇaṃ preraṇaṃ duḥkhamicchāhaṅkāra eva ca / prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau // rkv_159.33 // tasyedamātmanaḥ sarvamanāderādimicchataḥ / prathame māsi sa kledabhūto dhātuvimūrchitaḥ // rkv_159.34 // māsyarbudaṃ dvitīye tu tṛtīye cendriyairyutaḥ / ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotrabalādikam / vāyostu sparśanaṃ ceṣṭāṃ dahanaṃ raukṣyameva ca // rkv_159.35 // pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam / salilādrasanāṃ śaityaṃ snehaṃ kledaṃ samārdavam // rkv_159.36 // bhūmergandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtimeva ca / ātmā gṛhṇātyajaḥ pūrvaṃ tṛtīye spandate ca saḥ // rkv_159.37 // daurhṛdasyāpradānena garbho doṣamavāpnuyāt / vairūpyaṃ maraṇaṃ vāpi tasmātkāryaṃ priyaṃ striyāḥ // rkv_159.38 // sthairyaṃ caturthe tvaṅgānāṃ pañcame śoṇitodbhavaḥ / ṣaṣṭhe balaṃ ca varṇaśca nakharomṇāṃ ca sambhavaḥ // rkv_159.39 // manasā cetanāyukto nakharomaśatāvṛtaḥ / saptame cāṣṭame caiva tvacāvān smṛtivān api // rkv_159.40 // punargarbhaṃ punar dhātrīm enastasya pradhāvati / aṣṭame māsyato garbho jātaḥ prāṇairviyujyate // rkv_159.41 // navame daśame vāpi prabalaiḥ sūtimārutaiḥ / nirgacchate bāṇa iva yantracchidreṇa sajvaraḥ // rkv_159.42 // śarīrāvayavairyukto hyaṅgapratyaṅgasaṃyutaḥ / aṣṭottaraṃ marmaśataṃ tatrāsthā tu śatatrayam // rkv_159.43 // sapta śiraḥkapālāni vihitāni svayambhuvā / tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata // rkv_159.44 // dvāsaptatisahasrāṇi hṛdayād abhinisṛtāḥ / hitānāma hi tā nāḍyas tāsāṃ madhye śaśiprabhā // rkv_159.45 // evaṃ pravartate cakraṃ bhūtagrāme caturvidhe / utpattiśca vināśaśca bhavataḥ sarvadehinām // rkv_159.46 // gatirūrdhvā ca dharmeṇa hyadharmeṇa tvadhogatiḥ / jāyate sarvavarṇānāṃ svadharmacalanān nṛpa // rkv_159.47 // devatve mānavatve ca dānabhogādikāḥ kriyāḥ / dṛśyante yā mahārāja tatsarvaṃ karmajaṃ phalam // rkv_159.48 // svakarma vihite ghore kāmaksodhārjite śubhe / nimajjennarake ghore yasyottāro na vidyate // rkv_159.49 // uttāraṇāya jantūnāṃ narmadātaṭasaṃsthitam / evametanmahātīrthaṃ narakeśvaramuttamam // rkv_159.50 // narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam / tattīrthaṃ sarvatīrthānāmuttamaṃ bhuvi durlabham // rkv_159.51 // tatra tīrthe tu yaḥ snātvā pūjayeta maheśvaram / mahāpātakayukto 'pi narakaṃ naiva paśyati // rkv_159.52 // tatra tīrthe tu yo dadyād dhenuṃ vaitaraṇīṃ śubhām / sa mucyate sukhenaiva vaitaraṇyāṃ na saṃśayaḥ // rkv_159.53 // yudhiṣṭhira uvāca: yamadvāre mahāghore yā sā vaitaraṇī nadī / kiṃrūpā kiṃpramāṇā sā kathaṃ sā vahati dvija // rkv_159.54 // kathaṃ tasyāḥ pramucyante keṣāṃ vāsastu saṃtatam / keṣāṃ tu sānukūlā sā hyetadvistarato vada // rkv_159.55 // śrīmārkaṇḍeya uvāca: dharmaputra mahābāho śṛṇu sarvaṃ mayoditam / yā sā vaitaraṇī nāma yamadvāre mahāsarit // rkv_159.56 // agādhā pārarahitā dṛṣṭamātrā bhayāvahā / pūyaśoṇitatoyā sā māṃsakardamanirmitā // rkv_159.57 // tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā / kṛmibhiḥ saṅkulaṃ pūyaṃ vajratuṇḍairayomukhaiḥ // rkv_159.58 // śiśumāraiśca makarair vajrakartarisaṃyutaiḥ / anyaiśca jalajīvaiḥ sā suhiṃsrairmarmabhedibhiḥ // rkv_159.59 // tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ / patanti tatra vai martyāḥ krandanto bhṛśadāruṇam // rkv_159.60 // hā bhrātaḥ putra hā mātaḥ pralapanti muhurmuhuḥ / asipattravane ghore patantaṃ yo 'bhirakṣati // rkv_159.61 // prataranti nimajjanti glāniṃ gacchanti jantavaḥ / caturvidhaiḥ prāṇigaṇairdraṣṭavyā sā mahānadī // rkv_159.62 // taranti tasyāṃ saddānairanyathā tu patanti te / mātaraṃ ye na manyante hyācāryaṃ gurumeva ca // rkv_159.63 // avajānanti mūḍhā ye teṣāṃ vāsastu saṃtatam / pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām // rkv_159.64 // parityajanti ye pāpāḥ saṃtataṃ tu vasanti te / viśvāsapratipannānāṃ svāmimitratapasvinām // rkv_159.65 // strībālavṛddhadīnānāṃ chidram anveṣayanti ye / pacyante tatra madhye vai krandamānāḥ supāpinaḥ // rkv_159.66 // śrāntaṃ bubhukṣitaṃ vipraṃ yo vighnayati durmatiḥ / kṛmibhir bhakṣyate tatra yāvatkalpaśatatrayam // rkv_159.67 // brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati / āhūya nāsti yo brūte tasya vāsastu saṃtatam // rkv_159.68 // agnido garadaścaiva rājagāmī ca paiśunī / kathābhaṅgakaraścaiva kūṭasākṣī ca madyapaḥ // rkv_159.69 // vajravidhvaṃsakaścaiva svayaṃdattāpahārakaḥ / sukṣetrasetubhedī ca paradārapradharṣakaḥ // rkv_159.70 // brāhmaṇo rasavikretā vṛṣalīpatireva ca / gokulasya tṛṣārtasya pālībhedaṃ karoti yaḥ // rkv_159.71 // kanyābhidūṣakaścaiva dānaṃ dattvā tu tāpakaḥ / śūdrastu kapilāpānī brāhmaṇo māṃsabhojanī // rkv_159.72 // ete vasanti satataṃ mā vicāraṃ kṛthā nṛpa / sānukūlā bhavedyena tac chṛṇuṣva narādhipa // rkv_159.73 // ayane viṣuve caiva vyatīpāte dinakṣaye / anyeṣu puṇyakāleṣu dīyate dānamuttamam // rkv_159.74 // kṛṣṇāṃ vā pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām / svarṇaśṛṅgīṃ rūpyakhurāṃ kāṃsyapātrasya dohinīm // rkv_159.75 // kṛṣṇavastrayugācchannāṃ saptadhānyasamanvitām / kuryātsadroṇaśikhara āsīnāṃ tāmrabhājane // rkv_159.76 // yamaṃ haimaṃ prakurvīta lohadaṇḍasamanvitam / ikṣudaṇḍamayaṃ baddhvā hyuḍupaṃ paṭṭabandhanaiḥ // rkv_159.77 // uḍupopari tāṃ dhenuṃ sūryadehasamudbhavām / kṛtvā prakalpayed vidvāñ chattropānadyugānvitām // rkv_159.78 // aṅgulīyakavāsāṃsi brāhmaṇāya nivedayet / imamuccārayenmantraṃ saṃgṛhyāsyāśca pucchakam // rkv_159.79 // oṃ yamadvāre mahāghore yā sā vaitaraṇī nadī / tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ / ityadhivāsanamantraḥ // rkv_159.80 // gāvo me cāgrataḥ santu gāvo me santu pṛṣṭhataḥ / gāvo me hṛdaye santu gavāṃ madhye vasāmyaham // rkv_159.81 // oṃ viṣṇurūpa dvijaśreṣṭha bhūdeva paṅktipāvana / sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ / iti dānamantraḥ // rkv_159.82 // brāhmaṇaṃ dharmarājaṃ ca dhenuṃ vaitaraṇīṃ śivām / sarvaṃ pradakṣiṇīkṛtya brāhmaṇāya nivedayet // rkv_159.83 // pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ // rkv_159.84 // dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye / uttitīrṣurahaṃ dheno vaitaraṇyai namo 'stu te / ityanuvrajamantraḥ // rkv_159.85 // anuvrajeta gacchantaṃ sarvaṃ tasya gṛhaṃ nayet / evaṃ kṛte mahīpāla saritsyātsukhavāhinī // rkv_159.86 // tārayate tayā dhenvā sā sarijjalavāhinī / sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ // rkv_159.87 // rogī rogādvimuktaḥ syācchāmyanti paramāpadaḥ / svasthe sahasraguṇitamāture śatasaṃmitam // rkv_159.88 // mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam / svahastena tato deyaṃ mṛte kaḥ kasya dāsyati / iti matvā mahārāja svadattaṃ syānmahāphalam // rkv_159.89 // ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham / śṛṇoti bhaktyā paṭhatīha samyaksa yāti viṣṇoḥ padamaprameyam // rkv_159.90 // śrīmārkaṇḍeya uvāca: prāpte cāśvayuje māsi tasminkṛṣṇā caturdaśī / snātvā kṛtvā tataḥ śrāddhaṃ sampūjya ca maheśvaram // rkv_159.91 // pitṛbhyo dīyate dānaṃ bhaktiśraddhāsamanvitaiḥ / paścājjāgaraṇaṃ kuryāt satkathāśravaṇādibhiḥ // rkv_159.92 // tataḥ prabhātasamaye snātvā vai narmadājale / tarpaṇaṃ vidhivatkṛtvā pitḥṇāṃ devapūrvakam // rkv_159.93 // sauvarṇe ghṛtasaṃyuktaṃ dīpaṃ dadyād dvijātaye / paścāt saṃbhojayed viprān svayaṃ caiva vimatsaraḥ // rkv_159.94 // evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet / avaśyameva manujairdraṣṭavyā nārakī sthitiḥ // rkv_159.95 // anena vidhinā kṛtvā na paśyennarakānnaraḥ / tatra tīrthe mṛtānāṃ tu narāṇāṃ vidhinā nṛpa // rkv_159.96 // manvantaraṃ śive loke vāso bhavati durlabhe / vimānenārkavarṇena kiṃkiṇīśataśobhinā // rkv_159.97 // sa gacchati mahābhāga sevyamāno 'psarogaṇaiḥ / bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ // rkv_159.98 // pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ / sarvavyādhivinirmukto jīvecca śaradāṃ śatam // rkv_159.99 // prāpya cāśvayuje māsi kṛṣṇapakṣe caturdaśīm / ahorātroṣito bhūtvā pūjayitvā maheśvaram / mahāpātakayukto 'pi mucyate nātra saṃśayaḥ // rkv_159.100 // aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira / vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te // rkv_159.101 // tatra bhuktvā mahābhogāndivyaiśvaryasamanvitān / labhante mānuṣaṃ janma durlabhaṃ bhuvi mānavāḥ // rkv_159.102 // || iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'narakeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 160 śrīmārkaṇḍeya uvāca: tato gacchetpāṇḍuputra mokṣatīrthamanuttamam / sevitaṃ devagandharvairmunibhiśca tapodhanaiḥ // rkv_160.1 // bahavastanna jānanti viṣṇumāyāvimohitāḥ / yatra siddhā mahābhāgā ṛṣayaḥ satapodhanāḥ // rkv_160.2 // pulastyaḥ pulaho vidvānkratuścaiva mahāmatiḥ / prācetaso vasiṣṭhaśca dakṣo nārada eva ca // rkv_160.3 // ete cānye mahābhāgāḥ saptasāhasrasaṃjñitāḥ / mokṣaṃ gatāḥ saha sutaistattīrthaṃ tena mokṣadam // rkv_160.4 // tatra pravāhamadhye tu patitā tamahā nadī / tatra tatsaṅgamaṃ tīrthaṃ sarvapāpakṣayaṃkaram // rkv_160.5 // ṛgyajuḥsāmasaṃjñānām abhyastānāṃ tu yatphalam / samyagjaptvā tu vidhinā gāyatrīṃ tatra tallabhet // rkv_160.6 // tatra dattaṃ hutaṃ japtaṃ tīrthasevārjitaṃ phalam / sarvamakṣayatāṃ yāti mokṣasādhanamuttamam // rkv_160.7 // tatra tīrthe mṛtānāṃ tu saṃnyāsena dvijanmanām / anivartikā gatisteṣāṃ mokṣatīrthaprabhāvataḥ // rkv_160.8 // eṣa te vidhiruddiṣṭaḥ saṃkṣepeṇa mayānagha / vyuṣṭistīrthasya mahatī purāṇe yābhidhīyate // rkv_160.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mokṣatīrthamāhātmyavarṇanaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 161 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja sarpatīrthamanuttamam / yatra siddhā mahāsarpāstapastaptvā yudhiṣṭhira // rkv_161.1 // vāsukistakṣako ghoraḥ sārpa airāvatastathā / kāliyaśca mahābhāgaḥ karkoṭakadhanaṃjayau // rkv_161.2 // śaṅkhacūḍo mahātejā dhṛtarāṣṭro vṛkodaraḥ / kuliko vāmanaścaiva teṣāṃ ye putrapautriṇaḥ // rkv_161.3 // tatra tīrthe mahāpuṇye tapastaptvā suduṣkaram / bhuñjanti vividhānbhogānkrīḍanti ca yathāsukham // rkv_161.4 // tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / vājapeyaphalaṃ tasya purā provāca śaṅkaraḥ // rkv_161.5 // snātānāṃ sarpatīrthe tu narāṇāṃ bhuvi bhārata / sarpavṛścikajātibhyo na bhayaṃ vidyate kvacit // rkv_161.6 // mṛto bhogavatīṃ gatvā pūjyamāno mahoragaiḥ / nāgakanyāparivṛto mahābhogapatirbhavet // rkv_161.7 // mārgaśīrṣasya māsasya kṛṣṇapakṣe ca yāṣṭamī / sopavāsaḥ śucirbhūtvā liṅgaṃ sampūrayet tilaiḥ / yathāvibhavasāreṇa gandhapuṣpaiḥ samarcayet // rkv_161.8 // evaṃ vidhāya vidhivatpraṇipatya kṣamāpayet / tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva nareśvara // rkv_161.9 // tilāstatra ca yatsaṃkhyāḥ patrapuṣpaphalāni ca / tāvat svargapure rājanmodate kālamīpsitam // rkv_161.10 // tataḥ svargātparibhraṣṭo jāyate vimale kule / surūpaḥ subhagaścaiva dhanakoṭipatirbhavet // rkv_161.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sarpatīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 162 śrīmārkaṇḍeya uvāca: gopeśvaraṃ tato gacchet sarpakṣetrādanantaram / yatra snānena caikena mucyante pātakairnarāḥ // rkv_162.1 // tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam / sa gacchedyadi yukto 'pi pāpena śivamandiram // rkv_162.2 // tatra tīrthe tu yaḥ snātvā pūjayeddevamīśvaram / mucyate sarvapāpaiśca rudralokaṃ sa gacchati // rkv_162.3 // krīḍitvā ca yathākāmaṃ rudraloke mahātapāḥ / iha mānuṣyatāṃ prāpya rājā bhavati dhārmikaḥ // rkv_162.4 // hastyaśvarathasampanno dāsīdāsasamanvitaḥ / pūjyamāno narendraiśca jīvedvarṣaśataṃ sukhī // rkv_162.5 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 163 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja nāgatīrthamanuttamam / āśvinasya site pakṣe pañcamyāṃ niyataḥ śuciḥ // rkv_163.1 // rātrau jāgaraṇaṃ kṛtvā gandhadhūpanivedanaiḥ / prabhāte vimale snātvā śrāddhaṃ kṛtvā yathāvidhi // rkv_163.2 // mucyate sarvapāpebhyo nātra kāryā vicāraṇā / tatra tīrthe tu yo rājanprāṇatyāgaṃ kariṣyati // rkv_163.3 // anivartikā gatistasya provāceti śivaḥ svayam // rkv_163.4 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgatīrthamāhātmyavarṇanaṃ nāma triṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 164 śrīmārkaṇḍeya uvāca: tato gacchenmahārāja sāṃvauraṃ tīrthamuttamam / yatra saṃnihito bhānuḥ pūjyamānaḥ surāsuraiḥ // rkv_164.1 // tatra ye paṅgutāṃ prāptāḥ śīrṇaghrāṇanakhā narāḥ / dadrumaṇḍalabhinnāṅgā makṣikākṛmisaṃkulāḥ // rkv_164.2 // mātāpitṛbhyāṃ rahitā bhrātṛbhāryāvivarjitāḥ / anāthā vikalā vyaṅgā magnā ye duḥkhasāgare // rkv_164.3 // teṣāṃ nātho jagadyonirnarmadātaṭamāśritaḥ / sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ // rkv_164.4 // tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram / pūjayed bhāskaraṃ devaṃ tasya puṇyaphalaṃ śṛṇu // rkv_164.5 // yatphalaṃ cottare pārtha tathā vai pūrvasāgare / dakṣiṇe paścime snātvā tatra tīrthe tu tat phalam // rkv_164.6 // kaumāre yauvane pāpaṃ vārddhake yacca saṃcitam / tat praṇaśyati sāṃvaure snānamātrānna saṃśayaḥ // rkv_164.7 // na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam / saptajanmāni rājendra sāṃvauraparisevanāt // rkv_164.8 // saptamyāmupavāsena taddine cāpyupoṣite / sa tatphalamavāpnoti tatra snātvā na saṃśayaḥ // rkv_164.9 // raktacandanamiśreṇa yadarghyeṇa phalaṃ smṛtam / tatra tīrthe nṛpaśreṣṭha snātvā tatphalamāpnuyāt // rkv_164.10 // narmadāsalilaṃ ramyaṃ sarvapātakanāśanam / nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā // rkv_164.11 // te dhanyāste mahātmānas teṣāṃ janma sujīvitam / snātvā paśyanti deveśaṃ sāṃvaureśvaramuttamam // rkv_164.12 // sūryaloke vaset tāvad yāvad ābhūtasamplavam // rkv_164.13 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāṃvaureśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 165 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle siddheśvaramiti śrutam / tīrthaṃ paraṃ mahārāja siddhaiḥ kṛtamiti prabho // rkv_165.1 // tatra tīrthaṃ mahāpuṇyaṃ sarvatīrtheṣu pāvanam / narmadāyā mahārāja dakṣiṇaṃ kūlamāśritam // rkv_165.2 // tatra tīrthe naraḥ snātvā tarpayet pitṛdevatāḥ / śrāddhaṃ tatraiva yo dadyāt pitḥn uddiśya bhārata // rkv_165.3 // tṛpyanti pitarastasya dvādaśābdānna saṃśayaḥ / tatra tīrthe tu yo bhaktyā snātvā pūjayate śivam // rkv_165.4 // rātrau jāgaraṇaṃ kṛtvā paṭhetpaurāṇikīṃ kathām / tataḥ prabhāte vimale snānaṃ kuryādyathāvidhi // rkv_165.5 // vīkṣate girijākāntaṃ sa gacchet paramāṃ gatim / purā siddhā mahābhāgāḥ kapilādyā maharṣayaḥ // rkv_165.6 // japantaśca paraṃ brahma yogasiddhā mahāvratāḥ / siddhiṃ te paramāṃ prāptā narmadāyāḥ prabhāvataḥ // rkv_165.7 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 166 mārkaṇḍeya uvāca: tataḥ siddheśvarī devī vaiṣṇavī pāpanāśinī / ānandaṃ paramaṃ prāptā dṛṣṭvā sthānaṃ suśobhanam // rkv_166.1 // tatra tīrthe naraḥ snātvā pūjayet pitṛdevatāḥ / devīṃ paśyati yo bhaktyā mucyate sarvapātakaiḥ // rkv_166.2 // mṛtavatsā tu yā nārī vandhyā strījananī tathā / putraṃ sā labhate nārī śīlavantaṃ guṇānvitam // rkv_166.3 // tatra tīrthe tu yaḥ snātvā paśyeddevīṃ subhaktitaḥ / aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa // rkv_166.4 // saṅgame tu tataḥ snātā nārī vā puruṣo 'pi vā / putraṃ dhanaṃ tathā devī dadāti paritoṣitā // rkv_166.5 // gotrarakṣāṃ prakurute dṛṣṭā devī supūjitā / prajāṃ ca pāti satataṃ pūjyamānā na saṃśayaḥ // rkv_166.6 // navamyāṃ ca mahārāja snātvā devīmupoṣitaḥ / pūjayet parayā bhaktyā śraddhāpūtena cetasā // rkv_166.7 // sa gacchet paramaṃ lokaṃ yaḥ surairapi durlabhaḥ // rkv_166.8 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 167 yudhiṣṭhira uvāca: narmadādakṣiṇe kūle tvaccihnenopalakṣitam / tīrtham etan mamākhyāhi sambhavaṃ ca mahāmune // rkv_167.1 // mārkaṇḍeya uvāca: purā kṛtayugasyādau dakṣiṇe girimuttamam / vindhyaṃ sarvaguṇopetaṃ niyato niyatāśanaḥ // rkv_167.2 // ṛṣisaṅghaiḥ kṛtātithyo daṇḍake nyavasaṃ ciram / uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī // rkv_167.3 // tān ṛṣīn samanujñāpya śiṣyairanugatastataḥ / nivṛttaḥ sumahābhāga narmadākūlam āgataḥ // rkv_167.4 // puṇyaṃ ca ramaṇīyaṃ ca sarvapāpavināśanam / kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ // rkv_167.5 // brahmacāribhirākīrṇaṃ gārhasthye supratiṣṭhitaiḥ / vānaprasthaiśca yatibhiryatāhārair yatātmabhiḥ // rkv_167.6 // tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ / tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam // rkv_167.7 // ārādhayaṃ vāsudevaṃ prabhuṃ kartāram īśvaram / japaṃstapobhirniyamairnarmadākūlamāśritaḥ // rkv_167.8 // tatastau varadau devau samāyātau yudhiṣṭhira / pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau // rkv_167.9 // praṇamyāhaṃ tato devau bhaktiyukto vaco 'bruvam / bhavantau prārthayāmi sma varārhau varadau śivau // rkv_167.10 // dharmasthitiṃ mahābhāgau bhaktiṃ vānuttamāṃ yuvām / ajaro vyādhirahitaḥ pañcaviṃśativarṣavat / asminsthāne sadā stheyaṃ saha devairasaṃśayam // rkv_167.11 // evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau / māmūcatuḥ prahṛṣṭau tau nivāsārthaṃ yudhiṣṭhira // rkv_167.12 // devāvūcatuḥ / asminsthāne sthitau viddhi saha devaiḥ savāsavaiḥ / evamuktvā tato devau tatraivāntaradhīyatām // rkv_167.13 // ahaṃ ca sthāpayitvā tau śaṅkaraṃ kṛṣṇamavyayam / kṛtakṛtyastato jātaḥ sampūjya susamāhitaḥ // rkv_167.14 // tasmiṃstīrthe naraḥ snātvā pūjayet parameśvaram / mārkaṇḍeśvaranāmnā vai viṣṇuṃ tribhuvaneśvaram // rkv_167.15 // sa gacchetparamaṃ sthānaṃ vaiṣṇavaṃ śaivameva ca / ghṛtena payasā vātha dadhnā ca madhunā tathā // rkv_167.16 // nārmadenodakenātha gandhadhūpaiḥ suśobhanaiḥ / puṣpopahāraiśca tathā naivedyair niyatātmavān // rkv_167.17 // evaṃ viṣṇoḥ prakurvīta jāgaraṃ bhaktitatparaḥ / snānādīni tathā rājanprayataḥ śucimānasaḥ // rkv_167.18 // jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ / dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ // rkv_167.19 // evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama / vaiṣṇavaṃ lokam āpnoti viṣṇutulyo bhavennaraḥ // rkv_167.20 // māheśvare ca rājendra gaṇavanmodate pure / śrāddhaṃ ca kurute tatra pitḥn uddiśya susthiraḥ // rkv_167.21 // tasya te hyakṣayāṃ tṛptiṃ prāpnuvanti na saṃśayaḥ / narmadāyāṃ dvijaḥ snātvā maunī niyatamānasaḥ // rkv_167.22 // upāsya sandhyāṃ tatrastho japaṃ kṛtvā suśobhanam / tarpayitvā pitḥndevānmanuṣyāṃśca yathāvidhi // rkv_167.23 // kṛṣṇasya purataḥ sthitvā mārkaṇḍeśasya vā punaḥ / ṛgyajuḥsāmamantrāṃśca japedatra prayatnataḥ // rkv_167.24 // ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet / yajurvedasya yajuṣā sāmnā sāmaphalaṃ labhet // rkv_167.25 // ekasminbhojite vipre koṭirbhavati bhojitā / mṛtaprajā tu yā nārī vandhyā strījananī tathā // rkv_167.26 // rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit / liṅgasya dakṣiṇe pārśve sthāpayet kalaśaṃ śivam // rkv_167.27 // rudraikādaśabhirmantraiḥ snāpayet kalaśāmbhasā / putramāpnoti rājendra dīrghāyuṣamakalmaṣam // rkv_167.28 // mārkaṇḍeśvaravṛkṣānyo dūrasthān api paśyati / brahmahatyādipāpebhyo mucyate śaṅkaro 'bravīt // rkv_167.29 // ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama / sarvapāpaviśuddhātmā jāyate nātra saṃśayaḥ // rkv_167.30 // idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam / paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam // rkv_167.31 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 168 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe rodhasyaṅkūreśvaramuttamam / tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam // rkv_168.1 // yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram / śaṅkaraṃ jagataḥ prāṇaṃ smṛtimātrāvahāriṇam // rkv_168.2 // yudhiṣṭhira uvāca: kiṃ tadrakṣo dvijaśreṣṭha kiṃnāma kasya vānvaye / etadvistarataḥ sarvaṃ kathayasva mamānagha // rkv_168.3 // ajñānatimirāndhā ye pumāṃsaḥ pāpakāriṇaḥ / yuṣmadvidhair dīpabhūtaiḥ paśyanti sacarācaram // rkv_168.4 // dharmaputravacaḥ śrutvā mārkaṇḍeyo munīśvaraḥ / smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm // rkv_168.5 // mārkaṇḍeya uvāca: mānaso brahmaṇaḥ putraḥ pulastyo nāma pārthiva / vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ // rkv_168.6 // tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ / tasya dharmaprasaṅgena putro jāto mahāmanāḥ // rkv_168.7 // yasmādvedetihāsaiśca saṣaḍaṅgapadakramāḥ / viśrāntā brahmaṇā dattā nāma viśravaseti ca // rkv_168.8 // kasmiṃścid atha kāle ca bharadvājo mahāmuniḥ / svasutāṃ pradadau rājanmudā viśravase nṛpa // rkv_168.9 // sa tayā ramate sārdhaṃ paulomyā maghavā iva / mudā paramayā rājanbrāhmaṇo vedavittamaḥ // rkv_168.10 // kenacit tvatha kālena putraḥ putraguṇairyutaḥ / jajñe viśravaso rājannāmnā vaiśravaṇaḥ śrutaḥ // rkv_168.11 // so 'pi maunavrataṃ kṛtvā bālabhāvādyudhiṣṭhira / sarvabhūtābhayaṃ dattvā cacāra paramaṃ vratam // rkv_168.12 // tasya tuṣṭo mahādevo brahmā brahmarṣibhiḥ saha / sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha // rkv_168.13 // yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi / brahmāpyuktvā jagāmāśu lokapālatvam īpsitam // rkv_168.14 // tatastvanantare kāle kaikasī nāma rākṣasī / pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim // rkv_168.15 // putro 'tha rāvaṇo jātastasyā bharatasattama / kumbhakarṇo mahārakṣo dharmātmā ca vibhīṣaṇaḥ // rkv_168.16 // kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau / mahābalau mahāvīryau mahāntau puruṣottama // rkv_168.17 // aṅkūro rākṣasaśreṣṭhaḥ kumbhasya tanayo mahān / vibhīṣaṇaṃ ca guṇavaddṛṣṭvaivaṃ rākṣasottamaḥ // rkv_168.18 // tataḥ sa yauvanaṃ prāpya jñātvā rakṣaḥ pitāmaham / paraṃ nirvedamāpannaścacāra sumahattapaḥ // rkv_168.19 // dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram / narmadāyāṃ prasaṅgena hyaṅkūro rākṣaseśvaraḥ // rkv_168.20 // tapaścacāra sumahaddivyaṃ varṣaśataṃ kila / tatastuṣṭo mahādevaḥ sākṣāt parapuraṃjayaḥ // rkv_168.21 // vareṇa chandayāmāsa rākṣasaṃ vṛṣaketanaḥ / varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata // rkv_168.22 // provāca rākṣaso vākyaṃ devadevaṃ maheśvaram / varadaṃ so 'grato dṛṣṭvā praṇamya ca punaḥpunaḥ // rkv_168.23 // yadi tuṣṭo mahādeva varado 'si sureśvara / durlabhaṃ sarvabhūtānāmamaratvaṃ prayaccha me // rkv_168.24 // mama nāmnā sthito 'nena vareṇa tripurāntaka / sadā saṃnihito 'pyatra tīrthe bhavitum arhasi // rkv_168.25 // īśvara uvāca: yāvad vibhīṣaṇamataṃ yāvad dharmaniṣevaṇam / kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati // rkv_168.26 // evamuktvā yayau devaḥ sarvadaivatapūjitaḥ / vimānenārkavarṇena kailāsaṃ dharaṇīdharam // rkv_168.27 // gate cādarśanaṃ deve snātvācamya vidhānataḥ / sthāpayāmāsa rājendra hyaṅkūreśvaramuttamam // rkv_168.28 // gandhapuṣpaistathā dhūpairvastrālaṅkārabhūṣaṇaiḥ / patākaiś cāmaraiś chatrair jayaśabdādimaṃgalaiḥ // rkv_168.29 // pūjayitvā sureśānaṃ stotrairhṛdyaiḥ supuṣkalaiḥ / jagāma bhavanaṃ rakṣo yatra rājā vibhīṣaṇaḥ // rkv_168.30 // pūjitaḥ sa yathānyāyaṃ dānasanmānagauravaiḥ / saudarye sthāpito bhāve so 'vātsītparayāmudā // rkv_168.31 // tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / aṅkūreśvaranāmānaṃ so 'śvamedhaphalaṃ labhet // rkv_168.32 // māṇḍavyakhātamārabhya saṅgamaṃ vāpi yacchubham / revāyā āmalakyāśca devakṣetraṃ maheśvaram // rkv_168.33 // māṇḍavyakhātāt paścimatastīrthaṃ tadaṅkūreśvaram / tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ // rkv_168.34 // sandhyāmācamya yatnena japaṃ kṛtvātha bhārata / tarpayitvā pitḥndevān manuṣyān bharatarṣabha // rkv_168.35 // sacailaḥ klinnavasano maunamāsthāya saṃyataḥ / aṣṭamyāṃ vā caturdaśyām upoṣya vidhivannaraḥ // rkv_168.36 // pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu / sāgraṃ tu yojanaśataṃ tīrthānyāyatanāni ca // rkv_168.37 // bhavanti tāni dṛṣṭāni tataḥ pāpaiḥ pramucyate / tatra tīrthe tu yaddānaṃ devamuddiśya dīyate // rkv_168.38 // snātvā tu vidhivatpātre tadakṣayamudāhṛtam / homāddaśaguṇaṃ proktaṃ phalaṃ jāpye tato 'dhikam // rkv_168.39 // triguṇaṃ copavāsena snānena ca caturguṇam / saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti vā // rkv_168.40 // anivartikā gatistasya rudralokādasaṃśayam / kṛmikīṭapataṅgānāṃ tatra tīrthe yudhiṣṭhira / aṅkūreśvaranāmākhye mṛtānāṃ sugatirbhavet // rkv_168.41 // etatte kathitaṃ rājannaṅkūreśvarasambhavam / tīrthaṃ sarvaguṇopetaṃ paramaṃ pāpanāśanam // rkv_168.42 // ye 'pi śṛṇvanti bhaktyedaṃ kīrtyamānaṃ mahāphalam / labhante nātra sandehaḥ śivasya bhuvanaṃ hi te // rkv_168.43 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅkūreśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 169 śrīmārkaṇḍeya uvāca: tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam / māṇḍavyo yatra saṃsiddha ṛṣirnārāyaṇastathā // rkv_169.1 // nārāyaṇena śuśrūṣā śūlasthena kṛtā purā / tatra snātvā mahārāja mucyate pāpakañcukāt // rkv_169.2 // yudhiṣṭhira uvāca: āścaryametallokeṣu yattvayā kathitaṃ mune / na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam // rkv_169.3 // etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai / asya tīrthasya māhātmyaṃ māṇḍavyasya kutūhalāt // rkv_169.4 // śrīmārkaṇḍeya uvāca: śṛṇu rājanyathāvṛttapurā tretāyuge kṣitau / lokapālopamo rājā devapanno mahāmatiḥ // rkv_169.5 // dharmajñaśca kṛtajñaśca yajvā dānarataḥ sadā / prajā rarakṣa yatnena pitā putrān ivaurasān // rkv_169.6 // dātyāyanī priyā bhāryā tasya rājño vaśānugā / hāranūpuraghoṣeṇa jhaṅkāraravanāditā // rkv_169.7 // parasparaṃ tayoḥ prītir vardhate 'nudinaṃ nṛpa / vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām // rkv_169.8 // hastyaśvarathasampūrṇāṃ dhanavāhanasaṃyutām / alaṃkṛto guṇaiḥ sarvair anapatyo mahīpatiḥ // rkv_169.9 // duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā / snānahomarato nityaṃ dvādaśābdāni bhārata // rkv_169.10 // vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān / ārādhayadbhagavatīṃ cāmuṇḍāṃ muṇḍamardinīm // rkv_169.11 // stotrair anekair bhaktyā ca pūjāvidhisamādhinā / jaya vārāhi cāmuṇḍe jaya devi trilocane // rkv_169.12 // brāhmi raudri ca kaumāri kātyāyani namo 'stu te / pracaṇḍe bhairave raudri yoginyākāśagāmini // rkv_169.13 // nāsti kiṃcittvayā hīnaṃ trailokye sacarācare / rājñā stutā ca saṃtuṣṭā devī vacanamabravīt // rkv_169.14 // varayasva yathākāmaṃ yaste manasi vartate / ārādhitā tvayā bhaktyā tuṣṭā dāsyāmi te varam // rkv_169.15 // devapanna uvāca: yadi tuṣṭāsi deveśi varārho yadi vāpyaham / putrasantānarahitaṃ saṃtaptaṃ māṃ samuddhara // rkv_169.16 // santānaṃ naya me vṛddhiṃ gotrarakṣāṃ kuruṣva me / aputriṇāṃ gṛhāṇīha śmaśānasadṛśāni hi // rkv_169.17 // pitarastasya nāśnanti devatā ṛṣibhiḥ saha / kriyamāṇe 'pyaharahaḥ śrāddhe matpitaraḥ sadā // rkv_169.18 // darśayanti sadātmānaṃ svapne kṣutpīḍitaṃ mama / iti rājño vacaḥ śrutvā devī dhyānamupāgatā // rkv_169.19 // divyena cakṣuṣā dṛṣṭaṃ trailokyaṃ sacarācaram / prasannavadanā devī rājānamidamabravīt // rkv_169.20 // santānaṃ nāsti te rājaṃstrailokye sacarācare / yajasva yajñapuruṣamapatyaṃ nāsti te 'nyathā // rkv_169.21 // mayā dṛṣṭaṃ mahīpāla trailokyaṃ divyacakṣuṣā / evamuktvā gatā devī rājā svagṛhamāgamat // rkv_169.22 // iyāja yajñapuruṣaṃ saṃjātā kanyakā tataḥ / tejasvinī rūpavatī sarvalokamanoharā // rkv_169.23 // devagandharvaloke 'pi tādṛśī nāsti kāminī / tasyā nāma kṛtaṃ pitrā harṣāt kāmapramodinī // rkv_169.24 // tataḥ kālena vavṛdhe rūpeṇāstambhayajjagat / haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā // rkv_169.25 // raktamālyāmbaradharā kuṇḍalābharaṇojjvalā / divyānulepanavatī sakhībhiḥ sā surakṣitā // rkv_169.26 // kucamadhyagato hāro vidyunmāleva rājate / bhramarāñcitakeśī sā bimboṣṭhī cāruhāsinī // rkv_169.27 // karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ / candratāmbūlasaurabhyairākarṣantīva manmatham // rkv_169.28 // kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā / nimnanābhiḥ sujaghanā rambhorū sudatī śubhā // rkv_169.29 // mātāpitṛsuhṛdvarge krīḍānandavivardhinī / ekasmindivase bālā sakhīvṛndasamanvitā // rkv_169.30 // candanāgarutāṃbūladhūpasaumanasāñcitā / gṛhītvā puṣpadhūpādi gatā devīprapūjane // rkv_169.31 // taḍāgataṭa utsṛjya bhūṣaṇānyaṅgaveṣṭakān / cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā // rkv_169.32 // krīḍantīṃ tāmavekṣyātha sasakhīṃ vimale jale / rākṣasaḥ śambaro nāma śyenarūpeṇa cāgamat // rkv_169.33 // gṛhītā jalamadhyasthā tena sā kāmamodinī / khamutpapāta duṣṭātmā gṛhītvābharaṇānyapi // rkv_169.34 // vāyumārgaṃ gataḥ so 'tha kāminyā saha bhārata / apatankuṇḍalādīni yatra toye mahāmuniḥ // rkv_169.35 // māṇḍavyo narmadātīre kāṣṭhavatsaṃjitendriyaḥ / līno māheśvare sthāne nārāyaṇapade pare // rkv_169.36 // tasya cānucaro bhrātā bhrātuḥ śuśrūṣaṇe rataḥ / tapojapakṛśībhūto dadhyau devaṃ janārdanam // rkv_169.37 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmamodinīharaṇavarṇanaṃ nāmaikonasaptatyadhiśatatamo 'dhyāyaḥ || rkv adhyāya 170 śrīmārkaṇḍeya uvāca: kāmapramodinīsakhyo nīyamānāṃ ca tena tu / dṛṣṭvā tāś cukruśuḥ sarvā niḥsṛtya jalamadhyataḥ // rkv_170.1 // gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ / kāmapramodinī rājanhṛtā śyenena pakṣiṇā // rkv_170.2 // krīḍantī ca jalasthāne taḍāge devasannidhau / anveṣyā ca tvayā rājaṃstasya mārgaṃ vijānatā // rkv_170.3 // tāsāṃ tadvacanaṃ śrutvā devapannaḥ suduḥkhitaḥ / hāhetyuktvā samutthāya rudamāno varāsanāt // rkv_170.4 // mantribhiḥ sahitastasmiṃstaḍāge jalasannidhau / na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca // rkv_170.5 // tasya rājñastu duḥkhena duḥkhito nāgaro janaḥ / kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ // rkv_170.6 // kiṃ kurma ityuvācedamasminkāle vidhīyatām / sarvaistatsaṃvidaṃ kṛtvā vāhinīṃ caturaṅgiṇīm // rkv_170.7 // preṣayāmi diśaḥ sarvā hastyaśvarathasaṃkulā / vāditrāṇi ca vādyante vyākulībhūtasaṃkule // rkv_170.8 // nārācaistomarairbhallaiḥ khaḍgaiḥ paraśvadhādibhiḥ / rājā saṃnāhabaddho 'bhūdganaṃ grasate kila // rkv_170.9 // na devo na ca gandharvo na daityo na ca rākṣasaḥ / kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim // rkv_170.10 // nāgaro 'pi janastatra dṛṣṭvā cakitamānasaḥ / caturdaśasahasrāṇi dantināṃ sṛṇidhāriṇām // rkv_170.11 // aśvārohasahasrāṇi hyaśītiḥ śastrapāṇinām / rathānāṃ trisahasrāṇi viṃśatirbharatarṣabha // rkv_170.12 // saṅgrāmabherīninadaiḥ khurareṇurnabhogatā / etasminnantare tāta rakṣako nagarasya hi // rkv_170.13 // gṛhītvābharaṇaṃ tasyāstvaṅgapratyaṅgikaṃ tathā / kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ // rkv_170.14 // nivedyākathayadrājñe mayā dṛṣṭaṃ tvavekṣaṇāt / tāpasānāmāśrame tu māṇḍavyo yatra tiṣṭhati // rkv_170.15 // tāpasairveṣṭito yatra dadṛśe tatra sannidhau / daṇḍavāsivacaḥ śrutvā pratyakṣāṅgavibhūṣaṇam // rkv_170.16 // sa krodharaktanayano mantriṇo vīkṣya naigamān / īdṛgbhūtasamācāro brāhmaṇo nagare mama // rkv_170.17 // cauracaryāṃ vratacchannaḥ paradravyāpaharakaḥ / tena kanyā hṛtā me 'dya tapasvipāpakarmiṇā // rkv_170.18 // śākuntaṃ rūpamāsthāya jalastho gaganaṃ yayau / pākhaṇḍino vikarmasthān biḍālavratikāñchaṭhān // rkv_170.19 // cāṭutaskaradurvṛttān hanyānnastyasya pātakam / na draṣṭavyo mayā pāpaḥ steyī kanyāpahārakaḥ // rkv_170.20 // śūlam āropyatāṃ kṣipraṃ na vicārastu tasya vai / sa ca vadhyo mayā duṣṭo rakṣorūpī tapodhanaḥ // rkv_170.21 // evaṃ bruvaṃścalankrodhādādiśya daṇḍavāsinam / kāryākāryaṃ na vijñāya śūlamāropayaddvijam // rkv_170.22 // paurā jānapadāḥ sarve aśrupūrṇamukhāstadā / hāhetyuktvā rudantyanye vadanti ca pṛthakpṛthak // rkv_170.23 // kutsitaṃ ca kṛtaṃ karma rājñā caṇḍālacāriṇā / brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ // rkv_170.24 // yadi roṣasamācāro nirvāsyo nagarādbahiḥ / na jātu brāhmaṇaṃ hanyāt sarvapāpe 'pyavasthitam // rkv_170.25 // rāṣṭrādenaṃ bahiṣkuryāt samagradhanamakṣatam / nāśnāti ca gṛhe rājannāgnirnagaravāsinām / sarve 'pyudvignamanaso gṛhavyāptivivarjitāḥ // rkv_170.26 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe māṇḍavyaśūlāropaṇavarṇanaṃ nāma saptatyadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 171 śrīmārkaṇḍeya uvāca: kathitaṃ brāhmaṇaṃ draṣṭuṃ śūle kṣiptaṃ tapodhanaiḥ / nārāyaṇasamīpe tu gatāḥ sarve maharṣayaḥ // rkv_171.1 // nārado devalo raibhyo yamaḥ śātātapo 'ṅgirāḥ / vasiṣṭho jamadagniśca yājñavalkyo bṛhaspatiḥ // rkv_171.2 // kaśyapo 'trirbharadvājo viśvāmitro 'ruṇirmuniḥ / vālakhilyādayo 'nye ca sarve 'pyṛṣigaṇānvayāḥ // rkv_171.3 // dadṛśuḥ śūlamārūḍhaṃ māṇḍavyamṛṣipuṃgavāḥ / procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam // rkv_171.4 // sarve te tatra sāṃnidhyān māṇḍavyasya mahātmanaḥ / saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati // rkv_171.5 // avasthāṃ tasya te dṛṣṭvā viṣādamagamanparam / asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ // rkv_171.6 // pṛcchayatāṃ yadi manyeta rājānaṃ bhasmasātkuru / teṣāṃ tadvacanaṃ śrutvā vākyaṃ nārāyaṇo 'bravīt // rkv_171.7 // mayi jīvati madbhrātā hyavasthāmīdṛśīṃ gataḥ / dhig jīvitaṃ ca me kiṃtu tapaso vidyate phalam // rkv_171.8 // dṛṣṭvā śūlasthitaṃ jyeṣṭhaṃ manmano nu vidīryate / paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam // rkv_171.9 // bhasmasācca karomyadya bhavadbhiḥ kṣamyatāmiha / evamuktvā gṛhītvāsau karasthamabhimantrayet // rkv_171.10 // krodhena paśyate yāvattāvaddhuṃkārako 'bhavat / tena huṅkāraśabdena ṛṣayo vismitāstadā // rkv_171.11 // māṇḍavyasya samīpe tu hyapṛcchaṃste dvijottamāḥ / nivārayasi kiṃ vipra śāpaṃ nṛpajighāṃsanam // rkv_171.12 // apāpasya tu yeneha kṛtamasya jighāṃsanam / ṛṣīṇāṃ vacanaṃ śrutvā kṛcchrān māṇḍavyako 'bravīt // rkv_171.13 // abhivandāmi vo mūrdhnā svāgataṃ ṛṣayaḥ sadā / arghyasanmānapūjārhāḥ sarve 'tropaviśantu te // rkv_171.14 // niviṣṭaikāgramanasā sarvānmāṇḍavyako 'bravīt // rkv_171.15 // prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam / mā viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate // rkv_171.16 // ṛṣaya ūcuḥ / kena karmavipākena iha jātyantaraṃ vrajet / dānadharmaphalenaiva kena svargaṃ ca gacchati // rkv_171.17 // māṇḍavya uvāca: adattadānā jāyante parabhāgyopajīvinaḥ / na snānaṃ na japo homo nātithyaṃ na surārcanam // rkv_171.18 // na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ / vrajanti narake ghore yānti te tvantyajāṃ gatim // rkv_171.19 // punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti / tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ // rkv_171.20 // ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ / te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ // rkv_171.21 // vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ / teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te // rkv_171.22 // ṛṣaya ūcuḥ / pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam / yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam // rkv_171.23 // śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi / jīvantaṃ tvāṃ prapaśyāma tvantarannavatārayan / rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ // rkv_171.24 // māṇḍavya uvāca: svayameva kṛtaṃ karma svayamevopabhujyate / sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit // rkv_171.25 // yathā dhenusahasreṣu vatso vindati mātaram / tathā pūrvakṛtaṃ karma kartāram upagacchati // rkv_171.26 // na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt / na kasya karmaṇāṃ lepaḥ svayamevopabhujyate // rkv_171.27 // śrūyatāṃ mama vākyaṃ ca bhavadbhiḥ pṛcchito hyaham / pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ // rkv_171.28 // ajñānādbālabhāvena yūkā kaṇṭe 'dhiropitā / tailābhyaktaśirogātre mayā yūkā ghṛtā na hi // rkv_171.29 // kaṅkatīṃ ropya keśeṣu sāsā kaṇṭe 'dhiropitā / teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat // rkv_171.30 // kiṃcitkālaṃ kṣapitvāhaṃ prāpsye mokṣaṃ nirāmayam / bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ // rkv_171.31 // imām avasthāṃ bhuktvāhaṃ kaṃcicchape na coccare / ahani katicicchūle kṣapayiṣyāmi kilbiṣam // rkv_171.32 // prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ / kṣantavyamasya rājño 'tha kopaścaiva visarjyatām // rkv_171.33 // śrutvā tu tasya tadvākyaṃ māṇḍavyasya maharṣayaḥ / praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan // rkv_171.34 // nārāyaṇa uvāca: idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham / yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ // rkv_171.35 // māṇḍavya uvāca: idaṃ jalaṃ ca rakṣasva kālakūṭaviṣopamam / samudre kṣipayiṣyāmi devakāryaṃ samutthitam // rkv_171.36 // atha te munayaḥ sarve māṇḍavyaṃ praṇipatya ca / āmantrayitvā harṣācca kaśyapādyā gṛhānyayuḥ // rkv_171.37 // gacchamānāstu te coktāḥ pañcame 'hani tāpasāḥ / āgantavyaṃ bhavadbhiśca matsakāśaṃ pratijñayā // rkv_171.38 // tatheti te pratijñāya nāradādyā adarśanam / gateṣu vipramukhyeṣu śāṇḍilī ca tapodhanā // rkv_171.39 // dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim / bhartāraṃ śirasā dhārya rātrau paryaṭate sma sā // rkv_171.40 // na dṛṣṭaḥ śūlake vipro bharākrāntyā yudhiṣṭhira / skhalitā tasya jānubhyāṃ śūlasthasya pativratā // rkv_171.41 // sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanān muneḥ / īdṛśīṃ vartamānāṃ ca hyavasthāṃ pūrvadaivikīm // rkv_171.42 // punaḥ pāpaphalaṃ kiṃciddhā kaṣṭaṃ mama vartate / vyathito 'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi // rkv_171.43 // svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim / evamuktvā kṣaṇaṃ mohātkrandamāno muhurmuhuḥ // rkv_171.44 // tapasvino 'tha ṛṣayaḥ sarve saṃtrastamānasāḥ / paśyamānā muneḥ kaṣṭaṃ pṛcchante te yudhiṣṭhira // rkv_171.45 // paryaṭase kimarthaṃ tvaṃ niśīye vahanaṃ nu kim / kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam / vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini // rkv_171.46 // śāṇḍilyuvāca: nāsurīṃ na ca gandharvīṃ na piśācīṃ na rākṣasīm / pativratāṃ tu māṃ sarve jānantu tapasi sthitām // rkv_171.47 // na me kāmo na me krodho na vairaṃ na ca matsaraḥ / ajñānād dṛṣṭimāndyācca skhalanaṃ kṣantumarhatha // rkv_171.48 // vahanaṃ bhartṛsaukhyāya divā sampīḍyate rujā / ayaṃ bhartā vijānītha jholikāsaṃsthitaḥ sadā // rkv_171.49 // bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ / ṛṣiḥ śaunakamukhyo 'sau śāṇḍilīṃ māṃ vijānata // rkv_171.50 // svabhartṛdharmiṇīṃ kopaṃ mā kuruṣvātithiṃ kuru / satāṃ samīpaṃ samprāptāṃ sarvaṃ me kṣantum arhatha // rkv_171.51 // ṛṣaya ūcuḥ / paravyathāṃ na jānīṣe vyacarantī yadṛcchayā / prabhāte 'bhyudite sūrye tava bhartā mariṣyati // rkv_171.52 // ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame / tena vākyena ghoreṇa śāṇḍilī vimanābhavat // rkv_171.53 // paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīd vacaḥ / kopāt saṃraktanayanā nirīkṣantī munīṃs tadā // rkv_171.54 // satāṃ gehe kila prāptā bhavatāṃ cāpakāriṇī / sāmenātithipūjāyāṃ śiṣṭe ca gṛhamāgate // rkv_171.55 // bhavadbhir īdṛgātithyaṃ kṛtaṃ caiva mamaiva tu / svargāpavargadharmaśca bhavadbhir na nirīkṣitam // rkv_171.56 // prājāpatyām imāṃ dṛṣṭvā māṃ yathā prākṛtāḥ striyaḥ / bhavantaḥ strībalaṃ me'dya paśyantu divi devatāḥ // rkv_171.57 // mariṣyati na me bhartā hyādityo nodayiṣyati / andhakāraṃ jagatsarvaṃ kṣīyate nādya śarvarī // rkv_171.58 // evamukte tayā vākye stambhite 'rke tamomayam / na ca prajāyate sarvaṃ nirvaṣaṭkārasatkriyam // rkv_171.59 // svāhākāraḥ svadhākāraḥ pañcayajñavidhirnahi / snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ / ṣaṇmāsaṃ ca tadā pārtha luptapiṇḍodakakriyam // rkv_171.60 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śāṇḍilīṛṣisaṃvādavarṇanaṃ nāmaikasaptatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 172 śrīmārkaṇḍeya uvāca: atha te ṛṣayaḥ sarve devāścendrapurogamāḥ / māṇḍavyasyāśrame puṇye samīyurnarmadātaṭe // rkv_172.1 // śaṅkhadundubhinādena dīpikājvalanena ca / apsarogītanādena nṛtyantyo vārayoṣitaḥ // rkv_172.2 // kathānakaiḥ stuvatyanye tasya śūlāgradhāriṇaḥ / aṣṭāśītisahasrāṇi snātakānāṃ tapasvinām // rkv_172.3 // samāje tridaśaiḥ sārddhaṃ tatra te ca didṛkṣayā / brahmaviṣṇumaheśānāstatra harṣātsamāgatāḥ // rkv_172.4 // mātaro mallikādyāśca kṣetrapālā vināyakāḥ / dikpālā lokapālāśca gaṅgādyāśca saridvarāḥ // rkv_172.5 // ṛṣidevasamāje tu nityaṃ harṣapramodane / tatra rājā samāyātaḥ paurajānapadaiḥ saha // rkv_172.6 // dṛṣṭvā kautūhalaṃ tatra vyākulīkṛtamānasam / vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ // rkv_172.7 // tasminsamāgame divye brahmaviṣṇvīśamabruvan / bho māṇḍavya mahāsattva varadāste 'maraiḥ saha // rkv_172.8 // anekakaṣṭatapasā tava siddhirbhaviṣyati / prārthayasva yathākāmaṃ yaste manasi rocate // rkv_172.9 // anādityamayaṃ lokaṃ nirvaṣaṭkāramākulam / naṣṭadharmaṃ vijānīhi prakṛtisthaṃ kuruṣva ca / anugrahaṃ tu śāṇḍilyāḥ prārthayāma dvijottama // rkv_172.10 // eṣa te kaṣṭado rājā samāyātastavāgrataḥ / saṃbhūṣayasva viprarṣe janaṃ devāsuraṃ gaṇam // rkv_172.11 // māṇḍavya uvāca: yadi prasannā me devāḥ samāyātāḥ suraiḥ saha / trikālamatra tīrthe ca sthātavyam ṛṣibhiḥ saha // rkv_172.12 // bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā / evamastviti deveśā yāvajjalpanti pāṇḍava // rkv_172.13 // tāvadrakṣo gṛhītvā 'gre kanyāṃ kāmapramodinīm / uvāca bhagavañchāpaṃ purā dattvorvaśī mama // rkv_172.14 // yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati / tena me garhitaṃ karma śāpenākṛtabuddhinā // rkv_172.15 // kṣantavyam iti coktvā ca gataścādarśanaṃ punaḥ / gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā // rkv_172.16 // mantrayitvā suraiḥ sarvair dattā māṇḍavyadhīmate / tāṃ vajraśūlikāṃ plāvya pavitrair narmadodakaiḥ // rkv_172.17 // māṇḍavyam ṛṣimuttārya jayaśabdādimaṅgalaiḥ / vivāhayitvā tāṃ kanyāṃ māṇḍavyarṣipuṃgavaḥ // rkv_172.18 // abhivādya ca tān sarvān dānasanmānagauravaiḥ / atha rājā samīpastho ratnaiśca vividhairapi // rkv_172.19 // dhigvādairninditaḥ sarvaistairjanairbhūṣitaḥ punaḥ / rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ // rkv_172.20 // suvarṇakoṭidānena tuṣṭānkṛtvā kṣamāpitāḥ / vṛtte vivāha āhūya śāṇḍilīṃ tāmathābravīt // rkv_172.21 // mānayasva imān viprān mocayasva divākaram / apahṛtya tamo yena kṛpā sadyaḥ pravartate // rkv_172.22 // ṛṣīṇāṃ vacanaṃ śrutvā śāṇḍilī duḥkhitābravīt / udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ // rkv_172.23 // taṃ kathaṃ mocayāmīha hyātmano 'niṣṭasiddhaye / kriyāpravartanāc cādya kiṃ kāryaṃ me maharṣayaḥ // rkv_172.24 // niḥpuṃsī strī hyanāthāhaṃ bhavāmi bhavato matam / tiṣṭha tvamandhakāre tu necchāmi raviṇodayam // rkv_172.25 // tena vākyena te sarve devāsuramaharṣayaḥ / śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan // rkv_172.26 // pativrate mahābhāge śṛṇu vākyaṃ tapodhane / manyase yadi naḥ sarvānkuruṣva vacanaṃ ca yat // rkv_172.27 // śāṇḍilyuvāca: yena me na maredbhartā yena satyaṃ muner vacaḥ / tatkurudhvaṃ vicāryāśu yena saṃvardhate sukham // rkv_172.28 // tasyāstadvacanaṃ śrutvā svapnāvasthākṛto hṛṣiḥ / antarhito muhūrtaṃ ca śāṇḍilyāśca prapaśya tām // rkv_172.29 // punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ // rkv_172.30 // tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam / praṇamya tān ṛṣīn devān vimalārkaṃ jagatkṛtam // rkv_172.31 // kriyāpravartitāḥ sarve devagandharvamānuṣāḥ / hṛṣṭatuṣṭā gatāḥ sarve svamāśramapadaṃ mahat // rkv_172.32 // pativratā svabhartrā sā māsamevāśrame sthitā / māṇḍavyenāpyanujñātā yayau natvā svamāśramam // rkv_172.33 // gateṣu teṣu sarveṣu sthāpayāmāsa cācyutam / māṇḍavyeśvaranāmānaṃ nārāyaṇa iti smṛtam // rkv_172.34 // divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata / gato 'sāvṛṣisaṅghaiśca sahito 'maraparvatam // rkv_172.35 // tapastapantau tau tatra hyadyāpi kila bhārata / bhrātarau saṃyatātmānau dhyāyataḥ paramaṃ padam // rkv_172.36 // tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / pitarastasya tṛpyanti piṇḍadānāddaśābdikam // rkv_172.37 // devagṛhe tu pakṣādau yaḥ karoti vilepanam / godānaśatasāhasre datte bhavati yatphalam // rkv_172.38 // upalepanena dviguṇamarcane tu caturguṇam / dīpaprajvalane puṇyamaṣṭadhā parikīrtitam // rkv_172.39 // divyanetradharo bhūtvā trailokye sacarācare / dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ // rkv_172.40 // snapanaṃ ye prakurvanti puṣpamālāvilepanaiḥ / ye 'rcayanti virūpākṣaṃ devaṃ nārāyaṇaṃ harim // rkv_172.41 // te 'pi divyavimānena krīḍante kalpasaṃkhyayā / dīpāṣṭakaṃ tu yaḥ kuryād aṣṭamīṃ ca caturdaśīm // rkv_172.42 // ekādaśyāṃ tu kṛṣṇasya na paśyanti yamaṃ tu te / phalairnānāvidhaiḥ śubhrair yaḥ kuryāl liṅgapūraṇam // rkv_172.43 // te 'pi yānti vimānena siddhacāraṇasevitāḥ / ghaṇṭā caiva patākā ca vimāne puṣpamālikā // rkv_172.44 // vāditrāṇi yathārhāṇi prānte ca gacchate śivam / devālayaṃ tu yaḥ kuryād vaiṣṇavaṃ māṇḍaveśvaram // rkv_172.45 // svarge vasati dharmātmā yāvadābhūtasamplavam / māṇḍavyanārāyaṇākhye viprān bhojayate 'grataḥ // rkv_172.46 // ekasmin bhojite vipre koṭir bhavati bhojitā / āśvine māsi samprāpte śuklapakṣe caturdaśīm // rkv_172.47 // kṛtopavāsaniyamo rātrau jāgaraṇena ca / dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ // rkv_172.48 // nārī vā puruṣo vāpi nṛtyagītapravādanaiḥ / prabhāte vimale sūrye snānādikavidhiṃ nṛpa // rkv_172.49 // abhinirvartya maunena paśyate devamīdṛśam / sarvapāpavinirmukto rudraloke mahīyate // rkv_172.50 // athavā mārgaśīrṣe ca caitravaiśākhayorapi / śrāvaṇe vā mahārāja sarvakāle 'thavāpi ca // rkv_172.51 // śivarātrisamaṃ puṇyam ityevaṃ śivabhāṣitam / vājapeyāśvamedhābhyāṃ phalaṃ bhavati nānyathā // rkv_172.52 // durbhagā duḥkhitā vandhyā daridrā ca mṛtaprajā / snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt // rkv_172.53 // kṛmikīṭapataṅgāśca tasmiṃstīrthe tu ye mṛtāḥ / svargaṃ prayānti te sarve divyarūpadharā nṛpa // rkv_172.54 // anāśake jale 'gnau tu ye mṛtā vyādhipīḍitāḥ / anivartikā gatis teṣāṃ rudraloke hyasaṃśayam // rkv_172.55 // nityaṃ namati yo rāja śivanārāyaṇāvubhau / godānaphalamāpnoti tasya tīrthaprabhāvataḥ // rkv_172.56 // devālaye tu rājendra yaśca kuryāt pradakṣiṇām / pradakṣiṇīkṛtā tena sasāgaradharā dharā // rkv_172.57 // sārddhaṃ śataṃ ca tīrthāni mallikābhavanād bahiḥ / tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama // rkv_172.58 // sūtreṇa veṣṭayet kṣetramathavā śivamandiram / athavā śivaliṅgaṃ ca tasya puṇyaphalaṃ śṛṇu // rkv_172.59 // jambūdvīpaśca kṛtasnaśca śālmalī kuśakrauñcakau / śākapuṣkaragomedaiḥ saptadvīpā vasuṃdharā // rkv_172.60 // bhūṣitā tena rājendra saśailavanakānanā / revāyāṃ dakṣiṇe bhāge śivakṣetrātsamīpataḥ // rkv_172.61 // devakhātaṃ mahāpuṇyaṃ nirmitaṃ tridaśairapi / tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ // rkv_172.62 // pūrṇimāyāmamāvasyāṃ vyatīpāte 'rkasaṃkrame / śrāddhaṃ ca saṃgrahe kuryātsa gacchet paramāṃ gatim // rkv_172.63 // devakhāte trayo devā brahmaviṣṇumaheśvarāḥ / tiṣṭhanti ṛṣibhiḥ sārddhaṃ pitṛdevagaṇaiḥ saha // rkv_172.64 // tatra tīrthe 'śvine māsi caturdaśyāṃ viśeṣataḥ / vāyumārge sthitaḥ śakrastiṣṭhate daivataiḥ saha // rkv_172.65 // pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā / viṃśati tāni sarvāṇi devakhāte dinadvayam // rkv_172.66 // gayāśire ca yatpuṇyaṃ prayāge makarakaṇṭake / prayāge somatīrthe ca tatpuṇyaṃ māṇḍaveśvare // rkv_172.67 // paṭṭabandhena yatpuṇyaṃ mātrāyāṃ lakuleśvare / āśvinyāmaśvinīyoge tatpuṇyaṃ māṇḍaveśvare // rkv_172.68 // ujjayinyāṃ mahākāle vārāṇasyāṃ tripuṣkare / saṃnihatyāṃ ravigraste māṇḍavyākhye sanātanam // rkv_172.69 // iti jñātvā mahārāja sarvatīrtheṣu cottamam / pitḥndevān samabhyarcya snānadānādipūjanaiḥ // rkv_172.70 // caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ / pūjayet parayā bhaktyā rātrau jāgaraṇe śivam // rkv_172.71 // snānaiśca vividhairdevaṃ puṣpāgaruvilepanaiḥ / prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ // rkv_172.72 // śrāddhena havyakavyena śivapūjārcanena ca / agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ // rkv_172.73 // dhautapāpo viśuddhātmā phalate phalamuttamam / gosahasrapradānena dattaṃ bhavati bhārata // rkv_172.74 // snānādyair vidhivat tatra taddine śivasannidhau / hiraṇyaṃ vṛṣabhaṃ dhenuṃ bhūmiṃ gomithunaṃ hayam // rkv_172.75 // śivamuddiśya vai vastrayugme dadyāt surūpiṇe / pādukopānahau chatraṃ bhājanaṃ raktavāsasī // rkv_172.76 // homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat / ṛcamekāṃ tu ṛgvede yajurvede yajustathā // rkv_172.77 // sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ / samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ // rkv_172.78 // gāyatrījāpyamātras tu vedatrayaphalaṃ labhet / kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt // rkv_172.79 // snāne dāne tathā śrāddhe jāgare gītavādite / anivartikā gatistasya śivalokātkadācana // rkv_172.80 // kālena mahatāviṣṭo martyaloke samāviśet / rājā bhavati medhāvī sarvavyādhivivarjitaḥ // rkv_172.81 // jīvedvarṣaśataṃ sāgraṃ putrapautradhanānvitaḥ / tacca tīrthaṃ punaḥ smṛtvā līyamāno maheśvare // rkv_172.82 // upāste yastu vai sandhyāṃ tasmiṃstīrthe ca parvaṇi / sāṅgopāṅgaiś caturvedair labhate phalamuttamam // rkv_172.83 // tatra sarvaṃ śivakṣetrāccharapātaṃ samantataḥ / na saṃcared bhayodvignā brahmahatyā narādhipa // rkv_172.84 // yatra tatra sthito vṛkṣān paśyate tīrthatatparaḥ / vividhaiḥ pātakair mukto mucyate nātra saṃśayaḥ // rkv_172.85 // śvabhrī tatra mahārāja jalamadhye pradṛśyate / kathānikā purāṇoktā vānarī tīrthasevanāt // rkv_172.86 // tatra kūpo mahārāja tiṣṭhate devanirmitaḥ / śivasya paścime bhāge śivakṣetramanuttamam // rkv_172.87 // vṛṣotsargaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa / krīḍanti pitarastasya svargaloke yadṛcchayā // rkv_172.88 // agamyāgamane pāpam ayājyayājane kṛte / steyācca brahmagohatyāgurughātācca pātakam / tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai // rkv_172.89 // māṇḍavyatīrthamāhātmyaṃ yaḥ śṛṇoti samādhinā / mucyate sarvapāpebhyo nātra kāryā vicāraṇā // rkv_172.90 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye māṇḍavyatīrthamāhātmyavarṇanaṃ nāma dvisaptatyadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 173 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthaṃ paramaśobhanam / narmadādakṣiṇe kūle sarvapāpapraṇāśanam // rkv_173.1 // siddheśvaramiti khyātaṃ mahāpātakanāśanam / yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ / purā hatyāyutaḥ pārtha devadevas triśūladhṛk // rkv_173.2 // purā pañcaśirā āsīdbrahmā lokapitāmahaḥ / tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare // rkv_173.3 // tacchrutvā sahasā tasmai cukopa parameśvaraḥ / chedayāmāsa bhagavānmūrdhānaṃ karajaistadā // rkv_173.4 // tasya tatkarasaṃlagnaṃ cyavate na kadācana / tato hi devadeveśaḥ paryaṭan pṛthivīmimām // rkv_173.5 // tato vārāṇasīṃ prāptastasyāṃ tadapatacchiraḥ / patite tu kapāle ca brahmahatyā na muñcati // rkv_173.6 // tatastu sāgare gatvā pūrve ca dakṣiṇe tathā / paścime cottare pārtha devadevo maheśvaraḥ // rkv_173.7 // paryaṭansarvatīrtheṣu brahmahatyā na muñcati / narmadādakṣiṇe kūle sutīrthaṃ prāptavān prabhuḥ // rkv_173.8 // kulakoṭiṃ samāsādya prārthayāmāsa cātmavān / prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ // rkv_173.9 // tato niṣkalmaṣo jāto devadevo maheśvaraḥ / hatvā surebhyastatsthānaṃ tataścāntardadhe prabhuḥ // rkv_173.10 // tadāprabhṛti tattīrthaṃ śuddharudreti kīrtitam / vikhyātaṃ triṣu loke brahmahatyāharaṃ param // rkv_173.11 // māse māse site pakṣe 'māvāsyāyāṃ yudhiṣṭhira / snātvā tatra vidhānena tarpayet pitṛdevatāḥ // rkv_173.12 // dadyāt piṇḍaṃ pitḥṇāṃ tu bhāvitenāntarātmanā / tasya te dvādaśābdāni sutṛptāḥ pitaro nṛpa // rkv_173.13 // gandhadhūpapradīpādyairabhyarcya parameśvaram / śuddheśvarābhidhānaṃ tu śivaloke mahīyate // rkv_173.14 // etatte kathitaṃ rājañchuddharudram anuttamam / mayā śrutaṃ yathā devasakāśācchūlapāṇinaḥ / mucyate sarvapāpebhyo rudralokaṃ sa gacchati // rkv_173.15 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuddheśvaratīrthamāhātmyavarṇanaṃ nāma trisaptatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 174 śrīmārkaṇḍeya uvāca: gopeśvaraṃ tato gaccheduttare narmadātaṭe / yatra snānena caikena mucyante pātakair narāḥ // rkv_174.1 // tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam / barhiyuktena yānena sa gacchecchivamandire // rkv_174.2 // krīḍitvā suciraṃ kālaṃ śivaloke narādhipa / iha mānuṣyatāṃ prāpya rājā bhavati vīryavān // rkv_174.3 // hastyaśvarathasampanno dāsīdāsasamanvitaḥ / pūjyamāno narendraiśca jīvedvarṣaśataṃ naraḥ // rkv_174.4 // samprāpte kārttike māsi navamyāṃ śuklapakṣataḥ / sopavāsaḥ śucirbhūtvā dīpakāṃstatra dāpayet // rkv_174.5 // gandhapuṣpaiḥ samabhyarcya rātrau kurvīta jāgaram / tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa // rkv_174.6 // yāvatpuṇyaṃ phalaṃ saṃkhyā dīpakānāṃ tathaiva ca / tāvadyugasahasrāṇi śivaloke mahīyate // rkv_174.7 // tasmiṃstīrthe tu rājendra liṅgapūraṇakaṃ vidhim / tathaiva padmakaiścaiva dadhibhaktaistathaiva ca // rkv_174.8 // yastu kuryān naraśreṣṭha tasya puṇyaphalaṃ śṛṇu / yāvanti tilasaṃkhyāni dadhibhaktaṃ tathaiva ca // rkv_174.9 // padmasaṃkhyā śive loke modate kālamīpsitam / tasmiṃstīrthe tu rājendra yatkiṃcid dīyate nṛpa // rkv_174.10 // sarvaṃ koṭiguṇaṃ tasya saṃkhyātuṃ vā na śakyate / evaṃ te kathitaṃ sarvaṃ sarvatīrthamanuttamam // rkv_174.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 175 śrīmārkaṇḍeya uvāca: uttare narmadākūle bhṛgukṣetrasya madhyataḥ / kapileśvaraṃ tu vikhyātaṃ viśeṣātpāpanāśanam // rkv_175.1 // yo 'sau sanātano devaḥ purāṇe paripaṭhyate / vāsudevo jagannāthaḥ kapilatvamupāgataḥ // rkv_175.2 // pātālaṃ sutalaṃ nāma tasyaiva nitalaṃ hyadhaḥ / gabhastigaṃ ca tasyādho hyandhatāmisrameva ca // rkv_175.3 // pātālaṃ saptamaṃ yacca hyadhastātsaṃsthitaṃ mahat / vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ // rkv_175.4 // sa brahmā sa mahādevaḥ sa devo garuḍadhvajaḥ / pūjyamānaḥ suraiḥ siddhais tiṣṭhate brahmavādibhiḥ // rkv_175.5 // vasatas tasya rājendra kapilasya jagadguroḥ / vināśaṃ cāgrataḥ prāptāḥ kṣaṇena sagarātmajāḥ // rkv_175.6 // bhasmībhūtāṃstu tāndṛṣṭvā kapilo munisattamaḥ / jagāma paramaṃ śokaṃ cintyamāno 'tha kilbiṣam // rkv_175.7 // sarvasaṅgaparityāge citte nirviṣayīkṛte / ayuktaṃ ṣaṣṭisahasrāṇāṃ kartaṃ mama vināśanam // rkv_175.8 // kṛtasya karaṇaṃ nāsti tasmātpāpavināśanam / gatvā tu kāpilaṃ tīrthaṃ mocayāmyaghamātmanaḥ // rkv_175.9 // pātālaṃ tu tato muktvā kapilo munisattamaḥ / tapaścacāra sumahannarmadātaṭamāsthitaḥ // rkv_175.10 // vratopavāsairvividhaiḥ snānadānajapādikaiḥ / paraṃ nirvāṇamāpannaḥ pūjayanrudramavyayam // rkv_175.11 // tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / gosahasraphalaṃ tasya labhate nātra saṃśayaḥ // rkv_175.12 // jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī / tatra snātvā vidhānena bhaktyā dānaṃ prayacchati // rkv_175.13 // pātrabhūtāya viprāya svalpaṃ vā yadi vā bahu / akṣayaṃ tatphalaṃ proktaṃ śivena parameṣṭhinā // rkv_175.14 // aṅgārakadine prāpte caturthyāṃ navamīṣu ca / snānaṃ karoti puruṣo bhaktyopoṣya varāṅganā // rkv_175.15 // rūpamaiśvaryamatulaṃ saubhāgyaṃ saṃtatiṃ parām / labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ // rkv_175.16 // paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati / tasya te dvādaśābdāni tṛptā yānti surālayam // rkv_175.17 // tatra tīrthe tu yo bhaktyā dadyāddīpaṃ suśobhanam / jāyate tasya rājendra mahādīptiḥ śārīrajā // rkv_175.18 // tatra tīrthe mṛtānāṃ tu jantūnāṃ sarvadā kila / anivartikā bhavetteṣāṃ gatistu śivamandirāt // rkv_175.19 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāma pañcasaptādhikaśatatamo 'dhyāyaḥ || rkv adhyāya 176 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla piṅgalāvartamuttamam / tīrthaṃ sarvaguṇopetaṃ kāmikaṃ bhuvi durlabham // rkv_176.1 // vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam / piṅgaleśvaramāsādya tatsarvaṃ vilayaṃ vrajet // rkv_176.2 // tatra snānaṃ ca dānaṃ ca devakhāte kṛtaṃ nṛpa / akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro 'bravīt // rkv_176.3 // pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam / muktaṃ tatra suraiḥ khātvā devakhātaṃ tato 'bhavat // rkv_176.4 // yudhiṣṭhira uvāca: kathaṃ tu devakhātaṃ tatsaṃjātaṃ dvijasattama / surāḥ sarve kathaṃ tatra mumucur vāri tīrthajam / sarvaṃ kathaya me vipra śravaṇe lampaṭaṃ manaḥ // rkv_176.5 // śrīmārkaṇḍeya uvāca: yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha / babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām // rkv_176.6 // prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā / sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ // rkv_176.7 // śūlabhedamanuprāpya śūlaṃ śuddhaṃ tu śūlinaḥ / tatrotthamudakaṃ gṛhya āgatā bhṛgukacchake // rkv_176.8 // tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam / tapasyugre vyavasitaṃ dhyāyamānaṃ maheśvaram // rkv_176.9 // havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām / dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ / prāhuste sahitā devaṃ śaṅkaraṃ lokaśaṅkaram // rkv_176.10 // devā ūcuḥ / prasādaḥ kriyatāṃ śambho piṅgalasyāmayāvinaḥ / yathā hi nīrujaḥ kāyo haviṣāṃ grahaṇakṣamaḥ / punarbhavati piṅgastu tathā kuru maheśvara // rkv_176.11 // īśvara uvāca: bhobhoḥ surā hi tapasā tuṣṭo 'haṃ vo viśeṣataḥ / vacanācca viśeṣeṇa dadāmyabhimataṃ varam // rkv_176.12 // piṅgala uvāca: yadi tuṣṭo 'si deveśa dīyate deva cepsitam / candrādityau ca nayane kṛtvātra kalayā sthitaḥ // rkv_176.13 // tathā punarnavaḥ kāyo bhavedvai mama śaṅkara / tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ // rkv_176.14 // mārkaṇḍeya uvāca: tataḥ sa bhagavāñchambhur mūrtimādityarūpiṇīm / kṛtvā tu tasya tadrogam apānudata śaṅkaraḥ // rkv_176.15 // tataḥ punarnavībhūtaḥ punaḥ provāca śaṅkaram / atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam // rkv_176.16 // prāṇināmupakārāya rogāṇāmupaśāntaye / pāpānāṃ dhvaṃsanārthāya śreyasāṃ caiva vṛddhaye // rkv_176.17 // evamuktastu bhagavānpiṅgalena mahātmanā / avatāraṃ ca kṛtavān gīrvāṇān idam abravīt // rkv_176.18 // īśvara uvāca: muñcadhvamudakaṃ devāstīrthebhyo yatsamāhṛtam / mama cottarataḥ kṛtvā khātaṃ devamayaṃ śubham // rkv_176.19 // tatra nikṣipyatāṃ vāri sarvarogavināśanam / sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ // rkv_176.20 // evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare / vayastriṃśatkoṭigaṇairmuktaṃ tattīrthajaṃ jalam // rkv_176.21 // procuste sahitāḥ sarve virūpākṣapurogamāḥ / yaḥ kaściddevakhāte 'sminmṛdālambhanapūrvakam // rkv_176.22 // snānaṃ kṛtvā ravidine saṃsnāya narmadājale / śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ // rkv_176.23 // pūjayiṣyati piṅgeśaṃ tasya vāsastriviṣṭape / bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat // rkv_176.24 // āmayā bhuvi martyānāṃ kṣayarogavicarcikāḥ / vyādhayo vikṛtākārāḥ kāsaśvāsajvarodbhavāḥ // rkv_176.25 // ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ / ye cānye vikṛtā doṣā dadruśca kāmalaṃ tathā // rkv_176.26 // dinaiste saptabhiryānti nāśaṃ snānair raverdine / śatabhedaprabhinnā ye kuṣṭhā bahuvidhās tathā // rkv_176.27 // śatamādityavārāṇāṃ snāyādaṣṭottaraṃ tu yaḥ / sampūjya śaṅkaraṃ dadyāttilapātraṃ dvijātaye // rkv_176.28 // naśyanti tasya kuṣṭhāni garuḍeneva pannagāḥ / evamuktvā gatāḥ sarve tridaśāstridaśālayam // rkv_176.29 // mārkaṇḍeya uvāca: nadīṣu devakhāteṣu taḍāgeṣu saritsu ca / snānaṃ samācarennityaṃ naraḥ pāpaiḥ pramucyate // rkv_176.30 // ṣaṣṭitīrthasahasreṣu ṣaṣṭitīrthaśateṣu ca / yatphalaṃ snānadāneṣu devakhāte tato 'dhikam // rkv_176.31 // devakhāteṣu yaḥ snātvā tarpayitvā pitḥnnṛpa / pūjayed devadeveśaṃ piṅgaleśvaramuttamam // rkv_176.32 // so 'śvamedhasya yajñasya vājapeyasya bhārata / dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā // rkv_176.33 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 177 śrīmārkaṇḍeya uvāca: bhūtīśvaraṃ tato gacchetsarvatīrtheṣvanuttamam / darśanād eva rājendra yasya pāpaṃ praṇaśyati // rkv_177.1 // tatra sthāne purā pārtha devadevena śūlinā / uddhūlanaṃ kṛtaṃ gātre tena bhūtīśvaraṃ tu tat // rkv_177.2 // puṣye vā janmanakṣatre amāvāsyāṃ viśeṣataḥ / bhūtīśvare naraḥ snātvā kulakoṭiṃ samuddharet // rkv_177.3 // tatra sthāne tu yo bhaktyā kurute hyaṅgaguṇṭhanam / tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa // rkv_177.4 // yāvanto bhūtikaṇikā gātre lagnāḥ śivālaye / tāvadvarṣasahasrāṇi śivaloke mahīyate // rkv_177.5 // sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam / purāṇair ṛṣibhiḥ proktaṃ sarvaśāstreṣvanuttamam // rkv_177.6 // ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā / snānaṃ karoti cāgneyaṃ pāpaṃ tasya praṇaśyati // rkv_177.7 // divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha / vāyavyāduttamaṃ brāhmyaṃ varaṃ brāhmyāt tu vāruṇam // rkv_177.8 // āgneyaṃ vāruṇācchreṣṭhaṃ yasmāduktaṃ svayambhuvā / tasmātsarvaprayatnena hyāgneyaṃ snānam ācaret // rkv_177.9 // yudhiṣṭhira uvāca: āgneyaṃ vāruṇaṃ brāhmyaṃ vāyavyaṃ divyameva ca / kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me // rkv_177.10 // mārkaṇḍeya uvāca: āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam / āpohiṣṭheti ca brāhmyaṃ vāyavyaṃ gorajaḥ smṛtam // rkv_177.11 // sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam / tatsnānaṃ pañcamaṃ proktaṃ divyaṃ pāṇḍavasattama // rkv_177.12 // tasmātsarvaprayatnena snātvā bhūtīśvare tu yaḥ / pūjayed devamīśānaṃ sa bāhyābhyantaraḥ śuciḥ // rkv_177.13 // tatra sthāne tu ye nityaṃ dhyāyanti paramaṃ padam / sūkṣmaṃ cātīndriyaṃ nityaṃ te dhanyā nātra saṃśayaḥ // rkv_177.14 // muktitīrthaṃ tu tattīrthaṃ sarvatīrtheṣvanuttamam / darśanādeva yasyaiva pāpaṃ yāti mahatkṣayam // rkv_177.15 // jāyate pūjayā rājyaṃ tatra stutvā maheśvaram / japena pāpasaṃśuddhirdhyānenānantyamaśnute // rkv_177.16 // oṃ jyotiḥ svarūpam anādimadhyam anutpādyamānam anucāryamāṇākṣaram / sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam // rkv_177.17 // tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara / aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ / evambhūtaṃ na jānanti mokṣāpekṣaṇikā narāḥ // rkv_177.18 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhūtīśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatyadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 178 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra gaṅgāvāhakamuttamam / narmadāyāṃ mahāpuṇyaṃ bhṛgutīrthasamīpataḥ // rkv_178.1 // tatra gaṅgā mahāpuṇyā cacāra vipulaṃ tapaḥ / purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā // rkv_178.2 // dhyātvā devaṃ jagadyoniṃ nārāyaṇamakalmaṣam / ātmānaṃ paramaṃ dhāma saritsā jagatīpate // rkv_178.3 // tato janārdano deva āgatyedamuvāca ha // rkv_178.4 // viṣṇuruvāca: tapasā tava tuṣṭo 'haṃ matpādāmbujasambhave / mattaḥ kimicchase devi brūhi kiṃ karavāṇi te // rkv_178.5 // gaṅgovāca: tvatpādakamalādbhraṣṭā gaṅgā sahacarā vibho / yadṛcchayā trilokeśa vandyamānā divaukasaiḥ // rkv_178.6 // nṛpo bhagīrathas tasmāt tapaḥ kṛtvā suduṣkaram / samārādhya jagannāthaṃ śaṅkaraṃ lokaśaṅkaram // rkv_178.7 // avatārayāmāsa hi māṃ pṛthivyāṃ dharaṇīdhara / mayā vai yuvayor vākyādavatāraḥ kṛto bhuvi // rkv_178.8 // vaiṣṇavīmiti māṃ matvā janaḥ sarvāpluto mayi / ye vai brahmaṇo loke ye ca vai gurutalpagāḥ // rkv_178.9 // tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ / goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ // rkv_178.10 // agamyāgāmino ye ca hyabhakṣyasya ca bhakṣakāḥ / ye cānṛtapravaktāro ye ca viśvāsaghātakāḥ // rkv_178.11 // devabrāhmaṇavittānāṃ hartāro ye narādhamāḥ / devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ // rkv_178.12 // brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ / bhraṣṭānaśanasaṃnyāsaniyatavratacāriṇaḥ // rkv_178.13 // tathaivāpeyapeyāśca ye ca svagurunindakāḥ / niṣedhakā ye dānānāṃ pātradānaparāṅmukhāḥ // rkv_178.14 // ṛtughnā ye svapatnīnāṃ pitroḥ sehaparā na hi / bāndhaveṣu ca dīneṣu karuṇā yasya nāsti vai // rkv_178.15 // kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ / nāstikaḥ śāstrahīnastu vipraḥ sandhyāvivarjitaḥ // rkv_178.16 // ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī / kadaryā nāstikāḥ krūrāḥ kṛtaghnā ye dvijāyaḥ // rkv_178.17 // paiśunyā rasavikreyāḥ sarvakālavinākṛtāḥ / svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ // rkv_178.18 // te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ / tatpāpakṣārataptāyā na śarma mama vidyate // rkv_178.19 // tathā kuru jagannātha yathāhaṃ śarma cāpnuyām / evamuktastu deveśastuṣṭaḥ provāca jāhnavīm // rkv_178.20 // viṣṇuruvāca: ahamatra vasiṣyāmi gaṅgādharasahāyavān / praviśasva sadā revāṃ tvamatraiva ca mūrtinā // rkv_178.21 // mama pādatalaṃ prāpya vaha tripathagāmini / yadā bahūdakakāle narmadājalasaṃbhṛtā // rkv_178.22 // prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā / plāvyobhayataṭaṃ devī prāpya māmuttarasthitam // rkv_178.23 // plāvayiṣyati toyena yadā śaṅkhaṃ kare sthitam / tadā parvaśatodyuktaṃ vaiṣṇavaṃ parvasaṃjñitam // rkv_178.24 // na tena sadṛśaṃ kiṃcidvyatīpātādisaṃkramam / ayane dve ca na tathā puṇyātpuṇyataraṃ yathā // rkv_178.25 // tasminparvaṇi deveśi śaṅkhaṃ saṃspṛśya mānavaḥ / snānamācarate toye miśre gāṅgeyanārmade // rkv_178.26 // puṇyaṃ tvaśeṣapuṇyānāṃ maṅgalānāṃ ca maṅgalam / viṣṇunā vidhṛto yena tasmācchāntiḥ pracakrame // rkv_178.27 // tatrāntaṃ pāpasaṅghasya dhruvamāpnoti mānavaḥ / śaṅkhoddhāre naraḥ snātvā tarpayet pitṛdevatāḥ // rkv_178.28 // tṛptāste dvādaśābdāni siddhiṃ ca sārvakāmikīm / gaṅgāvahe tu yaḥ śrāddhaṃ śaṅkhoddhāre pradāsyati // rkv_178.29 // tena piṇḍapradānena nṛtyanti pitarastathā / śaṅkhoddhāre naraḥ snātvā pūjayed balakeśavau // rkv_178.30 // rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi / yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham // rkv_178.31 // tasminparvaṇi tatsarvaṃ tatra snātvā vyapohaya / evamuktvā naraśreṣṭha viṣṇuścāntaradhīyata // rkv_178.32 // tadāprabhṛti tattīrthaṃ gaṅgāvāhakamuttamam / brahmādyairṛṣibhistāta pāramparyakramāgataiḥ // rkv_178.33 // tatra tīrthe tu yaḥ snātvā bhaktibhāvena bhārata / gaṅgātīrthe tu sa snātaḥ samasteṣu na saṃśayaḥ // rkv_178.34 // tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām / anivartikā gatisteṣāṃ viṣṇulokātkadācana // rkv_178.35 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gaṅgāvahakatīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 179 mārkaṇḍeya uvāca: tato gacchettu rājendra gautameśvaramuttamam / sarvapāpaharaṃ tīrthaṃ triṣu lokeṣu viśrutam // rkv_179.1 // gautamena tapastaptaṃ tatra tīrthe yudhiṣṭhira / divyaṃ varṣasahasraṃ tu tatastuṣṭo maheśvaraḥ // rkv_179.2 // praṇamya śirasā tatra sthāpitaḥ parameśvaraḥ / sthāpito gautameneśo gautameśvara ucyate // rkv_179.3 // tatra devaiśca gandharvair ṛṣibhiḥ pitṛdaivataiḥ / samprāptā hyuttamā siddhir ārādhya parameśvaram // rkv_179.4 // tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ / pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate // rkv_179.5 // bahavastanna jānanti viṣṇumāyāvimohitāḥ / tatra saṃnihitaṃ devaṃ śūlapāṇiṃ maheśvaram // rkv_179.6 // brahmacārī tu yo bhūtvā tatra tīrthe nareśvara / snātvārcayen mahādevaṃ so 'śvamedhaphalaṃ labhet // rkv_179.7 // brahmacārī tu yo bhūtvā tarpayet pitṛdevatāḥ / pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate // rkv_179.8 // tatra tīrthe tu yo dānaṃ bhaktyā dadyād dvijātaye / tadakṣayaphalaṃ sarvaṃ nātra kāryā vicāraṇā // rkv_179.9 // māse cāśvayuje rājan kṛṣṇapakṣe caturdaśīm / snātvā tatra vidhānena dīpakānāṃ śataṃ dadet // rkv_179.10 // pūjayitvā mahādevaṃ gandhapuṣpādibhir naraḥ / mucyate sarvapāpebhyo mṛtaḥ śivapuraṃ vrajet // rkv_179.11 // aṣṭamyāṃ ca caturdaśyāṃ kārttikyāṃ tu viśeṣataḥ / upoṣya prayato bhūtvā ghṛtena snāpayecchivam // rkv_179.12 // pañcagavyena madhunā dadhnā vā śītavāriṇā / sa ca sarvasya yajñasya phalaṃ prāpnoti mānavaḥ // rkv_179.13 // bhaktyā tu pūjayet paścāt sa labhet phalamuttamam / bilvapatrairakhaṇḍaiśca puṣpairunmattakodbhavaiḥ // rkv_179.14 // kuśāpāmārgasahitaiḥ kadambadroṇajairapi / mallikākaravīraiśca raktapītaiḥ sitāsitaiḥ // rkv_179.15 // puṣpairanyairyathālābhaṃ yo naraḥ pūjayecchivam / nairantaryeṇa ṣaṇmāsaṃ yo 'rcayed gautameśvaram / sarvānkāmānavāpnoti mṛtaḥ śivapuraṃ vrajet // rkv_179.16 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma ekonāśītyadhikaśatatamo 'dhyāyaḥ || rkv adhyāya 180 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla daśāśvamedhikaṃ param / tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam // rkv_180.1 // yatra gatvā mahārāja snātvā sampūjya ceśvaram / daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ // rkv_180.2 // yudhiṣṭhira uvāca: aśvamedho mahāyajño bahusambhāradakṣiṇaḥ / aśakyaḥ prākṛtaiḥ kartuṃ kathaṃ teṣāṃ phalaṃ labhet // rkv_180.3 // atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā / yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada // rkv_180.4 // mārkaṇḍeya uvāca: idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ / tatte 'haṃ sampravakṣyāmi pṛcchate nipuṇāya vai // rkv_180.5 // purā vṛṣastho deveśa hyumayā saha śaṅkaraḥ / kadācitparyaṭanpṛthivīṃ narmadātaṭamāśritaḥ // rkv_180.6 // daśāśvamedhikaṃ tīrthaṃ dṛṣṭvā devo maheśvaraḥ / tīrthaṃ pratyañjaliṃ baddhvā namaścakre trilocanaḥ // rkv_180.7 // kṛtāñjalipuṭaṃ devaṃ dṛṣṭvā devīdamabravīt // rkv_180.8 // devyuvāca: kimetaddevadeveśa carācaranamaskṛta / prahvanamrāñjaliṃ baddhvā bhaktyā paramayā yutaḥ // rkv_180.9 // etadāścaryamatulaṃ sarvaṃ kathaya me prabho // rkv_180.10 // īśvara uvāca: pratyakṣaṃ paśya tīrthasya phalaṃ mā vismitā bhava / viyatsthā me bhuvisthasya kṣaṇaṃ devi sthirā bhava // rkv_180.11 // evamuktvā tu deveśo gauravarṇo dvijo 'bhavat / kṣutkṣāmakaṇṭho jaṭilaḥ śuṣko dhamanisaṃtataḥ // rkv_180.12 // upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran / kramapriyo mahādevo mādhuryeṇa pramodayan // rkv_180.13 // śrutvā tāṃ madhurāṃ vāṇīṃ svayaṃ devena nirmitām / saṃbhrāntā brāhmaṇāḥ sarve snātuṃ ye tatra cāgatāḥ // rkv_180.14 // nityakriyā ca sarveṣāṃ vismṛtā śrutivibhramāt / taṃ dṛṣṭvā paṭhamānaṃ tu kṣutpipāsābhipīḍitam // rkv_180.15 // dvijo 'nyamantrayat kaścid bhaktyā taṃ bhojanāya vai / prasādaḥ kriyatāṃ brahmanbhojanāya gṛhe mama // rkv_180.16 // adya me saphalaṃ janma hyadya me saphalāḥ kriyāḥ / sarvānkāmānpradāsyanti prītā me 'dya pitāmahāḥ // rkv_180.17 // tvayi bhukte dvijaśreṣṭha prasīda tvaṃ dhruvaṃ mama / evamukto mahādevo dvijarūpadharastadā // rkv_180.18 // prahasya pratyuvācedaṃ brāhmaṇaṃ ślakṣṇayā girā / mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam // rkv_180.19 // idānīṃ tu gṛhe tasya kariṣye dvijasattama / daśabhirvājimedhaiśca yeneṣṭaṃ pāraṇaṃ tathā // rkv_180.20 // ityukto devadevena brāhmaṇo vismayānvitaḥ / uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati // rkv_180.21 // evaṃ te bahavo viprāḥ pratyākhyāte nimantraṇe / purāṇārthamajānanto nāstikā bahavo gatāḥ // rkv_180.22 // atha kaściddvijo vidvānpurāṇārthasya tattvavit / devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam // rkv_180.23 // tathaiva so 'pi devena proktaḥ sa prāha taṃ punaḥ / manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ // rkv_180.24 // smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet / iti niścitya taṃ vipramuvāca prahasanniva // rkv_180.25 // bhobho vipra pratīkṣasva yāvadāgamanaṃ punaḥ / ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param // rkv_180.26 // snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā / japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ // rkv_180.27 // saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ / samāyāttvaritaṃ tatra yatrāsau tiṣṭhate dvijaḥ // rkv_180.28 // athāgatya dvijaṃ prāha vājimedhaḥ kṛto mayā / uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām // rkv_180.29 // ityuktaḥ śaṅkarastena brāhmaṇenātivismitaḥ / uvāca brāhmaṇaṃ deva idānīṃ tvamito gataḥ // rkv_180.30 // dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ // rkv_180.31 // dvija uvāca: na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ / yadi vedāḥ pramāṇaṃ taṃ bhuvi devā dvijāstathā // rkv_180.32 // daśāśvamedhikaṃ tīrthaṃ tathā satyaṃ dvijottama / yadi vedapurāṇoktaṃ vākyaṃ niḥsaṃśayaṃ bhavet // rkv_180.33 // tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā / evamuktastu deveśa āstikyaṃ tasya cetasaḥ // rkv_180.34 // vimṛśya bahubhiḥ kiṃciduttaraṃ na prapadyata / jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam // rkv_180.35 // samprāptaṃ taṃ dvijaṃ bhaktyā pādyārghyeṇa tamarcayat / ṣaḍrasaṃ bhojanaṃ tena dattaṃ paścādyathāvidhi // rkv_180.36 // tato bhukte mahādeve sarvadevamaye śive / puṣpavṛṣṭiḥ papātāśu gaganāttasya mūrdhani / tasyāstikyaṃ tu saṃlakṣya tuṣṭaḥ provāca śaṅkaraḥ // rkv_180.37 // īśvara uvāca: kiṃ te 'dya kriyatāṃ brūhi varado 'haṃ dvijottama / adeyamapi dāsyāmi ekacittasya te dhruvam // rkv_180.38 // brāhmaṇa uvāca: yadi prīto 'si me deva yadi deyo varo mama / asmiṃstīrthe mahādeva sthātavyaṃ sarvadaiva hi // rkv_180.39 // upakārāya deveśa eṣa me vara uttamaḥ / evamuktastu devena āruroha dvijottamaḥ // rkv_180.40 // gandharvāpsaraḥsambādhaṃ vimānaṃ sārvakāmikam / pūjyamāno gatastatra yatra lokā nirāmayāḥ // rkv_180.41 // mārkaṇḍeya uvāca: etadāścaryamatulaṃ dṛṣṭvā devī suvismitā / vismayotphullanayanā punaḥ papraccha śaṅkaram // rkv_180.42 // pārvatyuvāca: katham etad bhavet satyaṃ yatredam asamañjasam / snānaṃ kurvanti bahavo lokā hyatra maheśvara // rkv_180.43 // teṣāṃ tu svargagamanaṃ yathaiṣa svargatiṃ gataḥ / katham etat samācakṣva vismayaḥ paramo mama // rkv_180.44 // etacchrutvā tu deveśaḥ prahasanpratyuvāca tām / vedavākye purāṇārthe smṛtyarthe dvijabhāṣite // rkv_180.45 // vismayo hi na kartavyo hyanumānaṃ hi tat tathā / asaṃbhāvyaṃ hi lokānāṃ purāṇe yatpragīyate // rkv_180.46 // yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati / tasmānna siddhir eteṣāṃ bhavatyeko na vismayaḥ // rkv_180.47 // nāstikā bhinnamaryādā ye niścayabahiṣkṛtāḥ / teṣāṃ siddhir na vidyeta āstikyād bhavate dhruvam // rkv_180.48 // śrutvākhyānam idaṃ devī vavande tīrthamuttamam / sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam // rkv_180.49 // mārkaṇḍeya uvāca: daśāśvamedhaṃ rājendra sarvatīrthottamottamam / tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam // rkv_180.50 // tatrāgatā mahābhāgā snātukāmā sarasvatī / puṇyānāṃ paramā puṇyā nadīnām uttamā nadī // rkv_180.51 // nāmamātreṇa yasyāstu sarvapāpaiḥ pramucyate / snātāstatra divaṃ yānti ye mṛtāste 'punarbhavāḥ // rkv_180.52 // daśāśvamedhe sā rājanniyatā brahmacāriṇī / ārādhayitvā deveśaṃ paraṃ nirvāṇamāgatīḥ // rkv_180.53 // kāluṣyaṃ brahmasambhūtā saṃvatsarasamudbhavam / prakṣālayitum āyāti daśamyāmāśvinasya ca // rkv_180.54 // upoṣya rajanīṃ tāṃ tu sampūjya tripurāntakam / rājanniṣkalmaṣā yānti śvobhūte śāśvataṃ padam // rkv_180.55 // yudhiṣṭhira uvāca: sarasvatī mahāpuṇyā nadīnāmuttamā nadī / śrīmārkaṇḍeya uvāca: rājannāśvayuje māsi daśamyāṃ tadviśiṣyate / pārthiveṣu ca tīrthe tu sarveṣveva na saṃśayaḥ // rkv_180.56 // daśāśvamedhike rājannityaṃ hi daśamī śubhā / viśeṣādāśvine śuklā mahāpātakanāśinī // rkv_180.57 // tasyāsnātvārcayed devānupavāsaparāyaṇaḥ / śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam // rkv_180.58 // tatrasthāṃ pūjayed devīṃ snātukāmāṃ sarasvatīm / namo namaste deveśi brahmadehasamudbhave // rkv_180.59 // kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara / gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ // rkv_180.60 // daśa pradakṣiṇā dattvā sūtreṇa pariveṣṭayet / kapilāṃ tu tato vipre dadyād vigatamatsaraḥ // rkv_180.61 // sarvalakṣaṇasampannāṃ sarvopaskarasaṃyutām / dattvā viprāya kapilāṃ na śocati kṛtākṛte // rkv_180.62 // paścājjāgaraṇaṃ kuryād ghṛtenājvālya dīpakam / purāṇapaṭhanenaiva nṛtyagītavivādanaiḥ // rkv_180.63 // vedoktaiścaiva pūjayec chaśiśekharam / prabhāte vimale paścātsnātvā vai narmadājale // rkv_180.64 // brāhmaṇān bhojayed bhaktyā śivabhaktāṃśca yoginaḥ / evaṃ kṛte tato rājan samyak tīrthaphalaṃ labhet // rkv_180.65 // tatra tīrthe tu yaḥ snātvā pūjayecchaṅkaraṃ naraḥ / daśāśvamedhāvabhṛthaṃ labhate puṇyamuttamam // rkv_180.66 // pūtātmā tena puṇyena rudralokaṃ sa gacchati / ārūḍhaḥ paramaṃ yānaṃ kāmagaṃ ca suśobhanam // rkv_180.67 // tatra divyāpsarobhistu vījyamāno 'tha cāmaraiḥ / krīḍate suciraṃ kālaṃ jayaśabdādimaṅgalaiḥ // rkv_180.68 // tato 'vatīrṇaḥ kālena iha rājā bhaved dhruvam / hastyaśvarathasampanno mahābhogī paraṃtapaḥ // rkv_180.69 // daśāśvamedhe yaddānaṃ dīyate śivayoginām / daśāśvamedhasadṛśaṃ bhavet tannātra saṃśayaḥ // rkv_180.70 // sarveṣāmeva yajñānām aśvamedho viśiṣyate / durlabhaḥ svalpavittānāṃ bhūriśaḥ pāpakarmaṇām // rkv_180.71 // tatra tīrthe tu rājendra durlabho 'pi surāsuraiḥ / prāpyate snānadānena ityevaṃ śaṅkaro 'bravīt // rkv_180.72 // akāmo vā sakāmo vā mṛtastatra nareśvara / devatvaṃ prāpnuyāt so 'pi nātra kāryā vicāraṇā // rkv_180.73 // agnipraveśaṃ yaḥ kuryāt tatra tīrthe narottama / agniloke vaset tāvad yāvad ābhūtasamplavam // rkv_180.74 // jalapraveśaṃ yaḥ kuryāt tatra tīrthe narādhipa / dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt // rkv_180.75 // daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet / akṣayā nu gatistasya ityevaṃ śrutinodanā // rkv_180.76 // na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ / dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ // rkv_180.77 // yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ / akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate // rkv_180.78 // daśāśvamedhe saṃnyāsaṃ yaḥ karoti vidhānataḥ / anivartikā gatis tasya rudralokātkadācana // rkv_180.79 // daśāśvamedhe yatpuṇyaṃ saṃkṣepeṇa yudhiṣṭhira / kathitaṃ parayā bhaktyā sarvapāpapraṇāśanam // rkv_180.80 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśāśvamedhatīrthamāhātmyavarṇanaṃ nāmāśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 181 śrīmārkaṇḍeya uvāca: ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram / yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ // rkv_181.1 // tatra tīrthe tu vikhyātaṃ vṛṣakhātam iti śrutam / bhṛguṇā tatra rājendra tapastaptaṃ purā kila // rkv_181.2 // yudhiṣṭhira uvāca: bhṛgukacche sa viprendro nivasan kena hetunā / tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ // rkv_181.3 // ko vā vṛṣa iti proktas tat khātaṃ yena khānitam / etatsarvaṃ yathānyāyaṃ kathayasva mamānagha // rkv_181.4 // śrīmārkaṇḍeya uvāca: eṣa praśno mahārāja yastvayā paripṛcchitaḥ / tatsarvaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa // rkv_181.5 // ṣaṣṭhastu brahmaṇaḥ putro mānaso bhṛgusattamaḥ / tapaścacāra vipulaṃ śrīvṛte kṣetra uttame // rkv_181.6 // divyaṃ varṣasahasraṃ tu saṃśuṣko munisattamaḥ / nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ // rkv_181.7 // tataḥ kadācid deveśo vimānavaramāsthitaḥ / umayā sahitaḥ śrīmāṃstena mārgeṇa cāgataḥ // rkv_181.8 // dṛṣṭvā tatra mahābhāgaṃ bhṛguṃ valmīkavatsthitam / uvāca devī deveśaṃ kimidaṃ dṛśyate prabho // rkv_181.9 // īśvara uvāca: bhṛgurnāma mahādevi tapastaptvā sudāruṇam / divyaṃ varṣasahasraṃ tu mama dhyānaparāyaṇaḥ // rkv_181.10 // jalabindu kuśāgreṇa māse māse pibecca saḥ / saṃvatsaraśataṃ sāgraṃ tiṣṭhate ca varānane // rkv_181.11 // tacchrutvā vacanaṃ gaurī krodhasaṃvartitekṣaṇā / uvāca devī deveśaṃ śūlapāṇiṃ maheśvaram // rkv_181.12 // satyamugro 'si loke tvaṃ khyāpito vṛṣabhadhvaja / niṣkāruṇyo durārādhyaḥ sarvabhūtabhayaṃkaraḥ // rkv_181.13 // divyaṃ varṣasahasraṃ tu dhyāyamānasya śaṅkaram / brāhmaṇasya varaṃ kasmān na prayacchasi śaṃsa me // rkv_181.14 // evamukto 'tha deveśaḥ prahasya girinandinīm / uvāca naraśārdūla meghagambhīrayā girā // rkv_181.15 // strī vinaśyati garveṇa tapaḥ krodhena naśyati / gāvo dūrapracāreṇa śūdrānnena dvijottamāḥ // rkv_181.16 // krodhānvito dvijo gaurī tena siddhir na vidyate / varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye // rkv_181.17 // evambhūtasya tasyāpi krodhasya caritaṃ mahat / evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe // rkv_181.18 // vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ / dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ // rkv_181.19 // kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā / karomi kasya nidhanamakāle parameśvara // rkv_181.20 // īśvara uvāca: kopayasva dvijaśreṣṭhaṃ gatvā tvaṃ bhṛgusattamam / yena me śraddadhatyeṣā gaurī lokaikasundarī // rkv_181.21 // etacchrutvā vṛṣo gatvā dharṣaṇārthaṃ dvijottamam / narmadāyāstaṭe ramye samīpe cāśrame bhṛguḥ // rkv_181.22 // tataḥ śṛṅgairgṛhītvā tu prakṣipto narmadājale / tataḥ kruddho bhṛgustatra daṇḍahasto mahāmuniḥ // rkv_181.23 // paśuvatte vadhiṣyāmi daṇḍaghātena mastake / śikhāyajñopavīte ca paridhānaṃ varāsane // rkv_181.24 // susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt // rkv_181.25 // bhṛguruvāca: pāpakarmandurācāra kathaṃ yāsyasi me vṛṣa / avamānaṃ samutpādya kṛtvā gartaṃ khuraistathā // rkv_181.26 // garjayitvā mahānādaṃ tato vipramapātayat / ātmānaṃ pātitaṃ jñātvā vṛṣeṇa parameṣṭhinā // rkv_181.27 // bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ / kare gṛhya mahādaṇḍaṃ brahmadaṇḍam ivāparam // rkv_181.28 // hantukāmo vṛṣaṃ vipro 'bhyadhāvata yudhiṣṭhira / dhāvamānaṃ tato dṛṣṭvā sa vṛṣaḥ pūrvasāgare // rkv_181.29 // jambūdvīpaṃ kuśāṃ krauñcaṃ śālmaliṃ śākameva ca / gomedaṃ puṣkaraṃ prāptaḥ pūrvato dakṣiṇāpatham // rkv_181.30 // uttaraṃ paścimaṃ caiva dvīpāddvīpaṃ nareśvara / pātālaṃ sutalaṃ paścādvitalaṃ ca talātalam // rkv_181.31 // tāmisramandhatāmisraṃ pātālaṃ saptamaṃ yayau / tato jagāma bhūrlokaṃ prāṇārthī sa vṛṣottamaḥ // rkv_181.32 // bhuvaḥ svaścaiva ca mahastapaḥ satyaṃ janastathā / anugamyamāno vipreṇa na śarma labhate kvacit // rkv_181.33 // pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ / tato jagāma śaraṇaṃ brahmāṇaṃ viṣṇumeva ca // rkv_181.34 // indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ / yadā sarvaiḥ parityakto lokālokaiḥ sureśvaraiḥ // rkv_181.35 // tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt / vadhyamānaṃ mahādevo bhṛguṇā parameṣṭhinā // rkv_181.36 // sarvalokaiḥ parityaktamanāthamiva taṃ prabho / dṛṣṭvā śrāntaṃ vṛṣaṃ devaḥ patitaṃ caraṇāgrataḥ // rkv_181.37 // tataḥ provāca bhagavān smitapūrvam idaṃ vacaḥ // rkv_181.38 // īśvara uvāca: paśya devi mahābhāge śamaṃ viprasya sundari // rkv_181.39 // pārvatyuvāca: yāvadvipro na cāsmākaṃ kupyate parameśvara / tāvadvaraṃ prayacchāśu yadi cecchasi matpriyam // rkv_181.40 // tato bhasmī jaṭī śūlī candrārdhakṛtaśekharaḥ / umārddhadeho bhagavānbhūtvā vipramuvāca ha // rkv_181.41 // bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ / yasmāt tasmād idaṃ tāta krodhasthānaṃ bhaviṣyati // rkv_181.42 // tato dṛṣṭvā ca taṃ śambhuṃ bhṛguḥ śreṣṭhaṃ trilocanam / jānubhyām avaniṃ gatvā idaṃ stotram udairayat // rkv_181.43 // bhṛguruvāca: praṇipatya bhūtanāthaṃ bhavodbhavaṃ bhūtidaṃ bhayātītam / bhavabhīto bhuvanapate vijñaptuṃ kiṃcidicchāmi // rkv_181.44 // tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya / vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya // rkv_181.45 // bhaktyā tathāpi śaṅkara śaśidhara karajāladhavalitāśeṣa / stutimukharasya maheśvara prasīda tava caraṇaniratasya // rkv_181.46 // sattvaṃ rajastamastvaṃ sthityutpattivināśanaṃ deva / bhavabhīto bhuvanapate bhuvaneśa śaraṇaniratasya // rkv_181.47 // yamaniyamayajñadānaṃ vedābhyāsaśca dhāraṇāyogaḥ / tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam // rkv_181.48 // utkṛṣṭarasarasāyanakhaḍgāṃ janavivarapādukāsiddhiḥ / cihnaṃ hi tava natānāṃ dṛśyata iha janmani prakaṭam // rkv_181.49 // śāṭhyena yadi praṇamati vitarasi tasyāpi bhūtimicchayā deva / bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha // rkv_181.50 // paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam / paravadanavīkṣaṇaparaṃ parameśvara māṃ paritrāhi // rkv_181.51 // adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam / krūraṃ kupathābhimukhaṃ śaṅkara śaraṇāgataṃ paritrāhi // rkv_181.52 // dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā / chinddhi maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi // rkv_181.53 // tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam / chinddhi madamohapāśaṃ māmuttāraya bhavācca deveśa // rkv_181.54 // karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam / yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte // rkv_181.55 // etacchrutvā mahādevaḥ stotraṃ ca bhṛgubhāṣitam / uvāca varado 'smīti devyā saha varottamam // rkv_181.56 // bhṛguruvāca: prasanno devadeveśa yadi deyo varo mama / siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ // rkv_181.57 // bhavadbhiḥ sannidhānena sthātavyaṃ hi sahomayā / devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati // rkv_181.58 // atra sthāne mahāsthānaṃ karomi jagadīśvara / tava prasādāddeveśa pūryantāṃ me manorathāḥ // rkv_181.59 // īśvara uvāca: śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija / anumānya śriyaṃ devīṃ yadīyaṃ manyate bhavān // rkv_181.60 // kuruṣva yadabhipretaṃ tvatkṛtaṃ naḥ tadanyathā / evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam // rkv_181.61 // kṛtvā ca pāraṇaṃ tatra vasanviprastayā saha / śriyā ca sahitaḥ kāla idaṃ vacanam abravīt // rkv_181.62 // bhṛguruvāca: yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi / tvayā vṛte mahākṣetre svīyaṃ sthānaṃ karomyaham // rkv_181.63 // śrīruvāca: mama nāmnā tu viprarṣe tava nāmnā tu śobhanam / sthānaṃ kuruṣvābhipretamavirodhena me matiḥ // rkv_181.64 // bhṛguruvāca: kacchapādhiṣṭhitaṃ hyetattasya pṛṣṭhigataṃ rame / saṃmantrya sahitaṃ tena śobhanaṃ bhavatī kuru // rkv_181.65 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchotpattivarṇanaṃ nāmaikāśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 182 śrīmārkaṇḍeya uvāca: tato bhṛguḥ śriyā caiva sametaḥ kacchapaṃ gataḥ / abhinandya yathānyāyam uvāca vacanaṃ śubham // rkv_182.1 // tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ / tathaiva puṇyabhāvatvātsthitastatra mahāmate // rkv_182.2 // cāturvidyasya saṃsthānaṃ karomi ramayā saha / yadi tvaṃ manyase deva tadādeśaya māṃ vibho // rkv_182.3 // kūrma uvāca: evameva dvijaśreṣṭha mama nāmāṅkitaṃ puram / bhaviṣyati mahatkālaṃ mamopari susaṃsthitam // rkv_182.4 // acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane / etacchrutvā śubhaṃ vākyaṃ kacchapasya mukhāccyutam // rkv_182.5 // hṛṣṭastuṣṭaḥ śriyā sārddhaṃ padmayonisuto bhṛguḥ / abhīci udaye prāpte kṛtakautukamaṅgalaḥ // rkv_182.6 // nandane vatsare māghe pañcamyāṃ bharatarṣabha / śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale // rkv_182.7 // revāyā uttare tīre gambhīre cābhivāruṇi / prāgudakpravaṇe deśe koṭitīrthasamanvitam // rkv_182.8 // krośapramāṇaṃ tatkṣetraṃ prāsādaśatasaṃkulam / acireṇaiva kālena tapobalasamanvitaḥ / vicintya viśvakarmāṇaṃ cakāra bhṛgusattamaḥ // rkv_182.9 // brāhmaṇā vedavidvāṃsaḥ kṣatriyā rājyapālakāḥ / vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu // rkv_182.10 // evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam / nirmitaṃ bhṛguṇā tāta sarvapātakanāśanam / iti bhṛgukacchotpattiḥ // rkv_182.11 // mārkaṇḍeya uvāca: tataḥ kālena mahatā kasmiṃścit kāraṇāntare / devalokaṃ jagāmāśu lakṣmīr ṛṣisamāgame // rkv_182.12 // samarpya kuñcikāṭṭālaṃ bhṛgave brahmavādine / pālayasva yathārthaṃ vai sthānakaṃ mama suvrata // rkv_182.13 // devakāryāṇyaśeṣāṇi kṛtvā śrīḥ punarāgatā / ājagāma ramā devī bhṛgukacchaṃ tvarānvitā // rkv_182.14 // prārthitaṃ kuñcikāṭṭālaṃ svagṛhaṃ saparigraham / bhṛguryadā tadā pārtha mithyā nāsti tadā vadata // rkv_182.15 // eva vivādaḥ sumahānsaṃjātaśca nareśvara / mameti mama caiveti parasparasamāgame // rkv_182.16 // tataḥ kālena mahatā bhṛguṇā paramarṣiṇā / cāturvidyapramāṇārthaṃ cakāra mahatīṃ sthitim // rkv_182.17 // asmadīyaṃ yathā sarvaṃ nagaraṃ mṛgalocane / cāturvidyā dvijāḥ sarve tathā jānanti sundari // rkv_182.18 // śrīruvāca: pramāṇaṃ mama viprendra cāturvaṇyā na saṃśayaḥ / madīyaṃ vā tvadīyaṃ vā kathayantu dvijottamāḥ // rkv_182.19 // tataḥ samastairvibudhaiḥ sampradhārya parasparam / dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam // rkv_182.20 // aṣṭādaśasahasrāṇi nocurvai kiṃciduttaram / aṣṭādaśasahasreṣu bhṛgukopabhayānnṛpa / uktaṃ ca tālakaṃ haste yasya tasyedamuttaram // rkv_182.21 // etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam / krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān // rkv_182.22 // śrīdevyuvāca: yasmātsatyaṃ samutsṛjya lobhopahatamānasaiḥ / madīyaṃ lopitaṃ sthānaṃ tasmācchṛṇvantu me giram // rkv_182.23 // tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam / na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ // rkv_182.24 // gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ / pakṣapātena vo dharmo na ca niḥśreyabhāvataḥ // rkv_182.25 // iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ / na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati // rkv_182.26 // adyaprabhṛti sarveṣām ahaṅkāro dvijanmanām / na pitā putravākyena na putraḥ pitṛkarmaṇi // rkv_182.27 // ahaṅkārakṛtāḥ sarve bhaviṣyanti na saṃśayaḥ / iti śaptvā ramādevī tadaiva ca divaṃ yayau // rkv_182.28 // tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo 'malāḥ / krodhalobhamidaṃ sthānaṃ te 'pi coktvā divaṃ yayuḥ // rkv_182.29 // gatāṃ dṛṣṭvā tato devīm ṛṣīṃścaiva tapodhanān / bhṛguśca parameṣṭhī sa viṣādam agamat param / prasādayāmāsa punaḥ śaṅkaraṃ tripurāntakam // rkv_182.30 // tapasā mahatā pārtha tatastuṣṭo maheśvaraḥ / uvāca vacanaṃ kāle harṣayan bhṛgusattamam // rkv_182.31 // kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam / mayi prasanne 'pi tava hyetatkathaya me 'nagha // rkv_182.32 // bhṛguruvāca: śāpayitvā dvijānsarvānpurā lakṣmīrvinirgatā / apavitramidaṃ coktvā tato devā vinirgatāḥ // rkv_182.33 // īśvara uvāca: purā mayā yathā proktaṃ tattathā na tadanyathā / krodhasthānam asaṃdehaṃ tathānyadapi tacchṛṇu // rkv_182.34 // tatra sthānasamudbhūtā mahadbhayavivarjitāḥ / brāhmaṇā matprasādena bhaviṣyanti na saṃśayaḥ // rkv_182.35 // vedavidyāvratasnātāḥ sarvaśāstraviśāradāḥ / ye 'pi te śatasāhasrāstvaritā hyāgatāstviha // rkv_182.36 // apaṭhasyāpi mūrkhasya sarvāvasthāṃ gatasya ca / uttarāduttaraṃ śakro dātuṃ na tu bhṛgūttama // rkv_182.37 // koṭitīrtham idaṃ sthānaṃ sarvapāpapraṇāśanam / adyaprabhṛti viprendra bhaviṣyati na saṃśayaḥ // rkv_182.38 // matprasādāddevagaṇaiḥ sevitaṃ ca bhaviṣyati / bhṛgukṣetre mṛtā ye tu kṛmikīṭapataṃgakāḥ // rkv_182.39 // vāsas teṣāṃ śive loke matprasādād bhaviṣyati / vṛṣakhāte naraḥ snātvā pūjayitvā maheśvaram // rkv_182.40 // sarvamedhasya yajñasya phalaṃ prāpnotyasaṃśayam / bhṛgutīrthe naraḥ snātvā tarpayet pitṛdevatāḥ // rkv_182.41 // tasya te dvādaśābdāni śāntiṃ gacchanti tarpitāḥ / dadhikṣīreṇa toyena ghṛtena madhunā saha // rkv_182.42 // ye snapanti virūpākṣaṃ teṣāṃ vāsastriviṣṭape / matprasādād dvijaśreṣṭha sarvadevānusevitam // rkv_182.43 // bhaviṣyati bhṛgukṣetraṃ kurukṣetrādibhiḥ samam / mārtaṇḍagrahaṇe prāpte yavaṃ kṛtvā hiraṇmayam // rkv_182.44 // dattvā śirasi yaḥ snāti bhṛgukṣetre dvijottama / avicāreṇa taṃ viddhi saṃsnātaṃ kurujāṅgale // rkv_182.45 // ahaṃ caiva vasiṣyāmi ambikā ca mama priyā / sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī // rkv_182.46 // vasiṣyāmi tayā devyā sahito bhṛgukacchake / evamuktvā sthito devo bhṛgukacche 'mbikā tathā // rkv_182.47 // bhṛgustu svapuraṃ prāyādbrahmaghoṣanināditam / ṛgyajuḥsāmaghoṣeṇa hyatharvaṇanināditam // rkv_182.48 // tatra tīrthe tu yaḥ snātvā vṛṣamutsṛjate naraḥ / sa yāti śivasāyujyamityevaṃ śaṅkaro 'bravīt // rkv_182.49 // tatra tīrthe tu yaḥ snātvā caitre māsi samācaret / dadyācca lavaṇaṃ vipre pūjya saubhāgyasundarīm // rkv_182.50 // gobhūhiraṇyaṃ viprebhyaḥ prīyetāṃ lalitāśivau / na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha // rkv_182.51 // prāpnoti nārī rājendra bhṛgutīrthāplavena ca / yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana // rkv_182.52 // ā brahmasadanaṃ yāvattatrasthairdaivataiḥ saha / yatphalaṃ samavāpnoti tacchṛṇuṣva nṛpottama // rkv_182.53 // suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām / dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam // rkv_182.54 // samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye / tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā // rkv_182.55 // ākhyānametacca sadā yaśasyaṃ svargyaṃ dhanyaṃ putryamāyuṣyakāri / śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva // rkv_182.56 // saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ / sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham // rkv_182.57 // etacchrutvā bhṛguśreṣṭho devadevena bhāṣitam / prahṛṣṭavadano bhūtvā tatraiva saṃsthito dvijaḥ // rkv_182.58 // tirobhāvaṃ gate deve bhṛguḥ śreṣṭho dvijottamaḥ / svamūrti tatra muktvā tu brahmalokaṃ jagāma ha // rkv_182.59 // bhṛgukacchasya cotpattiḥ kathitā tava pāṇḍava / saṃkṣepeṇa mahārāja sarvapāmapraṇāśanī // rkv_182.60 // etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam / caturyugasahasreṇa pitāmahadinaṃ smṛtam // rkv_182.61 // prāpte brahmadine viprā jāyate yugasambhavaḥ / na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau // rkv_182.62 // yaḥ śṛṇoti tvidaṃ bhaktyā nārī vā puruṣo 'pi vā / sa yāti paramaṃ lokam iti rudraḥ svayaṃ jagau // rkv_182.63 // devakhāte naraḥ snātvā piṇḍadānādisatkriyām / yāṃ karoti nṛpaśreṣṭha tām akṣayaphalāṃ viduḥ // rkv_182.64 // ya imaṃ śṛṇuyād bhaktyā bhṛgukacchasya vistaram / koṭitīrthaphalaṃ tasya bhaved vai nātra saṃśayaḥ // rkv_182.65 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchatīrthamāhātmyavarṇanaṃ nāma dvyaśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 183 śrīmārkaṇḍeya uvāca: ataḥ paraṃ mahārāja gacchet kedārasaṃjñakam / yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam / sampūjya devadeveśaṃ kedārotthaṃ phalaṃ labhet // rkv_183.1 // yudhiṣṭhira uvāca: katham atra suraśreṣṭha kedārākhyaḥ sthitaḥ svayam / uttare narmadākūle etadvistarato vada // rkv_183.2 // śrīmārkaṇḍeya uvāca: purā kṛtayugasyādau śaṅkaras tu maheśvaraḥ / bhṛguṇārādhitaḥ śaptaḥ śriyā ca bhṛgukacchake // rkv_183.3 // apavitramidaṃ kṣetraṃ sarvavedavivarjitam / bhaviṣyati nṛpaśreṣṭha gatetyuktvā haripriyā // rkv_183.4 // tapaścacāra vipulaṃ bhṛgurvarṣasahasrakam / vāyubhakṣo nirāhāraściraṃ dhamanisaṃtataḥ // rkv_183.5 // tataḥ pratyakṣatāmāgāl liṅgībhūto maheśvaraḥ / prādurbhūtastu sahasā bhittvā pātālasaptakam // rkv_183.6 // dadarśātha bhṛgurdevam autpalīṃ kelikāmiva / stutiṃ cakre sa devāya sthāṇave tryambaketi ca // rkv_183.7 // evaṃ stutaḥ sa bhagavān provāca prahasanniva / punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune // rkv_183.8 // bhṛguruvāca: pañcakrośamidaṃ kṣetraṃ padmayā śāpitaṃ vibho / upavitram idaṃ kṣetraṃ sarvavedavivarjitam / bhaviṣyatīti ca procya gatā devī vidaṃ prati // rkv_183.9 // punaḥ pavitratāṃ yāti yathedaṃ kṣetramuttamam / tathā kuru maheśāna prasanno yadi śaṅkara // rkv_183.10 // īśvara uvāca: kedārākhyamidaṃ brahmaṃl liṅgamādyaṃ bhaviṣyati / kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi // rkv_183.11 // ekādaśam adṛśyaṃ hi kṣetramadhye bhaviṣyati / pāvayiṣyati tatkṣetramekādaśaḥ svayaṃ vibhuḥ // rkv_183.12 // tathā vai dvādaśādityā matprasādāttu mūrtitaḥ / vasiṣyanti bhṛgukṣetre rogaduḥkhanibarhaṇāḥ // rkv_183.13 // durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa / bhṛgukṣetre bhaviṣyanti vīrabhadrāśca mātaraḥ // rkv_183.14 // pavitrīkṛtametaddhi nityaṃ kṣetraṃ bhaviṣyati / nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ // rkv_183.15 // yaḥ pūjayati kedāraṃ sa gacchecchivamandiram / tasmiṃstīrthe naraḥ snātvā pitḥnuddiśya bhārata / śrāddhaṃ dadāti vidhivat tasya prītāḥ pitāmahāḥ // rkv_183.16 // iti te kathitaṃ samyakkedārākhyaṃ savistaram / sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam // rkv_183.17 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kedāreśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 184 śrīmārkaṇḍeya uvāca: dhautapāpaṃ tato gacchedbhṛgutīrthasamīpataḥ / vṛṣeṇa tu bhṛgustatra bhūyobhūyo dhutastataḥ // rkv_184.1 // dhautapāpaṃ tu tattena nāmnā lokeṣu viśrutam / tatra sthito mahādevastuṣṭyarthaṃ bhṛgusattame // rkv_184.2 // tatra tīrthe tu yaḥ snātvā śāṭhyenāpi nareśvara / mucyate sarvapāpebhyo nātra kāryā vicāraṇā // rkv_184.3 // yastu samyagvidhānena tatra snātvārcayecchivam / devānpitḥnsamabhyarcya mucyate sarvapātakaiḥ // rkv_184.4 // brahmahatyā gavāṃ vadhyā tatra tīrthe yudhiṣṭhira / praviśenna sadā bhītā praviṣṭāpi kṣayaṃ vrajet // rkv_184.5 // yudhiṣṭhira uvāca: āścaryabhūtaṃ loke 'sminkathayasva dvijottama / praviśenna brahmahatyā yathā vai dhautapāpmani // rkv_184.6 // brahmahatyāsamaṃ pāpaṃ bhavitā neha kiṃcana / kathaṃ vā dhautapāpe tu praviṣṭaṃ naśyate dvija / etadvistarataḥ sarvaṃ pṛcchāmi vada kautukāt // rkv_184.7 // mārkaṇḍeya uvāca: ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ / vikāraṃ pañcamaṃ dṛṣṭvā śiro 'śvamukhasannibham // rkv_184.8 // aṅguṣṭhāṅguliyogena tacchirastena kṛntitam / kṛttamātre tu śirasi brahmahatyābhaktadā // rkv_184.9 // brahmahatyāyutaścāsīd uttare narmadātaṭe / dhunitaṃ tu yato rājanvṛṣeṇa dharmamūrtinā // rkv_184.10 // tatra dhauteśvarīṃ devīṃ sthāpitāṃ vṛṣabheṇa tu / dadarśa bhagavāñchambhuḥ sarvadaivatapūjitām // rkv_184.11 // dṛṣṭvā dhauteśvarīṃ durgāṃ brahmahatyāvināśinīm / tatra viśramamāṇaśca śaṅkarastripurāntakaḥ // rkv_184.12 // sa śaṅkaro brahmahatyāvihīnaṃ mene ātmānaṃ tasya tīrthasya bhāvāt / suvismito devadevo vareṇyo dṛṣṭvā dūre brahmahatyāṃ ca tīrthāt // rkv_184.13 // vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā / raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā // rkv_184.14 // māṃ vāñchantī skandhadeśaṃ rahasye dūre sthitā tīrthavaryaprabhāvāt / saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra // rkv_184.15 // vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām / babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe // rkv_184.16 // tadāprabhṛti rājendra brahmahatyāvināśanam / vidhautapāpaṃ tattīrthaṃ narmadāyāṃ vyavasthitam // rkv_184.17 // āśvayukśuklanavamī tatra tīrthe viśiṣyate / dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ // rkv_184.18 // samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ / ahorātreṇa caikena ṛgyajuḥsāmasaṃjñakam // rkv_184.19 // abhyasanbrahmahatyāyā mucyate nātra saṃśayaḥ / vṛṣalīgamanaṃ caiva yaśca gurvaṅganāgamaḥ // rkv_184.20 // snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate / vandhyā strījananī yā tu kākavandhyā mṛtaprajā // rkv_184.21 // sāpi kumbhodakaiḥ snātā jīvatputrā prajāvatī / apaṭhastu nara upoṣya ṛgyajuḥsāmasambhavām // rkv_184.22 // ṛcamekāṃ japanviprastathā parvaṇi yo nṛpa / anṛcopoṣya gāyatrīṃ japedvai vedamātaram // rkv_184.23 // japannavamyāṃ viprendro mucyate pāpasañcayāt / evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ // rkv_184.24 // dhautapāpaṃ mahāpuṇyaṃ śivena kathitaṃ mama / prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā // rkv_184.25 // sa gacchati vimānena jvalanārkasamaprabhaḥ / haṃsabarhiprayuktena sevyamāno 'psarogaṇaiḥ // rkv_184.26 // śivasya paramaṃ sthānaṃ yatsurairapi durlabham / krīḍate svecchayā tatra yāvaccandrārkatārakam // rkv_184.27 // dhautapāpe tu yā nārī kurute prāṇasaṃkṣayam / tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt // rkv_184.28 // atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham / tadakṣayaphalaṃ sarvaṃ dhautapāpe kṛtaṃ nṛpa // rkv_184.29 // saṃnyasenniyamenānnaṃ saṃnyased viṣayādikam / phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet // rkv_184.30 // evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati / tatra bhuktākhilānbhogāñjāyate bhuvi bhūpatiḥ // rkv_184.31 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma caturaśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 185 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla eraṇḍītīrthamuttamam / snānamātreṇa tatraiva brahmahatyā praṇaśyati // rkv_185.1 // māsi cāśvayuje tatra śuklapakṣe caturdaśīm / upoṣya prayataḥ snātastarpayet pitṛdevatāḥ // rkv_185.2 // putrarddhirūpasampanno jīvecca śaradāṃ śatam / śivalokaṃ mṛto yāti nātra kāryā vicāraṇā // rkv_185.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma pañcāśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 186 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla tīrthaṃ kanakhalottamam / garuḍena tapastaptaṃ pūjayitvā maheśvaram // rkv_186.1 // divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata / tapojapaiḥ kṛśībhūto dṛṣṭo devena śambhunā // rkv_186.2 // tatastuṣṭo mahādevo vainateyaṃ manojavam / uvāca paramaṃ vākyaṃ vinatānandavardhanam // rkv_186.3 // prasannaste mahābhāga varaṃ varaya suvrata / durlabhaṃ triṣu lokeṣu dadāmi tava khecara // rkv_186.4 // garuḍa uvāca: icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara / prasanne tvayi me sarvaṃ bhavatviti matirmama // rkv_186.5 // śrīmaheśa uvāca: durlabhaḥ prāṇināṃ tāta yo varaḥ prārthito 'nagha / devadevasya vāhanaṃ dvijendratvaṃ sudurlabham // rkv_186.6 // nārāyaṇodare sarvaṃ trailokyaṃ sacarācaram / tvayā sa katham ūhyeta devadevo jagadguruḥ // rkv_186.7 // tenaiva sthāpitaścendrastrailokye sacarācare / kathamanyasya cendratvaṃ bhavatīti sudurlabham // rkv_186.8 // tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi / śaṅkhacakragadāpāṇer vahato 'pi jagattrayam // rkv_186.9 // indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ / iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ // rkv_186.10 // tato gate mahādeve hyuruṇasyānujo nṛpa / ārādhayāmāsa tadā cāmuṇḍāṃ muṇḍamaṇḍitām // rkv_186.11 // śmaśānavāsinīṃ devīṃ bahubhūtasamanvitām / yoginīṃ yogasaṃsiddhāṃ vasāmāṃsāsavapriyām // rkv_186.12 // dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā / jālaṃdhare ca yā siddhiḥ kaulīne uḍḍiśe pare // rkv_186.13 // samagrā sā bhṛgukṣetre siddhakṣetre tu saṃsthitā / cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā // rkv_186.14 // saṃstutā ṛṣibhir devair yogakṣemārthasiddhaye / vinatānandajananas tatra tāṃ yoginīṃ nṛpa / bhaktyā prasādayāmāsa stotrairvaidikalaukikaiḥ // rkv_186.15 // garuḍa uvāca: oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā / śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā // rkv_186.16 // yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam / yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā / kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā // rkv_186.17 // yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā / trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā // rkv_186.18 // yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā / kanakaprasave līnā pātu māṃ kanakeśvarī // rkv_186.19 // himādrisambhavā devī dayādarśitavigrahā / śivapriyā śive saktā pātu māṃ kanakeśvarī // rkv_186.20 // anādijagadādiryā ratnagarbhā vasupriyā / rathāṅgapāṇinā padmā pātu māṃ kanakeśvarī // rkv_186.21 // sāvitrī yā ca gāyatrī mṛḍānī vāgathendirā / smartḥṇāṃ yā sukhaṃ datte pātu māṃ kanakeśvarī // rkv_186.22 // saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati yā jagat / parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī // rkv_186.23 // brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā / jaganmāyā jagaddhātrī pātu māṃ kanakeśvarī // rkv_186.24 // viśvasya pālane viṣṇoryā śaktiḥ paripālikā / madanonmādinī mukhyā pātu māṃ kanakeśvarī // rkv_186.25 // viśvasaṃlayane mukhyā yā rudreṇa samāśritā / raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī // rkv_186.26 // kailāsasānusaṃrūḍha kanakaprasaveśayā / bhasmakābhihṛtā pūrvaṃ pātu māṃ kanakeśvarī // rkv_186.27 // patiprabhāvamicchantī trasyantī yā vinā patim / abalā tvekabhāvā ca pātu māṃ kanakeśvarī // rkv_186.28 // viśvasaṃrakṣaṇe saktā rakṣitā kanakena yā / ā brahmastambajananī pātu māṃ kanakeśvarī // rkv_186.29 // brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā / prāpitāḥ prathamā śaktiḥ pātu māṃ kanakeśvarī // rkv_186.30 // śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam / prasannā saṃmukhī bhūtvā vākyametad uvāca ha // rkv_186.31 // śrīcāmuṇḍovāca: prasannā te mahāsattva varaṃ varaya vāñchitam / dadāmi te dvijaśreṣṭha yatte manasi rocate // rkv_186.32 // garuḍa uvāca: ajaraścāmaraścaiva adhṛṣyaśca surāsuraiḥ / tava prasādāccaivānyairajeyaśca bhavāmyaham // rkv_186.33 // tvayā cātra sadā devi sthātavyaṃ tīrthasannidhau / mārkaṇḍeya uvāca: evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā // rkv_186.34 // jagāmākāśamāviśya bhūtasaṅghasamanvitā / yadā lakṣmyā nṛpaśreṣṭha sthāpitaṃ puramuttamam // rkv_186.35 // anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam / lakṣmīruvāca: rakṣaṇāya mayā devi yogakṣemārthasiddhaye // rkv_186.36 // mātṛvatpratipālyaṃ te sadā devi puraṃ mama / garuḍo 'pi tataḥ snātvā sampūjya kanakeśvarīm // rkv_186.37 // tīrthaṃ tatraiva saṃsthāpya jagāmākāśamuttamam / tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ // rkv_186.38 // sarvakāmasamṛddhasya yajñasya phalamaśnute / gandhapuṣpādibhir yastu pūjayet kanakeśvaram // rkv_186.39 // tasya yogaiśvaryasiddhiryogapīṭheṣu jāyate / mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ / sa gacchennātra sandeho yoginīgaṇasaṃyutaḥ // rkv_186.40 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kanakhaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 187 śrīmārkaṇḍeya uvāca: jāleśvaraṃ tato gacchelliṅgamādyaṃ svayambhuvaḥ / kālāgnirudraṃ vikhyātaṃ bhṛgukacche vyavasthitam // rkv_187.1 // sarvapāpapraśamanaṃ sarvopadravanāśanam / kṣetrapāpavināśāya kṛpayā ca samutthitam // rkv_187.2 // purā kalpe 'suragaṇairākrānte bhuvanatraye / vedoktakarmanāśe ca dharme ca vilayaṃ gate // rkv_187.3 // devarṣimunisiddheṣu viśvāsaparameṣu ca / kālāgnirudrād utpanno dhūmaḥ kālodbhavodbhavaḥ // rkv_187.4 // dhūmātsamutthitaṃ liṅgaṃ bhittvā pātālasaptakam / avaṭaṃ dakṣiṇe kṛtvā liṅgaṃ tatraiva tiṣṭhati // rkv_187.5 // tatra tīrthe nṛpaśreṣṭha kuṇḍaṃ jvālāsamudbhavam / yatra sā patitā jvālā śivasya dahataḥ puram // rkv_187.6 // tatrāvaṭaṃ samudbhūtaṃ dhūmāvartas tato 'bhavat / tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale // rkv_187.7 // kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam / kālāgnirudranāmāni sa gacchet paramāṃ gatim // rkv_187.8 // yatkiṃcitkāmikaṃ karma hyābhicārikameva vā / ripusaṃkṣayakṛdvāpi sāṃtānikamathāpi vā / atra tīrthe kṛtaṃ sarvam acirāt sidhyate nṛpa // rkv_187.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kālāgnirudratīrthamāhātmyavarṇanaṃ nāma saptāśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 188 śrīmārkaṇḍeya uvāca: tataḥ paraṃ mahārāja catvāriṃśatkramāntare / śālagrāmaṃ tato gacchet sarvadaivatapūjitam // rkv_188.1 // yatrādidevo bhagavānvāsudevastrivikramaḥ / svayaṃ tiṣṭhati lokātmā sarveṣāṃ hitakāmyayā // rkv_188.2 // nāradena tapastaptvā kṛtā śālā dvijanmanām / siddhikṣetraṃ bhṛgukṣetraṃ jñātvā revātaṭe svayam // rkv_188.3 // śālagrāmābhidho devo viprāṇāṃ tvadhivāsitaḥ / sādhūnāṃ copakārāya vāsudevaḥ pratiṣṭhitaḥ // rkv_188.4 // yogināmupakārāya yogidhyeyo janārdanaḥ / śālagrāmeti tenaiva narmadātaṭamāśritaḥ // rkv_188.5 // māsi mārgaśire śuklā bhavatyekādaśī yadā / snātvā revājale puṇye taddinaṃ samupoṣayet // rkv_188.6 // rātrau jāgaraṇaṃ kuryāt sampūjya ca janārdanam / punaḥ prabhātasamaye dvādaśyāṃ narmadājale // rkv_188.7 // snātvā saṃtarpya devāṃśca pitḥnmātḥs tathaiva ca / śrāddhaṃ kṛtvā tataḥ paścāt pitṛbhyo vidhipūrvakam // rkv_188.8 // śaktito brāhmaṇānpūjya svarṇavastrānnadānataḥ / kṣamāpayitvā tānviprāṃstathā devaṃ khagadhvajam // rkv_188.9 // evaṃ kṛte mahārāja yatpuṇyaṃ ca bhavennḥṇām / śṛṇuṣvāvahito bhūtvā tatpuṇyaṃ nṛpasattama // rkv_188.10 // na śokaduḥkhe pratipatsyatīha jīvanmṛto yāti murārisāmyam / mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat // rkv_188.11 // śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre / sa mucyate brahmahatyādipāpairnārāyaṇānusmaraṇena tena // rkv_188.12 // vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ / dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste 'pi tatraiva yānti // rkv_188.13 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śālagrāmatīrthamahātmyavarṇanaṃ nāmāṣṭāśītyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 189 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra tīrthaṃ paramaśobhanam / udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ // rkv_189.1 // dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām / sa eva pañcamaḥ prokto vārāho muktidāyakaḥ // rkv_189.2 // yudhiṣṭhira uvāca: kathamudīrṇarūpo 'bhūdvārāho dharaṇīdharaḥ / vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ // rkv_189.3 // mārkaṇḍeya uvāca: ādikalpe purā rājankṣīrode bhagavān hariḥ / śete sa bhogiśayane yoganidrāvimohitaḥ // rkv_189.4 // babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau / avocadbhārakhinnāhaṃ gamiṣyāmi rasātalam // rkv_189.5 // dṛṣṭvā devāḥ samudvignā gatā yatra janārdanaḥ / tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim // rkv_189.6 // devā ūcuḥ / namo namaste deveśa surārtihara sarvaga / viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt // rkv_189.7 // ityukto daivatairdevo hyuvāca kimupasthitam / kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ // rkv_189.8 // devā ūcuḥ / dharā dharitrī bhūtānāṃ bhārodvignā nimajjati / tāmuddhara hṛṣīkeśa lokānsaṃsthāpaya sthitau // rkv_189.9 // evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ / vārāhaṃ rūpamāsthāya sarvayajñamayaṃ vibhuḥ // rkv_189.10 // daṃṣṭrākarālaṃ piṅgākṣaṃ samākuñcitamūrdhajam / kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam // rkv_189.11 // saparvatavanām urvīṃ samudraparimekhalām / uddhṛtya bhagavān viṣṇur udīrṇaḥ samajāyata // rkv_189.12 // darśayanpañcadhātmānamuttare narmadātaṭe / tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure // rkv_189.13 // jayakṣetrābhidhāne tu jayeti parikīrtitam / asurān mohayalliṅgastṛtīyaḥ parikīrtitaḥ // rkv_189.14 // pāvanāya jagaddhetoḥ sthito yasmācchaśiprabhaḥ / atastu nṛpaśārdūla śveta ityābhidhīyate // rkv_189.15 // uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake / tataḥ pañcama udīrṇo varāha iti saṃjñitaḥ // rkv_189.16 // iti pañcavarāhāste kathitaḥ pāṇḍunandana / yugapaddarśanaṃ caiṣāṃ brahmahatyāṃ vyapohati // rkv_189.17 // jyeṣṭhe māsi site pakṣa ekādaśyāṃ viśeṣataḥ / gatvā hyādivarāhaṃ tu samprāpte daśamīdine // rkv_189.18 // haviṣyamannaṃ bhuñjīyāl laghusāyaṃ gate ravau / rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake // rkv_189.19 // tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale / saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ // rkv_189.20 // dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām / nirmamo nirahaṅkāro dānaṃ dadyād dvijātaye // rkv_189.21 // gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam / anena vidhinā pūjya paścādgacchejjayaṃ tvaran // rkv_189.22 // tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret / aśvaṃ dadyād dvijāgryāya jayapūrvābhinirgatam // rkv_189.23 // liṅge caiva tilā deyāḥ śvete hiraṇyameva ca / udīrṇe ca bhuvaṃ dadyāt pūrvakaṃ vidhim ācaret // rkv_189.24 // anastamita āditye varāhānpañca paśyataḥ / yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu // rkv_189.25 // brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / ebhistu saha saṃyogo viśvastānāṃ ca vañcanam // rkv_189.26 // svasṛduhitṛbhaginīkuladāropabṛṃhaṇam / ā janmamaraṇādyāvatpāpaṃ bharatasattama // rkv_189.27 // tīrthapañcakapūtasya vaiṣṇavasya viśeṣataḥ / yugapaccavinaśyeta tūlarāśirivānalāt // rkv_189.28 // nārāyaṇānusmaraṇājjapadhyānād viśeṣataḥ / vipraṇaśyanti pāpāni girikūṭasamānyapi // rkv_189.29 // dṛṣṭvā pañca varāhānvai pauruṣe mahati sthitaḥ / āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi // rkv_189.30 // udayāstamanād arvāg yaḥ paśyel loṭaṇeśvaram / kalevaravimuktaḥ sa ityevaṃ śaṅkaro 'bravīt // rkv_189.31 // muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm / pauruṣe kriyamāṇe 'pi na siddhirjāyate yadi // rkv_189.32 // bruvanti svargagamanam api pāpānvitasya ca / yatra tatra gatasyaiva bhavet pañcavarāhakī // rkv_189.33 // jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ / ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca // rkv_189.34 // āśritya tasyā draṣṭavyā varāhāstu yatastataḥ / jyeṣṭhasyaikādaśītithau viṣṇunā prabhuviṣṇunā // rkv_189.35 // vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho / puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī // rkv_189.36 // dṛṣṭvā pañcavarāhānvai kroḍamudīrṇarūpiṇam / pūjayitvā vidhānena paścājjāgaraṇaṃ caret // rkv_189.37 // sapañcavartikān dīpān ghṛtenojjvālya bhaktitaḥ / purāṇaśravaṇair nṛtyair gītavādyaiḥ sumaṅgalaiḥ // rkv_189.38 // vedajāpyaiḥ pavitraiśca kṣapayitvā ca śarvarīm / yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat // rkv_189.39 // revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ / ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām // rkv_189.40 // ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan / naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan // rkv_189.41 // yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ / śrutvedam icchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ // rkv_189.42 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye udīrṇavarāhatīrthamāhātmyavarṇanaṃ nāmaikonanavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 190 śrīmārkaṇḍeya uvāca: tato gacchenmahīpāla somatīrthamanuttamam / candrahāseti vikhyātaṃ sarvadaivatapūjitam // rkv_190.1 // yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ // rkv_190.2 // yudhiṣṭhira uvāca: kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ / tatsarvaṃ śrotumicchāmi kathayasva mamānagha // rkv_190.3 // mārkaṇḍeya uvāca: purā śapto munīndreṇa dakṣeṇa kila bhārata / asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi // rkv_190.4 // udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam / yā niṣṭhā jāyate teṣāṃ tāṃ śṛṇuṣva narottama // rkv_190.5 // ṛtukāle tu nārīṇāṃ sevanājjāyate sutaḥ / sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā // rkv_190.6 // tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ / teṣāṃ brahmaghnajaṃ pāpaṃ jāyate nātra saṃśayaḥ // rkv_190.7 // tena pāpena ghoreṇa veṣṭato raurave patet / tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam // rkv_190.8 // tato 'vatīrṇakālena yāṃ yāṃ yoniṃ prayāsyati / tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā // rkv_190.9 // nārīṇāṃ tu sadā kāmo hyadhikaḥ parivartate / viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ // rkv_190.10 // paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ / tasyāḥ putraḥ samutpanno hyaṭate kulamuttamam // rkv_190.11 // svargasthāstena pitaraḥ pūrvaṃ jātā mahīpate / patanti jātamātreṇa kulaṭas tena cocyate // rkv_190.12 // tena karmavipākena kṣayarogī śaśī hyabhūt / tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ // rkv_190.13 // tatra tīrthānyanekāni puṇyānyāyatanāni ca / bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm // rkv_190.14 // upavāsastu dānāni vratāni niyamāśca ye / cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ // rkv_190.15 // sthāpayitvā mahādevaṃ sarvapātakanāśanam / jagāma prabhayā pūrṇaḥ somalokamanuttamam // rkv_190.16 // yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā / tāvad yugasahasrāṇi tasya lokaṃ samaśnute // rkv_190.17 // tena devān vidhānoktān sthāpayanti narā bhuvi / akṣayaṃ cāvyayaṃ yasmātphalaṃ bhavati nānyathā // rkv_190.18 // somatīrthe tu yaḥ snātvā pūjayed devamīśvaram / jāyate sa naro bhūtvā somavitpriyadarśanaḥ // rkv_190.19 // candraprabhāse yo gatvā snānaṃ vidhivad ācaret / vyādhinā nābhibhūtaḥ syāt kṣayarogeṇa vā yutaḥ // rkv_190.20 // candrahāsye naraḥ snātvā dvādaśyāṃ tu nareśvara / caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum // rkv_190.21 // mantraiḥ pañcabhir īśānaṃ puruṣastryambakaṃ yajet / haviḥśeṣaṃ svayaṃ prāśya candrahāsyeśamīkṣayet // rkv_190.22 // anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ / vidhinā tīrthayogena kṣayarogād vimucyate // rkv_190.23 // saptabhiḥ somavārair yaḥ snānaṃ tatra samācaret / sa vai karṇakṛtādrogānmucyate pūjayañchivam // rkv_190.24 // akṣirogas tathā rājaṃścandrahāsye vinaśyati / candrahāsye tu yo gatvā grahaṇe candrasūryayoḥ / snānaṃ samācared bhaktyā mucyate sarvapātakaiḥ // rkv_190.25 // tatra snānaṃ ca dānaṃ ca candrahāsye śubhaśubham / kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam // rkv_190.26 // te dhanyāste mahātmānas teṣāṃ janma sujīvitam / candrahāsye tu ye snātvā paśyanti grahaṇaṃ narāḥ // rkv_190.27 // vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam / snānamātrāt tu rājendra tatra tīrthe praṇaśyati // rkv_190.28 // bahavastanna jānanti mahāmohasamanvitāḥ / dehastha iva sarveṣāṃ paramātmeva saṃsthitam // rkv_190.29 // paścime sāgare gatvā somatīrthe tu yatphalam / tatsamagramavāpnoti candrahāsye na saṃśayaḥ // rkv_190.30 // saṃkrāntau ca vyatīpāte viṣuve cāyane tathā / candrahāsye naraḥ snātvā sarvapāpaiḥ pramucyate // rkv_190.31 // te mūḍhāste durācārās teṣāṃ janma nirarthakam / candrahāsyaṃ na jānanti narmadāyāṃ vyavasthitam // rkv_190.32 // candrahāsye tu yaḥ kaścit saṃnyāsaṃ kurute nṛpa / anivartikā gatistasya somalokātkadācana // rkv_190.33 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe candrahāsyatīrthamahātmyavarṇanaṃ nāma navatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 191 śrīmārkaṇḍeya uvāca: siddheśvaraṃ tato gacchet tasyaiva tu samīpataḥ / amṛtasrāvi talliṅgamādyaṃ svāyambhuvaṃ tathā // rkv_191.1 // dṛṣṭamātreṇa yeneha hyanṛṇo jāyate naraḥ / purā varṣaśataṃ sāgramārādhya parameśvaram // rkv_191.2 // prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu / ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām // rkv_191.3 // yudhiṣṭhira uvāca: kathaṃ siddheśvare prāptāḥ siddhiṃ devā dvijottama / ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam // rkv_191.4 // tapasyugre vyavasitā ādityāḥ kena hetunā / samprāptāstu dvijaśreṣṭha siddhiṃ caivābhilāṣikīm // rkv_191.5 // saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me // rkv_191.6 // mārkaṇḍeya uvāca: aditer dvādaśādityā jātāḥ śakrapurogamāḥ / indro dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā // rkv_191.7 // vivasvānsavitā pūṣā hyaṃśumānviṣṇur eva ca / ta ime dvādaśādityā icchanto bhāskaraṃ padam // rkv_191.8 // narmadātaṭamāśritya tapasyugre vyavasthitāḥ / siddheśvare mahārāja kāśyapeyairmahātmabhiḥ // rkv_191.9 // parā siddhiranuprāptā dvādaśādityasaṃjñitaiḥ / sthāpitaśca jagaddhātā tasmiṃstīrthe divākaraḥ // rkv_191.10 // svakīyāṃśavibhāgena dvādaśādityasaṃjñitaiḥ / tadāprabhṛti tattīrthaṃ rājankhyātiṃ gataṃ bhuvi // rkv_191.11 // pralaye samanuprāpte hyādityā dvādaśaiva te / dvādaśādityato rājan sambhavanti yugakṣaye // rkv_191.12 // indrastapati pūrveṇa dhātā caivāgnigocare / gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ // rkv_191.13 // varuṇaḥ paścime bhāge mitrastu vāyave tathā / viṣṇuśca saumyadigbhāge vivasvānīśagocare // rkv_191.14 // ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan / aṃśumāṃs tu tathā viṣṇur mukhato nirgataṃ jagat // rkv_191.15 // pradahanvai naraśreṣṭha babhramuśca itastataḥ / yathaiva te mahārāja dahanti sakalaṃ jagat // rkv_191.16 // tathaiva dvādaśādityā bhaktānāṃ bhāvasādhanāḥ / prātarutthāya yaḥ snātvā dvādaśādityasaṃjñitam // rkv_191.17 // paśyate devadeveśaṃ śṛṇu tasyaiva yatphalam / vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam // rkv_191.18 // naśyate tatkṣaṇādeva dvādaśādityadarśanāt / pradakṣiṇaṃ tu yaḥ kuryāt tasya devasya bhārata // rkv_191.19 // pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ / tatra tīrthe tu saptamyāmupavāsena yatphalam // rkv_191.20 // anyatra saptasaptamyāṃ labhanti na labhanti ca / ṣaṣṭhyāṃ vāre dainakare dvādaśādityadarśanāt // rkv_191.21 // pradakṣiṇaṃ tu yaḥ kuryāt tasya pāpaṃ tu naśyati / arogī saptajanmāni bhavedvai nātra saṃśayaḥ // rkv_191.22 // yastu pradakṣiṇaśataṃ dadyādbhaktyā dine dine / dadrūpiṭakakuṣṭhāni maṇḍalāni vicarcikāḥ // rkv_191.23 // naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ / putraprāptir bhavet tasya ṣaṣṭyā vāsarasevanāt // rkv_191.24 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśādityatīrthamāhātmyavarṇanaṃ nāmaikanavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 192 mārkaṇḍeya uvāca: tasyaivānantaraṃ tāta devatīrthamanuttamam / dṛṣṭvā tu śrīpatiṃ pāpair mucyate mānavo bhuvi // rkv_192.1 // maharṣes tasya jāmātā bhṛgordevo janārdanaḥ // rkv_192.2 // yudhiṣṭhira uvāca: ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ / kathaṃ janmābhavat tasya deveṣu triṣu vā mune // rkv_192.3 // sambandhī ca kathaṃ jāto bhṛguṇā saha keśavaḥ / etadvistarato brahman vaktum arhasi bhārgava // rkv_192.4 // mārkaṇḍeya uvāca: saṃkṣepāt kathayiṣyāmi sādhyasya caritaṃ mahat / na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ // rkv_192.5 // nārāyaṇasya nābhyabjājjāto devaścaturmukhaḥ / tasya dakṣo 'ṅgajo rājan dakṣiṇāṅguṣṭhasambhavaḥ // rkv_192.6 // dharmaḥ stanāntātsaṃjātas tasya putro 'bhavatkila / nārāyaṇasahāyo 'sāvajo 'pi bharatarṣabha // rkv_192.7 // marutvatī vasurjñānā lambā bhānumatī satī / saṃkalpā ca muhūrtā ca sādhyā viśvāvatī kakup // rkv_192.8 // dharmapatnyo daśaivaitā dākṣāyaṇyo mahāprabhāḥ / tāsāṃ sādhyā mahābhāgā putrānajanayan nṛpa // rkv_192.9 // naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca / viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ // rkv_192.10 // tathā nārāyaṇanarau gandhamādanaparvate / ātmanyātmānamādhāya tepatuḥ paramaṃ tapaḥ // rkv_192.11 // dhyāyamānāvanaupamyaṃ svaṃ kāraṇamakāraṇam / vāsudevamanirdeśyamapratarkyamanantaram // rkv_192.12 // yogayuktau mahātmānāvāsthitāvurutāpasau / tayostapaḥprabhāveṇa na tatāpa divākaraḥ // rkv_192.13 // vavāha śaṅkito vāyuḥ sukhasparśo hyaśaṅkitaḥ / śiśiro 'bhavad atyarthaṃ jvalannapi vibhāvasuḥ // rkv_192.14 // siṃhavyāghrādayaḥ saumyāśceruḥ saha mṛgairgirau / tayor gaur iva bhārārtā pṛthivī pṛthivīpate // rkv_192.15 // ceruśca bhūdharāścaiva cukṣubhe ca mahodadhiḥ / devāśca sveṣu dhiṣṇyeṣu niṣprabheṣu hataprabhāḥ / babhūvuravanīpāla paramaṃ kṣobhamāgatāḥ // rkv_192.16 // devarājastathā śakraḥ saṃtaptastapasā tayoḥ / yuyojāpsarasastatra tayorvighnacikīrṣayā // rkv_192.17 // indra uvāca: rambhe tilottame kubje ghṛtāci lalite śubhe / pramloce subhru sumloce saurabheyi mahoddhate // rkv_192.18 // alambuṣe miśrakeśi puṇḍarīke varūthini / vilokanīyaṃ bibhrāṇā vapurmanmathabodhanam // rkv_192.19 // gandhamādanamāsādya kurudhvaṃ vacanaṃ mama / naranārāyaṇau tatra tapodīkṣānvitau dvijau // rkv_192.20 // tepāte dharmatanayau tapaḥ paramaduścaram / tāvasmākaṃ varārohāḥ kurvāṇau paramaṃ tapaḥ // rkv_192.21 // karmātiśayaduḥkhārtipradāvāyatināśanau / tadgacchata na bhīḥ kāryā bhavatībhir idaṃ vacaḥ // rkv_192.22 // smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ / rūpaṃ vayaḥ samālokya madanoddīpanaṃ param / kandarpavaśamabhyeti vivaśaḥ ko na mānavaḥ // rkv_192.23 // mārkaṇḍeya uvāca: ityuktvā devarājena madanena samaṃ tadā / jagmurapsarasaḥ sarvā vasantaśca mahīpate // rkv_192.24 // gandhamādanamāsādya puṃskokilakulākulam / cacāra mādhavo ramyaṃ protphullavanapādapam // rkv_192.25 // pravavau dakṣiṇāśāyāṃ malayānugato 'nilaḥ / bhṛṅgamālārutaravai ramaṇīyamabhūdvanam // rkv_192.26 // gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ / kinnaroragayakṣāṇāṃ babhūva ghrāṇatarpaṇaḥ // rkv_192.27 // varāṅganāśca tāḥ sarvā naranārāyaṇāvṛṣī / vilobhayitum ārabdhā vāgaṅgalalitasmitaiḥ // rkv_192.28 // jagau manoharaṃ kācinnanarta tatra cāpsarāḥ / avādayat tathaivānyā manoharataraṃ nṛpa // rkv_192.29 // hāvairbhāvaiḥ sṛtairhāsyais tathānyā valgubhāṣitaiḥ / tayoḥ kṣobhāya tanvaṅgyaścakrurudyamamaṅganāḥ // rkv_192.30 // tathāpi na tayoḥ kaścinmanasaḥ pṛthivīpate / vikāro 'bhavadadhyātmapārasamprāptacetasoḥ // rkv_192.31 // nivātasthau yathā dīpāvakampau nṛpa tiṣṭhataḥ / vāsudevārpaṇasvasthe tathaiva manasī tayoḥ // rkv_192.32 // pūryamāṇo 'pi cāmbhobhirbhuvamanyāṃ mahodadhiḥ / yathā na yāti saṃkṣobhaṃ tathā tanmānasaṃ kvacit // rkv_192.33 // sarvabhūtahitaṃ brahma vāsudevamayaṃ param / manyamānau na rāgasya dveṣasya ca vaśaṃgatau // rkv_192.34 // smaro 'pi na śaśākātha praveṣṭuṃ hṛdayaṃ tayoḥ / vidyāmayaṃ dīpayutamandhakāra ivālayam // rkv_192.35 // puṣpojjvalāṃs taruvarān vasantaṃ dakṣiṇānilam / tāścaivāpsarasaḥ sarvāḥ kandarpaṃ ca mahāmunī // rkv_192.36 // yaccārabdhaṃ tapastābhyāmātmānaṃ gandhamādanam / dadarśāte 'khilaṃ rūpaṃ brahmaṇaḥ puruṣarṣabha // rkv_192.37 // dāhāya nāmalo vahnernāpaḥ kledāya cāmbhasaḥ / taddravyameva taddravyavikārāya na vai yataḥ // rkv_192.38 // tato vijñāya vijñāya paraṃ brahma svarūpataḥ / madhukandarpayoṣitsu vikāro nābhavattayoḥ // rkv_192.39 // tato gurutaraṃ yatnaṃ vasantamadanau nṛpa / cakrāte tāśca tanvaṅgyastatkṣobhāya punaḥpunaḥ // rkv_192.40 // atha nārāyaṇo dhairyaṃ saṃdhāyodīrṇamānasaḥ / ūrorutpādayāmāsa varāṅgīmabalāṃ tadā // rkv_192.41 // trailokyasundarīratnam aśeṣam avanīpate / guṇairlāghavamabhyeti yasyāḥ saṃdarśanādanu // rkv_192.42 // tāṃ vilokya mahīpāla cakampe manasānilaḥ / vasanto vismayaṃ yātaḥ smaraḥ sasmāra kiṃcana // rkv_192.43 // rambhātilottamādyāśca vailakṣyaṃ devayoṣitaḥ / na rejuravanīpāla tallakṣyahṛdayekṣaṇāḥ // rkv_192.44 // tataḥ kāmo vasantaśca pārthivāpsarasaśca tāḥ / praṇamya bhagavantau tau tuṣṭuvur munisattamau // rkv_192.45 // vasantakāmāpsarasa ūcuḥ / prasīdatu jagaddhātā yasya devasya māyayā / mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ // rkv_192.46 // prasīdatu sa vāṃ devo yasya rūpamidaṃ dvidhā / dhāmabhūtasya lokānām anāder apratiṣṭhataḥ // rkv_192.47 // naranārāyaṇau devau śaṅkhacakrāyudhāvubhau / āstāṃ prasādasumukhāvasmākamaparādhinām // rkv_192.48 // nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ / nārāyaṇo 'to bhagavān sarvapāpaṃ vyapohatu // rkv_192.49 // śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ / naraḥ samastapāpāni hatātmā sarvadehinām // rkv_192.50 // jaṭākalāpabaddho 'yamanayor naḥ kṣamāvatoḥ / saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai // rkv_192.51 // tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān / trailokyavandyau yau nāthau vilobhayitum āgatāḥ // rkv_192.52 // prasīda deva vijñānadhana mūḍhadṛśāmiva / bhavanti santaḥ satataṃ svadharmaparipālakāḥ // rkv_192.53 // dṛṣṭvaitannaḥ samutpannaṃ yathā strīratnamuttamam / tvayi nārāyaṇotpannā śreṣṭhā pāravatī matiḥ // rkv_192.54 // tena satyena satyātmanparamātmansanātana / nārāyaṇa prasīdeśa sarvalokaparāyaṇa // rkv_192.55 // prasannabuddhe śāntātmanprasannavadanekṣaṇa / prasīda yogināmīśa nara sarvagatācyuta // rkv_192.56 // namasyāmo naraṃ devaṃ tathā nārāyaṇaṃ harim / namo narāya namyāya namo nārāyaṇāya ca // rkv_192.57 // prasannānāmanāthānāṃ tathā nāthavatāṃ prabho / śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ // rkv_192.58 // mārkaṇḍeya uvāca: evamabhyarcitaḥ stutyā rāgadveṣādivarjitaḥ / prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa // rkv_192.59 // nārāyaṇa uvāca: svāgataṃ mādhave kāme bhavatvapsarasāmapi / yatkāryam āgatānāṃ ca ihāsmābhistaducyatām // rkv_192.60 // yūyaṃ saṃsiddhaye nūnamasmākaṃ balaśatruṇā / saṃpreṣitāstato 'smākaṃ nṛtyayogādidarśanam // rkv_192.61 // na vayaṃ gītanṛtyena nāṅgaceṣṭādibhāṣitaiḥ / lubdhā vai viṣayair manye viṣayā dāruṇātmakāḥ // rkv_192.62 // śabdādisaṅgaduṣṭāni yadā nākṣāṇi naḥ śubhāḥ / tadā nṛtyādayo bhāvāḥ kathaṃ lobhapradāyinaḥ // rkv_192.63 // te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca / mādhavasya ca śākro 'pi svāsthyaṃ yātvaviśaṅkitāḥ // rkv_192.64 // yo 'sau paraśca paramaḥ puruṣaḥ parameśvaraḥ / paramātmā samastasya sthāvarasya carasya ca // rkv_192.65 // utpattiheturete ca yasminsarvaṃ pralīyate / sarvāvāsīti devatvād vāsudevety udāhṛtaḥ // rkv_192.66 // vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ / tadādeśitavārtmānau jagadbodhāya dehinām // rkv_192.67 // tatsarvabhūtaṃ sarveśaṃ sarvatra samadarśinam / kutaḥ paśyantau rāgādīnkariṣyāmo vibhedinaḥ // rkv_192.68 // vasante mayi cendre ca bhavatīṣu tathā smare / yadā sa eva bhūtātmā tadā dveṣādayaḥ katham // rkv_192.69 // tanmayānyavibhaktāni yadā sarveṣu jantuṣu / sarveśvareśvaro viṣṇuḥ kuto rāgādayastataḥ // rkv_192.70 // brahmāṇam indram īśānam ādityamaruto 'khilān / viśvedevān ṛṣīn sādhyānvasūnpitṛgaṇāṃs tathā // rkv_192.71 // yakṣarākṣasabhūtādīnnāgānsarpānsarīsṛpān / manuṣyapakṣigorūpagajasiṃhajalecarān // rkv_192.72 // makṣikāmaśakāndaṃśāñchalabhāñjalajān kṛmīn / gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu // rkv_192.73 // yacca kiṃcidadṛśyaṃ vā dṛśyaṃ vā tridaśāṅganāḥ / manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ // rkv_192.74 // jāyamānaḥ kathaṃ viṣṇumātmānaṃ paramaṃ ca yat / rāgadveṣau tathā lobhaṃ kaḥ kuryād amarāṅganāḥ // rkv_192.75 // sarvabhūtamaye viṣṇau sarvage sarvadhātari / nipātya taṃ pṛthagbhūte kuto rāgādiko guṇaḥ // rkv_192.76 // evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ / tanmathaikatvabhūteṣu rāgādyavasaraḥ kutaḥ // rkv_192.77 // samyag dṛṣṭir iyaṃ proktā samastaikyāvalokinī / pṛthagvijñānamātraiva lokasaṃvyavahāravat // rkv_192.78 // bhūtendriyāntaḥ karaṇapradhānapuruṣātmakam / jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ // rkv_192.79 // bhavanti layamāyānti samudrasalilormayaḥ / na vāribhedato bhinnāstathaivaikyādidaṃ jagat // rkv_192.80 // yathāgner arciṣaḥ pītāḥ piṅgalāruṇadhūsarāḥ / tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat // rkv_192.81 // bhavatībhiśca yat kṣobham asmākaṃ sa puraṃdaraḥ / kārayatyasad etac ca vivekācāracetasām // rkv_192.82 // bhavantyaḥ sa ca devendro lokāśca sasurāsurāḥ / samudrādrivanopetā maddehāntaragocarāḥ // rkv_192.83 // yatheyaṃ cārusarvāṅgī bhavatīnāṃ mayāgrataḥ / darśitā darśayiṣyāmi tathā caivākhilaṃ jagat // rkv_192.84 // prayātu śakro mā garvamindratvaṃ kasya susthiram / yūyaṃ ca mā smayaṃ yāta santi rūpānvitāḥ striyaḥ // rkv_192.85 // kiṃ surūpaṃ kurūpaṃ vā yadā bhedo na dṛśyate / tāratamyaṃ surūpatve satataṃ bhinnadarśanāt // rkv_192.86 // bhavatīnāṃ smayaṃ matvā rūpaudāryaguṇodbhavam / mayeyaṃ darśitā tanvī tatastu śamameṣyatha // rkv_192.87 // yasmān madūrorniṣpannā tviyamindīvarekṣaṇā / urvaśī nāma kalyāṇī bhaviṣyati varāpsarāḥ // rkv_192.88 // tadiyaṃ devarājasya nīyatāṃ varavarṇinī / bhavatyastena cāsmākaṃ preṣitāḥ prītimicchatā // rkv_192.89 // vaktavyaśca sahasrākṣo nāsmākaṃ bhogakāraṇāt / tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā // rkv_192.90 // sanmārgamasya jagato darśayiṣye karomyaham / tathā nareṇa sahito jagataḥ pālanodyataḥ // rkv_192.91 // yadi kaścittavābādhāṃ karoti tridaśeśvara / tamahaṃ vārayiṣyāmi nivṛtto bhava vāsava // rkv_192.92 // kartāsi cet tvam ābādhāṃ na duṣṭasyeha kasyacit / taṃ cāpi śāstā tadahaṃ pravartiṣyāmy asaṃśayam // rkv_192.93 // etajjñātvā na santāpastvayā kāryo hi māṃ prati / upakārāya jagatām avatīrṇo 'smi vāsava // rkv_192.94 // yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati // rkv_192.95 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye śrīpatyutpattivarṇanaṃ nāma dvinavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 193 śrīmārkaṇḍeya uvāca: ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ / ūcur nārāyaṇaṃ devaṃ taddarśanasamīhayā // rkv_193.1 // vasantakāmāpsarasa ūcuḥ / bhagavanbhavatā yo 'yamupadeśo hitārthinā / proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te // rkv_193.2 // yattvetadbhavatā proktaṃ prasannenāntarātmanā / darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat // rkv_193.3 // tatrārthe sarvabhāvena prapannānāṃ jagatpate / darśayātmānamakhilaṃ darśiteyaṃ yathorvaśī // rkv_193.4 // yadi devāparādhe 'pi nāsmāsu kupitaṃ tava / namaste jagatāmīśa darśayātmānamātmanā // rkv_193.5 // nārāyaṇa uvāca: paśyatehākhilāṃl lokān mama dehe surāṅganāḥ / madhuṃ madanam ātmānaṃ yac cānyad draṣṭumicchatha // rkv_193.6 // śrīmārkaṇḍeya uvāca: ityuktvā bhagavāndevastadā nārāyaṇo nṛpa / uccairjahāsa svanavattatrābhūdakhilaṃ jagat // rkv_193.7 // brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk / ādityā vasavaḥ sādhyā viśvedevā maharṣayaḥ // rkv_193.8 // nāsatyadasrāvanilaḥ sarvaśaśca tathāgnayaḥ / yakṣagandharvasiddhāśca piśācoragakinnarāḥ // rkv_193.9 // samastāpsaraso vidyāḥ sāṅgā vedāstaduktayaḥ / manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā // rkv_193.10 // sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam / samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca // rkv_193.11 // dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca / nagaragrāmapūrṇā ca medinī medinīpate / devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ // rkv_193.12 // nakṣatragrahatārābhiḥ susampūrṇaṃ nabhastalam / dadṛśus tāḥ sucārvaṅgyas tasyāntarviśvaṃ rūpiṇaḥ // rkv_193.13 // ūrdhvaṃ na tiryaṅnādhastādyadāntas tasya dṛśyate / tamanantamanādiṃ ca tatastās tuṣṭuvuḥ prabhum // rkv_193.14 // madanena samaṃ sarvā madhunā ca varāṅganāḥ / sasādhvasā bhaktiparāḥ paraṃ vismayamāgatāḥ // rkv_193.15 // vasantakāmāpsarasa ūcuḥ / paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram / parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam // rkv_193.16 // mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman / tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman // rkv_193.17 // draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ / sraṣṭā bhavān sarvagato 'khilasya ghrātā ca gandhasya pṛthak śarīrī // rkv_193.18 // sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit / paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva // rkv_193.19 // brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni / samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ // rkv_193.20 // kṣamādhaneṣu kṣitirūpamagryaṃ śīghro balavatsu vāyuḥ / manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si // rkv_193.21 // sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu / rasasvarūpeṇa jalasthito 'si gandhasvarūpaṃ bhavato dharitryām // rkv_193.22 // dṛśyasvarūpaśca hutāśanastvaṃ sparśasvarūpaṃ bhavataḥ samīre / śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam // rkv_193.23 // bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta / paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām // rkv_193.24 // tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ / ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam // rkv_193.25 // pādau dharitrī jaṭharaṃ samastāṃl lokān hṛṣīkeśa vilokayāmaḥ / jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ // rkv_193.26 // puṃstve prajānāṃ patiroṣṭhayugme pratiṣṭhitāste kratavaḥ samastāḥ / sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ // rkv_193.27 // romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ / sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ // rkv_193.28 // varāhabhūtaṃ dharaṇīdharaste nṛsiṃharūpaṃ ca sadā karālam / paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam // rkv_193.29 // amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī / imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ // rkv_193.30 // stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam / tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī // rkv_193.31 // tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte / tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva // rkv_193.32 // prasīda sarveśvara sarvabhūta sanātanātmaparameśvareśa / tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva // rkv_193.33 // kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi / māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti // rkv_193.34 // na te 'parāddhaṃ yadi te 'parāddham asmābhir unmārgavivartinībhiḥ / tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam // rkv_193.35 // namo namaste govinda nārāyaṇa janārdana / tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // rkv_193.36 // namo 'nanta namas tubhyaṃ viśvātmanviśvabhāvana / tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // rkv_193.37 // vareṇya yajñapuruṣa prajāpālana vāmana / tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // rkv_193.38 // namo 'stu te 'bjanābhāya prajāpatikṛte hara / tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // rkv_193.39 // saṃsārārṇavapotāya namas tubhyamadhokṣaja / tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // rkv_193.40 // namaḥ parasmai śrīśāya vāsudevāya vedhase / svecchayā guṇayuktāya sargasthityantakāriṇe // rkv_193.41 // upasaṃhara viśvātmanrūpametatsanātanam / vardhamānaṃ na no draṣṭuṃ samarthaṃ cakṣurīśvara // rkv_193.42 // pralayāgnisahasrasya samā dīptistavācyuta / pramāṇena diśo bhūmirgaganaṃ ca samāvṛtam // rkv_193.43 // na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate / sarvaṃ jagadiaikasthaṃ piṇḍitaṃ lakṣayāmahe // rkv_193.44 // kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare / māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare // rkv_193.45 // vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ / guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate // rkv_193.46 // tadetaddarśitaṃ rūpaṃ prasādaḥ paramaḥ kṛtaḥ / chandato jagatāmīśa tadetadupasaṃhara // rkv_193.47 // mārkaṇḍeya uvāca: ityevaṃ saṃstutas tābhir apsarobhir janārdanaḥ / divyajñānopapannānāṃ tāsāṃ pratyakṣamīśvaraḥ // rkv_193.48 // viveśa sarvabhūtāni svairaṃśairbhūtabhāvanaḥ / taṃ dṛṣṭvā sarvabhūteṣu līyamānamadhokṣajam // rkv_193.49 // vismayaṃ paramaṃ cakruḥ samastā devayoṣitaḥ / sa ca sarveśvaraḥ śailānpādapānsāgarānbhuvam // rkv_193.50 // jalamagniṃ tathā vāyum ākāśaṃ ca viveśa ha / kāle dikṣvatha sarvātma hy ātmanaścānyathāpi ca // rkv_193.51 // ātmarūpasthitaṃ svena mahimnā bhāvayañjagat / devadānavarakṣāṃsi yakṣīvidyādharoragāḥ // rkv_193.52 // manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ / ye 'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ // rkv_193.53 // tānviveśa sa viśvātmā punastadrūpam āsthitaḥ / nareṇa sārdhaṃ yat tābhir dṛṣṭapūrvam arindama // rkv_193.54 // tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ / praṇemuḥ sādhvasāt pāṇḍuvadanā nṛpasattama // rkv_193.55 // nārāyaṇo 'pi bhagavānāha tāstridaśāṅganāḥ // rkv_193.56 // nārāyaṇa uvāca: nīyatāmurvaśī bhadrā yatrāsau tridaśeśvaraḥ / bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti // rkv_193.57 // jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā / tadgacchadhvaṃ samasto 'yaṃ bhūtagrāmo madaṃśakaḥ // rkv_193.58 // ahamadyātmabhūtasya vāsudevasya yoginaḥ / asmātparataraṃ nāsti yo 'nantaḥ paripathyate // rkv_193.59 // tamajaṃ sarvabhūteśaṃ jānīta paramaṃ padam / ahaṃ bhavatyo devāśca manuṣyāḥ paśavaśca ye / etatsarvamanantasya vāsudevasya vai kṛtam // rkv_193.60 // evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam / sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ // rkv_193.61 // mārkaṇḍeya uvāca: ityuktās tena devena samastāstāḥ surastriyaḥ / praṇamya tau samadanāḥ savasantāśca pārthiva // rkv_193.62 // ādāya corvaśīṃ bhūyo devarājamupāgatāḥ / ācakhyuśca yathāvṛttaṃ devarājāya tattathā // rkv_193.63 // mārkaṇḍeya uvāca: tathā tvamapi rājendra sarvabhūteṣu keśavam / cintayansamatāṃ gaccha samataiva hi muktaye // rkv_193.64 // rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram / vāsudeva kathaṃ doṣāṃl lobhādīnna prahāsyasi // rkv_193.65 // sarvabhūtāni govindād yadā nānyāni bhūpate / tadā vairādayo bhāvāḥ kriyatām na tu putraka // rkv_193.66 // iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa / etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa // rkv_193.67 // parameśvareti yadrūpaṃ tadetatkathitaṃ tava / janmādibhāvarahitaṃ tad viṣṇoḥ paramaṃ padam // rkv_193.68 // saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te / yanmataṃ puruṣaḥ kṛtvā paraṃ nirvāṇamṛcchati // rkv_193.69 // sarvo viṣṇusamāso hi bhāvābhāvau ca tanmayau / sadasatsarvamīśo 'sau mahādevaḥ paraṃ padam // rkv_193.70 // bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām / viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām // rkv_193.71 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma trinavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 194 śrīmārkaṇḍeya uvāca: tacchrutvānāntadevena viśvarūpamudāhṛtam / devarājastathā devāḥ paraṃ vismayamāgatāḥ // rkv_194.1 // dṛṣṭvā cāpsarasaṃ puṇyām urvaśīṃ kamalānanām / saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ // rkv_194.2 // na kiṃciduttaraṃ vākyamuktavāñjoṣamāsthitaḥ / iti vṛttāntabhūtaṃ hi nārāyaṇaviceṣṭitam // rkv_194.3 // bhṛgoḥ khātyāṃ samutpannā lakṣmīḥ śrutvā tu vai nṛpa / vaiśvarūpaṃ paraṃ rūpaṃ vismitācintayat tadā // rkv_194.4 // kenopāyena sa syān me bhartā nārāyaṇaḥ prabhuḥ / vratena tapasā vāpi dānena niyamena ca // rkv_194.5 // vṛddhānāṃ sevanenātha devatārādhanena vā / iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira // rkv_194.6 // prāha prāpto mayā bhartā śaṅkarastapasā kila / prajāpatiśca gāyatryā hyanyābhirabhivāñchitāḥ // rkv_194.7 // tapasaiva hi te prāpyastasmāttaccara suvrate / tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam // rkv_194.8 // mārkaṇḍeya uvāca: sāgarāntaṃ samāsādya lakṣmīḥ parapuraṃjaya / cacāra vipulaṃ kālaṃ tapaḥ paramaduścaram // rkv_194.9 // sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam / tata indrādayo devāḥ śaṅkhacakragadādharāḥ // rkv_194.10 // bhūtvā jagmustadarthaṃ te sā tu pṛṣṭavatī surān / viśvarūpaṃ vaiṣṇavaṃ yattaddarśayata māciram // rkv_194.11 // vilakṣā vrīḍitā devā gatvā nārāyaṇaṃ tadā / abruvan vaiśvarūpaṃ no śaktā darśayituṃ vayam // rkv_194.12 // tato yatheṣṭaṃ te jagmuḥ sa ca viṣṇur acintayat / ugrarūpā sthitā devī dehaṃ dahati bhārgavī // rkv_194.13 // tāṃ tasmāt tatra gatvāhaṃ varaṃ dattvā tu vāñchitam / punas tapaḥ kariṣyāmi darśayiṣyāmi vā punaḥ / vaiṣṇavaṃ viśvarūpaṃ yad durdaśyaṃ devadānavaiḥ // rkv_194.14 // mārkaṇḍeya uvāca: tato gatvā hṛṣīkeśaḥ sāgarāntasthitāṃ śriyam / prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam // rkv_194.15 // śrīruvāca: yadi tuṣṭo 'si me deva prapannāyā janārdana / tadā darśaya yaddṛṣṭamapsarobhis tavānagha // rkv_194.16 // viśvarūpamanantaṃ ca bhūtabhāvana keśava / gandhamādanam āsādya kṛtaṃ yacca tapastvayā // rkv_194.17 // tadvadasva vibho viṣṇo na mithyā yadi keśava / śraddadhāmi na caivāhaṃ rūpasyāsya kathaṃcana // rkv_194.18 // bahubhiryakṣarakṣobhir māyācāripracāribhiḥ / chanditā mama jānadbhirbhāvam antargataṃ harau // rkv_194.19 // bhūtvā viṣṇusvarūpāste cakriṇaśca caturbhujāḥ / suvrīḍitā gatāḥ sarve viśvarūpo sahāyataḥ // rkv_194.20 // mārkaṇḍeya uvāca: nārāyaṇo 'tha bhagavāñchaṅkhacakragadābhṛtam / tayā tathoktas tad rūpaṃ muktvā vai surapūjitam // rkv_194.21 // rūpaṃ paraṃ yathoktaṃ vai viśvarūpam adarśayat / darśayitvā vacaḥ prāha pañcarātravidhānataḥ // rkv_194.22 // yo 'rcayiṣyati māṃ nityaṃ sa pūjyaḥ sa ca pūjitaḥ / dhanadhānyasamāyuktaḥ sarvabhogasamanvitaḥ // rkv_194.23 // mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ / tenāhaṃ tatra sthāsyāmi mūlaśrīpatisaṃjñitaḥ // rkv_194.24 // mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī / sarvayogamayī puṇyā sarvapāpaharī śubhā // rkv_194.25 // patis tasyāḥ prabhurahaṃ varadaḥ prāṇināṃ priye / revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ // rkv_194.26 // mūlaśrīpatināmānaṃ vāñchite prāpnuyāt phalam / dānāni tatra yo dadyānmahādānāni ca priye // rkv_194.27 // sahasraguṇitaṃ puṇyamanyasthānādavāpyate / dṛṣṭaṃ tvayā tatra deśe samyakcaivāvadhāritam / tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ // rkv_194.28 // varaṃ vṛṇīṣva deveśi vāñchitaṃ durlabhaṃ suraiḥ / durgasaṃsārakāntārapatitaiḥ parameśvari // rkv_194.29 // śrīruvāca: nārāyaṇa jagaddhātar nārāyaṇa jagatpate / nārāyaṇa parabrahma nārāyaṇaparāyaṇa // rkv_194.30 // prasīda pāhi māṃ bhaktyā samyaksarge niyojaya / priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru // rkv_194.31 // gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam / tadāsthāyāśramaṃ puṇyaṃ māṃ śreyasi niyojaya // rkv_194.32 // nārāyaṇa uvāca: nārāyaṇagirā devi vijñapto 'smi yatastvayā / nārāyaṇagirirnāma tena me'tra bhaviṣyati // rkv_194.33 // nārāyaṇasmṛtau yāti duritaṃ janmakoṭijam / yasmād girati tasmācca girirityeva śabditam // rkv_194.34 // tasmātsarvāśrayo devi giriḥ parvatarāṅ bhavet / surāsuramanuṣyāṇāṃ yathāhamapi cāśrayaḥ // rkv_194.35 // ya etat pūjayiṣyanti maṇḍalasthaṃ paraṃ mama / nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe // rkv_194.36 // te divyajñānasampannā divyadehaviceṣṭitāḥ / divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ // rkv_194.37 // mārkaṇḍeya uvāca: tayorevaṃ saṃvadatordevā indrapurogamāḥ / samāgatā vanoddeśaṃ sāgarānte maharṣayaḥ // rkv_194.38 // tato bhṛguṃ devarājo nārāyaṇavicintitam / vavre jñātvā tu tatkanyāṃ dharmātmā sa dadau ca tām // rkv_194.39 // dharmo 'pi vidhivadvatsa vivāhaṃ samakārayat / devadevasya rājarṣe devatārthe samāhitaḥ // rkv_194.40 // yudhiṣṭhira uvāca: dharmo vivāhamakarodvidhivadyattvayoditam / ko vidhistatra kā dattā dakṣiṇā bhṛguṇāpi ca // rkv_194.41 // vivāhayajñe samabhūtsruksruvagrahaṇe ca kaḥ / ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama // rkv_194.42 // kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt / tvadvākyāmṛtapānena tṛptirmama na vidyate // rkv_194.43 // mārkaṇḍeya uvāca: nārāyaṇavivāhasya yajñasya ca yudhiṣṭhira / tapasastasya devasya samyag ācaraṇasya ca // rkv_194.44 // vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ / tathāpyuddeśato vacmi śṛṇu bhūtvā samāhitaḥ // rkv_194.45 // brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ / agnīñjuhuvire rājanvedirdhātrī sasāgarā // rkv_194.46 // daduḥ samudrā ratnāni brahmarṣibhyo nṛpottama / dhanado 'pi dadau vittaṃ sarvabrāhmaṇavāñchitam // rkv_194.47 // viśvakarmā 'pi devānāṃ brahmarṣīṇāṃ paraṃtapa / veśmāni suvicitrāṇi sarvaratnamayāni ca // rkv_194.48 // kṛtvā pradarśayāmāsa devendrāya yaśasvine / śatakratustato viprānkāpiṣṭhalapurogamān // rkv_194.49 // śaunakādīṃśca papraccha baṣkalāñchāgalānapi / ātreyānapi rājendra vṛṇudhvamabhivāñchitam // rkv_194.50 // dṛṣṭvā te citraratnāni prāhuḥ sarveśvareśvaram / devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt // rkv_194.51 // asminpuṇye sureśāna vastuṃ vāñchāmahe sadā / śatakratuḥ prāha punarvāso vātra bhaviṣyati / satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha // rkv_194.52 // mārkaṇḍeya uvāca: pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan / tatprocyamānamadhunā śṛṇu bhūtvā samāhitaḥ // rkv_194.53 // sanatkumārapramukhāḥ sadasyāstasya cābhavan / audgātramatryaṅgirasau marīciśca cakāra ha // rkv_194.54 // hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ / ṣaṭtriṃśadgrāmasāhasraṃ prādāttebhyaḥ śatakratuḥ // rkv_194.55 // lakṣmīrbhartrā ca saṃyuktābhavattatkṛtavānprabhuḥ / brahmaṇo juhvato vahniṃ yāvaddeśasthitaiḥ suraiḥ // rkv_194.56 // dṛṣṭaṃ lalāṭaṃ deśo 'sau lalāṭa iti saṃjñitaḥ / sa deśaḥ śrīpateḥ kṣetrapuṇyaṃ devarṣisevitam // rkv_194.57 // sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam / brāhmaṇānāṃ tataḥ paṅktiṃ niveśayitum udyatā // rkv_194.58 // lakṣmīḥ śrīpatināmānamāha devaṃ vacastadā / śrīruvāca: ya ete brāhmaṇāḥ śiṣyā bhṛgvādīnāṃ yatavratāḥ // rkv_194.59 // tānniveśayitumicchāmi tvatprasādādadhokṣaja / marīcyādayaḥ surendreṇa sthāpitā garuḍadhvaja // rkv_194.60 // naiṣṭhikavratino viprā bahavo 'tra yatavratāḥ / prājāpatye vrate brāhme kecidatra vyavasthitāḥ / tān ahaṃ sthāpayiṣyāmi tvatprasādādadhokṣaja // rkv_194.61 // mārkaṇḍeya uvāca: tataḥ kautūhaladharo bhagavānvṛṣabhadhvajaḥ / papraccha vratinaḥ sarvānvṛttibhede vyavasthitān // rkv_194.62 // nārado 'pi mahādevamupetya ca satīpatim / prāha kṛṣṇājinadharo naiṣṭhikā brāhmaṇā hyamī // rkv_194.63 // amī kāryāḥ suvastreṇa channaguhyā dvijottamāḥ / prājāpatyāś caturviṃśasahasrāṇi nareśvara // rkv_194.64 // brahmacaryavratasthānāṃ vratabrahmavicāriṇām / dvādaśaiṣāṃ sahasrāṇi santi vai vṛṣabhadhvaja // rkv_194.65 // nāradasya vacaḥ śrutvā devā devarṣayo 'pi ca / sādhu sādhvityamanyanta nocuḥ kecana kiṃcana // rkv_194.66 // samāhvayat tato lakṣmīs tān viprān bhaktisaṃyutā / uvāca caraṇāngṛhya prasādaḥ kriyatāṃ mayi // rkv_194.67 // ṣaṭtriṃśacca sahasrāṇi veśmanāmatra saṃsthitiḥ / viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo 'khilāḥ // rkv_194.68 // te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ / dhanadhānyasamṛddhāśca vāñchitaprāptilakṣaṇāḥ / sarvakāmasamṛddhāśca hyanārambheṣu karmaṇām // rkv_194.69 // iti saṃsthāpya tān viprān sā sthitā paryapālayat / caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ // rkv_194.70 // evaṃ vaivāhikamakhe nivṛtte ṛṣayastu tam / ūcuścāvabhṛthasnānaṃ kutra kurmo janārdana // rkv_194.71 // iti śrutvā tu vacanaṃ śrīpatiḥ pādapaṅkajāt / mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci // rkv_194.72 // hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te / vismitāḥ samapadyanta jānantastasya gauravam // rkv_194.73 // rudreṇa sahitāḥ sarve devatā ṛṣayas tathā / saṃkathā vismitāścakrur vidhunvantaḥ śirāṃsi ca // rkv_194.74 // ṛṣaya ūcuḥ / brūhi śambho kimatrāyaṃ akasmād vārisambhavaḥ / viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ // rkv_194.75 // īśvara uvāca: pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ / daśāśvamedhāvabhṛthaiḥ snānamatrātiricyate // rkv_194.76 // yuṣmābhiḥ śrīpatiḥ pūjyaḥ snānaṃ cāvabhṛthaṃ kutaḥ / bhaviṣyatīti tenāśu idaṃ vo 'rthe vinirmitam // rkv_194.77 // snātvātra tridaśeśānā yat phalaṃ samprapadyate / vaktuṃ na kenacidyāti tataḥ kimuttaraṃ vacaḥ // rkv_194.78 // mārkaṇḍeya uvāca: evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam / jagmurdevā maheśānapurogā bharatarṣabha // rkv_194.79 // brāhmaṇāśca tataḥ sarve svaveśmānyeva bhejire / devatīrthe mahārāja sarvapāpapraṇāśane // rkv_194.80 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpativivāhavarṇanaṃ nāma caturnavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 195 yudhiṣṭhira uvāca: devatīrthe tu kiṃ nāma māhātmyaṃ samudāhṛtam / phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune // rkv_195.1 // mārkaṇḍeya uvāca: pṛthivyāṃ yāni tīrthāni devairmunigaṇairapi / sevitāni mahābāho tāni dhyātāni viṣṇunā // rkv_195.2 // samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira / tat tīrthaṃ vaiṣṇavaṃ puṇyaṃ devatīrtham iti śrutam // rkv_195.3 // kurukṣetraṃ bhuvi paramantarikṣe tripuṣkaram / puruṣottamaṃ divi paraṃ devatīrthaṃ parātparam // rkv_195.4 // devatīrthasamaṃ nāsti tīrtham atra paratra ca / yatprāpya manujastapyenna kadācid yudhiṣṭhira // rkv_195.5 // devairuktāni tīrthāni yo 'tra snānaṃ samācaret / devatīrthe sa sarvatra snāto bhavati mānavaḥ // rkv_195.6 // evamastviti tairuktā devā ṛṣigaṇā api / saṃtuṣṭāḥ śrīśamabhyarcya svaṃ svaṃ sthānaṃ tu bhejire // rkv_195.7 // sūryagrahe 'tra vai kṣetre snātvā yatphalamaśnute / snātvā śrīśaṃ samabhyarcya samupoṣya yathāvidhi // rkv_195.8 // yaddadāti hiraṇyāni dānāni vidhivannṛpa / tadanantaphalaṃ sarvaṃ sūryasya grahaṇe yathā // rkv_195.9 // bhūmidānaṃ dhenudānaṃ svarṇadānamanantakam / vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ // rkv_195.10 // somo vai vastradānena mauktikānāṃ ca bhārgavaḥ / suvarṇasya ravirdānaṃ dharmarājo hyanantakam // rkv_195.11 // devatīrthe tu yaddānaṃ śraddhāyuktena dīyate / tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ // rkv_195.12 // devatīrthe bhṛgukṣetre sarvatīrthādhika nṛpa / devatīrthe naraḥ snātvā śrīpatiṃ yo 'nupaśyati // rkv_195.13 // somagrahe kulaśataṃ sa samuddhṛtya nākabhāk / dānāni dvijamukhyebhyo devatīrthe narādhipa // rkv_195.14 // yairdattāni narairbhogabhāginaḥ pretya ceha te / devatīrthe viprabhojyaṃ harim uddiśya yaścaret // rkv_195.15 // sa sarvāhlādamāpnoti svargaloke yudhiṣṭhira / devatīrthe naro nārī snātvā niyatamānasau // rkv_195.16 // upoṣyaikādaśīṃ bhaktyā pūjayed yaḥ śriyaḥ patim / rātrau jāgaraṇaṃ kṛtvā ghṛtenodbodhya dīpakam // rkv_195.17 // dvādaśyāṃ prātarutthāya tathā vai narmadājale / vipradāmpatyam abhyarcya vidhivatkurunandana // rkv_195.18 // vastrābharaṇatāmbūlapuṣpadhūpavilepanaiḥ / akṣaye viṣṇuloke 'sau modate caritavrataḥ // rkv_195.19 // yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim / rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ // rkv_195.20 // dharmarājakṛtāṃ pāpāṃ na sa paśyati yātanām / pañcarātravidhānena śrīpatiṃ yo 'rcayiṣyati // rkv_195.21 // dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm / svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha // rkv_195.22 // rājyadāṃ vā mahābhāga putradāṃ bhāgyadām atha / sukalatrapradāṃ vāpi viṣṇor bhaktipradām iti // rkv_195.23 // tariṣyati bhavāmbhodhiṃ sa naraḥ kurunandana / yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim // rkv_195.24 // viśvarūpamatho samyaṅmūlaśrīpatimeva vā / nārāyaṇagiriṃ vāpi gṛhe vaikādaśītithau // rkv_195.25 // bhaktimāñchraddhayā yuktaḥ kṣīraistīrthodakairapi / susūkṣmair ahatair vastrair mahākauśeyakair nṛpa // rkv_195.26 // vicitrair netrajair vāpi dhūpairagurucandanaiḥ / guggulair ghṛtamiśraiśca naivedyair vividhair api // rkv_195.27 // pāyasādyair manuṣyendra payasā vā yudhiṣṭhira / piṣṭadīpaiḥ suvimalair vardhamānair manoharaiḥ // rkv_195.28 // pūjayitvā naro yāti yathā tacchṛṇu bhārata / śaṅkhī cakrī gadī padmī bhūtvāsau garuḍadhvajaḥ // rkv_195.29 // devalokān atikramya viṣṇulokaṃ prapadyate / yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam // rkv_195.30 // caturdhādhiṣṭhitaṃ paśyecchriyaṃ trailokyamātaram / nṛtyagītavinodena mucyate pātakardhruvam // rkv_195.31 // nīrājane tu devasya prātarmadhye dine tathā / sāyaṃ ca niyato nityaṃ yaḥ paśyet pūjayeddharim // rkv_195.32 // sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt / āyuḥśrīvardhanaṃ puṃsāṃ cakṣuṣām api pūrakam // rkv_195.33 // upapāpaharaṃ caiva sadā nīrājanaṃ hareḥ / tadā nīrājanākāle yo hareḥ paṭhati stavam // rkv_195.34 // sa dhanyo devadevasya prasannenāntarātmanā / harer nīrājanāśeṣaṃ pāṇibhyāṃ yaḥ prayacchati // rkv_195.35 // saṃgṛhya cakṣuṣī tena yojayen mārjayanmukham / timirādīnakṣirogān nāśayed dīptimanmukham // rkv_195.36 // bhavaty aśeṣaduṣṭānāṃ nāśāyālaṃ narottama / dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ // rkv_195.37 // snātvā revājale puṇye pradadyādadhikaṃ vratī / saptadvīpavatī tena sasāgaravanāpagā // rkv_195.38 // pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt / idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā // rkv_195.39 // smaraṇaṃ so 'tasamaye vipāpmā prāpnuyāddhareḥ / idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam // rkv_195.40 // māhātmyaṃ śrāvayed viprāñchrīpateḥ śrāddhakarmaṇi / ghṛtena madhunā tena tarpitāḥ syuḥ pitāmahāḥ // rkv_195.41 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma pañcanavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 196 śrīmārkaṇḍeya uvāca: tato gacched dharādhīśa haṃsatīrthamanuttamam / yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ // rkv_196.1 // haṃsatīrthe naraḥ snātvā dānaṃ dattvā ca kāñcanam / sarvapāpavinirmukto brahmalokaṃ sa gacchati // rkv_196.2 // haṃsayuktena yānena taruṇādityavarcasā / sarvakāmasamṛddhena sevyamāno 'psarogaṇaiḥ // rkv_196.3 // tatra bhuktvā yathākāmaṃ sarvān bhogān yathepsitān / jātismaro hi jāyeta punarmānuṣyam āgataḥ // rkv_196.4 // saṃnyāsena tyajed dehaṃ mokṣam āpnoti bhārata // rkv_196.5 // etatte kathitaṃ pārtha haṃsatīrthasya yatphalam / sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam // rkv_196.6 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃsatīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 197 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ gacchet sūryatīrtham anuttamam / mūlasthānamiti khyātaṃ padmajasthāpitaṃ śubham // rkv_197.1 // mūlaśrīpatinā devī proktā sthāpaya bhāskaram / śrutvā devoditaṃ devī sthāpayāmāsa bhāskaram // rkv_197.2 // procyate narmadātīre mūlasthānākhyabhāskaraḥ // rkv_197.3 // tatra tīrthe naro yastu snātvā niyatamānasaḥ / saṃtarpya pitṛdevāṃśca piṇḍena salilena ca // rkv_197.4 // mūlasthānaṃ tataḥ paśyet sa gacchet paramāṃ gatim / guhyādguhyatarastatra viśeṣastu śruto mayā // rkv_197.5 // samāgame munīnāṃ tu śaṅkarācchaśiśekharāt / sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ // rkv_197.6 // tadā revājalaṃ gatvā snātvā saṃtarpya devatāḥ / pitḥṃśca bharataśreṣṭha dattvā dānaṃ svaśaktitaḥ // rkv_197.7 // karavīrais tato gatvā raktacandanavāriṇā / saṃsthāpya bhāskaraṃ bhaktyā sampūjya ca yathāvidhi // rkv_197.8 // tataḥ sāgurukair dhūpaiḥ kundaraiśca viśeṣataḥ / dhūpayed devadeveśaṃ dīpān bodhya diśo daśa // rkv_197.9 // upoṣya jāgaraṃ kuryādgītavādyaṃ viśeṣataḥ / evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk // rkv_197.10 // sūryaloke vaset tāvad yāvat kalpaśatatrayam / gandharvair apsarobhiśca sevyamāno nṛpottama // rkv_197.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mūlasthānatīrthamāhātmyavarṇanaṃ nāma saptanavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 198 mārkaṇḍeya uvāca: tato gacchenmahīpāla bhadrakālītisaṅgamam / śūlatīrthamiti khyātaṃ svayaṃ devena nirmitam // rkv_198.1 // pañcāyatanamadhye tu tiṣṭhate parameśvaraḥ / śūlapāṇirmahādevaḥ sarvadevatapūjitaḥ // rkv_198.2 // sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ / darśanāttasya tīrthasya snānadānādviśeṣataḥ // rkv_198.3 // daurbhāgyaṃ durnimittaṃ ca hyabhiśāpo nṛpagrahaḥ / yadanyadduṣkṛtaṃ karma naśyate śaṅkaro 'bravīt // rkv_198.4 // yudhiṣṭhira uvāca: kathaṃ śūleśvarī devī kathaṃ śūleśvaro haraḥ / prathito narmadātīre etadvistarato vada // rkv_198.5 // mārkaṇḍeya uvāca: babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ / vṛttimānsarvadharmajñaḥ satye tapasi ca sthitaḥ // rkv_198.6 // aśokāśramamadhyastho vṛkṣamūle mahātapāḥ / ūrdhvabāhurmahātejāstasthau maunavratānvitaḥ // rkv_198.7 // tasya kālena mahatā tīvre tapasi vartataḥ / tamāśramamanuprāptā dasyavo loptrahāriṇaḥ // rkv_198.8 // anusarpyamāṇā bahubhiḥ puruṣair bharatarṣabha / te tasyāvasathe loptraṃ nyadadhuḥ kurunandana // rkv_198.9 // nidhāya ca tadā līnāstatraivāśramamaṇḍale / teṣu līneṣvatho śīghraṃ tatas tadrakṣiṇāṃ balam // rkv_198.10 // ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ / tamapṛcchaṃstadā vṛttaṃ rakṣiṇastaṃ tapodhanam // rkv_198.11 // vada kena pathā yātā dasyavo dvijasattama / tena gacchāmahe brahman yathā śīghrataraṃ vayam // rkv_198.12 // tathā tu vacanaṃ teṣāṃ bruvatāṃ sa tapodhanaḥ / na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā // rkv_198.13 // tataste rājapuruṣā vicinvantastamāśramam / saṃyamyainaṃ tato rājñe sarvān dasyūn nyavedayan // rkv_198.14 // taṃ rājā sahitaiś corair anvaśād vadhyatām iti / sambadhya taṃ ca tair rājañchūle proto mahātapāḥ // rkv_198.15 // tataste śūlamāropya taṃ muniṃ rakṣiṇastadā / pratijagmur mahīpāla dhanānyādāya tānyatha // rkv_198.16 // śūlasthaḥ sa tu dharmātmā kālena mahatā tadā / dhyāyandevaṃ trilokeśaṃ śaṅkaraṃ tamumāpatim // rkv_198.17 // bahukālaṃ maheśānaṃ manasādhyāya saṃsthitaḥ / nirāhāro 'pi viprarṣirmaraṇaṃ nābhyapadyata // rkv_198.18 // dhārayāmāsa viprāṇām ṛṣabhaḥ sa hṛdā harim / śūlāgre tapyamānena tapastena kṛtaṃ tadā // rkv_198.19 // santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ / te rātrau śakunā bhūtvā saṃnyavartanta bhārata // rkv_198.20 // darśayanto muneḥ śaktiṃ tamapṛcchan dvijottamam / śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi // rkv_198.21 // śrīmārkaṇḍeya uvāca: tataḥ sa muniśārdūlas tān uvāca tapodhanān / doṣataḥ kiṃ gamiṣyāmi na hi me 'nyo parādhyati // rkv_198.22 // evamuktvā tataḥ sarvān ācacakṣe tato muniḥ / munayaśca tato rājñe dvitīye 'hni nyavedayan // rkv_198.23 // rājā tu tamṛṣiṃ śrutvā niṣkrāntaḥ saha bandhubhiḥ / prasādayāmāsa tadā śūlastham ṛṣisattamam // rkv_198.24 // rājovāca: yanmayā 'pakṛtaṃ tāta tavājñānavaśādbahu / prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi // rkv_198.25 // evamuktas tato rājñā prasādam akaron muniḥ / kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat // rkv_198.26 // avatīryamāṇastu muniḥ śūle māṃsatvam āgate / atisaṃpīḍito vipraḥ śaṅkaraṃ manasāgamat // rkv_198.27 // saṃdhyātaḥ śaṅkaras tena bahukālopavāsataḥ / prādurbhūto mahādevaḥ śūlaṃ tasya tathāchinat // rkv_198.28 // śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ / brūhi kiṃ kriyatāṃ vipra sattvasthānaparāyaṇa // rkv_198.29 // adeyamapi dāsyāmi tuṣṭo 'smyadyomayā saha / kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī // rkv_198.30 // svakarmaṇo 'nurūpaṃ hi phalaṃ bhuñjanti jantavaḥ / śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu // rkv_198.31 // bahubhedaprabhinnaṃ tu manuṣyeṣu vipacyate / keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam // rkv_198.32 // santatyabhāvajaṃ keṣāṃ keṣāṃcit tadviparyayaḥ / tathā durvṛttitasteṣāṃ phalamāvirbhaven nṛṇām // rkv_198.33 // keṣāṃcitputramaraṇe viyogāt priyamitrayoḥ / rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam // rkv_198.34 // taccharīre tu keṣāṃcitkarmaṇā sampradṛśyate / jarāśca vividhāḥ keṣāṃ dṛśyante vyādhayas tathā // rkv_198.35 // dṛśyante cābhiśāpāśca pūrvakarmānusaṃcitāḥ / kaṣṭāḥ kaṣṭatarāvasthā gatāḥ kecid anāgasaḥ // rkv_198.36 // pūrvakarmavipākena dharmeṇa tapasi sthitāḥ / dāntāḥ svadāraniratā bhūridāḥ paripūjakāḥ // rkv_198.37 // hrīmanto nayasaṃyuktā anye bahuguṇair yutāḥ / durgamāmāpadaṃ prāpya nijakarmasamudbhavām // rkv_198.38 // na saṃjvaranti ye martyā dharmanindāṃ na kurvate / idameva tapo matvā kṣipanti suvicetasaḥ // rkv_198.39 // hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye / smaranti māṃ maheśānamathavā puṣkarekṣaṇam // rkv_198.40 // duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati // rkv_198.41 // dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayad devamīśam / tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā // rkv_198.42 // yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca / gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra // rkv_198.43 // māṇḍavya uvāca: tuṣṭo yadyumayā sārdhaṃ varado yadi śaṅkara / tadā me śūlasaṃsthasya saṃśayaṃ paramaṃ vada // rkv_198.44 // na rujā mama kāpi syācchūlasaṃprotite 'gake / amṛtasrāvi tacchūlaṃ prabhāvāt kasya śaṃsa me // rkv_198.45 // śrīśūlapāṇir uvāca: śūlasthena tvayā vipra manasā cintito 'smi yat / anayānāṃ nihantāhaṃ duḥkhānāṃ vinibarhaṇaḥ // rkv_198.46 // dhyātamātro hyahaṃ vipra pātāle vāpi saṃsthitaḥ / śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā / jaganmātāmbikā devī tvāmṛtenānvapūrayat // rkv_198.47 // māṇḍavya uvāca: pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha / prasādapravaṇo mahyamidānīṃ cānayā saha // rkv_198.48 // yasyāḥ saṃsmaraṇād eva daurbhāgyaṃ pralayaṃ vrajet / na daurbhāgyāt paraṃ loke duḥkhādduḥkhataraṃ kila // rkv_198.49 // kilaivaṃ śrūyate gāthā purāṇeṣu surottama / trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam // rkv_198.50 // viṣṇorvakṣaḥsthalaṃ prāpya tatsthitaṃ ceti naḥ śrutam / pītaṃ tadvakṣasastrastadakṣeṇa parameṣṭhinā // rkv_198.51 // tasmāt satīti saṃjajña iyamindīvarekṣaṇā / yajatastasya deveśa tava mānāvakhaṇḍanāt // rkv_198.52 // juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam / ātmānaṃ bhasmasātkṛtvā prāleyādrestataḥ sutā // rkv_198.53 // menakāyāṃ prabho jātā sāmprataṃ yā hyumābhidhā / anādinidhanā devī hyapratarkyā sureśvara // rkv_198.54 // yadi tuṣṭo 'si deveśa hyumā me varadā yadi / ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ // rkv_198.55 // avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru // rkv_198.56 // śrīmārkaṇḍeya uvāca: tenaivamukte sahasā kṛtvā bhūmaṇḍalaṃ dvidhā / niḥsṛtau śūlamūlāgrālliṅgārcāpratirūpiṇau // rkv_198.57 // pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate / vāmataḥ pratimā devī tadā śūleśvarī sthitā // rkv_198.58 // vilobhayantī ca jagadbhāti pūrayatī diśaḥ / dṛṣṭvā kṛtāñjalipuṭaḥ stutiṃ cakre dvijottamaḥ // rkv_198.59 // māṇḍavya uvāca: tvamasya jagato mātā jagatsaubhāgyadevatā / na tvayā rahitaṃ kiṃcid brahmāṇḍe 'sti varānane // rkv_198.60 // prasādaṃ kuru dharmajñe mama tvājñaptum arhasi / īdṛśenaiva rūpeṇa keṣu sthāneṣu tiṣṭhasi / prasādapravaṇā bhūtvā vada tāni maheśvari // rkv_198.61 // śrīdevyuvāca: sarvagā sarvabhūteṣu draṣṭavyā sarvato bhuvi / sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā // rkv_198.62 // tathāpi yeṣu sthāneṣu draṣṭavyā siddhim īpsubhiḥ / smartavyā bhūtikāmena tāni vakṣyāmi tattvataḥ // rkv_198.63 // vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī / prayāge lalitā devī kāmukā gandhamādane // rkv_198.64 // mānase kumudā nāma viśvakāyā tathā 'pare / gomante gomatī nāma mandare kāmacāriṇī // rkv_198.65 // madotkaṭā caitrarathe hayantī hāstine pure / kānyakubje sthitā gaurī rambhā hyamalaparvate // rkv_198.66 // ekāmrake kīrtimatī viśvāṃ viśveśvare viduḥ / puṣkare puruhūtā ca kedāre mārgadāyinī // rkv_198.67 // nandā himavataḥ prasthe gokarṇe bhadrakarṇikā / sthāneśvare bhavānī tu bilvake bilvapattrikā // rkv_198.68 // śrīśaile mādhavī nāma bhadre bhadreśvarīti ca / jayā varāhaśaile tu kamalā kamalālaye // rkv_198.69 // rudrakoṭyāṃ tu kalyāṇī kālī kālañjare tathā / mahāliṅge tu kapilā mākoṭe mukuṭeśvarī // rkv_198.70 // śāligrāme mahādevī śivaliṅge jalapriyā / māyāpuryāṃ kumārī tu saṃtāne lalitā tathā // rkv_198.71 // utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā / gayāyāṃ vimalā nāma maṅgalā puruṣottame // rkv_198.72 // vipāśāyāmamoghākṣī pāṭalā puṇḍravardhane / nārāyaṇī supārśve tu trikūṭe bhadrasundarī // rkv_198.73 // vipule vipulā nāma kalyāṇī malayācale / koṭavī koṭitīrtheṣu sugandhā gandhamādane // rkv_198.74 // godāśrame trisandhyā tu gaṅgādvāre ratipriyā / śivacaṇḍe sabhānandā nandinī devikātaṭe // rkv_198.75 // rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane / devakī mathurāyāṃ tu pātāle parameśvarī // rkv_198.76 // citrakūṭe tathā sītā vindhye vindhyanivāsinī / sahyādrāvekavīrā tu hariścandre tu caṇḍikā // rkv_198.77 // ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī / karavīre mahālakṣmī rūpādevī vināyake // rkv_198.78 // ārogyā vaidyanāthe tu mahākāle maheśvarī / abhayetyuṣṇatīrthe tu mṛgī vā vindhyakandare // rkv_198.79 // māṇḍavye māṇḍukī nāma svāhā māheśvare pure / chāgaliṅge pracaṇḍā tu caṇḍikāmarakaṇṭake // rkv_198.80 // someśvare varārohā prabhāse puṣkarāvatī / vedamātā sarasvatyāṃ pārā pārātaṭe mune // rkv_198.81 // mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī / siṃhikā kṛtaśauce tu kartike caiva śāṃkarī // rkv_198.82 // utpalāvartake lolā subhadrā śoṇasaṅgame / matā siddhavaṭe lakṣmīs taraṃgā bhāratāśrame // rkv_198.83 // jālandhare viśvamukhī tārā kiṣkindhaparvate / devadāruvane puṣṭirmedhā kāśmīramaṇḍale // rkv_198.84 // bhīmādevī himādrau tu puṣṭirvastreśvare tathā / kapālamocane śuddhirmātā kāyāvarohaṇe // rkv_198.85 // śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā / kālā tu candrabhāgāyāmacchode śaktidhāriṇī // rkv_198.86 // veṇāyāmamṛtā nāma badaryāmurvaśī tathā / oṣadhī cottarakurau kuśadvīpe kuśodakā // rkv_198.87 // manmathā hemakūṭe tu kumude satyavādinī / aśvatthe vandinīkā tu nidhirvaiśravaṇālaye // rkv_198.88 // gāyatrī vedavadane pārvatī śivasannidhau / devaloke tathendrāṇī brahmāsye tu sarasvatī // rkv_198.89 // sūryabimbe prabhā nāma mātḥṇāṃ vaiṣṇavī matā / arundhatī satīnāṃ tu rāmāsu ca tilottamā // rkv_198.90 // citre brahmakalā nāma śaktiḥ sarvaśarīriṇām / śūleśvarī bhṛgukṣetre bhṛgau saubhāgyasundarī // rkv_198.91 // etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam / aṣṭottaraṃ ca tīrthānāṃ śatametad udāhṛtam // rkv_198.92 // idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati / paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau // rkv_198.93 // sa mucyate naraḥ pāpaiḥ prāpnoti striyamīpsitām / snātvā nārī tṛtīyāyāṃ māṃ samabhyarcya bhaktitaḥ // rkv_198.94 // na sā syādduḥkhinī jātu matprabhāvānnarottama / nityaṃ maddarśane nārī niyatāyā bhaviṣyati // rkv_198.95 // patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit / madālaye tu yā nārī tulāpuruṣasaṃjñitam // rkv_198.96 // sampūjya maṇḍayed devāṃllokapālāṃśca sāgnikān / sapatnīkāndvijānpūjya vāsobhir bhūṣaṇais tathā // rkv_198.97 // bhūtebhyas tu baliṃ dadyādṛtvigbhiḥ saha deśikaḥ / tataḥ pradakṣiṇīkṛtya tulāmityabhimantrayet // rkv_198.98 // śuciraktāmbaro vā syād gṛhītvā kusumāñjalim / namaste sarvadevānāṃ śaktistvaṃ paramā sthitā // rkv_198.99 // sākṣibhūtā jagaddhātrī nirmitā viśvayoninā / tvaṃ tule sarvabhūtānāṃ pramāṇamiha kīrtitā // rkv_198.100 // karābhyāṃ baddhamuṣṭibhyāmāste paśyannumāmukham / tato 'pare tulābhāgenyaseyur dvijapuṃgavāḥ // rkv_198.101 // dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ / mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam // rkv_198.102 // suvarṇaṃ caiva niṣpāvāṃstathā rājikusumbhakam / tṛṇarājendulavaṇaṃ kuṅkumaṃ tu tathāṣṭamam // rkv_198.103 // eṣāmekatamaṃ kuryād yathā vittānusārataḥ / sāmyādabhyadhikaṃ yāvat kāñcanādi bhaveddvija // rkv_198.104 // tāvattiṣṭhennaro nārī paścādidamudīrayet / namo namaste lalite tulāpuruṣasaṃjñite // rkv_198.105 // tvamume tārayasvāsmānasmātsaṃsārakardamāt / tato 'vatīrya murave pūrvamarddhaṃ nivedayet // rkv_198.106 // ṛtvigbhyo 'paramarddhaṃ ca dadyādudakapūrvakam / tebhyo labdhā tato 'nujñāṃ dadyād anyeṣu cārthiṣu // rkv_198.107 // sapatnīkaṃ guruṃ raktavāsasī paridhāpayet / anyāṃśca ṛtvijaḥ śaktyā guruṃ keyūrakaṅkaṇaiḥ // rkv_198.108 // śuklāṃ gāṃ kṣīriṇīṃ dadyāllalitā prīyatāmiti / anena vidhinā yā tu kuryānnārī mamālaye // rkv_198.109 // mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā / sāvitrīva ca saundarye janmāni daśa pañca ca // rkv_198.110 // śrīmārkaṇḍeya uvāca: evaṃ niśamya vacanaṃ gauryā dvijavarottamaḥ / namaskṛtya jagāmāśu dharmarāja niveśanam // rkv_198.111 // tadā prabhṛti tattīrthaṃ khyātaṃ śūleśvarīti ca / tasmiṃstīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ // rkv_198.112 // brāhmaṇān annavāsobhiḥ piṇḍaiḥ pitṛpitāmahān / bhaktopahārairdeveśamumayā saha śaṅkaraṃ // rkv_198.113 // dhūpagugguladānaiśca dīpadānaiḥ subodhitaiḥ / sarvapāpavinirmuktaḥ sa gacchecchivasannidhim // rkv_198.114 // tasmiṃstīrthe tu yaḥ kaścid abhiyukto nareśvara / ambhiśāpi tathā snātastridinaṃ mucyate naraḥ // rkv_198.115 // kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ / upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ / pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati // rkv_198.116 // trinetraśca caturbāhuḥ sākṣādrudro 'paraḥ / krīḍate devakanyābhiryāvaccandrārkatārakam // rkv_198.117 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭanavatyuttaraśatatamo 'dhyāyaḥ || rkv adhyāya 199 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ rājannāśvinaṃ tīrthamuttamam / kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam // rkv_199.1 // tatra tīrthe 'śvinau devau surūpau bhiṣajāṃ varau / tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau // rkv_199.2 // saṃmatau sarvadevānāmādityatanayāvubhau / nāsatyau sattvaṃ pannau sarvaduḥkhaghnasattamau // rkv_199.3 // yudhiṣṭhira uvāca: ādityasya sutau tāta nāsatyau yena hetunā / saṃjātau śrotum icchāmi nirṇayaṃ paramaṃ dvija // rkv_199.4 // mārkaṇḍeya uvāca: purāṇe bhāskare tāta etadvistarato mayā / saṃśrutaṃ devadevasya mārtaṇḍasya mahātmanaḥ // rkv_199.5 // tatte saṃkṣepataḥ sarvaṃ bhaktiyuktasya bhārata / kathayāmi na sandeho vṛddhabhāvena karśitaḥ // rkv_199.6 // atitejoraverdṛṣṭvā rājñī devī narottama / cacāra merukāntāre vaḍavā tapa ulbaṇam // rkv_199.7 // tataḥ katipayāhasya kālasya bhagavānraviḥ / dṛṣṭvā tu rūpamutsṛjya paramaṃ teja ujjvalam // rkv_199.8 // manobhavavaśībhūto hayo bhūtvā laghukramaḥ / visphurantī yathāprāṇaṃ dhāvamānā itastataḥ // rkv_199.9 // heṣamāṇaḥ svareṇāsau maithunāyopacakrame / sammukhī tu tato devī nivṛttā laghuvikramā // rkv_199.10 // yathā tathā nāsikāyāṃ praviṣṭaṃ bījamuttamam / tato nāsāgate bīje saṃjāto garbha uttamaḥ // rkv_199.11 // jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ / susamau suvibhaktāṅgau bimbādbimbamivodyatau // rkv_199.12 // adhikau sarvadevānāṃ rūpaiś caryasamanvitau / narmadātaṭamāśritya bhṛgukacche gatāvubhau / parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram // rkv_199.13 // tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / surūpaḥ subhagaḥ pārtha jāyate yatra tatra ca // rkv_199.14 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āśvinatīrthamāhātmyavarṇanaṃ nāmaikonadviśatatamo 'dhyāyaḥ || rkv adhyāya 200 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ pārtha sāvitrītīrthamuttamam / yatra siddhā mahābhāgā sāvitrī vedamātṛkā // rkv_200.1 // yudhiṣṭhira uvāca: sāvitrī kā dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ / prasannā vā varaṃ kaṃ ca dadāti kathayasva me // rkv_200.2 // śrīmārkaṇḍeya uvāca: padmā padmāsanasthenādhiṣṭhitā padmayoginī / sāvitratejaḥsadṛśī sāvitrī tena cocyate // rkv_200.3 // padmānanā padmavarṇā padmapatranibhekṣaṇā / dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyair yathāvidhi // rkv_200.4 // brahmahatyābhayātsā hi na tu śūdraiḥ kadācana / uccāraṇād dhāraṇād vā narake patati dhruvam // rkv_200.5 // vedoccāraṇamātreṇa kṣatriyair dharmapālakaiḥ / jihvāchedo 'sya kartavyaḥ śūdrasyeti viniścayaḥ // rkv_200.6 // bālā bālendusadṛśī raktavastrānulepanā / uṣaḥkāle tu dhyātavyā sandhyā sandhāna uttame // rkv_200.7 // uttuṅgapīvarakucā sumukhī śubhadarśanā / sarvābharaṇasampannā śvetamālyānulepanā // rkv_200.8 // śvetavastraparicchannā śvetayajñopavītinī / madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā // rkv_200.9 // pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā / sumṛtā tu durgakāntāre mātṛvatparirakṣati // rkv_200.10 // viśeṣeṇa tu rājendra sāvitrītīrthamuttamam / snātvācamya vidhānena manovākkāyakarmabhiḥ // rkv_200.11 // prāṇāyāmair dahed doṣān saptajanmārjitānbahūn / āpohiṣṭheti mantreṇa prokṣayedātmanastanum // rkv_200.12 // navaṣaṭ ca tathā tisrastatra tīrthe nṛpottama / āpohiṣṭheti trirāvṛtya pratigrāhair na lipyate // rkv_200.13 // aghamarṣaṇaṃ tryṛcaṃ toyaṃ yathāvedam athāpi vā / upapāpair na lipyeta padmapatramivāmbhasā // rkv_200.14 // tryāpaṃ hi kurute vipra ullekhatrayam ācaret / caturthaṃ kārayed yas tu brahmahatyāṃ vyapohati // rkv_200.15 // drupadākhyaśca yo mantro vede vājasaneyake / antarjale sakṛjjaptaḥ sarvapāpakṣayaṃkaraḥ // rkv_200.16 // udutyam iti mantreṇa pūjayitvā divākaram / gāyatrīṃ ca japed devīṃ pavitrāṃ vedamātaram // rkv_200.17 // gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ / sarvapāpavinirmukto brahmalokaṃ sa gacchati // rkv_200.18 // daśabhirjanmabhirlabdhaṃ śatena tu purākṛtam / triyugaṃ tu sahasreṇa gāyatrī hanti kilbiṣam // rkv_200.19 // gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ / nāyantritaścaturvedī sarvāśī sarvavikrayī // rkv_200.20 // sandhyāhīno 'śucir nityamanarhaḥ sarvakarmasu / yadanyat kurute kiṃcinna tasya phalabhāg bhavet // rkv_200.21 // sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān / sa jīvanneva śūdraḥ syān mṛtaḥ śvā samprajāyate // rkv_200.22 // sāvitrītīrthamāsādya sāvitrīṃ yo japeddvijaḥ / traividyaṃ tu phalaṃ tasya jāyate nātra saṃśayaḥ // rkv_200.23 // pitḥnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa / kurute dvādaśābdāni tṛpyanti tatpitāmahāḥ // rkv_200.24 // sāvitrītīrthamāsādya yaḥ kuryāt prāṇasaṃkṣayam / brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam // rkv_200.25 // pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ / caturvedo dvijo rājañjāyate vimale kule // rkv_200.26 // dhanadhānyacayopetaḥ putrapautrasamanvitaḥ / vyādhiśokavinirmukto jīvecca śaradāṃ śatam // rkv_200.27 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāvitrītīrthamāhātmyavarṇanaṃ nāma dviśatatamo 'dhyāyaḥ || rkv adhyāya 201 śrīmārkaṇḍeya uvāca: tato gacchen mahīpāla devatīrthamanuttamam / yatra siddhā mahābhāgā devāḥ sendrā yudhiṣṭhira // rkv_201.1 // snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam / tatra tīrthaprabhāvena kṛtamānantyamaśnute // rkv_201.2 // viśeṣādbhādrapade tu kṛṣṇapakṣe trayodaśīm / pradhānaṃ sarvatīrthānāṃ devairadhyāsitaṃ purā // rkv_201.3 // snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ / devaiḥ saṃsthāpitaṃ devaṃ sampūjya vṛṣabhadhvajam / sarvapāpavinirmukto rudralokamavāpnuyāt // rkv_201.4 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāmaikottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 202 mārkaṇḍeya uvāca: tasyaivānantaraṃ cānyacchikhitīrthamanuttamam / pradhānaṃ sarvatīrthānāṃ pañcāyatanamuttamam // rkv_202.1 // tatra tīrthe tapastaptvā śikhārthaṃ havyavāhanaḥ / śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam // rkv_202.2 // pratipacchuklapakṣe yā bhavedāśvayuje nṛpa / tadā tīrthavare gatvā snātvā vai narmadājale // rkv_202.3 // devān ṛṣīn pitḥṃścānyāṃs tarpayet tilavāriṇā / hiraṇyaṃ brāhmaṇe dadyāt saṃtarpya ca hutāśanam // rkv_202.4 // gandhamālyais tathā dhūpais tataḥ sampūjayecchivam / anena vidhinābhyarcya śikhitīrthe maheśvaram // rkv_202.5 // vimānenārkavarṇena hyapsarogaṇasaṃvṛtaḥ / gīyamānastu gandharvair rudralokaṃ sa gacchati // rkv_202.6 // śatrukṣayamavāpnoti tejasvī jāyate bhuvi // rkv_202.7 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śikhitīrthamāhātmyavarṇanaṃ nāma dvyadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 203 śrīmārkaṇḍeya uvāca: tato gaccheddharādhīśa koṭitīrthamanuttamam / yatra siddhā mahābhāgāḥ koṭisaṃkhyā maharṣayaḥ // rkv_203.1 // tapaḥ kṛtvā suvipulamṛṣibhiḥ sthāpitaḥ śivaḥ / tathā koṭīśvarī devī cāmuṇḍā mahiṣārdinī // rkv_203.2 // kṛṣṇapakṣe caturdaśyāṃ māsi bhādrapade nṛpa / tīrthakoṭīḥ samāhūya munibhiḥ sthāpitaḥ śivaḥ // rkv_203.3 // tasyāṃ tithau ca hastarkṣaṃ sarvapāpapraṇāśanam / tatra tīrthe tadā gatvā snānaṃ kṛtvā samāhitaḥ // rkv_203.4 // narakād uddharaty āśu puruṣānekaviṃśatim / tilodakapradānena kimuta śrāddhado naraḥ // rkv_203.5 // snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam / tasya tīrthasya yogena sarvaṃ koṭiguṇaṃ bhavet // rkv_203.6 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma tryuttaradviśatatamo 'dhyāyaḥ || rkv adhyāya 204 śrīmārkaṇḍeya uvāca: bhṛgutīrthaṃ tato gacchet tīrtharājamanuttamam / paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam // rkv_204.1 // brahmaṇā tatra tīrthe tu purā varṣaśatatrayam / ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare // rkv_204.2 // yudhiṣṭhira uvāca: kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ / ārādhayad devadevaṃ mahābhaktyā maheśvaram // rkv_204.3 // ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ / śrotavyaṃ śrotum icchāmi mahadāścaryamuttamam // rkv_204.4 // dharmaputravacaḥ śrutvā mārkaṇḍeyo munīśvaraḥ / kathayāmāsa tadvṛttamitihāsaṃ purātanam // rkv_204.5 // mārkaṇḍeya uvāca: svaputrikāmabhigantumicchanpūrvaṃ pitāmahaḥ / śaptastu devadevena kopāviṣṭena sattama // rkv_204.6 // vedāstava vinaśyanti jñānaṃ ca kamalāsana / apūjyaḥ sarvalokānāṃ bhaviṣyasi na saṃśayaḥ // rkv_204.7 // evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā / revāyā uttare kūle snātvā varṣaśatatrayam / toṣayāmāsa deveśaṃ tuṣṭaḥ provāca śaṅkaraḥ // rkv_204.8 // pūjyastvaṃ bhavitā loke prāpte parvaṇi parvaṇi / ahamatra ca vatsyāmi devaiśca pitṛbhiḥ saha // rkv_204.9 // śrīmārkaṇḍeya uvāca: tadāprabhṛti tattīrthaṃ khyātiṃ prāptaṃ pitāmahāt / sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam // rkv_204.10 // tatra bhādrapade māsi kṛṣṇapakṣe viśeṣataḥ / amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ // rkv_204.11 // piṇḍadānena caikena tilatoyena vā nṛpa / tṛpyanti dvādaśābdāni pitaro nātra saṃśayaḥ // rkv_204.12 // kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet / avāpya tṛptiṃ tatpūrve valganti ca hasanti ca // rkv_204.13 // sarveṣu pitṛtīrtheṣu śrāddhaṃ kṛtvāsti yatphalam / tatphalaṃ samavāpnoti darśe tatra na saṃśayaḥ // rkv_204.14 // paitāmahe naraḥ snātvā pūjayanpārvatīpatim / mucyate nātra sandehaḥ pātakaiścopapātakaiḥ // rkv_204.15 // tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām / anivartikā gatī rājanrudralokādasaṃśayam // rkv_204.16 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe paitāmahatīrthamāhātmyavarṇanaṃ nāma caturadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 205 śrīmārkaṇḍeya uvāca: gacchet tataḥ kṣoṇinātha tīrthaṃ paramaśobhanam / kurkurīnāma vikhyātaṃ sarvapāpapraṇāśanam // rkv_205.1 // yaṃ yaṃ prārthayate kāmaṃ paśuputradhanādikam / taṃ taṃ dadāti deveśī kurkurī tīrthadevatā // rkv_205.2 // kṣetrapālo vasettatra ḍhauṇḍheśo nāma nāmataḥ / tasya cārādhanaṃ kṛtvā nārī vā puruṣo 'pi vā // rkv_205.3 // vandanādapi rājendra daurbhāgyaṃ nāśamāpnuyāt / aputro labhate putramadhano dhanamuttamam // rkv_205.4 // nārī narastathāpyevaṃ labhate kāmamuttamam / sparśanād darśanāt tasya tīrthasya vidhipūrvakam // rkv_205.5 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kurkurītīrthamāhātmyavarṇanaṃ nāma pañcādhikadviśatatamo 'dhyāyaḥ|| rkv adhyāya 206 śrīmārkaṇḍeya uvāca: gacchettataḥ kṣoṇinātha tīrthaṃ paramaśobhanam / sarvapāpaharaṃ puṇyaṃ daśakanyeti viśrutam / mahādevakṛtaṃ puṇyaṃ sarvakāmaphalapradam // rkv_206.1 // tatra tīrthe mahādevo daśakanyā guṇānvitāḥ / brahmaṇo varayāmāsa hyudvāhena yuyoja ha // rkv_206.2 // tadāprabhṛti tattīrthaṃ daśakanyeti viśrutam / sarvapāpaharaṃ puṇyamakṣayaṃ kīrtitaṃ phalam // rkv_206.3 // tatra tīrthe tu yaḥ kanyāṃ dadāti samalaṃkṛtām / prāpnoti puruṣo dattvā yathāśaktyā svalaṃkṛtām // rkv_206.4 // tena dānotthapuṇyena pūtātmāno narādhipa / vasanti romasaṃkhyāni varṣāṇi śivasannidhau // rkv_206.5 // tataḥ kālena mahatā tviha loke nareśvara / mānuṣyaṃ prāpya duṣprāpyaṃ dhanakoṭīpatirbhavet // rkv_206.6 // tatra tīrthe tu yo bhaktyā snātvā viprāya kāñcanam / samprayacchati śāntāya so 'tyantaṃ sukham aśnute // rkv_206.7 // vācikaṃ mānasaṃ vāpi karmajaṃ yatpurā kṛtam / tatsarvaṃ vilayaṃ yāti svarṇadānena bhārata // rkv_206.8 // naro dattvā suvarṇaṃ cāpi vālāgramātrakam / tatra tīrthe divaṃ yāti mṛto nāstyatra saṃśayaḥ // rkv_206.9 // tatra vidyādharaiḥ siddhairvimānavaramāsthitaḥ / pūjyamāno vaset tāvad yāvad ābhūtasamplavam // rkv_206.10 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśakanyātīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaradviśatatamo 'dhyāyaḥ || rkv adhyāya 207 śrīmārkaṇḍeya uvāca: tasyāgre pāvanaṃ tīrthaṃ svarṇabindviti viśrutam / yatra snātvā divaṃ yānti mṛtāśca na punarbhavam // rkv_207.1 // tatra tīrthe tu yaḥ snātvā datte viprāya kāñcanam / tena yattu phalaṃ proktaṃ tacchṛṇuṣva mahīpate // rkv_207.2 // sarveṣām eva ratnānāṃ kāñcanaṃ ratnamuttamam / agnitejaḥsamudbhūtaṃ tena tatparamaṃ bhuvi // rkv_207.3 // tenaiva dattā pṛthivī saśailavanakānanā / sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati // rkv_207.4 // mānasaṃ vācikaṃ pāpaṃ karmaṇā yatpurā kṛtam / tatsarvaṃ naśyati kṣipraṃ svarṇadānena bhārata // rkv_207.5 // svarṇadānaṃ tu yo dattvā hyapi vālāgramātrakam / tatra tīrthe mṛto yāti divaṃ nāstyatra saṃśayaḥ // rkv_207.6 // tatra vidyādharaiḥ siddhair vimānavaramāsthitaḥ / pūjyamāno vasettāvadyāvadābhūtasamplavam // rkv_207.7 // pūrṇe tatra tataḥ kāle prāpya mānuṣyamuttamam / suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ // rkv_207.8 // sarvavyādhivinirmuktaḥ sarvalokeṣu pūjitaḥ / jīvedvarṣaśataṃ sāgraṃ rājasaṃ satsu viśrutaḥ // rkv_207.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇabindutīrthamāhātmyavarṇanaṃ nāma saptādhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 208 śrīmārkaṇḍeya uvāca: bhūmipāla tato gacchettīrthaṃ paramaśobhanam / vikhyātaṃ triṣu lokeṣu pitḥṇām ṛṇamocanam // rkv_208.1 // tatra snātvā vidhānena saṃtarpya pitṛdevatāḥ / manuṣyaśca nṛpaśreṣṭha dānaṃ dattvānṛṇo bhavet // rkv_208.2 // icchanti pitaraḥ sarve svārthahetoḥ sutaṃ yataḥ / punnāmno narakātputro 'smānayaṃ mocayiṣyati // rkv_208.3 // piṇḍadānaṃ jalaṃ tāta ṛṇamuttamamucyate / pitḥṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param // rkv_208.4 // agnihotraṃ tathā yajñāḥ paśubandhāstatheṣṭayaḥ / iti devarṇaṃ proktaṃ śṛṇu mānuṣyakaṃ tataḥ // rkv_208.5 // brāhmaṇeṣu ca tīrtheṣu devāyatanakarmasu / pratiśrutya dadettattadvyavahāraḥ kṛto yathā // rkv_208.6 // ṛṇatrayamidaṃ proktaṃ putrāṇāṃ dharmanandana / satputrāste tu rājendra snātā ya ṛṇamocane // rkv_208.7 // ṛṇatrayādvimucyante hyaputrāḥ putriṇastathā / tasmāttīrthavaraṃ prāpya putreṇa niyatātmanā / pitṛbhyastarpaṇaṃ kāryaṃ piṇḍadānaṃ viśeṣataḥ // rkv_208.8 // tatra tīrthe hutaṃ dattaṃ guravastoṣitā yadi / mṛtānāṃ sapta janmāni phalamakṣayamaśnute // rkv_208.9 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇamocanatīrthamāhātmyavarṇanaṃ nāmāṣṭottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 209 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ pārtha puṣkalītīrthamuttamam / tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet // rkv_209.1 // kṣamānāthaṃ tato gacchet tīrthaṃ trailokyaviśrutam / dānavagandharvairapsarobhiśca sevitam // rkv_209.2 // tatra tiṣṭhati deveśaḥ sākṣādrudro maheśvaraḥ / bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ // rkv_209.3 // yudhiṣṭhira uvāca: bhārabhūtīti vikhyātaṃ tīrthaṃ sarvaguṇānvitam / śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me // rkv_209.4 // śrīmārkaṇḍeya uvāca: bhārabhūtisamutpattiṃ śṛṇu pāṇḍavasattama / vistareṇa yathā proktā purā devena śambhunā // rkv_209.5 // āsītkṛtayuge vipro vedavedāṅgapāragaḥ / viṣṇuśarmeti vikhyātaḥ sarvaśāstrārthapāragaḥ // rkv_209.6 // kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā / vidyā vijñānamāstikyaṃ sarvaṃ tasminpratiṣṭhitam // rkv_209.7 // īdṛgguṇā hi ye viprā bhavanti nṛpasattama / patitānnarake ghore tārayanti pitḥṃs tu te // rkv_209.8 // indriyaṃ lolupā viprā ye bhavanti nṛpottama / patanti narake ghore raurave pāpamohitāḥ // rkv_209.9 // ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ / pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ // rkv_209.10 // evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe / vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ // rkv_209.11 // tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ / dvijarūpadharo bhūtvā tasyāśramamagātsvayam // rkv_209.12 // dṛṣṭvā taṃ brāhmaṇaiḥ sārdhamuccarantaṃ padakramam / abhivādayate vipraṃ svāgatena ca pūjitaḥ // rkv_209.13 // provāca taṃ muhūrtena brāhmaṇo vismayānvitaḥ / kimatha tadbaṭo brūhi kiṃ karomi tavepsitam // rkv_209.14 // baṭuruvāca: vidyārthinamanuprāptaṃ viddhi māṃ dvijasattama / dadāsi yadi me vidyāṃ tataḥ sthāsyāmi te gṛhe // rkv_209.15 // brāhmaṇa uvāca: sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame / dānānāṃ paramaṃ dānaṃ kathaṃ vidyā ca dīyate // rkv_209.16 // guruśuśrūṣayā vidyā puṣkalena dhanena vā / athavā vidyayā vidyā bhavatīha phalapradā // rkv_209.17 // baṭuruvāca: yathānye bālakāḥ snātāḥ śuśrūṣanti hyaharniśam / tathāhaṃ baṭubhiḥ sārdhaṃ śuśrūṣāmi na saṃśayaḥ // rkv_209.18 // tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine / vartate saha śiṣyaiḥ sa śiloñchānupahārayan // rkv_209.19 // tataḥ katipayāhobhiḥ prokto baṭubhirīśvaraḥ / pacanādyaṃ baṭo karma kuru kramata āgatam // rkv_209.20 // tatheti cokto deveśo bhāragrāmam upāgataḥ / dhyātvā vanaspatīḥ sarvā idaṃ vacanam abravīt // rkv_209.21 // yāvadāgacchate vipro baṭubhiḥ saha mandiram / adarśanābhiḥ kartavyaṃ tāvadannaṃ susaṃskṛtam // rkv_209.22 // evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ / krīḍanārthaṃ gatastatra baṭuveṣadharaḥ pṛthak // rkv_209.23 // dṛṣṭvā samāgataṃ tatra baṭuveṣadharaṃ pṛthak / dhik tvāṃ ca paruṣaṃ vākyam ūcus te girisannidhau // rkv_209.24 // kṣutkṣāmakaṃṭhāḥ sarve ca gatvā tu kila mandiram / tvayā siddhena cānnena tṛptiṃ yāsyāmahe vayam // rkv_209.25 // tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija / mithyāpratijñena satā duranuṣṭhitamadya te // rkv_209.26 // baṭuruvāca: santāpamanutāpaṃ vā bhojanārthaṃ dvijarṣabhāḥ / mā kurudhvaṃ yathānyāyaṃ siddhe 'gre gṛhameṣyathā // rkv_209.27 // baṭur uvāca: dinaśeṣeṇa cāsmākaṃ pañcatāṃ ca dine dine / niṣpattiṃ yāti vā neti tad asiddham aśeṣataḥ // rkv_209.28 // asiddhaṃ siddhamasmākaṃ yat tvayā samudāhṛtam / dṛṣṭvānṛtaṃ gatās tatra tvāṃ baddhāmbhasi nikṣipe // rkv_209.29 // baṭuruvāca: bhobhoḥ śṛṇudhva sarve 'tra sopādhyāyā dvijottamāḥ / pratijñāṃ mama durdharṣāṃ yāṃ śrutvā vismayo bhavet // rkv_209.30 // yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ / yūyaṃ baddhvā mayā sarve kṣeptavyā narmadāmbhasi // rkv_209.31 // athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ / gurostu paśyato baddhvā kṣeptavyo 'haṃ narmadāhrade // rkv_209.32 // tatheti kṛtvā te sarve samayaṃ gurusannidhau / snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ // rkv_209.33 // dṛṣṭvā te vismayaṃ jagmurvistṛte bhakṣyabhojane / ṣaḍrasena nṛpaśreṣṭha bhuktvā hutvā pṛthakpṛthak // rkv_209.34 // tataḥ provāca vacanaṃ hṛṣṭapuṣṭo dvijottamaḥ / varado 'smi varaṃ vatsa vṛṇu yattava rocate // rkv_209.35 // sāṅgopāṅgās tu te vedāḥ śāstrāṇi vividhāni ca / pratibhāsyanti te vipra madīyo 'stu varastvayam // rkv_209.36 // praṇamya baṭubhiḥ sārdhaṃ sa cikrīḍa yathāsukham / dvitīye tu tataḥ prāpte divase narmadājale // rkv_209.37 // krīḍanārthaṃ gatāḥ sarve sopādhyāyā yudhiṣṭhira / tataḥ smṛtvā paṇaṃ sarve bhāṣayitvā vidhānataḥ // rkv_209.38 // upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ / jale prakṣepayāmyadya niṣpratijñān baṭūn prabho // rkv_209.39 // taddevasya vacaḥ śrutvā naṣṭāste baṭavo nṛpa / gurostu paśyato rājandhāvamānā diśo daśa // rkv_209.40 // vāyuvegena devena luñjitāste samantataḥ / bhāraṃ baddhvā tu sarveṣāṃ baṭūnāṃ ca nareśvara // rkv_209.41 // śāpānugrahako devo 'kṣipattoye yathā gṛhe / tato viṣādamagamaddṛṣṭvā tān narmadājale // rkv_209.42 // guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam / eteṣāṃ mātṛpitaro bālakānāṃ gṛhe 'ṅganāḥ // rkv_209.43 // yadi pṛcchanti te bālān kva gatān kathayāmyaham / evaṃ sthite mahābhāga yadi kaścinmariṣyati // rkv_209.44 // tadā svakīyajīvena tvaṃ yojayitum arhasi / mṛteṣu teṣu vipreṣu na jīve niścayo mṛtaḥ // rkv_209.45 // brahmahatyāśca te bahvyo bhaviṣyanti mṛte mayi / dvijabandhanamātreṇa narako bhavati dhruvam // rkv_209.46 // maraṇādyāṃ gatiṃ yāsi na tāṃ vedmi dvijādhama / evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ // rkv_209.47 // bhārabhūteśvare tīrtha ujjahāra jalāddvijān / muktvā bhāraṃ tu devena chādayitvā tu tāndvijān // rkv_209.48 // liṅgaṃ pratiṣṭhitaṃ tatra bhārabhūteti viśrutam / mṛtāṃs tān vai dvijān dṛṣṭvā brahmahatyā nirākṛtā // rkv_209.49 // gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai / tataḥ sa vismayāviṣṭo dṛṣṭvā tānbālakān guruḥ // rkv_209.50 // nānyasya kasyacicchaktirevaṃ syād īśvaraṃ vinā / jñātvā taṃ devadeveśaṃ praṇāmam akarod dvijaḥ // rkv_209.51 // ajñānena mayā sava yaduktaṃ parameśvara / apriyaṃ yatkṛtaṃ sarvaṃ kṣantavyaṃ tanmama prabho // rkv_209.52 // deva uvāca: bhagavangururbhavāndevo bhavānmama pitāmahaḥ / vedagarbha namaste'stu nāsti kaścidvyatikramaḥ // rkv_209.53 // janitā copanetā ca yastu vidyāṃ prayacchati / annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ // rkv_209.54 // evamuktvā jagannātho viṣṇuśarmāṇamānataḥ / tatra tīrthe jagāmāśu kailāsaṃ dharaṇīdharam // rkv_209.55 // tadāprabhṛti tattīrthaṃ bhārabhūtīti viśrutam / vikhyātaṃ sarvalokeṣu mahāpātakanāśanam // rkv_209.56 // tatra tīrthe punarvṛttamitihāsaṃ bravīmi te / sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat // rkv_209.57 // purā kṛtayugasyādau vaiśyaḥ kaścinmahāmanāḥ / sukeśa iti vikhyātastasya putro 'tidhārmikaḥ // rkv_209.58 // somaśarmeti vikhyāto mṛtaḥ pṛthulalocanaḥ / sa sakhāyaṃ vaṇikputraṃ kaṃcic cakre daridriṇam // rkv_209.59 // sudevamiti khyātaṃ sarvakarmasu kovidam / ekadā tu samaṃ tena vyavahāramacintayat // rkv_209.60 // sakhe samudrayānena gacchāvottaraṇaiḥ śubhaiḥ / bhāṇḍaṃ bahu samādāya madīye dravyasādhane // rkv_209.61 // paraṃ tīraṃ gamiṣyāva utkarṣastvāvayoḥ samaḥ / iti tau mantrayitvā tu mantravat samabhīpsitam // rkv_209.62 // sarvaṃ prayāṇakaṃ gṛhya hyārūḍhau lavaṇodadhim / tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā // rkv_209.63 // prāptau bahu suvarṇaṃ ca ratnāni vividhāni ca / nāvaṃ tāṃ saṃgatāṃ kṛtvā paścāt tāvārurohatuḥ // rkv_209.64 // nāvamantarjale dṛṣṭvā niśīthe svarṇasaṃbhṛtām / dṛṣṭvā tu somaśarmāṇamutsaṅge kṛtamastakam // rkv_209.65 // śayānamativiśvastaṃ sahadevo vyacintayat / eṣa nidrāvaśaṃ yāto mayi prāṇānnidhāya vai // rkv_209.66 // asyādhīnamidaṃ sarvaṃ dravyaratnam aśeṣataḥ / utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā // rkv_209.67 // iti niścitya manasā pāpastaṃ lavaṇodadhau / cikṣepa somaśarmāṇaṃ pāpadhyātena cetasā // rkv_209.68 // uttīrya taraṇāt tasmād gatvā saṃgṛhya taddhanam / tataḥ katipayāhobhiḥ saṃyuktaḥ kāladharmaṇā // rkv_209.69 // gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ / sa nītastena mārgeṇa yatra saṃtapate raviḥ // rkv_209.70 // kṛtvā dvādaśadhātmānaṃ samprāpte pralaye yathā / sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ // rkv_209.71 // tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ / sutaptā vālukā yatra kṣudhā tṛṣṇā tamo mahat // rkv_209.72 // pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit / annaṃ pānīyasahitaṃ yāvattaddīyate viṣam // rkv_209.73 // chāyāṃ saṃprārthamānānāṃ bhṛśaṃ jvalati pāvakaḥ / tair dahyamānā bahuśo vilapanti muhurmuhuḥ // rkv_209.74 // hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ / itthaṃbhūtena mārgeṇa sa gīto yamakiṃkaraiḥ // rkv_209.75 // yatra tiṣṭhati deveśaḥ prajāsaṃyamano yamaḥ / te dvāradeśe taṃ muktvācakṣuryamakiṃkarāḥ // rkv_209.76 // baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam / avadhāraya deveśa budhyasva yadanantaram // rkv_209.77 // yama uvāca: na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām / ye mitradrohiṇaḥ pāpās teṣāṃ kiṃ śāsanaṃ bhavet // rkv_209.78 // ṛṣayo 'tra vicārārthaṃ niyuktā nipuṇāḥ sthitāḥ / te yatra bruvate tatra kṣipadhvaṃ mā vicāryatām // rkv_209.79 // ityuktās te tamādāya kiṃkarāḥ śīghragāminaḥ / munīśāṃs tatra tānūcus taṃ nivedya yamājñayā // rkv_209.80 // dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam / viśvastaṃ dhanalobhena ko daṇḍo 'sya bhaviṣyati // rkv_209.81 // munaya ūcuḥ / adṛṣṭapūrvamasmābhirvadanaṃ mitraghātinām / kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām // rkv_209.82 // te śāstrāṇi vicāryātha ṛṣayaśca parasparam / āhūya yamadūtāṃs tānūcurbrāhmaṇapuṃgavāḥ // rkv_209.83 // ālokitāni śāstrāṇi vedāḥ sāṅgāḥ smṛtīrapi / purāṇāni ca mīmāṃsā dṛṣṭamasmābhiratra ca // rkv_209.84 // brahmaghne ca surāpe ca steye gurvaṅganāgame / niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ // rkv_209.85 // ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ / vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ // rkv_209.86 // vāpīkūpataḍāgānāṃ bhettāro ye ca pāpinaḥ / udyānavāṭikānāṃ ca chettāro ye ca durjanāḥ // rkv_209.87 // dāvāgnidāhakā ye ca satataṃ ye 'suhiṃsakāḥ / nyāsāpahāriṇo ye ca garadāḥ svāmivañcakāḥ // rkv_209.88 // mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ / svabhartṛvañcanaparā yā strī garbhapraghātinī // rkv_209.89 // vivekarahitā yā strī yāsnātā bhojane ratā / dvikālabhojanaratāstathā vaiṣṇavavāsare // rkv_209.90 // tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām / viśvāsaghātināṃ puṃsāṃ mitradrohakṛtāṃ tathā // rkv_209.91 // teṣāṃ gatirna vedeṣu purāṇeṣu ca kā kathā / iti sthiteṣu pāpeṣu gatireṣāṃ na vidyate // rkv_209.92 // nānyā gatirmitrahanane viśvastaghne ca naḥ śrutam / ito nītvā yamadūtā enaṃ viśvastaghātinam // rkv_209.93 // kalpakoṭiśataṃ sāgraṃ paryāyeṇa pṛthakpṛthak / narakeṣu ca sarveṣu triṃśatkoṭiṣu saṃkhyayā // rkv_209.94 // kṣipyatām eṣa mitraghno vicāro mā vidhīyatām / iti te vacanaṃ śrutvā kiṃkarās taṃ nigṛhya ca // rkv_209.95 // yatra te narakā ghorāstatra kṣeptuṃ gatāstataḥ / te tamādāya hi narake ghore rauravasaṃjñite // rkv_209.96 // cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān / narakasthitabhūteṣu moktavyo naiṣa pāpakṛt // rkv_209.97 // asya saṃsparśanād eva pīḍā śataguṇā bhavet / yathā vyathāsikāṣṭhaiśca samiddhairdahanātmakaiḥ // rkv_209.98 // bhavati sparśanāttasya kimetena kṛtāmalam / yathā durjanasaṃsargāt sujano yāti lāghavam // rkv_209.99 // sannidhānāt tathāsyāśu kṣate kṣārāvasecanam / prasādaḥ kriyatāmāśu nīyatāṃ narake 'nyataḥ // rkv_209.100 // evamuktās tatas tais tu gatāste tvaśuciṃ prati / tatra te nārakāḥ santi pūrvavatte 'pi cukruśuḥ // rkv_209.101 // evaṃ te kiṃkarāḥ sarve paryaṭannarakamaṇḍale / narake 'pi sthitis tasya nāsti pāpasya durmateḥ // rkv_209.102 // yadā tadā tu te sarve taṃ gṛhya yamasannidhau / gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ / narake na sthitiryasya tasya kiṃ kriyatāṃ vada // rkv_209.103 // yama uvāca: pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām / kālaṃ munibhiruddiṣṭaḥ tiryagyoniṃ praveśyatām // rkv_209.104 // evamukte tu vacane prajāsaṃyamanena ca / sa gataḥ kṛmitāṃ pāpo viṣṭhāsu ca pṛthakpṛthak // rkv_209.105 // tato 'sau daṃśamaśakān pipīlikasamudbhavān / yūkāmatkuṇakāḍhyāṃśca gatvā pakṣitvam āgataḥ // rkv_209.106 // sthāvaratvaṃ gataḥ paścāt pāṣāṇatvaṃ tataḥ param / sarīsṛpānajagaravarāhamṛgahastinaḥ // rkv_209.107 // vṛkaśvānakharoṣṭrāṃśca sūkarīṃ grāmajātikām / yonim āśvatarīṃ prāpya tathā mahiṣasambhavām // rkv_209.108 // etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai / sa tā yonīranuprāpya dhuryo 'bhūdbhāravāhakaḥ // rkv_209.109 // sa gṛhe pārthiveśasya dhārmikasya yaśasvinaḥ / sa dṛṣṭvā kārttikīṃ prāptāmekadā nṛpasattamaḥ // rkv_209.110 // purohitaṃ samāhūya brāhmaṇāṃśca tathā bahūn / na gṛhe kārttikīṃ kuryād etan me bahuśaḥ śrutam // rkv_209.111 // sametāḥ kutra yāsyāma iti brūta dvijottamāḥ / yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ // rkv_209.112 // saṃvatsarakṛtātpuṇyāt sa bahirbhavati śrutiḥ / tasmāt sarvaprayatnena tīrthaṃ sarvaguṇānvitam // rkv_209.113 // sahitāstatra gacchāmaḥ snātuṃ dātuṃ ca śaktitaḥ / evamukte tu vacane pārthivena dvijottamāḥ // rkv_209.114 // ūcuḥ śreṣṭhaṃ nṛpatheṣṭha revāyā uttare taṭe / bhāreśvareti vikhyātaṃ muktitīrthaṃ nṛpottama // rkv_209.115 // tatra yāmo vayaṃ sarve sarvapāpakṣayāvaham / evamuktaḥ sa nṛpatirgṛhītvā pracuraṃ vasu // rkv_209.116 // śakaṭaṃ saṃbhṛtaṃ kṛtvā tatra yuktaḥ sa dhūrvahaḥ / yaḥ kṛtvā mitrahananaṃ goyoniṃ samupāgataḥ // rkv_209.117 // itthaṃ sa narmadātīre samprāptastīrthamuttamam / gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ // rkv_209.118 // gatvā sa narmadātīre nāma rudretyanusmaran / śucipradeśācca mṛdaṃ mantreṇānena gṛhyatām // rkv_209.119 // uddhṛtāsi varāheṇa rudreṇa śatabāhunā / ahamapyuddhariṣyāmi prajayā bandhanena ca // rkv_209.120 // sa evaṃ tāṃ mṛdaṃ nītvā muktvā tīre tathottare / dadarśa bhāskaraṃ paścānmantreṇānena cālabhet // rkv_209.121 // aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare / mṛttike hara me pāpaṃ janmakoṭiśatārjitam // rkv_209.122 // tata evaṃ vigāhyāpo mantrametamudīrayet / tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam // rkv_209.123 // snānaṃ prakurvato me 'dya pāpaṃ haratu cārjitam / sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ // rkv_209.124 // yayau devālayaṃ paścād upahāraiḥ samanvitaḥ / bhaktyā saṃcintya sānnidhye śaṅkaraṃ lokaśaṅkaram // rkv_209.125 // purāṇoktavidhānena pūjāṃ samupacakrame / pūjācatuṣṭayaṃ devi śivarātryāṃ nigadyate // rkv_209.126 // saṃsnāpya prathame yāme pañcagavyena śaṅkaram / ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu // rkv_209.127 // dhūpadīpanaivedyādyaṃ saṃkalpya ca yathāvidhi / argheṇānena deveśaṃ mantreṇānena śaṅkaram // rkv_209.128 // namaste devadeveśa śambho paramakāraṇa / gṛhāṇārghamimaṃ deva saṃsārāghamapākuru // rkv_209.129 // vittānurūpato dattaṃ suvarṇaṃ mantrakalpitam / agnirhi devāḥ sarve suvarṇaṃ ca hutāśanāt // rkv_209.130 // ataḥ suvarṇadānena prītāḥ syuḥ sarvadevatāḥ / tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ // rkv_209.131 // anena vidhinā tena pūjitaḥ prathame śivaḥ / yāme dvitīye tu punaḥ pūrvoktavidhinā caret // rkv_209.132 // snāpayāmāsa dugdhena gavyena tripurāntakam / taṃdulaiḥ pūraṇaṃ paścātkṛtaṃ liṅgasya śūlinaḥ // rkv_209.133 // kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam / śvetavastrayugaṃ yasmācchaṅkarasyātivallabham // rkv_209.134 // prīto bhavati vai śambhurdattena śvetavāsasā / yāmaṃ tṛtīyaṃ samprāptaṃ dṛṣṭvā nṛpatisattamaḥ // rkv_209.135 // devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃs tilaiḥ / tiladroṇapradānaṃ ca kuryānmantramudīrayan // rkv_209.136 // tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ / tiladroṇapradānenu saṃsāraśchidyatāṃ mama // rkv_209.137 // anena vidhinā rājā yāminīyāmapūjanam / ativāhya vinodena brahmaghoṣeṇa jāgaram // rkv_209.138 // cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam / ye jāgare trinetrasya śivarātryāṃ śivasthitāḥ // rkv_209.139 // te yāṃ gatiṃ gatāḥ pārtha na tāṃ gacchanti yajvinaḥ / pāpāni yāni kāni syuḥ koṭijanmārjitānyapi // rkv_209.140 // harakeśavayoḥ snānti jāgare yānti saṃkṣayam / yāvanto nimiṣā nṛṇāṃ bhavanti niśi jāgratām // rkv_209.141 // nimiṣe nimiṣe rājannaśvamedhaphalaṃ dhruvam / upavāsaparāṇāṃ ca devāyatanavāsinām // rkv_209.142 // śṛṇvatāṃ dharmamākhyānaṃ dhyāyatāṃ harakeśavau / na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ // rkv_209.143 // śivarātristithiḥ puṇyā kārttikī ca viśeṣataḥ / revāyā uttaraṃ kūlaṃ tīraṃ bhāreśvareti ca // rkv_209.144 // jāgṛtaś cātiduḥkhena kathaṃ pāpaṃ na hāsyati / itthaṃsa jāgaraṃ kṛtvā śivarātryāṃ nareśvaraḥ // rkv_209.145 // prabhāte vimale gatvā narmadātīramuttamam / snāpitās tena te sarve vāhanāni gajādayaḥ // rkv_209.146 // yaistu vāhairgatas tīrthaṃ snāto 'haṃ snāpayāmi tān / tatra madhyasthitaḥ snātas tiryaktvānnirgato vaṇik // rkv_209.147 // dānaṃ dadau tānuddiśya kiṃcicchaktyanurūpataḥ / tena vāhakṛtāddoṣānmukto bhavati mānavaḥ // rkv_209.148 // anyathāsau kṛto lābhaḥ kṛto vrajati tān prati / saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ // rkv_209.149 // saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi / kṛtvā piṇḍānpitṛbhyaśca vṛṣamutsṛjya lakṣaṇam // rkv_209.150 // gatvā devālayaṃ paścāddevaṃ tīrthodakena ca / saṃsnāpya pañcagavyena tataḥ pañcāmṛtena ca // rkv_209.151 // sarvauṣadhijalenaiva tataḥ śuddhodakena ca / candanena sugandhena samālabhya ca śaṅkaram // rkv_209.152 // kuṅkumaiśca sakarpūrairgandhaiśca vividhaistathā / puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam // rkv_209.153 // kṛtaṃ nṛpavareṇātra kurvatā pūrvakaṃ vidhim / godānaṃ ca kṛtaṃ paścād vidhidṛṣṭena karmaṇā // rkv_209.154 // dhenuke rudrarūpāsi rudreṇa parinirmitā / asminnagādhe saṃsāre patantaṃ māṃ samuddhara // rkv_209.155 // dhenuṃ svalaṃkṛtāṃ dadyād anena vidhinā tataḥ / kṣamāpya devadeveśaṃ brāhmaṇān bhojayed bahūn // rkv_209.156 // ṣaḍvidhair bhojanair bhakṣyair vāsobhis tān samarcayet / dakṣiṇābhirvicitrābhiḥ pūjayitvā kṣamāpayet // rkv_209.157 // sa svayaṃ bubhuje paścāt parivārasamanvitaḥ / tāmeva rajanīṃ tatra nyavasajjagatīpatiḥ // rkv_209.158 // tasya tatroṣitasyaivaṃ niśīthe 'tha nareśvara / ākāśe so 'ti śuśrāva divyavāṇīsamīritam // rkv_209.159 // vāguvāca: rājansamaṃ tato loke phalaṃ bhavati sāmpratam / saṃsārasāgare hyatra patitānāṃ durātmanām // rkv_209.160 // yadi saṃnidhimātreṇa phalaṃ tatrocyate katham / yadi śaṃtanuvaṃśasya tatronmādakaraṃ bhavet // rkv_209.161 // ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ / anena mitrahananaṃ pāpaṃ viśvāsaghātanam // rkv_209.162 // kṛtaṃ janmasahasrāṇāmatīte parijanmani / gatena pāpmanātmānaṃ narakeṣu ca saṃsthitiḥ // rkv_209.163 // tato yonisahasreṣu gatistiryakṣu caiva hi / goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ // rkv_209.164 // snāpitaśca tvayā tīrthe hyasmin parvasamāgame / dṛṣṭvā pūjāṃ tvayā kḷptāṃ kṛtā jāgaraṇakriyā // rkv_209.165 // tena niṣkalmaṣo jāto muktvā dehaṃ tavāgrataḥ / svargaṃ prati vimānasthaḥ so'dya rājangamiṣyati // rkv_209.166 // śrīmārkaṇḍeya uvāca: evamukte nipatito dhuryaḥ prāṇairvyayujyata / vimānavaramārūḍhastatkṣaṇātsamadṛśyata // rkv_209.167 // sa taṃ praṇamya rājendram uvāca prahasanniva // rkv_209.168 // vṛṣa uvāca: bhobho nṛpavaraśreṣṭha tīrthamāhātmyamuttamam / yatra cāsmadvidhastīrthe mucyate pātakairnaraḥ / mayā jñātamaśeṣeṇa matsamo nāsti pātakī // rkv_209.169 // ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam / bhavānmātā bhavanbhrātā bhavāṃścaiva pitāmahaḥ // rkv_209.170 // kṣantavyaṃ praṇato 'smyadya yasmiṃstīrthe hi mādṛśāḥ / gatimīdṛgvidhāṃ yānti na jāne tava kā gatiḥ // rkv_209.171 // samārādhya maheśānaṃ sampūjya ca yathāvidhi / kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho // rkv_209.172 // tvarayanti ca māṃ hyete divisthāḥ praṇayādgaṇāḥ / svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt // rkv_209.173 // śrīmārkaṇḍeya uvāca: gate cādarśanaṃ tatra sa rājā vismayānvitaḥ / tīrthamāhātmyamatulaṃ varṇayansvapuraṃ gataḥ // rkv_209.174 // itthaṃbhūtaṃ hi tattīrthaṃ narmadāyāṃ vyavasthitam / sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam // rkv_209.175 // upapāpāni naśyanti snānamātreṇa bhārata / kārttikasya caturdaśyām upavāsaparāyaṇaḥ // rkv_209.176 // caturdhā pūrayelliṅgaṃ tasya puṇyaphalaṃ śṛṇu / brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ // rkv_209.177 // mahāpāpāni catvāri caturbhiryānti saṃkṣayam / so 'śvamedhasya yajñasya labhate phalamuttamam // rkv_209.178 // kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ / svarṇadānācca tattīrthe yajñasya labhate phalam // rkv_209.179 // aṣṭamyāṃ vā caturdaśyāṃ vaiśākhe māsi pūrvavat / dīpaṃ piṣṭamayaṃ kṛtvā pitḥn sarvān vimokṣayet // rkv_209.180 // tatra yaddīyate dānamapi vālāgramātrakam / tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ // rkv_209.181 // bhārabhūtyāṃ mṛtānāṃ tu narāṇāṃ bhāvitātmanām / anivartikā gatī rājañchivalokān nirantaram // rkv_209.182 // athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati / sāṅgavedajñaviprāṇāṃ jāyate vimale kule // rkv_209.183 // dhanadhānyasamāyukto vedavidyāsamanvitaḥ / sarvavyādhivinirmukto jīvecca śaradāṃ śatam // rkv_209.184 // punastattīrthamāsādya hyakṣayaṃ padamāpnuyāt // rkv_209.185 // etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama / bhāratedaṃ mahākhyānaṃ śṛṇu caiva tataḥ param // rkv_209.186 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārabhūtitīrthamāhātmyavarṇanaṃ nāma navādhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 210 śrīmārkaṇḍeya uvāca: tasyaivānantaraṃ tāta puṅkhilaṃ tīrthamuttamam / tatra tīrthe purā puṅkhaḥ pārtha siddhimupāgataḥ // rkv_210.1 // jāmadagnyo mahātejāḥ kṣatriyāntakaraḥ prabhuḥ / tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk // rkv_210.2 // tataḥ prabhṛti vikhyātaṃ puṅkhatīrthaṃ nareśvara / tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram // rkv_210.3 // ihaloke balairyuktaḥ pare mokṣamavāpnuyāt / devānpitḥn samabhyarcya pitḥṇām anṛṇī bhavet // rkv_210.4 // tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai / anivartikā gatis tasya rudralokād asaṃśayam // rkv_210.5 // tatra tīrthe naraḥ snātvā hayamedhaphalaṃ labhet // rkv_210.6 // tatra tīrthe naro yastu brāhmaṇān bhojayen nṛpa / ekasmin bhojite vipre koṭirbhavati bhojitā // rkv_210.7 // tatra tīrthe tu yaḥ kaścit pūjayed vṛṣabhadhvajam / vājapeyasya yajñasya phalaṃ prāpnotyasaṃśayam // rkv_210.8 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṅkhilatīrthamāhātmyavarṇanaṃ nāma daśottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 211 śrīmārkaṇḍeya uvāca: āścaryabhūtaṃ lokasya devadevena yatkṛtam / tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām // rkv_211.1 // dvijān sukṛtpaṇān devaḥ kuṣṭhī bhūtvā yayāca ha / śrāddhakāle tu samprāpte raktagandhānulepanaḥ // rkv_211.2 // sravadbudbudagātrastu makṣikākṛmisaṃvṛtaḥ / duścarmā durmukho gandhī praskhalaṃśca pade pade // rkv_211.3 // brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam / bhobho gṛhapate tvadya brāhmaṇaiḥ saha bhojanam // rkv_211.4 // tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam / tatastaṃ brahmāṇaṃ dṛṣṭvā yajamānasamanvitāḥ // rkv_211.5 // sravantaṃ sarvagātreṣu dhig dhig ityevam abruvan / nirgacchasvāśu durgandha gṛhācchīghraṃ dvijādhama // rkv_211.6 // abhojyametatsarveṣāṃ darśanāt tava satkṛtam / evameva tathetyuktvā devadevo maheśvaraḥ // rkv_211.7 // jagāmākāśamamalaṃ dṛśyamāno dvijottamaiḥ / gate cādarśanaṃ deve snātvābhyukṣya samantataḥ // rkv_211.8 // bhuñjate 'sma dvijā rājanyāvat pātre pṛthakpṛthak / yatrayatra ca paśyanti tatratatra kṛmirbahuḥ // rkv_211.9 // dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan / tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ // rkv_211.10 // yogīndraḥ śaṅkayā tatra bahuviprasamāgame / yo 'tra pūrvaṃ samāyātaḥ sa yogī parameśvaraḥ // rkv_211.11 // tasyedaṃ krīḍitaṃ manye bhartsitasya vipākajam / phalaṃ bhavati nānyasya hyatitheḥ śāstraniścayāt // rkv_211.12 // sampūjya paramātmā vai hyatithiśca viśeṣataḥ / śrāddhakāle tu samprāptam atithiṃ yo na pūjayet // rkv_211.13 // piśācā rākṣasāstasya tadvilumpantyasaṃśayam / rūpānvitaṃ virūpaṃ vā malinaṃ malināmbaram // rkv_211.14 // yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet / tacchrutvā vacanaṃ tasya yajamānapurogamāḥ // rkv_211.15 // brāhmaṇā dvijamanveṣṭuṃ dhāvitāḥ sarvatodiśam / tāvat kathaṃcit kenāpi gahanaṃ vanamāśritaḥ // rkv_211.16 // dṛṣṭo dṛṣṭa iti proktaṃ tena te sarva āgatāḥ / tataḥ paśyanti taṃ vipraṃ sthāṇuvanniścalaṃ sthitam // rkv_211.17 // krandate na calati spandate na ca paśyati / jalpanti karuṇaṃ kecit stuvanti ca tathāpare // rkv_211.18 // vāgbhiḥ satatam iṣṭābhiḥ stūyamānastrilocanaḥ / kṣudhārditānāṃ deveśa brāhmaṇānāṃ viśeṣataḥ / vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi // rkv_211.19 // śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhira / parayā kṛpayā devaḥ prasannas tān uvāca ha // rkv_211.20 // mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva / bhuñjantu viprāḥ saha bandhubhṛtyair arcantu nityaṃ mama maṇḍalaṃ ca // rkv_211.21 // tataścāyatanaṃ pārtha devadevasya śūlinaḥ / muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham / kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam // rkv_211.22 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe muṇḍitīrthamāhātmyavarṇanaṃ nāmaikādaśottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 212 śrīmārkaṇḍeya uvāca: athānyat sampravakṣyāmi devasya caritaṃ mahat / śrutamātreṇa yenāśu sarvapāpaiḥ pramucyate // rkv_212.1 // bhikṣurūpaṃ paraṃ kṛtvā devadevo maheśvaraḥ / ekaśālāṃ gato grāmaṃ bhikṣārthī kṣutpipāsitaḥ // rkv_212.2 // akṣasūtrodyatakaro bhasmaguṇṭhitavigrahaḥ / sphurattriśūlo viśveśo jaṭākuṇḍalabhūṣitaḥ // rkv_212.3 // kṛttivāsā mahākāyo mahāhikṛtabhūṣaṇaḥ / vādayanvai ḍamarukaṃ ḍiṇḍimapratimaṃ śubham // rkv_212.4 // kapālapāṇirbhagavānbālakair bahubhir vṛtaḥ / kvacidgāyanhasaṃścaiva nṛtyanvadan kvacit kvacit // rkv_212.5 // yatra yatra gṛhe devo līlayā ḍiṇḍamaṃ nyaset / bhārākrāntaṃ gṛhaṃ pārtha tatratatra vinaśyati // rkv_212.6 // evaṃ sampracaran devo veṣṭito bahubhir janaiḥ / dṛśyādṛśyena rūpeṇa nirjagāma bahiḥ prabhuḥ // rkv_212.7 // itaścetaśca dhāvantaṃ na paśyanti yadā janāḥ / vismitāste sthitāḥ śambhurbhaviṣyati tato 'stuvan // rkv_212.8 // teṣāṃ tu stuvatāṃ bhaktyā śaṅkaraṃ jagatāṃ patim / ḍiṇḍirūpo hi bhagavāṃstadāsau pratyadṛśyata // rkv_212.9 // tadāprabhṛti deveśo ḍiṇḍimeśvara ucyate / darśanāt sparśanād rājan sarvapāpaiḥ pramucyate // rkv_212.10 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ekaśālaḍiṇḍimeśvaratīrthamāhātmyavarṇanaṃ nāma dvādaśottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 213 śrīmārkaṇḍeya uvāca: punar anyat pravakṣyāmi devasya caritaṃ mahat / śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate // rkv_213.1 // abālo bālarūpeṇa grāmaṇyair bālakaiḥ saha / āmalaiḥ krīḍate śambhustatte vakṣyāmi bhārata // rkv_213.2 // sarvaistair āmalāḥ kṣiptā ye te devena pāṇḍava / ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ // rkv_213.3 // yāvadgatvā diśo digbhya āgacchanti pṛthakpṛthak / tāvattamāmalaṃ bhūtaṃ paśyanti parameśvaram // rkv_213.4 // tṛtīye caiva yatkarma devadevasya dhīmataḥ / sthānānāṃ paramaṃ sthānam āmaleśvaramuttamam // rkv_213.5 // tena pūjitamātreṇa prāpyate paramaṃ padam // rkv_213.6 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āmaleśvaratīrthamāhātmyavarṇanaṃ nāma trayodaśottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 214 śrīmārkaṇḍeya uvāca: caturthaṃ sampravakṣyāmi devasya caritaṃ mahat / śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate // rkv_214.1 // kapālī kānthiko bhūtvā yathā sa vyacaranmahīm / piśācair rākṣasair bhūtair ḍākinīyoginīvṛtaḥ // rkv_214.2 // bhairavaṃ rūpamāsthāya pretāsanaparigrahaḥ / trailokyasyābhayaṃ dattvā cacāra vipulaṃ tapaḥ // rkv_214.3 // āṣāḍhī tu kṛtā tatra hyāṣāḍhīnāma viśrutam / kanthā muktā tato 'nyatra devena parameṣṭhinā // rkv_214.4 // tadāprabhṛti rājendra sa kantheśvara ucyate / tasya darśanamātreṇa hyaśvamedhaphalaṃ labhet // rkv_214.5 // devo mārge punastatra bhramate ca yadṛcchayā / vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu // rkv_214.6 // yadi bhadra na cetkopaṃ karoṣi mayi sāmpratam / balābhirbhara me liṅgaṃ dadāmi bahu te dhanam // rkv_214.7 // evamukto 'tha devena sa vaṇiglobhamohitaḥ / yojayāmāsa balakā liṅge cottamamadhyamān // rkv_214.8 // tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ / sthitaṃ samunnataṃ liṅgaṃ dṛṣṭvā śokamupāgamat // rkv_214.9 // kṛtvā tu khaṇḍakhaṇḍāni sa devaḥ parameśvaraḥ / uvāca prahasanvākyaṃ taṃ dṛṣṭvā gatasādhvasam // rkv_214.10 // na ca me pūritaṃ liṅgaṃ yāsyāmi yadi manyase / dadāmi tatra vittaṃ te yadi liṅgaṃ prapūritam // rkv_214.11 // vaṇiguvāca: adhanyaḥ kṛtapuṇyo 'haṃ nigrāhyaḥ parameśvara / tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ // rkv_214.12 // etacchrutvā vacas tasya vaṇikputrasya bhārata / asaṃkṣayaṃ dhanaṃ dattvā sthitas tatra maheśvaraḥ // rkv_214.13 // tadā prabhṛti rājendra balākairiva bhūṣitam / pratyayārthaṃ sthitaṃ liṅgaṃ lokānugrahakāmyayā // rkv_214.14 // devena racitaṃ pārtha krīḍayā supratiṣṭhitam / devamārgam iti khyātaṃ triṣu lokeṣu viśrutam / paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate // rkv_214.15 // devamārge tu yo gatvā pūjayed balākeśvaram / pañcāyatanamāsādya rudralokaṃ sa gacchati // rkv_214.16 // devamārge mṛtānāṃ tu narāṇāṃ bhāvitātmanām / na bhavet punarāvṛttī rudralokāt kadācana // rkv_214.17 // devamārgasya māhātmyaṃ bhaktyā śrutvā narottama / mucyate sarvapāpebhyo nātra kāryā vicāraṇā // rkv_214.18 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīkapālatīrthamāhātmyavarṇanaṃ nāma caturdaśottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 215 śrīmārkaṇḍeya uvāca: śṛṅgitīrthaṃ tato gacchen mokṣadaṃ sarvadehinām / mṛtānāṃ tatra rājendra mokṣaprāptirna saṃśayaḥ // rkv_215.1 // tatraiva piṇḍadānena pitḥṇām anṛṇo bhavet / tena puṇyena pūtātmā labhed gāṇeśvarīṃ gatim // rkv_215.2 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śṛṅgitīrthamāhātmyavarṇanaṃ nāma pañcadaśottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 216 śrīmārkaṇḍeya uvāca: aṣāḍhītīrtham āgacchet tato bhūpālanandana / kāmikaṃ rūpamāsthāya sthito yatra maheśvaraḥ // rkv_216.1 // cāturyugam idaṃ tīrthaṃ sarvatīrtheṣvanuttamam / tatra snātvā naro rājan rudrasyānucaro bhavet // rkv_216.2 // tatra tīrthe tu yaḥ kaścit kurute prāṇamokṣaṇam / anivartikā gatistasya rudralokād asaṃśayam // rkv_216.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṣāḍhītīrthamāhātmyavarṇanaṃ nāma ṣoḍaśottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 217 śrīmārkaṇḍeya uvāca: eraṇḍīsaṅgamaṃ gacchet surāsuranamaskṛtam / tattu tīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam // rkv_217.1 // upavāsaparo bhūtvā niyatendriyamānasaḥ / tatra snātvā vidhānena mucyate brahmahatyayā // rkv_217.2 // tatra tīrthe tu yo bhaktyā prāṇatyāgaparo bhavet / anivartikā gatis tasya rudralokād asaṃśayam // rkv_217.3 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma saptadaśottaradviśatatamo 'dhyāyaḥ || rkv adhyāya 218 śrīmārkaṇḍeya uvāca: tato gaccheddharādhīśa tīrthaṃ paramaśobhanam / jamadagniriti khyātaṃ yatra siddho janārdanaḥ // rkv_218.1 // yudhiṣṭhira uvāca: kathaṃ siddho dvijaśreṣṭha vāsudevo jagadguruḥ / mānuṣaṃ rūpamāsthāya lokānāṃ hitakāmyayā // rkv_218.2 // etatsarvaṃ yathānyāyaṃ devadevasya cakriṇaḥ / caritaṃ śrotum icchāmi kathyamānaṃ tvayānagha // rkv_218.3 // śrīmārkaṇḍeya uvāca: āsītpūrvaṃ mahārāja haihayādhipatirmahān / kārtavīrya iti khyāto rājā bāhusahasravān // rkv_218.4 // hastyaśvarathasampannaḥ sarvaśastrabhṛtāṃ varaḥ / vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ // rkv_218.5 // māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ / sa kadācinmṛgānhantuṃ nirjagāma mahābalaḥ // rkv_218.6 // bahubhir divasaiḥ prāpto bhṛgukacchamanuttamam / jamadagnir mahātejā yatra tiṣṭhati tāpasaḥ // rkv_218.7 // reṇukāsahitaḥ śrīmānsarvabhūtābhayapradaḥ / tasya putro 'bhavadrāmaḥ sākṣānnārāyaṇaḥ prabhuḥ // rkv_218.8 // sarvakṣatraguṇairyukto brahmavidbrāhmaṇottamaḥ / toṣayanparayā bhaktyā pitarau paramārthavat // rkv_218.9 // taṃ tadā cārjunaṃ dṛṣṭvā jamadagniḥ pratāpavān / carantaṃ mṛgayāṃ gatvā hyātithyena nyamantrayat // rkv_218.10 // tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ / jagāma cāśramaṃ puṇyamṛṣestasya mahātmanaḥ // rkv_218.11 // tatkṣaṇād eva sampannaṃ śriyā paramayā vṛtam / vismayaṃ paramaṃ tatra dṛṣṭvā rājā jagāma ha // rkv_218.12 // gatamātrastu siddhena paramānnena bhojitaḥ / sabhṛtyabalavānrājā brāhmaṇena yadṛcchayā / kimetad iti papraccha kāraṇaṃ śaktimeva ca // rkv_218.13 // kāmadhenoḥ prabhāvaṃ taṃ jñātvā prāha tato dvijam / dakṣiṇāṃ dehi me vipra kalmaṣāṃ dhenumuttamām // rkv_218.14 // śataṃ śatasahasrāṇām ayutaṃ niyutaṃ param / bhūṣitānāṃ ca dhenūnāṃ dadāmi tava cārbudam // rkv_218.15 // jamadagnir uvāca: ayutaiḥ prayutair nāhaṃ śatakoṭibhiruttamām / kāmadhenumimāṃ tāta na dadmi pratigamyatām // rkv_218.16 // evamuktaḥ sa rājendras tena vipreṇa bhārata / krodhasaṃraktanayana idaṃ vacanamabravīt // rkv_218.17 // yasyedṛśaḥ kāmacāro mayyapi dvijapāṃsana / ahaṃ te paśyatastasmānnayāmi surabhiṃ gṛhāt // rkv_218.18 // dvija uvāca: kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā / mṛtyudṛṣṭotareṇāpi mama dhenuṃ nayeta yaḥ // rkv_218.19 // evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam / gṛhītvā paramakruddho jamadagniruvāca ha // rkv_218.20 // yasyāsti śaktistejo vā kṣatriyasya kulādhamaḥ / dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ // rkv_218.21 // etacchrutvā vacaḥ krūraṃ haihayaḥ śataśo vṛtaḥ / dhāvamānaḥ kṣititale brahmadaṇḍahato 'patat // rkv_218.22 // huṃkṛtena tato dhenvāḥ khaḍgapāśāsipāṇayaḥ / nirgacchantaḥ pradṛśyante kalmaṣāyāḥ sahasraśaḥ // rkv_218.23 // nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt / randhrāntareṣu cotpannāḥ śataśo 'tha sahasraśaḥ // rkv_218.24 // evamanyo 'nyamāhatya haihayaṣṭaṅkaṇāndahan / vināśaṃ saha vipreṇa gatā hyarjunatejasā // rkv_218.25 // kārtavīryo jayaṃ labdhvā saṃkhye hatvā dvijottamam / jagāma svāṃ purīṃ hṛṣṭaḥ kṛtāntavaśamohitaḥ // rkv_218.26 // tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau / ākrandamānāṃ jananīṃ dadarśa piturantike // rkv_218.27 // rāma uvāca: kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam / mama tātaṃ jighāṃsuryo draṣṭuṃ mṛtyumihecchati // rkv_218.28 // tataḥ sā rāmavākyena gatasattveva vihvalā / udaraṃ karayugmena tāḍayantī hyuvāca tam // rkv_218.29 // arjunena nṛśaṃsena kṣatriyair aparaiḥ saha / ihāgatya pitā tena nihato bāhuśālinā // rkv_218.30 // taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam / saṃskṛtya vidhivatputra tarpayasva yathātatham // rkv_218.31 // etacchrutvā sa vacanaṃ jananīm abhivādya tām / pratijñām akarod yāṃ tāṃ śṛṇuṣva ca narādhipa // rkv_218.32 // triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatriyakulānvayām / snātvā ca teṣām asṛjā tarpayiṣyāmi te patim // rkv_218.33 // tasyāpi paraśunā bāhūn kārtavīryasya durmateḥ / chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me // rkv_218.34 // evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān / krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ // rkv_218.35 // māhiṣmatīṃ purīṃ rāmo jagāma krodhamūrchitaḥ / chittvā bāhuvanaṃ tasya hatvā taṃ kṣatriyādhamam // rkv_218.36 // jagāma kṣatriyāntāya pṛthivīm avalokayan / saptadvīpārṇavayutāṃ saśailavanakānanām // rkv_218.37 // pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn / samantapañcake pañca cakāra rudhirahradān // rkv_218.38 // sa teṣu rudhirāmbhastu hradeṣu krodhamūrchitaḥ / pitḥn saṃtarpayāmāsa rudhireṇeti naḥ śrutam // rkv_218.39 // atharcīkādaya upetya pitaro brāhmaṇarṣabham / taṃ kṣamasveti jagadus tataḥ sa virarāma ha // rkv_218.40 // teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām / samaṃ tapaṃ cakram iti puṇyaṃ tatparikīrtitam // rkv_218.41 // nivartya karmaṇastasmāt pitḥn provāca pāṇḍava / rāmaḥ paramadharmātmā yadidaṃ rudhiraṃ mayā // rkv_218.42 // kṣiptaṃ pañcasu tīrtheṣu tadbhūyāt tīrthamuttamam / tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ // rkv_218.43 // evaṃ rāmasya saṃsargo devamārge yudhiṣṭhira / sarvapāpakṣayakaro darśanātsparśanān nṛṇām // rkv_218.44 // reṇukāpratyayārthāya adyāpi pitṛdevatāḥ / dṛśyante devamārgasthāḥ sarvapāpakṣayaṃkarāḥ // rkv_218.45 // tatra tīrthe tu rājendra narmadodadhisaṅgame / sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ // rkv_218.46 // kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ / anena tatra mantreṇa snātavyaṃ nṛpasattama // rkv_218.47 // namaste viṣṇurūpāya namastubhyam apāṃ pate / sānnidhyaṃ kuru deveśa sāgare lavaṇāmbhasi / iti sparśanamantraḥ // rkv_218.48 // agniśca tejo mṛḍayā ca dehe reto 'tha viṣṇuramṛtasya nābhiḥ / etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām // rkv_218.49 // pañcaratnasamāyuktaṃ phalapuṣpākṣatairyutam / mantreṇānena rājendra dadyādarghaṃ mahodadheḥ // rkv_218.50 // sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ / sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te / ityarghamantraḥ // rkv_218.51 // ā janmajanitāt pāpānmāmuddhara mahodadhe / yāhyarcito ratnanidhe parvatān pārvaṇottama / iti visarjanamantraḥ // rkv_218.52 // ko 'paraḥ sāgarāddevātsvargadvāravipāṭana / tatra sāgaraparyantaṃ mahātīrthamanuttamam // rkv_218.53 // jāmadagnyena rāmeṇa tatra devaḥ pratiṣṭhitaḥ / yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ // rkv_218.54 // upāsate virūpākṣaṃ jamadagnim anuttamam / reṇukāṃ caiva ye devīṃ paśyanti bhuvi mānavāḥ // rkv_218.55 // priyavāse śive loke vasanti kālamīpsitam / tatra snātvā naro rājaṃstarpayanpitṛdevatāḥ // rkv_218.56 // tārayen narakādghorāt kulānāṃ śatamuttaram / snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam // rkv_218.57 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe jāmadagnyatīrthamāhātmyavarṇanaṃ nāmāṣṭādaśādhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 219 śrīmārkaṇḍeya uvāca: narmadādakṣiṇe kūle tīrthaṃ koṭīśvaraṃ param / yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet // rkv_219.1 // tatra devāḥ sagandharvā ṛṣayo ye tathāmalāḥ / koṭitīrthe parāṃ siddhiṃ samprāptā bhuvi durlabhām // rkv_219.2 // sthāpitaśca mahādevastatra koṭīśvaro nṛpa / taṃ dṛṣṭvā devadeveśaṃ siddhiṃ prāpnotyanuttamām // rkv_219.3 // tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham / kriyate tannṛpaśreṣṭha sarvaṃ koṭiguṇaṃ bhavet // rkv_219.4 // tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ / siddhā mṛtāḥ padaṃ yānti pitṛlokaṃ dhruvaṃ hi te // rkv_219.5 // uttaraṃ narmadākūlaṃ ye śreṣṭhā munipuṃgavāḥ / devalokaṃ gatāḥ pūrvamiti śāstrasya niścayaḥ // rkv_219.6 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāmaikonaviṃśadadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 220 śrīmārkaṇḍeya uvāca: tato gaccheddharādhīśa loṭaṇeśvaram uttamam / uttare narmadākūle sarvapātakanāśanam // rkv_220.1 // tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham / naśyate devadevasya darśanādeva tannṛpa // rkv_220.2 // bālyātprabhṛti yatpāpaṃ yauvane cāpi yatkṛtam / tatsarvaṃ vilayaṃ yāti devadevasya darśanāt // rkv_220.3 // yudhiṣṭhira uvāca: āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat / tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam // rkv_220.4 // yadekaṃ paramaṃ tīrthaṃ sarvatīrthaphalapradam / śrotumicchāmi tatsarvaṃ dayāṃ kṛtvā vadāśu me // rkv_220.5 // ye kecid durlabhāḥ praśnāstriṣu lokeṣu sattama / tvatprasādena te sarve śrutā me saha bāndhavaiḥ // rkv_220.6 // etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara / śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ // rkv_220.7 // śrīmārkaṇḍeya uvāca: sādhusādhu mahāprājña yasya te matirīdṛśī / durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana // rkv_220.8 // dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca bharatarṣabha / kāle kāle ca yo vetti kartavyas tena dhīmatā // rkv_220.9 // tasmāt te sampravakṣyāmi praśnasyāsyottaraṃ śubham / yacchrutvā sarvapāpebhyo mucyante bhuvi mānavāḥ // rkv_220.10 // narmadā saritāṃ śreṣṭhā sarvatīrthamayī śubhā / viśeṣaḥ kathitastasyā revāsāgarasaṅgame // rkv_220.11 // āgacchantīṃ nṛpaśreṣṭha dṛṣṭvā revāṃ mahodadhiḥ / praṇamya ca punardevīṃ saṅgame revayā saha // rkv_220.12 // saṃcintya manasā keyamiti māṃ vai saridvarā / jñātvā saṃcintya manasā revāṃ liṅgodbhavāṃ parām // rkv_220.13 // luṭhanvai sammukhastāta gato revāṃ mahodadhiḥ / samudre narmadā yatra praviṣṭāsti mahānadī // rkv_220.14 // tatra devādhidevasya samudre liṅgamutthitam / liṅgodbhūtā mahābhāgā narmadā saritāṃ varā // rkv_220.15 // layaṃ gatā tatra liṅge tena puṇyatamā hi sā / narmadāyāṃ vasannityaṃ narmadāmbu pibansadā / dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine // rkv_220.16 // saṅgame tatra yaḥ snātvā loṭaṇeśvaram arcayet / so 'śvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ // rkv_220.17 // vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa / loṭaṇeśvaram āsādya sarvaṃ vilayatāṃ vrajet // rkv_220.18 // kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu / tacchṛṇuṣva nṛpaśreṣṭha sarvapāpāpanodanam // rkv_220.19 // samprāptāṃ kārttikīṃ dṛṣṭvā gatvā tatra nṛpottama / caturdaśyāmupoṣyaiva snātvā vai narmadājale // rkv_220.20 // saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi / rātrau jāgaraṇaṃ kuryātsampūjya loṭaṇeśvaram // rkv_220.21 // saphalaṃ jīvitaṃ tasya saphalaṃ tasya ceṣṭitam / paṅgavaste na sandeho janma teṣāṃ nirarthakam // rkv_220.22 // ekāgramanasā yaistu na dṛṣṭo loṭaṇeśvaraḥ / piśācatvaṃ viyonitvaṃ na bhavettasya vai kule // rkv_220.23 // saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi / puṇyaiścaiva tathā kuryād gītair nṛtyaiḥ prabodhanam // rkv_220.24 // tataḥ prabhātāṃ rajanīṃ dṛṣṭvā natvā mahodadhim / āmantrya snānavidhinā snānaṃ tatra tu kārayet // rkv_220.25 // oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ / sānnidhyaṃ kuru me deva samudra lavaṇāmbhasi / ityāmantraṇamantraḥ // rkv_220.26 // agniśca tejo mṛḍayā ca deho reto 'dhā viṣṇuramṛtasya nābhiḥ / evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām / iti snānamantraḥ // rkv_220.27 // ājanmaśatasāhasraṃ yatpāpaṃ kṛtavān naraḥ / sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi // rkv_220.28 // anyathā hi kuruśreṣṭha devayonirasau vibhuḥ / kuśāgreṇāpi vibudhairna spraṣṭavyo mahārṇavaḥ // rkv_220.29 // sarvaratnapradhānastvaṃ sarvaratnākarākara / sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te / iti arvamantra // rkv_220.30 // pitṛdevamanuṣyāṃśca saṃtarpya tadanantaram / uttīrya tīre tasyaiva pañcabhir dvijapuṃgavaiḥ // rkv_220.31 // śrāddhaṃ samācaret paścāllokapālānurūpibhiḥ / kṛtvāgre lokapālāṃstu pratiṣṭhāpya yathāvidhi // rkv_220.32 // sampūjya ca yathānyāyaṃ tāneva brāhmaṇaiḥ saha / sukṛtaṃ duṣkṛtaṃ paścāt tebhyaḥ sarvaṃ nivedayet // rkv_220.33 // bālyātprabhṛti yatpāpaṃ kṛtaṃ vārdhakayauvane / prakhyāpayitvā tebhyo'gre lokapālān nimantrayet // rkv_220.34 // bālyātprabhṛti yatkiṃcitkṛtam ā janmato 'śubham / viprebhyaḥ kathitaṃ sarvaṃ tatsāṃnidhyaṃ sthiteṣu me // rkv_220.35 // ityuktvā sa luṭhetpaścāttebhyo 'greṇa ca sammukham / anumānya ca tānpañca paścāt snānaṃ samācaret // rkv_220.36 // śrāddhaṃ ca kāryaṃ vidhivatpitṛbhyo nṛpasattama / evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet // rkv_220.37 // jijñāsārthaṃ tu yaḥ kaścidātmānaṃ jñātum icchati / śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu // rkv_220.38 // snātvā tatra mahātīrthe luṭhamāno vrajennaraḥ / pāpakarmānyato yāti dharmakarmā vrajen nadīm // rkv_220.39 // pāpakarmā tato jñātvā pāpaṃ me pūrvasaṃcitam / snātvā tīrthavare tasmindānaṃ dadyād yathāvidhi // rkv_220.40 // loṭaṇeśvaram abhyarcya sarvapāpaiḥ pramucyate / avakragamanaṃ gatvā mucyate sarvapātakaiḥ // rkv_220.41 // tasmāt sarvaprayatnena jñātvaivaṃ nṛpasattama / snātavyaṃ mānavaistatra yatra saṃnihito haraḥ // rkv_220.42 // evaṃ snātvā vidhānena brāhmaṇān vedapāragān / pūjayetpṛthivīpāla sarvapāpopaśāntaye // rkv_220.43 // evaṃ guṇaviśiṣṭaṃ hi tattīrthaṃ nṛpasattama / tasya tīrthasya māhātmyaṃ śṛṇuṣvaikamanā nṛpa // rkv_220.44 // tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ / śrāddhaṃ yaḥ kurute tatra pitḥṇāṃ bhaktibhāvitaḥ // rkv_220.45 // dānaṃ dadāti viprebhyo gobhūtilahiraṇyakam / ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca // rkv_220.46 // vimānavaramārūḍhaḥ svargaloke mahīyate / narmadāsarvatīrthebhyaḥ snāne dāne ca yatphalam // rkv_220.47 // tatphalaṃ samavāpnoti revāsāgarasaṅgame / suvarṇaṃ rajataṃ tāmraṃ maṇimauktikabhūṣaṇam // rkv_220.48 // govṛṣaṃ ca mahīṃ dhānyaṃ tatra dattvākṣayaṃ phalam / śubhasyāpyaśubhasyāpi tatra tīrthe na saṃśayaḥ // rkv_220.49 // tatra tīrthe naraḥ kaścit prāṇatyāgaṃ yudhiṣṭhira / karoti bhaktyā vidhivattasya puṇyaphalaṃ śṛṇu // rkv_220.50 // koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire / vedavedāṅgavidvipro jāyate vimale kule // rkv_220.51 // putrapautrasamṛddho 'sau dhanadhānyasamanvitaḥ / sarvavyādhivinirmukto jīvecca śaradāṃśatam // rkv_220.52 // api dvādaśayātrāsu somanāthe yadarcite / kārttikyāṃ kṛttikāyoge tatpuṇyaṃ loṭaṇeśvare // rkv_220.53 // gayā gaṅgā kurukṣetre naimiṣe puṣkare tathā / tatpuṇyaṃ labhate pārtha loṭaṇeśvaradarśanāt // rkv_220.54 // yaḥ śṛṇoti naro bhaktyā paṭhyamānam idaṃ śubham / sarvapāpavinirmukto rudralokaṃ sa gacchati // rkv_220.55 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe loṭaṇeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaradviśatatamo 'dhyāyaḥ || rkv adhyāya 221 śrīmārkaṇḍeya uvāca: tato gacchettu rājendra revāyā dakṣiṇe taṭe / krośadvayāntare tīrthaṃ matṛtīrthād anuttamam // rkv_221.1 // nāmnā haṃseśvaraṃ puṇyaṃ vaimanasyavināśanam / kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ // rkv_221.2 // brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat / saikadā vidhinirdeśaṃ vinā vaiyagryamāsthitaḥ // rkv_221.3 // abhibhūtaḥ śivagaṇaiḥ praṇanāśa yudhiṣṭhira / dakṣayajñapramathane kāṃdiśīko vidhiṃ vinā // rkv_221.4 // brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ / tadā taṃ śaptavānbrahmā pātayāmāsa vai padāt // rkv_221.5 // tataḥ sa śaptamātmānaṃ matvā haṃsastvarānvitaḥ / pitāmahamupāgamya praṇipatyedam abravīt // rkv_221.6 // haṃsa uvāca: tiryagyonisamutpannaṃ bhavāñchaptuṃ na cārhati / svabhāva eva tiryakṣu vivekavikalaṃ manaḥ // rkv_221.7 // tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje / kiṃ tu dhāvadbhir atyugrairgaṇaiḥ śārvaiḥ pitāmaha / sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ // rkv_221.8 // adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ / tena smṛto 'pi bhavatā nāvrajaṃ bhavadantike // rkv_221.9 // śrīmārkaṇḍeya uvāca: iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ / tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi // rkv_221.10 // eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva / ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva // rkv_221.11 // śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi / sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam // rkv_221.12 // vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca / nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye // rkv_221.13 // eko 'si bahurūpo 'si nānācitraikakarmataḥ / niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje // rkv_221.14 // namonamo vareṇyāya varadāya namonamaḥ / namo dhātre vidhātre ca śaraṇyāya namonamaḥ // rkv_221.15 // śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho / kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me // rkv_221.16 // śrīmārkaṇḍeya uvāca: evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ / śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga // rkv_221.17 // tapasā śodhayātmānaṃ yathā śāpāntamāpnuyāḥ / revāsevāṃ kuru snātvā sthāpayitvā maheśvaram / acireṇaiva kālena tataḥ saṃsthānamāpsyasi // rkv_221.18 // yacceṣṭvā bahubhir yajñaiḥ samāptavaradakṣiṇaiḥ / gosvarṇakoṭidānaiśca tatphalaṃ sthāpite śive // rkv_221.19 // brahmaghno vā surāpo vā svarṇahṛd gurutalpagaḥ / revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ // rkv_221.20 // tasmādbhargasarittīre sthāpayitvā triyambakam / viyuktaḥ sarvadoṣaistvaṃ yāsyase padamuttamam // rkv_221.21 // evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ / tathetyuktvā jagāmāśu narmadātīramuttamam // rkv_221.22 // tapastaptvā kiyatkālaṃ sthāpayāmāsa śaṅkaram // rkv_221.23 // svanāmnā bharataśreṣṭha haṃseśvaramanuttamam / pūjayitvā paraṃ sthānaṃ prāptavānkhagasattamaḥ // rkv_221.24 // tatra haṃseśvare tīrthe gatvā snātvā yudhiṣṭhira / pūjayetparameśānaṃ sa pāpaiḥ parimucyate // rkv_221.25 // stuvannekamanā devaṃ na dainyaṃ prāpnuyāt kvacit / śrāddhaṃ dīpapradānaṃ ca brāhmaṇānāṃ ca bhojanam / dattvā śaktyā nṛpaśreṣṭha svargaloke mahīyate // rkv_221.26 // trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam / navaprasūtāṃ dhenuṃ ca dattvā pārtha dvijottame / ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate // rkv_221.27 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃseśvaratīrthamāhātmyavarṇanaṃ nāmaikaviṃśadadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 222 śrīmārkaṇḍeya uvāca: tataḥ krośāntare gacchettilādaṃ tīrthamuttamam / tilaprāśanakṛdyatra jābāliḥ śuddhimāptavān // rkv_222.1 // pitṛmātṛparityāgī bhrāturbhāryābhilāṣakṛt / putravikrayakṛtpāpaśchalakṛdguruṇā saha // rkv_222.2 // evaṃ doṣasamāviṣṭo yatra yatrāpi gacchati / tatra tatrāpi dhikkāraṃ labhate satsu bhārata / na ko'pi saṃgatiṃ dhatte tena sārddhaṃ sabhāsvapi // rkv_222.3 // iti lajjānvito vipraḥ kāle na mahatā nṛpa / cintāmavāpa mahatīm agatijño hi pāvane // rkv_222.4 // cakāra sarvatīrthāni revāṃ cāpyavagāhayat // rkv_222.5 // aṇivāpāntam āsādya dakṣiṇe narmadātaṭe / tasthau yatra vratī pārtha jābāliḥ prāśayaṃstilān // rkv_222.6 // tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam / tryahaṣaḍdvādaśāhāśī pakṣamāsāśanastathā // rkv_222.7 // kṛcchracāndrāyaṇādīni vratāni ca tilairapi / tilādatvamanuprāpto hyabdadvāsaptatiṃ kramāt // rkv_222.8 // kālena gacchatā tasya prasanno 'bhavadīśvaraḥ / prādād ihāmutrikīṃ tu śuddhiṃ sālokyamātmakam // rkv_222.9 // tena sa sthāpito devaḥ svanāmnā bharatarṣabha / tilādeśvarasaṃjñāṃ ca prāpa lokādapi prabhuḥ // rkv_222.10 // tadā prabhṛti vikhyātaṃ tīrthaṃ pāpapraṇāśanam / tatra tīrthe naraḥ snātvā caturdaśyaṣṭamīṣu ca // rkv_222.11 // upavāsaparaḥ pārtha tathaiva harivāsare / tilahomī tilodvartī tilasnāyī tilodakī // rkv_222.12 // tiladātā ca bhoktā ca nānāpāpaiḥ pramucyate / tilairāpūrayelliṅgaṃ tilatailena dīpadaḥ / rudralokam avāpnoti punāty ā saptamaṃ kulam // rkv_222.13 // tilapiṇḍapradānena śrāddhe nṛpatisattama / vikarmasthāśca gacchanti gatimiṣṭāṃ hi pūrvajāḥ // rkv_222.14 // svargalokasthitāḥ śrāddhair brāhmaṇānāṃ ca bhojanaiḥ / akṣayāṃ tṛptimāsādya modante śāśvatīḥ samāḥ // rkv_222.15 // pituḥ kulaṃ mātṛkulaṃ tathā bhāryākulaṃ nṛpa / kulatrayaṃ samuddhṛtya svargaṃ nayati vai naraḥ // rkv_222.16 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tilādeśvaratīrthamāhātmyavarṇanaṃ nāma dvāviṃśadadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 223 mārkaṇḍeya uvāca: tataḥ krośāntare pārtha vāsavaṃ tīrthamuttamam / vasubhiḥ sthāpitaṃ tatra sthitvā vai dvādaśābdakam // rkv_223.1 // dharo dhruvaśca somaśca āpaścaivānilo 'nalaḥ / pratyūṣaśca prabhāsaśca vasavo 'ṣṭāvime purā // rkv_223.2 // pitṛśāpaparikliṣṭā garbhavāsāya bhārata / nārmadaṃ tīrthamāsādya tapaścakruryatendriyāḥ // rkv_223.3 // ārādhayantaḥ paramaṃ bhavānīpatim avyam / dvādaśābdāni rājendra tatastuṣṭo maheśvaraḥ // rkv_223.4 // pratyakṣaḥ pradadau tebhyastvabhīṣṭaṃ varamuttamam / tataḥ svanāmnā saṃsthāpya vasavastaṃ maheśvaram / jagmurākāśamāviśya prasanne sati śaṅkare // rkv_223.5 // tataḥ prabhṛti vikhyātaṃ tīrthaṃ tadvāsavāhvayam / tasmiṃstīrthe mahārāja yo bhaktyā pūjayecchivam / yathālabdhopahāraiśca dīpaṃ dadyāt prayatnataḥ // rkv_223.6 // śuklapakṣe tadāṣṭamyāṃ pratyahaṃ vāpi śaktitaḥ / aṣṭau varṣasahasrāṇi sa vasecchivasaṃnidhau // rkv_223.7 // tataḥ śivālayaṃ yāti garbhavāsaṃ na paśyati / puṣpairvā pallavairvāpi phalairdhānyais tathāpi vā // rkv_223.8 // pūjayeddevamīśānaṃ sa dainyaṃ nāpnuyāt kvacit / sarvaśokavinirmuktaḥ svargaloke mahīyate // rkv_223.9 // ekāhamapi kaunteya yo vasedvāsaveśvare / pāparāśiṃ vinirdhūya bhānuvaddivi modate // rkv_223.10 // viprāṃśca bhojayedbhaktyā dadyād vāsāṃsi dakṣiṇām // rkv_223.11 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vāsaveśvaratīrthamāhātmyavarṇanaṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 224 mārkaṇḍeya uvāca: tataḥ krośāntare pārtha tīrthaṃ koṭīśvaraṃ param / yatra snānaṃ ca dānaṃ ca japahomārcanādikam / bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet // rkv_224.1 // tatra devāḥ sagandharvā ṛṣayaḥ siddhacāraṇāḥ / jaladhiṃ pratigacchanti narmadāṃ vīkṣituṃ kila // rkv_224.2 // militāḥ koṭiśo rājanrevāsāgarasaṅgame / vinodamatulaṃ dṛṣṭvā revārṇavasamāgame // rkv_224.3 // snātvā śivaṃ ca saṃsthāpya pūjayitvā maheśvaram / koṭīśvarābhidhānaṃ tu svasvabhaktyā vidhānataḥ // rkv_224.4 // koṭītīrthe parāṃ siddhiṃ samprāptāḥ sarvatoṣaṇāt / tena tatpuṇyamatulaṃ sarvatīrtheṣu cottamam // rkv_224.5 // tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham / kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet // rkv_224.6 // tatra tīrthe tu mārgasthā ye kecidṛṣisattamāḥ / siddhāmṛtapadaṃ yānti pitṛlokaṃ tathottamam // rkv_224.7 // uttare narmadātīre dakṣiṇe cāśritāśca ye / devalokaṃ gatās tatra iti me niścitā matiḥ // rkv_224.8 // bilvārkapuṣpair dhattūrakuśakāśaprasūnakaiḥ / ṛtūdbhavaistathānyaiśca pūjayitvā maheśvaram // rkv_224.9 // nānopacārair vidhivan mantrapūrvaṃ yudhiṣṭhira / dhūpadīpārdhanaivedyaistoṣayitvā ca dhūrjaṭim // rkv_224.10 // śivalokamavāpnoti yāvadindrāścaturdaśa / pauṣakṛṣṇāṣṭamīyoge viśeṣaḥ pūjane smṛtaḥ // rkv_224.11 // nityaṃ ca nṛpatiśreṣṭha caturdaśyaṣṭamīṣu ca / śivamabhyarcya viprāṃśca bhojayed bhaktito varān // rkv_224.12 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 225 śrīmārkaṇḍeya uvāca: tataḥ krośāntare gacched alikātīrthamuttamam / alikā nāma gāndharvī kuśīlā kuṭilāśayā // rkv_225.1 // citrasenasya dauhitrī vidyānandamṛṣiṃ gatā / vavre te svīkṛtā tena daśavarṣāṇi taṃ śritā // rkv_225.2 // patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare / gatvā nivedayāmāsa pitaraṃ ratnavallabham // rkv_225.3 // pitrā mātrā ca saṃtyaktā bahubhirbhartsitā nṛpa / garbhaghnī tvaṃ patighnī tvamiti darśaya mā mukham // rkv_225.4 // brahmaghnī yāhi pāpiṣṭhe parityaktā gṛhādvraja // rkv_225.5 // mārkaṇḍeya uvāca: iti duḥkhānvitā mūḍhā tābhyāṃ nirbhartsitā satī / tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit // rkv_225.6 // saṃpṛcchyamānā tīrthāni brāhmaṇebhyo yudhiṣṭhira / śrutvā pāpaharaṃ tīrthaṃ revāsāgarasaṅgame // rkv_225.7 // tatra pārtha tapaścakre nirāhārā jitavratā / kṛcchrātikṛcchrapārākamahāsāṃtapanādibhiḥ // rkv_225.8 // cāndrāyaṇairbrahmakūrcaiḥ karśayāmāsa vai tanum / evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa // rkv_225.9 // tasyā viśuddhim icchantyāḥ śivadhyānārcanādibhiḥ / tataḥ katipayāhobhis tasyā jñātvā haṭhaṃ param / parituṣṭaḥ śivaḥ prāha pārvatyā paricoditaḥ // rkv_225.10 // īśvara uvāca: putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam / tuṣṭo 'haṃ tapasā te 'dya varaṃ varaya vāñchitam // rkv_225.11 // alikovāca: yadi tuṣṭo 'si deveśa varārhā yadyahaṃ matā / nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama // rkv_225.12 // tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ / dīnānāthasamuddhartā śaraṇyaḥ sarvadehinām // rkv_225.13 // īśvara uvāca: tvaṃ bhadre śuddhadehāsi mā kiṃcid anuśocithāḥ / svanāmnā sthāpayitveha māṃ tataḥ svargameṣyasi // rkv_225.14 // ityuktvā devadeveśastatraivāntaradhīyata / alikāpi tato bhaktyā snātvā saṃsthāpya śaṅkaram // rkv_225.15 // dattvā dānaṃ ca viprebhyo lokamāpa mahotkaṭam / pitaraṃ ca samāsādya mātaraṃ ca yudhiṣṭhira // rkv_225.16 // taiśca saṃmānitā prītyā bandhubhiḥ sālikā tataḥ / vimānavaramārūḍhā divyamālānvitā nṛpa // rkv_225.17 // gaurīlokamanuprāptasakhitve 'dyāpi modate / tataḥ prabhṛti tatpārtha vikhyātam alikeśvaram // rkv_225.18 // tatra tīrthe tu yā nārī puruṣo vā yudhiṣṭhira / snātvā sampūjayedbhaktyā mahādevamumāyutam // rkv_225.19 // sa pāpairvividhairmukto lokamāpnoti śāṃkaram / mānasaṃ vācikaṃ pāpaṃ kāyikaṃ yatpurā kṛtam // rkv_225.20 // sarvaṃ tadvilayaṃ yāti bhojayitvā dvijānsadā / dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate // rkv_225.21 // dhūpapātraṃ vimānaṃ ca ghaṇṭāṃ kalaśameva ca / dattvā devāya rājendra śākraṃ lokamavāpnuyāt // rkv_225.22 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 226 mārkaṇḍeya uvāca: tataḥ krośāntare puṇyaṃ tīrthaṃ tadvimaleśvaram / yatra snānena dānena japahomārcanādibhiḥ // rkv_226.1 // vimaleśvaramārādhya yo yadicchetsa tallabhet / svargalābhādikaṃ vāpi pārthivaṃ vā yathepsitam // rkv_226.2 // purā triśirasaṃ hatvā tvaṣṭuḥ putraṃ śatakratuḥ / yasya tīrthasya māhātmyādvaimalyaṃ paramaṃ gataḥ // rkv_226.3 // yatra vedanidhirvipro mahattaptvā tapaḥ purā / nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat // rkv_226.4 // mahādevaprasādena somavat priyadarśanaḥ / purā bhānumatīṃ bhānuḥ sutāṃ smaraśarārditaḥ // rkv_226.5 // cakame tena doṣeṇa kuṣṭharogārdito 'bhavat / sa cāpyatra tapastaptvā vimalatvam upāgataḥ // rkv_226.6 // mahādevena tuṣṭena svasthānaṃ mudito 'bhajat / tathaiva ca purā pārtha vibhāṇḍakasuto muniḥ // rkv_226.7 // yogisaṅgaṃ vane prāpya pure ca nṛpates tathā / rājasaṃsargadoṣādvai mālinyaṃ paramātmanaḥ // rkv_226.8 // vicārayannabhyupetya revāsāgarasaṅgamam / śāntayā bhāryayā sārddhaṃ taptvā dvādaśavatsarān // rkv_226.9 // kṛcchracāndrāyaṇair devaṃ toṣayaṃstryambakaṃ muniḥ / mahādevena tuṣṭena so 'pi vaimalyamāptavān // rkv_226.10 // śarvāṇyā preritaḥ śarvaḥ purā dāruvane nṛpa / mohanānmunipatnīnāṃ svaṃ dīkṣya vimalaṃ kila // rkv_226.11 // vicārya paramasthānaṃ narmadodadhisaṅgamam / tatra sthitvā mahārāja tapastaptvā sahomayā // rkv_226.12 // vimalo 'sau yato jātastenāsau vimaleśvaraḥ / tena nāmnā svayaṃ tasthau lokānāṃ hitakāmyayā // rkv_226.13 // tatastilottamāṃ sṛṣṭvā brahmā lokapitāmahaḥ / prajānātho 'pi tāṃ sṛṣṭvā dṛṣṭvāgre sumanoharām // rkv_226.14 // bhāviyogabalākrāntaḥ sa tasyāmabhiko 'bhavat / tena vīkṣya sadoṣatvaṃ revātīradvayaṃ śritaḥ // rkv_226.15 // tīrthānyanusaranmaunī trisnāyī saṃsmarañchivam / revārṇavasamāyoge snātvā sampūjya śaṅkaram / kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ // rkv_226.16 // evamanye 'pi bahuśo devarṣinṛpasattamāḥ / tyaktvā doṣamalaṃ tatra vimalā bahavo 'bhavan // rkv_226.17 // tathā tvamapi rājendra tatra snātvā śivārcanāt / amalo 'pi viśeṣeṇa vaimalyaṃ prāpsyase param // rkv_226.18 // tatra snātvā naro nārī pūjayitvā maheśvaram / pāpadoṣavinirmukto brahmaloke mahīyate // rkv_226.19 // tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram / aṣṭamyāṃ ca caturdaśyāṃ sarvaparvasu pārthiva // rkv_226.20 // saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam / śrāddhaṃ kṛtvā vidhānena pitḥṇām anṛṇī bhavet / brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām // rkv_226.21 // yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe / tattadguṇavate deyaṃ tatraivākṣayamicchatā / svarṇadhānyāni vāsāṃsi chatropānatkamaṇḍalum // rkv_226.22 // gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ / gītanṛtyakathābhiśca toṣayet parameśvaram // rkv_226.23 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 227 mārkaṇḍeya uvāca: etāni tava saṃkṣepāt prādhānyāt kathitāni ca / na śakto vistarād vaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava // rkv_227.1 // eṣā pavitrā vimalā nadī trailokyaviśrutā / narmadā saritāṃ śreṣṭhā mahādevasya vallabhā // rkv_227.2 // manasā saṃsmared yastu narmadāṃ satataṃ nṛpa / cāndrāyaṇaśatasyāśu labhate phalamuttamam // rkv_227.3 // aśraddadhānāḥ puruṣā nāstikāścātra ye sthitāḥ / patanti narake ghore prāhaivaṃ parameśvaraḥ // rkv_227.4 // narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ / tena puṇyā nadī jñeyā brahmahatyāpahāriṇī // rkv_227.5 // iyaṃ māheśvarī gaṅgā maheśvaratanūdbhavā / proktā dakṣiṇagaṅgeti bhāratasya yudhiṣṭhira // rkv_227.6 // jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī / iyaṃ māheśvarī gaṅgā revā nāstyatra saṃśayaḥ // rkv_227.7 // yathā hi puruṣe devas traimūrtatvam upāśritaḥ / brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā / tathā sarittraye pārtha bhedaṃ manasi mā kṛthāḥ // rkv_227.8 // koṭiśo hyatra tīrthāni lakṣaśaścāpi bhārata / tathā sahasraśo revātīradvayagatāni tu // rkv_227.9 // vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca / kaḥ śaktastāni nirṇetuṃ vāgīśo vā maheśvaraḥ // rkv_227.10 // smaraṇājjanmajanitaṃ darśanācca trijanmajam / saptajanmakṛtaṃ naśyet pāpaṃ revāvagāhanāt // rkv_227.11 // devakāryaṃ kṛtaṃ tena agnayo vidhivaddhutāḥ / vedā adhītāścatvāro yena revāvagāhitā // rkv_227.12 // prādhānyāccāpi saṃkṣepāt tīrthānyuktāni te mayā / na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā // rkv_227.13 // yudhiṣṭhira uvāca: vidhānaṃ ca yamāṃścaiva niyamāṃśca vadasva me / prāyaścittārthagamane ko vidhistaṃ vadasva me // rkv_227.14 // śrīmārkaṇḍeya uvāca: sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam / śṛṇuṣvāvahito bhūtvā yathājñānaṃ vadāmi te // rkv_227.15 // adhruveṇa śarīreṇa dhruvaṃ karma samācaret / avaśyameva yāsyanti prāṇāḥ prāghūrṇikā iva // rkv_227.16 // dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ / paropakaraṇaṃ kāyādasārātsāram uddharet // rkv_227.17 // asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena / māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā // rkv_227.18 // jñātvā śāstravidhānoktaṃ karma kartum ihārhasi / nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ // rkv_227.19 // mantre tīrthe dvije deve daivajñe bheṣaje gurau / yādṛśī bhāvanā yasya siddhir bhavati tādṛśī // rkv_227.20 // aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat / asadityucyate pārtha na ca tatpretya no iha // rkv_227.21 // yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ / na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim // rkv_227.22 // santīha vividhopāyā nṛṇāṃ dehaviśodhanāḥ / tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam // rkv_227.23 // kṛcchracāndrāyaṇād yair vā dvitīyaṃ tīrthasevayā / yadā tīrthaṃ samuddiśya prayāti puruṣo nṛpa / tadā devāśca pitaras taṃ vrajantyanu khecarāḥ // rkv_227.24 // paramā modapūrṇāste prayānty asyānuyāyinaḥ / kṛtvābhyudayikaṃ śrāddhaṃ samāpṛcchaya tu devatām // rkv_227.25 // iṣṭabandhūṃśca viṣṇuṃ ca śaṅkaraṃ sagaṇeśvaram / vrajeddvijābhyanujñāto gṛhītvā niyamānapi // rkv_227.26 // ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām / varjanaṃ ca parānnasya pratigrahavivarjanam // rkv_227.27 // varjayitvā tathā drohavañcanādi nṛpottama / sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ // rkv_227.28 // dambhāhaṅkāramukto yaḥ sa tīrthaphalamaśnute / yasya hastau ca pādau ca manaścaiva susaṃyatam // rkv_227.29 // vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute / akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ // rkv_227.30 // ātmopamaśca bhūteṣu sa tīrthaphalamaśnute / muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ // rkv_227.31 // varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām / snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam // rkv_227.32 // viprāṇāṃ bhojanaṃ śaktyā sarvatīrtheṣvayaṃ vidhiḥ / prāyaścittanimittaṃ ca yo vrajedyatamānasaḥ // rkv_227.33 // tasyāpi ca vidhiṃ vakṣye śṛṇu pārtha samāhitaḥ / ekāśanaṃ brahmacaryamakṣāralavaṇāśanam // rkv_227.34 // snātvā tīrthābhigamanaṃ haviṣyaikānnabhojanam / varjayet patitālāpaṃ bahubhāṣaṇameva ca // rkv_227.35 // parīvādaṃ parānnaṃ ca nīcasaṅgaṃ vivarjayet / vrajecca nirupānatko vasāno vāsasī śuciḥ // rkv_227.36 // saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet / tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam // rkv_227.37 // duṣkarmato vimuktaḥ syād anutāpī bhaved yadi / vede tīrthe ca deve ca daivajñe cauṣadhe gurau // rkv_227.38 // yādṛśī bhāvanā yasya siddhir bhavati tādṛśī / uktatīrthaphalānāṃ ca purāṇeṣu smṛtiṣvapi // rkv_227.39 // arthavādabhavāṃ śaṅkāṃ vihāya bharatarṣabha / kṛtvā vicāraṃ śāstroktaṃ parikalpya yathocitam // rkv_227.40 // kāyena kṛcchracaraṇe hyaśaktānāṃ viśuddhaye / jñātvā tīrthāviśeṣaṃ hi prāyaścittaṃ samācaret // rkv_227.41 // tacchṛṇuṣva mahārāja narmadāyāṃ yathocitam / caturviṃśatisaṃkhyebhyo yojanebhyo vrajennaraḥ // rkv_227.42 // caturviṃśatikṛcchrāṇāṃ phalamāpnoti śobhanam / ata ūrdhvaṃ yojaneṣu pādakṛcchram udāhṛtaḥ // rkv_227.43 // tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā / yojane yojane tasya prāyaścittaṃ vidurbudhāḥ // rkv_227.44 // praṇavākhye mahārāja tathā revorisaṃgame / bhṛgukṣetre tathā gatvā phalaṃ taddviguṇaṃ smṛtam // rkv_227.45 // saṅgame devanadyāśca śūlabhede nṛpottama / dviguṇaṃ pādahīnaṃ syāt karajāsaṃgame tathā // rkv_227.46 // eraṇḍīsaṅgame tadvat kapilāyāśca saṃgame / kecit triguṇitaṃ prāhuḥ kubjārevotthasaṅgame // rkv_227.47 // oṃkāre ca mahārāja tadapi syāt samañjasam / saṅgameṣu tathānyāsāṃ nadīnāṃ revayā saha // rkv_227.48 // prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira / triguṇaṃ kṛcchram āpnoti revāsāgarasaṅgame // rkv_227.49 // kṛcchraṃ caturguṇaṃ proktaṃ śuklatīrthe yudhiṣṭhira / yojane yojane gatvā caturviṃśatiyojanam / tatra tatra vasedyastu suciraṃ nṛvarottama // rkv_227.50 // revāsevāsamācāraḥ saṃyuktaḥ śuddhabuddhimān / dambhāhaṅkārarahitaḥ śuddhyarthaṃ sa vimucyate // rkv_227.51 // iti te kathitaṃ pārtha prāyaścittārthalakṣaṇam / revāyātrāvidhānaṃ ca guhyametad yudhiṣṭhira // rkv_227.52 // yudhiṣṭhira uvāca: yojanasya pramāṇaṃ me vada tvaṃ munisattama / yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam // rkv_227.53 // mārkaṇḍeya uvāca: śṛṇu pāṇḍava vakṣyāmi pramāṇaṃ yojanasya yat / tathā yātrāviśeṣeṇa viśeṣaṃ kṛcchrasambhavam // rkv_227.54 // tiryagyavodarāṇyaṣṭāvūrdhvā vā vrīhayastrayaḥ / pramāṇamaṅgulasyāhurvitastir dvādaśāṃgulā // rkv_227.55 // vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam / sa eva daṇḍo gadito viśeṣajñair yudhiṣṭhira // rkv_227.56 // dhanuḥsahasre dve krośaś catuḥkrośaṃ ca yojanam / etadyojanamānaṃ te kathitaṃ bharatarṣabha // rkv_227.57 // yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam / uktaṃ kṛcchraphalaṃ tīrthe jalarūpe nṛpottama // rkv_227.58 // yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca / tanme śṛṇu mahīpāla śraddadhānāya kathyate // rkv_227.59 // yasmiṃstīrthe hi yatproktaṃ phalaṃ kṛcchrādikaṃ nṛpa / tatrāpyupoṣaṇāt kṛcchraphalaṃ prāpnotyathādhikam // rkv_227.60 // dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ / tatra vikhyātadeveśaṃ snātvā dṛṣṭvābhipūjya ca // rkv_227.61 // praṇamya labhate pārtha phalaṃ kṛcchrabhavaṃ sudhīḥ / tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt // rkv_227.62 // tṛtīyaṃ khyātadevasya darśanābhyarcanādibhiḥ / caturthaṃ jāpyayogena dehaśaktyā tvaharniśam // rkv_227.63 // pañcamaṃ sarvatīrtheṣu kalpanīyaṃ hi dūrataḥ / tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam // rkv_227.64 // uktatīrthaphalātpārtha nātra kāryā vicāraṇā // rkv_227.65 // upavāsena sahitaṃ mahānadyāṃ hi majjanam / apyarvāgyojanātpārtha dadyātkṛcchraphalaṃ nṛṇām // rkv_227.66 // ṣaḍyojanavahā kulya nadyo 'lpā dvādaśaiva ca / caturviṃśatigā nadyo mahānadyas tato 'dhikāḥ // rkv_227.67 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthayātrādividhānaviśeṣakathanaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 228 yudhiṣṭhira uvāca: parārthaṃ tīrthayātrāyāṃ gacchataḥ kasya kiṃ phalam / kiyanmātraṃ muniśreṣṭha tanme brūhi kṛpānidhe // rkv_228.1 // mārkaṇḍeya uvāca: parārthaṃ gacchatastanme vadataḥ śṛṇu pārthiva / yathā yāvatphalaṃ tasya yātrādivihitaṃ bhavet // rkv_228.2 // uttameneha varṇena dravyalobhādinā nṛpa / nādhamasya kvacit kāryaṃ tīrthayātrādisevanam // rkv_228.3 // dharmakarma mahārāja svayaṃ vidvānsamācaret / śarīrasyāthavā śaktyā anyadvā kāryayogataḥ // rkv_228.4 // dharmakarma sadā prāyaḥ savarṇenaiva kārayet / putrapautrādikairvāpi jñātibhir gotrasambhavaiḥ // rkv_228.5 // śreṣṭhaṃ hi vihitaṃ prāhurdharmakarma yudhiṣṭhira / taireva kārayettasmānnottamairnādhamairapi // rkv_228.6 // adhamena kṛtaṃ samyaṅ na bhavediti me matiḥ / uttamaścādhamārthe vai kurvandurgatimāpnuyāt // rkv_228.7 // na śūdrāya matiṃ dadyānnocchiṣṭaṃ na haviṣkṛtam / na cāsyopadiśeddharmaṃ na cāsya vratamādiśet // rkv_228.8 // japastapastīrthayātrā pravrajyā mantrasādhanam / devatārādhanaṃ dīkṣā strīśūdrapatanāni ṣaṭ // rkv_228.9 // pativatnī patatyeva vidhavā sarvamācaret / sabhartṛkāśake patyau sarvaṃ kuryād anujñayā // rkv_228.10 // gatvā parārthaṃ tīrthādau ṣoḍaśāṃśaphalaṃ labhet / gacchataśca prasaṅgena tīrthamarddhaphalaṃ smṛtam // rkv_228.11 // anusaṅgena tīrthasya snāne snānaphalaṃ viduḥ / naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham // rkv_228.12 // pitrarthaṃ ca pitṛvyasya māturmātāmahasya ca / mātulasya tathā bhrātuḥ śvaśurasya sutasya ca // rkv_228.13 // poṣakārthādayoścāpi mātāmahyā gurostathā / svasurmātṛṣvasuḥ paitryā ācāryādhyāpakasya ca // rkv_228.14 // ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt / sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt // rkv_228.15 // patipatnyormithaścārddhaṃ phalaṃ prāhurmanīṣiṇaḥ / bhāgineyasya śiṣyasya bhrātṛvyasya sutasya ca / ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ // rkv_228.16 // iti te kathitaṃ pārtha pāramparyakramāgatam / kartavyaṃ jñātivargasya parārthe dharmasādhanam // rkv_228.17 // varṣāṛtusamāyoge sarvā nadyo rajasvalāḥ / muktvā sarasvatīṃ gaṅgāṃ narmadāṃ yamunānadīm // rkv_228.18 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe parārthatīrthayātrāphalakathanaṃ nāmāṣṭaviṃśatyadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 229 śrīmārkaṇḍeya uvāca: evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam / śivaprītyā yathā proktaṃ vāyunā devasaṃsadi // rkv_229.1 // ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭistathaiva ca / ādimadhyāvasāneṣu narmadāyāṃ pade pade // rkv_229.2 // mayā dvādaśasāhasrī saṃhitā yā śrutā purā / devadevasya gadataḥ sāmprataṃ kathitā tava // rkv_229.3 // pṛṣṭastvayāhaṃ bhūpāla parvate 'marakaṇṭake / sthitaḥ saṃkṣepataḥ sarvaṃ mayā tatkathitaṃ tava // rkv_229.4 // narmadācaritaṃ puṇyaṃ śṛṇu tasyāsti yatphalam / yatphalaṃ sarvavedaiḥ syāt saṣaḍaṅgapadakramaiḥ // rkv_229.5 // paṭhitaiśca śrutair vāpi tasmād bahutaraṃ bhavet / satrayājī phalaṃ yatra labhate dvādaśābdikam // rkv_229.6 // carite tu śrute devyā labhate tādṛśaṃ phalam / sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ // rkv_229.7 // sakṛtsnātvā tathā śrutvā narmadāyāṃ phalaṃ hi tat / ādimadhyāvasānena narmadācaritaṃ śubham // rkv_229.8 // yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu / sa prāpya śivasaṃsthānaṃ rudrakanyāsamāvṛtaḥ // rkv_229.9 // rudrasyānucaro bhūtvā tenaiva saha modate / etad dharmamupākhyānaṃ sarvaśāstreṣu sattamam // rkv_229.10 // deśe vā maṇḍale vāpi vā grāme nagare 'pi vā / gṛhe vā tiṣṭhate yasya cāturvarṇyasya bhārata // rkv_229.11 // sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ / trividhaṃ kāraṇaṃ loke dharmapanthānamuttamam // rkv_229.12 // devatānāṃ guruṃ śāstraṃ paramaṃ siddhikāraṇam / śrutveśvaramukhātpārtha mayāpi tava kīrtitam // rkv_229.13 // dakṣiṇe cottare kūle yāni tīrthāni kānicit / pradhānataḥ supuṇyāni kathitāni viśeṣataḥ // rkv_229.14 // sparśanād darśanāt teṣāṃ kīrtanācchravaṇāt tathā / mucyate sarvapāpebhyo rudralokaṃ sa gacchati // rkv_229.15 // idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam / brāhmaṇo vedavidyāvān kṣatriyo vijayī bhavet // rkv_229.16 // dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet / saubhāgyaṃ santatiṃ svargaṃ nārī śrutvāpnuyāddhanam // rkv_229.17 // brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ / māhātmyaṃ narmadāyāstu śrutvā pāpabahiṣkṛtāḥ // rkv_229.18 // pāpabhedī kṛtaghnaśca svāmiviśvāsaghātakaḥ / goghnaśca garadaścaiva kanyāvikrayakārakaḥ // rkv_229.19 // ete śrutvaiva pāpebhyo mucyante nātra saṃśayaḥ / ye punarbhāvitātmānaḥ śṛṇvanti satataṃ nṛpa // rkv_229.20 // pūjayanta idaṃ devāḥ pūjitā guravaśca taiḥ / narmadā pūjitā tena bhagavāṃśca maheśvaraḥ // rkv_229.21 // tasmātsarvaprayatnena gandhapuṣpavibhūṣaṇaiḥ / pūjitaṃ parayā bhaktyā śāstrametatphalapradam // rkv_229.22 // lekhāpayitvā sakalaṃ narmadācaritaṃ śubham / uttamaṃ sarvaśāstrebhyo yo dadāti dvijanmane // rkv_229.23 // narmadāsarvatīrtheṣu snāne dāne ca yatphalam / tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ // rkv_229.24 // etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam / svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam // rkv_229.25 // sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam / paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam // rkv_229.26 // śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ / gobrāhmaṇebhyaḥ svastyastu dharmaṃ dharmātmajāśrayaḥ // rkv_229.27 // narakāntakarī revā satīrthā viśvapāvanī / narmadā dharmadā cāstu śarmadā pārtha te sadā // rkv_229.28 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 230 sūta uvāca: ityuktvopararāmatha pāṇḍoḥ putrāya vai muniḥ / mṛkaṇḍatanayo dhīmānsaptakalpasmaraḥ puraḥ // rkv_230.1 // mārkaṇḍamuninā proktaṃ yathā pārthāya sattamāḥ / tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam // rkv_230.2 // iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī / rudradehasamudbhūtā sarvabhūtābhayapradā // rkv_230.3 // oṅkārajaladhiṃ yāvad uvāca bhṛgunandanaḥ / tīrthasaṅgamabhedānvai dharmaputrāya pṛcchate // rkv_230.4 // samāsenaiva munayastathāhaṃ kathayāmi vaḥ / saptaṣaṣṭisahasrāṇi ṣaṣṭikoṭyastathaiva ca // rkv_230.5 // kathaṃ kenātra śakyante vaktuṃ varṣaśatairapi / tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā // rkv_230.6 // tīrthamoṃkāramārabhya vakṣye tīrthāvaliṃ śubhām / procyamānāṃ samāsena tāṃ śṛṇudhvaṃ maharṣayaḥ // rkv_230.7 // natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau / sarasvatīṃ gaṇeśānaṃ devyāsāṅghripañkajam // rkv_230.8 // pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ / praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām // rkv_230.9 // oṃ namo viśvarūpāya oṅkārāyākhilātmane / yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ // rkv_230.10 // asmin mārkaṇḍagadite revātīrthakrame śubhe / purāṇasaṃhitādhyāyā mārkaṇḍāśramavarṇanam // rkv_230.11 // tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā / tathā pañcadaśānāṃ ca pravāhānāṃ prakīrtanam // rkv_230.12 // nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ / ekaviṃśatikalpānāṃ tadvannāmānukīrtanam // rkv_230.13 // mārkaṇḍeyānubhūtānāṃ saptānāṃ lakṣaṇāni ca / māhātmyaṃ caiva revāyāḥ śivaviṣṇvos tathaiva ca // rkv_230.14 // saṃhāralakṣaṇaṃ tadvad oṅkārasya ca sambhavaḥ / tathaivauṃkāramāhātmyam amarakaṇṭakīrtanam // rkv_230.15 // amareśvaratīrthaṃ ca tathā dāruvanaṃ mahat / dārukeśvaratīrthaṃ ca tīrthaṃ vai carukeśvaram // rkv_230.16 // carukāsaṅgamas tadvyadvatīpāteśvaraṃ tathā / pātāleśvaratīrthaṃ ca koṭiyajñāhvayaṃ tathā // rkv_230.17 // varuṇeśvaratīrthaṃ ca liṅgānyaṣṭottaraṃ śatam / siddheśvaraṃ yameśaṃ ca brahmeśvaramataḥ param // rkv_230.18 // sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam / śivakhātaṃ mahātīrthaṃ rudrāvartaṃ dvijottamāḥ // rkv_230.19 // brahmāvartaṃ paraṃ tīrthaṃ sūryāvartamataḥ param / pippalāvartatīrthaṃ ca pippalyāścaiva saṅgamaḥ // rkv_230.20 // amarakaṇṭamāhātmyaṃ kapilāsaṅgamas tathā / viśalyāsambhavaścāpi bhṛgutuṅgādrikīrtanam // rkv_230.21 // viśalyāsaṅgamaḥ puṇyaḥ karamardāsamāgamaḥ / karamardeśvaraṃ tīrthaṃ cakratīrthamanuttamam // rkv_230.22 // saṅgamo nīlagaṅgāyāḥ vidhvaṃsastripurasya ca / kīrtanaṃ tīrthadānānāṃ madhukatṛtīyāvratam // rkv_230.23 // apsareśvaratīrthaṃ ca dehakṣepe vidhistataḥ / tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā // rkv_230.24 // śakratīrthaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca / ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā // rkv_230.25 // mātṛkeśvaratīrthaṃ ca bhṛgutuṅgānuvarṇanam / tatra bhairavamāhātmyaṃ capaleśvarakīrtanam // rkv_230.26 // caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā / kubereśvaratīrthaṃ ca vārāhīsaṅgamas tathā // rkv_230.27 // saṅgamaścaṇḍavegāyāstīrthaṃ caṇḍeśvaraṃ tathā / eraṇḍīsaṅgamaḥ puṇya eraṇḍeśvaramuttamam // rkv_230.28 // pitṛtīrthaṃ ca tatraiva oṅkārasya ca sambhavam / māhātmyaṃ pañcaliṅgānām oṅkārasya munīśvarāḥ // rkv_230.29 // koṭitīrthasya māhātmyaṃ tīrthaṃ kākahradaṃ tathā / jambukeśvaratīrthaṃ ca sārasvatam ataḥ param // rkv_230.30 // kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram / daityasūdanatīrthaṃ ca cakratīrthaṃ ca vāmanam // rkv_230.31 // tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame / svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam // rkv_230.32 // vyavasthānaṃ śarīrasya gopradānānuvarṇanam / aśokavanikātīrthaṃ mataṅgāśramavarṇanam // rkv_230.33 // aśokeśvaratīrthaṃ ca mataṅgeśvaramuttamam / tathā mṛgavanaṃ puṇyaṃ tatra tīrthaṃ manoratham // rkv_230.34 // saṅgamo 'ṅgāragartāyā aṅgāreśvaramuttamam / tathā meghavanaṃ tīrthaṃ devyā nāmānukīrtanam // rkv_230.35 // saṅgamaścāpi kubjāyāstīrthaṃ kubjeśvaraṃ tathā / bilvāmrakaṃ tathā tīrthaṃ pūrṇadvīpamataḥ param // rkv_230.36 // tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ / dvīpeśvaraṃ nāma tīrthaṃ puṇyaṃ yajñeśvaraṃ tathā // rkv_230.37 // māṇḍavyāśramatīrthaṃ ca viśokāsaṅgamastathā / vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ // rkv_230.38 // sahasrāvartakaṃ tatra tīrthaṃ saugandhikaṃ tathā / saṅgamaśca sarasvatyā īśānaṃ tīrthamuttamam // rkv_230.39 // devatātrayatīrthaṃ ca śūlakhātaṃ tataḥ param / brahmodaṃ śāṅkaraṃ saumyaṃ sārasvatamataḥ param // rkv_230.40 // sahasrayajñatīrthaṃ ca kapālamocanaṃ tathā / āgneyam aditīśaṃ ca vārāhaṃ tīrthamuttamam // rkv_230.41 // tathā devapathaṃ tīrthaṃ tīrthaṃ yajñasahasrakam / śuklatīrthaṃ dīptikeśaṃ viṣṇutīrthaṃ ca yodhanam // rkv_230.42 // narmadeśvaratīrthaṃ ca varuṇeśaṃ ca mārutam / yogeśaṃ rohiṇītīrthaṃ dārutīrthaṃ ca sattamāḥ // rkv_230.43 // brahmāvartaṃ ca pattreśaṃ vāhnaṃ sauraṃ ca kīrtyate / meghanādaṃ dārutīrthaṃ devatīrthaṃ guhāśrayam // rkv_230.44 // narmadeśvarasaṃjñaṃ tatkapilātīrthamuttamam / karañjeśaṃ kuṇḍaleśaṃ pippalādamataḥ param // rkv_230.45 // vimaleśvaratīrthaṃ ca puṣkariṇyāśca saṅgamaḥ / praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ // rkv_230.46 // devāśvāsanadānaṃ ca tathaivāndhakanigrahaḥ / śūlabhedasya cotpattistathā pātraparīkṣaṇam // rkv_230.47 // praśaṃsā dānadharmasya ṛṣiśṛṅgānubhāvanam / svargatiṃ dīrghatapaso bhānumatyāstatheṅgitam // rkv_230.48 // śabarasvargagamanaṃ māhātmyaṃ śūlabhedajam / kapileśvaratīrthaṃ ca mokṣatīrthamataḥ param // rkv_230.49 // saṅgamo mokṣanadyāśca tīrthaṃ ca vimaleśvaram / tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ // rkv_230.50 // ādityeśvaratīrthaṃ ca tīrthaṃ vai saṅgameśvaram / saṅgamo bhīmakulyāyāstīrthaṃ bhīmeśvaraṃ śubham // rkv_230.51 // mārkaṇḍeśvaratīrthaṃ ca tathā vai pippaleśvaram / karoṭīśvaratīrthaṃ ca tīrthamindreśvaraṃ śubham // rkv_230.52 // agastyeśaṃ kumāreśaṃ vyāseśvaramanuttamam / vaidyanāthaṃ ca kedāram ānandeśvarasaṃjñitam // rkv_230.53 // mātṛtīrthaṃ ca muṇḍeśaṃ cauraṃ kāmeśvaraṃ tathā / saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye / tīrthaṃ dharmeśvaraṃ nāma luṅkeśvaram ataḥ param // rkv_230.54 // tato dhanadatīrthaṃ ca jaṭeśaṃ maṅgaleśvaram / kapileśvaratīrthaṃ ca gopāreśvaramuttamam // rkv_230.55 // maṇināgeśvaraṃ nāma maṇinadyāśca saṅgamaḥ / tilakeśvaratīrthaṃ ca gautameśamataḥ param // rkv_230.56 // tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ / śaṅkhacūḍaṃ ca kedāraṃ pārāśaramataḥ param // rkv_230.57 // bhīmeśvaraṃ ca candreśam aśvavatyāśca saṅgamaḥ / bahvīśvaraṃ nāradeśaṃ vaidyanāthaṃ kapīśvaram // rkv_230.58 // kumbheśvaraṃ ca mārkaṇḍaṃ rāmeśaṃ lakṣmaṇeśvaram / megheśvaraṃ matsyakeśam apsarāhradasaṃjñakam // rkv_230.59 // dadhiskandaṃ madhuskandaṃ nandikeśaṃ ca vāruṇam / pāvakeśvaratīrthaṃ ca tathaiva kapileśvaram // rkv_230.60 // nārāyaṇāhvayaṃ tīrthaṃ cakratīrthamanuttamam / caṇḍādityaṃ paraṃ tīrthaṃ caṇḍikātīrthamuttamam // rkv_230.61 // yamahāsāhvayaṃ tīrthaṃ tathā gaṅgeśvaraṃ śubham / nandikeśvarasaṃjñaṃ ca naranārāyaṇāhvayam // rkv_230.62 // naleśvaraṃ ca mārkaṇḍaṃ śuklatīrthamataḥ param / vyāseśvaraṃ paraṃ tīrthaṃ tatra siddheśvaraṃ tathā // rkv_230.63 // koṭitīrthaṃ prabhātīrthaṃ vāsukīśvaram uttamam / saṅgamaśca karañjāyā mārkaṇḍeśvaramuttamam // rkv_230.64 // tīrthaṃ koṭīśvaraṃ nāma tathā saṃkarṣaṇāhvayam / kanakeśaṃ manmatheśaṃ tīrthaṃ caivānasūyakam // rkv_230.65 // eraṇḍīsaṅgamaḥ puṇyo mātṛtīrthaṃ ca śobhanam / tīrthaṃ svarṇaśalākākhyaṃ tathā caivāmbikeśvaram // rkv_230.66 // karañjeśaṃ bhārateśaṃ nāgeśaṃ mukuṭeśvaram / saubhāgyasundarī tīrthaṃ dhanadeśvaramuttamam // rkv_230.67 // rohiṇyaṃ cakratīrthaṃ ca uttareśvarasaṃjñitam / bhogeśvaraṃ ca kedāraṃ niṣkalaṅkamataḥ param // rkv_230.68 // mārkaṇḍaṃ dhautapāpaṃ ca tīrthamāṅgiraseśvaram / koṭavīsaṅgamaḥ puṇyaṃ koṭitīrthaṃ ca tatra vai // rkv_230.69 // ayonijaṃ paraṃ tīrtham aṅgāreśvaramuttamam / skāndaṃ ca nārmadaṃ brāhmaṃ vālmīkeśvarasaṃjñitam // rkv_230.70 // koṭitīrthaṃ kapāleśaṃ pāṇḍutīrthaṃ trilocanam / kapileśaṃ kambukeśaṃ prabhāsaṃ kohaneśvaram // rkv_230.71 // indreśaṃ vālukeśaṃ ca deveśaṃ śakrameva ca / nāgeśvaraṃ gautameśam ahalyātīrthamuttamam // rkv_230.72 // rāmeśvaraṃ mokṣatīrthaṃ tathā kuśalaveśvarau / narmadeśaṃ kapardīśaṃ sāgareśamataḥ param // rkv_230.73 // dhaurādityaṃ paraṃ tīrthaṃ tīrthaṃ cāparayonijam / piṅgaleśvaratīrtha ca bhṛgvīśvaramanuttamam // rkv_230.74 // daśāśvamedhikaṃ tīrthaṃ koṭitīrthaṃ ca sattamāḥ / mārkaṇḍaṃ brahmatīrthaṃ ca ādivārāhamuttamam // rkv_230.75 // āśāpūrābhidhaṃ tīrthaṃ kauberaṃ mārutaṃ tathā / varuṇeśaṃ yameśaṃ ca rāmeśaṃ karkaṭeśvaram // rkv_230.76 // śakreśaṃ somatīrthaṃ ca nandāhradamanuttamam / vaiṣṇavaṃ cakratīrthaṃ ca rāmakeśavasaṃjñitam // rkv_230.77 // tathaiva rukmiṇītīrthaṃ śivatīrthamanuttamam / jayavārāhartīrthaṃ ca tīrthamasmāhakāhvayam // rkv_230.78 // aṅgāreśaṃ ca siddheśaṃ tapeśvaramataḥ param / punaḥ siddheśvaraṃ nāmatīrthaṃ ca varuṇeśvaram // rkv_230.79 // parāśareśvaraṃ puṇyaṃ kusumeśamanuttamam / kuṇḍaleśvaratīrthaṃ ca tathā kalakaleśvaram // rkv_230.80 // nyaṅkuvārāhasaṃjñaṃ ca aṅkolaṃ tīrthamuttamam / śvetavārāhatīrthaṃ ca bhārgalaṃ sauramuttamam // rkv_230.81 // huṅkārasvāmitīrthaṃ ca śuklatīrthaṃ ca śobhanam / saṅgamo madhumatyāśca tīrthaṃ vai saṅgameśvaram // rkv_230.82 // narmadeśvarasaṃjñaṃ ca nadītritayasaṅgamaḥ / anekeśvaratīrthaṃ ca śarbheśaṃ mokṣasaṃjñitam // rkv_230.83 // kāverīsaṅgamaḥ puṇyastīrthaṃ gopeśvarāhvayam / mārkaṇḍeśaṃ ca nāgeśam udambaryāśca saṅgamaḥ // rkv_230.84 // sāmbādityāhvayaṃ tīrtham udambaryāśca saṅgamaḥ / siddheśvaraṃ ca mārkaṇḍaṃ tathā siddheśvarīkṛtam // rkv_230.85 // gopeśaṃ kapileśaṃ ca vaidyanāthamanuttamam / piṅgaleśvaratīrthaṃ ca saindhavāyatanaṃ mahat // rkv_230.86 // bhūtīśvarāhvayaṃ tīrthaṃ gaṅgāvāhamataḥ param / gautameśvaratīrthaṃ ca daśāśvamedhikaṃ tathā // rkv_230.87 // bhṛgutīrthaṃ tathā puṇyaṃ khyātā saubhāgyasundarī / vṛṣakhātaṃ ca tatraiva kedāraṃ dhūtapātakam // rkv_230.88 // tīrthaṃ dhūteśvarīsaṅgameraṇḍīsaṃjñakaṃ tathā / tīrthaṃ ca kanakeśvaryā jvāleśvaraṃ tataḥ param // rkv_230.89 // śālagrāmāhvayaṃ tīrthaṃ somanāthamanuttamam / tathaivodīrṇavārāhaṃ tīrthaṃ candraprabhāsakam // rkv_230.90 // dvādaśādityatīrthaṃ ca tathā siddheśvarābhidham / kapileśvaratīrthaṃ ca tathā traivikramaṃ śubham // rkv_230.91 // viśvarūpāhvayaṃ tīrthaṃ nārāyaṇakṛtaṃ tathā / mūlaśrīpatitīrthaṃ ca caulaśrīpatisaṃjñakam // rkv_230.92 // devatīrthaṃ haṃsatīrtha prabhāsaṃ tīrthamuttamam / mūlasthānaṃ ca kaṇṭheśamaṭṭahāsamataḥ param // rkv_230.93 // bhūrbhuveśvaratīrthaṃ ca khyātā śūleśvarī tathā / sārasvataṃ dārukeśamaśvinostīrthamuttamam // rkv_230.94 // sāvitrītīrthamatulaṃ vālakhilyeśvaraṃ tathā / narmadeśaṃ mātṛtīrthaṃ devatīrthamanuttamam // rkv_230.95 // macchakeśvaratīrthaṃ ca śikhitīrthaṃ ca śobhanam / koṭitīrthaṃ muniśreṣṭhāstatra koṭīśvarī mṛḍā // rkv_230.96 // tīrthaṃ paitāmahaṃ nāma māṇḍavye śvarasaṃjñitam / tatra nārāyaṇeśaṃ ca akrūreśamataḥ param // rkv_230.97 // devakhātaṃ siddharudraṃ vaidyanāthamanuttamam / tathaiva mātṛtīrthaṃ ca uttareśamataḥ param // rkv_230.98 // tathaiva narmadeśāṃ ca mātṛtīrthaṃ tathā punaḥ / tathā ca kurarītīrthaṃ ḍhauṇḍheśaṃ daśakanyakam // rkv_230.99 // suvarṇabindutīrthaṃ ca ṛṇapāpapramocanam / bhārabhūteśvaraṃ tīrthaṃ tathā muṇḍīśvaraṃ viduḥ // rkv_230.100 // ekaśālaṃ ḍiṇḍipāṇiṃ tīrthaṃ cāpsarasaṃ param / munyālayaṃ ca mārkaṇḍaṃ gaṇitādevatāhvayam // rkv_230.101 // āmaleśvaratīrthaṃ ca tīrthaṃ kantheśvaraṃ tathā / āṣāḍhītīrthamityāhuḥ śṛṅgītīrthaṃ tathaiva ca // rkv_230.102 // bakeśvaratīrthaṃ ca kapāleśaṃ tathaiva ca / mārkaṇḍaṃ kapileśaṃ ca eraṇḍīsaṅgamastathā // rkv_230.103 // eraṇḍīdevatātīrthaṃ rāmatīrthamataḥparam / jamadagneḥ paraṃ tīrthaṃ revāsāgarasaṅgamaḥ // rkv_230.104 // loṭaneśvaratīrtha tal luṅkeśanāmakaṃ tathā / vṛṣarakhātaṃ tatra kuṇḍaṃ tathaiva ṛṣisattamāḥ // rkv_230.105 // tathā haṃseśvaraṃnāma tilādaṃ vāsaveśvaram / tathā koṭīśvaraṃ tīrtham alikātīrthamuttamam / vimaleśvaratīrthaṃ ca revāsāgarasaṅgame // rkv_230.106 // evaṃ tīrthāvaliḥ puṇyā mayā proktā maharṣayaḥ / tīrthasuktāvaliḥ puṇyā grathitā taṭarajjunā // rkv_230.107 // narmadānīranirṇiktā mārkaṇḍeyavinirmitā / maṇḍanāyeha sādhūnāṃ sarvalokahitāya ca // rkv_230.108 // daritadhvāntaśamanīdhāryā dharmārthibhiḥ sadā / ahorātrakṛtaṃ pāpaṃ sakṛjjaptvāśu nāśayet // rkv_230.109 // trikālaṃ japtvā māsotthaṃ śivāgre ca trimāsikam / māsaṃ japtvātha varṣotthaṃ varṣaṃ japtvā śatābdikam // rkv_230.110 // śrāddhakāle ca viprāṇāṃ bhuñjatāṃ purataḥ sthitaḥ / paṭhaṃstīrthāvaliṃ puṇyāṃ gayāśrāddhaprado bhavet // rkv_230.111 // pūjākāle ca devānāṃ śraddhayā purataḥ paṭhan / prīṇayetsarvadevāṃśca punāti sakalaṃ kulam // rkv_230.112 // evaṃ tīrthāvaliḥ puṇyā revātīradvayāśritā / mayā proktā muniśreṣṭhāstathaivaśṛṇutānaghāḥ // rkv_230.113 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthāvalikathanaṃ triṃśadadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 231 śrīsūta uvāca: tathaiva tīrthastabakān vakṣye'ham ṛṣisattamāḥ / yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ // rkv_231.1 // vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ / mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate // rkv_231.2 // yathā tathāhaṃ vakṣyāmi tīrthānāṃ stabakāniha / śivāmbupānajā puṇyā revā kalpalatā kila // rkv_231.3 // tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā / yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam // rkv_231.4 // tatpuṣpamakarandasya rasāsvādaviduttamaḥ / bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ // rkv_231.5 // tatpuṣpamālāṃ hṛdaye tīrthastabakacitritām / dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ / tasyāḥ stabakasaṃsthānaṃ vakṣye 'ham ṛṣisattamāḥ // rkv_231.6 // oṅkāratīrthamārabhya yāvatpaścimasāgaram / saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ // rkv_231.7 // daśaikamuttare tīre satriviṃśati dakṣiṇe / pañcatriṃśattamaḥ śreṣṭho revāsāgarasaṅgamaḥ // rkv_231.8 // saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca / catuḥśatāni tīrthāni prasiddhāni dvijottamāḥ // rkv_231.9 // triśataṃ śivatīrthāni trayīstriṃśatsamanvitam / tatrāpi vyaktito vakṣye śṛṇudhvaṃ tāni sattamāḥ // rkv_231.10 // mārkaṇḍeśvaratīrthāni daśa teṣu munīśvarāḥ / daśādityabhavānyatra navaiva kapileśvarāḥ // rkv_231.11 // somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ / koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā // rkv_231.12 // nāgeśvarāśca saptaiva revātīradvaye 'pi tu / saptaiva vahnivihitānyathāpyāvartasaptakam // rkv_231.13 // kedāreśvaratīrthāni pañca pañcendrajāni ca / varuṇeśāśca pañcaiva pañcaiva dhanadeśvarāḥ // rkv_231.14 // devatīrthāni pañcaiva catvāro vai yameśvarāḥ / vaidyanāthāśca catvāraścatvāro vānareśvarāḥ // rkv_231.15 // aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ / sārasvatāni catvāri catvāro dārukeśvarāḥ // rkv_231.16 // gautameśvaratīrthāni trīṇi rāmeśvarāstrayaḥ / kapāleśvaratīrthāni trīṇi haṃsakṛtāni ca // rkv_231.17 // trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ / sahasrayajñatīrthāni trīṇyeva munirabravīt // rkv_231.18 // bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca / dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā // rkv_231.19 // ṛṇamocanatīrthe dve tathā skandeśvaradvayam / daśāśvamedhatīrthe dve nandītīrthadvayaṃ dvijāḥ // rkv_231.20 // manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā / parāśareśvarau dvau ca ayonīsaṃbhavadvayam // rkv_231.21 // vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā / nandikeśvaratīrthe dve dvau ca gopeśvarau smṛtau // rkv_231.22 // māruteśadvayaṃ tadvad dvau ca jvāleśvarau smṛtau / śuklatīrthadvayaṃ puṇyam apsareśadvayaṃ tathā // rkv_231.23 // pippaleśvaratīrthe dve māṇḍavyeśvarasaṃjñite / dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ / uttareśvaratīrthe dve aśokeśadvayī tathā // rkv_231.24 // dve yodhanapure caiva rohiṇītīrthakadvayam / luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā // rkv_231.25 // saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ / stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam // rkv_231.26 // śaivānyetāni tīrthāni vaiṣṇavāni ca sattamāḥ / śṛṇudhvaṃ procyamānāni brāhmaśāktāni ca kramāt // rkv_231.27 // aṣṭaviṃśatitīrthāni vaiṣṇavānyabravīnmuniḥ / teṣu vārāhatīrthāni ṣaḍeva munisattamāḥ // rkv_231.28 // catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi / viṣṇunādhiṣṭhitāny eva prāha pūrvaṃ mṛkaṇḍajaḥ // rkv_231.29 // tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat / triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare / aṣṭāviṃśanmayā khyātā yathāsaṅkhyaṃ yathākramam // rkv_231.30 // etatpavitramatulaṃ hyetat pāpaharaṃ param / narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam // rkv_231.31 // sūta uvāca: evamuddeśataḥ prokto revātīrthakramo mayā / yathā pārthāya saṃkṣepān mārkaṇḍo munirabravīt // rkv_231.32 // avāntarāṇi tīrthāni teṣu guptānyanekaśaḥ / yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ // rkv_231.33 // oṅkāratīrthaparitaḥ parvatād amarakaṇṭāt / krośadvaye sarvadikṣu sārdhakoṭītrayī matā // rkv_231.34 // tīrthānāṃ saṃkhyayā guptaprakaṭānāṃ dvijottamāḥ / koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak // rkv_231.35 // aśokavanikāyāśca tīrthaṃ lakṣaṃ pratiṣṭhitam / śatamaṃ gāragartāyāḥ saṅgame munisattamāḥ // rkv_231.36 // tīrthānāmayutaṃ tadvatkubjāyāḥ saṅgame sthitam / śataṃ hiraṇyagarbhāyāḥ saṅgame samavasthitam // rkv_231.37 // tīrthānāmaṣṭaṣaṣṭiśca viśokāsaṅgame sthitā / tathā sahasraṃ tīrthānāṃ saṃsthitaṃ vāgusaṅgame // rkv_231.38 // śataṃ sarasvatīsaṅge śuklatīrthe śatadvayam / sahasraṃ viṣṇutīrtheṣu mahiṣmatyāmathāyutam // rkv_231.39 // śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ / devagrāme sahasraṃ ca tīrthānāṃ munirabravīt // rkv_231.40 // luṅkeśvare ca tīrthānāṃ sāgrā saptaśatī sthitā / tīrthānyaṣṭottaraśataṃ maṇinadyāśca saṅgame / vaidyanāthe ca tīrthānāṃ śatamaṣṭādhikaṃ viduḥ // rkv_231.41 // evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ / sāgraṃ lakṣaṃ ca tīrthānāṃ sthitaṃ revorasaṅgame // rkv_231.42 // tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam / aṣṭāśītisahasrāṇi vyāsadvīpāśritāni ca // rkv_231.43 // saṅgame ca karañjāyāḥ sthitamaṣṭottarāyutam / eraṇḍīsaṅgame tadvattīrthānyaṣṭādhikaṃ śatam // rkv_231.44 // dhūtapāpe ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā / skandatīrthe śataṃ puṇyaṃ tīrthānāṃ muniruktavān // rkv_231.45 // kohaneśa ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā / sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure // rkv_231.46 // rāmakeśavatīrthe ca sahasraṃ sāgramuktavān / asmāhake sahasraṃ ca tīrthāni nivasanti hi // rkv_231.47 // lakṣāṣṭakaṃ sahasre dve śuklatīrthe dvijottamāḥ / tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ // rkv_231.48 // śatamaṣṭādhikaṃ prāha pratyekaṃ saṅgameṣu ca / nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā // rkv_231.49 // kāveryāḥ saṅgame viprāḥ sthitā pañcaśatī tathā / tīrthānāṃ parvasu tathā viśeṣo muninoditaḥ // rkv_231.50 // mokṣatīrthaṃ hi satprāhuḥ purāṇapuruṣāśritam / bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā // rkv_231.51 // sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet / sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā // rkv_231.52 // triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam / bhārabhūtyāṃ ca tīrthānāṃ sthitamaṣṭottaraṃ śatam // rkv_231.53 // akrūreśvaratīrthe ca sārdhaṃ tīrthaśataṃ sthitam / vimaleśvaratīrthe tu revāsāgarasaṅgame / daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ // rkv_231.54 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthasaṃkhyāparigaṇanavarṇanaṃ nāmaikatriṃśadadhikadviśatatamo 'dhyāyaḥ || rkv adhyāya 232 sūta uvāca: iti vaḥ kathitaṃ viprā revāmāhātmyamuttamam / yathopadiṣṭaṃ pārthāya mārkaṇḍeyena vai purā // rkv_232.1 // tathā tīrthakadambāśca teṣu tīrthaviśeṣataḥ / prādhānyena mayā khyātā yathāsaṅkhyaṃ yathākramam // rkv_232.2 // etatpavitramatulaṃ hyetatpāpaharaṃ param / narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam // rkv_232.3 // saptakalpānugo vipro narmadāyāṃ munīśvarāḥ / mṛkaṇḍatanayo dhīmānparamārthaviduttamaḥ // rkv_232.4 // saṃsevya sarvatīrthāni nadīḥ sarvāśca vai purā / bahukalpasmarāṃ revāmālakṣya śivadehajām // rkv_232.5 // me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau / ajarāmamarāṃ devīṃ daityadhvaṃsakarīṃ parām // rkv_232.6 // mahāvibhavasaṃyuktāṃ bhavaghnīṃ bhavajāhnavīm / tasyāmābadhya satprema jātaḥ so 'pyajarāmaraḥ // rkv_232.7 // ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyaśca sattamāḥ / vyavasthitāni revāyāstīrayugme pade pade // rkv_232.8 // sāritaḥ paritaḥ santi satīrthāstu sahasraśaḥ / na tulāṃ yānti revāyāstāśca manye munīśvarāḥ // rkv_232.9 // etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ / yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati // rkv_232.10 // tadvanmṛkaṇḍatanayo 'pyanubhūyākhilāṃ nadīm / satīrthāṃ padaśaḥ prāha pāṇḍuputrāya pāvanīm // rkv_232.11 // etacca kathitaṃ sarvaṃ saṃkṣepeṇa dvijottamāḥ / narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham // rkv_232.12 // kimanyaiḥ saritāṃ toyaiḥ sevitais tu sahasraśaḥ / yadi saṃsevyate toyaṃ revāyāḥ pāpanāśanam // rkv_232.13 // mekalājalasaṃsevī muktimāpnoti śāśvatīm // rkv_232.14 // yathā yathā bhajenmartyo yadyadicchati tīrthagaḥ / tattadāpnoti niyataṃ śraddhayāśraddhayāpi ca // rkv_232.15 // idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ / idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam // rkv_232.16 // tāvadgarjanti tīrthāni nadyo hṛdayaphalapradāḥ / yāvanna smaryate revā sevāhevā kalau naraiḥ // rkv_232.17 // dhruvaṃ loke hitārthāya śivena svaśarīrataḥ / śaktiḥ kāpi saridrūpā reveyamavatāritā // rkv_232.18 // tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam / yāvanna narmadānāmakīrtanaṃ kriyate kalau // rkv_232.19 // garimā gāṇyate tāvattapodānavratādiṣu / narairvā prāpyate yāvadbhuvi bhargabhavā dhunī // rkv_232.20 // ye vasantyuttare kūle rudrasyānucarā hi te / vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam // rkv_232.21 // dhanyāste deśavaryāste yeṣu deśeṣu narmadā / narakāntakarī śaśvatsaṃśritā śarvanirmitā // rkv_232.22 // kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te / ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam // rkv_232.23 // idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ / śṛṇoti yaḥ kīrtayate mucyate sarvapātakaḥ // rkv_232.24 // yatphalaṃ sarvavedaiśca saṣaḍaṅgapadakramaiḥ / śrutaiśca paṭhitaistasmātphalamaṣṭaguṇaṃ bhavet // rkv_232.25 // satrayājī phalaṃ yacca labhate dvādaśābdikam / śrutvā sakṛcca revāyāścaritaṃ tatphalaṃ labhet // rkv_232.26 // sarvatīrthāvagāhācca yatphalaṃ sāgarādiṣu / sakṛcchrutvā ca māhātmyaṃ revāyās tatphalaṃ labhet // rkv_232.27 // etaddharmyamupākhyānaṃ sarvaśāstreṣvanuttamam / deśe vā maṇḍale vāpi nagare grāmamadhyataḥ // rkv_232.28 // gṛhe vā tiṣṭhate yasya likhitaṃ sārvavārṇikam / sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ // rkv_232.29 // dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ / gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam // rkv_232.30 // yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam / brāhmaṇo vedavānbhūyātkṣatriyo vijayī bhavet // rkv_232.31 // dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet // rkv_232.32 // saubhāgyasantatiṃ nārī śrutvaitatsamavāpnuyāt / śriyaṃ saukhyaṃ svargavāsaṃ janma caivottame kule // rkv_232.33 // rasabhedī kṛtaghnaśca svāmidhruṅ mitravañcakaḥ / goghnaśca garadaścaiva kanyāvikrayakārakaḥ // rkv_232.34 // brahmaghnaśca surāpī ca steyī ca gurutalpagaḥ / narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo 'bhiṣevate // rkv_232.35 // sarvapāpavinirmukto jāyate nātra saṃśayaḥ / pākabhedī vṛthāpākī devabrāhmaṇanindakaḥ // rkv_232.36 // parīvādī guroḥ pitroḥ sādhūnāṃ nṛpatestathā / te 'pi śrutvā ca pāpebhyo mucyante nātra saṃśayaḥ // rkv_232.37 // ye punarbhāvitātmānaḥ śastraṃ śṛṇvanti nityaśaḥ / pūjayanti ca tacchāstraṃ nārmadaṃ vastrabhūṣaṇaiḥ // rkv_232.38 // puṣpaiḥ phalaiś candanādyair bhojanair vividhair api / śāstre 'sminpūjite devāḥ pūjitā guravastathā // rkv_232.39 // iha loke pare caiva nātra kāryā vicāraṇā / tasmātsarvaprayatnena gandhavastrādibhūṣaṇaiḥ // rkv_232.40 // pūjayetparayā bhaktyā vācakaṃ śāstrameva ca / vedapāṭhaiśca yatpuṇyamagnihotraiśca pālitaiḥ // rkv_232.41 // tatphalaṃ samavāpnoti narmadācarite śubhe / kurukṣetre ca yatpuṇyaṃ prabhāse puṣkare tathā // rkv_232.42 // rudrāvarte gayāyāṃ ca vārāṇasyāṃ viśeṣataḥ / gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame // rkv_232.43 // evamādiṣu tīrtheṣu yatpuṇyaṃ jāyate nṛṇām / narmadācaritaṃ śrutvā tatpuṇyaṃ sakalaṃ labhet // rkv_232.44 // ādimadhyāvasāneṣu narmadācaritaṃ śubham / yaḥ śṛṇoti naro bhaktyā śṛṇudhvaṃ tatphalaṃ mahat // rkv_232.45 // samāpya śivasaṃsthānaṃ devakanyāsamāvṛtaḥ / rudrasyānucaro bhūtvā śivena saha modate // rkv_232.46 // dharmākhyānamidaṃ puṇyaṃ sarvākhyāneṣvanuttamam / gṛhe 'pi paṭhyate yasya caturvarṇasya sattamāḥ // rkv_232.47 // dhanyaṃ tasya gṛhaṃ manye gṛhasthaṃ cāpi tatkulam / pustakaṃ pūjayedyastu narmadācaritasya tu // rkv_232.48 // narmadā pūjitā tena bhagavāṃśca maheśvaraḥ / vācake pūjite tadvaddevāśca ṛṣayo 'rcitāḥ // rkv_232.49 // lekhayitvā ca sakalaṃ revācaritamuttamam / bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane // rkv_232.50 // narmadāsarvatīrtheṣu snānadānena yatphalam / tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ // rkv_232.51 // etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam / svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam // rkv_232.52 // dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam / paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam // rkv_232.53 // yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ / śivaloke sthitis tasya purāṇākṣaravatsarī // rkv_232.54 // iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya / tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu // rkv_232.55 // || iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ ||