Ratnakīrti: Kṣaṇabhaṅgasiddhi vyatirekātmikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ratnakIrti-kSaNabhaGgasiddhi-vyatirekAtmikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kṣaṇabhaṅgasiddhi vyatirekātmikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ratksanu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ratnakirti: Ksanabhangasiddhir Vyatirekatmika based on A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) Input by Somadeva Vasudeva, 2000 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text namas tārāyai (77.4) vyatirekātmikā vyāptir ākṣiptānvayarūpiṇī / vaidharmyavati dṛṣṭānte sattvahetor ihocyate / (77.6) yat sat tat kṣaṇikam / yathā ghaṭaḥ / santaś cāmī vivādāspadībhūtāḥ padārthā iti svabhāvahetuḥ / (77.8) na tāvad asyāsiddhiḥ sambhavati / yathāyogaṃ pratyakṣānumānapramāṇapratīte dharmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt / (77.10) na ca viruddhānaikāntikate / vyāpakānupalambhātmanā viparyaye bādhakapramāṇena vyāpteḥ prasādhanāt / (77.11) yasya kramākramau na vidyete na tasyārthakriyāsāmarthyam / yathā śaśaviṣāṇasya / na vidyete cākṣaṇikasya kramākramāv iti vyāpakānupalambhaḥ / (77.12) na tāvad ayam asiddho hetuḥ / akṣaṇike dharmiṇi kramākramasadbhāvāyogāt / tathā hi prāptāparakālayor ekatve nityatvam / tasya kramākramayoge kṣaṇadvaye 'py avaśyaṃ bhedaḥ / bhedābhedayoś ca parasparavirodhāt kuto 'kṣaṇike kramākramasambhavaḥ / kṣaṇadvaye 'pi bhede kramākramayogaḥ / abhede hi prathama eva kṣaṇe śaktatvād / bhāvino 'pi kāryasya karaṇaprasaṅge kathaṃ kāryāntarakaraṇe kramāntarāvakāśaḥ / na cākṣaṇikasyākrameṇaiva sakalasvakāryaṃ kṛtvā svāsthyam / kṣaṇāntare 'pi śaktatvāt punas tatkāryakaraṇaprasaṅgāt / (77.18) tasmād akṣaṇikam iti pūrvāparakālayor abhedaḥ / kramākramayoga iti pūrvāparakālayor bhedaḥ / anayoś ca parasparaparihārasthitilakṣaṇo virodhaḥ / (77.20) tad ayam akṣaṇike dharmiṇi kramākramābhāvalakṣaṇo hetur nāsiddho vaktavyaḥ / kramākramayogitvākṣaṇikatvayor virodhād eva / (78.1) nāpi viruddhaḥ / sapakṣe bhāvāt / (78.2) na cānaikāntikaḥ / kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt / (78.3) yenaiva hi pratyakṣātmanā pramāṇenāparaprakārābhāvād vidhibhūtābhyāṃ kramākramābhyāṃ vidhibhūtasyārthakriyāsāmarthyasya vyāptiḥ prasādhitā, tenaivārthakriyāsāmarthyābhāvena kramākramābhāvasya vyāptiḥ prasādhiteti svīkartavyam / na hi dahanādinā dhūmāder vyāptisādhakapramāṇād aparaṃ dhūmādyabhāvena dahanādyabhāvasya vyāptisādhakaṃ kiñcit pramāṇaṃ śaraṇabhūtam asti / tasmād vidhyor eva vyāptisādhakaṃ pramāṇam abhāvayor api vyāptisādhakam iti nyāyasya duratikramatvāt sattvābhāvena kramākramābhāvo vyāpta eveti nānaikāntika ity anavadyo vyāpakānupalambhaḥ / tad ayam akṣaṇikād vinivartamāṇaḥ svavyāpyaṃ sattvaṃ nivartya kṣaṇike viśrāmayatīti sattvahetoḥ kṣaṇabhaṅgasiddhir apy anavadyā. / (78.10) nanu vyāpakānupalambhataḥ sattvasya kathaṃ svasādhyapratibandhasiddhiḥ, asyāpy anekadoṣaduṣṭatvāt / tathā hi na tāvad ayaṃ prasaṅga hetuḥ / sādhyadharmiṇi pramāṇasiddhatvāt, parābhyupagamasiddhatvābhāvāt, viparyayaparyavasānābhāvāc ca / atha svatantraḥ, tadāśrayāsiddhaḥ / akṣaṇikasyāśrayasyāsambhavāt / apratītatvād vā / pratītir hi pratyakṣeṇānumānena vikalpamātreṇa vā syāt / (79.1) prathamapakṣadvaye sākṣātpāramparyeṇa vā svapratītilakṣaṇārthakāritve maulaḥ sādhāraṇo hetuḥ vyāpakānupalambhaś ca svarūpāsiddhaḥ syāt / arthakriyākāritve kramākramayor anyatarasyāvaśyambhāvāt / (79.4) antimapakṣe tu na kaścid dhetur anāśrayaḥ syāt / vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāt / (79.6) api ca, tat kalpanājñānaṃ pratyakṣapṛṣṭhabhāvi vā syāt, liṅgajanma vā, saṃskārajaṃ vā, sandigdhavastukaṃ vā, avastukaṃ vā / (79.8) tatrādyapakṣadvaye 'kṣaṇikasya sattaivāvyāhatā / kathaṃ bādhakāvatāraḥ / (79.9) tṛītye tu na sarvadā 'kṣaṇikasattāniṣedhaḥ / tadarpitasaṃskārābhāve tat smaraṇāyogāt / (79.10) caturthe tu sandigdhāśrayatvaṃ hetudoṣaḥ / (79.11) pañcame ca tadviṣayasyābhāvo na tāvad pratyakṣataḥ sidhyati / akṣaṇikātmanaḥ sarvadaiva tvanmate 'pratyakṣatvāt na cānumānatas tadabhāvas tatpratibaddhaliṅgān upalam bhādityāśrayāsiddhis tāvad uddhatā / evaṃ dṛṣṭānto 'pi pratihantavyaḥ / (79.14) svarūpāsiddho 'py ayaṃ hetūḥ / sthirasyāpi kramākramisahakāryapekṣayā kramākramābhyām arthakriyopapatteḥ / nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ / tathā hi kramisahakāryapekṣayā kramikāryakāritvan tāvad aviruddham / (79.17) tathā ca śaṃkarasya saṃkṣipto 'yam abhiprāyaḥ / sahakārisākalyaṃ hi sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca tayor āvirbhāvatirobhāvābhyān tadvataḥ kā cit kṣatiḥ / tasya tābhyām anyatvāt / tat kathaṃ sahakāriṇo 'napekṣa kāryakaraṇaprasaṅga iti / (79.20) trilocanasyāpy ayaṃ saṃkṣiptārthaḥ / kāryam eva hi sahakāriṇam apekṣate / na ca kāryotpattihetuḥ / yasmād dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaram, tato 'kṣaṇikasyāpi kramavat sahakārinānātvād api kramavat kāryanānātvopapatter aśakyaṃ bhāvānām pratikṣaṇam anyonyatvam upapādayitum iti / (79.24) nyāyabhūṣaṇo 'pi lapati / prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ / ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryād iti cet / (79.26) tad idaṃ mātā me vandhyety ādivat svavacanavirodhād ayuktam / yo hi uttarakāryajananasvabhāvaḥ sa katham ādau tat kāryaṃ kuryāt / na tarhi tatkāryakaraṇasvabhāvaḥ / na hi nīlotpādanasvabhāvaḥ pītādikam api karotīti / (80.1) vācaspatir api paṭhati / nanv ayam akṣaṇikaḥ svarūpeṇa kāryaṃ janayati / tac cāsya svarūpaṃ tṛtīyādiṣiva kṣaṇeṣu dvitīye 'pi kṣaṇe sad iti tadāpi janayet / akurvan vā tṛtīyādiṣv api na kurvīta / tasya tādāvasthyāt / atādavasthye vā tad evāsya kṣaṇikatvam / (80.4) atrocyate / satyaṃ svarūpeṇa kāryaṃ janayati na tu tenaiva / sahakārisahitād eva tataḥ kāryotpattidarśanāt / tasmād vyāptivatkāryakāraṇabhāvo 'py ekatrānyayogavyavacchedena / anyatrāyogavyavacchedenanāvaboddhavyaḥ / tathaiva laukikaparīkṣakāṇāṃ sampratipatter iti na kramikāryakāritvapakṣoktadoṣāvasaraḥ / (80.8) nāpy akṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ / ye hi kāryam utpāditavanto dravyaviśeṣās teṣāṃ vyāpārasya niyatakāryotpādanasamarthasya niṣpādite kārye 'nuvartamāneṣv api teṣu dravyeṣu nivṛttārthād ūnā sāmagrī jāyate / tat kathaṃ niṣpāditaṃ niṣpādayiṣyati / na hi daṇḍādayaḥ svabhāvenaiva kartāro yenāmi niṣpatter ārabhya kāryaṃ vidadhyuḥ / kiṃ tarhi vyāpārāveśinaḥ / na ceyatā svarūpeṇa na kartāraḥ / svarūpakārakatvanirvāhaparatayā vyāpārasamāveśād iti / (80.13) kiṃ ca kramākramābhāvaś ca bhaviṣyati / na ca sattvābhāva iti sandigdhavyatireko 'py ayaṃ vyāpakānupalambhaḥ / na hi kramākramābhyām anyasya prakārasyābhāvaḥ siddhaḥ / viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt / (80.16) kiṃ ca prakārāntarasya dṛśyatve nātyantaniṣedhaḥ / adṛśyatve tu nāsattāniścayo viprakarṣiṇām iti na kramākramābhyām arthakriyāsāmarthyasya vyāptisiddhiḥ / ataḥ sandigdhavyatireko 'pi vyāpakānupalambhaḥ / (80.19) kiṃ ca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṃ sattvam api parokṣam eveti na tāvat pratibandhaḥ pratyakṣataḥ sidhyati / nāpy anumānataḥ / tatpratibaddhaliṅgābhāvād iti / (80.22) api ca kramākramābhyām arthakriyākāritvaṃ vyāptam ity atisubhāṣitam / yadi krameṇa vyāptaṃ katham akrameṇa, athākrameṇa na tarhi krameṇa / kramākramābhyāṃ vyāptim iti tu bruvatā vyāpter evābhāvaḥ pradarśito bhavati / na hi bhavaty agnir dhūmabhāvābhāvābhyāṃ vyāpta iti / ato vyāpter anaikāntikatvam / (80.26) api ca kim idaṃ bādhakam akṣaṇikānām asattāṃ sādhayati / utasvid akṣaṇikāt sattvasya vyatirekam / atha sattvakṣaṇikatvayoḥ pratibandham / (80.28) na pūrvo vikalpaḥ / uktakrameṇa hetor āśrayāsiddhatvāt / (80.29) na ca dvitīyaḥ / yato vyāpakanivṛttisahitā vyāpyanivṛttir vyatirekaśabdasyārthaḥ / sā ca yadi pratyakṣeṇa pratīyate tadā taddhetuḥ syād iti sattvam anaikāntikam / vyāpakānupalambhaḥ svarūpāsiddhiḥ / atha sā vikalpyate tadā pūrvoktakrameṇa pañcadhā vikalpya vikalpo dūṣaṇīyaḥ / (81.1) ata eva na tṛtīyo 'pi vikalpaḥ / vyatirekāsiddhau sambandhāsiddheḥ / (81.2) kiṃ ca na bhūtalavad atrākṣaṇiko dharmi dṛśyate / na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasya cit dṛśyasya pratipattim antareṇāntarbhāvayituṃ śakyata iti / (81.4) kiṃ cāsyābhāvadharmatve āśrayāsiddhatvam itaretarāśrayatvaṃ ca / bhāvadharmatve viruddhatvaṃ ca / ubhayadharmatve cānaikāntikatvam iti na trayīṃ doṣajātim atipatati / (81.6) yat punar uktam akṣaṇikatve kramayaugapadyābhyām arthakriyāvirodhād iti / tatra virodhasiddhim anusaratā virodhy api pratipattavyaḥ / tatpratītināntarīyakatvād virodhasiddheḥ / yathā tuhinadahanayoḥ sāpekṣadhruvabhāvayoś ca / (81.8) pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sann eva syāt ajanakasyāprameyatvāt / (81.10) saṃvṛtisiddhenākṣaṇikatvena virodhasiddhir iti cet / saṃvṛtisiddham api vāstavaṃ kālpanikaṃ vā syāt / (81.12) yadi vāstavaṃ kathaṃ tasyāsattvam / kathaṃ cārthakriyākāritvavirodhaḥ / arthakriyāṃ kurvad dhi vāstavam ucyate / (81.14) atha kālpanikam / tatra kiṃ virodho vāstavaḥ, kālpaniko vā / na tāvad vāstavaḥ / kalpitavirodhivirodhatvāt, vandhyāputravirodhavat / atha virodho 'pi kālpanikaḥ / na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjalir iti / (81.17) ayam eva codyaprabandho 'smad gurūbhiḥ saṃgṛhītaḥ / (81.18) nityaṃ nāsti na vā pratītiviṣayas tenāśrayāsiddhatā hetoḥ svānubhavasya ca kṣatir ataḥ kṣiptaḥ sapakṣo 'pi ca / śūnyaṃ ca dvitayena sidhyati na cāsattāpi sattā yathā no nityena virodhasiddhir asatā śakṣā kramāder api / iti (kṣaṇabhaṅgādhyāye) / (81.23) atrocyate / iha vastuny api dharmidharmavyavahāro dṛṣṭo yathā gavi gotvam, paṭe śuklatvam turage gamanam ityādi / avastuny api dharmidharmavyavahāro dṛṣṭo yathā śaśaviṣāṇe tīkṣṇatvābhāvo vandhyāputre vaktṛtvābhāvo gaganāravinde gandhābhāva ityādi / tatrāvastuni dharmitvaṃ nāstīti kiṃ vastudharmeṇa dharmitvaṃ nāsti / āhosvid avastudharmeṇāpi / (81.27) prathamapakṣe siddhasādhanam / dvitīyapakṣe tu svavacanavirodhaḥ / yad āhur guravaḥ // (81.28) dharmasya kasya cid avastuni mānasiddhā bādhāvidhivyavahṛtiḥ kim ihāsti no vā kvāpy asti cet katham iyanti na dūṣaṇāni nāsty eva cet svavacanapratirodhasiddhiḥ / (82.1) avastuno dharmitvasvīkārapūrvakatvasya vyāpakasyābhāvād āśrayāsiddhidūṣaṇasyānupanyāsaprasaṅga ity arthaḥ / yenaiva hi vacanenāvastuno dharmitvaṃ pratiṣidhyate / tenaivāvastuno dharmitvābhāvena dharmeṇa dharmitvam abhyupagatam / paraṃ tu pratiṣidhyata iti vyaktam idam īśvaraceṣṭitam / tathā hy avastuno dharmitvaṃ nāstīti vacanena dharmitvābhāvaḥ kim avastuni vidhīyata, anyatra vā, na vā kva cid apīti trayaḥ pakṣāḥ / (82.6) prathamapakṣe 'vastuno na dharmitvaniṣedhaḥ / dharmitvābhāvasya dharmasya tatraiva vidhānāt / (82.7) dvitīye 'vastuni kimāyātam / anyatra dharmitvābhāvavidhānāt / (82.8) tṛtīyas tu pakṣo vyartha eva nirāśrayatvād iti katham avastuno dharmitvaniṣedhaḥ / tasmād yathā pramāṇopanyāsaḥ prameyatvasvīkāra pūrvakatvena vyāptaḥ, vācakaśabdopanyāso vā vācyasvīkārapūrvakatvena vyāptas tathā 'vastuno dharmitvaṃ nāstīti vacanopanyāso 'vastuno dharmitvasvīkārapūrvakatvena vyāptaḥ / anyathā tadvacanopanyāsasya vyarthatvāt / (82.11) tad yadi vacanopanyāso vyāpyadharmas tadā 'vastuno dharmitvasvīkāro 'pi vyāpakadharmo durvāraḥ / atha na vyāpakadharmaḥ, tadā vyāpyasyāpi vacanopanyāsasyāsambhava iti mūkataivātra balād āyāteti kathaṃ na svavacanapratirodhasiddhiḥ / (82.15) yad āhācāryaḥ / na hy abruvan paraṃ bodhayitum īśaḥ / [a]bruvan vā doṣam imaṃ parihartum iti mahati saṃkaṭe praveśaḥ / (82.17) avastuprastāve sahṛdayānāṃ mūkataiva yujyate iti cet / aho mahad vaidagdhyam / avastuprastāve svayam eva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāyayā niḥsartum icchati / na cāvastuprastāvo rājadaṇḍena vinā caraṇamardanādināniṣṭimātreṇa vā pratiṣedhuṃ śakṣate / tataś cātrāpi kramākramabhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastvātmano vā kṣaṇikasya dharmitvaṃ kena pratiṣidhyate / (82.22) trividho hi dharmo dṛṣṭaḥ / kaś cit vastuniyato nīlādiḥ / kaś cid avastuniyato yathā sarvopākhyāvirahaḥ / kaś cid ubhayasādhāraṇo yathā 'nupalabdhimātram / tatra vastudharmeṇāvastuno dharmitvaniṣedha iti yuktam / na tv avastudharmeṇa / vastvavastudharmeṇa vā / svavacanasyānupanyāsaprasaṅgād ity akṣaṇikasyābhāve sandehe 'pi vā 'vastudharmeṇa dharmitvam avyāhatam iti nāyam āśrayāsiddho vyāpakānupalambhaḥ / (82.27) akṣaṇikāpratītāvāśrayasiddho hetur iti yuktam uktām / tadapratītau tadvyavahārāyogāt / kevalam asau vyavahārāṅgabhūtā pratītir vastvavastunor ekarūpā na bhavati / sākṣāt pāramparyeṇa vastusāmarthyabhāvinī hi vastupratītiḥ / yathā pratyakṣam anumānaṃ pratyakṣapṛṣṭhabhāvi ca vikalpaḥ / avastunas tu sāmarthyābhāvād vikalpamātram eva pratītiḥ / vastuno hi vastubalabhāvinī pratītir yathā sākṣāt pratyakṣam, paramparayā tatpṛṣṭhabhāvī vikalpo 'numānaṃ ca / avastuno na vastubalabhāvinī pratītis tatkārakatvenāvastutvahāniprasaṅgāt / tasmād vikalpamātram evāvastunaḥ pratītiḥ / (83.4) na hy abhāvah kaś cid vigrahavān yaḥ sākṣātkartavyo 'pi tu vyavahartavyaḥ / sa ca vyavahāro vikalpād api sidhyaty eva / anyathā sarvajanaprasiddho 'vastuvyavahāro na syāt / iṣyate ca / (83.6) taddharmitvapratiṣedhānubandhād ity akāmenāpi vikalpamātrasiddho 'kṣaṇikaḥ svīkartavya iti nāyam apratītatvād apy āśrayāsiddho hetur vaktavyaḥ / tataś cākṣaṇikasya vikalpamātrasiddhatve yad uktam / (83.9) na kaś cid dhetur anāśrayaḥ vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvād iti / (83.10) tad asaṅgatam / vikalpamātrasiddhasya dharmiṇaḥ sarvatra sambhave 'pi vastudharmeṇa dharmitvāyogāt / vastudharmahetutvāpekṣaya āśrayāsiddhasyāpi hetoḥ sambhavāt / (83.11) yathā ātmano vibhutvasādhanārtham upanyastaṃ sarvatropalabhyamānaguṇatvād iti sādhanam / vikalpaś cāyaṃ hetūpanyāsāt / pūrvaṃ sandigdhavastukaḥ / samarthite tu hetāv avastuka iti brūmaḥ / (83.14) na cātra sandigdhāśrayatvaṃ nāma hetudoṣaḥ / āstāṃ tāvat / sandigdhasyāvastuno 'pi vikalpamātrasiddhasyāvastudharmāpekṣayā dharmitvaprasādhanāt / vastudharmahetvapekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt / yatheha nikuñje mayūraḥ kekāyitād iti / avastukavikalpaviṣayasyāsattvaṃ tu vyāpakānupalambhād eva prasādhitam / evaṃ dṛṣṭāntasyāpi vyomotpalāder dharmitvaṃ vikalpamātreṇa pratītiś cāvagantavyā / tad evam avastudharmāpekṣayā 'vastunodharmitvasya vikalpamātreṇa pratīteś cāpahnotum aśakyatvān nāyam āśrayāsiddho hetuḥ / na ca dṛṣṭāntakṣatiḥ / (83.20) na caiṣa svarūpāsiddhaḥ / akṣaṇike dharmiṇi kramākramayor vyāpakayor ayogāt / tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryakaraṇasāmarthyam asti tadā prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyam api (?) kāryaṃ kuryāt / samarthasya kṣepāyogāt / (83.22) atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti / tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt / na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti / sahakārisahitād eva tataḥ kāryotpattidarsanāt iti cet / (83.24) yadā tāvad amī militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvam eṣām astu ko niṣeddhā / militair eva tu tatkāryaṃ karttavyam iti kuto labhyate / pūrvāparakālayor ekasvabhāvatvād bhāvasya / sarvadā jananājananayor anyataraniyamaprasaṅgasya durvāratvāt / tasmāt sāmagrī janikā naikaṃ janakam iti sthiravādināṃ manorājyasyāpy aviṣayaḥ / (83.29) kiṃ kurmo dṛśyate tāvad evam iti cet / dṛśyatāṃ kiṃ tu pūrvasthitād eva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattir anyasmād eva viśiṣṭasāmagrīsamutpannāt kṣaṇād iti vivādapadam etat / tatra prāg api sambhave sarvadaiva kāryotpattir na vā kadā cid apīti virodham asamādhāya tad eva kāryotpattir iti sādhyānuvādamātrapravṛttaḥ kṛpām arhati / (84.3) na ca pratyabhijñānād evaikatvasiddhiḥ / tat pauruṣasya lūnapunarjātakeśakuśakadalīstambādau nirdalanāt / vistareṇa ca pratyabhijñādūṣaṇam asmābhiḥ sthirasiddhidūṣaṇe pratipāditam iti tad evāvadhāryam / (84.6) nanu kāryam eva sahakāriṇam apekṣate / na tu kāryotpattihetuḥ / yasmād dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaraṃ, tato 'kṣaṇikasyāpi kramavat sahakārinānātvād api kramavat kāryanānātvam iti cet / (84.8) bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi tat prātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmakamavaśyābhyupagantavyam / tad yadi prāg api, prāg api kāryaprasaṅgaḥ / atha paścād eva, na tadā sthiro bhāvaḥ / (84.11) na ca kāryaṃ sahakāriṇo 'pekṣata iti yuktam, tasyāsattvāt / hetuś ca sann api yadi svakāryaṃ na karoti, tadā tatkāryam eva tan na syāt / svātantryāt / (84.13) yaccoktam / yo hi uttarakāryajananasvabhāvah / sa katham ādau kāryaṃ kuryāt / na tarhi tatkāryakaraṇasvabhāvaḥ / na hi nīlotpādanasvabhāvaḥ pītādikam api karotīti / (84.15) tad asaṅgatam / sthirasvabhāvatve bhāvasyottarakālam evedaṃ na pūrvakālam iti kuta etat / tadabhāvāc ca kāraṇam apy uttarakāryasvabhāvam ity api kutaḥ / (84.17) kiṃ kurmaḥ / uttarakālam eva tasya janmeti cet / sthiratve tadanupapadyamānam asthiratām ādiśatu / sthiratve 'py eṣa eva svabhāvas tasya yad uttarakṣaṇa eva kāryaṃ karotīti cet / na, pramāṇabādhite svabhāvābhyupagamāyogād iti na tāvad akṣaṇikasya kramikāryakāritvam asti / nāpyakramikāryakāritvasambhavaḥ / dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve punar api kāryakaraṇaprasaṅgāt / (84.21) kārye niṣpanne tadviṣayavyāpārābhāvād ūnā sāmagrī na niṣpāditaṃ niṣpādayed iti cet / na, sāmagrīsambhavāsambhavayor api sadyaḥ kriyākārakasvarūpasambhave janakatvam avadhāryam iti prāg eva pratipādanāt / kāryasya hi niṣpāditatvāt punaḥ kartum aśakyatvam eva kāraṇam asamartham āvedayati / (84.23) tad ayam akṣaṇike kramākramikāryakāritvābhāvo na siddhaḥ / na ca kramākramābhyām aparaprakārasambhavo yena tābhyām avyāptau sandigdhavyatireko hetuḥ syāt / prakārāntaraśaṅkāyāṃ tasyāpi dṛśyatvādṛśyatvaprakāradvayadūṣaṇe 'pi svapakṣe 'py anāśvāsaprasaṅgāt / tasmād anyo 'nyavyavacchedasthitir nāparaḥ prakāraḥ sambhavati / svarūpāpraviṣṭasya vastuno 'vastuno vā 'tatsvabhāvatvāt / prakārāntarasyāpi kramasvarūpāpraviṣṭatvāt / tathātīndriyasya sahakāriṇo 'dṛśyatve 'pyayogavyavacchedena dṛśyasahakārisahitasya sattvasya dṛśyakramākramābhyāṃ vyāptiḥ pratyakṣād eva sidhyati / evaṃ kramākramābhyām arthakriyākāritvaṃ vyāptam iti kramākramayor anyo 'nyavyavacchedena sthitatvād etat prakāradvayaparihāreṇārthākriyakāritvam anyatra na gatam ity arthaḥ / ata evaitayor vinivṛttau nivartate / (85.4) trilocanasyāpi vikalpatraye prathamadūṣaṇam āśrayāsiddhidoṣaparihārato nirastam / (85.5) dvitīyaṃ cāsaṅgatam / vikalpajñānena vyatirekasya pratītatvāt / na hy abhāvaḥ kaś cid vigrahavān yaḥ sākṣatkartavyaḥ, api tu vikalpād eva vyavahartavyaḥ / na hy abhāvasya vikalpād anyāpratipattir apratipattir vā sarvathā / ubhayathāpi tadvyavahārahāniprasaṅgāt / evaṃ vaidharmyadṛṣṭāntasya hetuvyatirekasya ca vikalpād eva pratipattiḥ.4 / (85.9) tṛtīyam api dūṣaṇam asaṅgatam / vyāpakānupalambhena nirdoṣeṇa sattvasya kṣaṇikatvena vyāpter avyāhatatvāt / (85.11) tad ayaṃ vyāpakānupalambho 'kṣaṇikasyāsattvam / sattvasya tato vyatirekaṃ kṣaṇikatvena vyāptiṃ ca sādhayatyekavyāpārātmakatvād iti sthitam / (85.13) nanu vyāpakānupalabdhir iti yady anupalabdhimātraṃ tadā na tasya sādhyabuddhijanakatvam avastutvāt / na cānyopalabdhir vyāpakānupalabdhir abhidhātuṃ śakyā bhūtalādivad anyasya kasya cid anupalabdher iti cet / (85.15) tad asaṅgatam / dharmyupalabdher evānyatrānupalabdhitayā vyavasthāpanāt / yathā hi neha śiṃśapā vṛkṣābhāvād ity atra vṛkṣāpekṣayā kevalapradeśasya dharmiṇa upalabdhir vṛkṣānupalabdhiḥ / śiṃśapāpeksayā ca kevalapradeśasya dharmiṇa upalabdhir eva śiṃśapāyā abhāvopalabdhir iti svabhāvahetuparyavasāyivyāpāro vyāpakānupalambhaḥ / tathā nityasya dharmiṇo vikalpabuddhyavasitasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇād eva kramikāritvākramikāritvānupalambhaḥ / arthakriyāpekṣayā ca kevalapratītir evārthakriyāyoga pratītir iti vyāpakānupalambhāntarād asya na kaś cid viśeṣaḥ / (85.22) adhyavasāyāpekṣayā ca bāhye 'kṣaṇike vastuni vyāpakābhāvād vyāpyābhāvasiddhivyavahāraḥ / adhyavasāyaś ca samanantarapratyayabalād āyātākāraviśeṣayogād agṛhīte 'pi pravartanaśaktir bodhavyaḥ / īdṛśaś cādhyavasāyo 'smaccitrādvaitasiddhau nirvāhitaḥ / sa cāvisaṃvādī vyavahāraḥ parihartum aśakyaḥ / yad vyāpakaśūnyaṃ tadvyāpyaśūnyam iti / etasyaivārthasyānenāpi krameṇa pratipādanāt / ayaṃ ca nyāyo yathā vastubhūte dharmiṇi tathā 'vastubhūte 'pīti ko viśeṣaḥ / (85.27) tathā hy ekajñānasaṃsargy atra vikalpya eva / yathā ca hariṇaśirasi tenaikajñānasaṃsargiśṛṅgam upalabdhaṃ / śaśaśirasy api tena sahaikajñānasaṃsargitvasambhāvanayaiva śṛṅgaṃ niṣidhyate, tathā nīlādāv apariniṣṭhitanityānityabhāve kramākramau svadharmiṇā sārdham ekajñānasaṃsargiṇau dṛṣṭau, yadi nitye bhavataḥ nityagrāhijñāne svadharmiṇā nityena sahaiva gṛhyeyātām iti sambhāvanaya ekājñānasaṃsargadvārakam eva pratiṣidhyate / kathaṃ punar etasmin nityajñāne kramākramayor asphuraṇam iti yāvatā kramākramakroḍikṛtam eva nityaṃ vikalpayām iti cet. ata eva bādhakāvatāro viparītāropam antareṇa tasya vaiyarthyāt. (86.6) kālāntare 'py ekarūpatayā nityatvam. kramākramau ca kṣaṇadvaye bhinnarūpatayā. tato nityatvasya kramākramikāryaśakteś ca parasparaparihārasthitilakṣaṇatayā durvāro virodha iti kathaṃ nitye kramākramayor antarbhāvaḥ. anantarbhāvāc ca suddhanityavikalpena dūrīkṛtakramākramasamāropeṇa katham ullekhaḥ. tataś ca pratiyogini nitye 'pi vikalpyamāne ekajñānasaṃsargilakṣaṇaprāpte nityopalabdhir eva nityaviruddhasyānupalabhyamānasya kramākramasyānupalabdhiḥ. tata eva cārthakriyāśakter anupalabdhiḥ. tasmād vyāpakavivekidharmyupalabdhitayā na vyāpakānupalambhāntarād asya viśeṣaḥ. (86.13) nanv etad avastudharmikopayogi vastv adhiṣṭhānatvāt pramāṇavyavasthāyā iti cet. kim idaṃ vastvadhiṣṭhānatvam nāma. kiṃ paramparayāpi vastunaḥ sakāśād āgatatvam, atha vastuni kena cid ākāreṇa vyavahārakāraṇatvam, vastubhūtadharmipratibaddhatvaṃ vā. (86.16) yady ādyaḥ pakṣas tadā kramākramasyārthakriyāyāś ca vyāptigrahaṇagocaravastupratibaddhatvam asyāpi. na kṣīṇam. (86.18) na dvitīye 'pi pakṣe dosah sambhavati. kṣaṇabhaṅgivastu sādhanopāyatvād asya. (86.19) na cāntimo 'pi vikalpaḥ kalpyate. tasyaiva nityavikalpasya vastuno dharmibhūtasya kramākramavad bāhyanityopādānaśūnyatvenārthakriyāvad bāhyanityopādānaśūnyatve prasādhanāt. paryudāsavṛttyā buddhisvabhāvabhūtākṣaṇikākāre vastubhūte dharmiṇi pratibaddhatvasambhavāt. (86.23) ayam eva nyāyo na vaktā vandhyāsutaś caitanyābhāvād ityādau yojyaḥ. etena yathā vṛkṣābhāvādir antarbhāvayituṃ śakyate na tathāyam iti trilocano 'pi nirastaḥ. (86.25) na ca kramādyabhāvas trayīṃ doṣajātiṃ nātikrāmati, abhāvadharmatve 'pi āśrayāsiddhidoṣaparihārāt. (86.26) yat tvanena pramāṇāntarān nityānām asattvasiddhau kramādivirahasyābhāvadharmatā sidhyatīty uktam, tadvālasyāpi durabhidhānam. nityo hi dharmi. asattvaṃ sādhyam. kramikāryakāritvākramikāryakāritvaviraho hetuḥ. asya cābhāvadharmatvaṃ nāma asattvalakṣaṇasvasādhyāvinābhāvitvam ucyate. tac ca kramākrameṇa sattvasya vyāptisiddhau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatīty abhāvadharmatvaṃ prāg eva vidhyor vyāptisādhanāt pratyakṣād anumānād ekasmād vā pramāṇāntarāt siddham iti netaretarāśrayadoṣaḥ. (87.7) na ca sattāyām ivāsattāyām api tulyaḥ prasaṅgo bhinnanyāyatvāt. vastubhūtaṃ hi tatra sādhyaṃ sādhanaṃ ca. tayor dharmy api vastv eva yujyate. (87.9) vastunas tu pratyakṣānumānābhyām eva siddhiḥ. tayor abhāve niyamenāśrayāsiddhir iti yuktam. asattāsādhane tv avastudharmo hetur avastu vikalpamātrasiddhe dharmiṇi nāśrayāsiddhidoṣeṇa dūṣayituṃ śakyaḥ. tathā 'kṣaṇikasya kramayaugapadyābhyāmarthakriyāvirodhaḥ sidhyaty eva. (87.13) tathā vikalpādevākṣaṇiko virodhī siddhaḥ. vikalpollikhitaś cāsya svabhāvo nāpara ity api vyavahartavyam. anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikam uktam. tatsvarūpasyānullekhād anyasyollekhād ity akṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ. asti ca. ato yathā pramāṇābhāve 'pi vikalpasiddhasya vandhyāsutādeḥ saundaryādiniṣedho 'nurūpas tathā vikalpopanītasyaivākṣaṇikarūpasya tad eva pratyanīkākāreṇa saha virodhavyavasthāyāṃ kīdṛso doṣaḥ syāt. yadi cākṣaṇikānubhavābhāvāt virodhapratiṣedhas tarhi vandhyāputrādyanubhavād eva saundaryādiniṣedho 'pi mābhūt. (87.20) nanv evaṃ virodhasyāpāramārthikatvam. taddvāreṇa kṣaṇabhaṅgasiddhir apy apāramārthikī syād iti cet. (87.21) na hi virodho nāma vastvantaraṃ kiñcit ubhayakoṭidattapādasambandhābhidhānam iṣyate, 'smābhir upapadyate vā. yenaikasambandhino vastutvābhāve 'pāramārthikaṃ syāt. yathā tv iṣyate tathā pāramārthika eva / viruddhābhimatayor anyo 'nyasvarūpaparihāramātraṃ virodhārthaḥ / sa ca bhāvābhāvayoḥ pāramārthika eva / na bhāvo 'bhāvarūpam āviśati / nāpy abhāvo bhāvarūpaṃ praviśatīti yo 'yam anayor asaṃkaraniyamaḥ sa eva pāramārthiko virodhaḥ / kālāntaraikarūpatayā hi nityatvam / kramākramau kṣaṇadvaye 'pi bhinnarūpatayā / tato nityatvakramākramikāryakāritvayor bhāvābhāvavad virodho 'sty eva / (88.1) nanu nityatvaṃ kramayaugapadyavattvaṃ ca viruddhau dharmau vidhūya nāparo virodho nāma, kasya vāstavatvam iti cet / (88.2) na, na hi dharmāntarasya sambhavena virodhasya pāramārthikatvaṃ brūmaḥ / kiṃ tu viruddhayor dharmayoḥ sadbhāve / anyathā virodhanāmadharmāntarasambhave 'pi yadi na viruddhau dharmau kva pāramārthikavirodhasambhavaḥ / viruddhau ced dharmau tāvataiva tāttviko virodhavyavahāraḥ / kim apareṇa pratijñāmātrasiddhena virodhanāmnā vastvantareṇa / (88.7) tad ayaṃ pūrvapakṣasaṃkṣepaḥ / nityaṃ nāsti na vā pratītiviṣayas tenāśrayāsiddhatā hetoḥ svānubhavasya ca kṣatir ataḥ kṣiptaḥ sapakṣo 'pi ca / śūnyaś ca dvitayena sidhyati na vā 'sattā 'pi sattā yathā no nityena virodhasiddhir asatā śakyā kramāder api / iti / (88.12) atra siddhāntasaṃkṣepaḥ / dharmasya kasya cid avastuni mānasiddhā bādhāvidhivyavahṛtiḥ kim ihāsti no vā / kvāpy asti cet katham iyanti na dūṣaṇāni nāsty eva cet svavacanapratirodhasiddhiḥ / (88.17) tad vam nityaṃ na kramikāryakāritvākramikāryakāritvayogīti paramārthaḥ / tataś ca sattāyuktam api naiveti paramārthaḥ / tataś ca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvād akṣaṇikān nivartamānam idaṃ sattvaṃ kṣaṇika eva viśrāmyatvena vyāptaṃ sidhyatīti sattvāt kṣaṇikatvasiddhir avirodhini / (88.21) prakṛtiḥ sarvadharmāṇaṃ yad bodhān muktir iṣyate / sa eva tīrthyanirmāthī kṣaṇabhaṅgaḥ prasāditaḥ / (88.23) iti kṛtir iyaṃ ratnakīrteḥ /