Rasārṇava, 1-12 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rasArNava1-12.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rasārṇava, 1-12 = Ras, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rasarnau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rasarnava, Patalas 1-12 Based on the ed. by Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) Input by Oliver Hellwig TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text prathamaḥ paṭalaḥ yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // Ras_1.1 kailāsaśikhare ramye nānāratnavibhūṣite nānādrumalatākīrṇe guptasambandhavarjite // Ras_1.2 devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam praṇamya śirasā devī pārvatī paripṛcchati // Ras_1.3 devadeva mahādeva kāla kāmāṅgadāhaka kulakaulamahākaulasiddhakaulādināśana // Ras_1.4 tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā // Ras_1.5 sūcitā sarvatantreṣu yā punarna prakāśitā jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi // Ras_1.6 sādhu sādhu mahābhāge sādhu parvatanandini sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // Ras_1.7 ajarāmaradehasya śivatādātmyavedanam jīvanmuktirmahādevi devānāmapi durlabhā // Ras_1.8 piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ piṇḍe tu patite devi gardabho 'pi vimucyate // Ras_1.9 yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // Ras_1.10 tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // Ras_1.11 kiṃna muktā mahādevi śvānaśūkarajātayaḥ ṣaḍdarśane 'pi muktistu darśitā piṇḍapātane // Ras_1.12 karāmalakavat sāpi pratyakṣaṃ nopalabhyate akathyamapi deveśi sadbhāvaṃ kathayāmi te // Ras_1.13 śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // Ras_1.14 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // Ras_1.15 kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // Ras_1.16 jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // Ras_1.17 karmayogena deveśi prāpyate piṇḍadhāraṇam rasaśca pavanaśceti karmayogo dvidhā mataḥ // Ras_1.18 mūrchito harati vyādhiṃ mṛto jīvayati svayam baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // Ras_1.19 jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // Ras_1.20 acirājjāyate devi śarīram ajarāmaram manasaśca yathā dhyānaṃ rasayogādavāpyate // Ras_1.21 satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // Ras_1.22 yāvanna śaktipātastu na yāvat pāśakṛntanam tāvattasya kuto buddhiḥ jāyate mṛtasūtake // Ras_1.23 madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // Ras_1.24 kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām na sidhyati raso devi pibanti mṛgatṛṣṇikām // Ras_1.25 gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm kulīnaṃ tamahaṃ manye rasajñamapare 'dhamāḥ // Ras_1.26 na garbhaḥ sampradāyārthe raso garbho vidhīyate tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // Ras_1.27 yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // Ras_1.28 madyamāṃsaratāprajñā mohitāḥ śivamāyayā jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // Ras_1.29 piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ khaṇḍajñānena deveśi rañjitaṃ sacarācaram // Ras_1.30 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // Ras_1.31 avatāraṃ rasendrasya māhātmyaṃ tu sureśvara śrotumicchāmi deveśa vaktumarhasi tattvataḥ // Ras_1.32 sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā anugrahakaraṃ dhyānaṃ lokānāmupakārakam // Ras_1.33 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ dvayośca yo raso devi mahāmaithunasambhavaḥ // Ras_1.34 svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ pārado gadito yaśca parārthaṃ sādhakottamaiḥ // Ras_1.35 sūto 'yaṃ matsamo devi mama pratyaṅgasambhavaḥ mama deharaso yasmāt rasastenāyamucyate // Ras_1.36 darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam // Ras_1.37 kedārādīni liṅgāni pṛthivyā yāni kāni ca tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // Ras_1.38 candanāgurukarpūrakuṅkumāntargato rasaḥ mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // Ras_1.39 bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // Ras_1.40 durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // Ras_1.41 smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ // Ras_1.42 svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // Ras_1.43 adhamaḥ khagavādastu vilavādastu madhyamaḥ uttamo mantravādastu rasavādo mahottamaḥ // Ras_1.44 mantratantraparijñāne rasayogasya dūṣakāḥ prayānti narakaṃ sarve chittvā sukṛtasaṃcayam // Ras_1.45 rasavidyā parā vidyā trailokye 'pi sudurlabhā bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // Ras_1.46 astīti bhāṣate kaścit kaścinnāstīti bhāṣate āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // Ras_1.47 nāstikenānubhāvena nāsti nāstīti yo vadet tasya nāsti priye siddhir janmakoṭiśatairapi // Ras_1.48 brahmajñānena mukto 'sau pāpī yo rasanindakaḥ nāhaṃ trātā bhave tasya janmakoṭiśatairapi // Ras_1.49 śvāno 'yaṃ jāyate devi yāvat janmasahasrakam trikoṭijanmalakṣāṇi mārjāro jāyate rasāt rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // Ras_1.50 kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // Ras_1.51 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // Ras_1.52 rasavīryavipāke ca sūtakastvamṛtopamaḥ tena janmajarāvyādhīn harate sūtakaḥ priye // Ras_1.53 gurumārādhayet pūrvaṃ viśuddhenāntarātmanā sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ // Ras_1.54 gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // Ras_1.55 yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade kārayed rasavādaṃ tu tuṣṭena guruṇā priye // Ras_1.56 siddhyupāyopadeśo 'yam ubhayorbhogamokṣadaḥ rasārṇavaṃ mahātantram idaṃ paramadurlabham // Ras_1.57 gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // Ras_1.58 anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm bhairavīṃ tanum āśritya sādhayedrasabhairavam // Ras_1.59 evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_1.60 dvitīyaḥ paṭalaḥ [dīkṣāvidhāna] rasopadeśadātā ca kathaṃ syādvada me prabho śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ // Ras_2.1 nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ kulamārgarato nityaṃ gurupūjārataśca yaḥ // Ras_2.2 dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ // Ras_2.3 anekarasaśāstrajño rasamaṇḍapakovidaḥ rasadīkṣāvidhānajño yantrauṣadhimahārasān // Ras_2.4 rāgasaṃkhyāṃ bījakalāṃ dvaṃdvamelāpanaṃ viḍam rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca // Ras_2.5 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ // Ras_2.6 deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ // Ras_2.7 sāmudralakṣaṇopeto gambhīro guruvatsalaḥ devāgniyoginīcakrakulapūjārataḥ sadā śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ // Ras_2.8 ye narāḥ kumbhakuddāladhvajaśaṅkhādilāñchitaiḥ karairadhiṣṭhitā devi yojyās te nidhisādhane // Ras_2.9 balavanto mahāsattvāḥ kṛṣṇaraktavilocanāḥ vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane // Ras_2.10 nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān kaṭhinān uṣṇapādāṃśca dhātuvāde niyojayet // Ras_2.11 ādau parīkṣayeddevi sādhakān susamāhitān brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu // Ras_2.12 jitendriyāḥ kleśasahā nityodyamasamanvitāḥ śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye // Ras_2.13 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ // Ras_2.14 duścāriṇī durācārā niṣṭhurā kalahapriyā bahvāśinī ca duścittā koṭarākṣī ca nirdayā rasanindākarī yā ca tāṃ nārīṃ parivarjayet // Ras_2.15 īdṛśībhir varārohe sampūrṇaṃ kṣitimaṇḍalam na tādṛśī bhavennārī yādṛśī rasabandhakī // Ras_2.16 kākiṇī kīkaṇī nārī tathaiva kāñcikācinī kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā // Ras_2.17 ubhayapakṣe ṛtumatī sā nārī kīkaṇī matā // Ras_2.18 śuklapakṣe ṛtumatī sā nārī kāñcikācinī // Ras_2.19 navayauvanasampannā surūpā cāruhāsinī sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā // Ras_2.20 priyālāpakarī nityaṃ śivaśāstrakathāpriyā padmākāraṃ mukhaṃ yasyā dṛṣṭirindīvarākṛtiḥ // Ras_2.21 daśanā vajrasadṛśāḥ pravālasadṛśo 'dharaḥ yasyāḥ payodharau devi tuṅgapīnau samāv ubhau // Ras_2.22 aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ yatpādau māṃsalau snigdhau vartulāvartaromakau // Ras_2.23 śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive padminī sā tu vijñeyā prasannā mṛgalocanā // Ras_2.24 pūrṇimāyāmamāyāṃ vā pakṣe pakṣe rajasvalā ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā // Ras_2.25 yasya tuṣṭo mahādevas tasya siddho rasāyane tayaiva devadeveśi rasakarmāṇi kārayet // Ras_2.26 tasya hi nirmalā buddhir niścitā rasasādhane tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet // Ras_2.27 īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ yatra rūpaṃ mahādeva lakṣaṇaṃ nātra vidyate // Ras_2.28 lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate athavā rūpahīnāyā rūpaṃ kena pravartate // Ras_2.29 lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara tadetajjāyate yena tamupāyaṃ vada prabho // Ras_2.30 śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare // Ras_2.31 tāsāṃ buddhirbhaveddevi nirmalā rasasādhane dāpayettvaritāmantraṃ japettaṃ darpavarjitā // Ras_2.32 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm // Ras_2.33 mameyaṃ caṇḍikā mātā janma ca tripurāntakāt kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā // Ras_2.34 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā sahāyāstādṛśāstasya yādṛśī bhavitavyatā // Ras_2.35 devadeva mahādeva samastajñānabhājana rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai // Ras_2.36 śṛṇu bhairavi yadbhāvam apūrvaṃ varṇayāmi te rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu // Ras_2.37 yatra rājā nayaparo balavān dharmatatparaḥ mantrī ca dharmatattvajño bhaktiśraddhāsamanvitaḥ // Ras_2.38 tatredaṃ kārayet karma rasabandhaṃ rasāyanam janā māheśvarā yatra tatra sthāne tu kārayet // Ras_2.39 kārayedvijane sthāne paśuryatra na vidyate sugupte suṣame sthāne sarvabādhāvivarjite // Ras_2.40 prākāraparikhopete kapāṭārgalarakṣite ekānte nirmale hṛdye nānāpuṣpadrumānvite // Ras_2.41 haṃsakāraṇḍavākīrṇe cakravākopaśobhite divyauṣadhigaṇopete sajale śyāmaśādvale // Ras_2.42 kumudotpalakahlārakadalīṣaṇḍamaṇḍite citrite bhavanodyāne kārayet parameśvari // Ras_2.43 tanmadhye devadeveśi mattavāraṇasaṃyutam vātāyanasamopetam ūrdhvanirgāmidhūmakam // Ras_2.44 raktapatākāsaṃyuktaṃ sajjopakaraṇaṃ tathā pravibhaktauṣadhituṣākāṣṭhāraṇyotpalālayam // Ras_2.45 samālikhitadigdevaṃ samarcitavināyakam pratiṣṭhitam umeśābhyāṃ lokapālaiśca rakṣitam // Ras_2.46 nirmāpayedekatalaṃ dvitalaṃ vāpi maṇḍapam atha pakṣe site devi candratārābalānvite // Ras_2.47 puṇye tithau muhūrte ca lagne saumyagrahekṣite snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ // Ras_2.48 madhusarpirdadhikṣīratilaiḥ saṃpūjya bālikāḥ kapilāgomayālipte hiraṇyakalaśāvṛte // Ras_2.49 yavasiddhārthakāstīrṇe gandhamālyopaśobhite tatreṣṭikābhiḥ racite karapīṭhe sureśvari // Ras_2.50 śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu // Ras_2.51 rasaliṅgaṃ nyasettatra hemnā ca sahitaṃ priye oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ // Ras_2.52 tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye caturasre tu dikpālān pūjayitvā bahiḥ kramāt // Ras_2.53 nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgīkaṃ ca dṛḍhāyudham // Ras_2.54 dvāre caturdhā vinyasya pūjayeddakṣavāmayoḥ śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare // Ras_2.55 dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset umāmuttarabhāge tu vyāpakaṃ ceśagocare // Ras_2.56 lepikā kṣepikā caiva kṣārikā rañjikā tathā lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī // Ras_2.57 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca // Ras_2.58 mākṣiko vimalaḥ śailaś capalo rasakastathā sasyako gandhatālau ca pūrvādikramayogataḥ // Ras_2.59 aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ // Ras_2.60 svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā pūjanīyā maheśāni dvitīye 'ṣṭadalāmbuje // Ras_2.61 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam mālinī hemaśaktiśca parā śaktirbalā smṛtā aparā vajraśaktiśca kāntijñeyaṃ parāparam // Ras_2.62 madhye tāsāṃ ca śaktīnāṃ sarvajñaṃ rasabhairavam śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ tryambakam // Ras_2.63 jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram // Ras_2.64 jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśikharam vyāghracarmadharaṃ nāgopavītaṃ vṛṣabhadhvajam // Ras_2.65 aṣṭādaśabhujaṃ devam īṣatprahasitānanam dvātriṃśārṇena manunā pūjayet sakalaṃ śivam // Ras_2.66 raseśvarasya mantraṃ ca kathyamānaṃ nibodha me // Ras_2.67 oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ ||(Ras_2.68) tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām uttaptahemarucirāṃ pītavastrāṃ trilocanām // Ras_2.69 śvetacāmarayormadhye muktācchattreṇa śobhitām aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ // Ras_2.70 pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām rasāṅkuśīṃ mahādevīṃ nīlagrīvāṃ kṛpāmayīm // Ras_2.71 pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā vāgbhavaṃ bhuvaneśīṃ ca śrībījaṃ ca sureśvari // Ras_2.72 mādanaṃ śaktibījaṃ ca vidyā paramadurlabhā dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ // Ras_2.73 śāntipāṭhasya nirghoṣaiḥ stotramaṅgalanisvanaiḥ ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi // Ras_2.74 aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye bhūtebhyo yakṣarakṣabhyo piśācebhyaśca yatnataḥ // Ras_2.75 aghoramantrasaṃyuktam oṃkārādinamo 'ntakam sarvakarmākaraṃ devi vighnopadravanāśanam // Ras_2.76 yathāśakti japitvā tu vidyāmeva rasāṅkuśīm kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam // Ras_2.77 tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam // Ras_2.78 pañcaratnasamopetaṃ vāsobhiḥ pariveṣṭitam tatrāṣṭādaśavidyābhir abhimantrya pṛthak pṛthak // Ras_2.79 gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam arghyapātraṃ ca saṃpūjya vardhanyābhyukṣya sādhakam // Ras_2.80 śatamaṣṭottaraṃ caivam arghyapātrodakena tu abhiṣicya vidhānena kumbhatoyena mantravit // Ras_2.81 vidyāmupadiśeddevi pāṭhayedrasasādhakam kumāroyoginīyogisādhakāṃśca yathocitaiḥ // Ras_2.82 tarpayedannapānaiśca jāgaraṃ tatra kārayet evaṃvihitadīkṣastu sādhakaḥ kṣuranāyike // Ras_2.83 mahābhūtamayīṃ tatra varṇapañcakasaṃyutām pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake // Ras_2.84 mudrāṃ rasāṅkuśīṃ baddhvā lakṣamekaṃ japetpriye tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ // Ras_2.85 praṇavādinamo 'ntastu tarpaṇānte japaḥ paraḥ ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam // Ras_2.86 brahmacaryaṃ mahādīpam apratigrahaghaṇṭikām pāyasānnaṃ maheśāni sarvabhūtadayātmakam // Ras_2.87 saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām // Ras_2.88 asyā ājñāprasādena jāyate khecaro rasaḥ divyauṣadhyaśca tasyaiva sidhyanti suravandite // Ras_2.89 anaṅkuśaṃ samāruhya vane mattagajaṃ yathā tathā rasāṅkuśābhijño rasendraṃ prāpya sīdati // Ras_2.90 vidyayā saha mantavyaṃ guroḥ satsampradāyinaḥ rasaprayogajātaṃ tu sarvataḥ siddhimicchatā // Ras_2.91 atha praśnāvatārāya pūrvoktaṃ rasabhairavam samāhitamanā dhyāyet tadālīnaṃ samācaret // Ras_2.92 anāhate brahmarandhre manaḥ kṛtvā nirāmaye karanyāsaṃ purā kṛtvā aṅganyāsamanantaram yathāśakti japenmantraṃ rasendrasya samāhitaḥ // Ras_2.93 catuṣkoṇaṃ punaḥ kṛtvā madhye ṣaṭkoṇamaṇḍalam hastamātraṃ dvihastaṃ vā taṇḍulairvimalairlikhet // Ras_2.94 sugandhairlepite sthāne pūjayeccandanādibhiḥ // Ras_2.95 karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset // Ras_2.96 mahākālaṃ mahābalam aghoraṃ vajravīrakam nyaset krodhaṃ ca kaṅkālaṃ mālāmantraiḥ samarcayet // Ras_2.97 oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya | avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi | iti mālāmantrāḥ | oṃ mahākālabhairavāya hṛdayāya namaḥ | oṃ mahābalabhairavāya śirase svāhā | oṃ aghorabhairavāya śikhāyai vauṣaṭ | oṃ vajravīrabhairavāya kavacāya hum | oṃ krodhabhairavāya netrāya vauṣaṭ | oṃ kaṅkālabhairavāya astrāya phaṭ | sarvatra svāhāntam | evamaṅganyāsāḥ | evamaṅgulīnyāsān kuryādādau | ete ṣaḍaṅge pūjane ca mūlamantrāḥ | evaṃ nyāsākṣaraḥ kuṭaiḥ gandhapuṣpaiḥ samarcayet pūrṇakumbhaṃ nyasenmadhye śarāvaṃ taṇḍulaiḥ saha // Ras_2.98 tasyopari ghṛtadīpaṃ vartīṃ mantraiśca mantrayet // Ras_2.99 samānīya kumārīṃ tu kumāraṃ vā suśobhanam ekadvitricatuḥpañca yathālābhaṃ samānayet gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet // Ras_2.100 ekaikasyā nyasenmantraṃ hṛdayādyāśca devatāḥ // Ras_2.101 tato nirīkṣya taddīpaṃ sarvāstatra kumārikāḥ paśyanti devatā dīpe kumārāśca śubhāśubham siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ // Ras_2.102 praśnāvatāraṃ jñātveti rasakarmaṇi saṃcaret // Ras_2.103 yaḥ purā devadeveśi rasendre bhāvitātmavān saptajanma mṛto jāto na tyajed rasabhāvanam // Ras_2.104 evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ maṇḍape pūrvavaddevīm arcayitvā rasāṅkuśīm // Ras_2.105 ācāryamapi saṃpūjya dhūpasrakcandanādibhiḥ aghoreṇa baliṃ dattvā tataḥ karma samācaret // Ras_2.106 oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare dakṣiṇasyāṃ lohamāro nairṛtyāṃ peṣaṇādikam // Ras_2.107 drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam // Ras_2.108 āsanaṃ tu gurormadhye niveśya suranāyike niyāmanādikaṃ karma krāmaṇāntaṃ varānane rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu // Ras_2.109 yaḥ purā devadeveśi varṇito rasabhairavaḥ sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam // Ras_2.110 aghoraṃ hṛdayaṃ tasya vaktraṃ tatpuruṣaṃ smṛtam yāvad bhrūmadhyam īśānam ardhacandraṃ lalāṭakam // Ras_2.111 bindur deveśi tasyordhve bindorūrdhve sthito nadaḥ lalāṭaśirasormadhye śaktistatraiva saṃsthitā // Ras_2.112 vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet unmanā unmanībhāvam unmanāpadamavyayam // Ras_2.113 tasyordhve paramaṃ satyaṃ vyomasthāyi parātparam śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam // Ras_2.114 nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam // Ras_2.115 niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram evaṃrūpaṃ sadā dhyāyet svadehe rasabhairavam // Ras_2.116 yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ vahnimadhye tadā sūto badhyate niścalastathā // Ras_2.117 yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati // Ras_2.118 maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ arcayed yakṣagandharvān piśācān rākṣasāṃstathā // Ras_2.119 kriyākaraṇavighnāśca phalavighnāśca koṭiśaḥ sambhavanti tathā tattac chāntyai ca vaṭukeśvaram arcānugrahaṣaṭkaṃ ca sampūjyādau samācaret // Ras_2.120 karmānte ca punarbālam aṣṭāṣṭakamanugraham sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam // Ras_2.121 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet bhramenmādhukarīṃ bhikṣāṃ susiddhe tu mahārase // Ras_2.122 pramādādutthito vighno rasabandhe kṛte sati rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet // Ras_2.123 rasaṃ na darśayeddevi nārīhaste na pātayet nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet // Ras_2.124 paradravyair na kartavyaṃ paradārānna saṃspṛśet parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset // Ras_2.125 na deyaṃ duṣṭabuddhīnāṃ goṣṭhīrūpeṇa yācake // Ras_2.126 aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu ayane viṣuve caiva caturdaśyāṃ viśeṣataḥ rasotsavaṃ prakurvīta yathāvittānusārataḥ // Ras_2.127 evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ brahmahatyādipāpāni naśyanti vividhāni ca // Ras_2.128 anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca // Ras_2.129 evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi paścātkarma vidhātavyam ātmanaḥ śubhamicchatām // Ras_2.130 anyathā kurute yastu tasya siddhirna jāyate apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate // Ras_2.131 avajñā rogajātaṃ ca saṃdehaśca pade pade ālasyādgurulobhācca parasya kathanena ca utpannamapi vijñānaṃ haranti kulakāḥ priye // Ras_2.132 dīkṣito rasakarmāṇi mantranyāsavidācaret tanmamācakṣva deveśi kimanyacchrotum icchasi // Ras_2.133 tṛtīyaḥ paṭalaḥ [mantranyāsāḥ] bhagavan devadeveśa lokanātha jagatpate mantranyāsaṃ samācakṣva rasakarmopakārakam // Ras_3.1 punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ // Ras_3.2 catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam yatra siddhir makārādiḥ tiṣṭhate pañcame gṛhe // Ras_3.3 liṅgāśrayaṃ yathā rūpaṃ liṅgimāyā tu liṅginī gaganena tu sā jñeyā bhagarekhā tu pañcame // Ras_3.4 praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram hrīṃkāraṃ caiva krīṃkāraṃ haṃsabuddhimanantaram // Ras_3.5 kālapāśaṃ mahāmantraṃ gṛhṇīyāt sādhakeśvaraḥ mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm // Ras_3.6 lakṣamekaṃ japettasya mahāsiddhiḥ pravartate bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet // Ras_3.7 citāgnibhasma tenaiva grāhayet parameśvari kṣetraṃ taduttamaṃ sthānaṃ rasendrastatra tiṣṭhati // Ras_3.8 mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī dvātriṃśadakṣarā devi pañcanādeṣu saṃsthitā // Ras_3.9 tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ // Ras_3.10 yoginīṣaṭkasaṃyuktaṃ saptaviṃśatkramānvitam ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam // Ras_3.11 anena kramayogena mārjanīṃ paripūjayet anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati // Ras_3.12 upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā // Ras_3.13 caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe gomayaṃ tena gṛhṇīyāl lepanārthaṃ varānane // Ras_3.14 caṇḍakāpālinī devī saṃsthitā cottare gṛhe gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam // Ras_3.15 saptadaśākṣarāṃ kālīṃ khallapāṣāṇato nyaset dvātriṃśadakṣaraṃ ghoraṃ mardake tu niyojayet // Ras_3.16 gṛhṇīyāt kāñjikāṃ devi kālapāśena mantritaḥ evaṃ sukarmasaṃyogaṃ kurute khecarīkulam // Ras_3.17 aṣṭāśītisahasrāṇi yāḥ sthitā divyakhecarī tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ // Ras_3.18 tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam Ras_3.19ab so 'haṃ haṃsaḥ | sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī // Ras_3.19cd rājikāṃ saindhavaṃ nyasya sā vidyā kulakhecarī mantrayet kāñjikāṃ tatra mantrarājo rasāṅkuśī // Ras_3.20 astravidyāṃ japettatra yā jñātā pūrvabhārgave guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam // Ras_3.21 kā kathā mantrarājasya na vākyaṃ triśirasya ca ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ // Ras_3.22 ḍāmarākhyaṃ mahāmantraṃ dhamanīṣu niyojayet cintāmaṇimahāvidyāṃ kavaceṣu niyojayet // Ras_3.23 caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet navavidyāṃ varārohe vinyasettuṣagomaye // Ras_3.24 tripurābhairavīṃ devīṃ rājikākāñjike nyaset guḍasya kālarātris tu nyastavyā vīravandite // Ras_3.25 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset udake vinyaseddevi caturaśīticaṇḍikāḥ // Ras_3.26 kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet // Ras_3.27 etanmantragaṇaṃ devi rasasthāne niyojayet tadā tu sidhyate tasya sādhakasya phalaṃ priye // Ras_3.28 rasāṅkuśaṃ mahāmantraṃ japettu hṛdayāntare anye ye yoginīmantrāḥ sarvānnārīśca jāpayet // Ras_3.29 aprakāśaṃ tu tenaiva mantrarājaṃ rasāṅkuśam aprakāśaṃ ca nārīṇāṃ rakṣayetpraṇavaṃ tathā mahāsamayavibhraṃśaṃ nārīṇāṃ hṛdayaṃ yathā // Ras_3.30 kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ trailokyaṃ kṣobhitāste tu na manyante mama priye // Ras_3.31 rasāṅkuśena jñānena trailokyaṃ vaśyatāṃ vrajet // Ras_3.32 mantranyāsamiti jñātvā yantramūṣāgnimānavit kurvāṇo rasakarmāṇi siddhiṃ prāpnoti sādhakaḥ // Ras_3.33 caturthaḥ paṭalaḥ [yantramūṣāgnivarṇanaḥ] yantramūṣāgnimānāni na jñātvā mantravedyapi kiṃ karoti mahādeva tāni me vaktumarhasi // Ras_4.1 rasoparasalohāni vasanaṃ kāñjikam viḍam dhamanīlohayantrāṇi khallapāṣāṇamardakam // Ras_4.2 koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam mṛnmayāni ca yantrāṇi musalolūkhalāni ca // Ras_4.3 saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam pratimānāni ca tulāchedanāni kaṣopalam // Ras_4.4 vaṃśanāḍīlohanāḍīm ūṣāṅgārāṃs tathauṣadhīḥ snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // Ras_4.5 evaṃ saṃgūhya sambhāraṃ karmayogaṃ samācaret // Ras_4.6 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam taṃ svedayet talagataṃ dolāyantramiti smṛtam // Ras_4.7 lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // Ras_4.8 mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // Ras_4.9 rasonakarasaṃ bhadre yatnato vastragālitam dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // Ras_4.10 sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // Ras_4.11 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // Ras_4.12 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet taptodake taptacullyāṃ na kuryācchītale kriyām // Ras_4.13 na tatra kṣīyate sūto na ca gacchati kutracit anena kramayogena kuryādgandhakajāraṇam // Ras_4.14 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ mūṣāyantramidaṃ devi jārayedgaganādikam // Ras_4.15 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // Ras_4.16 tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // Ras_4.17 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // Ras_4.18 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // Ras_4.19 jāraṇe māraṇe caiva rasarājasya rañjane yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // Ras_4.20 auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // Ras_4.21 devatābhiḥ samākṛṣṭo loṣṭastho 'pi hi gacchati tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // Ras_4.22 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam mantro 'ghoro 'tra japtavyo japānte pūjayedrasam // Ras_4.23 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // Ras_4.24 gandhakasya kṣayo nāsti na rasasya kṣayo bhavet kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā alābhe kāntalohasya yantraṃ lohena kārayet // Ras_4.25 vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // Ras_4.26 dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // Ras_4.27 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // Ras_4.28 pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // Ras_4.29 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // Ras_4.30 dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau vakranālakṛtā vāpi śasyate surasundari // Ras_4.31 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // Ras_4.32 vāsakasya ca pattrāṇi valmīkasya mṛdā saha peṣayedvahnitoyena yāvattat ślakṣṇatāṃ gatam // Ras_4.33 mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // Ras_4.34 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // Ras_4.35 dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // Ras_4.36 tuṣaṃ vastrasamaṃ dagdhāṃ mṛttikā caturaṃśikā kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // Ras_4.37 prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // Ras_4.38 prakāśamūṣā deveśi śarāvākārasaṃyutā dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // Ras_4.39 andhamūṣā tu kartavyā gostanākārasaṃnibhā pidhānakasamāyuktā kiṃcid unnatamastakā // Ras_4.40 pattralepe tathā raṅge dvaṃdvamelāpake tathā saiva chidrānvitā mandā gambhīrā sāraṇocitā // Ras_4.41 tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam bhasmamūṣā tu vijñeyā tārāsaṃśodhane hitā // Ras_4.42 mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // Ras_4.43 raktavargeṇa sammiśrā raktavargapariplutā raktavargakṛtālepā sarvaśuddhiṣu śobhanā // Ras_4.44 śuklavargeṇa sammiśrā śuklavargapariplutā śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // Ras_4.45 viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe nirvāhaṇaṃ prakurvīta raktavargapraliptayā // Ras_4.46 viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // Ras_4.47 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // Ras_4.48 āvartamāne kanake pītā tāre sitā prabhā śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // Ras_4.49 vaṅge jvālā kapotābhā nāge malinadhūmakā śaile tu dhūsarā devi āyase kapilaprabhā // Ras_4.50 ayaskānte dhūmravarṇā sasyake lohitā bhavet vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // Ras_4.51 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // Ras_4.52 pratīvāpaḥ purā yojyo niṣekastadanantaram chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // Ras_4.53 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // Ras_4.54 śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // Ras_4.55 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // Ras_4.56 vaṃśakhādiramādhūkabadarīdārusambhavaḥ paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam bhastrayā jvālamārgeṇa jvālayecca hutāśanam // Ras_4.57 pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // Ras_4.58 mṛnmaye lohapātre vā ayaskāntamaye 'thavā pāṣāṇe sphaṭike vātha muktāśailamaye 'thavā // Ras_4.59 sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ sa ca lohamayaḥ śailo hy ayaskāntamayo 'thavā // Ras_4.60 aghorāstrābhidhānena mahāpāśupatena vā mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // Ras_4.61 indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // Ras_4.62 rasaṃ viśodhayettena vinyaset divase śubhe khallopari nyasitvā ca śivamūrtimanusmaret // Ras_4.63 devatānugrahaṃ prāpya yantramūṣāgnimānavit deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // Ras_4.64 yantramūṣāgnimānāni varṇitāni sureśvari tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_4.65 pañcamaḥ paṭalaḥ [oṣadhinirṇaya] niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara yayā sampadyate hy eṣām oṣadhīṃ vaktumarhasi // Ras_5.1 sarpākṣo vahnikarkoṭī kañcukī jalabindujā śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā // Ras_5.2 maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī anantā kākajaṅghā ca kākamācī kapotikā // Ras_5.3 viṣṇukrāntā sahacarā sahādevī mahābalā balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī // Ras_5.4 pāṭhā cāmalakī nīlī jvālinī padmacāriṇī phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ // Ras_5.5 ākhuparṇī triparṇī ca dviparṇī caikaparṇikā tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī // Ras_5.6 kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ dolāsvedaḥ prakartavyo mūlenānena suvrate // Ras_5.7 caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā // Ras_5.8 raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ śṛgālajihvā bṛhatī vajrā cakrī ca rājikā // Ras_5.9 ekavīrā narakasā rudantī brahmacāriṇī uccaṭā māninīkandā kumārī raktacitrakaḥ // Ras_5.10 lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā himāvatī somalatā modā vyāghranakhī śamī // Ras_5.11 kāñcanī vanarājī ca kākamācī ca keśinī ajamārī koṭarākṣī hanūmatyaṅganāyikā // Ras_5.12 narajīvā hemapuṣpī kākamuṇḍī ca kālikā toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // Ras_5.13 kaṭutumbī ca gosandhī devadālīndravāruṇī vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // Ras_5.14 kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam dantinī yavaciñcā ca karkoṭī kāravallikā // Ras_5.15 gojihvā kākajaṅghā ca mahākālī ca śambarī śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca ekaikamoṣadhībījaṃ mārayedrasabhairavam // Ras_5.16 raktasnuhī somalatā rudantī raktacitrakaḥ śākhoṭakī dagdharuhā modinī vṛddhadārukaḥ // Ras_5.17 triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī devadālī śaṅkhapuṣpī kākamācī hanūmatī // Ras_5.18 nīlajyotis tṛṇajyotir utkaṭā hemavallarī tridaṇḍī brahmadaṇḍī ca cakrāṅkī sthalapadminī // Ras_5.19 nāgajihvā nāgakarṇī vīrā vartulaparṇikā arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī indurī devadeveśi rasabandhakarāḥ priye // Ras_5.20 tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ mriyate badhyate caiva rasaḥ svedanamardanāt // Ras_5.21 sūryāvartaśca kadalī vandhyā kośātakī tathā vajrakandodakakaṇā kākamācī ca śigrukaḥ // Ras_5.22 devadālī ca deveśi drāvikāḥ parikīrtitāḥ doṣān haranti yogina dhātūnāṃ pāradasya ca // Ras_5.23 kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ varāhakarṇī saṭirī haṃsadāvī śatāvarī // Ras_5.24 tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā arjunī kṣīranālī ca kāravello 'rkapattrikā vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // Ras_5.25 brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // Ras_5.26 bhūpāṭalī ca kaumārī siṃhavallī ca śūkarī hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // Ras_5.27 mantrasiddhāsanā devī tathā kaṅkālakhecarī indirā ca kṣamāpālī pañcamī tu niśācarī pañcaratnamidaṃ devi rasaśodhanajāraṇe // Ras_5.28 rasasya bandhane śastam ekaikaṃ suravandite rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // Ras_5.29 trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā tilāpāmārgakadalī palāśaśigrumocikāḥ mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ // Ras_5.30 amlavetasajambīraluṅgāmlacaṇakāmlakam nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ // Ras_5.31 sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // Ras_5.32 saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ // Ras_5.33 snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai kusumbhakaṅguṇīnaktātilasarṣapajāni tu // Ras_5.34 hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // Ras_5.35 pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // Ras_5.36 vasā pañcavidhā matsyameṣāhinarabarhijā // Ras_5.37 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // Ras_5.38 mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā raktavargastu deveśi pītavargamataḥ śṛṇu kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // Ras_5.39 śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // Ras_5.40 guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // Ras_5.41 kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // Ras_5.42 sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // Ras_5.43 ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // Ras_5.44 tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_5.45 ṣaṣṭhaḥ paṭalaḥ [abhrakādilakṣaṇasaṃskāranirṇaya] devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham rasakarmaṇi yogyatve saṃskāras tasya kathyatām // Ras_6.1 kadācidgirijā devī haraṃ dṛṣṭvā manoharam mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // Ras_6.2 abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // Ras_6.3 pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham pināke 'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // Ras_6.4 dardure 'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // Ras_6.5 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // Ras_6.6 kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // Ras_6.7 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye anekavarṇabhedena taccaturvidhamabhrakam // Ras_6.8 raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // Ras_6.9 ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike agastyapuṣpatoyena kumudānāṃ rasena ca // Ras_6.10 kapitindukajambīrameghanādapunarnavaiḥ yavaciñcāranālāmlakaravīrāruṇotpalaiḥ // Ras_6.11 vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ // Ras_6.12 vajravallīkṣīrakandamaricaiḥ sumukhena ca tridinaṃ svedayed devi jāyate doṣavarjitam // Ras_6.13 dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // Ras_6.14 tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // Ras_6.15 dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // Ras_6.16 svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ mṛtaṃ tu pañcaniculapuṭair bahulapotakam // Ras_6.17 piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ aumadaṇḍavimardena gamanaṃ dravati sphuṭam // Ras_6.18 agnijāraṃ nave kumbhe sthāpayitvā dharottaram gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // Ras_6.19 śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam drāvayedgaganaṃ devi lohāni sakalāni ca // Ras_6.20 dhānyāmlake paryyuṣitaṃ niculakṣāravāriṇi sthitaṃ taddravatāṃ vāti nirleparasasannibham // Ras_6.21 agastyapuṣpatoyena piṣṭvā sūraṇakandake koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // Ras_6.22 chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā abhrakaṃ vāpitaṃ devi jāyate jalasannibham // Ras_6.23 kākinīvījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // Ras_6.24 apāmārgasya pañcāṅgam abhrakaṃ ca supeṣitam sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // Ras_6.25 ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha śilayā vāpitaṃ bhūyo 'py agastyarasasaṃyutam // Ras_6.26 mārjārapādīsvarasaphalamūlāmlamarditam mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet taddravet pakṣamātreṇa śilāsaindhavayojitam // Ras_6.27 ekapatrīkṛtaṃ saptadinaṃ munirase kṣipet dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // Ras_6.28 sauvarccalayuto meghā vajravallīrasaplutaḥ śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // Ras_6.29 vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ bhāvitāṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // Ras_6.30 vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam śarāvasaṃṣuṭe paktvā dravet salilasannibham // Ras_6.31 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // Ras_6.32 kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet saptāhamātape taptam āmle kṣiptvā dinatrayam // Ras_6.33 vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // Ras_6.34 kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā vṛhatītrayasaṃyuktaṃ kṣāravargañca lepayet // Ras_6.35 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane dhamanāt sūryyatāpotthāt tridinena drutaṃ bhavet // Ras_6.36 athavābhrakapatraṃ tu kañcukokṣīramadhyagam bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // Ras_6.37 grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam lepayettena kalkena kāṃsyapātre nidhāpayet sūryyatāpena saptāhaṃ drutiḥ sañjāyate kṣaṇāt // Ras_6.38 kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravat // Ras_6.39 bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā evaṃ caturvidhaṃ kāntaṃ romakāntañca pañcamam // Ras_6.40 ekadvitricatuḥpañca sarbbatomukhameva tat pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // Ras_6.41 krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // Ras_6.42 sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane raktavarṇaṃ mahābhāge rasabandhe praśasyate // Ras_6.43 bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // Ras_6.44 bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // Ras_6.45 yatsākṣāddrāvayellohaṃ takrāntaṃ drāvakaṃ bhavet tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // Ras_6.46 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // Ras_6.47 bhrāmakaṃ cumbakañcaiva vyādhināśe praśasyate rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // Ras_6.48 madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // Ras_6.49 mārutātapavikṣiptaṃ varjayet surasundari bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // Ras_6.50 chāgaraktapraliptena vāsasā pariveṣṭayet chāgacarmaparīveṣṭya vinyaset pūrvvavat kṣitau // Ras_6.51 uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // Ras_6.52 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // Ras_6.53 saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet anena kramayogena drāvakaṃ bhavati priye // Ras_6.54 sūtalohasya vakṣyāmi saṃskāramatisaukhyadam jīvadehe praveśe ca dehasaukhyabalapradam // Ras_6.55 kāntalohaṃ vinā sūto dehe na krāmati kvacit vedhayedvyāpayecchīghraṃ tailabindurivāmbhasi // Ras_6.56 na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // Ras_6.57 yavakṣārantu saṃgṛhya snigdhabhāṇḍe nidhāpayet maricābhrakacūrṇena piṇḍībandhantu kārayet kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // Ras_6.58 triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā tenaiva kṣālanaṃ kāryyaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // Ras_6.59 jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // Ras_6.60 sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam phalatrayakaṣāyana khalle tu parimardayet // Ras_6.61 trimūṣāsu samaṃ sthāpyam aṣṭāṅgulamitāsu ca mūṣakālepanaṃ kāryyaṃ tanmūlaṃ niṣkamātrakam // Ras_6.62 śivapañcamukhīkāryyā mūṣāṃ prati samaṃ tataḥ yantrahaste susaṃbadhya khoṭakaṃ ca śilātale // Ras_6.63 tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ abhrakakramayogena drutipātañca sādhayet // Ras_6.64 surāsurairmathyamāne kṣīrode mandarādriṇā pītaṃ tadamṛtaṃ devair amaratvam upāgatam // Ras_6.65 pibatāṃ bindavo devi patitā bhūmimaṇḍale śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // Ras_6.66 bindavaḥ ke 'pi sañjātāḥ sasyakā vimalāstathā brāhmaṇāḥ kṣattriyā vaiśvāḥ śudrāścaivamanekadhā // Ras_6.67 śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ puruṣāśca striyaścaiva napuṃsakam anukramāt // Ras_6.68 vṛttāḥ phalakasaṃpūrṇās tejasvanto mahattarāḥ puruṣāste niboddhavyā rekhābinduvivarjitāḥ // Ras_6.69 rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // Ras_6.70 sattvavanto balopetā lohe krāmaṇaśīlinaḥ rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // Ras_6.71 śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // Ras_6.72 kṣatriyāḥ sarvakāryyeṣu varjyāśca rasakarmaṇi uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // Ras_6.73 sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ vīryyavantaśca te jyeṣṭhā nirmalā balavattarāḥ // Ras_6.74 rasāyane bhaved vipro hy aṇimādiguṇapradaḥ kṣatriyo mṛtyunāśārtho valīpalitarogahā // Ras_6.75 dravyakāro tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // Ras_6.76 klībe klīvāḥ striyaḥ strīṇāṃ sarbbeṣāṃ puruṣā hitāḥ // Ras_6.77 yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // Ras_6.78 śyāmā śamī ghanaravo vaṣābhūnmattakodravāḥ ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam // Ras_6.79 meṣaśṛṅgī raso 'pyeṣāṃ kandasya sūraṇasya tu śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // Ras_6.80 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // Ras_6.81 vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // Ras_6.82 kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet taptaṃ nipecayet pīṭhe yāvattadbhasmatāṃ gatam // Ras_6.83 eṣa kāpāliko yogo vajramāraṇa uttamaḥ // Ras_6.84 mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // Ras_6.85 lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet mriyante hīrakāstatra dvandve samyaṅmilanti ca // Ras_6.86 gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā śaśakasya ca dantāṃśca vetasāmlena peṣayat // Ras_6.87 anena siddhakalkena mūṣālepaṃ tu kārayet andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.88 tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // Ras_6.89 tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.90 śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // Ras_6.91 peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā āraktarākāmūlaṃ vā strīstanyena tu peṣitam // Ras_6.92 peṣayedvajrakandaṃ vā vajrīkṣīreṇa suvrate tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // Ras_6.93 mahānadīśvetaśuktyāṃ dinamekantu bhāvitam kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // Ras_6.94 tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.95 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet peṣayedgandhatailena mriyate vajram īśvari // Ras_6.96 kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // Ras_6.97 amṛtākandatimirabījatvakkṣīraveṣṭitam meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // Ras_6.98 peṭārī haṃsapādī ca vajravallī ca sūraṇam aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // Ras_6.99 anena siddhakalkena veṣṭitaṃ bṛhatīphale kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // Ras_6.100 śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // Ras_6.101 aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // Ras_6.102 karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // Ras_6.103 bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // Ras_6.104 kaṇḍūlasūraṇenaiva śilayā laśunena ca nyagrodhaśaṅkhadugdhena śūdro 'pi mriyate kṣaṇāt // Ras_6.105 sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ susvinnā iva jāyante mṛdutvamupajāyate // Ras_6.106 piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // Ras_6.107 mātṛvāhakajīvasya madhye vajraṃ vinikṣipet dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // Ras_6.108 eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet ekamāse gate devi guṇapattrasamaṃ bhavet // Ras_6.109 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // Ras_6.110 ekatra peṣayettattu kāntagolakaveṣṭitam bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // Ras_6.111 yāmadvayena tadvajraṃ jāyate mṛdu niścitam tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // Ras_6.112 jambīraphalamadhyasthaṃ vastrapoṭalikāgatam kvāthayet kodravakvāthe krameṇānena tu tryaham tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // Ras_6.113 nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // Ras_6.114 mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // Ras_6.115 sukhādbandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // Ras_6.116 asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // Ras_6.117 kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // Ras_6.118 etaistu marditaṃ vajraṃ snuhyarkapayasā tathā dolāyāṃ svedayeddevi jāyate rasavad yathā // Ras_6.119 athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // Ras_6.120 lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // Ras_6.121 muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // Ras_6.122 śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // Ras_6.123 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ durgā bhagavatī devī taṃ śūlena vyamardayat // Ras_6.124 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi tatra tatra tu vaikrānto vajrākāro mahārasaḥ // Ras_6.125 vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // Ras_6.126 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ mayūravālasadṛśaś cānyo marakataprabhaḥ // Ras_6.127 dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ sarvārthasiddhido raktaḥ tathā marakataprabhaḥ śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // Ras_6.128 yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // Ras_6.129 vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // Ras_6.130 aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt chāyāśuṣkaṃ tataḥ kuryād idaṃ vaikrāntamuttamam // Ras_6.131 athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ kulatthakodravakvāthe svedayet sapta vāsarān // Ras_6.132 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // Ras_6.133 mokṣamoraṭapālāśakṣāragomūtrabhāvitam vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam // Ras_6.134 vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // Ras_6.135 vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ śodhayitvā dhamet sattvam indragopasamaṃ patet // Ras_6.136 ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // Ras_6.137 suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ anena svedavidhinā dravanti salilaṃ yathā // Ras_6.138 ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam tanmamācakṣva deveśi kimanyacchrotum icchasi // Ras_6.139 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ 7 [mahārasoparasalohalakṣaṇasaṃskāraratnadrāvaṇamāraṇanirṇayaḥ] saha lakṣaṇasaṃskārair ājñāpaya mahārasān anyacca tādṛśaṃ deva rasavidyopakārakam // Ras_7.1 mākṣiko vimalaḥ śailaś capalo rasakastathā sasyako daradaścaiva srotoñjanam athāṣṭakam aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // Ras_7.2 kṛṣṇastu bhārataṃ śrutvā yoganidrāmupāgataḥ tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // Ras_7.3 ye tatra patitā bhūmau kṣatādrudhirabindavaḥ te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // Ras_7.4 mākṣiko dvividhastatra pītaśuklavibhāgataḥ vimalastrividho devi śuklaḥ pītaśca lohitaḥ // Ras_7.5 tailāranālatakreṣu gomūtre kadalīrase kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // Ras_7.6 kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // Ras_7.7 mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // Ras_7.8 kadalīkandatulasīnāraṅgāmlapariplutam saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // Ras_7.9 kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // Ras_7.10 devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // Ras_7.11 kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // Ras_7.12 gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // Ras_7.13 tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // Ras_7.14 jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / naśyanti yojanaśate kas tasmāllohavedhakaraḥ // Ras_7.15* vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // Ras_7.16 mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // Ras_7.17 patito 'patitaśceti dvividhaḥ śailā īśvari granthāntare 'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // Ras_7.18 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // Ras_7.19 śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // Ras_7.20 kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu athavā goghṛtenāpi triphaladvyārdrakadravaiḥ lohapātre vinikṣipya śodhayettattu yatnataḥ // Ras_7.21 śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // Ras_7.22 gauraḥ śveto 'ruṇaḥ kṛṣṇaś capalastu praśasyate haimābhaścaiva tārābho viśeṣādrasabandhakaḥ // Ras_7.23 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau vaṅgavaddravate vahnau capalastena kīrtitaḥ // Ras_7.24 vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // Ras_7.25 sārayet puṭapākena capalaṃ girimastake dehabandhaṃ karotyeva viśeṣādrasabandhanam // Ras_7.26 capalaścapalāvedhaṃ karoti ghanavaccalaḥ capalo lekhanaḥ snigdho dehalohakaro mataḥ // Ras_7.27 mṛttikāguḍapāṣāṇabhedato rasakastridhā // Ras_7.28 pītastu mṛttikākāro mṛttikārasako varaḥ guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // Ras_7.29 kaṭukālābuniryāsenāloḍya rasakaṃ pacet śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // Ras_7.30 kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // Ras_7.31 kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // Ras_7.32 rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // Ras_7.33 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // Ras_7.34 kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // Ras_7.35 mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // Ras_7.36 gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ kharparo netrarogāriḥ rītikṛttāmrarañjakaḥ // Ras_7.37 rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // Ras_7.38 kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ sudhāmapi tathāvāmat bhukta āśīviṣāmṛte svayaṃ vinirgate cañcvoḥ sasyako 'bhūt sa kālikaḥ // Ras_7.39 ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // Ras_7.40 tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // Ras_7.41 madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // Ras_7.42 ekadhā sasyakastasmāt dhmāto nipatito bhavet kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // Ras_7.43 sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // Ras_7.44 sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // Ras_7.45 daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // Ras_7.46 cūrṇapāradabhedena dvividho daradaḥ punaḥ // Ras_7.47 gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // Ras_7.48 daradaṃ pātanāyantre pātayet salilāśaye sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // Ras_7.49 laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam maṇirāgajamasyaiva nāma carmāragandhikam // Ras_7.50 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // Ras_7.51 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // Ras_7.52 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // Ras_7.53 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // Ras_7.54 evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // Ras_7.55 gandhakastālakaḥ śilā saurāṣṭrī khagagairikam rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // Ras_7.56 śvetadvīpe purā devi sarvaratnavibhūṣite sarvakāmamaye ramye tīre kṣīrapayonidheḥ // Ras_7.57 vidyādharībhirmukhyābhir aṅganābhiśca yoṣite siddhāṅganābhistviṣṭābhis tathaivāpsarasāṃ gaṇaiḥ // Ras_7.58 devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // Ras_7.59 evaṃ saṃkrīḍamānāyās tavābhūt prasṛtaṃ rajaḥ tadrajo 'tīva suśroṇi sugandhi sumanoharam // Ras_7.60 rajasaścātibāhulyāt vāsaste raktatāṃ yayau tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // Ras_7.61 vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // Ras_7.62 evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare kṣīrābdhimathane caitad amṛtena sahotthitam nijagandhena tān sarvān harṣayaddevadānavān // Ras_7.63 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // Ras_7.64 rasasya bandhanārthāya jāraṇāya bhavatvayam ye guṇāḥ pārade proktās te caivātra bhavantviti // Ras_7.65 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // Ras_7.66 sa cāpi trividho devi śukacañcunibho varaḥ madhyamaḥ pītavarṇaḥ syāc chuklavarṇo 'dhamaḥ priye // Ras_7.67 karañjairaṇḍatailena drāvayitvājadugdhake siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // Ras_7.68 jvālinībījacūrṇena matsyapittaiśca bhāvayet bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito 'mbhasā // Ras_7.69 tāpito badarāṅgāraiḥ ghṛtākte lohabhājane āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // Ras_7.70 kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // Ras_7.71 gandhako hi svabhāvena rasarūpaḥ svarūpataḥ gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // Ras_7.72 rase ca bhṛṅgarājasya nimbukasya rase tathā śodhitaḥ saptavārāṇi gandhako jāyate 'malaḥ // Ras_7.73 tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // Ras_7.74 snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // Ras_7.75 vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayedbudhaḥ // Ras_7.76 dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // Ras_7.77 raktā śilā tu gomāṃse luṅgāmlena vipācitā tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // Ras_7.78 sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // Ras_7.79 gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // Ras_7.80 kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // Ras_7.81 kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca rājakośātakītoyaiḥ pittaiśca paribhāvayet // Ras_7.82 gairikaṃ trividhaṃ raktahemakevalabhedataḥ raktavargarasakvāthapittaistadbhāvayet pṛthak // Ras_7.83 anena kramayogena gairikaṃ vimalaṃ dhamet kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // Ras_7.84 rājāvarto dvidhā devi gulikācūrṇabhedataḥ // Ras_7.85 taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam vipacedāyase pātre goghṛtena vimiśritam // Ras_7.86 taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // Ras_7.87 kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // Ras_7.88 sūryāvartodakakaṇāvahniśigruśiphārasaiḥ kadalīkandasāreṇa vandhyākośātakīrasaiḥ // Ras_7.89 kākamācīdevadālīvajrakandarasaistathā ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // Ras_7.90 lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // Ras_7.91 sarjikāsarjaniryāsapiṇyākorṇāsamanvitam pārāvatamalakṣudramatsyadrāvakapañcakam // Ras_7.92 tilasarṣapagodhūmamāṣaniṣpāvacikkasam chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // Ras_7.93 anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā mahārasā moditāstu pañcagavyena bhāvitāḥ // Ras_7.94 koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // Ras_7.95 evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // Ras_7.96 suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // Ras_7.97 tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // Ras_7.98 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā trividhaṃ jāyate hema caturthaṃ nopalabhyate // Ras_7.99 raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // Ras_7.100 sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // Ras_7.101 mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā sabhasmalavaṇā hema śodhayet puṭapākataḥ // Ras_7.102 śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // Ras_7.103 nāgena kṣārarājena drāvitaṃ śuddhimicchati tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // Ras_7.104 tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // Ras_7.105 snuhyarkakṣīralavaṇakṣārāmlaparilepitam tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // Ras_7.106 rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // Ras_7.107 nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham guḍūcī haṃsapādī ca naktamālaḥ phalatrayam // Ras_7.108 gopālakī gorasānāṃ tumbururlohanighnakaḥ eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // Ras_7.109 trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ śvetaṃ laghu mṛdu snigdham uttamaṃ vaṅgamucyate // Ras_7.110 nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // Ras_7.111 mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // Ras_7.112 gaurīphalāni kṣurako rajanītumburūṇi ca kuberākṣasya bījāni mallikāyāśca sundari // Ras_7.113 palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ saptadhā parivāpena śodhayanti bhujaṃgamam // Ras_7.114 snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // Ras_7.115 snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // Ras_7.116 naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // Ras_7.117 devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // Ras_7.118 akhilāni ca sattvāni drāvayet tatprabhāvataḥ // Ras_7.119 samāṃśaṃ suragopasya suradālyāśca yadrajaḥ āvāpāt kurute devi kanakaṃ jalasaṃnibham // Ras_7.120 maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // Ras_7.121 triḥsaptakṛtvo gomūtre jvālinībhasma gālitam śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // Ras_7.122 triḥsaptakṛtvo niculabhasmanā bhāvitena tu ketakyāstu rasaistīkṣṇam āvāpāddravatāṃ vrajet // Ras_7.123 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // Ras_7.124 śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // Ras_7.125 tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // Ras_7.126 śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // Ras_7.127 bhāvayettriḥ snuhīkṣīrair devadālīrasena ca tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // Ras_7.128 dhamed drutaṃ bhavelloham etaireva niṣecayet aṅkolasya tu mūlāni kāñjikena prapeṣayet lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // Ras_7.129 punarlepaṃ tato dadyāt paricchinnārasena tu matsyapittena deveśi vahnisthaṃ dhārayet priye // Ras_7.130 punarlepaṃ prakurvīta lāṅgalīkandasambhavam tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // Ras_7.131 cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu kurute prativāpena balavajjalavat sthiram // Ras_7.132 arkāpāmārgamusalīniculaṃ citrakaṃ tathā kadalī potakī dālī kṣārameṣāṃ tu sādhayet // Ras_7.133 gālayenmāhiṣe mūtre ṣaḍvārānsuravandite āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // Ras_7.134 dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // Ras_7.135 rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ prativāpena lohāni drāvayet salilopamam // Ras_7.136 ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // Ras_7.137 triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam balā cātibalā caiva tṛtīyā ca mahābalā // Ras_7.138 aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // Ras_7.139 dhīrā sūraṇakandaśca kañcukī ca punarnavā snuhyarkonmattahalinī pāṭhā cottaravāruṇī // Ras_7.140 ayaskānto gokṣuraśca mṛdudūrvāmlavetasam śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // Ras_7.141 pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // Ras_7.142 kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // Ras_7.143 ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ ahorātreṇa tānyāśu dravanti salilaṃ yathā // Ras_7.144 abhrakādīni lohāni dravanti hy avicārataḥ nirmalāni ca jāyante harabījopamāni ca // Ras_7.145 milanti ca rasenāśu vahnisthānyakṣayāṇi ca tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // Ras_7.146 lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // Ras_7.147 tenaiva mākṣikaṃ tāmram ajākṣīreṇa gandhakam stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // Ras_7.148 nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye mārayet puṭapākena nirutthaṃ bhasma jāyate // Ras_7.149 na so 'sti lohamātaṃgo yaṃ na gandhakakesarī nihanyādgandhamātreṇa yadvā mākṣikakesarī // Ras_7.150 rasībhavanti lohāni mṛtāni suravandite haranti rogān sakalān rasayuktāni kiṃ punaḥ śīlanānnāśayantyeva valīpalitarugjarāḥ // Ras_7.151 vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // Ras_7.152 paribālaṃ tu yallohaṃ tathā ca malayodbhavam etallohadvayaṃ devi viśeṣāddeharakṣaṇam // Ras_7.153 rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet tanmamācakṣva deveśi kimanyacchrotumarhasi // Ras_7.154 8 [bījasādhana] mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // Ras_8.1 mahāraseṣu dviguṇas tāmrarāgaḥ sureśvari giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // Ras_8.2 sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ vimalo gairikaṃ caiṣām ekaikaṃ dviguṇaṃ bhavet // Ras_8.3 bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ ekaikamabhrake caiva śvetapītāruṇaḥ site // Ras_8.4 aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake ayutaṃ darade devi śilāyāṃ dvisahasrakam // Ras_8.5 rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // Ras_8.6 dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // Ras_8.7 rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // Ras_8.8 rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // Ras_8.9 māṇikye tu sureśāni rāgā lakṣatrayodaśa gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // Ras_8.10 gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // Ras_8.11 bhedayet sarvalohāni yacca kena na bhidyate tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // Ras_8.12 ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ pādonalakṣarāgāstu proktā marakate priye // Ras_8.13 rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // Ras_8.14 mānavendraḥ prakurvīta yo hi jānāti pārvati śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet sparśanaṃ caivamālokya śatakoṭistu vidhyate // Ras_8.15 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // Ras_8.16 pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet // Ras_8.17 kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // Ras_8.18 rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // Ras_8.19 sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // Ras_8.20 snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt mṛtāhe dhūpanāyantre dhūpagandhānulepanāt vaṅgasyāpi vidhānena tālakasya hatasya vā // Ras_8.21 tāpyahiṅgulayorvāpi hate ca rasakasya vā rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // Ras_8.22 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam bhavet samarasaṃ garbhe rasarājasya ca dravet // Ras_8.23 ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // Ras_8.24 varṣābhūkadalīkandakākamācīpunarnavāḥ cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam kṣīratailena sudhmātaṃ hemābhraṃ milati priye // Ras_8.25 anenaiva vidhānena tārābhramapi melayet // Ras_8.26 vaṅgamāvartya deveśi punaḥ sūtakayojitam kadalīkandatoyena mardayeṭṭaṅkaṇānvitam andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.27 cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.28 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // Ras_8.29 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // Ras_8.30 hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // Ras_8.31 lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // Ras_8.32 etatpraliptamūṣāyāṃ sudhmātāstīvravahninā kāntābhraśailavimalā milanti sakalān kṣaṇāt // Ras_8.33 latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam mūṣālepena kurute sarvadvaṃdveṣu melanam // Ras_8.34 abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam guñjāṭaṅkaṇayogena sarvasattveṣu melanam // Ras_8.35 ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // Ras_8.36 dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // Ras_8.37 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // Ras_8.38 vāpitaṃ tāpyarasakasasyakairdaradena ca khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // Ras_8.39 rasoparasalohāni sarvāṇyekatra dhāmayet anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // Ras_8.40 bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // Ras_8.41 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // Ras_8.42 āraktavallīgomūtraḥ bahudhā paribhāvitaiḥ kunaṭīgandhapāṣāṇair hemamākṣikahiṅgulaiḥ // Ras_8.43 vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // Ras_8.44 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // Ras_8.45 rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātamīśvari kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // Ras_8.46 tāpyena vā mṛtaṃ hema triguṇena nivāpitam bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // Ras_8.47 indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // Ras_8.48 abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca gairikeṇa ca mukhyena rasakena ca rañjayet // Ras_8.49 bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // Ras_8.50 mahārasānuparasān tīkṣṇalohāni ca kṣipet samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // Ras_8.51 śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam samāṃśaṃ rasarājasya garbhe dravati niścitam // Ras_8.52 tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari rañjane rasarājasya sāraṇāyāṃ ca śasyate // Ras_8.53 tadeva śataśo raktagaṇaiḥ snehairniṣecitam adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // Ras_8.54 nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // Ras_8.55 sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ samadvitriguṇān tāmre vāhayedvaṅgapannagān // Ras_8.56 raktasnehaniṣiktaṃ tad rasākṛṣṭiriti smṛtam // Ras_8.57 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // Ras_8.58 lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // Ras_8.59 rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam ekaikamuttame hemni vāhayet suravandite // Ras_8.60 nirutthe pannage hemni nirvyūḍhe śataśo gaṇe gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // Ras_8.61 tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // Ras_8.62 vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam candrārkapattralepena śatabhāgena vedhayet // Ras_8.63 ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // Ras_8.64 rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // Ras_8.65 dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // Ras_8.66 tāpyatālakavāpena sattvaṃ pītābhrakasya tu bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // Ras_8.67 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // Ras_8.68 hemabījamiti proktaṃ tārabījamataḥ śṛṇu // Ras_8.69 tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // Ras_8.70 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // Ras_8.71 kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // Ras_8.72 uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // Ras_8.73 tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // Ras_8.74 nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // Ras_8.75 vāsakena vibhītena śākakiṃśukaśigrubhiḥ koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // Ras_8.76 ahimāreṇa nāginyā kumāryā nāgakanyayā śilayā ca triguṇayā kvathitenājavāriṇā // Ras_8.77 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ saptabhirdivasaireva māritaṃ suravandite // Ras_8.78 puṭayedgandhakenādāv āmlaiśca tadanantaram idaṃ dalānāṃ bījānāṃ rasarājasya rañjane udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // Ras_8.79 mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam karavīraṃ devadāruṃ saralaṃ rajanīdvayam // Ras_8.80 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu tailaṃ vipācayeddevi tena bījāni rañjayet // Ras_8.81 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // Ras_8.82 jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam pāṭalīpippalīkāmakākatuṇḍīrasānvitam // Ras_8.83 bhekaśūkarameṣāhimatsyakūrmajalaukasām vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // Ras_8.84 bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ pācitaṃ gālitaṃ caitat sāraṇā tailamucyate // Ras_8.85 rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye vyāpakatvena sarve ca samabhāgāstatheṣyate // Ras_8.86 pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // Ras_8.87 evamuktāni bījāni jārayedviḍayogataḥ tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_8.88 9 [viḍakathana] bījānāṃ kalanaṃ proktaṃ viśeṣeṇa ca sādhanam jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // Ras_9.1 kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam sauvarcalaṃ sarjikā ca mālatīnīrasambhavam śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // Ras_9.2 nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // Ras_9.3 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // Ras_9.4 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // Ras_9.5 ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ viḍo vahnimukhākhyo 'yaṃ lohānāṃ jāraṇe priye // Ras_9.6 cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // Ras_9.7 gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam kṣārairmūtraiśca vipaced ayaṃ jvālāmukho viḍaḥ // Ras_9.8 ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ bhāvito niculakṣāraḥ sarvasattvāni jārayet // Ras_9.9 vāstukairaṇḍakadalīdevadālīpunarnavam vāsā palāśaniculaṃ tilakāñcanamākṣikam // Ras_9.10 sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // Ras_9.11 plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam lohapātre pacedyantre haṃsapāke 'gnimānavit // Ras_9.12 bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // Ras_9.13 gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ saptāhaṃ bhūgataḥ paścād dhānyasthaḥ pravaro viḍaḥ // Ras_9.14 jambīrāmlena pacanaṃ śigrumūladraveṇa ca cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // Ras_9.15 koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam bhāvayedamlavargeṇa viḍo 'yaṃ hemajāraṇaḥ // Ras_9.16 mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ gandhakaḥ śataśo bhāvyo viḍo 'yaṃ hemajāraṇe // Ras_9.17 haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā haṃsapākavipakvo 'yaṃ viḍaḥ syāddhemajāraṇe // Ras_9.18 evaṃ saṃgṛhya sambhārān rasakarma samācaret tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_9.19 10 [rasaśodhana] rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam tanna jānāmi deveśa vaktumarhasi tattvataḥ // Ras_10.1 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // Ras_10.2 tasya nāmasahasrāṇi ayutānyarbudāni ca śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // Ras_10.3 raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ // Ras_10.4 rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam nāśayet sakalān rogān valīpalitameva saḥ // Ras_10.5 dehalohakaraṃ śuddhaṃ rasendramadhunā śṛṇu śarīre hemni kartā ca jāraṇe sāraṇāsu ca // Ras_10.6 īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ // Ras_10.7 yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet // Ras_10.8: yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati tathā hema śarīraṃ ca pāradena vinaśyati // Ras_10.8: mayūrapattrikābhāsaṃ miśrakaṃ ca vidurbudhāḥ dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate miśrakaṃ tu vijānīyād udvāhakarmakārakam // Ras_10.9 evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // Ras_10.10 svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt iti yo vetti tattvena tasya sidhyati sūtakaḥ // Ras_10.11 tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // Ras_10.12 ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // Ras_10.13 malago malarūpeṇa tvarito haṃsago bhavet malago malarūpeṇa sadhūmo dhūmago bhavet // Ras_10.14 anyā jīvagatirdevi jīvo 'ṇḍādiva niṣkramet sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // Ras_10.15 catuṣṭayī gatistasya nipuṇena tu labhyate catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // Ras_10.16 mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // Ras_10.17 dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca akampaśca vikampaśca pañcāvasthā rasasya tu // Ras_10.18 mathyamānasya kalkena sambhaveddhi gatitrayam jale gatirmalagatiḥ punar haṃsagatistataḥ // Ras_10.19 hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // Ras_10.20 niyamito na prayāti tathā dhūmagatiṃ śive // Ras_10.21 kaṇikācālarahito budbudaiścāpavarjitaḥ niyamito bhavatyeṣa cullikāgnisahastathā // Ras_10.22 aniyamya yadā sūtaṃ jārayet kāñjikāśaye jāyate niścitaṃ bhadre tadā tasya gatitrayam // Ras_10.23 dolāsvedena cāvaśyaṃ svedito hi dinatrayam vasubhaṇṭādibhirdevi rasarājo na hīyate // Ras_10.24 akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ svedanaṃ ca tataḥ karma dīyamānasya mardanam // Ras_10.25 rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // Ras_10.26 jāraṇā tatsamākhyātā tadevaṃ copalabhyate jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // Ras_10.27 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet sāraṇāyantrayogena badhyate sārito rasaḥ // Ras_10.28 sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // Ras_10.29 āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // Ras_10.30 śṛṇu devi pravakṣyāmi karmayogasya vistaram // Ras_10.31 pāradasya trayo doṣā viṣaṃ vahnirmalas tathā viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ malenodararogī syāt mriyate ca rasāyane // Ras_10.32 ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // Ras_10.33 ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // Ras_10.34 ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // Ras_10.35 dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // Ras_10.36 dve sahasre palānāṃ tu sahasraṃ śatameva vā aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // Ras_10.37 palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // Ras_10.38 mahābalā nāgabalā meghanādā punarnavā meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam pāradaṃ devadeveśi svedayeddivasatrayam // Ras_10.39 girikarṇī ca mīnākṣī sahadevī punarnavā uragā triphalā kāntā laghuparṇī śatāvarī // Ras_10.40 tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // Ras_10.41 āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // Ras_10.42 aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye citrakastu malaṃ hanyāt kumārī saptakañcukam // Ras_10.43 tasmād ebhiḥ samopetair mardayet pātayedbudhaḥ // Ras_10.44 vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // Ras_10.45 triphalāvahnimūlatvāt gṛhakanyārasānvitam nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // Ras_10.46 dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // Ras_10.47 nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // Ras_10.48 vāsakena vibhītena mardayet pātayet punaḥ nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // Ras_10.49 saptavāraṃ kākamācyā gatadoṣaṃ vimardayet pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // Ras_10.50 kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // Ras_10.51 kārpāsapattraniryāse svinnas trikaṭukānvite saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // Ras_10.52 kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // Ras_10.53 devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ // Ras_10.54 śūlinī śūrpaparṇī ca gojihvā kṣīrakañcukaḥ tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // Ras_10.55 tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane vaṅganāgau parityajya śuddho bhavati sūtakaḥ // Ras_10.56 marditas triphalāśigrurājikāpaṭucitrakaiḥ ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // Ras_10.57 sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam // Ras_10.58 rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // Ras_10.59 kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ rājikāṭaṅkaṇayutair āranāle dinatrayam svedanāddīpito devi grāsārthī jāyate rasaḥ // Ras_10.60 vyomasattvādibījāni rasajāraṇaśodhane tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_10.61 11 [bālajāraṇa] lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // Ras_11.1 sarvapāpakṣaye jāte prāpyate rasajāraṇā tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // Ras_11.2 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // Ras_11.3 khallastu pīṭhikā devi rasendro liṅgamucyate mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // Ras_11.4 yāvaddināni vahnistho jāryate dhāryate rasaḥ tāvadyugasahasrāṇi śivaloke mahīyate // Ras_11.5 dinamekaṃ rasendrasya yo dadāti hutāśanam dravanti tasya pāpāni kurvannapi na lipyate // Ras_11.6 jāraṇā dvividhā bālajāraṇā baddhajāraṇā tatrādau parameśāni vakṣyate bālajāraṇā // Ras_11.7 gaganaṃ jārayedādau sarvasattvamataḥ param tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // Ras_11.8 garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // Ras_11.9 sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // Ras_11.10 oṃ namo 'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā ||(Ras_11.11) sarvasattvopakārāya bhagavan tvadanujñayā jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // Ras_11.12 kuruṣveti śivenoktaṃ grāhyameva subuddhinā // Ras_11.13 śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // Ras_11.14 nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // Ras_11.15 vaikrāntavajrasaṃsparśād divyauṣadhibalena vā nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // Ras_11.16 hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // Ras_11.17 taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam amlavetasajambīrabījapūrāmlabhūkhagaiḥ marditaṃ carate devi seyaṃ samukhajāraṇā // Ras_11.18 kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // Ras_11.19 etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // Ras_11.20 tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // Ras_11.21 anena sakalaṃ devi cāraṇāvastu bhāvayet kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // Ras_11.22 sṛṣṭitrayodakakaṇātumburudravamarditam carejjaredvā puṭitaṃ yavaciñcārasena ca // Ras_11.23 śatāvarī gadā rambhā meghanādā punarnavā śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // Ras_11.24 mūlaṃ hilamucāyāstu kauverīmūlameva ca kadalīmusalīśigrutāmbūlīvāṇapīlukam // Ras_11.25 alambuṣā balā kolam āsphoṭaḥ kharamañjarī tumburustiktaśākaṃ vāpy eṣām ekarasena tu rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // Ras_11.26 kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // Ras_11.27 golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // Ras_11.28 gṛhītvā devi dhānyāmlam amlavargeṇa saṃyutam kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // Ras_11.29 āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ // Ras_11.30 kadalīkandaniryāsair mūlakandarasena ca kākamācī ca mīnākṣī apāmārgo munistathā // Ras_11.31 eraṇḍamārdrakaṃ caiva meghanādā punarnavā ekaikasya dravaireva puṭaikaikaṃ pradāpayet // Ras_11.32 vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam // Ras_11.33 navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // Ras_11.34 nidhāya tāmrapātre tu gharṣayettacca suvrate navavāraṃ tato devi lohapātre tu jārayet // Ras_11.35 rasena saha deveśi caṇakāmlena kāñjikam mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyeta // Ras_11.36 somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // Ras_11.37 somavallīrasenaiva saptavāraṃ ca dāpayet pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // Ras_11.38 mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // Ras_11.39 tāpayedravitāpena nirmukhaṃ grasate kṣaṇam jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // Ras_11.40 tilaparṇīrasenaiva gaganaṃ bhāvayet priye mardanājjāyate piṣṭī nātra kāryā vicāraṇā // Ras_11.41 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // Ras_11.42 citrakārdrakamūlānām ekaikena tu saptadhā plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // Ras_11.43 nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // Ras_11.44 catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // Ras_11.45 paramabhrakasattvasya jāraṇaṃ śṛṇu pārvati // Ras_11.46 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // Ras_11.47 nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // Ras_11.48 pūrvābhiṣekayogena garbhe dravati mardanāt // Ras_11.49 catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // Ras_11.50 pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // Ras_11.51 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ jalaukāvaddvitīye ca grāsayoge sureśvari // Ras_11.52 grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet grāsena tu caturthena dadhimaṇḍasamo bhavet // Ras_11.53 pañcame carite grāse navanītasamo bhavet ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // Ras_11.54 kāñjikena niṣiktena raktavyoma śataplutam khallāntaścārayettacca śulvavāsanayā saha // Ras_11.55 hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // Ras_11.56 hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet abhrakoparasān kṣipraṃ mukhenaiva caratyayam // Ras_11.57 tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet mukhena carate vyoma tārakarmaṇi śasyate // Ras_11.58 samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // Ras_11.59 cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // Ras_11.60 paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam kṣārāranālataileṣu svedayenmṛdunāgninā // Ras_11.61 krameṇānena deveśi jāryate divasais tribhiḥ yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // Ras_11.62 koṣṇena kāñjikenādau kṣālitaṃ vastragālitam pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // Ras_11.63 caturguṇena vastreṇa pīḍito nirmalaśca saḥ // Ras_11.64 gālanakriyayā grāse sati niṣpeṣanirgate sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // Ras_11.65 ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // Ras_11.66 iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // Ras_11.67 nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ jīrṇābhro jīrṇabījo 'pi rāgān gṛhṇāti nirmalaḥ // Ras_11.68 krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // Ras_11.69 ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // Ras_11.70 sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ caturguṇe lakṣavedhī sa bhavedbhūcaro rasaḥ // Ras_11.71 jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // Ras_11.72 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu jīrṇena nāśamāyānti nātra kāryā vicāraṇā // Ras_11.73 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye tadā grasati lohāni tyajecca gatimātmanaḥ // Ras_11.74 dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca sakampaśca vikampaśca pañcāvasthā rasasya tu // Ras_11.75 kapilo 'tha nirudgārivipluṣaś caiva muñcati agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // Ras_11.76 samajīrṇo bhavedbālo yauvanasthaścaturguṇam vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // Ras_11.77 bālastu pattralepena kalkayogena yauvanaḥ vṛddho vidhyati lohāni jāritaḥ sārito 'thavā // Ras_11.78 kumārastu raso devi na samartho rasāyane yauvanastho raso devi kṣamo dehasya rakṣaṇe // Ras_11.79 jarāvastho raso yaśca dehe lohena saṃkramet abhāve 'bhrakasattvasya kāntasattvaṃ pradāpayet // Ras_11.80 kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet anena kramayogena sarvasattvāni jārayet // Ras_11.81 eko 'pi hemasaṃyuktaś cāmīkarakaraḥ kṣaṇāt gandhakāt parato nāsti raseṣūparaseṣu vā // Ras_11.82 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet // Ras_11.83 mākṣikaṃ sattvamādāya pādāṃśena tu jārayet tato 'pi sarvasattvāni drāvayet sūtagarbhataḥ // Ras_11.84 hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ vahnisūtakayor vairaṃ tayormitreṇa mitratā // Ras_11.85 agniko yavaciñcā ca vasuhaṭṭaśca rāgiṇī dolāsvedena tat pakvaṃ hemajāraṇamuttamam // Ras_11.86 palāśabhasmāpāmārgo yavakṣāraśca kāñjikam sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // Ras_11.87 āsurī ṭaṅkaṇaścaiva navasārastathaiva ca karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // Ras_11.88 snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // Ras_11.89 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // Ras_11.90 kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // Ras_11.91 śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye gandhanāgaṃ tato 'rdhaṃ tu krameṇaiva tu melayet // Ras_11.92 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ hemni jīrṇe tato 'rdhena mṛtalohena rañjayet // Ras_11.93 gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // Ras_11.94 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // Ras_11.95 sāraṇāyantramadhyasthaṃ tenaiva saha sārayet tribhāgasāritaṃ kṛtvā punastatraiva jārayet // Ras_11.96 jāritaḥ sāritaścaiva punarjāritasāritaḥ saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // Ras_11.97 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // Ras_11.98 hīramukhyāni ratnāni rasocchiṣṭāni kārayet kaṭutumbasya bījāni tasyārdhena tu dāpayet // Ras_11.99 mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // Ras_11.100 katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // Ras_11.101 ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // Ras_11.102 rakṣitavyaṃ prayatnena lokapālāṣṭakena ca ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // Ras_11.103 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // Ras_11.104 mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ ātmānamutthitaṃ paśyet divyatejomahābalam // Ras_11.105 śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha icchayā vicarellokān kāmarūpī vimānagaḥ // Ras_11.106 devāśca yatra līyante siddhastatraiva līyate // Ras_11.107 punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // Ras_11.108 sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ śākapallavasāreṇa viṣṇukrāntārasena ca // Ras_11.109 palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // Ras_11.110 tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet kāñcanaṃ jārayet paścāt viḍayogena pārvati // Ras_11.111 tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // Ras_11.112 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // Ras_11.113 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ ṣoḍaśāṃśena tadgrāsam aṅgulyā mardayecchanaiḥ // Ras_11.114 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // Ras_11.115 ahorātreṇa tadbījaṃ sūtako grasati priye tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // Ras_11.116 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // Ras_11.117 mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet tato garbhe patatyāśu jārayet tat sukhena tu // Ras_11.118 dolāyantre tato dattvā ārdrapiṇḍena saṃyutam tṛtīye divase sūto jarate grasate tataḥ // Ras_11.119 samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati taṃ grāsadvādaśāṃśena kacchapena tu jārayet // Ras_11.120 prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // Ras_11.121 aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat kandodare sūraṇasya taṃ vinikṣipya sūtakam puṭettu jāritastāvat yāvat kando na dahyate // Ras_11.122 pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // Ras_11.123 evaṃ caturguṇe jīrṇe sūtako balavān bhavet tataḥ śalākayā grāsān agnistho grasate rasaḥ // Ras_11.124 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // Ras_11.125 abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca rasānuparasān dattvā mahājāraṇasaṃyutān // Ras_11.126 vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam kaṭutumbasya bījāni mṛtalohāni pācayet // Ras_11.127 sarvāṇi samabhāgāni śikhiśoṇitamātritam tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // Ras_11.128 mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha tanmadhye sthāpayet sūtam adhovātena dhāmayet // Ras_11.129 ādau tatraiva dātavyaṃ vajramauṣadhalepitam gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // Ras_11.130 kuliśena puṭe dagdhe karṣvagnau tena mardayet yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // Ras_11.131 sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // Ras_11.132 anena kramayogena hy ekādaśaguṇaṃ bhavet kevalaṃ śikhipittaṃ ca nīlī niryāsamiśritam // Ras_11.133 nīlotpalāni liptāni prakṣiptāni tu sūtake rase kalpenmahārāgān hīnarāgān parityajet // Ras_11.134 raktāni śikhipittaṃ ca mahāratnasamanvitam sadratnaṃ lepayettena pradravet rasamadhyataḥ // Ras_11.135 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // Ras_11.136 bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate rasendro dṛśyate devi nīlapītāruṇacchaviḥ // Ras_11.137 śuddhāni hemapattrāṇi śatāṃśena tu lepayet puṭena mārayedetad indragopanibhaṃ bhavet // Ras_11.138 saṃsparśādvedhayetsarvam idaṃ hema mṛtaṃ priye tribhāgaṃ sūtakendrasya tenaiva saha sārayet // Ras_11.139 mūṣāmadhyasthite tasmin punastenaiva jārayet dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // Ras_11.140 anena kramayogena yadi jīrṇā triśṛṅkhalā vedhayennātra saṃdeho giripātālabhūtalam // Ras_11.141 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // Ras_11.142 tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet divyatejā mahākāyo divyadṛṣṭirmahābalaḥ // Ras_11.143 sarvarogavinirmukto jīvedācandratārakam tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // Ras_11.144 samajīrṇena vajreṇa hemnā ca sahitena ca agnistho jārayellohān bandhamāyāti sūtakaḥ // Ras_11.145 sārayettena bījena sahasramapi vedhayet sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // Ras_11.146 sārayet tena bījena lakṣavedhamavāpnuyāt anena kramayogena koṭivedhī bhavedrasaḥ // Ras_11.147 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // Ras_11.148 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt haṭhāgninā dhāmyamāno grasate sarvamādarāt // Ras_11.149 carate jarate sūta āyurdravyapradāyakaḥ mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // Ras_11.150 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet iti lohe 'ṣṭaguṇite jīrṇe syādrasabandhanam // Ras_11.151 lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // Ras_11.152 ādāv aṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam samaṃ hemadaśāṃśena vajraratnāni jārayet // Ras_11.153 sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // Ras_11.154 same tu pannage jīrṇe daśavedhī bhavedrasaḥ dviguṇe śatavedhī syāt triguṇe tu sahasrakam // Ras_11.155 caturguṇe 'yutaṃ devi krameṇānena vardhayet uttarottaravṛddhyātu jārayet tatra pannagam // Ras_11.156 kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu tadvādameti deveśi koṭivedhī bhavedrasaḥ // Ras_11.157 ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // Ras_11.158 bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ jagadutpāṭitaṃ tena kailāso 'pi ca cūrṇitaḥ // Ras_11.159 tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // Ras_11.160 tena sūtena saṃliptaṃ triśūlaṃ himaśailaje tena śūlena nihato dānavo baladarpitaḥ // Ras_11.161 hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ ca paḍālakam rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // Ras_11.162 ekaike rasarājo 'yaṃ baddhaḥ khecaratāṃ nayet gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // Ras_11.163 ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // Ras_11.164 evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // Ras_11.165 nāgasya mūtre deveśi vatsasya mahiṣasya vā āvartyāvartya bhujagaṃ sapta vārān niṣecayet // Ras_11.166 kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari caturthāṃśapramāṇena gandhakasya tu yojayet // Ras_11.167 prasārya lākṣāpaṭalaṃ romāṇi tadanantaram ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // Ras_11.168 gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // Ras_11.169 karañjatailamadhye tu daśarātraṃ nidhāpayet dīptāgrabhāgāṃ tāṃ vartiṃ saṇḍaśyā tu vidhārayet // Ras_11.170 tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // Ras_11.171 kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // Ras_11.172 gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite garte gomayasampūrṇe vinyasya puṭapācanam dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // Ras_11.173 dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu caturbindūn puṭe prāgvad evaṃ pratidinaṃ bhavet // Ras_11.174 jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // Ras_11.175 mākṣikaṃ sattvamalpālpaṃ mṛtanāgasamanvitam mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // Ras_11.176 tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // Ras_11.177 garbhadrutirna ceddevi varṇikādvayagandhayoḥ raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // Ras_11.178 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt // Ras_11.179 saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ tārāriṣṭamidaṃ liptvā tena sūtena vedhayet // Ras_11.180 ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // Ras_11.181 bhāvayedviṃśatiṃ vārān yavaciñcārasena tu tena kalkena saṃlipya nāgapattraṃ prayatnataḥ karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // Ras_11.182 rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // Ras_11.183 kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // Ras_11.184 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // Ras_11.185 pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // Ras_11.186 pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ tutthena saṃyutenaitan nāgābhraṃ dvaṃdvitaṃ bhavet // Ras_11.187 kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // Ras_11.188 punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ dolāyantre punarapi svedayeddivasatrayam // Ras_11.189 aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // Ras_11.190 ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ tridine kacchape jāryam evaṃ jāryaṃ tu ṣaḍguṇam // Ras_11.191 śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // Ras_11.192 hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā cārayedrasarājasya jārayet kanakānvitaiḥ // Ras_11.193 tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ padmayantre niveśyātha kīlaṃ dattvā sureśvari // Ras_11.194 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // Ras_11.195 tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ tārāriṣṭamahiṃ śulbaṃ sahasrāṃśena vedhayet // Ras_11.196 viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ sahadevīvahniśikhākalkena kramate rasaḥ // Ras_11.197 mūrchito mṛtasūtaśca jalūkābandha eva ca caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // Ras_11.198 nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // Ras_11.199 ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // Ras_11.200 nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // Ras_11.201 gurutvamaruṇatvaṃ ca tejasā sūryasaṃnibham śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // Ras_11.202 śalākājāraṇādvāpi mūrtibandhatvamiṣyate // Ras_11.203 śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // Ras_11.204 kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // Ras_11.205 kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca āvartate rasastadvat khoṭakasya ca lakṣaṇam // Ras_11.206 athavā chedane snigdhaṃ raśminā mṛdunā dravet akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // Ras_11.207 khoṭādayastu ye pañca vihāya jalukākṛti haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // Ras_11.208 taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari vedhayeddehalohāni rañjito rasabhairavaḥ // Ras_11.209 śodhanaṃ sūtakasyādau grāsamānamataḥ param jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // Ras_11.210 garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // Ras_11.211 rañjanaṃ ca tato devi jāraṇā cānusāraṇā krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // Ras_11.212 evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // Ras_11.213 vedhakaṃ yastu jānāti dehe lohe rasāyane tasya janma jarā vyādhir naśyatyeva na saṃśayaḥ // Ras_11.214 dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // Ras_11.215 auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu kramate vyādhisaṃghāte grasate duṣṭamāmayam // Ras_11.216 tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret krāmaṇena vinā sūto na kramet na ca vedhayet dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // Ras_11.217 yasya rogasya yo yogas tenaiva saha yojayet rasendro harati vyādhīn narakuñjaravājinām // Ras_11.218 āroṭo balamādhatte mūrchito vyādhināśanaḥ baddhena khecarīsiddhiḥ māritenājarāmaraḥ // Ras_11.219 viśeṣādvyādhiśamano gandhakena tu mūrchitaḥ oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // Ras_11.220 sahi krāmati loheṣu tena kuryādrasāyanam tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_11.221 12 oṣadhī kīdṛśī nātha rasamūrchākarī śubhā kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // Ras_12.1 śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam brahmaviṣṇusurendrādyair na jñātaṃ vīravandite // Ras_12.2 gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // Ras_12.3 niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // Ras_12.4 rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // Ras_12.5 tena pattrarasenaiva sādhayedgaganaṃ punaḥ saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ yantre vidyādhare devi gaganaṃ tatra jārayet // Ras_12.6 māsamātreṇa deveśi jīryate tat samaṃ same samajīrṇe rase devi śatavedhī bhavedrasaḥ // Ras_12.7 niśācararase devi gandhakaṃ bhāvayettataḥ bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // Ras_12.8 tārasya pattralepena ardhārdhakāñcanottamam gandhake samajīrṇe 'smin śatavedhī raso bhavet // Ras_12.9 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // Ras_12.10 hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet punastaṃ gandhakaṃ sākṣād drāvayitvā drutaṃ kuru // Ras_12.11 rasendraṃ mardayettena gatadehaṃ tu kārayet lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // Ras_12.12 niśācararase bhāvyaṃ saptavāraṃ tu tālakam tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // Ras_12.13 taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // Ras_12.14 catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // Ras_12.15 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // Ras_12.16 ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // Ras_12.17 tena bhakṣitamātreṇa valīpalitavarjitaḥ // Ras_12.18 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet ardhamāsaprayogeṇa pratyakṣo 'yaṃ bhavet priye // Ras_12.19 tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // Ras_12.20 grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake tena tailena deveśi rasaṃ saṃkocayedbudhaḥ // Ras_12.21 tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // Ras_12.22 kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // Ras_12.23 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram kālikārahitaṃ tena jāyate kanakaprabham // Ras_12.24 tattāreṇa samaṃ bāhyaṃ tena siktaṃ tu vāpitam daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // Ras_12.25 śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca // Ras_12.26 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.27 trailokyajananī yā syād oṣadhī ajanāyikā tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // Ras_12.28 saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ śatāṃśenaiva vedhena kurute divyakāñcanam // Ras_12.29 dvisaptāhaṃ rase tasyā mardanādvaravarṇini lakṣavedhī rasaḥ sākṣād aṣṭau lohāni kāñcanam // Ras_12.30 trisaptāhena deveśi daśalakṣāṇi vidhyati caturthe caiva saptāhe koṭivedhī mahārasaḥ // Ras_12.31 svedatāpananighṛṣṭo mahauṣadhyā rasena tu dadāti khecarīṃ siddhim anivāritagocaraḥ // Ras_12.32 kāmayet kāminīnāṃ tu sahasraṃ divasāntare naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // Ras_12.33 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // Ras_12.34 mṛtasya dāpayennasyaṃ hastapādau tu mardayet tasya tu praviśejjīvo mṛtasyāpi varānane // Ras_12.35 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // Ras_12.36 narasārarasaṃ dattvā dvipadīrajasā saha dinānte bandhamāyāti sarvalohāni rañjayet // Ras_12.37 narasārarasenaiva jīrṇe ṣaḍguṇapannage tāre tāmre 'pi vā devi bhāvayettaṃ manaḥśilām // Ras_12.38 nirgandhā jāyate sā tu ghātayettadrasāyanam dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // Ras_12.39 narasārarasenaiva jīrṇe ṣaḍguṇapannage tāre tāmre 'pi vā devi koṭivedhī bhavedrasaḥ // Ras_12.40 narasārarasastanye bhāvanāḥ saptadhā pṛthak rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // Ras_12.41 jīryate gaganaṃ devi nirmukhaṃ ca varānane narasārarasenaiva kīṭamārīrasena ca drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // Ras_12.42 narasārarasenaiva hanūmatyā rasena ca jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // Ras_12.43 narasārarase dattvā mañjiṣṭhāraktacandanam svarase mardayet paścāt pannagaṃ devi secayet // Ras_12.44 tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // Ras_12.45 tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // Ras_12.46 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // Ras_12.47 tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // Ras_12.48 tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // Ras_12.49 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam // Ras_12.50: narasārarasenaiva tenaivaikatra mardayet tatkṣaṇājjāyate bandho rasasya rasakasya ca // Ras_12.50: tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // Ras_12.51 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.52 kaṅkālakhecarī nāma oṣadhī parameśvari tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam bhāvayet dinamekaṃ tu pātre bhāskaranirmite // Ras_12.53 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet anale dhāmayettat tu sutaptajvalanaprabham // Ras_12.54 kaṅkālakhecarītaile vajraratnaṃ niṣecayet daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // Ras_12.55 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // Ras_12.56 candrahema varārohe samaṃ jārayate yadi koṭivedhī raso devi lohānyaṣṭau ca vidhyati // Ras_12.57 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.58 sabījā cauṣadhī grāhyā kācid gulmalatā priye mantrasiṃhāsanī nāma dvitīyā devi khecarī pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // Ras_12.59 tasya tailasya madhye tu prakṣipet khecarīrasam medinīyantramadhye tu sthāpayettu varānane // Ras_12.60 pūrvauṣadhyā tu taddevi gaganaṃ medinītale rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // Ras_12.61 baddhvā poṭalikāṃ tena gaganaṃ tena jārayet same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // Ras_12.62 bhastrāphūtkārayuktena dhāmyamānena naśyati kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // Ras_12.63 dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // Ras_12.64 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.65 śivadehāt samutpannā oṣadhī turasiṃhanī jārayedgandhakaṃ sā tu jārayet sāpi tālakam // Ras_12.66 kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // Ras_12.67 jārayetsarvalohāni sattvānyapi ca pācayet harīṃdarīrase nyasya gośṛṅge tu varānane dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // Ras_12.68 divyauṣadhyā rasenaiva rasendraḥ suravandite same tu kanake jīrṇe daśakoṭīstu vedhayet // Ras_12.69 pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ saptame dhūmavedhī syāt aṣṭame tv avalokataḥ navame śabdavedhī syād ata ūrdhvaṃ na vidyate // Ras_12.70 bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // Ras_12.71 tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // Ras_12.72 divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā naiva jānanti mūḍhāste devamohena mohitāḥ // Ras_12.73 adivyāstu tṛṇauṣadhyo jāyante girigahvare // Ras_12.74 tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // Ras_12.75 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // Ras_12.76 pattre pāke kaṭe chede naiva tiṣṭhati kāñcane na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // Ras_12.77 yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // Ras_12.78 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // Ras_12.79 divyauṣadhyā yadā devi rasendro mūrchito bhavet kālikārahitaḥ sūtas tadā bhavati pārvati // Ras_12.80 parasya harate kālaṃ kālikārahito rasaḥ aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // Ras_12.81 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // Ras_12.82 pañcabhūtātmakaḥ sūtas tiṣṭhatyeva sadāśivaḥ // Ras_12.83 punaranyaṃ pravakṣyāmi rasabandhanamīśvari // Ras_12.84 kṣmāpālena hataṃ vajram anenaiva tu kāñcanam vajrabhasma hemabhasma tadvai ekatra bandhayet // Ras_12.85 niśācararase jāryaṃ narajīvena jārayet taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // Ras_12.86 bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ bhakṣite tolakaikena sparśavedhī bhavennaraḥ // Ras_12.87 prasvedāttasya gātrasya rasarājaśca vedhyate prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // Ras_12.88 lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // Ras_12.89 gajārisparśanāddevi kṣmāpālena ca badhyate // Ras_12.90 vajravallīrasenaiva bhāvitaṃ gaganaṃ priye jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // Ras_12.91 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // Ras_12.92 veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ mārayet pannagaṃ devi śakragopanibhaṃ bhavet // Ras_12.93 karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // Ras_12.94 tattāraṃ mriyate devi sindūrāruṇasaṃnibham sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // Ras_12.95 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Ras_12.96 kṣīrayuktā bahuphalā granthiyuktā ca pārvati nāmnā caṭulaparṇīti śasyate rasabandhane // Ras_12.97 ekavīrākandarase mūkamūṣāgataṃ rasam dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // Ras_12.98 raktakañcukikandaṃ tu strīstanyena tu peṣitam mūṣāyāṃ pūrvayogena kurute rasabandhanam // Ras_12.99 vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // Ras_12.100 vajrakandaṃ samādāya rasamadhye vinikṣipet gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // Ras_12.101 bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // Ras_12.102 lāṅgalīkandamādāya karkoṭīkandameva ca rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // Ras_12.103 mriyate nātra saṃdeho dhmātastīvrānalena tu śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // Ras_12.104 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // Ras_12.105 haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // Ras_12.106 haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam krauñcapādodare dattvā tato dadyāt puṭatrayam // Ras_12.107 mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // Ras_12.108 tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye niśāsu prajvalennityaṃ nāhni jvalati pārvati tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // Ras_12.109 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // Ras_12.110 tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari mātuluṅgarase ghṛṣṭam abhrakaṃ carati kṣaṇāt // Ras_12.111 athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye ekameva bhavennālaṃ tasya roma tu veṣṭanam // Ras_12.112 tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham tatpattrāṇi ca deveśi śukapicchanibhāni ca tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // Ras_12.113 jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati vedhayet sarvalohāni kāñcanāni bhavanti ca // Ras_12.114 rasatālakatutthāni mardayeduccaṭīrasaiḥ ātape mriyate tapto raso divyauṣadhībalāt // Ras_12.115 vedhayet sapta lohāni lakṣāṃśena varānane // Ras_12.116 atha raktasnuhīkalpaṃ vakṣyāmi surasundari snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // Ras_12.117 kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // Ras_12.118 athātastilatailena pācayecca dinatrayam tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet // Ras_12.119: rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam daradaṃ caiva lohāni sahasrāṃśena vedhayet // Ras_12.119: snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // Ras_12.120 anenaiva prakāreṇa niśārdhaṃ hema śodhayet guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // Ras_12.121 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // Ras_12.122 padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // Ras_12.123 ākramya vāmapādena paśyedgaganamaṇḍalam paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam lakṣayojanato devi sā jñeyā sthalapadminī // Ras_12.124 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // Ras_12.125 mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // Ras_12.126 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // Ras_12.127 mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ tenaiva sarvalohāni sahasrāṃśena vedhayet // Ras_12.128 athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // Ras_12.129 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // Ras_12.130 kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // Ras_12.131 citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // Ras_12.132 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // Ras_12.133 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddharedbudhaḥ // Ras_12.134 kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // Ras_12.135 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // Ras_12.136 raktāmbaradharo bhūtvā raktamālyānulepanaḥ kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu baliṃ dattvā mahādevi raktacitrakamuddharet // Ras_12.137 raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // Ras_12.138 tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // Ras_12.139 raktacitrakabhallātatailaliptaṃ puṭena tu candrārkapattraṃ deveśi jāyate hema śobhanam // Ras_12.140 nāginīkandasūtendraṃ raktacitrakasaṃyutam pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // Ras_12.141 raktacitrakasaṃyukto raso 'pi sarvado bhavet // Ras_12.142 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // Ras_12.143 jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā vallīvitānabahulā hemavarṇaphalā śubhā // Ras_12.144 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // Ras_12.145 tāpayedbhūgataṃ kumbhaṃ kramādūrdhvaṃ tuṣāgninā ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // Ras_12.146 taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // Ras_12.147 tathāca śatavedhi syād vidyāratnamanuttamam // Ras_12.148 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // Ras_12.149 śastracchinnā mahādevi dagdhā vā pāvakena tu prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // Ras_12.150 raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate caṇakasyeva pattrāṇi suprasūtāni lakṣayet // Ras_12.151 sā sthitā gomatītīre gaṅgāyām arbude girau ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // Ras_12.152 tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam tāmbūlena samaṃ kṛtvā guṭikāṃ kārayedbudhaḥ // Ras_12.153 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // Ras_12.154 tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // Ras_12.155 kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // Ras_12.156 tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // Ras_12.157 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu payasā sahitenaiva viśvabheṣajasaṃyutam // Ras_12.158 bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ rasaṃ mūrchāpayet tena cakramardena mardayet // Ras_12.159 gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // Ras_12.160 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // Ras_12.161 gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam yuktaṃ lohamanenaiva jambīrarasasaṃyutam // Ras_12.162: sabījaṃ sūtakopetam andhamūṣāniveśitam bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // Ras_12.162: dalasya bhāgamekaṃ tu tārapañcakameva ca śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // Ras_12.163 ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // Ras_12.164 pañcaviṃśaddinānte tu jāyate kanakottamam // Ras_12.165 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // Ras_12.166 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // Ras_12.167 meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // Ras_12.168 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayedbudhaḥ dhameddhavāgninā caiva jāyate hema śobhanam // Ras_12.169 tintiṇīpattraniryāsair īṣattāmrarajoyutam mardayet pāradaṃ prājño rasabandho bhaviṣyati // Ras_12.170 toyamadhye vinikṣipya guṭikā vajravad bhavet // Ras_12.171 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam raktacandanasaṃyuktaṃ sarvalohāni jārayet // Ras_12.172 gandhapāṣāṇagandhena āyase viniyojayet milanti sarvalohāni dravanti salilaṃ yathā // Ras_12.173 gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // Ras_12.174 śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // Ras_12.175 pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // Ras_12.176 phalāni śākavṛkṣasya paripakvāni saṃgṛhet tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // Ras_12.177 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // Ras_12.178 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // Ras_12.179 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare athavā kṛṣṇapañcamyām imāṃ vidhivaduddharet // Ras_12.180 devadālīphalaṃ devi viṣṇukrāntā ca sūtakam mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // Ras_12.181 devadālīphalaṃ mūlam īśvarīrasa eva ca toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // Ras_12.182 ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // Ras_12.183 kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā surārcite kapāle mṛttikāṃ nyasya secayet salilena tu // Ras_12.184 bījāni sitaguñjāyāḥ puṣpayogena vāpayet vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // Ras_12.185 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā | anena manunā proktā siddhirbhavati nānyathā ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // Ras_12.186 śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // Ras_12.187 sahaikatra bhavettāraṃ tasya gandhavivarjitam brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // Ras_12.188 candrodakena deveśi vakṣyāmi rasabandhanam // Ras_12.189 śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // Ras_12.190 kānicinmṛttivarṇāni rasena lavaṇāni tu kāniciccandratulyāni vyomabhāsāni kānicit candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // Ras_12.191 dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // Ras_12.192 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ ahorātroṣito bhūtvā baliṃ tatra nivedayet // Ras_12.193 pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // Ras_12.194 pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet saptarātraprayogeṇa candravannirmalo bhavet // Ras_12.195 ekaviṃśatirātreṇa jīvedbrahmadinatrayam ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // Ras_12.196 candrodakena gaganaṃ rasaṃ hema ca mardayet mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // Ras_12.197 ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // Ras_12.198 tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // Ras_12.199 daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // Ras_12.200 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā | oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā | athātaḥ sampravakṣyāmi kartarīrasabandhanam // Ras_12.201 asurāṇāṃ samāyoge krodhāviṣṭena cetasā sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // Ras_12.202 bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // Ras_12.203 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam cakratulyaṃ bhramatyetad āyudhāni nikṛntati // Ras_12.204 kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // Ras_12.205 sā sparśakartarī chāyākartarī dhūmakartarī sā jvālākartarī caiva śaktirghorasya kartarī // Ras_12.206 lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā rasarūpā mahāghorā asiddhānāṃ tu chedinī // Ras_12.207 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā punarghoraṃ nyasettatra athāstraṃ vinyasedbudhaḥ // Ras_12.208 anulomavilomena dehe 'dhiṣṭhāpya kartarīm mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // Ras_12.209 dīpenārādhayettāṃ tu stambhayeddhūpanena ca viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // Ras_12.210 kañcukī tu śilā krāntā kumārī vajrakandakam yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // Ras_12.211 athātaḥ sampravakṣyāmi viṣodarasabandhanam // Ras_12.212 viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam sitapītādivarṇāḍhyaṃ tacca devi rasottamam // Ras_12.213 tatra gatvā vanoddeśe smaredghorasahasrakam keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // Ras_12.214 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // Ras_12.215 āptvā pālāśapattreṇa kaṭukālābuke kṣipet viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // Ras_12.216 ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet tat puṭena ca deveśi sindūrāruṇasaṃnibham śatāṃśenaiva deveśi sarvalohāni vedhayet // Ras_12.217 anena vidhinā devi nāgaḥ sindūratāṃ vrajet sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // Ras_12.218 raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // Ras_12.219 tripalaṃ kāntapātre vā pātre 'lābumaye 'pi vā gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // Ras_12.220 sthāpayeddhānyarāśau tu divasānekaviṃśatim mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // Ras_12.221 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // Ras_12.222 lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam // Ras_12.223: sabījaṃ sūtakaṃ caiva viṣatoyena marditam viṣatoyena medhāvī saptavārāṃśca bhāvayet // Ras_12.223: athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // Ras_12.224 mūṣākhye veṇuyantre ca trivāramapi bhāvayet dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // Ras_12.225 sthāpayennāgasindūraṃ pātre 'lābumaye tataḥ taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet // Ras_12.226 viṣapānīyamādāya yavāgau vartitaṃ śubham niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // Ras_12.227 viṣapānīyamādāya prakṣipecca rasottame kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī // Ras_12.228 naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // Ras_12.228 oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ | asyāyutaṃ japet | viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // Ras_12.229 gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // Ras_12.230 etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // Ras_12.231 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // Ras_12.232 śukreṇārādhito devi prāgahaṃ suravandite dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare // Ras_12.233 mayā saṃjīvanī vidyā dattā codakarūpiṇī tayā saṃjīvitā daityā ye mṛtā devasaṃgare // Ras_12.234 nikṣiptā martyaloke sā samyak te kathayāmyaham // Ras_12.235 asti martye mahāpuṇyā pavitrā dakṣiṇāpathe nadī godāvarī nāma prasiddhā jāhnavī yathā // Ras_12.236 dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // Ras_12.237 nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau // Ras_12.238 tatrāpyudakamālokya parīkṣyeta surārcite // Ras_12.239 gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ jāyate haritaṃ snigdham ahorātreṇa niścitam muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // Ras_12.240 balipuṣpopahāreṇa tato devīṃ samarcayet kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā // Ras_12.241 tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // Ras_12.242 oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ | tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // Ras_12.243 kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // Ras_12.244 oṃ namo 'mṛte 'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā | saptābhimantritaṃ kṛtvā mantreṇānena tajjalam dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam mardayettena toyena pibettattu vicakṣaṇaḥ // Ras_12.245 ekaviṃśatirātreṇa kṣīrāhāro 'tha yatnataḥ jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // Ras_12.246 yojanānāṃ śataṃ gatvā punareva nivartate avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // Ras_12.247 kanakaṃ pāradaṃ vyoma samamekatra yojayet mardayettena toyena saptavāraṃ tu svedayet // Ras_12.248 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // Ras_12.249 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet māsamātraprayogeṇa jīvedbrahmadināyutam // Ras_12.250 tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // Ras_12.251 nirvāte toyamādāya añjalitritayaṃ pibet pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // Ras_12.252 ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // Ras_12.253 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām avadhyo devadaityānāṃ kalpāyuśca prajāyate // Ras_12.254 athavodakamādāya pāradaṃ ca manaḥśilām mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // Ras_12.255 svedayet saptarātraṃ tu trilohena ca veṣṭayet // Ras_12.256 antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet siddhakanyāśatavṛto yāvat kalpān caturdaśa // Ras_12.257 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam payasā ca samāyuktaṃ nityamevaṃ tu kārayet // Ras_12.258 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // Ras_12.259 asti godāvarī nāma mahārāṣṭre 'tiviśrutā tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // Ras_12.260 tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham tasmāduttarato devi kampākhyaṃ nagaraṃ param // Ras_12.261 tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // Ras_12.262 śarvarīm uṣitastatra dhanavāṃśca dine dine bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // Ras_12.263 varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī valīpalitanirmukto bhogī caiva puraṃdaraḥ // Ras_12.264 varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // Ras_12.265 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // Ras_12.266 śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu tena lepitamātreṇa śulvaṃ bhavati kāñcanam // Ras_12.267 niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ śulvaṃ ca jāyate hema taruṇādityavarcasam // Ras_12.268 tajjalena niṣiktaṃ ca hema bījārthasaṃyutam tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // Ras_12.269 uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet māsadvayaprayogeṇa jīvedvarṣaśatatrayam // Ras_12.270 rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // Ras_12.271 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // Ras_12.272 ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // Ras_12.273 tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // Ras_12.274 uṣṇodapācitān khādet kulatthān kṣīrapo bhavet snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // Ras_12.275 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet pāyasaṃ kāntapātre tan māsam ekaṃ tu bhakṣayet bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // Ras_12.276 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye kardamāpo mahīśailaṃ śilaṃ ceti caturvidham // Ras_12.277 kānicit kṣaṇavedhīni dinavedhīni kānicit pakṣamāsādiṣaṇmāsavedhanāni mahītale // Ras_12.278 kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate bahirantaśca deveśi vedhakaṃ tat prakīrtitam // Ras_12.279 hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // Ras_12.280 gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // Ras_12.281 śrīśaile śrīvanaprānte paryaṅkākhye śilātale tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // Ras_12.282 bhadrāṅge dinavedhi syāt tristhalānte trivāsaram dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ // Ras_12.283 brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // Ras_12.284 vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam // Ras_12.285 kiṣkindhyāparvate ramye pampātīre tṛṇodakam tasya paścimato devi yojanadvitaye punaḥ bhūśailamasti tatraiva tridinaṃ vedhi parvate // Ras_12.286 sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau śailodakaṃ koṭivedhi durjadeśe 'pi vāsaram lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // Ras_12.287 anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // Ras_12.288 tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // Ras_12.289 mahīṃ samuddhṛtavato varāhasya kalevarāt yaḥ svedaḥ patitastasmāj jātaṃ śailodakaṃ param // Ras_12.290 tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // Ras_12.291 aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // Ras_12.292 śaradgrīṣmavasanteṣu hemante vā surārcite āyase tāmrapātre vā pātre 'lābumaye 'thavā śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // Ras_12.293 kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ jīved varṣasahasraṃ tu valīpalitavarjitaḥ // Ras_12.294 athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // Ras_12.295 kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam caturguṇena tenājyaṃ pācayeddhṛtaśeṣitam // Ras_12.296 lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ māsena śāstrasampattiṃ jñātvā devi balābalam dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // Ras_12.297 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // Ras_12.298 tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca // Ras_12.299 pāmāvicarcikādadrukuṣṭhāni sahasā jayet valīpalitanirmuktaḥ sahasrāyuśca jāyate // Ras_12.300 yaḥ pibet prātarutthāya śailāmbuculukatrayam ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // Ras_12.301 athavā sūtakaṃ devi vāriṇā saha mardayet māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // Ras_12.302 māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // Ras_12.303 athavā taṃ rasaṃ hemnā hemabhasma tato balī mardayettena toyena dhāmayet khadirāgninā // Ras_12.304 guṭikā sundarī nāma sarvāyudhanivāraṇī kartā hartā svayaṃ siddho jīveccandrārkatārakam // Ras_12.305 kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca tat sarvaṃ payasā kṣīrair madyaṃ pācyaṃ dinatrayam māsamātraprayogeṇa valīpalitavarjitaḥ // Ras_12.306 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet māsamātraprayogeṇa valīpalitanāśanam // Ras_12.307 paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // Ras_12.308 dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ valīpalitanirmukto jīvedvarṣasahasrakam // Ras_12.309 śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // Ras_12.310 kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca jale kṣiptāni lohāni śailībhūtāni bhakṣayet kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // Ras_12.311 tenodakena saṃmardya abhrakaṃ kvāthayet priye kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // Ras_12.312 athavā rasakarṣaikaṃ tajjalena tu mardayet iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // Ras_12.313 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca daśanāgasamaprāṇo devaiḥ saha ca modate // Ras_12.314 gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // Ras_12.315 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // Ras_12.316 udayādityasaṃkāśo medhāvī priyadarśanaḥ nīlakuñcitakeśaśca jīveccandrārkatārakam // Ras_12.317 pāradaṃ haritālaṃ ca śilā mākṣikameva ca daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // Ras_12.318 mardayet khallapāṣāṇe mātuluṅgarasena ca golakaṃ kārayitvā tu vārimadhye nidhāpayet // Ras_12.319 tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // Ras_12.320 upayuñjīta māsaikaṃ valīpalitavarjitaḥ sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // Ras_12.321 śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ hematvaṃ labhate nāgo bālārkasadṛśaprabham // Ras_12.322 śailodake vinikṣipya bhūśaile kardame 'pi vā jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // Ras_12.323 raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam // Ras_12.324 dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // Ras_12.325 kālajñānaṃ bhavettasya jīvedayutapañcakam // Ras_12.326 dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // Ras_12.327 nicule kakubhe caiva kiṃśuke madhuke 'pi vā iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // Ras_12.328 pāradaṃ gandhakaṃ caiva mardayet gulikākṛti pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // Ras_12.329 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ pādena kanakaṃ dattvā pāradaṃ tatra yojayet kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // Ras_12.330 pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // Ras_12.331 dvitīyasāraṇāyogād ayutaṃ vedhayettu sā dhāryamāṇā mukhe seyam ayutāyuḥpradā bhavet // Ras_12.332 tṛtīyasāraṇāyogāj jāyate lakṣavedhinī taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // Ras_12.333 caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // Ras_12.334 pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet yāvaccandrārkajīvitvam anantabalavīryavān // Ras_12.335 dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā khecarī nāma vikhyātā bhairaveṇa pracoditā // Ras_12.336 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // Ras_12.337 nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // Ras_12.338 śuddhabaddharasendrastu gandhakaṃ tatra jārayet triguṇe gandhake jīrṇe tena hema tu kārayet // Ras_12.339 kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam tadbhasma sūtake jāryaṃ rasendrasya same samam // Ras_12.340 tena sūtakajīrṇena vajraratnaṃ tu jārayet tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // Ras_12.341 tadbhasma jārayate sūte triguṇe tu surārcite hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // Ras_12.342 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ naṣṭacchāyo bhavet so 'yam adṛśyo devadānavaiḥ // Ras_12.343 tatkṣaṇādvedhayeddevi sarvalohāni kāñcanam bahuvarṣasahasrāṇi nirvalīpalito bhavet // Ras_12.344 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // Ras_12.345 vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // Ras_12.346 guṭikā sā varārohe madhuratrayasaṃyutā vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ śivaśaktiśca deveśi ratnādiśivagā yathā // Ras_12.347 hema tāraṃ tathā bhānuṃ samabhāgāni kārayet strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // Ras_12.348 secayettat tathāveṣṭya guhyasthāne nidhāpayet raṇe rājakule dyūte divye kāmye jayo bhavet yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // Ras_12.349 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham vibhītakādisambhūtakāñcikasya samaṃ bhavet // Ras_12.350 rājāvartaṃ tataḥ sūte yojayet pādayogataḥ kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // Ras_12.351 pañcatāraṃ varārohe sūtakaṃ dvayameva ca trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // Ras_12.352 ardhaśulvavidhānena guṭikāmarasundari akṣayo hy ajaraścaiva bhavettena mahābalaḥ sarvarogavinirmukto jīvedvaktre vidhāraṇāt // Ras_12.353 bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // Ras_12.354 palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // Ras_12.355 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // Ras_12.356 jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // Ras_12.357 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // Ras_12.358 āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam meghanādarasopetaṃ mūkamūṣāgataṃ puṭet // Ras_12.359 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // Ras_12.360 ṣaṭ saptāṣṭau ca varṣāṇi kramān niṣkapramāṇataḥ bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // Ras_12.361 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // Ras_12.362 aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // Ras_12.363 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca // Ras_12.364 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // Ras_12.365 lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // Ras_12.366 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam // Ras_12.367 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ // Ras_12.368 kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // Ras_12.369 kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // Ras_12.370 tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // Ras_12.371 śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // Ras_12.372 sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam hāṭakena samāyuktaṃ guṭikā khecarī bhavet // Ras_12.373 karañjaphalamadhyasthaṃ sūtakaṃ tatra nikṣipet ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // Ras_12.374 tinduke dvisahasrāyuḥ jambīre trisahasrakam mātuluṅge ca nāraṅge catuḥpañcasahasrakam // Ras_12.375 rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam vibhītakaphale caiva daśasāhasrasaṃkhyakam // Ras_12.376 nārikele mahābhāge sahasrāṇi caturdaśa triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // Ras_12.377 abhrapattradrave kvātham ahorātraṃ śilodake tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // Ras_12.378 sāraṇākramayogena navīnaṃ jāyate vapuḥ rase rasāyane caiva lakṣavedhī na saṃśayaḥ // Ras_12.379 kardamaṃ ca kumāryāśca rasena kṛtagolakam dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // Ras_12.380 srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // Ras_12.381 yasya yo vidhirāmnāta udakasya śivāgame rasenaiva tu kāle tu kuryādeva rasāyanam // Ras_12.382