Rasādhyaya, 1-302+com with Ṭīkā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rasAdhyaya1-302-com.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rasādhyaya, 1-302+com = Rsdhy, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rasadhau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rasadhyaya (with Tika), verses 1-302 Based on the ed. by Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) NOTE: The verse numbering of the printed text is defective: after 153 it jumps back to "53". The defective numbering is added in asterisked brackets: Rsdhy_154*[53] etc. Verses 303-481 = *[202-380] of the printed ed. not available at present. Input by Oliver Hellwig TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // Rsdhy_1 gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana kiṃcidapyanubhūyāsau grantho vivrīyate mayā // Rsdhy_2 prokto'pi guruṇā sākṣād dhātuvādo na sidhyati yāvan na dṛśyate dvistrir gurupārśve kriyāvidhiḥ // Rsdhy_3 yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // Rsdhy_4 prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam // Rsdhy_5 tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // Rsdhy_6 vakti yo na sa jānāti yo jānāti na vakti saḥ tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // Rsdhy_7 rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // Rsdhy_8 śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // Rsdhy_9 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha || 1 śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // Rsdhy_10 brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // Rsdhy_11 iha rasakarmāṇi caturaśītiḥ guṭikābhedāścaturaśītiḥ añjanāni caturaśītiḥ || 1 evaṃ te dvipañcāśadadhike dve śate bhedāḥ || 2 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam || 3 brahmacaryasyaiva sarvatapomūlatvāt || 4 tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt || 5 yadvā brahmacaryaṃ dhāryam || 6 tathācāryādinā yathāyuktyā tapaḥ kāryam || 7 dvayorapi sarvakarmaphalānām ādimūlatvāt || 8 tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam || 9 aparair āhārair dehaśuddherabhāvāt || 10 prāṇāyāmasādhanābhāvāc ca || 11 tata evaṃ karma pālayatā tatkarmaphalaṃ yāvan netavyam || 12 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti || 13 taponaṣṭe na ca phalanti || 14 etac ca granthānte svayaṃ spaṣṭayiṣyati || 15 athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // Rsdhy_12 śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam || 1 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti || 2 yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi || 3 pūrvaṃ rasasya śodhanam || 4 tataḥ śodhitarasasya mūrchitotthāpanam || 5 mūrchitotthāpitasya pātanam || 6 pātitasya ca punarutthāpanam || 7 pātitotthāpitasya svedanam || 8 svedena sveditasya ca niyāmitvam || 9 niyāmitasya nirodhakatvam || 10 nirodhitasya ca vakraprasāraṇam || 11 vakraprasāritasya cābhrakajāraṇam || 12 jīrṇābhrakasya ca lohajāraṇam || 13 jīrṇalohasya cāyaḥprakāśarājijāraṇam || 14 jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam || 15 jīrṇahemarājer gandhakajāraṇam || 16 jīrṇagandhakasya ca manaḥśilāsattvajāraṇam || 17 jīrṇaśilāsattvasya ca khāparasattvajāraṇam || 18 jīrṇakhāparasattvasya cānnapathahīrakajāraṇam || 19 jīrṇavajrasya ca bandhaḥ || 20 bandhasya sāraṇam || 21 sāritasya ca māraṇam || 22 māritasya ca tasya krāmaṇam || 23 krāmitasya ca bandhaḥ || 24 bandhasya codghāṭanam || 25 iti || 26 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam || 27 sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham rasānāṃ phalamutpattiṃ dehaloharasāyanam // Rsdhy_13 sūtasya pāradasya dvādaśa doṣān || 1 teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi || 2 tataḥ saṃskṛtānāṃ rasānāṃ tārādiniṣpattirūpaṃ phalam || 3 tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim || 4 * tato dehasādhakam | * lohasādhakaṃ ca rasāyanaṃ vadāmīti śrīkaṅkālayaśiṣyavacaḥ || v5 atra krameṇa pratijñātottaram āha || 6 mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // Rsdhy_14 kapāli kālikā vaṅge nāge śyāmakapālike yādṛśā ca tarā dugdhe tadrūpe dve kapālike // Rsdhy_15 pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // Rsdhy_16 ślokatrayam api spaṣṭam || 1 kevalaṃ dvau dvau ca vaṅganāgajau || 2 iti dvau vaṅgajau doṣau dvau ca nāgajau || 3 kapāli kālikā ceti caturthapañcamau || 4 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha || 5 dugdhe kvathite sati yādṛśī tarā upari bhavati || 6 rase'pi tādṛśī vaṅgajā || 7 nāgajā ca kapālikā upari bhavati || 8 śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti || 9 atha rasasya pañca doṣān āha || 10 maladoṣo bhavedeko dvitīyo vahnisambhavaḥ viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // Rsdhy_17 unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase Rsdhy_19ab sārdhaślaukaḥ spaṣṭaḥ || 1 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante || 2 ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ || 3 athaiteṣāṃ doṣāṇāṃ pratyekaṃ vikārānāha || 4 mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām // Rsdhy_19cd pāṣāṇāj jāyate jāḍyaṃ vātastomaś ca vārijāt kuryātāṃ cilharī dehe vaṅganāgakapālike // Rsdhy_19 gajacarmāṇi dadrūṇi kurute kālikā sadā pāṇḍurogaṃ tathā mohaṃ dubhitāni ca kāmalām // Rsdhy_20 jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // Rsdhy_21 sattvaghātaṃ karotyagnir viṣaṃ ghūrmaṃ karoti ca darpādaṅgaṃ sphuṭatyevon(?) mattādunmattatā bhavet // Rsdhy_22 yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam brahmahatyādikā hatyā bhaveyus tasya sarvadā // Rsdhy_23 muktaṃ dvādaśabhirdoṣair dadyādyaḥ pāradeśvaram mahīyān iha loke syāt paratra svargabhāg bhavet // Rsdhy_24 doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // Rsdhy_25 aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva || 1 iti sūtadoṣaguṇākhyānaṃ samāptam || 2 sūte'ṣṭādaśasaṃskārās tatrādyaḥ pāṭasāraṇaḥ dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // Rsdhy_26 mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet // Rsdhy_27 niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // Rsdhy_28 sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // Rsdhy_29 krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ aṣṭādaśaśca saṃskāras tajjñair udghāṭano mataḥ // Rsdhy_30 ślokapañcakaṃ spaṣṭam || 1 ete sūtasyāṣṭādaśa saṃskārāḥ || 2 atha krameṇa saṃskārān vyākhyāpayann āha || 3 vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // Rsdhy_31 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti || 1 iti prathamaḥ saṃskāraḥ pāṭasāraṇaḥ || 2 kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // Rsdhy_32 khalve prakṣipya saṃmelya mardayed yāmamātrataḥ mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // Rsdhy_33 ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet || 1 yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ || 2 vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // Rsdhy_34 snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate || 1 tato bhūmijaḥ kañcuko yāti || 2 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti || 3 parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // Rsdhy_35 palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ || 1 tena rasena sapta dināni raso mṛdyate || 2 yathā jalajakañcuko yāti || 3 citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā vajrakandarasenaiva piṣṭād vaṅgajakālikā // Rsdhy_36 kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā bīyājalena sampiṣṭāt kapālī nāgasambhavā // Rsdhy_37 saptasaptadinaiḥ piṣṭāt sūtān naśyanti kañcukāḥ Rsdhy_38cd sārdhaślokadvayaṃ spaṣṭam || 1 kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayorasena || 2 atha vā vajrākhyaḥ kandaḥ parvatabhūmau bhavati || 3 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti || 4 triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // Rsdhy_38cd citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // Rsdhy_39 nāhyārasena sampiṣṭād darpadoṣo vinaśyati piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // Rsdhy_40 saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai itthaṃ dvādaśabhir doṣair muktaḥ śuddho bhaved rasaḥ // Rsdhy_41 [sārdhāstrayaḥ ślokāḥ spaṣṭāḥ || 1 kevalam aśvagandhā āsaṃdhiḥ || 2] auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // Rsdhy_42 atra cāyamāmnāyaḥ || 1 khalve rasopari yathoktauṣadharasaḥ kṣipyate || 2 yathā yathā sūto bruḍati tathā tathā mardanīyaḥ || 3 śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ || 4 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti || 5 taiśca kāñjikaṃ galitvā yāti || 6 evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ || 7 auṣadhāni caikādaśāmūni || 8 vajrakṣīram || 9 arkakṣīram || 10 palāśaparpaṭaḥ || 11 citrakakvāthaḥ || 12 vajrakandaḥ || 13 kaṭutumbā || 14 bīaṅkaḥ || 15 triphalākvāthaḥ || 16 punaścitrakakvāthaḥ || 17 aśvagandhā || 18 nāhi || 19 aṅkudhya || 20 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ || 21 kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam rasenāsannadūdhilyās tathārdrāyā rasena ca // Rsdhy_43 kākamācīrasenaivaṃ devadālīrasena ca śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // Rsdhy_44 auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // Rsdhy_45 mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // Rsdhy_46 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet || 1 tataḥ kāñjikena kṣālanīyaḥ || 2 evaṃ bhūmidūdhelyā rasena tata ārdrarasena || 3 tadanu karmāīrasena || 4 paścād devadālīrasena || 5 sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ || 6 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati || 7 iti mūrchitotthāpanasaṃskāraś caturthaḥ || 8 kajjalābho yadā sūto vihāyaghanacāpalan saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // Rsdhy_47 utthāpayen nirudhyātha pātrasampuṭamadhyagam punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // Rsdhy_48 evam etat krameṇaitat saptavārāṃs tu mūrchayet itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // Rsdhy_49 anyamatamathotthāpanam || 1 āranālamṛte sūtam utthāpyaṃ rasadhīmatā mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // Rsdhy_50 palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // Rsdhy_51 tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā Rsdhy_52ab mūrchitotthitapāradasya palāni 64 sarvottamatāmracūrṇasya palāni 16 dvātriṃśattame bhāge lavaṇaṃ palāni 9 ityarthaḥ || 1 sarva sarve ekīkṛtya nimbukarasena sammṛdya mṛkṣaṇopamā pīṭhī kāryā || 2 ayamatrāmnāyaḥ || 3 yāvanmātro rasastasya caturthe bhāge tāmracūrṇaṃ dvātriṃśattamabhāge lavaṇam || 4 nimbukarasaś ca takhā kṣepyo yathā sarvamauṣadhaṃ majjati || 5 adhike doṣo nahi hīne tu doṣaḥ || 6 śuṣke śuṣke punaḥ kṣepyaḥ || 7 mardanaṃ ca tāvad yāvan mṛkṣaṇopamā pīṭhī || 8 uktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam vastrāntāni mṛdā limpej jāritānīva bundhake // Rsdhy_52c-f sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // Rsdhy_53 chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // Rsdhy_54 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam sūkṣmadoṣā vilīyate mūrchitotthitapātane // Rsdhy_55 ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate || 1 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ || 2 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante || 3 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti || 4 tāmraṃ punarbudhaka eva vilagya tiṣṭhati || 5 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate || 6 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti || 7 iti mūrchitotthāpitasūtasya pātanasaṃskāraḥ pañcamaḥ || 8 khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // Rsdhy_56 evaṃ pātanayantreṇa saptavāraṃ tu pātayet sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // Rsdhy_57 sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // Rsdhy_58 ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // Rsdhy_59 kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // Rsdhy_60 adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi kāsīsasya hy abhāvena dātavyā phullatūrikā // Rsdhy_61 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet pratyekaṃ śataniṣkaṃ syād ūnaṃ naivādhikaṃ kvacit // Rsdhy_62 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // Rsdhy_63 pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe ........... ........... // Rsdhy_64 tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // Rsdhy_65 tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // Rsdhy_66 yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // Rsdhy_67 adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet sūto yātyuparisthālyās tāmraṃ tatraiva tiṣṭhati // Rsdhy_68 saptavelamidaṃ kāryaṃ sūtotthāpanamucyate vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // Rsdhy_69 pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam || 1 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ || 2 tac caivam || 3 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate || 4 eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate || 5 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ || 6 tataḥ sūta uḍḍīyoparitanasthālyāṃ yāti || 7 tāmraṃ cādhaḥ sthālyāṃ tiṣṭhati || 8 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati || 9 vyāpako nāma tīkṣṇaḥ prasaraṇaśīlaś ca || 10 iti pātitarasasyotthāpanasaṃskāraḥ ṣaṣṭhaḥ || 11 śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // Rsdhy_70 tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam // Rsdhy_71 āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam kaṇṭhe kāṣṭhaṃ ca badhnīyād vastre prākkṛtakulhaḍīm // Rsdhy_72 kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // Rsdhy_73 pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // Rsdhy_74 naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ dolāyantreṇa kartavyā rasasya svedane vidhiḥ // Rsdhy_75 svedanair vahnir utpanno raso jāto bubhukṣitaḥ sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // Rsdhy_76 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati || 1 tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ || 2 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ || 3 yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam || 4 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate || 5 ityutthāpitarasasya svedanasaṃskāraḥ saptamaḥ || 6 granthāntare svedanam || 7 rājikālavaṇavahnimūlakai rūṣaṇā ikayutaiḥ kalāśakaiḥ pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // Rsdhy_77 kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // Rsdhy_78 vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // Rsdhy_79 vyoṣārdraśigrukandaśca mayūramūlakāsurī kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // Rsdhy_80 gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // Rsdhy_81 cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // Rsdhy_82 uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // Rsdhy_83 tataśca caṇakakṣāraṃ dattvā copari naimbukam rasaṃ prakṣipya dātavyas tādṛk saindhavakhoṭakaḥ // Rsdhy_84 gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // Rsdhy_85 vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // Rsdhy_86 caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // Rsdhy_87 hiṅgupūṣā ca tannāśe tathairaṇḍaphailāni ca pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // Rsdhy_88 atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ Rsdhy_89ab annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā || 1 uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate || 2 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ || 3 tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ || 4 atra ceyaṃ buddhiḥ || 5 yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate || 6 tasmiṃścopari datte tatsaindhavasampuṭaṃ bhavati || 7 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ || 8 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ || 9 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ || 10 tṛtīyadine sājīkṣāraḥ || 11 caturthe dine jhījarīṭakṣāraḥ || 12 pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam || 13 sarveṣāmupari nimbukarasaḥ kṣepya eva || 14 evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate || 15 tathā kiṃcid udannabubhukṣo jihvāṃ calayati || 16 iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ || 17 kācakumpe mṛdā limpen madhye niyāmakaṃ rasam kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // Rsdhy_89c-f bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // Rsdhy_90 kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā // Rsdhy_91 kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam || 1 ko 'rthaḥ loṣṭhacātikāṃ dattvā || 2 uparikarpaṭaṃ mṛttikāṃ ca dattvā śoṣayet || 3 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ || 4 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ || 5 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ || 6 iti niyāmakasya nirodhakasaṃskāro navamaḥ || 7 snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī // Rsdhy_92 śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā // Rsdhy_93 madhukaṃsārive tiktā trāyantī candanāmṛtā // Rsdhy_94 araṇyatulasī kṛṣṇā śākhinī ravibhūlikā etāni niyamikā proktā rasakarmaṇi śambhunā // Rsdhy_95 āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // Rsdhy_96 niyāmikāṃ tato vacmi sūtasya mārakarmaṇi sarpākṣī kṣīriṇī vadhyā matsyākṣī śaṅkhapuṣpikā // Rsdhy_97 kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam // Rsdhy_98 śatāvarī ca dvilatā vajrakandādikarṇikā maṇḍūkaparṇī pāṭhālī citrako grīṣmasaṃdaraḥ // Rsdhy_99 kākamācī mahārāṣṭrī haridrā tilaparṇikā śvetārkau śigrudhattūramṛgadūrvā harītakī // Rsdhy_100 guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam // Rsdhy_101 saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam viṣṇukrāntā somavallī brahmaghnī yakṣalocanā // Rsdhy_102 vyāghrapādī haṃsapādī vṛścikālī kutumbakam svayībhuk kusamaṃ kumbhī hastiśuṇḍīndravāruṇī // Rsdhy_103 bījīny arūṣkarasyāpi sarva ete niyāmikāḥ etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // Rsdhy_104 māraṇe mūrchane bandhe rasasyaitā niyojayet aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ // Rsdhy_105 taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // Rsdhy_106 bījapūrasya sadvṛntaṃ protsārya kuru randhrakam nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // Rsdhy_107 kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam // Rsdhy_108 baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ pratyahaṃ mātuliṅgaiś ca navyair bhavyabhavan mukham // Rsdhy_109 grasate cābhrakvādīni sūtenāsyaṃ prasāritam vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // Rsdhy_110 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram || 1 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ || 2 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati || 3 iti nirodhakarasasya mukhaprasāraṇasaṃskāro daśamaḥ || 4 karkoṭīphaṇinetrābhyāṃ viñcikāmbujamārkavaiḥ niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet // Rsdhy_111 mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / sṛṣṭyāmbujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // Rsdhy_112* itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito valī syāt bhūṭaṅkaṇoṣaṇasvayāsuriśigrupiṣṭaiḥ svinnastryahe tuṣajale'thabhavetsudīptaḥ // Rsdhy_113 triphalā citramūlaṃ ca saurāṣṭrī navasādaram śigrurasena saṃbhāvya mardayec ca dinatrayam // Rsdhy_114 tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // Rsdhy_115 bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // Rsdhy_116* iti dīpto viśuddhaḥ prabalataravidyucchaṭāsahasrābhaḥ sutarāṃ bhavati || 1 rasendro dravye'pi rasāyane yojyaḥ || 2 iti dīpanagranthāḥ || 3 vyāptāsya kācakumpyataḥ sal lūṇaṃ naimbukaṃ rasam palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // Rsdhy_117 mukhe koḍīyakaṃ dadyāt kuḍīkāvālukābhṛtā kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // Rsdhy_118 pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // Rsdhy_119 sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // Rsdhy_120 kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet || 1 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgula 4 || 2 pañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam || 3 atra tv ayamāmnāyaḥ || 4 kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgula 4 || 5 pañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati || 6 tathā rasapala 64 lavaṇapala 2 dhānyābhrakapala 1 iti mātrāpramāṇam || 7 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam || 8 evamaṣṭabhir dinair aṣṭabhiḥ kumpikābhir aṣṭadhānyābhrakapalāni jāraṇīyāni || 9 tato'sau gaganagrāsanāmā pāradaḥ procyate || 10 ekapattrīkṛtaṃ sarvam abhrakaṃ tadanantaram taptakharparavinyastaṃ pradahettīvravahninā // Rsdhy_121 agastipuṣpatoye ca kumudānāṃ rasena ca varṣābhūtundalīyena maricaiḥ sumukhena ca // Rsdhy_122 māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ yavaviccikatoyena plāvayitvā puṭe pacet // Rsdhy_123 maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // Rsdhy_124 evaṃ svinno rasaḥ paścāt kāñjike yavaviccikām samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ // Rsdhy_125 kāñjike jāyate devyarasabandhe tu nityaśaḥ hemā kriyā hemamukhe tāre tāramukhaṃ kṛtam // Rsdhy_126 yavaviccikatoyena svedayan svedayed budhaḥ lohāgre bhramatho śālasudagdhaṃ varṣayet tathā // Rsdhy_127 jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ dvitīye kākaviṣṭābhaṃ tṛtīye tailako bhavet // Rsdhy_128 kapilo 'tha nihṛdgāro vipruṣo naiva muñcati agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam // Rsdhy_129 atha vaikṛtakasparśād divyauṣadhimukhaṃ prati atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // Rsdhy_130 tato lohakapālasthaṃ svedayenmṛduvahninā sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // Rsdhy_131 evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // Rsdhy_132 evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate abhrake dviguṇe jīrṇe dhūmavyājena gacchati // Rsdhy_133 jīrṇe caturguṇe tasmin gatiśaktirvihanyate utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam // Rsdhy_134 jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // Rsdhy_135 tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // Rsdhy_136 rūpyagadyāṇakayāco hy anenābhyañjya gālite daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // Rsdhy_137 atrāmnāyaḥ || 1 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati || 2 tac ca śoṣayitvā ślakṣṇacūrṇaṃ gṛhyate || 3 idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati || 4 rasajñās tv etaṃ dhānyābhrakaṃ vadanti || 5 tathā pāradādviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti || 6 caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti || 7 kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati || 8 ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti || 9 kiṃtu mūṣāmadhye kampate || 10 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate || 11 tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate || 12 tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati || 13 iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam || 14 abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca karpāsīrasatoyena marditāni dinatrayam // Rsdhy_138 mātuliṅgakanakasyāpi vārkatoyena mardayet kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // Rsdhy_139 khalvamadhye tataḥ kṣiptvā mardayet prativāsaram rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam // Rsdhy_140 yavākhyākadalīśigruciñcāphalapunarnavā śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // Rsdhy_141 tadgrāsaṃrasarājo'sau sukhaṃ bhukte vare mukhe saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // Rsdhy_142 svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ // Rsdhy_143 kumārī kadalī vajrī jārī hemapādī naṭī bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ // Rsdhy_144 pattrābhram abhracūrṇaṃ vā (vanyaṃ) malanīguṇabhāvitam taptena lohacūrṇena piṣṭiḥ syānmardane rase // Rsdhy_145 lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // Rsdhy_146 kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // Rsdhy_147 thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // Rsdhy_148 aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇo jīrṇe kṣipen muhuḥ // Rsdhy_149 sūto'sau jīrṇalohaḥ san godhūmābhaḥ kaṣāyataḥ pāśito rāgasahano jāto rāgaśca jīryati // Rsdhy_150 yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate || 1 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet || 2 adhaśca komalāgnir jvālayet || 3 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam || 4 adhaścāgnir jvālanīyaḥ || 5 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam || 6 yāvat sūtād aṣṭaguṇalohacūrṇe jīryati || 7 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati || 8 tathā rāgāṃśca sahate || 9 atha prakāśādikarājirāgāś ca jīryati || 10 atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohac || 11 tathāya tvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate || 12 etat thūthāviḍam ityucyate || 13 agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam || 14 iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam || 15 lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet ayaḥ prakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // Rsdhy_151 thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // Rsdhy_152 ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet raktatāpādanārthaṃ ca himarājiṃ ca jārayet // Rsdhy_153 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā || 1 catuḥṣaṣṭitamabhāgena ayaḥprakāśirājicūrṇaṃ ca kṣiptvā pūrvoktena thūthāviḍena mardayet || 2 adhaśca komalāgnir jvālayet || 3 agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvan mātramayaḥ || 4 evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati || 5 tadā sūtaḥ pīto bhavet || 6 tataḥ sūtasya raktatānimittaṃ vakṣyamāṇarītyā hemarājiṃ jārayet || 7 iti jīrṇalohasūtasyāyaḥ prakāśarājijāraṇaṃ tṛtīyam || 8 rājisvarūpaṃ cāgre svayaṃ sa ca vyākhyāsyati || 9 lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // Rsdhy_154*[53] thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // Rsdhy_155*[54] jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam svarṇasyotpādanārthaṃ ca jāryaḥ śuddho hi gandhakaḥ // Rsdhy_156*[55] yathā ayaḥprakāśarājirjāraṇā tathāhemarājerapi jāraṇā jñeyā || 1 pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam || 2 iti jīrṇāyaḥprakāśakarājisūtasya hemarājijāraṇaṃ caturtham || 3 loṣṭagartaḥ sudhāliptaś cūrṇena saguḍena vā gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // Rsdhy_157*[56] jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // Rsdhy_158*[57] mukhe koḍīyakaṃ dadyād adhovakraṃ pidhānake vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // Rsdhy_159*[58] ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // Rsdhy_160*[59] bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // Rsdhy_161*[60] kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ // Rsdhy_162*[61] iha kūpavahmoṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san || 1 bhūdharanāmāyaṃ yantraḥ procyate || 2 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnirjvālanīyaḥ || 3 śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam || 4 yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam || 5 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam || 6 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā || 7 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ || 8 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati || 9 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti || 10 iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam || 11 khaṭikā 1 lavaṇam 2 tūrī 2 gairikadhātur 4 jīkakam 5 saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // Rsdhy_163*[62] prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // Rsdhy_164*[63] mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // Rsdhy_165*[64] jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // Rsdhy_166*[65] jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ dādhīcheda 2 kaṣā 3 vartta 4 śodhane hema śudhyati // Rsdhy_167*[66] iha khaṭikā || 1 lavaṇam || 2 tūrī || 3 gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā || 4 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhogena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati || 5 tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ || 6 evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ || 7 evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam || 8 atha yadyeva jñāyate || 9 eva kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ || 10 iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ || 11 tathā caturdaśavarṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ || 12 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate || 13 tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatrabhūtvābhramatastadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati || 14 śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ || 15 rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante || 16 ityādivijñamukhair jñeyam || 17 atha mūlagranthavyākhyā || 18 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ || 19 evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam || 20 na hīnaṃ na cādhikam || 21 evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti || 22 tacca hema pañcabhir mṛttikābhiḥ śodhanikāṃ sahate || 23 tathādādyachedakaṣāvarttaśodhanaśuddhaṃ ca jāyate || 24 iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham || 25 etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva || 26 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti || 27 tatra saptamaṃ khāparasattvajāraṇam āha || 28 sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam // Rsdhy_168*[67] thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // Rsdhy_169*[68] jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // Rsdhy_170*[69] catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet || 1 atratane ca khāparasattve jīrṇe punaḥ 64 bhāgena tadeva kṣepyam || 2 evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam || 3 tataḥ pāradaḥ sasneho vā saṃgratyūrdhvam annapathahīrakaṃ jīryati || 4 iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam || 5 tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // Rsdhy_171*[70] prakṣipya lohasattve tau catuṣpāda ubhāv api thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // Rsdhy_172*[71] jvālyo 'gnistāvatā yāvaj jīryate sa ca hīrakaḥ hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // Rsdhy_173*[72] ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati || 1 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet || 2 tāvat yāvatā sarvaṃ hīrakabhasma jīryati || 3 tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati || 4 iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam || 5 evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ yatkiṃciddīyate tasya rasoparasavātakaḥ // Rsdhy_174*[73] tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // Rsdhy_175*[74] sphāṭikāntāni ratnāni jīryante cātivegataḥ tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // Rsdhy_176*[75] tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet brahmahā sa durācāro mama drohī maheśvari // Rsdhy_177*[76] tasmātsarvaprayatnena jāritaṃ mārayedrasam saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // Rsdhy_178*[77] tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet kākamācīraso deyas tailatulyastataḥ punaḥ // Rsdhy_179*[78] gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // Rsdhy_180*[79] svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // Rsdhy_181*[80] mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet // Rsdhy_182*[81] tatsūtaṃ mardayet khalve jambīrotthadravairdinam catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ // Rsdhy_183*[82] ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravairdṛḍham // Rsdhy_184*[83] mūlikā lavaṇaṃ gandham abhāve pittatailayoḥ piṣyo jambīranīreṇa hemapattraṃ pralepayet ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // Rsdhy_185*[84] atha vā nirmuṣaṃ cemaṃ viḍayogena jārayet viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // Rsdhy_186*[85] śaṅkhacūrṇaṃ ravikṣīrair ātape bhāvayeddinam tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // Rsdhy_187*[86] sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // Rsdhy_188*[87] sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // Rsdhy_189*[88] jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravairdinam // Rsdhy_190*[89] etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // Rsdhy_191*[90] anena mardayetsūtaṃ grasate taptakhalvake svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // Rsdhy_192*[91] athānyamate viḍāni || 1 atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha || 2 ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ sūtātaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // Rsdhy_193*[92] jārye tu jārite sūte vastreṇa gālite sati vastre tiṣṭhati cet sarvam ādyo vai garbhasaṃjñakaḥ // Rsdhy_194*[93] punarjāritajārye tu vastrān niḥśeṣanirgate khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // Rsdhy_195*[94] jālaṃ kārayatā sute vastrānniḥsarate punaḥ saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // Rsdhy_196*[95] atrāpyayamāmnāyaḥ || 1 ihānantaraproktaṃ dhānyābhrakādīnām [..] sa ca [..] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ || 2 prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati || 3 tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti || 4 tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ || 5 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ || 6 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti || 7 adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ || 8 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate || 9 yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti || 10 * rasenauṣadhasarvathājīrṇa ityarthaḥ | * atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ || v11 iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ || 12 iti sāraṇasamāptaḥ || 13 ityevam aṣṭabhiḥ saṃskārair ekādaśo jāraṇāsaṃskāraḥ || 14 kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // Rsdhy_197*[96] mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // Rsdhy_198*[97] sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // Rsdhy_199*[98] sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // Rsdhy_200*[99] taddagdhasūtasammiśraṃ śvetabhasma prajāyate tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // Rsdhy_201*[100] dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ na kṣīyate muhurdhmāte 'tīvaniścalatāṃ gataḥ // Rsdhy_202*[101] jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate sa hi siddharasānāṃ hi dehaloho nibadhyati // Rsdhy_203*[102] iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati || 1 tatra kṣiptauṣadharaso galatītyarthaḥ || 2 tataḥ sthālikāmadhye jīrṇadorakaṃ pāradaṃ kṣiptvā upari sacchidrā pradhvarā ḍhaṅkaṇī dīyate || 3 tasyāścopari galadghaṭī kumbhomumutkā mahoḍākamūlānāṃ śrīṣaṇḍena sakumbho bhriyate || 4 tataḥ sthālikāyā adhastāc caturo yāmān haṭhāgnir jvālanīyaḥ || 5 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati || 6 tataśca tatsūtabhasma madhvājyaṭaṅkaṇaiḥ sākaṃ bandhamūṣāyāṃ kṣiptvā dhmāyate || 7 tataḥ pārado dhmātaḥ san badhyate || 8 ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate || 9 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate || 10 sa ca dehalohānāṃ vedhakaḥ syāt || 11 tadedaṃ pūrvoktayuktyāsau siddharaso niṣpannaḥ || 12 atha siddharasasya phalamāha || 13 mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // Rsdhy_204*[103] devadānavagandharvasiddhaguhyakakhecaraiḥ raso vaktre sthito yasya tadgatiḥ khe na hanyate // Rsdhy_205*[104] mriyate na viṣeṇāpi dahyate naiva vahninā ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // Rsdhy_206*[105] maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // Rsdhy_207*[106] mṛgasya netre akṛṣṇarasenābhyete || 1 netrayoḥ pīḍā naśyati || 2 andhacakṣuṣi siddharasāñjane kṛte'ndhaḥ paśyati || 3 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate || 4 tathā siddharase mukhe sthite viṣeṇa na mriyate || 5 agninā na dahyate || 6 ākāśe siddharasavidyaśca bhavati || 7 mṛto mūrchitaḥ san tatkṣaṇājjīvati || 8 tathā maṇimantramahauṣadhebhyo 'pi siddharasasya prabhāvātiśayo mahīyān || 9 asau mṛtajīvano nāma rasabandhaḥ kathitaḥ || 10 ko 'rthaḥ mṛta iva mṛtaḥ || 11 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati || 12 iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ || 13 baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak // Rsdhy_208*[107] ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // Rsdhy_209*[108] pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet || 1 tatastāni hemarājicatuḥṣaṣṭipalāni gālitabaddhasūtacatuḥṣaṣṭipalopari ḍhālanīyāni || 2 tata ubhayaṃ militvā raktaṣoṭo bhavati || 3 evameṣa sāraṇasaṃskāraḥ procyate || 4 iti baddhasūtasya sāraṇasaṃskārastrayodaśaḥ || 5 tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // Rsdhy_210*[109] uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ // Rsdhy_211*[110] raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // Rsdhy_212*[111] vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya cābhracācikam // Rsdhy_213*[112] kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ narapramāṇikaṃ gartaṃ khanitvā chaṇakair bhṛtam // Rsdhy_214*[113] tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // Rsdhy_215*[114] iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ || 1 yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ || 2 etanmāraṇam ucyate || 3 atrāmnāyaḥ || 4 khaḍḍāyām ardhaṃ yāvacchaṇakāni muktvopari kūpī mucyate tataḥ pārśveṣattathopari chāṇakair gartā bhriyate || 5 iti sāritasūtasya māraṇasaṃskāraś caturdaśaḥ || 6 saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // Rsdhy_216*[115] iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate || 1 etat pratisāraṇaṃ bhaṇyate || 2 iti māritasūtasya pratisāraṇasaṃskāraḥ pañcadaśaḥ || 3 māritaṃ mṛtanāgena hema tasyāpi cūrṇakam yatpratisāraṇe kṣipyam etat krāmaṇam ucyate // Rsdhy_217*[116] iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate || 1 etat krāmaṇaṃ kathyate || 2 iti pratisāritasūtasya krāmaṇasaṃskāraḥ ṣoḍaśaḥ || 3 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati || 4 nāgavallyāśca patreṇa tadataṃttāmitaram(?) ratimātraṃ kṣipet kuryān nāgapatrasya veḍhanīm // Rsdhy_218*[117] gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet gālyamāneṣu tāyeta sahasrasya pravedhakam // Rsdhy_219*[118] iha prathamaṃ śuddhanāgasyaikena patrevadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanugālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet | tataścūrṇaṃ bhavati | tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet | tatas tale saktaṃ suvarṇaṃ grāhyam | * eṣa sahasravedhako rasaḥ | * iti krāmitasūtasya vedhakasaṃskāraḥ saptadaśaḥ || v1 gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // Rsdhy_220*[119] sarjikāyāśca gadyāṇe milite syāccatuṣṭayam cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // Rsdhy_221*[120] śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // Rsdhy_222*[121] śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // Rsdhy_223*[122] gālite viddhasūte'tha kṣiptvā sarṣapamātrakam evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // Rsdhy_224*[123] tatastasya cūrṇasya madhye gandhakasya gadyāṇakaḥ || 1 sarjikāyāśca gadyāṇakaḥ kṣepyaḥ || 2 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ || 3 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet || 4 atra ca sūtamadhye kṣepyauṣadhasya pramāṇaṃ bhaṇitam || 5 na punarviddharasasya || 6 tathā gurubhirapyasya pramāṇaṃ noktam || 7 tato'numāneneti jñāyate || 8 paścātsarvatra catuḥṣaṣṭipalāni rasasya proktāni || 9 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam || 10 divā śrīgurvājñayā yāvatpramāṇaṃ jānāti || 11 evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati || 12 udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca || 13 ityaṣṭādaśaḥ saṃskāraḥ || 14 jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // Rsdhy_225*[124] nimbukānāṃ rasaiḥ kṣuttvā yannāttaṃ śilayāmṛtam tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // Rsdhy_226*[125] citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ // Rsdhy_227*[126] liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // Rsdhy_228*[127] tato hy adhomukhīṃ dadyāc charāvopari ḍhaṅkaṇīm sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // Rsdhy_229*[128] vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // Rsdhy_230*[129] madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // Rsdhy_231*[130] iha mānaśulbaṃ mārayitvā punar jīvyate taṃ jīvantaṃ śulvaṃ kathayanti || 1 tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt || 2 tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam || 3 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ || 4 evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate || 5 tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate || 6 tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ || 7 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati || 8 iti sarvotkṛṣṭā hemarājiḥ samāptaḥ || 9 nāgarājistu sāmānyā mākṣakī madhyamā smṛtā uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // Rsdhy_232*[131] palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam palāni nava tāmrasya pittalasya palatrayam // Rsdhy_233*[132] śilayā mṛtanāgasya tithisaṃkhyāpalāni ca triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // Rsdhy_234*[133] tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // Rsdhy_235*[134] yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā // Rsdhy_236*[135] iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī || 1 mākṣikārājir madhyamakāryakārī || 2 vyoṣarājir uttamā bahukāryakārī || 3 ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ || 4 tataḥ prathamamayaḥprakāśarājir ucyate || 5 palamekaṃ sāralohasya kāṃsyasya ca paladvayam || 6 palāni nava śuddhatāmrasya palatrayaṃ pittalāyāḥ || 7 manaḥśilāmāritanāgasya pañcadaśapalāni || 8 evaṃ sarvasaṃkhyāyās triṃśatpalāni mūṣāyāṃ prakṣipyāvartanīyāni || 9 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti || 10 ayamarthaḥ || 11 tāmrapalāni nava santi || 12 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate || 13 iti sarvottamāyaḥprakāśarājiḥ kathyate || 14 tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // Rsdhy_237*[136] piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ vyoṣarājirbhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // Rsdhy_238*[137] sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate || 1 tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam || 2 tataḥ punarapyardhamātrayā nāgaṃ kṣiptvā jāryam || 3 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati || 4 tadā vyoṣarājir jāyate || 5 iti vyoṣarājiḥ kāṃsyarājir ityarthaḥ || 6 śuddhatāmrasya catvāri palānyāvartayet pṛthak thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // Rsdhy_239*[138] palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet tāmraśeṣaṃ bhavedyāvad rājirmākṣīkajā matā // Rsdhy_240*[139] prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet || 1 yāvatā tāmraśeṣaṃ bhavati || 2 sarvamauṣadhaṃ catvāri palāni jāryata ityarthaḥ || 3 iti mākṣikarājis tṛtīyā || 4 yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // Rsdhy_241*[140] piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet nāgarājir bhavecceyaṃ [.... ....] // Rsdhy_242*[141] rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // Rsdhy_243*[142] śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ || 1 evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati || 2 eṣā nāgarājiḥ procyate || 3 thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ || 4 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ || 5 iti nāgarājiścaturthī || 6 atha khāparasattvapātanavidhiḥ maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // Rsdhy_244*[143] śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca // Rsdhy_245*[144] sādhite ye mṛdo mūṣe kacūlākāravartule ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // Rsdhy_246*[145] aparasyāṃ punarnālaṃ mūrdhaṃ caturdaśāṅgulam mṛnmayaṃ chidraraṃ budhne vinyasettāmadhomukhīm // Rsdhy_247*[146] niraghnatat samastaṃ ca parito vastramṛtsnayā yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // Rsdhy_248*[147] koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // Rsdhy_249*[148] sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm mūṣāmadhyād dhṛtaṃ yāvat sarvaṃ veṣāparīyakam // Rsdhy_250*[149] rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet || 1 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā || 2 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalī nāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhūtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate || 3 iti khāparasattvapātanavidhiḥ || 4 atha manaḥśilāsattvapātanavidhiḥ śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // Rsdhy_251*[150] dadyātsalavaṇaṃ dagdhāśmacūrṇaṃ mastakopari vastramṛttikayā limpet samagramapi kumpakam // Rsdhy_252*[151] bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // Rsdhy_253*[152] kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // Rsdhy_254*[153] sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ || 1 tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati || 2 evaṃ kumpaṃ bhaṅktvā kaṇṭhalagnaṃ sattvaṃ grāhyam || 3 iti śilāsattvapātanavidhiḥ || 4 atha triprakāraṃ ṣaḍlohadrutikaraṇaṃ yathā || 5 bhāvenāpi mṛto bheko yatra kutrāpi labhyate sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭā tu sūkṣmakā // Rsdhy_255*[154] bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // Rsdhy_256*[155] pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // Rsdhy_257*[156] sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam kharle prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // Rsdhy_258*[157] gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // Rsdhy_259*[158] na bandho jāyate hemno jātaṃ taddravarūpitam iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // Rsdhy_260*[159] hemāntarnihite valle yathā syātkāñcanī drutiḥ kāntalohe tathā rūpye vaṅge nāge tathaiva ca // Rsdhy_261*[160] tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // Rsdhy_262*[161] gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam tallohaṃ dravarūpaṃ syāt tannāmnaiva drutirbhavet // Rsdhy_263*[162] ṣaḍlohadrutistajjñaiḥ kṛtā bhavetsakarmaṇā anayā yāni karmāṇi vakṣyante tāni dhātuṣu // Rsdhy_264*[163] svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate || 1 ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam || 2 tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate || 3 tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati || 4 iyamevaṃ suvarṇadrutir bhavati || 5 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate || 6 tato dravarūpāṇi sarvāṇi bhaveyus tattannāmnī ca drutir bhavati || 7 lohadrutiḥ rūpyadrutiḥ vaṅgadrutiḥ nāgadrutis tāmradrutiśceti || 8 iti ṣaḍlohadrutikaraṇaṃ prathamam || 9 pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // Rsdhy_265*[164] śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // Rsdhy_266*[165] gālite caikagadyāṇe tithivarṇe ca hemaje prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // Rsdhy_267*[166] evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // Rsdhy_268*[167] pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā || 1 tataḥ pañcadaśavarṇikakāñcanagadyāṇakaṃ gālayitvā vallamātraṃ devadālībhasma kṣiptvā jāraṇīyam || 2 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati || 3 evaṃ lohādiṣvapi devadālībhasmajāraṇena tattannāmnī drutirbhavati || 4 iti ṣaḍlohadrutikaraṇaṃ dvitīyam || 5 jvālayetkarpare śvetaṃ devadālyaṅgapañcakam gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // Rsdhy_269*[168] tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // Rsdhy_270*[169] śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam || 1 sarvalohānāṃ drutirbhavati || 2 iti ṣaḍlohadrutikaraṇaṃ tṛtīyam || 3 evaṃ lohadrutikaraṇasya trayo bhedāḥ || 4 nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // Rsdhy_271*[170] rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // Rsdhy_272*[171] manaḥśilayā nāgaṃ haritālena vaṅgaṃ hiṅgulena lohaṃ śuddhagandhakena tāmraṃ tilamākṣikeṇa rūpyaṃ nāgena suvarṇaṃ ca mriyate || 1 tato yena vidhineti || 2 pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // Rsdhy_273*[172] kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave tasya pūpāddvayasyāntaḥ prakṣipet tāmrapattrakam // Rsdhy_274*[173] śarāvasampuṭasyāntas tat kṣiptvā lipya mṛtsnayā saṃdhivastramṛdā liptvā kaṭāhe tatkṣipet puṭam // Rsdhy_275*[174] chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // Rsdhy_276*[175] tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ || 1 tato jvalitvā śītale jāte sati tāmraṃ mṛtaṃ grāhyam || 2 iti tāmramāraṇavidhiḥ || 3 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni || 4 iti ṣaḍlohamāraṇavidhiḥ || 5 atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // Rsdhy_277*[176] bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // Rsdhy_278*[177] chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // Rsdhy_279*[178] jvalitvā śītalībhūte navanavairbījapūrakaiḥ(?) punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ // Rsdhy_280*[179] nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavā ikā tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // Rsdhy_281*[180] bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // Rsdhy_282*[181] nūnnābhir vaḍavāibhir navadhā saṃpacenmuhuḥ tato rājabadaryāśca śākhā kisalayātmikā // Rsdhy_283*[182] tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // Rsdhy_284*[183] vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ prākpramuktagartāyāṃ navadhā pūrvarītijā // Rsdhy_285*[184] nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam kṣiptvāsyaṃ hiṅgunācchādya muṣarimāṣapīṭhikā // Rsdhy_286*[185] kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // Rsdhy_287*[186] vidhinā tripatho jātyo hīrako jāyate sphuṭam thūthāviḍena sampiṣya rase jārayate sudhīḥ // Rsdhy_288*[187] bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ | tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ | evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ | tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ | tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ | * tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ | * evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet || v1 tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ || 2 evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ || 3 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ || 4 tataḥ punarapi nave hiṅgukhoṭe tathaiva || 5 evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ || 6 * thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ | * ityannapathyahīrakajāraṇaṃ prathamam || v7 karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // Rsdhy_289*[188] sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // Rsdhy_290*[189] vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ vastramṛdbhirnavīnābhir dātavyāni puṭāni ca // Rsdhy_291*[190] ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // Rsdhy_292*[191] mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ || 1 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ || 2 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ || 3 iti hīrakānnapathyakaraṇo dvitīyo vidhiḥ || 4 yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet tatpiṇḍyāntar vinikṣipya hīrakān kurugolakam // Rsdhy_294*[192] taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // Rsdhy_294*[193] nūtnair nūtnairmuhuḥ sarvaiś catuḥṣaṣṭipuṭāni ca kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // Rsdhy_295*[194] yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam || 1 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ || 2 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ || 3 ayamarthaḥ || 4 annavatpakvā bhavanti rase ca jīryante || 5 iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ || 6 agninā dahyate naiva bhajyate na hato ghanaiḥ jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // Rsdhy_296*[195] līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ hastābhyāṃ mardanīyāste na syur nistejasaśca ye // Rsdhy_297*[196] yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // Rsdhy_298*[197] jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // Rsdhy_299*[198] nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam tābhyāṃ vidhyāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // Rsdhy_300*[199] karpareṣu navīneṣu gartānkṛtvātha hīrakān tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // Rsdhy_301*[200] yuktyānayā saptavāraṃ dhmātvā vidhyāpayenmuhuḥ tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake // Rsdhy_302*[201]